Parasurama-Kalpasutra
(a digest of Srividya, as system of worship of the Divine Mother)
Based on the ed. by A. Mahadeva Sastri, Baroda : Central Library 1923
(Gaekwad's Oriental Series, 22)


Input by Claudia Weber



PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Paraśurāmakalpasūtra



1. Khaṇḍa: Dīkṣāvidhi

athāto dīkṣāṃ vyākhyāsyāmaḥ || Parks_1.1 ||

bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya, saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya || Parks_1.2 ||

tatrāyaṃ siddhāntaḥ || Parks_1.3 ||

ṣaṭtriṃśattattvāni viśvam || Parks_1.4 ||

śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ || Parks_1.5 ||

svavimarśaḥ purusārthaḥ || Parks_1.6 ||

varṇātmakā nityāḥ śabdāḥ || Parks_1.7 ||

mantrāṇām acintyaśaktitā || Parks_1.8 ||

saṃpradāyaviśvāsābhyāṃ sarvasiddhiḥ || Parks_1.9 ||

viśvāsabhūyiṣṭhaṃ prāmāṇyam || Parks_1.10 ||

gurumantradevatātmamanaḥpavanānām

aikyaniṣphālanād antarātmavittiḥ || Parks_1.11 ||

ānandaṃ brahmaṇo rūpaṃ, tac ca dehe vyavasthitaṃ, tasyābhivyañjakāḥ pañca makārāḥ, tair arcanaṃ guptyā, prākaṭyān nirayaḥ || Parks_1.12 ||

bhāvanādārḍhyād ājñāsiddhiḥ || Parks_1.13 ||

sarvadarśanānindā || Parks_1.14 ||

agaṇanaṃ kasyāpi || Parks_1.15 ||

sacchiṣye rahasyakathanam || Parks_1.16 ||

sadā vidyānusaṃhatiḥ || Parks_1.17 ||

satataṃ śivatāsamāveśaḥ || Parks_1.18 ||

kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam || Parks_1.19 ||

ekagurūpāstir asaṃśayaḥ || Parks_1.20 ||

sarvatra niṣparigrahatā || Parks_1.21 ||

phalaṃ tyaktvā karmakaraṇam || Parks_1.22 ||

anityakarmalopaḥ || Parks_1.23 ||

mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ || Parks_1.24 ||

nirbhayatā sarvatra || Parks_1.25 ||

sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā || Parks_1.26 ||

nirviṣayacidvimṛṣṭiḥ phalam || Parks_1.27 ||

ātmalābhān na paraṃ vidyate || Parks_1.28 ||

saiṣā śāstraśailī || Parks_1.29 ||

veśyā iva prakaṭā vedādividyāḥ |

sarveṣu darśaneṣu gupteyaṃ vidyā || Parks_1.30 ||

tatra sarvathā matimān dīkṣeta || Parks_1.31 ||

dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti |

tatra śāktī śaktipraveśanāt śāmbhavī caraṇavinyāsāt

māntrī mantropadiṣṭayā sarvāś ca kuryāt || Parks_1.32 ||

ekaikāṃ vety eke || Parks_1.33 ||

sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā || Parks_1.34 ||

tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṅkuryāt || Parks_1.35 ||

tasyāmūlam ābrahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā || Parks_1.36 ||

trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī || Parks_1.37 ||

śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake ka ca ṭa ta pa ya śa lākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet || Parks_1.38 ||

sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet || Parks_1.39 ||

tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet || Parks_1.40 ||

bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt || Parks_1.41 ||

ācārān anuśiṣya, hārdacaitanyam āmṛśya, vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt || Parks_1.42 ||

śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam || Parks_1.43 ||


__________________________________________________________________________



2. Khaṇḍa: Gaṇanāyakapaddhati

itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet || Parks_2.1 ||

brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye "tatpuruṣāya vidmahe, vakratuṇḍāya dhīmahi || tan no dantī pracodayāt" ity arghyaṃ datvā nityakṛtyaṃ vidhāya caturāvṛttitarpaṇaṃ kuryāt | [69]
āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ |
kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt || Parks_2.2 ||

prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet, evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti || Parks_2.3 ||

atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā || Parks_2.4 ||

purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet || Parks_2.5 ||

saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatro [79] pādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet || Parks_2.6 ||

purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ḷṃ avairāgyāya ḹṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt || Parks_2.7 ||

trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet || Parks_2.8 ||

evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ datvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān datvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet || Parks_2.9 ||

yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyais saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam || Parks_2.10 ||


__________________________________________________________________________



3. Khaṇḍa: Śrīkrama

evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta || Parks_3.1 ||

brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya || Parks_3.2 ||

mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya || Parks_3.3 ||

snānakarmaṇi prāpte mūlena datvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris santarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ || Parks_3.4 ||

tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya, tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya || Parks_3.5 ||

yāgamandiraṃ gatvā kḷptākalpas saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ || Parks_3.6 ||

tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim || Parks_3.7 ||

sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ | tritārī vāṅmāyākamalāḥ || Parks_3.8 ||

purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya || Parks_3.9 ||

tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā || Parks_3.10 ||

gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre || Parks_3.11 ||

vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya || Parks_3.12 ||

triḥ prāṇān āyamya || Parks_3.13 ||

apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |
ye bhūtā vighnakartāras te naśyantu śivājñayā |
iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ datvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta || Parks_3.14 ||

binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ || Parks_3.15 ||

kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā || Parks_3.16 ||

māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā || Parks_3.17 ||

śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā || Parks_3.18 ||

bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kḷptaṣaḍaṅgaḥ || Parks_3.19 ||

sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi | sarvatra vargāṇāṃ binduyogaḥ | kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe | cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye | ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe | tuṃ ca procya jmrīṃ aruṇāvāgdevatāyai namaḥ iti hṛdi | puṃ ca hslvyūṃ uccārya jayinīvāgdevatāyai namaḥ iti nābhau | yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge | śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle || Parks_3.20 ||

mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā || Parks_3.21 ||

śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya || Parks_3.22 ||

tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ saṃpūjya vācam uccārya agnimaṇḍa [107] lāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ || Parks_3.23 ||

madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam || Parks_3.24 ||

tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet || Parks_3.25 ||

tritārīnamassaṃpuṭitāḥ tejastritayakalā aṣṭatriṃśat |

sṛṣṭiṛddhismṛtimedhākāntilakṣmīdyutisthirāsthitisiddhayo brahmakalā daśa | jarā pālinī śāntir īśvarī ratikāmike varadāhlādinī prītir dīrghā viṣṇukalā daśa | tīkṣṇā raudrī bhayā nidrā tandrī kṣudhā krodhinī kriyodgārīmṛtyavo rudrakalā daśa | pītā śvetāruṇāsitāś catasra īśvarakalāḥ | nivṛttipratiṣṭhāvidyāśāntīndhikādīpikārecikāmocikāparāsūkṣmāsūkṣmāmṛtājñānājñānāmṛtāpyāyinīvyāpinīvyomarūpāḥ ṣoḍaśa sadāśivakalāḥ ||

haṃsaś śuciṣad vasur antarikṣasad dhotā vvediṣad atithir duroṇasat |
nṛṣad varasad ṛtasad vayomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat ||

pra tadviṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
yasyoruṣu triṣu vikrameṣv adhikṣiyanti bhuvanāni vviśvā ||

tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam |
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt ||

tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
divīva cakṣur ātatam ||
tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate |
viṣṇor yat paramaṃ padam ||

viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te ||
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā ||

ity ete pañcamantrāḥ ||
mūlavidyā cāhatya caturnavatimantrāḥ || Parks_3.26 ||

atha haike pañcabhir akhaṇḍādyair abhimantraṇam āmananti || Parks_3.27 ||

akhaṇḍaikarasānandakare parasudhātmani |
svacchandasphuraṇam atra nidhehy akulanāyike ||
akulasthāmṛtākāre śuddhajñānakare pare |
amṛtatvaṃ nidhehy asmin vastuni klinnarūpiṇi ||
tadrūpiṇy aikarasyatvaṃ kṛtvā hy etat svarūpiṇi |
bhūtvā parāmṛtākārā mayi citsphuraṇaṃ kuru ||
iti tisro 'nuṣṭubho vidyāḥ || Parks_3.28 ||

atho vācaṃ blūṃ jhraum iti jūṃ saḥ iti coktvā amṛte amṛtodbhave amṛteśvari amṛtavarṣiṇi amṛtaṃ srāvaya srāvaya svāheti caturtho mantraḥ || Parks_3.29 ||

vāgbhavo vada vada tato vāgvādini vāṅmadanaklinne kledini kledaya mahākṣobhaṃ kuruyugalaṃ mādanaṃ śaktir mokṣaṃ kuru kuru śabdo hasacaturdaśapañcadaśapiṇḍaḥ sahacaturdaśaṣoḍaśapiṇḍaś ceti pañcamīyaṃ vidyaitābhiḥ abhimantrya jyotirmayaṃ tad arghyaṃ vidhāya || Parks_3.30 ||

tadbindubhis triśaḥ śirasi gurupādukām iṣṭvā ārdraṃ jvalati jyotir aham asmi jyotir jvalati brahmāham asmi yo 'ham asmi brahmāham asmi aham asmi brahmāham asmi aham evāhaṃ māṃ juhomi svāheti tad bindum ātmanaḥ kuṇḍalinyāṃ juhuyāt || Parks_3.31 ||

etad arghyaśodhanam iti śivam || Parks_3.32 ||


__________________________________________________________________________



4. Khaṇḍa: Lalitākrama

atha hṛccakrasthitām antassuṣumṇāpadmāṭavīnirbhedanakuśalāṃ nirastamohatimirāṃ śivadīpadīptim ādyāṃ saṃvidaṃ vahannāsapuṭena nirgamayya līlākalitavapuṣaṃ tāṃ trikhaṇḍamudrāśikhaṇḍe kusumāñjalau haste samānīya || Parks_4.1 ||

māyālakṣmī parā uccārya devīnāma cāmṛtacaitanyamūrtiṃ kalpayāmi namaḥ iti kalpayitvā || Parks_4.2 ||

hasarayujaṃ vācaṃ hasayuktāṃ kalarīṃ hasaracaturdaśaṣoḍaśān apy uccārya,
mahāpadmavanāntaḥsthe kāraṇānandavigrahe |
sarvabhūtahite mātar ehy ehi parameśvari ||
iti baindavacakre paracitim āvāhya || Parks_4.3 ||

catuṣṣaṣṭyupacārān kuryāt | sarve upacāramantrāḥ tritārīpūrvāḥ kalpayāmi namaḥ ity antāḥ kartavyāḥ || Parks_4.4 ||

tritārīm uccārya pādyaṃ kalpayāmi namaḥ iti krameṇa ābharaṇāvaropaṇaṃ sugandhitailābhyaṅgaṃ majjanaśālāpraveśanaṃ majjanamaṇḍapamaṇipīṭhopaveśanaṃ divyasnānīyodvartanam uṣṇodakasnānam kanakakalaśacyutasakalatīrthābhi [139] ṣekaṃ dhautavastraparimārjanam aruṇadukūlaparidhānam aruṇakucottarīyam ālepamaṇḍapapraveśanam ālepamaṇḍapamaṇipīṭhopaveśanaṃ candanāgarukuṅkumasaṅkumṛgamadakarpūrakastūrīgorocanādidivyagandhasarvāṅgīṇavilepanaṃ keśabharasya kālāgarudhūpaṃ mallikāmālatījātīcampakāśokaśatapatrapūgakuḍmalīpunnāgakalhāramukhyasarvartukusumamālāṃ bhūṣaṇamaṇḍapapraveśanaṃ bhūṣaṇamaṇḍapamaṇipīṭhopaveśanaṃ navamaṇimakuṭaṃ candraśakalaṃ sīmantasindūraṃ tilakaratnaṃ kālāñjanaṃ pālīyugalaṃ maṇikuṇḍalayugalaṃ nāsābharaṇam adharayāvakaṃ prathamabhūṣaṇaṃ kanakacintākaṃ padakaṃ mahāpadakaṃ muktāvalim ekāvaliṃ channavīraṃ keyūrayugalacatuṣṭayaṃ valayāvalim ūrmikāvaliṃ kāñcīdāmakaṭisūtraṃ saubhāgyābharaṇaṃ pādakaṭakaṃ ratnanūpuraṃ pādāṅgulīyakam ekakare pāśam anyakare aṅkuśam itarakare puṇḍrekṣucāpam aparakare puṣpabāṇān śrīmanmāṇikyapāduke svasamānaveṣābhir āvaraṇadevatābhiḥ saha mahācakrādhirohaṇaṃ kāmeśvarāṅkaparyaṅkopaveśanam amṛtāsavacaṣakam ācamanīyaṃ karpūravīṭikām ānandollāsavilāsahāsaṃ maṅgalārārtikaṃ chatraṃ cāmarayugalaṃ darpaṇaṃ tālavṛntaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ naivedyaṃ kalpayāmi namaḥ iti catuṣṣaṣṭyupacārān vidhāya || Parks_4.5 ||
navamudrāś ca pradarśya || Parks_4.6 ||

mūlena tridhā santarpya || Parks_4.7 ||

devyā agnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni pūjayitvā || Parks_4.8 ||

vāksakalahrīṃ nityaklinne madadrave sauḥ iti kāmeśvarī | sarvatra nityāśrīpāduketi yojyam | vāgbhagabhuge bhagini bhagodari bhagamāle bhagāvahe bhagaguhye bhagayoni bhaganipātini sarvabhagavaśaṅkari bhagarūpe nityaklinne bhagasvarūpe sarvāṇi bhagāni me hy ānaya varade rete surete bhagaklinne klinnadrave kledaya drāvaya amoghe bhagavicce kṣubha kṣobhaya sarvasa [147] ttvān bhageśvari aiṃ blūṃ jeṃ blūṃ bheṃ blūṃ moṃ blūṃ heṃ blūṃ heṃ klinne sarvāṇi bhagāni me vaśam ānaya strīṃ hara bleṃ hrīṃ bhagamālinī | tāro māyā nityaklinne madadrave svāhā iti nityaklinnā | praṇavaḥ kroṃ bhroṃ krauṃ jhrauṃ chrauṃ jrauṃ svāhā iti bheruṇḍā | praṇavo māyā vahnivāsinyai namaḥ iti vahnivāsinī | māyāklinne vāk kroṃ nityamadadrave hrīṃ iti mahāvajreśvarī | māyā śivadūtyai namaḥ iti śivadūtī | praṇavo māyā huṃ khe ca che kṣaḥ strīṃ huṃ kṣeṃ hrīṃ phaṭ iti tvaritā | kumārī kulasundarī | hasakalaraḍavāgbhavahasakalaraḍabindumālinīhasakalaraḍacaturdaśaṣoḍaśā iti nityā | māyā phreṃ srūṃ aṅkuśapāśasmaravāgbhavablūṃpadanityamadadrave varma phreṃ māyeti nīlapatākā | bhamarayaūm iti vijayā | svaum iti sarvamaṅgalā | tāro namo bhagavati jvālāmālini devadevi sarvabhūtasaṃhārakārike jātavedasi jvalanti jvala jvala prajvala prajvala trijātiyuktamāyārephasaptakajvālāmālini varmaphaḍagnijāyeti jvālāmālinī | (aṃ) ckauṃ iti citreti pañcadaśa nityāḥ prathamatryasrarekhāsthitapañcadaśasvareṣu pūjyaḥ | visṛṣṭau ṣoḍaśīṃ mūlavidyayā cābhyarcya || Parks_4.9 ||

madhye prāktryasram adhyāntaḥ munivedanāgasaṅkhyān yathāsampradāyaṃ pādukān divyasiddhamānavaughasiddhān iṣṭvā paścāt svaśirasi nāthaṃ yajet | etallayāṅgapūjanam iti śivam || Parks_4.10 ||


__________________________________________________________________________



5. Khaṇḍa: Lalitānavāvaraṇapūjā

atha prāthamike caturasre aṇimālaghimāmahimeśitvavaśitvaprākāmyabhuktīcchāprāptisarvakāmasiddhyantāḥ madhyame caturasre brāhmyādyāmahālakṣmyantāḥ tṛtīye caturasre saṃkṣobhaṇadrāvaṇakarṣaṇavaśyonmādanamahāṅkuśakhecarībījayonitrikhaṇḍāḥ sarvapūrvās tāḥ sampūjyāḥ || Parks_5.1 ||

etāḥ prakaṭayoginyas trailokyamohanacakre samudrāḥ sasiddhayaḥ sāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvopacāraiḥ sampūjitāḥ santv iti tāsām eva samaṣṭyarcanaṃ kṛtvā || Parks_5.2 ||

karaśuddhim uccārya tripurācakreśvarīm avamṛśya drām iti sarvasaṃkṣobhiṇīmudrāṃ pradarśayet | cakrayoginīcakreśīnāṃ nāmāni bhinnāni | śiṣṭaṃ samānam || Parks_5.3 ||

ṣoḍaśapatre kāmākarṣiṇī nityākaleti nityākalāntāḥ buddhyākarṣiṇīahaṅkārākarṣiṇīśabdākarṣiṇīsparśākarṣiṇīrūpākarṣiṇīrasākarṣiṇīgandhākarṣiṇīcittākarṣiṇīdhairyākarṣiṇīsmṛtyākarṣiṇīnāmākarṣiṇībījākarṣiṇīātmākarṣiṇīamṛtākarṣiṇīśarīrākarṣiṇī etā guptayoginyaḥ sarvāśāparipūrake cakre samudrāḥ ity ādi pūrvavat ātmarakṣām uccārya tripureśīm iṣṭvā drīṃ iti sarvavidrāviṇīṃ pradarśayet || Parks_5.4 ||

dikpatre kusumāmekhalāmadanāmadanāturārekhāveginyaṅkuśāmālinīr anaṅgapūrvāḥ saṃmṛśyaitā guptatarayoginyaḥ sarvasaṃkṣobhaṇacakre samudrāḥ ity ādi pūrvavad ātmāsanam uccārya tripurasundarīm iṣṭvā klīm iti sarvākarṣiṇīmudrāṃ pradarśayet || Parks_5.5 ||

bhuvanāre saṃkṣobhiṇīdrāviṇyākarṣiṇyāhlādinīsaṃmohinīstambhinījṛmbhiṇīvaśaṅkarīrañjanyunmādinyarthasādhinīsampattipūraṇīmantramayīdvandvakṣayaṅkarīḥ sarvādīr avamṛśyaitāḥ sampradāyayoginyaḥ sarvasaubhāgya [158] dāyakacakre samudrāḥ ity ādi mantraśeṣaḥ cakrāsanam uccārya tripuravāsinīṃ cakreśvarīm iṣṭvā blūṃ iti sarvavaśaṅkarīmudrām udghāṭayet || Parks_5.6 ||

bahirdaśāre siddhipradāsampatpradāpriyaṅkarīmaṅgalakāriṇīkāmapradāduḥkhavimocinīmṛtyupraśamanīvighnanivāriṇyaṅgasundarīsaubhāgyadāyinīḥ sarvapūrvāḥ sampūjyaitāḥ kulottīrṇayoginyaḥ sarvārthasādhakacakre manuśeṣam uktvā mantrāsanam uccārya tripurāśrīcakreśvarīṃ pratyavamṛśya sa ity unmādinīmudrāṃ dadyāt || Parks_5.7 ||

antardaśāre jñānaśaktyaiśvaryapradājñānamayīvyādhivināśinyādhārasvarūpāpāpaharānandamayīrakṣāsvarūpiṇīpsitaphalapradāḥ sarvopapadāḥ [159] yaṣṭavyā etāni garbhayoginyaḥ sarvarakṣākaracakre śiṣṭaṃ tadvat sādhyasiddhāsanam uccārya tripuramālinī mānyā krom iti sarvamahāṅkuśāṃ darśayet || Parks_5.8 ||

aṣṭāre vaśinyādyaṣṭakaṃ namaḥsthāne pūjāmantrasannāma etā rahasyayoginyaḥ sarvarogaharacakre śiṣṭaṃ spaṣṭaṃ mūrtividyām uccārya tripurāsiddhām ārādhya śivabhṛguṛddhiyukphreṃ iti khecarī deyā || Parks_5.9 ||

bāṇabījāny uccārya sarvajṛmbhaṇebhyo bāṇebhyo namaḥ dhaṃ thaṃ sarvasaṃmohanāya dhanuṣe āṃ hrīṃ sarvavaśīkaraṇāya pāśāya kroṃ sarvasthambhanāyāṅkuśāya namaḥ iti mahātryasrabāhyacaturdikṣu bāṇādyāyudhapūjā || Parks_5.10 ||

trikoṇe vākkāmaśaktisamastapūrvāḥ kāmeśvarīvajreśvarībhagamālinīmahādevyaḥ bindau caturthī || Parks_5.11 ||

tisṛṇām āsām anantaram abhedāya mūladevyāḥ pūjā | kāmeśvaryādicaturthī nityānāṃ ṣoḍaśī cakradevīnāṃ navamī binducakrasthā cety ekaiva | na tatra mantradevatābhedaḥ kāryaḥ | tanmahādevyā eva | caturṣu sthaleṣu viśeṣārcanam āvartate || Parks_5.12 ||

etā atirahasyayoginyaḥ sarvasiddhiprade cakre | pariśiṣṭaṃ draṣṭavyam | āvāhanīm uccārya tripurāmbāṃ sambhāvya hsauṃ iti bījamudrākṛtiḥ || Parks_5.13 ||

binducakre mūlena devīm iṣṭvā eṣā parāpararahasyayoginī sarvānandamaye cakre samudrā sasiddhiḥ sāyudhā saśaktiḥ savāhanā saparivārā sarvopacāraiḥ saṃpūjitāstv iti punar mūlam uccārya, mahācakreśvarīm iṣṭvā vāgbhavena yoniṃ pradarśya || Parks_5.14 ||

pūrvavad dhūpadīpamudrātarpaṇanaivedyādi dattvā || Parks_5.15 ||

bindunā mukhaṃ bindudvayena kucau saparārdhena yoniṃ kṛtvā kāmakalām iti dhyātvā || Parks_5.16 ||

saubhāgyahṛdayam āmṛśya || Parks_5.17 ||

vāmabhāgavihitatrikoṇavṛttacaturasre gandhākṣatārcite vāgbhavam uccārya vyāpakamaṇḍalāya namaḥ ity ardhabhaktabharitāmbhasā ādimopādimamadhyamabhājanaṃ tatra nyasya || Parks_5.18 ||

praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā || Parks_5.19 ||

pradakṣiṇanamaskārajapastotraiḥ santoṣya || Parks_5.20 ||

tadrūpiṇīm ekāṃ śaktiṃ bālayopacāraiḥ sampūjya tāṃ mapañcakena santarpya || Parks_5.21 ||

śiṣṭaiḥ sārdhaṃ cidagnau haviśśeṣaṃ hutvā || Parks_5.22 ||

khecarīṃ baddhvā kṣamasveti visṛjya tām ātmani saṃyojayet iti śivam || Parks_5.23 ||


__________________________________________________________________________



6. Khaṇḍa: Śyāmākrama

iyam eva mahatī vidyā siṃhāsaneśvarī sāmrājñī, tasyāḥ pradhānasacivapadaṃ śyāmā, tatkramavimṛṣṭiḥ sadā kāryā || Parks_6.1 ||

pradhānadvārā rājaprasādanaṃ hi nyāyyam || Parks_6.2 ||

brāhme muhūrte cotthāya śayane sthitvaiva śrīpādukāṃ praṇamya prāṇān āyamya mūlādidvādaśāntaparyantaṃ jvalantīṃ parasaṃvidaṃ vicintya manasā mūlaṃ triśo japtvā bahir nirgatya vimuktamalamūtro dantadhāvanajihvāgharṣaṇakaphavimocananāsaśodhanaviṃśatigaṇḍūṣān vidhāya || Parks_6.3 ||

mantrabhasmajalasnāneṣv iṣṭaṃ vidhāya vastraṃ paridhāya || Parks_6.4 ||

sandhyām upāsya savitṛmaṇḍale devīṃ sāvaraṇaṃ vicintya mūlena trir arghyaṃ dattvā yathāśakti santarpya || Parks_6.5 ||

yāgagṛhaṃ praviśyāsane ādhāraśaktikamalāsanāya nama ity upaviśya || Parks_6.6 ||

samastaprakaṭaguptasiddhayoginīcakraśrīpādukābhyo nama iti śirasy añjalim ādhāya svagurupādukāpūjāṃ ca vidhāya || Parks_6.7 ||

aiṃ hraḥ astrāya phaṭ ity astramantreṇa aṅguṣṭhādikaniṣṭhāntaṃ karatalayoḥ kūrparayoḥ dehe ca vyāpakatvena vinyasya || Parks_6.8 ||

yaṃ iti vāyuṃ piṅgalayākṛṣya deham upaviśoṣya, raṃ iti vāyum ākṛṣya dehaṃ dagdhvā, vaṃ iti vāyum ākṛṣyāmṛtena dagdhadehabhasma siktvā, laṃ iti vāyum ākṛṣya dṛḍhaṃ vidhāya, haṃsa iti vāyum ākṛṣya śivacaitanyam utpādya || Parks_6.9 ||

mūlam ekaśa uccārya vāyum ākṛṣya triśaḥ uccārya kumbhayitvā sakṛd uccārya recayet | evaṃ recakapūrakakumbhakaṃ tridhā saptadhā daśadhā ṣoḍaśadhā vā viracya tejomayatanuḥ || Parks_6.10 ||

ṣaḍaṅgaṃ bālāsahitāṃ mātṛkāṃ mūlahṛnmukheṣu ratiprītimanobhavān vinyasya || Parks_6.11 ||

mūlaṃ saptadaśadhā khaṇḍayitvā ṣaṭ brahmabile trīṇi lalāṭe catvāri bhrūmadhye dakṣavāmekṣaṇayoḥ ṣaṭ cāṣṭau saptāsye dakṣavāmaśrutikaṇṭheṣv ekaikaṃ dakṣavāmāṃsayor aṣṭau ca daśa hṛdi daśa dakṣavāmastanayor aṣṭāv aṣṭau nava nābhau dviḥ svādhiṣṭhāne ṣaḍ ādhāra evaṃ vinyasya || Parks_6.12 ||

punar ādhārādibrahmabilaparyantaṃ saptadaśakhaṇḍān uktasthāneṣu vinyasya || Parks_6.13 ||

amṛtodadhimadhyaratnadvīpe muktāmālādyalaṅkṛtaṃ caturdvārasahitaṃ maṇḍapaṃ vicintya tasya prāgādicaturdvāreṣu sāṃ sarasvatyai, lāṃ lakṣmyai, śaṃ śaṅkhanidhaye, paṃ padmanidhaye namaḥ lāṃ indrāya vajrahastāya surādhipataye airāvatavāhanāya saparivārāya namaḥ rāṃ agnaye śaktihastāya tejo'dhipataye ajavāhanāya saparivārāya namaḥ ṭāṃ yamāya daṇḍahastāya pretādhipataye mahiṣavāhanāya saparivārāya namaḥ kṣāṃ nirṛtaye khaḍgahastāya rakṣo'dhipataye naravāhanāya saparivārāya namaḥ vāṃ varuṇāya pāśahastāya jalādhipataye makaravāhanāya saparivārāya namaḥ yāṃ vāyave dhvajahastāya prāṇādhipataye ruruvāhanāya saparivārāya namaḥ sāṃ somāya śaṅkhahastāya nakṣatrādhipataye aśvavāhanāya saparivārāya namaḥ hāṃ īśānāya triśūlahastāya vidyādhipataye vṛṣabhavāhanāya saparivārāya namaḥ oṃ brahmaṇe padmahastāya satyalokādhipataye haṃsavāhanāya saparivārāya namaḥ śrīṃ viṣṇave cakrahastāya nāgādhipataye garuḍavāhanāya saparivārāya namaḥ oṃ vāstupataye brahmaṇe namaḥ ity ekādaśadikṣu ekādaśadevān arcayet || Parks_6.14 ||

śyāmākramamantrāṇām ādau tritārīkumārīyogaḥ kumārīyogo vā, tritārī pūrvoktā kumārī bālā śeṣam uttānam || Parks_6.15 ||

gandhadravyeṇa liptāṅgas tāmbūlāmoditavadanaḥ prasannamanā bhūtvā || Parks_6.16 ||

suvarṇarajatatāmracandanamaṇḍaleṣu bindutrikoṇapañcakoṇāṣṭadalaṣoḍaśadalāṣṭadalacaturdalacaturasrātmakaṃ cakrarājaṃ vilikhya || Parks_6.17 ||

mūlena trivārajaptena śuddhajalena caturasravṛttaṣaṭkoṇatrikoṇabindūn praveśena matsyamudrayā vidhāya aṃ ātmatattvāya ādhāraśaktaye vauṣaṭ ity ādhāraṃ pratiṣṭhāpya dhūmrārcir ūṣmā jvalinī jvālinī visphuliṅginī suśrīḥ surūpā kapilā havyavāhā kavyavāhety agnikalā abhyarcya uṃ vidyātattvāya padmānanāya vauṣaṭ iti pātraṃ pratiṣṭhāpya tapinī tāpinī dhūmrā marīcir jvālinī ruciḥ suṣumnā bhogadā viśvā bodhinī dhāriṇī kṣamā iti pātre sūryakalā abhyarcya maṃ śivatattvāya somamaṇḍalāya namaḥ iti śuddhajalam āpūrya amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratiḥ dhṛtiḥ śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā pūrṇā pūrṇāmṛtā ceti candrakalā abhyarcya agnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonī pradarśya mūlamantreṇa saptaśo 'bhimantrya tajjalavipruḍbhiḥ yāgagṛhaṃ pūjopakaraṇāni cāvokṣya || Parks_6.18 ||

tābhir īkārāṅkitatrikoṇavṛttacaturasraṃ maṇḍalaṃ vidhāya tasmin puṣpāṇi vikīrya pūrvavad ādhāraṃ pratiṣṭhāpya agnikalā abhyarcya pātraṃ pratiṣṭhāpya tasmin pātre hrīṃ aiṃ mahālakṣmīśvari paramasvāmini ūrdhva [199] śūnyapravāhini somasūryāgnibhakṣiṇi paramākāśabhāsure āgacchāgaccha viśa viśa pātraṃ pratigṛhṇa pratigṛhṇa huṃ phaṭ svāheti puṣpāñjaliṃ vikīrya sūryakalā abhyarcya
brahmāṇḍākhaṇḍasambhūtam aśeṣarasasambhṛtam |
āpūritaṃ mahāpātraṃ pīyūṣarasam āvaha ||
ity ādimam āpūrya dvitīyaṃ nikṣipya akathāditrirekhāṅkitakoṇatraye halakṣān madhye haṃsaṃ ca vilikhya mūlena daśadhā abhimantrya candrakalāḥ abhyarcya agnīśāsuravāyuṣu madhye dikṣu, ṣaḍaṅgāni vinyasya astreṇa saṃrakṣya kavacenāvakuṇṭhya, dhenuyonī pradarśayet || Parks_6.19 ||

cakramadhye śrīmātam uktvā gīśvarīmūrtaye namaḥ iti mūrtiṃ kalpayitvā bhūyaḥ śrīmātam uktvā gīśvaryamṛtacaitanyam āvāhayāmi ity āvāhya, ṣoḍaśabhir upacarya āśuśukṣaṇitryakṣarakṣaḥprabhañjanadikṣu devyā maulau paritaś ca pūjyā aṅgadevyaḥ | tanmantrāḥ sarvajanādayaḥ aṣṭau saptaikādaśa daśa punar daśāṣṭāviṃśatikhaṇḍāḥ tritārīkumārīvāgādayaḥ sajātayaḥ sāmānyamanuyuktāḥ || Parks_6.20 ||

paścād āvaraṇapūjāṃ kuryāt || Parks_6.21 ||

sarvacakradevatārcanāni vāmakarāṅguṣṭhānāmikāsandaṣṭadvitīyaśakalagṛhītaśrīpātraprathamabindusahapatitaiḥ dakṣakarākṣatapuṣpakṣepaiḥ kuryāt || Parks_6.22 ||

trikoṇe ratiprītimanobhavān || Parks_6.23 ||

pañcāramūle pura ādikrameṇa drāṃ drāvaṇabāṇāya drīṃ śoṣaṇabāṇāya klīṃ bandhanabāṇāya blūṃ mohanabāṇāya saḥ unmādanabāṇāya namaḥ iti tadagre māyākāmavāgblūṃ strīm upajuṣṭāḥ kāmamanmathakandarpamakaraketanamanobhavāḥ || Parks_6.24 ||

aṣṭadalamūle brāhmīmaheśvarīkaumārīvaiṣṇavīvārāhīmāhendrīcāmuṇḍācaṇḍikāḥ, sendusvarayugmāntyādayaḥ pūjyāḥ | tadagre lakṣmīsarasvatīratiprītikīrtiśāntipuṣṭituṣṭayaḥ || Parks_6.25 ||

ṣoḍaśadale vāmājyeṣṭhāraudrīśāntiśraddhāsarasvatīkriyāśaktilakṣmīsṛṣṭimohinīpramathinīāśvāsinīvīcīvidyunmālinīsurānandānāgabuddhikāḥ || Parks_6.26 ||

aṣṭadale asitāṅgarurucaṇḍakrodhanaunmattakapālabhīṣaṇasaṃhārāḥ sadaṇḍisvarayugmādisaṃyuktā bhairavāntāś ca bhāvanīyāḥ || Parks_6.27 ||

caturdalaṃ māyuktataṅgī siddhalakṣmīś ca mahāmāyuktataṅgī mahāsiddhalakṣmīś ca || Parks_6.28 ||

gaṃ gaṇapati duṃ durgā baṃ baṭuka kṣaṃ kṣetrapālāḥ, caturasre sampūjyāḥ || Parks_6.29 ||

sāṃ sarasvatyai namaḥ, itiprabhṛti, vāstupataye brahmaṇe namaḥ itiparyantaṃ punas tatraivābhyarcya || Parks_6.30 ||

haṃsamūrtiparaprakāśapūrṇanityakaruṇasampradāyagurūṃś caturasrapūrvarekhāyām abhyarcya || Parks_6.31 ||

svaśirasi sāmānyaviśeṣapāduke abhyarcayet || Parks_6.32 ||

punar devīm abhyarcya bālayā ṣoḍaśopacārān vidhāya || Parks_6.33 ||

śuddhajalena trikoṇavṛttacaturasraṃ vidhāyārdhānnapūrṇasalilaṃ sādimopādimamadhyamaṃ su[sa]gandhapuṣpaṃ sādhāraṃ pātraṃ nidhāya || Parks_6.34 ||

śrīmātam uktvā gīśvarīmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrīmātam uktvā gīśvari śaraṇāgataṃ māṃ trāhi trāhi huṃ phaṭ svāhā kṣetrapālanāthemaṃ baliṃ gṛhṇa gṛhṇa phaṭ svāhā iti mantratrayeṇa vāmapārṣṇighātakarāsphoṭasamudañcitavaktranārācamudrābhiḥ baliṃ pradāya || Parks_6.35 ||

śyāmalāṃ śaktim āhūya bālayā tām abhyarcya tasyā hasta ādimopādimau dattvā tattvaṃ śodhayitvā taccheṣam urarīkṛtya yogyaiḥ saha haviśśeṣaṃ svīkuryāt || Parks_6.36 ||

evaṃ nityasaparyāṃ kurvan lakṣajapaṃ japtvā taddaśāṃśakrameṇa ca homatarpaṇabrāhmaṇabhojanāni vidadhyāt || Parks_6.37 ||

etanmanujāpī na kadambaṃ chindyāt girā kālīti na vadet vīṇāveṇunartanagāyanagāthāgoṣṭhīṣu na parāṅmukho gacchet gāyakaṃ na nindyāt || Parks_6.38 ||

lalitopāsako nekṣukhaṇḍaṃ bhakṣayet na divā smared vārtālīṃ na jugupseta siddhadravyāṇi na kuryāt strīṣu niṣṭhuratāṃ vīrastriyaṃ na gacchet na taṃ hanyāt na taddravyam apaharet nātmecchayā mapañcakam urarīkuryāt kulabhraṣṭaiḥ saha nāsīta na bahu pralapet yoṣitaṃ sambhāṣamāṇām apratisambhāṣamāṇo na gacchet kulapustakāni gopāyet iti śivam || Parks_6.39 ||


__________________________________________________________________________



7. Khaṇḍa: Vārāhīkrama

itthaṃ sāṅgāṃ saṅgītamātṛkām iṣṭvā saṃvitsāmrājñīsiṃhāsanādhirūḍhāyā lalitāyā mahārājñyā daṇḍanāyikāsthānīyāṃ duṣṭanigrahaśiṣṭānugrahanirargalājñācakrāṃ samayasaṅketāṃ kolamukhīṃ vidhivad varivasyet || Parks_7.1 ||

tatrāyaṃ kramo mahārātre buddhvā svahṛdayaparamākāśe dhvanantam anāhatadhvanim ūrjitānandadāyakam avamṛśya || Parks_7.2 ||

śivādiśrīgurubhyo namaḥ iti mūrdhni badhnīyād añjalim || Parks_7.3 ||

vācam uccārya glaum iti ca paddhatāv asyāṃ sarve manavo japyāḥ || Parks_7.4 ||

mūlādiṣaṇmantraiḥ yathāmantraṃ liṅgadehaṃ śodhayet || Parks_7.5 ||

mūlaśṛṅgāṭakāt suṣumnāpathena jīvaśivaṃ paraśive yojayāmi svāhā yaṃ saṅkocaśarīraṃ śoṣaya śoṣaya svāhā raṃ saṅkocaśarīraṃ [209] daha daha paca paca svāhā vaṃ paramaśivāmṛtaṃ varṣaya varṣaya svāhā laṃ śāmbhavaśarīram utpādayotpādaya svāhā haṃsaḥ so 'ham avatarāvatara śivapadāt jīva suṣumnāpathena praviśa mūlaśṛṅgāṭakam ullasollasa jvala jvala prajvala prajvala haṃsaḥ so 'haṃ svāhā iti bhūtaśuddhiṃ vidhāya || Parks_7.6 ||

mātṛkāsampuṭitāṃ dvitārīṃ kānanavṛttadvyakṣiśrutināsāgaṇḍoṣṭhadantamūrdhāsyadoḥpatsandhyagrapārśvadvayapṛṣṭhanābhijaṭharahṛddormūlāparagalakakṣahṛdādipāṇipādayugalajaṭharānaneṣu vinyasya || Parks_7.7 ||

andheprabhṛti saptārṇapañcakam aṅguṣṭhādikaniṣṭhāntam || Parks_7.8 ||

vāṅ namo bhagavatīty ārabhya trayodaśabhir hṛdayaṃ, ṣaḍbhiḥ śiraḥ, daśabhiḥ śikhāṃ, saptabhiḥ saptabhiḥ saptabhiḥ kavacanetrāstrāṇi, vinyasya || Parks_7.9 ||

gandhādibhir alaṅkṛtya arghyaṃ śodhayet || Parks_7.10 ||

ātmano 'grabhāge gomayena vilipte, hetumiśritajalena caturasraṃ vartulaṃ ṣaṭkoṇaṃ trikoṇaṃ antarāntaraṃ vilikhya, arghyaśodhanamanubhiḥ śyāmākramoktaiḥ ādhārārghyapātrāṇi saṃśodhya, sāmānyenābhyarcya, tad arghyaṃ vaṣaḍ ity uddhṛtya, svāheti saṃsthāpya, huṃ ity avakuṇṭhya, vauṣaṭ ity amṛtīkṛtya, phaḍ iti saṃrakṣya, namaḥ iti puṣpaṃ nikṣipya, mūlena nirīkṣya, tatpṛṣataiḥ pāvayitvā saparyāvastūni || Parks_7.11 ||

(1) śirovadanahṛdguhyapādeṣu pūrvoktasaptakapañcakaṃ vinyasya (2) vidyām aṣṭadhā khaṇḍayitvā, pādādijānujānvādikaṭikaṭyādinābhinābhyādihṛdayahṛdayādikaṇṭhakaṇṭhādibhrūmadhyabhrūmadhyādilalāṭalalāṭādimauliṣu ekatriṃśat sapta sapta sapta sapta sapta pañcatriṃśad ekādaśārṇakhaṇḍān (3) mātṛkāsthāneṣu mūlamanupadāni ca nyasya || Parks_7.12 ||

pūrvoktān aṣṭakhaṇḍān ekaikaśa uccārya pūrvokteṣu sthāneṣu hlāṃ śarvāya kṣititattvādhipataye, hlīṃ bhavāya ambutattvādhipataye, hlūṃ rudrāya vahnitattvādhipataye, hlaiṃ ugrāya vāyutattvādhipataye, hlauṃ īśānāya bhānutattvādhipataye, soṃ mahādevāya somatattvādhipataye, haṃ mahādevāya yajamānatattvādhipataye, auṃ bhīmāya ākāśatattvādhipataye namaḥ iti tattvanyāsaḥ || Parks_7.13 ||

mūlena sarveṇa vyāpakaṃ kṛtvā devīṃ dhyātvā || Parks_7.14 ||

purataḥ paṭapaṭṭasuvarṇarajatatāmracandanapīṭhādinirmitaṃ dṛṣṭimanoharaṃ caturasratrayasahasrapatraśatapatrāṣṭapatraṣaḍasrapañcāsratryasrabindulakṣaṇaṃ kolamukhīcakraṃ viracya || Parks_7.15 ||

tatra kusumāñjaliṃ vikīrya svarṇaprākārāya sudhābdhaye varāhadvīpāya varāhapīṭhāya namaḥ iti | āṃ ādhāraśaktaye, kuṃ kūrmāya, kaṃ kandāya, aṃ anantanālāya namaḥ iti ca dharmādibhiḥ saha ṣoḍaśamantraiḥ pīṭhe abhyarcya || Parks_7.16 ||

tripañcaṣaḍaradalāṣṭakaśatasahasrārapadmāsanāya namaḥ iti cakramanunā cakram iṣṭvā || Parks_7.17 ||

vahnimaṇḍalāya sūryamaṇḍalāya somamaṇḍalāya namaḥ iti trayo guṇamantrāḥ ātmamantrāḥ catvāraḥ iti saptaviṃśatikam idaṃ pīṭhe varivasanīyam || Parks_7.18 ||

hauṃ pretapadmāsanāya sadāśivāya namaḥ iti cakropari devyāsanavimṛṣṭiḥ || Parks_7.19 ||

ḹ ṣā ī vārāhīmūrtaye ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ iti, vāgglaumādiglauṃvāgantā, mūrtikaraṇī, vidyā || Parks_7.20 ||

mūlavidyayā āvāhanasaṃsthāpanasaṃnidhāpanasaṃnirodhanasammukhīkaraṇāvakuṇṭhanavandanadhenuyonīr baddhvā || Parks_7.21 ||

devyaṅganyastaṣaḍaṅgapañcāṅgaḥ || Parks_7.22 ||

pādyārghyācamanīyasnānavāsogandhapuṣpadhūpadīpanīrājanachatracāmaradarpaṇarakṣācamanīyanaivedyapānīyatāmbūlākhyaṣoḍaśopacārakḷptyante || Parks_7.23 ||

dhyānaṃ devyāḥ meghamecakā kuṭiladaṃṣṭrā kapilanayanā, ghanastanamaṇḍalā cakrakhaḍgamusalābhayaśaṅkhakheṭahalavarapāṇiḥ padmāsīnā vārtālī dhyeyā || Parks_7.24 ||

daśadhā tasyās tarpaṇaṃ kuryāt || Parks_7.25 ||

tryasre jambhinīmohinīstambhinyaḥ || Parks_7.26 ||

pañcāre andhinīrundhinyau tāś ca || Parks_7.27 ||

ṣaṭkoṇe ā kṣā ī brahmāṇī, ī lā ī māheśvarī, ū hā ī kaumārī, ṝ sā ī vaiṣṇavī, ai śā ī indrāṇī, au vā ī cāmuṇḍā tasyaivāgreṣu madhye ca yamarayūṃ yāṃ yīṃ yūṃ yaiṃ yauṃ yaḥ yākini jambhaya jambhaya mama sarvaśatrūṇāṃ tvagdhātuṃ gṛhṇa gṛhṇa aṇimādivaśaṃ kuru kuru svāheti | anyāsāṃ dhātunāthānām apy evaṃ bīje nāmani dhātau tv ārādhanakarmaṇi mantrasannāmaḥ | ramarayūṃ rākiṇi raktadhātuṃ piba piba lamarayūṃ lākini māṃsadhātuṃ bhakṣaya bhakṣaya ḍamarayūṃ ḍākini medodhātuṃ grasa grasa kamarayūṃ kākini asthidhātuṃ jambhaya jambhaya samarayūṃ sākini majjādhātuṃ gṛhṇa gṛhṇa hamarayūṃ hākini śukradhātuṃ piba piba aṇimādivaśaṃ kuru kuru svāhā iti dhātunāthayajanam || Parks_7.28 ||

anantaraṃ ṣaḍasrobhayapārśvayoḥ krodhinīstambhinyau cāmaragrāhiṇyau tatraiva stambhanamusalāyudhāya ākarṣaṇahalāyudhāya namaḥ ṣaḍarād bahiḥ purato devyāḥ kṣrauṃ krauṃ caṇḍoccaṇḍāya namaḥ iti tadyajanam || Parks_7.29 ||

aṣṭadale vārtālīvārāhīvarāhamukhyandhinyādayaḥ pañca tadbahiḥ mahāmahiṣāya devīvāhanāya namaḥ || Parks_7.30 ||

(1) śatāre devīpurato dalasandhau jambhinyā indrāyāpsarobhyaḥ siddhebhyo dvādaśādityebhyo 'gnaye sādhyebhyo viśvebhyo devebhyo viśvakarmaṇe yamāya mātṛbhyo rudraparicārakebhyo rudrebhyo mohinyai nirṛtaye rākṣasebhyo mitrebhyo gandharvebhyo bhūtagaṇebhyo varuṇāya vasubhyo vidyādharebhyaḥ [221] kinnarebhyo vāyave stambhinyai citrarathāya tumburave nāradāya yakṣebhyaḥ somāya kuberāya devebhyo viṣṇave īśānāya brahmaṇe aśvibhyāṃ dhanvantaraye vināyakebhyo namaḥ iti devatāmaṇḍalam iṣṭvā (2) tadbahiḥ auṃ kṣauṃ kṣetrapālāya namaḥ, siṃhavarāya devīvāhanāya namaḥ iti ca tad ubhayaṃ varivasyet | tadbahiḥ mahākṛṣṇāya mṛgarājāya devīvāhanāya namaḥ iti tatpūjā || Parks_7.31 ||

(1) sahasrāre aṣṭadhā vibhakte airāvatāya puṇḍarīkāya vāmanāya kumudāyāñjanāya puṣpadantāya sārvabhaumāya supratīkāya namaḥ iti tatpūjā bahiḥ sudhābdher vā | (2) bāhyaprākārāṣṭadikṣu adha upari ca hetukādayaḥ, bhairavakṣetrapālaśabdayuktāḥ pratyekaṃ kṣaumādayaś ca yaṣṭavyāḥ | hetukatripurāntakāgniyamajihvaikapādakālakarālabhīmarūpahāṭakeśācalāḥ daśa bhairavāḥ || Parks_7.32 ||

evaṃ ṣaḍāvaraṇīm iṣṭvā punar devīṃ tridhā santarpya sarvair upacārair upacarya || Parks_7.33 ||

purato vāmabhāge hastamātraṃ jalenopalipya rudhirānnaharidrānnamahiṣapalasaktuśarkarāhetuphalatrayamākṣikamudgatrayamāṣacūrṇadadhikṣīraghṛtaiḥ śuddhodanaṃ sammardya caraṇāyudhāṇḍapramāṇān daśapiṇḍān vidhāya tatra nidhāya kapitthaphalamānam ekaṃ piṇḍaṃ ca tatsamīpe sādimopādimamadhyamaṃ caṣakaṃ ca nikṣipya daśapiṇḍān hetukādibhyo madhyamapiṇḍaṃ caṣakaṃ ca caṇḍoccaṇḍāya tattanmantraiḥ datvā vṛndam ārādhya || Parks_7.34 ||

yathāvibhavaṃ śrīguruṃ saṃtoṣya || Parks_7.35 ||

sampūrṇayauvanāḥ salakṣaṇāmadanonmādinīs tisraḥ śaktīr āhūya baṭukaṃ caikam abhyarcya snapayitvā gandhādibhir alaṅkṛtya vārtālībuddhyā ekāṃ śaktiṃ madhye krodhinīstambhinībuddhyā dve itare pārśvayoś caṇḍoccaṇḍadhiyā baṭukam agre sthāpayitvā sarvair dravyaiḥ saṃtoṣya mama śrīvārtālīmantrasiddhir bhūyād iti tāḥ prativadet tāś ca prasīdantv adhidevatāḥ iti brūyuḥ || Parks_7.36 ||

evaṃ saparivārām udārāṃ bhūdāravadanām upatoṣya lakṣaṃ puraścaraṇaṃ kṛtvā yaddaśāṃśaṃ tāpicchakusumair hutvā mantraṃ sādhayet || Parks_7.37 ||

tataś ca pūjitāṃ devīm ātmani yojayitvā svairaṃ viharann ājñāsiddhaḥ sukhī viharet iti śivam || Parks_7.38 ||


__________________________________________________________________________



8. Khaṇḍa: Parākrama

iti vidhivat kṛtavārtālīvarivasyaḥ siṃhāsanavidyāhṛdayam anuttaraṃ parābījarūpaṃ dhāma tatkramapūrvaṃ vimṛśet || Parks_8.1 ||

prabhuhṛdayajñātuḥ pade pade sukhāni bhavanti || Parks_8.2 ||

atho 'nuttarapaddhatiṃ vyākhyāsyāmāḥ || Parks_8.3 ||

kalye samutthāya brahmakoṭaravartini sahasradalakamale sanniviṣṭāyāḥ sauvarṇarūpāyāḥ parāyāś caraṇayugalavigaladamṛtarasavisarapariplutaṃ vapuḥ dhyātvā || Parks_8.4 ||

snātaḥ śucivāsovasānaḥ, sauḥvarṇena trir ācamya, dviḥ parimṛjya, sakṛd upaspṛśya, cakṣuṣī, nāsike, śrotre, aṃse, nābhiṃ, hṛdayaṃ, śiraś cāvamṛśya, evaṃ trir ācamya || Parks_8.5 ||

ūrṇāmṛduśucitamam āsanaṃ sauvarṇasūryajapābhimantritaṃ mūlamantrokṣitam adhiṣṭhāya || Parks_8.6 ||

udagvadano maunī bhūṣitavigraho mūlapūrveṇa deśikamanunā mastake deśikam iṣṭvā || Parks_8.7 ||

vāmapārṣṇighātaiḥ choṭikātrayeṇa pātālādigatān bhedāvabhāsinaḥ vighnān utsārya || Parks_8.8 ||

śiromukhahṛnmūlasarvāṅgeṣu mūlaṃ vinyasya || Parks_8.9 ||

kākacañcūpuṭākṛtinā mukhena saṃcoṣyānilaṃ saptaviṃśatiśo mūlaṃ japtvā vedyaṃ nābhau saṃmudrya punaḥ saptaviṃśatiśo japtvā aṅguṣṭhena śikhāṃ badhvā punar anilam āpūrya tena mūle cidagnim utthāpya tatra vedyasya vilayaṃ vibhāvya || Parks_8.10 ||

gomayenopaliptacaturasrabhūtale pravahatpārśvakarakṛtayā matsyamudrayā divyagandhāmbuyutayā bhūvyomavāyuvahnimaṇḍalāni kṛtvā || Parks_8.11 ||

śyāmāvat sāmānyaviśeṣārghye sādayet || Parks_8.12 ||

sarve 'pi parākramamanavaḥ sauḥ varṇapūrvāḥ kāryāḥ || Parks_8.13 ||
bhṛgucaturdaśaṣoḍaśadvirāvṛtyā, varṇaṣaḍaṅgaṃ sarvamūlaṣaḍāvṛtyā, mantraṣaḍaṅgaṃ ca, kṛtvā || Parks_8.14 ||

ubhābhyām arcayitvā || Parks_8.15 ||

mūlam uccārya, tāṃ cinmayīm ānandalakṣaṇām amṛtakalaśapiśitahastadvayāṃ, prasannāṃ, devīṃ, pūjayāmi namaḥ svāhā iti sudhādevīm abhyarcya tayā samprokṣya varivasyāvastūni || Parks_8.16 ||

pūrvaṃ nābhau sammudritaṃ cidagnivilīnaṃ taptāyodravavat ṣaṭtriṃśattattvakadambakaṃ hṛtsaroje samānīya || Parks_8.17 ||

mūlajaptaiḥ kusumakṣepaiḥ vakṣyamāṇaiś ca mantrair āsanakḷptiṃ kuryāt mūlādiyogapīṭhāya namaḥ ity antāni tāni ca pṛthivyaptejovāyvākāśagandharasarūpasparśaśabdopasthapāyupādapāṇivāgghrāṇajihvācakṣustvakśrotrā [243] haṅkārabuddhimanaḥprakṛtipuruṣaniyatikālarāgakalāvidyāmāyāśuddhavidyeśvarasadāśivaśaktiśivāḥ | evaṃ parācakraṃ kṛtvā || Parks_8.18 ||

tatraitadaikyavimarśarūpiṇīṃ ṣoḍaśakalāṃ parāṃ devīm āvāhya || Parks_8.19 ||

akalaṅkaśaśāṅkābhā tryakṣā candrakalāvatī |
mudrāpustalasadbāhuḥ pātu māṃ, paramā kalā ||
iti dhyātvā || Parks_8.20 ||

mūlādim uccārya prakāśarūpiṇī parābhaṭṭārikā, mūlamadhyam uccārya vimarśarūpiṇī parābhaṭṭārikā, mūlāntyam uccārya prakāśavimarśarūpiṇī parābhaṭṭāriketi tribhiḥ devyā mūlahṛnmukheṣv abhyarcya samastam uccārya, mahāprakāśavimarśarūpiṇī parābhaṭṭāriketi, daśavāram avamṛśya tām eva devīṃ, kālāgnikoṭidīptāṃ dhyātvā || Parks_8.21 ||

tasyāṃ kriyāsamabhivyāhāreṇa vedyam akhilaṃ hutvā || Parks_8.22 ||

mūlam uccārya, sāmānyapādukayā svamastakasthāya gurave arghyaṃ nivedya || Parks_8.23 ||

punaś cidagnim uddīptaṃ vibhāvya || Parks_8.24 ||

divyaughaṃ tisraḥ pādukāḥ siddhaughaṃ tisraḥ mānavaugham aṣṭāv abhyarcya || Parks_8.25 ||

parābhaṭṭārikāghoraśrīkaṇṭhaśaktidharakrodhatryambakānandapratibhādevyambā, vīrasaṃvidānandamadhurādevyambā, jñānaśrīrāmayogāḥ iti, parākramapādukāḥ || Parks_8.26 ||

tataḥ kalāmanunā baliṃ nivedya || Parks_8.27 ||

haviśśeṣam ātmasātkuryāt | iti śivam || Parks_8.28 ||


__________________________________________________________________________



9. Khaṇḍa: Homavidhi

atha sveṣṭamantrasya homavidhānaṃ vyākhyāsyāmaḥ || Parks_9.1 ||

caturasraṃ kuṇḍam athavā hastāyāmam aṅguṣṭhonnataṃ sthaṇḍilaṃ kṛtvā || Parks_9.2 ||

sāmānyārghyam upaśodhya tenāvokṣya || Parks_9.3 ||

prācīr udīcīs tisras tisro rekhā likhitvā || Parks_9.4 ||

tāsu rekhāsu brahmayamasomarudraviṣṇvindrān, ṣaṭtārīnamassampuṭitān abhyarcya || Parks_9.5 ||

sahasrārciṣe hṛdayāya namaḥ, svastipūrṇāya śirase svāhā, uttiṣṭha puruṣāya śikhāyai vaṣaṭ, dhūmavyāpine kavacāya huṃ, saptajihvāya netratrayāya vauṣaṭ, dhanurdharāya astrāya phaṭ iti ṣaḍaṅgaṃ vidhāya tena ṣaḍaṅgena kuṇḍam abhyarcya || Parks_9.6 ||

tatrāṣṭakoṇaṣaṭkoṇatrikoṇātmakaṃ agnicakraṃ vilikhya pītāyai śvetāyai aruṇāyai kṛṣṇāyai dhūmrāyai tīvrāyai sphuliṅginyai rucirāyai jvālinyai nama iti trikoṇamadhye vahneḥ pīṭhaśaktīḥ sampūjya taṃ tamase, raṃ rajase, saṃ sattvāya, ām ātmane, am antarātmane, paṃ paramātmane, hrīṃ jñānātmane namaḥ iti tatraivābhyarcayet || Parks_9.7 ||

tato janiṣyamāṇavahneḥ pitarau vāgīśvarīvagīśvarau pīṭhe 'bhyarcya tayor mithunībhāvaṃ bhāvayitvā hrīṃ vāgīśvarīvāgīśvarābhyāṃ namaḥ iti dhyātvā || Parks_9.8 ||

araṇeḥ sūryakāntāt dvijagṛhād vā vahnim utpādya mṛtpātre tāmrapātre vā āgneyyām aiśānyāṃ nairṛtyāṃ vā nidhāya, agniśakalaṃ krāvyādāṃśaṃ nairṛtyāṃ visārya nirīkṣaṇaprokṣaṇatāḍanāvakuṇṭhanādibhiḥ viśodhya [248] oṃ vaiśvānara jātaveda ihāvaha lohitākṣa sarvakarmāṇi sādhaya svāhā iti mūlādhārodgatasaṃvidaṃ lalāṭanetradvārā nirgamayya taṃ bāhyāgniyuktaṃ pātayet || Parks_9.9 ||

kavacamantreṇa indhanair ācchādya || Parks_9.10 ||

agniṃ prajvalitaṃ vande jātavedaṃ hutāśanam |
suvarṇavarṇam analaṃ samiddhaṃ viśvatomukham ||
ity upasthāya || Parks_9.11 ||

uttiṣṭha haritapiṅgala lohitākṣa sarvakarmāṇi sādhaya me dehi dāpaya svāhā iti vahnim utthāpya || Parks_9.12 ||

citpiṅgala hana hana daha daha paca paca sarvajñājñāpaya svāhā, iti prajvālya || Parks_9.13 ||

ṣaṭtāravāco namomantreṇa puṃsavanasīmantajātakarmanāmakaraṇānnaprāśanacaulopanayanagodānavivāhakarmāṇy amukāgner amukaṃ karma kalpayāmi namaḥ iti vidhāya || Parks_9.14 ||

pariṣicya paristīrya paridhāya || Parks_9.15 ||

triṇayanam aruṇābhaṃ baddhamauliṃ suśuklāṃ
śukam aruṇam anekākalpam ambhojasaṃstham |
abhimatavaraśaktisvastikābhītihastaṃ
namata kanakamālālaṅkṛtāṃsaṃ kṛśānum ||
iti dhyātvā || Parks_9.16 ||

(1) aṣṭakoṇe jātavedase saptajihvāya havyavāhāya aśvodarāya vaiśvānarāya kaumāratejase viśvamukhāya devamukhāya namaḥ iti (2) ṣaṭkoṇe ṣaḍaṅgaṃ (3) trikoṇe agnimantreṇa agniṃ pūjayitvā || Parks_9.17 ||

hiraṇyāyai kanakāyai raktāyai kṛṣṇāyai suprabhāyai atiraktāyai bahurūpāyai namaḥ ity agneḥ saptajihvāsu mūlaśuddhenājyena saptāhutīḥ kuryāt || Parks_9.18 ||

vaiśvānarottiṣṭhacitpiṅgalair agnes tridhāhutiṃ vidhāya || Parks_9.19 ||

bahurūpajihvāyām iṣṭāṃ devatām āvāhya pañcopacārair upacarya || Parks_9.20 ||

sarvāsāṃ cakradevīnām ekāhutiṃ hutvā, namo'ntān pādukāntān śeṣān mantrān svāhāntān vidhāya juhuyāt || Parks_9.21 ||

atha pradhānadevatāyai daśāhutīr juhuyāt || Parks_9.22 ||

yadi kāmyam īpsed abhīṣṭadevatāyai vijñāpya saṅkalpaṃ kṛtvaitāvatkarmasiddhyartham etāvadāhutīḥ kariṣyāmīti || Parks_9.23 ||

tilājyaiḥ śāntyā annenānnāyāmṛtāya samiccūtapallavair jvaraśamāya dūrvābhir āyuṣe kṛtamālair dhanāyotpalair bhāgāya bilvadalai rājyāya padmaiḥ [252] sāmrājyāya śuddhalājaiḥ kanyāyai nandyāvartaiḥ kavitvāya vañjulaiḥ puṣṭayai mallikājātīpunnāgair bhāgyāya bandhūkajapākiṃśukabakulamadhukarair aiśvaryāya lavaṇair ākarṣaṇāya kadambaiḥ sarvavaśyāya śālitaṇḍulair dhānyāya kuṅkumagorocanādisugandhaiḥ saubhāgyāya palāśapuṣpaiḥ kapilāghṛtair vā tejase dhattūrakusumair unmādāya viṣavṛkṣaiḥ nimbaśleṣmātakavibhītakasamidbhiḥ śatrunāśāya nimbatailāktalavaṇair māraṇāya kākolūkapakṣair vidveṣaṇāya tilatailāktamarīcaiḥ kāsaśvāsanāśāya juhuyāt || Parks_9.24 ||

baliṃ pradāya || Parks_9.25 ||

oṃ bhūr agnaye ca pṛthivyai ca mahate ca svāhā |
oṃ bhuvo vāyave cāntarikṣāya ca mahate ca svāhā |
oṃ suvar ādityāya ca dive ca mahate ca svāhā |
oṃ bhūr bhuvas suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā |
iti caturbhir mantraiḥ mahāvyāhṛtihomaṃ kṛtvā || Parks_9.26 ||

itaḥ pūrvaṃ prāṇabuddhidehadharmādhikārato jāgratsvapnasuṣuptyavasthāsu manasā vācā karmaṇā hastābhyāṃ padbhyām udareṇa śiśnā yat smṛtaṃ yad uktaṃ [254] yat kṛtaṃ tat sarvaṃ brahmārpaṇaṃ bhavatu svāhā, iti brahmārpaṇāhutiṃ kṛtvā || Parks_9.27 ||

cidagniṃ devatāṃ cātmany udvāsayāmi namaḥ ity udvāsya || Parks_9.28 ||

tadbhasmatilakadharo lokasammohanakāraḥ sukhī viharet | iti śivam || Parks_9.29 ||


__________________________________________________________________________



10. Khaṇḍa: Sarvasādhāraṇakrama

athātaḥ sarveṣāṃ mantrāṇāṃ sāmānyapaddhatiṃ vyākhyāsyāmaḥ || Parks_10.1 ||

śyāmāvat sandhyādyarghyaśodhanaparyantaṃ nyāsavarjam || Parks_10.2 ||

anuktaṣaḍaṅgasya ṣaḍjātiyuktamāyayā ṣaḍaṅgam || Parks_10.3 ||

bindutriṣaḍaranāgadalacatuṣpatracaturasramayaṃ cakram || Parks_10.4 ||

bindau mukhyadevatecchājñānakriyāśaktayas tryasre, ṣaḍare tattatṣaḍaṅgāny aṣṭadale brāhmyādyāḥ, caturdale gaṇapatidurgābaṭukakṣetreśāś, caturasre dikpālāḥ || Parks_10.5 ||

tritārīkumārībhyāṃ sarve kramamantrāḥ prayoktavyāḥ || Parks_10.6 ||

tattanmūlenāvāhanaṃ kalāmanunā balir anena krameṇāhutiḥ || Parks_10.7 ||

atha raśmimālā || Parks_10.8 ||

suptotthitenaiṣā manasaikavāram āvartyā || Parks_10.9 ||

(1) praṇavo bhūr bhuvas suvaḥ
tatsavitur vareṇiyaṃ bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
iti triṃśadvarṇā gāyatrī ||

(2) yata indra bhayāmahe tato no abhayaṃ kuru |
maghavañ chagdhi tava tan na ūtaye vidviṣo vimṛdho jahi ||
svastidā viśaspatir vṛtrahā vimṛdho vaśī |
[258] vṛṣendraḥ pura etu naḥ svastidā abhayaṅkaraḥ ||
ity aindrī saptaṣaṣṭyarṇā saṅkaṭe bhayanāśinī ||

(3) praṇavo ghṛṇis sūrya āditya ity aṣṭārṇā saurī tejodā ||

(4) praṇavaḥ kevalo brahmavidyā muktidā ||

(5) tāraḥ parorajase (')sāvad om iti navārṇā turyagāyatrī svaikyavimarśinī ||

raśmipañcakam etanmūlahṛtphālavidhibiladvādaśāntabījatayā vimṛṣṭavyam || Parks_10.10 ||

(1) sūryākṣitejase namaḥ | (2) khecarāya namaḥ | (3) asato mā sad gamaya | (4) tamaso mā jyotir gamaya | (5) mṛtyor māmṛtaṃ gamaya | (6) uṣṇo bhagavān śucirūpaḥ | (7) haṃso bhagavān śucir apratirūpaḥ ||

(8) viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ
hiraṇmayaṃ jyotir ekaṃ tapantam |
sahasraraśmiḥ śatadhā vartamānaḥ
prāṇaḥ prajānām udayaty eṣa sūryaḥ ||

[259] (9) oṃ namo bhagavate sūryāya aho vāhini vāhiny aho vāhini vāhini svāhā ||

(10) vayas suparṇā upasedur indraṃ
priyamedhā ṛṣayo nāthamānāḥ |
apadhvāntam ūrṇuhi pūrdhi cakṣur
mumugdhy asmān nidhayeva baddhān ||

(11) puṇḍarīkākṣāya namaḥ | (12) puṣkarekṣaṇāya namaḥ | (13) amalekṣaṇāya namaḥ | (14) kamalekṣaṇāya namaḥ | (15) viśvarūpāya namaḥ | (16) śrīmahāviṣṇave namaḥ ||

iti ṣoḍaśamantrasamaṣṭirūpiṇī dūradṛṣṭipradā cākṣuṣmatī vidyā || Parks_10.11 ||

praṇavo gandharvarāja viśvāvaso mama abhilaṣitāmukāṃ kanyāṃ prayaccha tato 'gnivallabhety uttamakanyāvivāhadāyinī vidyā || Parks_10.12 ||

tāro namo rudrāya pathiṣade svasti mā sampāraya iti mārgasaṅkaṭahāriṇī vidyā || Parks_10.13 ||

tāras tāre padam uktvā tuttāre ture śabdaṃ ca dahanadayiteti jalāpacchamanī vidyā || Parks_10.14 ||

acyutāya namaḥ, anantāya namaḥ, govindāya namaḥ iti mahāvyādhivināśinī nāmatrayī vidyā || Parks_10.15 ||

pañcemā raśmayo mūlādiparikaratayā prapañcyāḥ || Parks_10.16 ||

praṇavaḥ kamalā bhuvanā madano glāc caturdaśapañcadaśau gaṃ gaṇapataye varayugalaṃ da sarvajanaṃ me śabdo vaśam ānayāgnivāmalocaneti mahāgaṇapatividyā pratyūhaśamanī || Parks_10.17 ||

praṇavo namaḥ śivāyai, praṇavo namaḥ śivāyeti dvādaśārṇā, śivatattvavimarśinī vidyā || Parks_10.18 ||

praṇavaḥ kāṣṭamadakṣaśrutibindupiṇḍo bhṛguṣoḍaśo māṃ pālayadvandvam iti daśārṇā mṛtyor api mṛtyur eṣā vidyā || Parks_10.19 ||

tāraḥ namo brahmaṇe dhāraṇaṃ me astv anirākaraṇaṃ dhārayitā bhūyāsaṃ karṇayoḥ śrutaṃ mācyoḍhvaṃ mamāmuṣya oṃ iti śrutadhāriṇī vidyā || Parks_10.20 ||

śrīkaṇṭādikṣāntāḥ sarve varṇāḥ bindusahitāḥ mātṛkā sarvajñatākarī vidyā || Parks_10.21 ||

raśmayaḥ pañca mūlādirakṣātmakatayā yaṣṭavyāḥ || Parks_10.22 ||

śivaśaktikāmakṣitimāyāravīndusmarahaṃsapurandarabhuvanāparāmanmathavāsavabhauvanāś ca śivādividyā svasvarūpavimarśinī || Parks_10.23 ||

klaśabdād vāmekṣaṇabindur eko 'nantayonibindavo 'nyaḥ śaṅkaraparātriśūlavisṛṣṭayo 'paraś caita eva khaṇḍāḥ pratilomāḥ ṣaṭkūṭā sampatkarī vidyā || Parks_10.24 ||

sam uccārya sṛṣṭinitye svāheti ham ity uktvā sthitipūrṇe namaḥ ity analabindumahāsaṃhāriṇī kṛśe padāc caṇḍaśabdaḥ kāli phaṭ ity agnibindusaptamamudrābījaṃ mahānākhye anantabhāskari mahācaṇḍapadāt kāli phaṭ iti sṛṣṭisthitisaṃhārākhyānāṃ prātilomyaṃ khecarībījaṃ mahācaṇḍavāṇī ca yogīśvarīti vidyāpañcakarūpiṇī kālasaṅkarṣiṇī paramāyuḥpradāyinī || Parks_10.25 ||

tritārī saptamamudrā śivayukśaktir ahaṃyugalam etatpañcaiva lomyam iti śuddhajñānamayī śāmbhavī vidyā || Parks_10.26 ||

bhṛgutriśūlavisṛṣṭayaḥ parāvidyā || Parks_10.27 ||

pañcemā raśmayo mūlādyadhiṣṭhānatayā parikalpanīyāḥ || Parks_10.28 ||

vākkāmaśaktayo 'nulomavilomāḥ punar anulomāḥ iti śriyo 'ṅgabālā || Parks_10.29 ||

bhuvanā kamalā subhagā tāro namo bhagavati pūrṇe śekharam anna mamābhilaṣitam uktvānnaṃ dehi dahanajāyeti śriya upāṅgam annapūrṇā || Parks_10.30 ||

praṇavaḥ pāśāditryarṇā ehi parameśvarīty uktvā vahnivāmākṣyuktir iti śrīpratyaṅgam aśvārūḍhā || Parks_10.31 ||

tāritrikaṃ saptamamudrā śivaśaktisaṃvartapupañcamapurandaravarayūṃ śaktiśivakṣamānte vādivarayīṃ śivabhṛgutriśūlabindubhṛguśivatriśūlavisṛṣṭayaḥ śrīpūrvaṃ svagurunāmato 'ṣṭākṣarī ceti śrīpādukā ca || Parks_10.32 ||

etābhiś catasṛbhir yuktā mūlavidyā sāmrājñī mūlādhāre vilocanīyā || Parks_10.33 ||

mādanaśaktibindumālinīvāsavamāyāghoṣadoṣākarakandarpagaganamaghavadbhuvanabhṛgupuṣpabāṇabhūmāyeti seyaṃ tasyā mahāvidyā || Parks_10.34 ||

vāṅnatir ucchiṣṭacāṇḍali mātam uktvā gi sarvapadād vaśaṅkari vahnivāmalocaneti śyāmāṅgaṃ laghuśyāmā || Parks_10.35 ||

kumārīm uccārya vadadvandvaṃ vākpadaṃ vādini vahnipriyeti śyāmopāṅgaṃ vāgvādinī || Parks_10.36 ||

praṇava opinākudaṃpavṛpasasyaicaśācāmāhadaśabdāḥ, ṣṭhādhānalītaiḥritāviḥrvavāīnārumivāyecchekharā, nakulī śyāmāpratyaṅgam || Parks_10.37 ||

lalitāpādukāditrikasthāne kumārī yojyā śiṣṭaṃ tadvat iti śyāmāpādukā ca || Parks_10.38 ||

catasṛbhir yuktā hṛccakre śyāmā yaṣṭavyā || Parks_10.39 ||

tadvidyā tu tritārī kumārī nabhavaśrītaṃśvasajamahāsamuraṃnimāyāsarāvakasastrīruvakasadumṛvakasasavakasalovakaakaṃvamāyahāvarṇā oṃmogatimāgīrirvananorirvakhajimadanaśrīṃrvajaśaṃrirvapuṣaśaṃrirvaṣṭagaśaṃrirvatvaśaṃrirvakaśaṃrimumeśanasvānta mantrādi bījaṣaṭkaṃ prātilomyam iti aṣṭanavativarṇāḥ || Parks_10.40 ||

haraḥ sabindur vāpūrvarāhi sthāṇuḥ sabindur unmattapadaṃ bhaiśabdo ravipādukābhyāṃ nama iti vārtālyaṅgaṃ laghuvārtālī || Parks_10.41 ||

vedādibhuvanaṃ namo vārāhi ghore svapnaṃ ṭhadvitayaṃ agnidārā iti vārtālyupāṅgaṃ svapnavārtālī svapne śubhāśubhaphalavaktrī || Parks_10.42 ||

vāg ghṛdayaṃ bhagavati tiraskariṇi mahāmāye paśupadāj janamanaścakṣustiraskaraṇaṃ kurudvitayaṃ varma phaṭ pāvakaparigraha iti vārtālīpratyaṅgaṃ, tiraskariṇī || Parks_10.43 ||

śyāmāpādukāmantrāditribījam apahāya vāg glaum iti yojyam | eṣā vārtālīpādukā || Parks_10.44 ||

vidyābhir etābhir yuktā phālacakre paripūjyā bhagavatīyaṃ bhūdāramukhī || Parks_10.45 ||

manur idam īyo 'yaṃ vākpuṭitaṃ glauṃ nabhavavālirtāvāhirāvahakhirāmuaṃaṃnimaḥdhedhinajaṃjaṃnimaḥhehinastaṃstaṃnimaḥrvaṣṭadunāṃrvesavākttakṣukhatihvābhakukuśīvaśabdā yathākramaṃ mogatirtāvālirāvāhirāmuvahakhidhedhinaruṃruṃnimaḥbhebhinamomonimaḥbhebhinasadupraṣṭāsaṣāṃrvacicarmugajistaṃnaṃrurughraṃśyaṃśabdopetā vāk glauṃ visṛṣṭyantāś ca saptamāś catvāro varmāstrāya phaḍ iti dvādaśottaraśatākṣarā || Parks_10.46 ||

pañcamaikādaśabījavarjā śrīr eva śrīpūrtividyā brahmakoṭare yaṣṭavyā || Parks_10.47 ||

śyāmāpādukāprathamatrikasthāne tāratrayaṃ kumārī vāk glauṃ iti yojyam | tataḥ parastāc cheṣaṃ samānam || Parks_10.48 ||

iyaṃ mahāpādukā sarvamantrasamaṣṭirūpiṇī svaikyavimarśinī mahāsiddhipradāyinī dvādaśānte yaṣṭavyā || Parks_10.49 ||

evaṃ raśmimālā sampūrṇā | sarvagātraḥ śuddhavidyāmayatanuḥ sa eva paramaśivaḥ || Parks_10.50 ||

atha vighnadevatāḥ | irimilikirikilipadāt parimirom ity ekaḥ | praṇavo māyā namo bhagavati mahātripurād bhaivarṇād ravipadam anu mama traipurarakṣāṃ kuru kuru iti dvitīyaḥ | saṃhara saṃhara vighnarakṣovibhīṣakān kālaya huṃ phaṭ svāhā iti tṛtīyaḥ | blūṃ raktābhyo yoginībhyo namaḥ iti caturthaḥ | sāṃ sārasāya bahvāśanāya namaḥ iti pañcamaḥ | dumuluṣu muluṣu māyā cāmuṇḍāyai namaḥ iti ṣaṣṭhaḥ | ete manavo lalitājapavighnadevatāḥ || Parks_10.51 ||

hasanti hasitālāpe padaṃ mātam uktvā gīparicārike mama bhayavighnanāśaṃ kurudvitayaṃ savisargaṭhatritayam iti śyāmāvighnadevī || Parks_10.52 ||

staṃ stambhinyai namaḥ iti kolamukhīvighnadevī || Parks_10.53 ||

ete tattajjapārambhe japtavyāḥ || Parks_10.54 ||

lalitā prāhṇe | aparāhṇe śyāmā | vārtālī rātrau | brāhme muhūrte parā || Parks_10.55 ||

vyavahāradeśasvātmyaprāṇodvegasahāyāmayavayāṃsi pravicāryaiva tadanukūlaḥ pañcamādiparāmarśaḥ || Parks_10.56 ||

sarvabhūtair avirodhaḥ || Parks_10.57 ||

paripanthiṣu nigrahaḥ || Parks_10.58 ||

anugrahaḥ saṃśriteṣu || Parks_10.59 ||

guruvat guruputrakalatrādiṣu vṛttiḥ || Parks_10.60 ||
ādimasya svayaṃ sevanam āgamadṛṣṭyā doṣadaṃ tyājyam || Parks_10.61 ||

sānandasya rucirasyāmodino laghuno vārkṣasya gauḍasya piṣṭaprakṛtinaḥ andhaso vālkalasya kausumasya vā yathādeśasiddhasya vā tasya parigrahaḥ || Parks_10.62 ||

tadanantaraṃ madhyamayor asvayam asuvimocanam | upādime nāyaṃ niyamaḥ | madhyame tu svayaṃ saṃjñapane tatrāyaṃ mantraḥ
udbudhyasva paśo tvaṃ hi nāśivas tvaṃ śivo hy asi |
śivotkṛttam idaṃ piṇḍaṃ mattas tvaṃ śivatāṃ vraja ||
iti || Parks_10.63 ||

sarvatra vacanapūrvaṃ pravṛttiḥ || Parks_10.64 ||

daśakulavṛkṣānupaplavaḥ || Parks_10.65 ||

strīvṛndādimakalaśasiddhaliṅgikrīḍākulakumārīkulasahakārāśokaikataruparetāvanimattaveśyāśyāmāraktavasanāmattebhānāṃ darśane vandanam || Parks_10.66 ||

pañcaparvasu viśeṣārcā || Parks_10.67 ||

ārambhataruṇayauvanaprauḍhatadantonmanānavasthollāseṣu prauḍhāntāḥ samayācārāḥ | tataḥ paraṃ yathākāmī | svairavyavahāreṣu vīrāvīreṣv ayathāmananād adhaḥ pātaḥ || Parks_10.68 ||

raktātyāgaviraktākramaṇodāsīnāpralobhanavarjanam || Parks_10.69 ||

ghṛṇāśaṅkābhayalajjājugupsākulajātiśīlānāṃ krameṇāvasādanam || Parks_10.70 ||

gurupragurusannipāte praguroḥ prathamaṃ praṇatiḥ tadagre tadanurodhena tannativarjanam || Parks_10.71 ||

abhyarhiteṣv aparāṅmukhyam || Parks_10.72 ||

mukhyatayā prakāśavibhāvanā || Parks_10.73 ||

adhijigamiṣā śarīrārthāsūnāṃ gurave dhāraṇam || Parks_10.74 ||

etaduktakaraṇam || Parks_10.75 ||

aparīkṣaṇaṃ tadvacane vyavasthā || Parks_10.76 ||

sarvathā satyavacanam || Parks_10.77 ||

paradāradhaneṣv anāsaktiḥ || Parks_10.78 ||

svastutiparanindāmarmaviruddhavacanaparihāsadhikkārākrośatrāsanavarjanam || Parks_10.79 ||

prayatnena vidyārādhanadvārā pūrṇakhyātisamāveśanecchā cety ete sāmāyikācārāḥ || Parks_10.80 ||

pare ca śāstrānuśiṣṭāḥ || Parks_10.81 ||

itthaṃ viditvā vidhivad anuṣṭhitavataḥ kulaniṣṭhasya sarvataḥ kṛtakṛtyatā śarīratyāge śvapacagṛhakāśyor nāntaraṃ jīvanmuktaḥ || Parks_10.82 ||

ya imāṃ daśakhaṇḍīṃ mahopaniṣadaṃ mahātraipurasiddhāntasarvasvabhūtām adhīte saḥ sarveṣu yajñeṣu yaṣṭā bhavati yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavati iti hi śrūyate ity upaniṣat iti śivam || Parks_10.83 ||

athātaḥ sarveṣāṃ mantrāṇāṃ, atha sveṣṭamantrasya, iti vidhivat, itthaṃ sāṅgāṃ, iyam eva mahatī vidyā, atha prāthamike caturasre, atha hṛccakrasthitāṃ, evaṃ gaṇapatim iṣṭvā, itthaṃ sadguroḥ, athāto dīkṣāṃ vyākhyāsyāmaḥ | atha, evam, atha, ittham, atha sveṣṭeti pañca || Parks_10.84 ||

iti śrīduṣṭakṣatriyakulakālāntakareṇukāgarbhasambhūtamahādevapradhānaśiṣyajāmadagnyaśrīparaśurāmabhārgavamahopādhyāyamahākulācāryanirmitaṃ kalpasūtraṃ saṃpūrṇam || Parks_10.85 ||