Parasurama-Kalpasutra
(a digest of Srividya, as system of worship of the Divine Mother)
Based on the ed. by A. Mahadeva Sastri, Baroda : Central Library 1923
(Gaekwad's Oriental Series, 22)


Input by Claudia Weber



ANALYTIC TEXT VERSION
(compound members separated by hyphen,
vowel sandhi indicated by circumflex [or '/''])





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








1. Khaṇḍa: Dīkṣā-vidhi

athâto dīkṣāṃ vyākhyāsyāmaḥ || Parks_1.1 ||

bhagavān parama-śiva-bhaṭṭārakaḥ śruty-ādy-aṣṭādaśa-vidyāḥ sarvāṇi darśanāni līlayā tat-tad-avasthā-''pannaḥ praṇīya, saṃvinmayyā bhagavatyā bhairavyā svâtmâbhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcâmnāyān paramârtha-sāra-bhūtān praṇināya || Parks_1.2 ||

tatrâyaṃ siddhāntaḥ || Parks_1.3 ||

ṣaṭtriṃśat-tattvāni viśvam || Parks_1.4 ||

śarīra-kañcukitaḥ śivo jīvo niṣkañcukaḥ para-śivaḥ || Parks_1.5 ||

sva-vimarśaḥ purusârthaḥ || Parks_1.6 ||

varṇâtmakā nityāḥ śabdāḥ || Parks_1.7 ||

mantrāṇām acintya-śaktitā || Parks_1.8 ||

saṃpradāya-viśvāsābhyāṃ sarva-siddhiḥ || Parks_1.9 ||

viśvāsa-bhūyiṣṭhaṃ prāmāṇyam || Parks_1.10 ||

guru-mantra-devatā-''tma-manaḥ-pavanānām

aikya--niṣphālanād antarātma--vittiḥ || Parks_1.11 ||

ānandaṃ brahmaṇo rūpaṃ, tac ca dehe vyavasthitaṃ, tasyâbhivyañjakāḥ pañca ma-kārāḥ, tair arcanaṃ guptyā, prākaṭyān nirayaḥ || Parks_1.12 ||

bhāvanā-dārḍhyād ājñā-siddhiḥ || Parks_1.13 ||

sarva-darśanânindā || Parks_1.14 ||

agaṇanaṃ kasyâpi || Parks_1.15 ||

sac-chiṣye rahasya-kathanam || Parks_1.16 ||

sadā vidyā-'nusaṃhatiḥ || Parks_1.17 ||

satataṃ śivatā-samāveśaḥ || Parks_1.18 ||

kāma-krodha-lobha-moha-mada-mātsaryâvihita-hiṃsā-steya-loka-vidviṣṭa-varjanam || Parks_1.19 ||

eka-gurûpāstir asaṃśayaḥ || Parks_1.20 ||

sarvatra niṣparigrahatā || Parks_1.21 ||

phalaṃ tyaktvā karma--karaṇam || Parks_1.22 ||

anitya-karma-lopaḥ || Parks_1.23 ||

ma-pañcakâlābhe 'pi nitya-krama-pratyavamṛṣṭiḥ || Parks_1.24 ||

nirbhayatā sarvatra || Parks_1.25 ||

sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svâtmā śivaḥ pāvakaḥ svayam eva hotā || Parks_1.26 ||

nirviṣaya-cid-vimṛṣṭiḥ phalam || Parks_1.27 ||

ātma-lābhān na paraṃ vidyate || Parks_1.28 ||

saiṣā śāstra-śailī || Parks_1.29 ||

veśyā iva prakaṭā vedâdi-vidyāḥ |

sarveṣu darśaneṣu gupteyaṃ vidyā || Parks_1.30 ||

tatra sarvathā matimān dīkṣeta || Parks_1.31 ||

dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti |

tatra śāktī śakti-praveśanāt śāmbhavī caraṇa-vinyāsāt

māntrī mantropadiṣṭayā sarvāś ca kuryāt || Parks_1.32 ||

ekaikāṃ vety eke || Parks_1.33 ||

sad-guruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapati-lalitā-śyāmā-vārtālī-parā-pātra-bindubhis tam avokṣya siddhāntaṃ śrāvayitvā || Parks_1.34 ||

tac-chirasi rakta-śukla-caraṇaṃ bhāvayitvā tad-amṛta-kṣālitaṃ sarva-śarīram alaṅkuryāt || Parks_1.35 ||

tasyâmūlam ābrahma-bilaṃ prajvalantīṃ prakāśa-laharīṃ jvalad-anala-nibhāṃ dhyātvā tad-raśmibhis tasya pāpa-pāśān dagdhvā || Parks_1.36 ||

tri-kaṭu-tri-phalā-catur-jāta-takkola-madayantī-sahadevī-dūrvā-bhasma-mṛttikā-candana-kuṅkuma-rocanā-karpūra-vāsita-jala-pūrṇaṃ vastra-yuga-veṣṭitaṃ nūtana-kalaśaṃ bālā-ṣaḍ-aṅgenâbhyarcya śrī-śyāmā-vārtālī-cakrāṇi nikṣipya tisṛṇām āvaraṇa-mantrair abhyarcya saṃrakṣyâstreṇa pradarśya dhenu-yonī || Parks_1.37 ||

śiva-yuk-sau-varṇa-karṇike svara-dvandva-juṣṭa-kiñjalkâṣṭake ka ca ṭa ta pa ya śa lâkṣara-vargâṣṭa-yuktâṣṭa-dale dig-aṣṭaka-sthita ṭhaṃ vaṃ catur-aśre mātṛkā-yantre śiṣyaṃ niveśya tena kumbhâmbhasā tisṛbhiḥ vidyābhiḥ snapayet || Parks_1.38 ||

sa-dukūlaṃ sâlepaṃ sâbharaṇaṃ sa-mālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tad-aṅge vinyasya vimukta-mukha-karpaṭasya tasya haste trīn prathama-siktān candanokṣitān dvitīya-khaṇḍān puṣpa-khaṇḍān nikṣipya tattva-mantrair grāsayitvā dakṣiṇa-karṇe bālam upadiśya paścād iṣṭa-manuṃ vadet || Parks_1.39 ||

tatas tasya śirasi sva-caraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathā-'dhikāram upadiśya svâṅgeṣu kim-apy aṅgaṃ śiṣyaṃ sparśayitvā tad-aṅga-mātṛkā-varṇâdi dvy-akṣaraṃ try-akṣaraṃ catur-akṣaraṃ vā ānanda-nātha--śabdântaṃ tasya nāma diśet || Parks_1.40 ||

bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭ-tāra-yuktāṃ dadyāt || Parks_1.41 ||

ācārān anuśiṣya, hārda-caitanyam āmṛśya, vidyā-trayeṇa tad-aṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svâtma-rūpaṃ kuryāt || Parks_1.42 ||

śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtârthas taṃ guruṃ yathā-śakti vittair upacarya vidita-veditavyo 'śeṣa-mantrâdhikārī bhaved iti śivam || Parks_1.43 ||


__________________________________________________________________________



2. Khaṇḍa: Gaṇanāyaka-paddhati

itthaṃ sad-guror āhita-dīkṣaḥ mahā-vidyā-''rādhana-pratyūhâpohāya gāṇanāyakīṃ paddhatim āmṛśet || Parks_2.1 ||

brāhme muhūrta utthāya dvādaśânte sahasra-dala-kamala-karṇikā-madhya-niviṣṭa-guru-caraṇa-yugala-vigalad-amṛta-rasa-visara-pariplutâkhilâṅgo hṛdaya-kamala-madhye jvalantam udyad-aruṇa-koṭi-pāṭalam aśeṣa-doṣa-nirveṣa-bhūtam anekapânanaṃ niyamita-pavana-manogatir dhyātvā tat-prabhā-paṭala-pāṭalīkṛta-tanuḥ bahir nirgatya mukta-mala-mūtro danta-dhāvana-snāna-vastra-paridhāna-sūryârghya-dānāni vidhāya udyad-āditya-vartine mahā-gaṇapataye "tat-puruṣāya vidmahe, vakra-tuṇḍāya dhīmahi || tan no dantī pracodayāt" ity arghyaṃ datvā nitya-kṛtyaṃ vidhāya catur-āvṛtti-tarpaṇaṃ kuryāt | [69]
āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahad-yaśaḥ |
kavitvaṃ bhukti-muktī ca catur-āvṛtti-tarpaṇāt || Parks_2.2 ||

prathamaṃ dvādaśa-vāraṃ mūla-mantreṇa tarpayitvā mantrâṣṭāviṃśati-varṇān svāhā-'ntān ekaikaṃ catur-vāraṃ mūlaṃ ca catur-vāraṃ tarpayitvā punaḥ śrī-śrīpati-girijā-girijāpati-rati-ratipati-mahī-mahīpati-mahālakṣmī-mahālakṣmīpati-ṛddhy-āmoda-samṛddhi-pramoda-kānti-sumukha-madanāvatī-durmukha-madadravā-'vighnadrāviṇī-vighnakartṛ-vasudhārā-śaṅkhanidhi-vasumatī-padmanidhi-trayodaśa-mithuneṣv ekaikāṃ devatāṃ catur-vāraṃ mūlaṃ catur-vāraṃ ca tarpayet, evaṃ catuścatvāriṃśad-adhika-catuśśata-tarpaṇāni bhavanti || Parks_2.3 ||

atha yāga-vidhiḥ - gṛham āgatya sthaṇḍilam upalipya dvāra-deśa ubhaya-pārśvayor bhadra-kālyai bhairavāya - dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsana-mantreṇa āsane sthitvā prāṇān āyamya ṣaḍ-aṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svâtmani devaṃ siddhalakṣmī-samāśliṣṭa-pārśvam ardhendu-śekharam ārakta-varṇaṃ mātuluṅga-gadā-puṇḍrekṣu-kārmuka-śūla-sudarśana-śaṅkha-pāśotpala-dhānya-mañjarī-nija-dantâñcala-ratna-kalaśa-pariṣkṛta-pāṇy-ekādaśakaṃ prabhinna-kaṭam ānanda-pūrṇam aśeṣa-vighna-dhvaṃsa-nighnaṃ vighneśvaraṃ dhyātvā || Parks_2.4 ||

purato mūla-saptâbhimantritena gandhâkṣata-puṣpa-pūjitena śuddhena vāriṇā tri-koṇa-ṣaṭ-koṇa-vṛtta-catur-aśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnîśâsura-vāyuṣu madhye dikṣu ca ṣaḍ-aṅgāni vinyasya agni-maṇḍalāya daśa-kalā-''tmane arghya-pātrâdhārāya namaḥ sūrya-maṇḍalāya dvādaśa-kalā-''tmane arghya-pātrāya namaḥ soma-maṇḍalāya ṣoḍaśa-kalā-''tmane arghyâmṛtāya namaḥ iti śuddha-jalam āpūrya astreṇa saṃrakṣya kavacenâvakuṇṭhya dhenu-yoni-mudrāṃ pradarśayet || Parks_2.5 ||

sapta-vāram abhimantrya taj-jala-vipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya taj-jalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatro- [79] pādimaṃ madhyamaṃ ca nikṣipya vahny-arkendu-kalāḥ abhyarcya vakra-tuṇḍa-gāyatryā gaṇānāṃ tvety anayā ṛcā câbhimantrya astrâdi-rakṣaṇaṃ kṛtvā tad-bindubhis triśaḥ śirasi guru-pādukām ārādhayet || Parks_2.6 ||

purato rakta-candana-nirmite pīṭhe mahā-gaṇapati-pratimāyāṃ vā catur-asrâṣṭa-dala-ṣaṭ-koṇa-tri-koṇa-maye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ḷṃ avairāgyāya ḹṃ anaiśvaryāya nama iti pīṭha-śaktīr dharmâdy-aṣṭakaṃ câbhyarcya mūlam uccārya mahā-gaṇapatim āvāhayāmîty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunâṅga-brāhmy-ādîndrâdi-rūpa-pañcâvaraṇa-pūjāṃ kuryāt || Parks_2.7 ||

tri-koṇe devaḥ tasya ṣaḍ-asrasyântarāle śrī-śrīpaty-ādi-catur-mithunāni aṅgāni ca ṛddhy-āmodâdi-ṣaṇ-mithunāni ṣaḍ-asre mithuna-dvayaṃ ṣaḍ-asrobhaya-pārśvayos tat-sandhiṣv aṅgāni brāhmy-ādyā aṣṭa-dale catur-asrâṣṭa-dikṣv indrâdyāḥ pūjyāḥ sarvatra devatā-nāmasu śrī-pūrvaṃ pādukām uccārya pūjayāmîty aṣṭâkṣarīṃ yojayet || Parks_2.8 ||

evaṃ pañcâvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇava-māyā-'nte sarva-vighna-kṛdbhyaḥ sarva-bhūtebhyo huṃ svāhā - iti triḥ paṭhitvā baliṃ datvā gaṇapati-buddhyaikaṃ baṭukaṃ siddhalakṣmī-buddhyaikāṃ śaktiṃ câhūya gandha-puṣpâkṣatair abhyarcyâdimopādima-madhyamān datvā mama nirvighnaṃ mantra-siddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathā-śakti japet || Parks_2.9 ||

yady agni-kārya-saṃpattiḥ baleḥ pūrvaṃ vidhi-vat saṃskṛte 'gnau svāhā-'ntaiḥ śrī-śrīpaty-ādi-vighnakartṛ-paryantaiḥ mantrair hutvā punar āgatya devaṃ tri-vāraṃ saṃtarpya yogyais saha ma-pañcakam urarī-kṛtya mahā-gaṇapatim ātmany udvāsya siddha-saṅkalpaḥ sukhī viharet iti śivam || Parks_2.10 ||


__________________________________________________________________________



3. Khaṇḍa: Śrī-krama

evaṃ gaṇapatim iṣṭvā vidhūta-samasta-vighna-vyatikaraḥ śakti-cakraika-nāyikāyāḥ śrī-lalitāyāḥ kramam ārabheta || Parks_3.1 ||

brāhme muhūrte brāhmaṇo mukta-svāpaḥ pāpa-vilāpāya parama-śiva-rūpaṃ gurum abhimṛśya || Parks_3.2 ||

mūlâdi-vidhi-bila-paryantaṃ taḍit-koṭi-kaḍārāṃ taruṇa-divākara-piñjarāṃ jvalantīṃ mūla-saṃvidaṃ dhyātvā tad-raśmi-nihata-kaśmala-jālaḥ kâdiṃ hâdiṃ vā mūla-vidyāṃ manasā daśavāram āvartya || Parks_3.3 ||

snāna-karmaṇi prāpte mūlena datvā triḥ salilâñjalīn tris tad-abhimantritāḥ pītvā 'pas tris santarpya triḥ prokṣyâtmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtâṇḍa-bhairavāya prakāśa-śakti-sahitāya svāheti tris savitre dattârghyaḥ || Parks_3.4 ||

tan-maṇḍala-madhye nava-yoni-cakram anucintya vācam uccārya tripura-sundari vidmahe kāmam uccārya pīṭha-kāmini dhīmahi - śaktim uccārya, tan naḥ klinnā pracodayād iti - trir maheśyai dattârghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya || Parks_3.5 ||

yāga-mandiraṃ gatvā kḷptâkalpas saṅkalpâkalpo vā pīṭha-manunā āsane samupaviṣṭaḥ || Parks_3.6 ||

tritārīm uccārya rakta-dvādaśa-śakti-yuktāya dīpa-nāthāya nama iti bhūmau muñcet puṣpâñjalim || Parks_3.7 ||

sarveṣāṃ mantrāṇām ādau tritārī-saṃyogaḥ | tritārī vāṅ-māyā-kamalāḥ || Parks_3.8 ||

purataḥ pañca-śakti-catuḥ-śrīkaṇṭha-melana-rūpaṃ bhū-sadana-traya-vali-traya-bhūpa-patra-dik-patra-bhuvanâra-druhiṇâra-vidhi-koṇa-dik-koṇa-trikoṇa-bindu-cakra-mayaṃ mahā-cakra-rājaṃ sindūra-kuṅkuma-likhitaṃ cāmīkara-kala-dhauta-pañca-loha-ratna-sphaṭikâdy-utkīrṇaṃ vā niveśya || Parks_3.9 ||

tatra mahā-cakre amṛtâmbhonidhaye ratna-dvīpāya nānā-vṛkṣa-mahodyānāya kalpa-vṛkṣa-vāṭikāyai santāna-vāṭikāyai hari-candana-vāṭikāyai mandāra-vāṭikāyai pārijāta-vāṭikāyai kadamba-vāṭikāyai puṣpa-rāga-ratna-prākārāya padma-rāga-ratna-prākārāya go-medha-ratna-prākārāya vajra-ratna-prākārāya vaiḍūrya-ratna-prākārāya indra-nīla-ratna-prākārāya muktā-ratna-prākārāya marakata-ratna-prākārāya vidruma-ratna-prākārāya māṇikya-maṇḍapāya sahasra-stambha-maṇḍapāya amṛta-vāpikāyai ānanda-vāpikāyai vimarśa-vāpikāyai bālâtapodgārāya candrikodgārāya mahā-śṛṅgāra-parighāyai mahā-padmâṭavyai cintā-maṇi-gṛha-rājāya pūrvâmnāya-maya-pūrva-dvārāya dakṣiṇâmnāya-maya-dakṣiṇa-dvārāya paścimâmnāya-maya-paścima-dvārāyottarâmnāya-mayottara-dvārāya ratna-pradīpa-valayāya maṇi-maya-mahā-siṃhâsanāya brahma-mayaika-mañca-pādāya viṣṇu-mayaika-mañca-pādāya rudra-mayaika-mañca-pādāya īśvara-mayaika-mañca-pādāya sadāśiva-mayaika-mañca-phalakāya haṃsa-tūla-talpāya haṃsa-tūla-mahopadhānāya kausumbhâstaraṇāya mahā-vitānakāya mahā-javanikāyai namaḥ - iti catuścatvāriṃśan-mantrais tat-tad akhilaṃ bhāvayitvā arcayitvā || Parks_3.10 ||

gandha-puṣpâkṣatâdīṃś ca dakṣiṇa-bhāge dīpān abhito dattvā mūlena cakram abhyarcya mūla-tri-khaṇḍaiḥ prathama-try-asre || Parks_3.11 ||

vāyv-agni-salila-varṇa-yuk-prāṇâyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya || Parks_3.12 ||

triḥ prāṇān āyamya || Parks_3.13 ||

apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |
ye bhūtā vighna-kartāras te naśyantu śivâjñayā |
iti vāma-pāda-pārṣṇi-ghāta-karâsphoṭa-samudañcita-vaktras tāla-trayaṃ datvā devy-aham-bhāva-yuktaḥ sva-śarīre vajra-kavaca-nyāsa-jālaṃ vidadhīta || Parks_3.14 ||

bindu-yuk-śrīkaṇṭhânanta-tārtīyaiḥ madhyamâdi-tala-paryantaṃ kṛta-kara-śuddhiḥ || Parks_3.15 ||

kumārīm uccārya mahā-tripurasundarī-padam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā || Parks_3.16 ||

māyā-kāma-śaktīr uccārya devy-ātmâsanāya namaḥ - iti svasyâsanaṃ dattvā || Parks_3.17 ||

śiva-yug-bālām uccārya śrī-cakrâsanāya namaḥ - śiva-bhṛgu-yug-bālām uccārya sarva-mantrâsanāya - namo bhuvanā-madanau blem uccārya sādhya-siddhâsanāya namaḥ - iti cakra-mantra-devatā-''sanaṃ tribhir mantraiś cakre kṛtvā || Parks_3.18 ||

bālā-dvir-āvṛttyā tri-dvy-eka-daśa-tri-dvi-saṅkhyā-'ṅguli-vinyāsaiḥ kḷpta-ṣaḍ-aṅgaḥ || Parks_3.19 ||

sa-bindūn aco blūm uccārya vaśinī-vāg-devatāyai namaḥ - iti śirasi | sarvatra vargāṇāṃ bindu-yogaḥ | ka-vargaṃ ka-la-hrīṃ ca nigadya kāmeśvarī-vāg-devatāyai namaḥ - iti lalāṭe | cuṃ gaditvā nvlīṃ modinī-vāg-devatāyai namaḥ - iti bhrū-madhye | ṭuṃ bhaṇitvā ylūṃ vimalā-vāg-devatāyai namaḥ - iti kaṇṭhe | tuṃ ca procya jmrīṃ aruṇā-vāg-devatāyai namaḥ - iti hṛdi | puṃ ca hslvyūṃ uccārya jayinī-vāg-devatāyai namaḥ - iti nābhau | yâdi-catuṣkaṃ jhmryūṃ uccārya sarveśvarī-vāg-devatāyai namaḥ - iti liṅge | śâdi-ṣaṭkaṃ kṣmrīṃ ākhyāya kaulinī-vāg-devatāyai namaḥ - iti mūle || Parks_3.20 ||

mūla-vidyā-pañcadaśa-varṇān mūrdhni mūle hṛdi cakṣus-tritaye śruti-dvaya-mukha-bhuja-yugala-pṛṣṭha-jānu-yugala-nābhiṣu vinyasya ṣoḍhā cakre nyasyânyasya vā || Parks_3.21 ||

śuddhâmbhasā vāma-bhāge tri-koṇa-ṣaṭ-koṇa-vṛtta-catur-aśra-maṇḍalaṃ kṛtvā puṣpair abhyarcya sâdhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddha-jalam āpūrya ādima-binduṃ dattvā ṣaḍ-aṅgenâbhyarcya vidyayā abhimantrya taj-jala-vipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya || Parks_3.22 ||

taj-jalena tri-koṇa-ṣaṭ-koṇa-vṛtta-catur-asra-maṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyā-khaṇḍais tri-koṇaṃ bījâvṛttyā ṣaḍ-aśraṃ saṃpūjya vācam uccārya agni-maṇḍa- [107] lāya daśa-kalā-''tmane arghya-pātrâdhārāya namaḥ - iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ || Parks_3.23 ||

madanād upari sūrya-maṇḍalāya dvādaśa-kalā-''tmane arghya-pātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ soma-maṇḍalāya ṣoḍaśa-kalā-''tmane arghyâmṛtāya namaḥ - iti pūrayitvā ādimaṃ dattvopādima-madhyamau pūjayitvā vidhoḥ kalā-ṣoḍaśakam || Parks_3.24 ||

tatra vilikhya try-asram a-ka-thâdi-maya-rekhaṃ ha-la-kṣa-yugânta-sthita-haṃsa-bhāsvaraṃ vāk-kāma-śakti-yukta-koṇaṃ haṃsenârādhya bahir vṛtta-ṣaṭ-koṇaṃ kṛtvā ṣaḍ-asraṃ ṣaḍ-aṅgena puro-bhāgâdy abhyarcya mūlena saptadhā abhimantrya datta-gandhâkṣata-puṣpa-dhūpa-dīpaḥ tad-vipruḍbhiḥ prokṣita-pūjā-dravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavati-mantrān japet || Parks_3.25 ||

tritārī-namas-saṃpuṭitāḥ tejas-tritaya-kalā aṣṭatriṃśat |

sṛṣṭi-ṛddhi-smṛti-medhā-kānti-lakṣmī-dyuti-sthirā-sthiti-siddhayo brahma-kalā daśa | jarā pālinī śāntir īśvarī rati-kāmike varadâhlādinī prītir dīrghā viṣṇu-kalā daśa | tīkṣṇā raudrī bhayā nidrā tandrī kṣudhā krodhinī kriyodgārī-mṛtyavo rudra-kalā daśa | pītā śvetā-'ruṇā-'sitāś catasra īśvara-kalāḥ | nivṛtti-pratiṣṭhā-vidyā-śāntîndhikā-dīpikā-recikā-mocikā-parā-sūkṣmā-sūkṣmâmṛtā-jñānā-jñānâmṛtā-pyāyinī-vyāpinī-vyomarūpāḥ ṣoḍaśa sadāśiva-kalāḥ ||

haṃsaś śuci-ṣad vasur antarikṣa-sad dhotā vvedi-ṣad atithir duroṇa-sat |
nṛ-ṣad vara-sad ṛta-sad vayoma-sad ab-jā go-jā ṛta-jā adri-jā ṛtaṃ bṛhat ||

pra tad-viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ ku-caro giri-ṣṭhāḥ |
yasyoruṣu triṣu vikrameṣv adhikṣiyanti bhuvanāni vviśvā ||

tryambakaṃ yajāmahe su-gandhiṃ puṣṭi-vardhanam |
urvārukam iva bandhanān mṛtyor mukṣīya mâmṛtāt ||

tad-viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
divîva cakṣur ātatam ||
tad-viprāso vipanyavo jāgṛ-vāṃsaḥ samindhate |
viṣṇor yat paramaṃ padam ||

viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te ||
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |
garbhaṃ te aśvinau devāv ādhattāṃ puṣkara-srajā ||

ity ete pañca-mantrāḥ ||
mūla-vidyā câhatya caturnavati-mantrāḥ || Parks_3.26 ||

atha haike pañcabhir akhaṇḍâdyair abhimantraṇam āmananti || Parks_3.27 ||

akhaṇḍaika-rasânanda-kare para-sudhā-''tmani |
sva-cchanda-sphuraṇam atra nidhehy akula-nāyike ||
akula-sthâmṛtâkāre śuddha-jñāna-kare pare |
amṛtatvaṃ nidhehy asmin vastuni klinna-rūpiṇi ||
tad-rūpiṇy aikarasyatvaṃ kṛtvā hy etat sva-rūpiṇi |
bhūtvā parâmṛtâkārā mayi cit-sphuraṇaṃ kuru ||
iti tisro 'nuṣṭubho vidyāḥ || Parks_3.28 ||

atho vācaṃ blūṃ jhraum iti jūṃ saḥ - iti coktvā amṛte amṛtodbhave amṛteśvari amṛta-varṣiṇi amṛtaṃ srāvaya srāvaya svāheti caturtho mantraḥ || Parks_3.29 ||

vāgbhavo vada vada tato vāg-vādini vāṅ-madana-klinne kledini kledaya mahā-kṣobhaṃ kuru-yugalaṃ mādanaṃ śaktir mokṣaṃ kuru kuru śabdo ha-sa-caturdaśa-pañcadaśa-piṇḍaḥ sa-ha-caturdaśa-ṣoḍaśa-piṇḍaś ceti pañcamîyaṃ vidyaitābhiḥ abhimantrya jyotir-mayaṃ tad arghyaṃ vidhāya || Parks_3.30 ||

tad-bindubhis triśaḥ śirasi guru-pādukām iṣṭvā ārdraṃ jvalati jyotir aham asmi jyotir jvalati brahmâham asmi yo 'ham asmi brahmâham asmi aham asmi brahmâham asmi aham evâhaṃ māṃ juhomi svāheti tad bindum ātmanaḥ kuṇḍalinyāṃ juhuyāt || Parks_3.31 ||

etad arghya-śodhanam iti śivam || Parks_3.32 ||


__________________________________________________________________________



4. Khaṇḍa: Lalitā-krama

atha hṛc-cakra-sthitām antas-suṣumṇā-padmâṭavī-nirbhedana-kuśalāṃ nirasta-moha-timirāṃ śiva-dīpa-dīptim ādyāṃ saṃvidaṃ vahan-nāsa-puṭena nirgamayya līlā-''kalita-vapuṣaṃ tāṃ trikhaṇḍa-mudrā-śikhaṇḍe kusumâñjalau haste samānīya || Parks_4.1 ||

māyā-lakṣmī parā uccārya devī-nāma câmṛta-caitanya-mūrtiṃ kalpayāmi namaḥ - iti kalpayitvā || Parks_4.2 ||

ha-sa-ra-yujaṃ vācaṃ ha-sa-yuktāṃ ka-la-rīṃ ha-sa-ra-caturdaśa-ṣoḍaśān apy uccārya,
mahā-padma-vanântaḥsthe kāraṇânanda-vigrahe |
sarva-bhūta-hite mātar ehy ehi parameśvari ||
iti baindava-cakre para-citim āvāhya || Parks_4.3 ||

catuṣṣaṣṭy-upacārān kuryāt | sarve upacāra-mantrāḥ tritārī-pūrvāḥ kalpayāmi namaḥ - ity antāḥ kartavyāḥ || Parks_4.4 ||

tritārīm uccārya pādyaṃ kalpayāmi namaḥ iti krameṇa ābharaṇâvaropaṇaṃ sugandhi-tailâbhyaṅgaṃ majjana-śālā-praveśanaṃ majjana-maṇḍapa-maṇi-pīṭhopaveśanaṃ divya-snānīyodvartanam uṣṇodaka-snānam kanaka-kalaśa-cyuta-sakala-tīrthâbhi- [139] ṣekaṃ dhauta-vastra-parimārjanam aruṇa-dukūla-paridhānam aruṇa-kucottarīyam ālepa-maṇḍapa-praveśanam ālepa-maṇḍapa-maṇi-pīṭhopaveśanaṃ candanâgaru-kuṅkuma-saṅku-mṛgamada-karpūra-kastūrī-gorocanâdi-divya-gandha-sarvâṅgīṇa-vilepanaṃ keśa-bharasya kālâgaru-dhūpaṃ mallikā-mālatī-jātī-campakâśoka-śatapatra-pūga-kuḍmalī-punnāga-kalhāra-mukhya-sarva-rtu-kusuma-mālāṃ bhūṣaṇa-maṇḍapa-praveśanaṃ bhūṣaṇa-maṇḍapa-maṇi-pīṭhopaveśanaṃ nava-maṇi-makuṭaṃ candra-śakalaṃ sīmanta-sindūraṃ tilaka-ratnaṃ kālâñjanaṃ pālī-yugalaṃ maṇi-kuṇḍala-yugalaṃ nāsâbharaṇam adhara-yāvakaṃ prathama-bhūṣaṇaṃ kanaka-cintākaṃ padakaṃ mahāpadakaṃ muktâvalim ekâvaliṃ channa-vīraṃ keyūra-yugala-catuṣṭayaṃ valayâvalim ūrmikâvaliṃ kāñcī-dāma-kaṭi-sūtraṃ saubhāgyâbharaṇaṃ pāda-kaṭakaṃ ratna-nūpuraṃ pādâṅgulīyakam eka-kare pāśam anya-kare aṅkuśam itara-kare puṇḍrekṣu-cāpam apara-kare puṣpa-bāṇān śrīman-māṇikya-pāduke svasamāna-veṣābhir āvaraṇa-devatābhiḥ saha mahā-cakrâdhirohaṇaṃ kāmeśvarâṅka-paryaṅkopaveśanam amṛtâsava-caṣakam ācamanīyaṃ karpūra-vīṭikām ānandollāsa-vilāsa-hāsaṃ maṅgalârārtikaṃ chatraṃ cāmara-yugalaṃ darpaṇaṃ tāla-vṛntaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ naivedyaṃ kalpayāmi namaḥ - iti catuṣṣaṣṭy-upacārān vidhāya || Parks_4.5 ||

nava-mudrāś ca pradarśya || Parks_4.6 ||

mūlena tridhā santarpya || Parks_4.7 ||

devyā agnîśâsura-vāyuṣu madhye dikṣu ca ṣaḍ-aṅgāni pūjayitvā || Parks_4.8 ||

vāk-sa-ka-la-hrīṃ nitya-klinne mada-drave sauḥ - iti kāmeśvarī | sarvatra nityā-śrī-pāduketi yojyam | vāg-bhaga-bhuge bhagini bhagodari bhaga-māle bhagâvahe bhaga-guhye bhaga-yoni bhaga-nipātini sarva-bhaga-vaśaṅkari bhaga-rūpe nitya-klinne bhaga-svarūpe sarvāṇi bhagāni me hy ānaya vara-de rete surete bhaga-klinne klinna-drave kledaya drāvaya amoghe bhaga-vicce kṣubha kṣobhaya sarva-sa- [147] ttvān bhageśvari aiṃ blūṃ jeṃ blūṃ bheṃ blūṃ moṃ blūṃ heṃ blūṃ heṃ klinne sarvāṇi bhagāni me vaśam ānaya strīṃ hara bleṃ hrīṃ bhaga-mālinī | tāro māyā nitya-klinne mada-drave svāhā - iti nitya-klinnā | praṇavaḥ kroṃ bhroṃ krauṃ jhrauṃ chrauṃ jrauṃ svāhā - iti bheruṇḍā | praṇavo māyā vahni-vāsinyai namaḥ - iti vahni-vāsinī | māyā-klinne vāk kroṃ nitya-mada-drave hrīṃ - iti mahā-vajreśvarī | māyā śiva-dūtyai namaḥ - iti śiva-dūtī | praṇavo māyā huṃ khe ca che kṣaḥ strīṃ huṃ kṣeṃ hrīṃ phaṭ - iti tvaritā | kumārī kula-sundarī | ha-sa-ka-la-ra-ḍa-vāgbhava-ha-sa-ka-la-ra-ḍa-bindu-mālinī-ha-sa-ka-la-ra-ḍa-caturdaśa-ṣoḍaśā - iti nityā | māyā phreṃ srūṃ aṅkuśa-pāśa-smara-vāgbhava-blūṃ-pada-nitya-mada-drave varma phreṃ māyeti nīla-patākā | bha-ma-ra-ya-ūm iti vijayā | svaum iti sarva-maṅgalā | tāro namo bhagavati jvālā-mālini deva-devi sarva-bhūta-saṃhāra-kārike jāta-vedasi jvalanti jvala jvala prajvala prajvala tri-jāti-yukta-māyā-repha-saptaka-jvālā-mālini varma-phaḍ-agni-jāyeti jvālā-mālinī | (aṃ) ckauṃ - iti citreti pañcadaśa nityāḥ prathama-try-asra-rekhā-sthita-pañcadaśa-svareṣu pūjyaḥ | visṛṣṭau ṣoḍaśīṃ mūla-vidyayā câbhyarcya || Parks_4.9 ||

madhye prāk-tryasram adhyāntaḥ muni-veda-nāga-saṅkhyān yathā-sampradāyaṃ pādukān divya-siddha-mānavaugha-siddhān iṣṭvā paścāt sva-śirasi nāthaṃ yajet | etal-layâṅga-pūjanam - iti śivam || Parks_4.10 ||


__________________________________________________________________________



5. Khaṇḍa: Lalitā-navâvaraṇa-pūjā

atha prāthamike catur-asre aṇimā-laghimā-mahimeśitva-vaśitva-prākāmya-bhuktîcchā-prāpti-sarvakāma-siddhy-antāḥ madhyame catur-asre brāhmy-ādyā-mahālakṣmy-antāḥ tṛtīye catur-asre saṃkṣobhaṇa-drāvaṇa-karṣaṇa-vaśyonmādana-mahâṅkuśa-khecarī-bīja-yoni-trikhaṇḍāḥ sarva-pūrvās tāḥ sampūjyāḥ || Parks_5.1 ||

etāḥ prakaṭa-yoginyas trailokya-mohana-cakre sa-mudrāḥ sa-siddhayaḥ sâyudhāḥ sa-śaktayaḥ sa-vāhanāḥ sa-parivārāḥ sarvopacāraiḥ sampūjitāḥ santv iti tāsām eva samaṣṭy-arcanaṃ kṛtvā || Parks_5.2 ||

kara-śuddhim uccārya tripurācakreśvarīm avamṛśya drām iti sarvasaṃkṣobhiṇī-mudrāṃ pradarśayet | cakra-yoginī-cakreśīnāṃ nāmāni bhinnāni | śiṣṭaṃ samānam || Parks_5.3 ||

ṣoḍaśa-patre kāmâkarṣiṇī nityā-kaleti nityā-kalā-'ntāḥ buddhy-ākarṣiṇī-ahaṅkārâkarṣiṇī-śabdâkarṣiṇī-sparśâkarṣiṇī-rūpâkarṣiṇī-rasâkarṣiṇī-gandhâkarṣiṇī-cittâkarṣiṇī-dhairyâkarṣiṇī-smṛty-ākarṣiṇī-nāmâkarṣiṇī-bījâkarṣiṇī-ātmâkarṣiṇī-amṛtâkarṣiṇī-śarīrâkarṣiṇī etā gupta-yoginyaḥ sarvâśā-paripūrake cakre sa-mudrāḥ ity ādi pūrva-vat ātma-rakṣām uccārya tripureśīm iṣṭvā drīṃ - iti sarvavidrāviṇīṃ pradarśayet || Parks_5.4 ||

dik-patre kusumā-mekhalā-madanā-madanâturā-rekhā-veginy-aṅkuśā-mālinīr anaṅga-pūrvāḥ saṃmṛśyaitā guptatara-yoginyaḥ sarva-saṃkṣobhaṇa-cakre sa-mudrāḥ ity ādi pūrva-vad ātmâsanam uccārya tripurasundarīm iṣṭvā klīm iti sarvâkarṣiṇī-mudrāṃ pradarśayet || Parks_5.5 ||

bhuvanâre saṃkṣobhiṇī-drāviṇy-ākarṣiṇy-āhlādinī-saṃmohinī-stambhinī-jṛmbhiṇī-vaśaṅkarī-rañjany-unmādiny-arthasādhinī-sampattipūraṇī-mantramayī-dvandva-kṣayaṅkarīḥ sarvâdīr avamṛśyaitāḥ sampradāya-yoginyaḥ sarvasaubhāgya- [158] dāyaka-cakre sa-mudrāḥ - ity ādi mantra-śeṣaḥ cakrâsanam uccārya tripuravāsinīṃ cakreśvarīm iṣṭvā blūṃ - iti sarvavaśaṅkarī-mudrām udghāṭayet || Parks_5.6 ||

bahir-daśâre siddhipradā-sampatpradā-priyaṅkarī-maṅgalakāriṇī-kāmapradā-duḥkhavimocinī-mṛtyupraśamanī-vighnanivāriṇy-aṅgasundarī-saubhāgyadāyinīḥ sarva-pūrvāḥ sampūjyaitāḥ kulottīrṇa-yoginyaḥ sarvârthasādhaka-cakre manu-śeṣam uktvā mantrâsanam uccārya tripurāśrīcakreśvarīṃ pratyavamṛśya sa ity unmādinī-mudrāṃ dadyāt || Parks_5.7 ||

antar-daśâre jñāna-śakty-aiśvaryapradā-jñānamayī-vyādhivināśiny-ādhārasvarūpā-pāpaharā-''nandamayī-rakṣāsvarūpiṇī-psitaphalapradāḥ sarvopapadāḥ [159] yaṣṭavyā etāni garbha-yoginyaḥ sarvarakṣākara-cakre śiṣṭaṃ tad-vat sādhyasiddhâsanam uccārya tripuramālinī mānyā krom iti sarvamahâṅkuśāṃ darśayet || Parks_5.8 ||

aṣṭâre vaśiny-ādy-aṣṭakaṃ namaḥ-sthāne pūjā-mantra-sannāma etā rahasya-yoginyaḥ sarvarogahara-cakre śiṣṭaṃ spaṣṭaṃ mūrti-vidyām uccārya tripurāsiddhām ārādhya śiva-bhṛgu-ṛddhi-yuk-phreṃ - iti khecarī deyā || Parks_5.9 ||

bāṇa-bījāny uccārya sarva-jṛmbhaṇebhyo bāṇebhyo namaḥ dhaṃ thaṃ sarva-saṃmohanāya dhanuṣe āṃ hrīṃ sarva-vaśīkaraṇāya pāśāya kroṃ sarva-sthambhanāyâṅkuśāya namaḥ iti mahā-try-asra-bāhya-catur-dikṣu bāṇâdy-āyudha-pūjā || Parks_5.10 ||

tri-koṇe vāk-kāma-śakti-samasta-pūrvāḥ kāmeśvarī-vajreśvarī-bhagamālinī-mahā-devyaḥ bindau caturthī || Parks_5.11 ||

tisṛṇām āsām anantaram abhedāya mūla-devyāḥ pūjā | kāmeśvary-ādi-caturthī nityānāṃ ṣoḍaśī cakra-devīnāṃ navamī bindu-cakra-sthā cety ekaiva | na tatra mantra-devatā-bhedaḥ kāryaḥ | tan-mahā-devyā eva | caturṣu sthaleṣu viśeṣârcanam āvartate || Parks_5.12 ||

etā atirahasya-yoginyaḥ sarvasiddhiprade cakre | pariśiṣṭaṃ draṣṭavyam | āvāhanīm uccārya tripurâmbāṃ sambhāvya hsauṃ - iti bīja-mudrā-kṛtiḥ || Parks_5.13 ||

bindu-cakre mūlena devīm iṣṭvā eṣā parâpara-rahasya-yoginī sarvânandamaye cakre sa-mudrā sa-siddhiḥ sâyudhā sa-śaktiḥ sa-vāhanā sa-parivārā sarvopacāraiḥ saṃpūjitā 'stv iti punar mūlam uccārya, mahācakreśvarīm iṣṭvā vāgbhavena yoniṃ pradarśya || Parks_5.14 ||

pūrva-vad dhūpa-dīpa-mudrā-tarpaṇa-naivedyâdi dattvā || Parks_5.15 ||

bindunā mukhaṃ bindu-dvayena kucau sa-parârdhena yoniṃ kṛtvā kāma-kalām iti dhyātvā || Parks_5.16 ||

saubhāgya-hṛdayam āmṛśya || Parks_5.17 ||

vāma-bhāga-vihita-tri-koṇa-vṛtta-catur-asre gandhâkṣatârcite vāgbhavam uccārya vyāpaka-maṇḍalāya namaḥ ity ardha-bhakta-bharitâmbhasā ādimopādima-madhyama-bhājanaṃ tatra nyasya || Parks_5.18 ||

praṇava-māyā-'nte sarva-vighna-kṛdbhyaḥ sarva-bhūtebhyo huṃ svāhā - iti triḥ paṭhitvā baliṃ dattvā || Parks_5.19 ||

pradakṣiṇa-namaskāra-japa-stotraiḥ santoṣya || Parks_5.20 ||

tad-rūpiṇīm ekāṃ śaktiṃ bālayopacāraiḥ sampūjya tāṃ ma-pañcakena santarpya || Parks_5.21 ||

śiṣṭaiḥ sārdhaṃ cid-agnau haviś-śeṣaṃ hutvā || Parks_5.22 ||

khecarīṃ baddhvā kṣamasveti visṛjya tām ātmani saṃyojayet iti śivam || Parks_5.23 ||


__________________________________________________________________________



6. Khaṇḍa: Śyāmā-krama

iyam eva mahatī vidyā siṃhâsaneśvarī sāmrājñī, tasyāḥ pradhāna-saciva-padaṃ śyāmā, tat-krama-vimṛṣṭiḥ sadā kāryā || Parks_6.1 ||

pradhāna-dvārā rāja-prasādanaṃ hi nyāyyam || Parks_6.2 ||

brāhme muhūrte cotthāya śayane sthitvaiva śrī-pādukāṃ praṇamya prāṇān āyamya mūlâdi-dvādaśânta-paryantaṃ jvalantīṃ para-saṃvidaṃ vicintya manasā mūlaṃ triśo japtvā bahir nirgatya vimukta-mala-mūtro danta-dhāvana-jihvā-gharṣaṇa-kapha-vimocana-nāsa-śodhana-viṃśati-gaṇḍūṣān vidhāya || Parks_6.3 ||

mantra-bhasma-jala-snāneṣv iṣṭaṃ vidhāya vastraṃ paridhāya || Parks_6.4 ||

sandhyām upāsya savitṛ-maṇḍale devīṃ sâvaraṇaṃ vicintya mūlena trir arghyaṃ dattvā yathā-śakti santarpya || Parks_6.5 ||

yāga-gṛhaṃ praviśyâsane ādhāra-śakti-kamalâsanāya nama - ity upaviśya || Parks_6.6 ||

samasta-prakaṭa-gupta-siddha-yoginī-cakra-śrī-pādukābhyo nama iti śirasy añjalim ādhāya sva-guru-pādukā-pūjāṃ ca vidhāya || Parks_6.7 ||

aiṃ hraḥ astrāya phaṭ ity astra-mantreṇa aṅguṣṭhâdi-kaniṣṭhântaṃ kara-talayoḥ kūrparayoḥ dehe ca vyāpakatvena vinyasya || Parks_6.8 ||

yaṃ - iti vāyuṃ piṅgalayā ''kṛṣya deham upaviśoṣya, raṃ - iti vāyum ākṛṣya dehaṃ dagdhvā, vaṃ - iti vāyum ākṛṣyâmṛtena dagdha-deha-bhasma siktvā, laṃ - iti vāyum ākṛṣya dṛḍhaṃ vidhāya, haṃsa - iti vāyum ākṛṣya śiva-caitanyam utpādya || Parks_6.9 ||

mūlam ekaśa uccārya vāyum ākṛṣya triśaḥ uccārya kumbhayitvā sakṛd uccārya recayet | evaṃ recaka-pūraka-kumbhakaṃ tridhā saptadhā daśadhā ṣoḍaśadhā vā viracya tejo-maya-tanuḥ || Parks_6.10 ||

ṣaḍ-aṅgaṃ bālā-sahitāṃ mātṛkāṃ mūla-hṛn-mukheṣu rati-prīti-manobhavān vinyasya || Parks_6.11 ||

mūlaṃ saptadaśadhā khaṇḍayitvā ṣaṭ brahma-bile trīṇi lalāṭe catvāri bhrū-madhye dakṣa-vāmekṣaṇayoḥ ṣaṭ câṣṭau saptâsye dakṣa-vāma-śruti-kaṇṭheṣv ekaikaṃ dakṣa-vāmâṃsayor aṣṭau ca daśa hṛdi daśa dakṣa-vāma-stanayor aṣṭāv aṣṭau nava nābhau dviḥ svādhiṣṭhāne ṣaḍ ādhāra evaṃ vinyasya || Parks_6.12 ||

punar ādhārâdi-brahma-bila-paryantaṃ saptadaśa-khaṇḍān ukta-sthāneṣu vinyasya || Parks_6.13 ||

amṛtodadhi-madhya-ratna-dvīpe muktā-mālâdy-alaṅkṛtaṃ catur-dvāra-sahitaṃ maṇḍapaṃ vicintya tasya prāg-ādi-catur-dvāreṣu - sāṃ sarasvatyai, lāṃ lakṣmyai, śaṃ śaṅkha-nidhaye, paṃ padma-nidhaye namaḥ - lāṃ indrāya vajra-hastāya surâdhipataye airāvata-vāhanāya sa-parivārāya namaḥ - rāṃ agnaye śakti-hastāya tejo-'dhipataye aja-vāhanāya sa-parivārāya namaḥ - ṭāṃ yamāya daṇḍa-hastāya pretâdhipataye mahiṣa-vāhanāya sa-parivārāya namaḥ - kṣāṃ nirṛtaye khaḍga-hastāya rakṣo-'dhipataye nara-vāhanāya sa-parivārāya namaḥ - vāṃ varuṇāya pāśa-hastāya jalâdhipataye makara-vāhanāya sa-parivārāya namaḥ - yāṃ vāyave dhvaja-hastāya prāṇâdhipataye ruru-vāhanāya sa-parivārāya namaḥ - sāṃ somāya śaṅkha-hastāya nakṣatrâdhipataye aśva-vāhanāya sa-parivārāya namaḥ - hāṃ īśānāya triśūla-hastāya vidyā-'dhipataye vṛṣabha-vāhanāya sa-parivārāya namaḥ - oṃ brahmaṇe padma-hastāya satya-lokâdhipataye haṃsa-vāhanāya sa-parivārāya namaḥ - śrīṃ viṣṇave cakra-hastāya nāgâdhipataye garuḍa-vāhanāya sa-parivārāya namaḥ - oṃ vāstu-pataye brahmaṇe namaḥ - ity ekādaśa-dikṣu ekādaśa-devān arcayet || Parks_6.14 ||

śyāmā-krama-mantrāṇām ādau tritārī-kumārī-yogaḥ kumārī-yogo vā, tritārī pūrvoktā kumārī bālā śeṣam uttānam || Parks_6.15 ||

gandha-dravyeṇa liptâṅgas tāmbūlâmodita-vadanaḥ prasanna-manā bhūtvā || Parks_6.16 ||

suvarṇa-rajata-tāmra-candana-maṇḍaleṣu bindu-tri-koṇa-pañca-koṇâṣṭa-dala-ṣoḍaśa-dalâṣṭa-dala-catur-dala-catur-asrâtmakaṃ cakra-rājaṃ vilikhya || Parks_6.17 ||

mūlena trivāra-japtena śuddha-jalena catur-asra-vṛtta-ṣaṭ-koṇa-tri-koṇa-bindūn praveśena matsya-mudrayā vidhāya - aṃ ātma-tattvāya ādhāra-śaktaye vauṣaṭ - ity ādhāraṃ pratiṣṭhāpya dhūmrârcir ūṣmā jvalinī jvālinī visphuliṅginī su-śrīḥ su-rūpā kapilā havya-vāhā kavya-vāhety agni-kalā abhyarcya - uṃ vidyā-tattvāya padmânanāya vauṣaṭ - iti pātraṃ pratiṣṭhāpya - tapinī tāpinī dhūmrā marīcir jvālinī ruciḥ suṣumnā bhoga-dā viśvā bodhinī dhāriṇī kṣamā - iti pātre sūrya-kalā abhyarcya - maṃ śiva-tattvāya soma-maṇḍalāya namaḥ - iti śuddha-jalam āpūrya - amṛtā māna-dā pūṣā tuṣṭiḥ puṣṭī ratiḥ dhṛtiḥ śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅga-dā pūrṇā pūrṇâmṛtā - ceti candra-kalā abhyarcya agnîśâsura-vāyuṣu madhye dikṣu ca ṣaḍ-aṅgāni vinyasya astreṇa saṃrakṣya kavacenâvakuṇṭhya dhenu-yonī pradarśya - mūla-mantreṇa saptaśo 'bhimantrya taj-jala-vipruḍbhiḥ yāga-gṛhaṃ pūjopakaraṇāni câvokṣya || Parks_6.18 ||

tābhir ī-kārâṅkita-tri-koṇa-vṛtta-catur-asraṃ maṇḍalaṃ vidhāya tasmin puṣpāṇi vikīrya pūrva-vad ādhāraṃ pratiṣṭhāpya agni-kalā abhyarcya pātraṃ pratiṣṭhāpya tasmin pātre hrīṃ aiṃ mahā-lakṣmîśvari parama-svāmini ūrdhva- [199] śūnya-pravāhini soma-sūryâgni-bhakṣiṇi paramâkāśa-bhāsure āgacchâgaccha viśa viśa pātraṃ pratigṛhṇa pratigṛhṇa huṃ phaṭ svāheti puṣpâñjaliṃ vikīrya sūrya-kalā abhyarcya
brahmāṇḍâkhaṇḍa-sambhūtam aśeṣa-rasa-sambhṛtam |
āpūritaṃ mahā-pātraṃ pīyūṣa-rasam āvaha ||
ity ādimam āpūrya dvitīyaṃ nikṣipya a-ka-thâdi-tri-rekhā-'ṅkita-koṇa-traye ha-la-kṣān madhye haṃsaṃ ca vilikhya - mūlena daśadhā abhimantrya - candra-kalāḥ abhyarcya - agnîśâsura-vāyuṣu madhye dikṣu, ṣaḍ-aṅgāni vinyasya - astreṇa saṃrakṣya - kavacenâvakuṇṭhya, dhenu-yonī pradarśayet || Parks_6.19 ||

cakra-madhye śrī-mātam uktvā gîśvarī-mūrtaye namaḥ - iti mūrtiṃ kalpayitvā bhūyaḥ śrī-mātam uktvā gîśvary-amṛta-caitanyam āvāhayāmi - ity āvāhya, ṣoḍaśabhir upacarya āśuśukṣaṇi-tryakṣa-rakṣaḥ-prabhañjana-dikṣu devyā maulau paritaś ca pūjyā aṅga-devyaḥ | tan-mantrāḥ sarva-janâdayaḥ aṣṭau saptaikādaśa daśa punar daśâṣṭāviṃśati-khaṇḍāḥ tritārī-kumārī-vāg-ādayaḥ sa-jātayaḥ sāmānya-manu-yuktāḥ || Parks_6.20 ||

paścād āvaraṇa-pūjāṃ kuryāt || Parks_6.21 ||

sarva-cakra-devatā-'rcanāni vāma-karâṅguṣṭhânāmikā-sandaṣṭa-dvitīya-śakala-gṛhīta-śrī-pātra-prathama-bindu-sahapatitaiḥ dakṣa-karâkṣata-puṣpa-kṣepaiḥ kuryāt || Parks_6.22 ||

tri-koṇe rati-prīti-manobhavān || Parks_6.23 ||

pañcâra-mūle pura ādi-krameṇa drāṃ drāvaṇa-bāṇāya - drīṃ śoṣaṇa-bāṇāya - klīṃ bandhana-bāṇāya - blūṃ mohana-bāṇāya - saḥ unmādana-bāṇāya namaḥ - iti tad-agre māyā-kāma-vāg-blūṃ strīm upajuṣṭāḥ kāma-manmatha-kandarpa-makara-ketana-manobhavāḥ || Parks_6.24 ||

aṣṭa-dala-mūle brāhmī-maheśvarī-kaumārī-vaiṣṇavī-vārāhī-māhendrī-cāmuṇḍā-caṇḍikāḥ, sendu-svara-yugmântyâdayaḥ pūjyāḥ | tad-agre lakṣmī-sarasvatī-rati-prīti-kīrti-śānti-puṣṭi-tuṣṭayaḥ || Parks_6.25 ||

ṣoḍaśa-dale vāmā-jyeṣṭhā-raudrī-śānti-śraddhā-sarasvatī-kriyāśakti-lakṣmī-sṛṣṭi-mohinī-pramathinī-āśvāsinī-vīcī-vidyunmālinī-surânandā-nāgabuddhikāḥ || Parks_6.26 ||

aṣṭa-dale asitâṅga-ruru-caṇḍa-krodhana-unmatta-kapāla-bhīṣaṇa-saṃhārāḥ sa-daṇḍi-svara-yugmâdi-saṃyuktā bhairavântāś ca bhāvanīyāḥ || Parks_6.27 ||

catur-dalaṃ mā-yukta-taṅgī siddha-lakṣmīś ca mahā-mā-yukta-taṅgī mahā-siddha-lakṣmīś ca || Parks_6.28 ||

gaṃ gaṇapati - duṃ durgā - baṃ baṭuka - kṣaṃ kṣetra-pālāḥ, catur-asre sampūjyāḥ || Parks_6.29 ||

sāṃ sarasvatyai namaḥ, iti-prabhṛti, vāstu-pataye brahmaṇe namaḥ iti-paryantaṃ punas tatraivâbhyarcya || Parks_6.30 ||

haṃsamūrti-paraprakāśa-pūrṇa-nitya-karuṇa-sampradāya-gurūṃś catur-asra-pūrva-rekhāyām abhyarcya || Parks_6.31 ||

sva-śirasi sāmānya-viśeṣa-pāduke abhyarcayet || Parks_6.32 ||

punar devīm abhyarcya bālayā ṣoḍaśopacārān vidhāya || Parks_6.33 ||

śuddha-jalena tri-koṇa-vṛtta-catur-asraṃ vidhāyârdhânna-pūrṇa-salilaṃ sâdimopādima-madhyamaṃ su-[sa]-gandha-puṣpaṃ sâdhāraṃ pātraṃ nidhāya || Parks_6.34 ||

śrī-mātam uktvā gîśvarîmaṃ baliṃ gṛhṇa gṛhṇa huṃ phaṭ svāhā śrī-mātam uktvā gîśvari śaraṇâgataṃ māṃ trāhi trāhi huṃ phaṭ svāhā kṣetra-pāla-nāthemaṃ baliṃ gṛhṇa gṛhṇa phaṭ svāhā - iti mantra-trayeṇa vāma-pārṣṇi-ghāta-karâsphoṭa-samudañcita-vaktra-nārāca-mudrābhiḥ baliṃ pradāya || Parks_6.35 ||

śyāmalāṃ śaktim āhūya bālayā tām abhyarcya tasyā hasta ādimopādimau dattvā tattvaṃ śodhayitvā tac-cheṣam urarīkṛtya yogyaiḥ saha haviś-śeṣaṃ svīkuryāt || Parks_6.36 ||

evaṃ nitya-saparyāṃ kurvan lakṣa-japaṃ japtvā tad-daśâṃśa-krameṇa ca homa-tarpaṇa-brāhmaṇa-bhojanāni vidadhyāt || Parks_6.37 ||

etan-manu-jāpī na kadambaṃ chindyāt girā kālîti na vadet vīṇā-veṇu-nartana-gāyana-gāthā-goṣṭhīṣu na parāṅ-mukho gacchet gāyakaṃ na nindyāt || Parks_6.38 ||

lalitopāsako nekṣu-khaṇḍaṃ bhakṣayet - na divā smared vārtālīṃ - na jugupseta siddha-dravyāṇi - na kuryāt strīṣu niṣṭhuratāṃ - vīra-striyaṃ na gacchet - na taṃ hanyāt - na tad-dravyam apaharet - nâtmecchayā ma-pañcakam urarīkuryāt - kula-bhraṣṭaiḥ saha nâsīta - na bahu pralapet - yoṣitaṃ sambhāṣamāṇām apratisambhāṣamāṇo na gacchet - kula-pustakāni gopāyet - iti śivam || Parks_6.39 ||


__________________________________________________________________________



7. Khaṇḍa: Vārāhī-krama

itthaṃ sâṅgāṃ saṅgīta-mātṛkām iṣṭvā saṃvit-sāmrājñī-siṃhâsanâdhirūḍhāyā lalitāyā mahā-rājñyā daṇḍa-nāyikā-sthānīyāṃ duṣṭa-nigraha-śiṣṭânugraha-nirargalâjñā-cakrāṃ samaya-saṅketāṃ kola-mukhīṃ vidhivad varivasyet || Parks_7.1 ||

tatrâyaṃ kramo mahārātre buddhvā sva-hṛdaya-paramâkāśe dhvanantam anāhata-dhvanim ūrjitânanda-dāyakam avamṛśya || Parks_7.2 ||

śivâdi-śrī-gurubhyo namaḥ - iti mūrdhni badhnīyād añjalim || Parks_7.3 ||

vācam uccārya glaum - iti ca paddhatāv asyāṃ sarve manavo japyāḥ || Parks_7.4 ||

mūlâdi-ṣaṇ-mantraiḥ yathā-mantraṃ liṅga-dehaṃ śodhayet || Parks_7.5 ||

mūla-śṛṅgāṭakāt suṣumnā-pathena jīva-śivaṃ para-śive yojayāmi svāhā - yaṃ saṅkoca-śarīraṃ śoṣaya śoṣaya svāhā - raṃ saṅkoca-śarīraṃ [209] daha daha paca paca svāhā - vaṃ parama-śivâmṛtaṃ varṣaya varṣaya svāhā - laṃ śāmbhava-śarīram utpādayotpādaya svāhā - haṃsaḥ so 'ham avatarâvatara śiva-padāt jīva suṣumnā-pathena praviśa mūla-śṛṅgāṭakam ullasollasa jvala jvala prajvala prajvala haṃsaḥ so 'haṃ svāhā - iti bhūta-śuddhiṃ vidhāya || Parks_7.6 ||

mātṛkā-sampuṭitāṃ dvitārīṃ kânanavṛtta-dvy-akṣi-śruti-nāsā-gaṇḍoṣṭha-danta-mūrdhâsya-doḥ-patsandhyagra-pārśva-dvaya-pṛṣṭha-nābhi-jaṭhara-hṛd-dormūlâparagala-kakṣa-hṛd-ādi-pāṇi-pāda-yugala-jaṭharânaneṣu - vinyasya || Parks_7.7 ||

andhe-prabhṛti saptârṇa-pañcakam aṅguṣṭhâdi-kaniṣṭhântam || Parks_7.8 ||

vāṅ namo bhagavatîty ārabhya trayodaśabhir hṛdayaṃ, ṣaḍbhiḥ śiraḥ, daśabhiḥ śikhāṃ, saptabhiḥ saptabhiḥ saptabhiḥ kavaca-netrâstrāṇi, vinyasya || Parks_7.9 ||

gandhâdibhir alaṅkṛtya arghyaṃ śodhayet || Parks_7.10 ||

ātmano 'gra-bhāge go-mayena vilipte, hetu-miśrita-jalena catur-asraṃ vartulaṃ ṣaṭ-koṇaṃ tri-koṇaṃ antarântaraṃ - vilikhya, arghya-śodhana-manubhiḥ śyāmā-kramoktaiḥ ādhārârghya-pātrāṇi saṃśodhya, sāmānyenâbhyarcya, tad arghyaṃ vaṣaḍ ity uddhṛtya, svāheti saṃsthāpya, huṃ - ity avakuṇṭhya, vauṣaṭ ity amṛtīkṛtya, phaḍ iti saṃrakṣya, namaḥ - iti puṣpaṃ nikṣipya, mūlena nirīkṣya, tat-pṛṣataiḥ pāvayitvā saparyā-vastūni || Parks_7.11 ||

(1) śiro-vadana-hṛd-guhya-pādeṣu pūrvokta-saptaka-pañcakaṃ vinyasya (2) vidyām aṣṭadhā khaṇḍayitvā, pādâdi-jānu-jānv-ādi-kaṭi-kaṭy-ādi-nābhi-nābhy-ādi-hṛdaya-hṛdayâdi-kaṇṭha-kaṇṭhâdi-bhrūmadhya-bhrūmadhyâdi-lalāṭa-lalāṭâdi-mauliṣu ekatriṃśat sapta sapta sapta sapta sapta pañcatriṃśad ekādaśârṇa-khaṇḍān (3) mātṛkā-sthāneṣu mūla-manu-padāni ca nyasya || Parks_7.12 ||

pūrvoktān aṣṭa-khaṇḍān ekaikaśa uccārya pūrvokteṣu sthāneṣu hlāṃ śarvāya kṣiti-tattvâdhipataye, hlīṃ bhavāya ambu-tattvâdhipataye, hlūṃ rudrāya vahni-tattvâdhipataye, hlaiṃ ugrāya vāyu-tattvâdhipataye, hlauṃ īśānāya bhānu-tattvâdhipataye, soṃ mahādevāya soma-tattvâdhipataye, haṃ mahādevāya yajamāna-tattvâdhipataye, auṃ bhīmāya ākāśa-tattvâdhipataye namaḥ - iti tattva-nyāsaḥ || Parks_7.13 ||

mūlena sarveṇa vyāpakaṃ kṛtvā devīṃ dhyātvā || Parks_7.14 ||

purataḥ paṭa-paṭṭa-suvarṇa-rajata-tāmra-candana-pīṭhâdi-nirmitaṃ dṛṣṭi-manoharaṃ catur-asra-traya-sahasra-patra-śata-patrâṣṭa-patra-ṣaḍ-asra-pañcâsra-try-asra-bindu-lakṣaṇaṃ kola-mukhī-cakraṃ viracya || Parks_7.15 ||

tatra kusumâñjaliṃ vikīrya svarṇa-prākārāya sudhā-'bdhaye varāha-dvīpāya varāha-pīṭhāya namaḥ iti | āṃ - ādhāra-śaktaye, kuṃ kūrmāya, kaṃ kandāya, aṃ - ananta-nālāya namaḥ - iti ca dharmâdibhiḥ saha ṣoḍaśa-mantraiḥ pīṭhe abhyarcya || Parks_7.16 ||

tri-pañca-ṣaḍ-ara-dalâṣṭaka-śata-sahasrâra-padmâsanāya namaḥ - iti cakra-manunā cakram iṣṭvā || Parks_7.17 ||

vahni-maṇḍalāya sūrya-maṇḍalāya soma-maṇḍalāya namaḥ - iti trayo guṇa-mantrāḥ - ātma-mantrāḥ catvāraḥ - iti saptaviṃśatikam idaṃ pīṭhe varivasanīyam || Parks_7.18 ||

hauṃ preta-padmâsanāya sadāśivāya namaḥ - iti cakropari devy-āsana-vimṛṣṭiḥ || Parks_7.19 ||

ḹ ṣā ī vārāhī-mūrtaye ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ - iti, vāg-glaum-ādi-glauṃ-vāg-antā, mūrti-karaṇī, vidyā || Parks_7.20 ||

mūla-vidyayā āvāhana-saṃsthāpana-saṃnidhāpana-saṃnirodhana-sammukhīkaraṇâvakuṇṭhana-vandana-dhenu-yonīr baddhvā || Parks_7.21 ||

devy-aṅga-nyasta-ṣaḍ-aṅga-pañcâṅgaḥ || Parks_7.22 ||

pādyârghyâcamanīya-snāna-vāso-gandha-puṣpa-dhūpa-dīpa-nīrājana-chatra-cāmara-darpaṇa-rakṣâcamanīya-naivedya-pānīya-tāmbūlâkhya-ṣoḍaśopacāra-kḷpty-ante || Parks_7.23 ||

dhyānaṃ devyāḥ - megha-mecakā kuṭila-daṃṣṭrā kapila-nayanā, ghana-stana-maṇḍalā cakra-khaḍga-musalâbhaya-śaṅkha-kheṭa-hala-vara-pāṇiḥ padmâsīnā vārtālī dhyeyā || Parks_7.24 ||

daśadhā tasyās tarpaṇaṃ kuryāt || Parks_7.25 ||

try-asre jambhinī-mohinī-stambhinyaḥ || Parks_7.26 ||

pañcâre andhinī-rundhinyau tāś ca || Parks_7.27 ||

ṣaṭ-koṇe ā kṣā ī brahmāṇī, ī lā ī māheśvarī, ū hā ī kaumārī, ṝ sā ī vaiṣṇavī, ai śā ī indrāṇī, au vā ī cāmuṇḍā tasyaivâgreṣu madhye ca ya-ma-ra-yūṃ yāṃ yīṃ yūṃ yaiṃ yauṃ yaḥ yākini jambhaya jambhaya mama sarva-śatrūṇāṃ tvag-dhātuṃ gṛhṇa gṛhṇa aṇimā-''di-vaśaṃ kuru kuru svāheti | anyāsāṃ dhātu-nāthānām apy evaṃ bīje nāmani dhātau tv ārādhana-karmaṇi mantra-sannāmaḥ | ra-ma-ra-yūṃ rākiṇi rakta-dhātuṃ piba piba la-ma-ra-yūṃ lākini māṃsa-dhātuṃ bhakṣaya bhakṣaya ḍa-ma-ra-yūṃ ḍākini medo-dhātuṃ grasa grasa ka-ma-ra-yūṃ kākini asthi-dhātuṃ jambhaya jambhaya sa-ma-ra-yūṃ sākini majjā-dhātuṃ gṛhṇa gṛhṇa ha-ma-ra-yūṃ hākini śukra-dhātuṃ piba piba aṇimā-''di-vaśaṃ kuru kuru svāhā - iti dhātu-nātha-yajanam || Parks_7.28 ||

anantaraṃ ṣaḍ-asrobhaya-pārśvayoḥ krodhinī-stambhinyau cāmara-grāhiṇyau tatraiva stambhana-musalâyudhāya ākarṣaṇa-halâyudhāya namaḥ ṣaḍ-arād bahiḥ purato devyāḥ kṣrauṃ krauṃ caṇḍoccaṇḍāya namaḥ - iti tad-yajanam || Parks_7.29 ||

aṣṭa-dale vārtālī-vārāhī-varāhamukhy-andhiny-ādayaḥ pañca tad-bahiḥ mahā-mahiṣāya devī-vāhanāya namaḥ || Parks_7.30 ||

(1) śatâre devī-purato dala-sandhau jambhinyā indrāyâpsarobhyaḥ siddhebhyo dvādaśâdityebhyo 'gnaye sādhyebhyo viśvebhyo devebhyo viśvakarmaṇe yamāya mātṛbhyo rudra-paricārakebhyo rudrebhyo mohinyai nirṛtaye rākṣasebhyo mitrebhyo gandharvebhyo bhūta-gaṇebhyo varuṇāya vasubhyo vidyā-dharebhyaḥ [221] kinnarebhyo vāyave stambhinyai citra-rathāya tumburave nāradāya yakṣebhyaḥ somāya kuberāya devebhyo viṣṇave īśānāya brahmaṇe aśvibhyāṃ dhanvantaraye vināyakebhyo namaḥ - iti devatā-maṇḍalam iṣṭvā (2) tad-bahiḥ auṃ kṣauṃ kṣetra-pālāya namaḥ, siṃha-varāya devī-vāhanāya namaḥ - iti ca tad ubhayaṃ varivasyet | tad-bahiḥ mahā-kṛṣṇāya mṛga-rājāya devī-vāhanāya namaḥ - iti tat-pūjā || Parks_7.31 ||

(1) sahasrâre aṣṭadhā vibhakte airāvatāya puṇḍarīkāya vāmanāya kumudāyâñjanāya puṣpa-dantāya sārvabhaumāya supratīkāya namaḥ - iti tat-pūjā bahiḥ sudhā-'bdher vā | (2) bāhya-prākārâṣṭa-dikṣu adha upari ca hetukâdayaḥ, bhairava-kṣetra-pāla-śabda-yuktāḥ pratyekaṃ kṣaum-ādayaś ca yaṣṭavyāḥ | hetuka-tripurântakâgni-yamajihvaikapāda-kāla-karāla-bhīmarūpa-hāṭakeśâcalāḥ daśa bhairavāḥ || Parks_7.32 ||

evaṃ ṣaḍ-āvaraṇīm iṣṭvā punar devīṃ tridhā santarpya sarvair upacārair upacarya || Parks_7.33 ||

purato vāma-bhāge hasta-mātraṃ jalenopalipya rudhirânna-haridrā-'nna-mahiṣa-pala-saktu-śarkarā-hetu-phala-traya-mākṣika-mudga-traya-māṣa-cūrṇa-dadhi-kṣīra-ghṛtaiḥ śuddhodanaṃ sammardya caraṇâyudhâṇḍa-pramāṇān daśa-piṇḍān vidhāya tatra nidhāya kapittha-phala-mānam ekaṃ piṇḍaṃ ca tat-samīpe sâdimopādima-madhyamaṃ caṣakaṃ ca nikṣipya daśa-piṇḍān hetukâdibhyo madhyama-piṇḍaṃ caṣakaṃ ca caṇḍoccaṇḍāya tat-tan-mantraiḥ datvā vṛndam ārādhya || Parks_7.34 ||

yathā-vibhavaṃ śrī-guruṃ saṃtoṣya || Parks_7.35 ||

sampūrṇa-yauvanāḥ sa-lakṣaṇā-madanonmādinīs tisraḥ śaktīr āhūya baṭukaṃ caikam abhyarcya snapayitvā gandhâdibhir alaṅkṛtya vārtālī-buddhyā ekāṃ śaktiṃ madhye krodhinī-stambhinī-buddhyā dve itare pārśvayoś caṇḍoccaṇḍa-dhiyā baṭukam agre sthāpayitvā sarvair dravyaiḥ saṃtoṣya mama śrī-vārtālī-mantra-siddhir bhūyād iti tāḥ prativadet tāś ca prasīdantv adhidevatāḥ - iti brūyuḥ || Parks_7.36 ||

evaṃ sa-parivārām udārāṃ bhūdāra-vadanām upatoṣya lakṣaṃ puraścaraṇaṃ kṛtvā yad-daśâṃśaṃ tāpiccha-kusumair hutvā mantraṃ sādhayet || Parks_7.37 ||

tataś ca pūjitāṃ devīm ātmani yojayitvā svairaṃ viharann ājñā-siddhaḥ sukhī viharet - iti śivam || Parks_7.38 ||


__________________________________________________________________________



8. Khaṇḍa: Parā-krama

iti vidhivat kṛta-vārtālī-varivasyaḥ siṃhâsana-vidyā-hṛdayam anuttaraṃ parā-bīja-rūpaṃ dhāma tat-krama-pūrvaṃ vimṛśet || Parks_8.1 ||

prabhu-hṛdaya-jñātuḥ pade pade sukhāni bhavanti || Parks_8.2 ||

atho 'nuttara-paddhatiṃ vyākhyāsyāmāḥ || Parks_8.3 ||

kalye samutthāya brahma-koṭara-vartini sahasra-dala-kamale sanniviṣṭāyāḥ sauvarṇa-rūpāyāḥ parāyāś caraṇa-yugala-vigalad-amṛta-rasa-visara-pariplutaṃ vapuḥ dhyātvā || Parks_8.4 ||

snātaḥ śuci-vāso-vasānaḥ, sauḥ-varṇena trir ācamya, dviḥ parimṛjya, sakṛd upaspṛśya, cakṣuṣī, nāsike, śrotre, aṃse, nābhiṃ, hṛdayaṃ, śiraś câvamṛśya, evaṃ trir ācamya || Parks_8.5 ||

ūrṇā-mṛdu-śucitamam āsanaṃ sau-varṇa-sūrya-japâbhimantritaṃ mūla-mantrokṣitam adhiṣṭhāya || Parks_8.6 ||

udag-vadano maunī bhūṣita-vigraho mūla-pūrveṇa deśika-manunā mastake deśikam iṣṭvā || Parks_8.7 ||

vāma-pārṣṇi-ghātaiḥ choṭikā-trayeṇa pātālâdi-gatān bhedâvabhāsinaḥ vighnān utsārya || Parks_8.8 ||

śiro-mukha-hṛn-mūla-sarvâṅgeṣu mūlaṃ vinyasya || Parks_8.9 ||

kāka-cañcūpuṭâkṛtinā mukhena saṃcoṣyânilaṃ saptaviṃśatiśo mūlaṃ japtvā vedyaṃ nābhau saṃmudrya punaḥ saptaviṃśatiśo japtvā aṅguṣṭhena śikhāṃ badhvā punar anilam āpūrya tena mūle cid-agnim utthāpya tatra vedyasya vilayaṃ vibhāvya || Parks_8.10 ||

gomayenopalipta-catur-asra-bhū-tale pravahat-pārśva-kara-kṛtayā matsya-mudrayā divya-gandhâmbu-yutayā bhū-vyoma-vāyu-vahni-maṇḍalāni kṛtvā || Parks_8.11 ||

śyāmā-vat sāmānya-viśeṣârghye sādayet || Parks_8.12 ||

sarve 'pi parā-krama-manavaḥ sauḥ varṇa-pūrvāḥ kāryāḥ || Parks_8.13 ||
bhṛgu-caturdaśa-ṣoḍaśa-dvir-āvṛtyā, varṇa-ṣaḍ-aṅgaṃ sarva-mūla-ṣaḍ-āvṛtyā, mantra-ṣaḍ-aṅgaṃ ca, kṛtvā || Parks_8.14 ||

ubhābhyām arcayitvā || Parks_8.15 ||

mūlam uccārya, tāṃ cinmayīm ānanda-lakṣaṇām amṛta-kalaśa-piśita-hasta-dvayāṃ, prasannāṃ, devīṃ, pūjayāmi namaḥ svāhā - iti sudhā-devīm abhyarcya tayā samprokṣya varivasyā--vastūni || Parks_8.16 ||

pūrvaṃ nābhau sammudritaṃ cid-agni-vilīnaṃ taptâyo-drava-vat ṣaṭtriṃśat-tattva-kadambakaṃ hṛt-saroje samānīya || Parks_8.17 ||

mūla-japtaiḥ kusuma-kṣepaiḥ vakṣyamāṇaiś ca mantrair āsana-kḷptiṃ kuryāt - mūlâdi-yoga-pīṭhāya namaḥ - ity antāni tāni ca pṛthivy-ap-tejo-vāyv-ākāśa-gandha-rasa-rūpa-sparśa-śabdopastha-pāyu-pāda-pāṇi-vāg-ghrāṇa-jihvā-cakṣus-tvak-śrotrâ- [243] haṅkāra-buddhi-manaḥ-prakṛti-puruṣa-niyati-kāla-rāga-kalâvidyā-māyā-śuddhavidyeśvara-sadāśiva-śakti-śivāḥ | evaṃ parā-cakraṃ kṛtvā || Parks_8.18 ||

tatraitad-aikya-vimarśa-rūpiṇīṃ ṣoḍaśa-kalāṃ parāṃ devīm āvāhya || Parks_8.19 ||

akalaṅka-śaśâṅkâbhā try-akṣā candra-kalā-vatī |
mudrā-pusta-lasad-bāhuḥ pātu māṃ, paramā kalā ||
iti dhyātvā || Parks_8.20 ||

mūlâdim uccārya prakāśa-rūpiṇī parā-bhaṭṭārikā, mūla-madhyam uccārya vimarśa-rūpiṇī parā-bhaṭṭārikā, mūlântyam uccārya prakāśa-vimarśa-rūpiṇī parā-bhaṭṭāriketi tribhiḥ devyā mūla-hṛn-mukheṣv abhyarcya samastam uccārya, mahā-prakāśa-vimarśa-rūpiṇī parā-bhaṭṭāriketi, daśavāram avamṛśya tām eva devīṃ, kālâgni-koṭi-dīptāṃ dhyātvā || Parks_8.21 ||

tasyāṃ kriyā-samabhivyāhāreṇa vedyam akhilaṃ hutvā || Parks_8.22 ||

mūlam uccārya, sāmānya-pādukayā sva-mastaka-sthāya gurave arghyaṃ nivedya || Parks_8.23 ||

punaś cid-agnim uddīptaṃ vibhāvya || Parks_8.24 ||

divyaughaṃ tisraḥ pādukāḥ siddhaughaṃ tisraḥ mānavaugham aṣṭāv abhyarcya || Parks_8.25 ||

parābhaṭṭārikā-'ghora-śrīkaṇṭha-śaktidhara-krodha-tryambakânanda-pratibhādevyambā, vīrasaṃvidānanda-madhurādevyambā, jñāna-śrīrāma-yogāḥ - iti, parā-krama-pādukāḥ || Parks_8.26 ||

tataḥ kalā-manunā baliṃ nivedya || Parks_8.27 ||

haviś-śeṣam ātma-sātkuryāt | iti śivam || Parks_8.28 ||


__________________________________________________________________________



9. Khaṇḍa: Homa--vidhi

atha sveṣṭa-mantrasya homa-vidhānaṃ vyākhyāsyāmaḥ || Parks_9.1 ||

catur-asraṃ kuṇḍam athavā hastâyāmam aṅguṣṭhonnataṃ sthaṇḍilaṃ kṛtvā || Parks_9.2 ||

sāmānyârghyam upaśodhya tenâvokṣya || Parks_9.3 ||

prācīr udīcīs tisras tisro rekhā likhitvā || Parks_9.4 ||

tāsu rekhāsu brahma-yama-soma-rudra-viṣṇv-indrān, ṣaṭtārī-namas-sampuṭitān abhyarcya || Parks_9.5 ||

sahasrârciṣe hṛdayāya namaḥ, svasti-pūrṇāya śirase svāhā, uttiṣṭha puruṣāya śikhāyai vaṣaṭ, dhūma-vyāpine kavacāya huṃ, sapta-jihvāya netra-trayāya vauṣaṭ, dhanur-dharāya astrāya phaṭ - iti ṣaḍ-aṅgaṃ vidhāya tena ṣaḍ-aṅgena kuṇḍam abhyarcya || Parks_9.6 ||

tatrâṣṭa-koṇa-ṣaṭ-koṇa-tri-koṇâtmakaṃ agni-cakraṃ vilikhya pītāyai śvetāyai aruṇāyai kṛṣṇāyai dhūmrāyai tīvrāyai sphuliṅginyai rucirāyai jvālinyai nama iti tri-koṇa-madhye vahneḥ pīṭha-śaktīḥ sampūjya - taṃ tamase, raṃ rajase, saṃ sattvāya, ām ātmane, am antarātmane, paṃ paramâtmane, hrīṃ jñānâtmane namaḥ - iti tatraivâbhyarcayet || Parks_9.7 ||

tato janiṣyamāṇa-vahneḥ pitarau vāgīśvarī-vagīśvarau pīṭhe 'bhyarcya tayor mithunībhāvaṃ bhāvayitvā hrīṃ vāgīśvarī-vāgīśvarābhyāṃ namaḥ - iti dhyātvā || Parks_9.8 ||

araṇeḥ sūrya-kāntāt dvija-gṛhād vā vahnim utpādya mṛt-pātre tāmra-pātre vā āgneyyām aiśānyāṃ nairṛtyāṃ vā nidhāya, agni-śakalaṃ krāvyādâṃśaṃ nairṛtyāṃ visārya nirīkṣaṇa-prokṣaṇa-tāḍanâvakuṇṭhanâdibhiḥ viśodhya [248] oṃ vaiśvānara jātaveda ihâvaha lohitâkṣa sarva-karmāṇi sādhaya svāhā - iti mūlâdhārodgata-saṃvidaṃ lalāṭa-netra-dvārā nirgamayya taṃ bāhyâgni-yuktaṃ pātayet || Parks_9.9 ||

kavaca-mantreṇa indhanair ācchādya || Parks_9.10 ||

agniṃ prajvalitaṃ vande jātavedaṃ hutâśanam |
suvarṇa-varṇam analaṃ samiddhaṃ viśvato-mukham ||
ity upasthāya || Parks_9.11 ||

uttiṣṭha harita-piṅgala lohitâkṣa sarva-karmāṇi sādhaya me dehi dāpaya svāhā - iti vahnim utthāpya || Parks_9.12 ||

cit-piṅgala hana hana daha daha paca paca sarva-jñâjñāpaya svāhā, iti prajvālya || Parks_9.13 ||

ṣaṭtāra-vāco namo-mantreṇa puṃsavana-sīmanta-jātakarma-nāmakaraṇânnaprāśana-caulopanayana-godāna-vivāha-karmāṇy amukâgner amukaṃ karma kalpayāmi namaḥ - iti vidhāya || Parks_9.14 ||

pariṣicya paristīrya paridhāya || Parks_9.15 ||

tri-ṇayanam aruṇâbhaṃ baddha-mauliṃ suśuklâṃ-
śukam aruṇam anekâkalpam ambhoja-saṃstham |
abhimata-vara-śakti-svastikâbhīti-hastaṃ
namata kanaka-mālâlaṅkṛtâṃsaṃ kṛśânum ||
iti dhyātvā || Parks_9.16 ||

(1) aṣṭa-koṇe jātavedase sapta-jihvāya havya-vāhāya aśvodarāya vaiśvānarāya kaumāra-tejase viśva-mukhāya deva-mukhāya namaḥ - iti (2) ṣaṭ-koṇe ṣaḍ-aṅgaṃ (3) tri-koṇe agni-mantreṇa agniṃ pūjayitvā || Parks_9.17 ||

hiraṇyāyai kanakāyai raktāyai kṛṣṇāyai suprabhāyai atiraktāyai bahu-rūpāyai namaḥ - ity agneḥ sapta-jihvāsu mūla-śuddhenâjyena saptâhutīḥ kuryāt || Parks_9.18 ||

vaiśvānarottiṣṭha-cit-piṅgalair agnes tridhā ''hutiṃ vidhāya || Parks_9.19 ||

bahu-rūpa-jihvāyām iṣṭāṃ devatām āvāhya pañcopacārair upacarya || Parks_9.20 ||

sarvāsāṃ cakra-devīnām ekâhutiṃ hutvā, namo-'ntān pādukā-'ntān śeṣān mantrān svāhā-'ntān vidhāya juhuyāt || Parks_9.21 ||

atha pradhāna-devatāyai daśâhutīr juhuyāt || Parks_9.22 ||

yadi kāmyam īpsed abhīṣṭa-devatāyai vijñāpya saṅkalpaṃ kṛtvaitāvat-karma-siddhy-artham etāvad-āhutīḥ kariṣyāmîti || Parks_9.23 ||

tilâjyaiḥ śāntyā - annenânnāyâmṛtāya - samic-cūta-pallavair jvara-śamāya - dūrvābhir āyuṣe - kṛta-mālair dhanāyotpalair bhāgāya - bilva-dalai rājyāya - padmaiḥ [252] sāmrājyāya - śuddha-lājaiḥ kanyāyai - nandy-āvartaiḥ kavitvāya - vañjulaiḥ puṣṭayai - mallikā-jātī-punnāgair bhāgyāya - bandhūka-japā-kiṃśuka-bakula-madhukarair aiśvaryāya - lavaṇair ākarṣaṇāya - kadambaiḥ sarva-vaśyāya - śāli-taṇḍulair dhānyāya - kuṅkuma-gorocanâdi-sugandhaiḥ saubhāgyāya - palāśa-puṣpaiḥ kapilā-ghṛtair vā tejase - dhattūra-kusumair unmādāya - viṣa-vṛkṣaiḥ nimba-śleṣmātaka-vibhītaka-samidbhiḥ śatru-nāśāya - nimba-tailâkta-lavaṇair māraṇāya - kākolūka-pakṣair vidveṣaṇāya - tila-tailâkta-marīcaiḥ kāsa-śvāsa-nāśāya - juhuyāt || Parks_9.24 ||

baliṃ pradāya || Parks_9.25 ||

oṃ bhūr agnaye ca pṛthivyai ca mahate ca svāhā |
oṃ bhuvo vāyave cântarikṣāya ca mahate ca svāhā |
oṃ suvar ādityāya ca dive ca mahate ca svāhā |
oṃ bhūr bhuvas suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā |
iti caturbhir mantraiḥ mahā-vyāhṛti-homaṃ kṛtvā || Parks_9.26 ||

itaḥ pūrvaṃ prāṇa-buddhi-deha-dharmâdhikārato jāgrat-svapna-suṣupty-avasthāsu manasā vācā karmaṇā hastābhyāṃ padbhyām udareṇa śiśnā yat smṛtaṃ yad uktaṃ [254] yat kṛtaṃ tat sarvaṃ brahmârpaṇaṃ bhavatu svāhā, iti brahmârpaṇâhutiṃ kṛtvā || Parks_9.27 ||

cid-agniṃ devatāṃ câtmany udvāsayāmi namaḥ - ity udvāsya || Parks_9.28 ||

tad-bhasma-tilaka-dharo loka-sammohana-kāraḥ sukhī viharet | iti śivam || Parks_9.29 ||


__________________________________________________________________________



10. Khaṇḍa: Sarva-sādhāraṇa-krama

athâtaḥ sarveṣāṃ mantrāṇāṃ sāmānya-paddhatiṃ vyākhyāsyāmaḥ || Parks_10.1 ||

śyāmā-vat sandhyā-''dy-arghya-śodhana-paryantaṃ nyāsa-varjam || Parks_10.2 ||

anukta-ṣaḍ-aṅgasya ṣaḍ-jāti-yukta-māyayā ṣaḍ-aṅgam || Parks_10.3 ||

bindu-tri-ṣaḍ-ara-nāga-dala-catuṣ-patra-catur-asra-mayaṃ cakram || Parks_10.4 ||

bindau mukhya-devatecchā-jñāna-kriyā-śaktayas try-asre, ṣaḍ-are tat-tat-ṣaḍ-aṅgāny aṣṭa-dale brāhmy-ādyāḥ, catur-dale gaṇapati-durgā-baṭuka-kṣetreśāś, catur-asre dik-pālāḥ || Parks_10.5 ||

tritārī-kumārībhyāṃ sarve krama-mantrāḥ prayoktavyāḥ || Parks_10.6 ||

tat-tan-mūlenâvāhanaṃ kalā-manunā balir anena krameṇâhutiḥ || Parks_10.7 ||

atha raśmi-mālā || Parks_10.8 ||

suptotthitenaiṣā manasaikavāram āvartyā || Parks_10.9 ||

(1) praṇavo bhūr bhuvas suvaḥ -
tat-savitur vareṇiyaṃ bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||
iti triṃśad-varṇā gāyatrī ||

(2) yata indra bhayāmahe tato no abhayaṃ kuru |
maghavañ chagdhi tava tan na ūtaye vidviṣo vimṛdho jahi ||
svasti-dā viśas-patir vṛtra-hā vimṛdho vaśī |
[258] vṛṣendraḥ pura etu naḥ svasti-dā abhayaṅkaraḥ ||
ity aindrī saptaṣaṣṭy-arṇā saṅkaṭe bhaya-nāśinī ||

(3) praṇavo ghṛṇis sūrya āditya ity aṣṭârṇā saurī tejo-dā ||

(4) praṇavaḥ kevalo brahma-vidyā mukti-dā ||

(5) tāraḥ paro-rajase (')sāvad om iti navârṇā turya-gāyatrī svaikya-vimarśinī ||

raśmi-pañcakam etan-mūla-hṛt-phāla-vidhibila-dvādaśânta-bījatayā vimṛṣṭavyam || Parks_10.10 ||

(1) sūryâkṣi-tejase namaḥ | (2) khecarāya namaḥ | (3) asato mā sad gamaya | (4) tamaso mā jyotir gamaya | (5) mṛtyor mā 'mṛtaṃ gamaya | (6) uṣṇo bhagavān śuci-rūpaḥ | (7) haṃso bhagavān śucir apratirūpaḥ ||

(8) viśva-rūpaṃ ghṛṇinaṃ jāta-vedasaṃ
hiraṇ-mayaṃ jyotir ekaṃ tapantam |
sahasra-raśmiḥ śatadhā vartamānaḥ
prāṇaḥ prajānām udayaty eṣa sūryaḥ ||

[259] (9) oṃ namo bhagavate sūryāya aho vāhini vāhiny aho vāhini vāhini svāhā ||

(10) vayas suparṇā upasedur indraṃ
priyamedhā ṛṣayo nātha-mānāḥ |
apadhvāntam ūrṇuhi pūrdhi cakṣur
mumugdhy asmān nidhayeva baddhān ||

(11) puṇḍarīkâkṣāya namaḥ | (12) puṣkarekṣaṇāya namaḥ | (13) amalekṣaṇāya namaḥ | (14) kamalekṣaṇāya namaḥ | (15) viśva-rūpāya namaḥ | (16) śrī-mahā-viṣṇave namaḥ ||

iti ṣoḍaśa-mantra-samaṣṭi-rūpiṇī dūra-dṛṣṭi-pradā cākṣuṣmatī vidyā || Parks_10.11 ||

praṇavo gandharva-rāja viśvā-vaso mama abhilaṣitâmukāṃ kanyāṃ prayaccha tato 'gni-vallabhety uttama-kanyā-vivāha-dāyinī vidyā || Parks_10.12 ||

tāro namo rudrāya pathi-ṣade svasti mā sampāraya - iti mārga-saṅkaṭa-hāriṇī vidyā || Parks_10.13 ||

tāras tāre padam uktvā tuttāre ture śabdaṃ ca dahana-dayiteti jalâpac-chamanī vidyā || Parks_10.14 ||

acyutāya namaḥ, anantāya namaḥ, govindāya namaḥ - iti mahā-vyādhi-vināśinī nāma-trayī vidyā || Parks_10.15 ||

pañcemā raśmayo mūlâdi-parikaratayā prapañcyāḥ || Parks_10.16 ||

praṇavaḥ kamalā bhuvanā madano glāc caturdaśa-pañcadaśau gaṃ gaṇapataye vara-yugalaṃ da sarva-janaṃ me śabdo vaśam ānayâgni-vāma-locaneti mahā-gaṇapati-vidyā pratyūha-śamanī || Parks_10.17 ||

praṇavo namaḥ śivāyai, praṇavo namaḥ śivāyeti dvādaśârṇā, śiva-tattva-vimarśinī vidyā || Parks_10.18 ||

praṇavaḥ kâṣṭama-dakṣa-śruti-bindu-piṇḍo bhṛgu-ṣoḍaśo māṃ pālaya-dvandvam iti daśârṇā mṛtyor api mṛtyur eṣā vidyā || Parks_10.19 ||

tāraḥ namo brahmaṇe dhāraṇaṃ me astv anirā-karaṇaṃ dhārayitā bhūyāsaṃ karṇayoḥ śrutaṃ mâcyoḍhvaṃ mamâmuṣya oṃ - iti śruta-dhāriṇī vidyā || Parks_10.20 ||

śrīkaṇṭâdi-kṣântāḥ sarve varṇāḥ bindu-sahitāḥ mātṛkā sarva-jñatā-karī vidyā || Parks_10.21 ||

raśmayaḥ pañca mūlâdi-rakṣā-''tmakatayā yaṣṭavyāḥ || Parks_10.22 ||

śiva-śakti-kāma-kṣiti-māyā-ravîndu-smara-haṃsa-purandara-bhuvanā-parā-manmatha-vāsava-bhauvanāś ca śivâdi-vidyā sva-svarūpa-vimarśinī || Parks_10.23 ||

kla-śabdād vāmekṣaṇa-bindur eko 'nanta-yoni-bindavo 'nyaḥ śaṅkara-parā-triśūla-visṛṣṭayo 'paraś caita eva khaṇḍāḥ pratilomāḥ ṣaṭ-kūṭā sampat-karī vidyā || Parks_10.24 ||

sam uccārya sṛṣṭi-nitye svāheti ham ity uktvā sthiti-pūrṇe namaḥ - ity anala-bindu-mahā-saṃhāriṇī kṛśe padāc caṇḍa-śabdaḥ kāli phaṭ - ity agni-bindu-saptama-mudrā-bījaṃ mahā-nākhye ananta-bhāskari mahā-caṇḍa-padāt kāli phaṭ - iti sṛṣṭi-sthiti-saṃhārâkhyānāṃ prātilomyaṃ khecarī-bījaṃ mahā-caṇḍa-vāṇī ca yogîśvarîti vidyā-pañcaka-rūpiṇī kāla-saṅkarṣiṇī paramâyuḥ-pradāyinī || Parks_10.25 ||

tritārī saptama-mudrā śiva-yuk-śaktir ahaṃ-yugalam etat-pañcaiva lomyam iti śuddha-jñāna-mayī śāmbhavī vidyā || Parks_10.26 ||

bhṛgu-triśūla-visṛṣṭayaḥ parā-vidyā || Parks_10.27 ||

pañcemā raśmayo mūlâdy-adhiṣṭhānatayā parikalpanīyāḥ || Parks_10.28 ||

vāk-kāma-śaktayo 'nuloma-vilomāḥ punar anulomāḥ - iti śriyo 'ṅga-bālā || Parks_10.29 ||

bhuvanā kamalā subhagā tāro namo bhagavati pūrṇe śekharam anna mamâbhilaṣitam uktvā 'nnaṃ dehi dahana-jāyeti śriya upâṅgam anna-pūrṇā || Parks_10.30 ||

praṇavaḥ pāśâdi-try-arṇā ehi parameśvarîty uktvā vahni-vāmâkṣy-uktir iti śrī-pratyaṅgam aśvârūḍhā || Parks_10.31 ||

tāri-trikaṃ saptama-mudrā śiva-śakti-saṃvarta-pu-pañcama-purandara-va-ra-yūṃ śakti-śiva-kṣa-mânte vâdi-va-ra-yīṃ śiva-bhṛgu-triśūla-bindu-bhṛgu-śiva-triśūla-visṛṣṭayaḥ śrī-pūrvaṃ sva-guru-nāmato 'ṣṭâkṣarī ceti śrī-pādukā ca || Parks_10.32 ||

etābhiś catasṛbhir yuktā mūla-vidyā sāmrājñī mūlâdhāre vilocanīyā || Parks_10.33 ||

mādana-śakti-bindu-mālinī-vāsava-māyâghoṣa-doṣākara-kandarpa-gagana-maghavad-bhuvana-bhṛgu-puṣpabāṇa-bhū-māyeti seyaṃ tasyā mahā-vidyā || Parks_10.34 ||

vāṅ-natir ucchiṣṭa-cāṇḍali mātam uktvā gi sarva-padād vaśaṅkari vahni-vāma-locaneti śyāmā-'ṅgaṃ laghu-śyāmā || Parks_10.35 ||

kumārīm uccārya vada-dvandvaṃ vāk-padaṃ vādini vahni-priyeti śyāmopāṅgaṃ vāg-vādinī || Parks_10.36 ||

praṇava o-pi-nā-ku-daṃ-pa-vṛ-pa-sa-syai-ca-śā-cā-mā-ha-da-śabdāḥ, ṣṭhā-dhā-na-lī-taiḥ-ri-tā-viḥ-rva-vā-ī-nā-ru-mi-vā-yec-chekharā, nakulī śyāmā-pratyaṅgam || Parks_10.37 ||

lalitā-pādukâdi-trika-sthāne kumārī yojyā śiṣṭaṃ tad-vat - iti śyāmā-pādukā ca || Parks_10.38 ||

catasṛbhir yuktā hṛc-cakre śyāmā yaṣṭavyā || Parks_10.39 ||

tad-vidyā tu tritārī kumārī na-bha-va-śrī-taṃ-śva-sa-ja-ma-hā-sa-mu-raṃ-ni-māyā-sa-rā-va-ka-sa-strī-ru-va-ka-sa-du-mṛ-va-ka-sa-sa-va-ka-sa-lo-va-ka-a-kaṃ-va-mā-ya-hā-varṇā oṃ-mo-ga-ti-mā-gī-ri-rva-na-no-ri-rva-kha-ji-madana-śrīṃ-rva-ja-śaṃ-ri-rva-pu-ṣa-śaṃ-ri-rva-ṣṭa-ga-śaṃ-ri-rva-tva-śaṃ-ri-rva-ka-śaṃ-ri-mu-me-śa-na-svā-'nta mantrâdi bīja-ṣaṭkaṃ prātilomyam iti aṣṭanavati-varṇāḥ || Parks_10.40 ||

haraḥ sa-bindur vā-pūrva-rāhi sthāṇuḥ sa-bindur unmatta-padaṃ bhai-śabdo ravi-pādukābhyāṃ nama iti vārtāly-aṅgaṃ laghu-vārtālī || Parks_10.41 ||

vedâdi-bhuvanaṃ namo vārāhi ghore svapnaṃ ṭha-dvitayaṃ agni-dārā - iti vārtāly-upāṅgaṃ svapna-vārtālī svapne śubhâśubha-phala-vaktrī || Parks_10.42 ||

vāg ghṛdayaṃ bhagavati tiraskariṇi mahā-māye paśu-padāj jana-manaś-cakṣus-tiraskaraṇaṃ kuru-dvitayaṃ varma phaṭ pāvaka-parigraha iti vārtālī-pratyaṅgaṃ, tiraskariṇī || Parks_10.43 ||

śyāmā-pādukā-mantrâdi-tri-bījam apahāya vāg glaum - iti yojyam | eṣā vārtālī-pādukā || Parks_10.44 ||

vidyābhir etābhir yuktā phāla-cakre paripūjyā bhagavatîyaṃ bhūdāra-mukhī || Parks_10.45 ||

manur idam īyo 'yaṃ vāk-puṭitaṃ glauṃ na-bha-va-vā-li-rtā-vā-hi-rā-va-ha-khi-rā-mu-aṃ-aṃ-ni-maḥ-dhe-dhi-na-jaṃ-jaṃ-ni-maḥ-he-hi-na-staṃ-staṃ-ni-maḥ-rva-ṣṭa-du-nāṃ-rve-sa-vāk-tta-kṣu-kha-ti-hvā-bha-ku-ku-śī-va-śabdā yathā-kramaṃ mo-ga-ti-rtā-vā-li-rā-vā-hi-rā-mu-va-ha-khi-dhe-dhi-na-ruṃ-ruṃ-ni-maḥ-bhe-bhi-na-mo-mo-ni-maḥ-bhe-bhi-na-sa-du-pra-ṣṭā-sa-ṣāṃ-rva-ci-ca-rmu-ga-ji-staṃ-naṃ-ru-ru-ghraṃ-śyaṃ-śabdopetā vāk glauṃ visṛṣṭy-antāś ca saptamāś catvāro varmâstrāya phaḍ iti dvādaśottaraśatâkṣarā || Parks_10.46 ||

pañcamaikādaśa-bīja-varjā śrīr eva śrī-pūrti-vidyā brahma-koṭare yaṣṭavyā || Parks_10.47 ||

śyāmā-pādukā-prathama-trika-sthāne tāra-trayaṃ kumārī vāk glauṃ - iti yojyam | tataḥ parastāc cheṣaṃ samānam || Parks_10.48 ||

iyaṃ mahā-pādukā sarva-mantra-samaṣṭi-rūpiṇī svaikya-vimarśinī mahā-siddhi-pradāyinī dvādaśânte yaṣṭavyā || Parks_10.49 ||

evaṃ raśmi-mālā sampūrṇā | sarva-gātraḥ śuddha-vidyā-maya-tanuḥ sa eva parama-śivaḥ || Parks_10.50 ||

atha vighna-devatāḥ | iri-mili-kiri-kili-padāt parimirom ity ekaḥ | praṇavo māyā namo bhagavati mahā-tripurād bhai-varṇād ravi-padam anu mama traipurarakṣāṃ kuru kuru - iti dvitīyaḥ | saṃhara saṃhara vighna-rakṣo-vibhīṣakān kālaya huṃ phaṭ svāhā - iti tṛtīyaḥ | blūṃ raktābhyo yoginībhyo namaḥ - iti caturthaḥ | sāṃ sārasāya bahv-āśanāya namaḥ - iti pañcamaḥ | dumuluṣu muluṣu māyā cāmuṇḍāyai namaḥ - iti ṣaṣṭhaḥ | ete manavo lalitā-japa-vighna-devatāḥ || Parks_10.51 ||

hasanti hasitâlāpe padaṃ mātam uktvā gī-paricārike mama bhaya-vighna-nāśaṃ kuru-dvitayaṃ sa-visarga-ṭha-tritayam iti śyāmā-vighna-devī || Parks_10.52 ||

staṃ stambhinyai namaḥ - iti kola-mukhī-vighna-devī || Parks_10.53 ||

ete tat-taj-japârambhe japtavyāḥ || Parks_10.54 ||

lalitā prāhṇe | aparâhṇe śyāmā | vārtālī rātrau | brāhme muhūrte parā || Parks_10.55 ||

vyavahāra-deśa-svâtmya-prāṇodvega-sahāyâmaya-vayāṃsi pravicāryaiva tad-anukūlaḥ pañca-mâdi-parāmarśaḥ || Parks_10.56 ||

sarva-bhūtair avirodhaḥ || Parks_10.57 ||

paripanthiṣu nigrahaḥ || Parks_10.58 ||

anugrahaḥ saṃśriteṣu || Parks_10.59 ||

guru-vat guru-putra-kalatrâdiṣu vṛttiḥ || Parks_10.60 ||
ādimasya svayaṃ sevanam āgama-dṛṣṭyā doṣa-daṃ tyājyam || Parks_10.61 ||

sânandasya rucirasyâmodino laghuno vārkṣasya gauḍasya piṣṭa-prakṛtinaḥ andhaso vālkalasya kausumasya vā yathā-deśa-siddhasya vā tasya parigrahaḥ || Parks_10.62 ||

tad-anantaraṃ madhyamayor asvayam asu-vimocanam | upādime nâyaṃ niyamaḥ | madhyame tu svayaṃ saṃjñapane tatrâyaṃ mantraḥ -
udbudhyasva paśo tvaṃ hi nâśivas tvaṃ śivo hy asi |
śivotkṛttam idaṃ piṇḍaṃ mattas tvaṃ śivatāṃ vraja ||
iti || Parks_10.63 ||

sarvatra vacana-pūrvaṃ pravṛttiḥ || Parks_10.64 ||

daśa-kula-vṛkṣânupaplavaḥ || Parks_10.65 ||

strī-vṛndâdima-kalaśa-siddha-liṅgi-krīḍā-''kula-kumārī-kula-sahakārâśokaika-taru-paretâvani-matta-veśyā-śyāmā-rakta-vasanā-mattebhānāṃ darśane vandanam || Parks_10.66 ||

pañca-parvasu viśeṣârcā || Parks_10.67 ||

ārambha-taruṇa-yauvana-prauḍha-tadantonmanânavasthollāseṣu prauḍhântāḥ samayâcārāḥ | tataḥ paraṃ yathā-kāmī | svaira-vyavahāreṣu vīrâvīreṣv ayathā-mananād adhaḥ pātaḥ || Parks_10.68 ||

raktā-tyāga-viraktā-''kramaṇodāsīnā-pralobhana-varjanam || Parks_10.69 ||

ghṛṇā-śaṅkā-bhaya-lajjā-jugupsā-kula-jāti-śīlānāṃ krameṇâvasādanam || Parks_10.70 ||

guru-praguru-sannipāte praguroḥ prathamaṃ praṇatiḥ tad-agre tad-anurodhena tan-nati-varjanam || Parks_10.71 ||

abhyarhiteṣv aparāṅmukhyam || Parks_10.72 ||

mukhyatayā prakāśa-vibhāvanā || Parks_10.73 ||

adhijigamiṣā śarīrârthâsūnāṃ gurave dhāraṇam || Parks_10.74 ||

etad-ukta-karaṇam || Parks_10.75 ||

aparīkṣaṇaṃ tad-vacane vyavasthā || Parks_10.76 ||

sarvathā satya-vacanam || Parks_10.77 ||

para-dāra-dhaneṣv anāsaktiḥ || Parks_10.78 ||

sva-stuti-para-nindā-marma-viruddha-vacana-parihāsa-dhikkārâkrośa-trāsana-varjanam || Parks_10.79 ||

prayatnena vidyā-''rādhana-dvārā pūrṇa-khyāti-samāveśanecchā cety ete sāmāyikâcārāḥ || Parks_10.80 ||

pare ca śāstrânuśiṣṭāḥ || Parks_10.81 ||

itthaṃ viditvā vidhi-vad anuṣṭhitavataḥ kula-niṣṭhasya sarvataḥ kṛta-kṛtyatā śarīra-tyāge śvapaca-gṛha-kāśyor nântaraṃ jīvan-muktaḥ || Parks_10.82 ||

ya imāṃ daśa-khaṇḍīṃ mahopaniṣadaṃ mahā-traipura-siddhānta-sarvasva-bhūtām adhīte saḥ - sarveṣu yajñeṣu yaṣṭā bhavati yaṃ yaṃ kratum adhīte tena tenâsyeṣṭaṃ bhavati iti hi śrūyate ity upaniṣat - iti śivam || Parks_10.83 ||

athâtaḥ sarveṣāṃ mantrāṇāṃ, atha sveṣṭa-mantrasya, iti vidhi-vat, itthaṃ sâṅgāṃ, iyam eva mahatī vidyā, atha prāthamike caturasre, atha hṛc-cakra-sthitāṃ, evaṃ gaṇapatim iṣṭvā, itthaṃ sad-guroḥ, athâto dīkṣāṃ vyākhyāsyāmaḥ | atha, evam, atha, ittham, atha sveṣṭeti pañca || Parks_10.84 ||

iti śrī-duṣṭa-kṣatriya-kula-kālântaka-reṇukā-garbha-sambhūta-mahādeva-pradhāna-śiṣya-jāmadagnya-śrī-paraśurāma-bhārgava-mahopādhyāya-mahā-kulâcārya-nirmitaṃ kalpa-sūtraṃ saṃpūrṇam || Parks_10.85 ||