Parasurama-Kalpasutra (a digest of Srividya, as system of worship of the Divine Mother) Based on the ed. by A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) Input by Claudia Weber ANALYTIC TEXT VERSION (compound members separated by hyphen, vowel sandhi indicated by circumflex [or '/'']) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. Khaï¬a: DÅk«Ã-vidhi athƒto dÅk«Ãæ vyÃkhyÃsyÃma÷ || Parks_1.1 || bhagavÃn parama-Óiva-bhaÂÂÃraka÷ Óruty-Ãdy-a«ÂÃdaÓa-vidyÃ÷ sarvÃïi darÓanÃni lÅlayà tat-tad-avasthÃ-''panna÷ praïÅya, saævinmayyà bhagavatyà bhairavyà svƒtmƒbhinnayà p­«Âa÷ pa¤cabhi÷ mukhai÷ pa¤cƒmnÃyÃn paramƒrtha-sÃra-bhÆtÃn praïinÃya || Parks_1.2 || tatrƒyaæ siddhÃnta÷ || Parks_1.3 || «aÂtriæÓat-tattvÃni viÓvam || Parks_1.4 || ÓarÅra-ka¤cukita÷ Óivo jÅvo ni«ka¤cuka÷ para-Óiva÷ || Parks_1.5 || sva-vimarÓa÷ purusƒrtha÷ || Parks_1.6 || varïƒtmakà nityÃ÷ ÓabdÃ÷ || Parks_1.7 || mantrÃïÃm acintya-Óaktità || Parks_1.8 || saæpradÃya-viÓvÃsÃbhyÃæ sarva-siddhi÷ || Parks_1.9 || viÓvÃsa-bhÆyi«Âhaæ prÃmÃïyam || Parks_1.10 || guru-mantra-devatÃ-''tma-mana÷-pavanÃnÃm aikya--ni«phÃlanÃd antarÃtma--vitti÷ || Parks_1.11 || Ãnandaæ brahmaïo rÆpaæ, tac ca dehe vyavasthitaæ, tasyƒbhivya¤jakÃ÷ pa¤ca ma-kÃrÃ÷, tair arcanaæ guptyÃ, prÃkaÂyÃn niraya÷ || Parks_1.12 || bhÃvanÃ-dÃr¬hyÃd Ãj¤Ã-siddhi÷ || Parks_1.13 || sarva-darÓanƒnindà || Parks_1.14 || agaïanaæ kasyƒpi || Parks_1.15 || sac-chi«ye rahasya-kathanam || Parks_1.16 || sadà vidyÃ-'nusaæhati÷ || Parks_1.17 || satataæ ÓivatÃ-samÃveÓa÷ || Parks_1.18 || kÃma-krodha-lobha-moha-mada-mÃtsaryƒvihita-hiæsÃ-steya-loka-vidvi«Âa-varjanam || Parks_1.19 || eka-gur–pÃstir asaæÓaya÷ || Parks_1.20 || sarvatra ni«parigrahatà || Parks_1.21 || phalaæ tyaktvà karma--karaïam || Parks_1.22 || anitya-karma-lopa÷ || Parks_1.23 || ma-pa¤cakƒlÃbhe 'pi nitya-krama-pratyavam­«Âi÷ || Parks_1.24 || nirbhayatà sarvatra || Parks_1.25 || sarvaæ vedyaæ havyam indriyÃïi sruca÷ Óaktayo jvÃlÃ÷ svƒtmà Óiva÷ pÃvaka÷ svayam eva hotà || Parks_1.26 || nirvi«aya-cid-vim­«Âi÷ phalam || Parks_1.27 || Ãtma-lÃbhÃn na paraæ vidyate || Parks_1.28 || sai«Ã ÓÃstra-ÓailÅ || Parks_1.29 || veÓyà iva prakaÂà vedƒdi-vidyÃ÷ | sarve«u darÓane«u gupteyaæ vidyà || Parks_1.30 || tatra sarvathà matimÃn dÅk«eta || Parks_1.31 || dÅk«Ãs tisra÷ ÓÃktÅ ÓÃmbhavÅ mÃntrÅ ceti | tatra ÓÃktÅ Óakti-praveÓanÃt ÓÃmbhavÅ caraïa-vinyÃsÃt mÃntrÅ mantropadi«Âayà sarvÃÓ ca kuryÃt || Parks_1.32 || ekaikÃæ vety eke || Parks_1.33 || sad-guru÷ kramaæ pravartya sÃÇgaæ hutvà taruïollÃsavÃn Ói«yam ÃhÆya vÃsasà mukhaæ baddhvà gaïapati-lalitÃ-ÓyÃmÃ-vÃrtÃlÅ-parÃ-pÃtra-bindubhis tam avok«ya siddhÃntaæ ÓrÃvayitvà || Parks_1.34 || tac-chirasi rakta-Óukla-caraïaæ bhÃvayitvà tad-am­ta-k«Ãlitaæ sarva-ÓarÅram alaÇkuryÃt || Parks_1.35 || tasyƒmÆlam Ãbrahma-bilaæ prajvalantÅæ prakÃÓa-laharÅæ jvalad-anala-nibhÃæ dhyÃtvà tad-raÓmibhis tasya pÃpa-pÃÓÃn dagdhvà || Parks_1.36 || tri-kaÂu-tri-phalÃ-catur-jÃta-takkola-madayantÅ-sahadevÅ-dÆrvÃ-bhasma-m­ttikÃ-candana-kuÇkuma-rocanÃ-karpÆra-vÃsita-jala-pÆrïaæ vastra-yuga-ve«Âitaæ nÆtana-kalaÓaæ bÃlÃ-«a¬-aÇgenƒbhyarcya ÓrÅ-ÓyÃmÃ-vÃrtÃlÅ-cakrÃïi nik«ipya tis­ïÃm Ãvaraïa-mantrair abhyarcya saærak«yƒstreïa pradarÓya dhenu-yonÅ || Parks_1.37 || Óiva-yuk-sau-varïa-karïike svara-dvandva-ju«Âa-ki¤jalkƒ«Âake ka ca Âa ta pa ya Óa lƒk«ara-vargƒ«Âa-yuktƒ«Âa-dale dig-a«Âaka-sthita Âhaæ vaæ catur-aÓre mÃt­kÃ-yantre Ói«yaæ niveÓya tena kumbhƒmbhasà tis­bhi÷ vidyÃbhi÷ snapayet || Parks_1.38 || sa-dukÆlaæ sƒlepaæ sƒbharaïaæ sa-mÃlaæ suprasannaæ Ói«yaæ pÃrÓve niveÓya mÃt­kÃæ tad-aÇge vinyasya vimukta-mukha-karpaÂasya tasya haste trÅn prathama-siktÃn candanok«itÃn dvitÅya-khaï¬Ãn pu«pa-khaï¬Ãn nik«ipya tattva-mantrair grÃsayitvà dak«iïa-karïe bÃlam upadiÓya paÓcÃd i«Âa-manuæ vadet || Parks_1.39 || tatas tasya Óirasi sva-caraïaæ nik«ipya sarvÃn mantrÃn sak­d và krameïa và yathÃ-'dhikÃram upadiÓya svƒÇge«u kim-apy aÇgaæ Ói«yaæ sparÓayitvà tad-aÇga-mÃt­kÃ-varïƒdi dvy-ak«araæ try-ak«araæ catur-ak«araæ và Ãnanda-nÃtha--Óabdƒntaæ tasya nÃma diÓet || Parks_1.40 || bÃlopadi«Âe÷ pÆrvam Ãtmana÷ pÃdukÃæ «aÂ-tÃra-yuktÃæ dadyÃt || Parks_1.41 || ÃcÃrÃn anuÓi«ya, hÃrda-caitanyam Ãm­Óya, vidyÃ-trayeïa tad-aÇgaæ tri÷ parim­jya parirabhya mÆrdhany avaghrÃya svƒtma-rÆpaæ kuryÃt || Parks_1.42 || Ói«yo 'pi pÆrïatÃæ bhÃvayitvà k­tƒrthas taæ guruæ yathÃ-Óakti vittair upacarya vidita-veditavyo 'Óe«a-mantrƒdhikÃrÅ bhaved iti Óivam || Parks_1.43 || __________________________________________________________________________ 2. Khaï¬a: GaïanÃyaka-paddhati itthaæ sad-guror Ãhita-dÅk«a÷ mahÃ-vidyÃ-''rÃdhana-pratyÆhƒpohÃya gÃïanÃyakÅæ paddhatim Ãm­Óet || Parks_2.1 || brÃhme muhÆrta utthÃya dvÃdaÓƒnte sahasra-dala-kamala-karïikÃ-madhya-nivi«Âa-guru-caraïa-yugala-vigalad-am­ta-rasa-visara-pariplutƒkhilƒÇgo h­daya-kamala-madhye jvalantam udyad-aruïa-koÂi-pÃÂalam aÓe«a-do«a-nirve«a-bhÆtam anekapƒnanaæ niyamita-pavana-manogatir dhyÃtvà tat-prabhÃ-paÂala-pÃÂalÅk­ta-tanu÷ bahir nirgatya mukta-mala-mÆtro danta-dhÃvana-snÃna-vastra-paridhÃna-sÆryƒrghya-dÃnÃni vidhÃya udyad-Ãditya-vartine mahÃ-gaïapataye "tat-puru«Ãya vidmahe, vakra-tuï¬Ãya dhÅmahi || tan no dantÅ pracodayÃt" ity arghyaæ datvà nitya-k­tyaæ vidhÃya catur-Ãv­tti-tarpaïaæ kuryÃt | [69] Ãyur Ãrogyam aiÓvaryaæ balaæ pu«Âir mahad-yaÓa÷ | kavitvaæ bhukti-muktÅ ca catur-Ãv­tti-tarpaïÃt || Parks_2.2 || prathamaæ dvÃdaÓa-vÃraæ mÆla-mantreïa tarpayitvà mantrƒ«ÂÃviæÓati-varïÃn svÃhÃ-'ntÃn ekaikaæ catur-vÃraæ mÆlaæ ca catur-vÃraæ tarpayitvà puna÷ ÓrÅ-ÓrÅpati-girijÃ-girijÃpati-rati-ratipati-mahÅ-mahÅpati-mahÃlak«mÅ-mahÃlak«mÅpati-­ddhy-Ãmoda-sam­ddhi-pramoda-kÃnti-sumukha-madanÃvatÅ-durmukha-madadravÃ-'vighnadrÃviïÅ-vighnakart­-vasudhÃrÃ-ÓaÇkhanidhi-vasumatÅ-padmanidhi-trayodaÓa-mithune«v ekaikÃæ devatÃæ catur-vÃraæ mÆlaæ catur-vÃraæ ca tarpayet, evaæ catuÓcatvÃriæÓad-adhika-catuÓÓata-tarpaïÃni bhavanti || Parks_2.3 || atha yÃga-vidhi÷ - g­ham Ãgatya sthaï¬ilam upalipya dvÃra-deÓa ubhaya-pÃrÓvayor bhadra-kÃlyai bhairavÃya - dvÃrordhve lambodarÃya nama÷ iti anta÷praviÓya Ãsana-mantreïa Ãsane sthitvà prÃïÃn Ãyamya «a¬-aÇgÃni vinyasya mÆlena vyÃpakaæ k­tvà svƒtmani devaæ siddhalak«mÅ-samÃÓli«Âa-pÃrÓvam ardhendu-Óekharam Ãrakta-varïaæ mÃtuluÇga-gadÃ-puï¬rek«u-kÃrmuka-ÓÆla-sudarÓana-ÓaÇkha-pÃÓotpala-dhÃnya-ma¤jarÅ-nija-dantƒ¤cala-ratna-kalaÓa-pari«k­ta-pÃïy-ekÃdaÓakaæ prabhinna-kaÂam Ãnanda-pÆrïam aÓe«a-vighna-dhvaæsa-nighnaæ vighneÓvaraæ dhyÃtvà || Parks_2.4 || purato mÆla-saptƒbhimantritena gandhƒk«ata-pu«pa-pÆjitena Óuddhena vÃriïà tri-koïa-«aÂ-koïa-v­tta-catur-aÓrÃïi vidhÃya tasmin pu«pÃïi vikÅrya vahnŒÓƒsura-vÃyu«u madhye dik«u ca «a¬-aÇgÃni vinyasya agni-maï¬alÃya daÓa-kalÃ-''tmane arghya-pÃtrƒdhÃrÃya nama÷ sÆrya-maï¬alÃya dvÃdaÓa-kalÃ-''tmane arghya-pÃtrÃya nama÷ soma-maï¬alÃya «o¬aÓa-kalÃ-''tmane arghyƒm­tÃya nama÷ iti Óuddha-jalam ÃpÆrya astreïa saærak«ya kavacenƒvakuïÂhya dhenu-yoni-mudrÃæ pradarÓayet || Parks_2.5 || sapta-vÃram abhimantrya taj-jala-vipru¬bhir ÃtmÃnaæ pÆjopakaraïÃni ca saæprok«ya taj-jalena pÆrvoktaæ maï¬alaæ parikalpya tadvad Ãdimaæ saæyojya tatro- [79] pÃdimaæ madhyamaæ ca nik«ipya vahny-arkendu-kalÃ÷ abhyarcya vakra-tuï¬a-gÃyatryà gaïÃnÃæ tvety anayà ­cà cƒbhimantrya astrƒdi-rak«aïaæ k­tvà tad-bindubhis triÓa÷ Óirasi guru-pÃdukÃm ÃrÃdhayet || Parks_2.6 || purato rakta-candana-nirmite pÅÂhe mahÃ-gaïapati-pratimÃyÃæ và catur-asrƒ«Âa-dala-«aÂ-koïa-tri-koïa-maye cakre và tÅvrÃyai jvÃlinyai nandÃyai bhogadÃyai kÃmarÆpiïyai ugrÃyai tejovatyai satyÃyai vighnanÃÓinyai ­æ dharmÃya Ìæ j¤ÃnÃya Êæ vairÃgyÃya Ëæ aiÓvaryÃya ­æ adharmÃya Ìæ aj¤ÃnÃya Êæ avairÃgyÃya Ëæ anaiÓvaryÃya nama iti pÅÂha-ÓaktÅr dharmƒdy-a«Âakaæ cƒbhyarcya mÆlam uccÃrya mahÃ-gaïapatim ÃvÃhayÃmŒty ÃvÃhya pa¤cadhopacarya daÓadhà saætarpya mÆlena mithunƒÇga-brÃhmy-ÃdŒndrƒdi-rÆpa-pa¤cƒvaraïa-pÆjÃæ kuryÃt || Parks_2.7 || tri-koïe deva÷ tasya «a¬-asrasyƒntarÃle ÓrÅ-ÓrÅpaty-Ãdi-catur-mithunÃni aÇgÃni ca ­ddhy-Ãmodƒdi-«aï-mithunÃni «a¬-asre mithuna-dvayaæ «a¬-asrobhaya-pÃrÓvayos tat-sandhi«v aÇgÃni brÃhmy-Ãdyà a«Âa-dale catur-asrƒ«Âa-dik«v indrƒdyÃ÷ pÆjyÃ÷ sarvatra devatÃ-nÃmasu ÓrÅ-pÆrvaæ pÃdukÃm uccÃrya pÆjayÃmŒty a«Âƒk«arÅæ yojayet || Parks_2.8 || evaæ pa¤cƒvaraïÅm i«Âvà punar devaæ gaïanÃthaæ daÓadhopatarpya «o¬aÓopacÃrair upacarya praïava-mÃyÃ-'nte sarva-vighna-k­dbhya÷ sarva-bhÆtebhyo huæ svÃhà - iti tri÷ paÂhitvà baliæ datvà gaïapati-buddhyaikaæ baÂukaæ siddhalak«mÅ-buddhyaikÃæ Óaktiæ cƒhÆya gandha-pu«pƒk«atair abhyarcyƒdimopÃdima-madhyamÃn datvà mama nirvighnaæ mantra-siddhir bhÆyÃd ity anugrahaæ kÃrayitvà namask­tya yathÃ-Óakti japet || Parks_2.9 || yady agni-kÃrya-saæpatti÷ bale÷ pÆrvaæ vidhi-vat saæsk­te 'gnau svÃhÃ-'ntai÷ ÓrÅ-ÓrÅpaty-Ãdi-vighnakart­-paryantai÷ mantrair hutvà punar Ãgatya devaæ tri-vÃraæ saætarpya yogyais saha ma-pa¤cakam urarÅ-k­tya mahÃ-gaïapatim Ãtmany udvÃsya siddha-saÇkalpa÷ sukhÅ viharet iti Óivam || Parks_2.10 || __________________________________________________________________________ 3. Khaï¬a: ÁrÅ-krama evaæ gaïapatim i«Âvà vidhÆta-samasta-vighna-vyatikara÷ Óakti-cakraika-nÃyikÃyÃ÷ ÓrÅ-lalitÃyÃ÷ kramam Ãrabheta || Parks_3.1 || brÃhme muhÆrte brÃhmaïo mukta-svÃpa÷ pÃpa-vilÃpÃya parama-Óiva-rÆpaæ gurum abhim­Óya || Parks_3.2 || mÆlƒdi-vidhi-bila-paryantaæ ta¬it-koÂi-ka¬ÃrÃæ taruïa-divÃkara-pi¤jarÃæ jvalantÅæ mÆla-saævidaæ dhyÃtvà tad-raÓmi-nihata-kaÓmala-jÃla÷ kƒdiæ hƒdiæ và mÆla-vidyÃæ manasà daÓavÃram Ãvartya || Parks_3.3 || snÃna-karmaïi prÃpte mÆlena datvà tri÷ salilƒ¤jalÅn tris tad-abhimantritÃ÷ pÅtvà 'pas tris santarpya tri÷ prok«yƒtmÃnaæ paridhÃya vÃsasÅ hrÃæ hrÅæ hrÆæ sa÷ ity uktvà mÃrtƒï¬a-bhairavÃya prakÃÓa-Óakti-sahitÃya svÃheti tris savitre dattƒrghya÷ || Parks_3.4 || tan-maï¬ala-madhye nava-yoni-cakram anucintya vÃcam uccÃrya tripura-sundari vidmahe kÃmam uccÃrya pÅÂha-kÃmini dhÅmahi - Óaktim uccÃrya, tan na÷ klinnà pracodayÃd iti - trir maheÓyai dattƒrghya÷ Óatam a«Âottaram Ãm­Óya manuæ maunam Ãlambya || Parks_3.5 || yÃga-mandiraæ gatvà kÊptƒkalpas saÇkalpƒkalpo và pÅÂha-manunà Ãsane samupavi«Âa÷ || Parks_3.6 || tritÃrÅm uccÃrya rakta-dvÃdaÓa-Óakti-yuktÃya dÅpa-nÃthÃya nama iti bhÆmau mu¤cet pu«pƒ¤jalim || Parks_3.7 || sarve«Ãæ mantrÃïÃm Ãdau tritÃrÅ-saæyoga÷ | tritÃrÅ vÃÇ-mÃyÃ-kamalÃ÷ || Parks_3.8 || purata÷ pa¤ca-Óakti-catu÷-ÓrÅkaïÂha-melana-rÆpaæ bhÆ-sadana-traya-vali-traya-bhÆpa-patra-dik-patra-bhuvanƒra-druhiïƒra-vidhi-koïa-dik-koïa-trikoïa-bindu-cakra-mayaæ mahÃ-cakra-rÃjaæ sindÆra-kuÇkuma-likhitaæ cÃmÅkara-kala-dhauta-pa¤ca-loha-ratna-sphaÂikƒdy-utkÅrïaæ và niveÓya || Parks_3.9 || tatra mahÃ-cakre am­tƒmbhonidhaye ratna-dvÅpÃya nÃnÃ-v­k«a-mahodyÃnÃya kalpa-v­k«a-vÃÂikÃyai santÃna-vÃÂikÃyai hari-candana-vÃÂikÃyai mandÃra-vÃÂikÃyai pÃrijÃta-vÃÂikÃyai kadamba-vÃÂikÃyai pu«pa-rÃga-ratna-prÃkÃrÃya padma-rÃga-ratna-prÃkÃrÃya go-medha-ratna-prÃkÃrÃya vajra-ratna-prÃkÃrÃya vai¬Ærya-ratna-prÃkÃrÃya indra-nÅla-ratna-prÃkÃrÃya muktÃ-ratna-prÃkÃrÃya marakata-ratna-prÃkÃrÃya vidruma-ratna-prÃkÃrÃya mÃïikya-maï¬apÃya sahasra-stambha-maï¬apÃya am­ta-vÃpikÃyai Ãnanda-vÃpikÃyai vimarÓa-vÃpikÃyai bÃlƒtapodgÃrÃya candrikodgÃrÃya mahÃ-Ó­ÇgÃra-parighÃyai mahÃ-padmƒÂavyai cintÃ-maïi-g­ha-rÃjÃya pÆrvƒmnÃya-maya-pÆrva-dvÃrÃya dak«iïƒmnÃya-maya-dak«iïa-dvÃrÃya paÓcimƒmnÃya-maya-paÓcima-dvÃrÃyottarƒmnÃya-mayottara-dvÃrÃya ratna-pradÅpa-valayÃya maïi-maya-mahÃ-siæhƒsanÃya brahma-mayaika-ma¤ca-pÃdÃya vi«ïu-mayaika-ma¤ca-pÃdÃya rudra-mayaika-ma¤ca-pÃdÃya ÅÓvara-mayaika-ma¤ca-pÃdÃya sadÃÓiva-mayaika-ma¤ca-phalakÃya haæsa-tÆla-talpÃya haæsa-tÆla-mahopadhÃnÃya kausumbhƒstaraïÃya mahÃ-vitÃnakÃya mahÃ-javanikÃyai nama÷ - iti catuÓcatvÃriæÓan-mantrais tat-tad akhilaæ bhÃvayitvà arcayitvà || Parks_3.10 || gandha-pu«pƒk«atƒdÅæÓ ca dak«iïa-bhÃge dÅpÃn abhito dattvà mÆlena cakram abhyarcya mÆla-tri-khaï¬ai÷ prathama-try-asre || Parks_3.11 || vÃyv-agni-salila-varïa-yuk-prÃïƒyÃmai÷ Óo«aïaæ saædahanam ÃplÃvanaæ ca vidhÃya || Parks_3.12 || tri÷ prÃïÃn Ãyamya || Parks_3.13 || apasarpantu te bhÆtà ye bhÆtà bhuvi saæsthitÃ÷ | ye bhÆtà vighna-kartÃras te naÓyantu Óivƒj¤ayà | iti vÃma-pÃda-pÃr«ïi-ghÃta-karƒsphoÂa-samuda¤cita-vaktras tÃla-trayaæ datvà devy-aham-bhÃva-yukta÷ sva-ÓarÅre vajra-kavaca-nyÃsa-jÃlaæ vidadhÅta || Parks_3.14 || bindu-yuk-ÓrÅkaïÂhƒnanta-tÃrtÅyai÷ madhyamƒdi-tala-paryantaæ k­ta-kara-Óuddhi÷ || Parks_3.15 || kumÃrÅm uccÃrya mahÃ-tripurasundarÅ-padam ÃtmÃnaæ rak«a rak«eti h­daye a¤jaliæ dattvà || Parks_3.16 || mÃyÃ-kÃma-ÓaktÅr uccÃrya devy-ÃtmƒsanÃya nama÷ - iti svasyƒsanaæ dattvà || Parks_3.17 || Óiva-yug-bÃlÃm uccÃrya ÓrÅ-cakrƒsanÃya nama÷ - Óiva-bh­gu-yug-bÃlÃm uccÃrya sarva-mantrƒsanÃya - namo bhuvanÃ-madanau blem uccÃrya sÃdhya-siddhƒsanÃya nama÷ - iti cakra-mantra-devatÃ-''sanaæ tribhir mantraiÓ cakre k­tvà || Parks_3.18 || bÃlÃ-dvir-Ãv­ttyà tri-dvy-eka-daÓa-tri-dvi-saÇkhyÃ-'Çguli-vinyÃsai÷ kÊpta-«a¬-aÇga÷ || Parks_3.19 || sa-bindÆn aco blÆm uccÃrya vaÓinÅ-vÃg-devatÃyai nama÷ - iti Óirasi | sarvatra vargÃïÃæ bindu-yoga÷ | ka-vargaæ ka-la-hrÅæ ca nigadya kÃmeÓvarÅ-vÃg-devatÃyai nama÷ - iti lalÃÂe | cuæ gaditvà nvlÅæ modinÅ-vÃg-devatÃyai nama÷ - iti bhrÆ-madhye | Âuæ bhaïitvà ylÆæ vimalÃ-vÃg-devatÃyai nama÷ - iti kaïÂhe | tuæ ca procya jmrÅæ aruïÃ-vÃg-devatÃyai nama÷ - iti h­di | puæ ca hslvyÆæ uccÃrya jayinÅ-vÃg-devatÃyai nama÷ - iti nÃbhau | yƒdi-catu«kaæ jhmryÆæ uccÃrya sarveÓvarÅ-vÃg-devatÃyai nama÷ - iti liÇge | Óƒdi-«aÂkaæ k«mrÅæ ÃkhyÃya kaulinÅ-vÃg-devatÃyai nama÷ - iti mÆle || Parks_3.20 || mÆla-vidyÃ-pa¤cadaÓa-varïÃn mÆrdhni mÆle h­di cak«us-tritaye Óruti-dvaya-mukha-bhuja-yugala-p­«Âha-jÃnu-yugala-nÃbhi«u vinyasya «o¬hà cakre nyasyƒnyasya và || Parks_3.21 || Óuddhƒmbhasà vÃma-bhÃge tri-koïa-«aÂ-koïa-v­tta-catur-aÓra-maï¬alaæ k­tvà pu«pair abhyarcya sƒdhÃraæ ÓaÇkhaæ prati«ÂhÃpya Óuddha-jalam ÃpÆrya Ãdima-binduæ dattvà «a¬-aÇgenƒbhyarcya vidyayà abhimantrya taj-jala-vipru¬bhi÷ ÃtmÃnaæ pÆjopakaraïÃni ca saæprok«ya || Parks_3.22 || taj-jalena tri-koïa-«aÂ-koïa-v­tta-catur-asra-maï¬alaæ k­tvà madhyaæ vidyayà vidyÃ-khaï¬ais tri-koïaæ bÅjƒv­ttyà «a¬-aÓraæ saæpÆjya vÃcam uccÃrya agni-maï¬a- [107] lÃya daÓa-kalÃ-''tmane arghya-pÃtrƒdhÃrÃya nama÷ - iti prati«ÂhÃpya ÃdhÃraæ prapÆjya pÃvakÅ÷ kalÃ÷ || Parks_3.23 || madanÃd upari sÆrya-maï¬alÃya dvÃdaÓa-kalÃ-''tmane arghya-pÃtrÃya nama÷ iti saævidhÃya pÃtraæ saæsp­Óya kalÃ÷ saurÅ÷ sau÷ soma-maï¬alÃya «o¬aÓa-kalÃ-''tmane arghyƒm­tÃya nama÷ - iti pÆrayitvà Ãdimaæ dattvopÃdima-madhyamau pÆjayitvà vidho÷ kalÃ-«o¬aÓakam || Parks_3.24 || tatra vilikhya try-asram a-ka-thƒdi-maya-rekhaæ ha-la-k«a-yugƒnta-sthita-haæsa-bhÃsvaraæ vÃk-kÃma-Óakti-yukta-koïaæ haæsenƒrÃdhya bahir v­tta-«aÂ-koïaæ k­tvà «a¬-asraæ «a¬-aÇgena puro-bhÃgƒdy abhyarcya mÆlena saptadhà abhimantrya datta-gandhƒk«ata-pu«pa-dhÆpa-dÅpa÷ tad-vipru¬bhi÷ prok«ita-pÆjÃ-dravya÷ sarvaæ vidyÃmayaæ k­tvà tat sp­«Âvà caturnavati-mantrÃn japet || Parks_3.25 || tritÃrÅ-namas-saæpuÂitÃ÷ tejas-tritaya-kalà a«ÂatriæÓat | s­«Âi-­ddhi-sm­ti-medhÃ-kÃnti-lak«mÅ-dyuti-sthirÃ-sthiti-siddhayo brahma-kalà daÓa | jarà pÃlinÅ ÓÃntir ÅÓvarÅ rati-kÃmike varadƒhlÃdinÅ prÅtir dÅrghà vi«ïu-kalà daÓa | tÅk«ïà raudrÅ bhayà nidrà tandrÅ k«udhà krodhinÅ kriyodgÃrÅ-m­tyavo rudra-kalà daÓa | pÅtà ÓvetÃ-'ruïÃ-'sitÃÓ catasra ÅÓvara-kalÃ÷ | niv­tti-prati«ÂhÃ-vidyÃ-ÓÃntŒndhikÃ-dÅpikÃ-recikÃ-mocikÃ-parÃ-sÆk«mÃ-sÆk«mƒm­tÃ-j¤ÃnÃ-j¤Ãnƒm­tÃ-pyÃyinÅ-vyÃpinÅ-vyomarÆpÃ÷ «o¬aÓa sadÃÓiva-kalÃ÷ || haæsaÓ Óuci-«ad vasur antarik«a-sad dhotà vvedi-«ad atithir duroïa-sat | n­-«ad vara-sad ­ta-sad vayoma-sad ab-jà go-jà ­ta-jà adri-jà ­taæ b­hat || pra tad-vi«ïu÷ stavate vÅryeïa m­go na bhÅma÷ ku-caro giri-«ÂhÃ÷ | yasyoru«u tri«u vikrame«v adhik«iyanti bhuvanÃni vviÓvà || tryambakaæ yajÃmahe su-gandhiæ pu«Âi-vardhanam | urvÃrukam iva bandhanÃn m­tyor muk«Åya mƒm­tÃt || tad-vi«ïo÷ paramaæ padaæ sadà paÓyanti sÆraya÷ | divŒva cak«ur Ãtatam || tad-viprÃso vipanyavo jÃg­-vÃæsa÷ samindhate | vi«ïor yat paramaæ padam || vi«ïur yoniæ kalpayatu tva«Âà rÆpÃïi piæÓatu | Ãsi¤catu prajÃpatir dhÃtà garbhaæ dadhÃtu te || garbhaæ dhehi sinÅvÃli garbhaæ dhehi sarasvati | garbhaæ te aÓvinau devÃv ÃdhattÃæ pu«kara-srajà || ity ete pa¤ca-mantrÃ÷ || mÆla-vidyà cƒhatya caturnavati-mantrÃ÷ || Parks_3.26 || atha haike pa¤cabhir akhaffidyair abhimantraïam Ãmananti || Parks_3.27 || akhaï¬aika-rasƒnanda-kare para-sudhÃ-''tmani | sva-cchanda-sphuraïam atra nidhehy akula-nÃyike || akula-sthƒm­tƒkÃre Óuddha-j¤Ãna-kare pare | am­tatvaæ nidhehy asmin vastuni klinna-rÆpiïi || tad-rÆpiïy aikarasyatvaæ k­tvà hy etat sva-rÆpiïi | bhÆtvà parƒm­tƒkÃrà mayi cit-sphuraïaæ kuru || iti tisro 'nu«Âubho vidyÃ÷ || Parks_3.28 || atho vÃcaæ blÆæ jhraum iti jÆæ sa÷ - iti coktvà am­te am­todbhave am­teÓvari am­ta-var«iïi am­taæ srÃvaya srÃvaya svÃheti caturtho mantra÷ || Parks_3.29 || vÃgbhavo vada vada tato vÃg-vÃdini vÃÇ-madana-klinne kledini kledaya mahÃ-k«obhaæ kuru-yugalaæ mÃdanaæ Óaktir mok«aæ kuru kuru Óabdo ha-sa-caturdaÓa-pa¤cadaÓa-piï¬a÷ sa-ha-caturdaÓa-«o¬aÓa-piï¬aÓ ceti pa¤camŒyaæ vidyaitÃbhi÷ abhimantrya jyotir-mayaæ tad arghyaæ vidhÃya || Parks_3.30 || tad-bindubhis triÓa÷ Óirasi guru-pÃdukÃm i«Âvà Ãrdraæ jvalati jyotir aham asmi jyotir jvalati brahmƒham asmi yo 'ham asmi brahmƒham asmi aham asmi brahmƒham asmi aham evƒhaæ mÃæ juhomi svÃheti tad bindum Ãtmana÷ kuï¬alinyÃæ juhuyÃt || Parks_3.31 || etad arghya-Óodhanam iti Óivam || Parks_3.32 || __________________________________________________________________________ 4. Khaï¬a: LalitÃ-krama atha h­c-cakra-sthitÃm antas-su«umïÃ-padmƒÂavÅ-nirbhedana-kuÓalÃæ nirasta-moha-timirÃæ Óiva-dÅpa-dÅptim ÃdyÃæ saævidaæ vahan-nÃsa-puÂena nirgamayya lÅlÃ-''kalita-vapu«aæ tÃæ trikhaï¬a-mudrÃ-Óikhaï¬e kusumƒ¤jalau haste samÃnÅya || Parks_4.1 || mÃyÃ-lak«mÅ parà uccÃrya devÅ-nÃma cƒm­ta-caitanya-mÆrtiæ kalpayÃmi nama÷ - iti kalpayitvà || Parks_4.2 || ha-sa-ra-yujaæ vÃcaæ ha-sa-yuktÃæ ka-la-rÅæ ha-sa-ra-caturdaÓa-«o¬aÓÃn apy uccÃrya, mahÃ-padma-vanƒnta÷sthe kÃraïƒnanda-vigrahe | sarva-bhÆta-hite mÃtar ehy ehi parameÓvari || iti baindava-cakre para-citim ÃvÃhya || Parks_4.3 || catu««a«Ây-upacÃrÃn kuryÃt | sarve upacÃra-mantrÃ÷ tritÃrÅ-pÆrvÃ÷ kalpayÃmi nama÷ - ity antÃ÷ kartavyÃ÷ || Parks_4.4 || tritÃrÅm uccÃrya pÃdyaæ kalpayÃmi nama÷ iti krameïa Ãbharaïƒvaropaïaæ sugandhi-tailƒbhyaÇgaæ majjana-ÓÃlÃ-praveÓanaæ majjana-maï¬apa-maïi-pÅÂhopaveÓanaæ divya-snÃnÅyodvartanam u«ïodaka-snÃnam kanaka-kalaÓa-cyuta-sakala-tÅrthƒbhi- [139] «ekaæ dhauta-vastra-parimÃrjanam aruïa-dukÆla-paridhÃnam aruïa-kucottarÅyam Ãlepa-maï¬apa-praveÓanam Ãlepa-maï¬apa-maïi-pÅÂhopaveÓanaæ candanƒgaru-kuÇkuma-saÇku-m­gamada-karpÆra-kastÆrÅ-gorocanƒdi-divya-gandha-sarvƒÇgÅïa-vilepanaæ keÓa-bharasya kÃlƒgaru-dhÆpaæ mallikÃ-mÃlatÅ-jÃtÅ-campakƒÓoka-Óatapatra-pÆga-ku¬malÅ-punnÃga-kalhÃra-mukhya-sarva-rtu-kusuma-mÃlÃæ bhÆ«aïa-maï¬apa-praveÓanaæ bhÆ«aïa-maï¬apa-maïi-pÅÂhopaveÓanaæ nava-maïi-makuÂaæ candra-Óakalaæ sÅmanta-sindÆraæ tilaka-ratnaæ kÃlƒ¤janaæ pÃlÅ-yugalaæ maïi-kuï¬ala-yugalaæ nÃsƒbharaïam adhara-yÃvakaæ prathama-bhÆ«aïaæ kanaka-cintÃkaæ padakaæ mahÃpadakaæ muktƒvalim ekƒvaliæ channa-vÅraæ keyÆra-yugala-catu«Âayaæ valayƒvalim Ærmikƒvaliæ käcÅ-dÃma-kaÂi-sÆtraæ saubhÃgyƒbharaïaæ pÃda-kaÂakaæ ratna-nÆpuraæ pÃdƒÇgulÅyakam eka-kare pÃÓam anya-kare aÇkuÓam itara-kare puï¬rek«u-cÃpam apara-kare pu«pa-bÃïÃn ÓrÅman-mÃïikya-pÃduke svasamÃna-ve«Ãbhir Ãvaraïa-devatÃbhi÷ saha mahÃ-cakrƒdhirohaïaæ kÃmeÓvarƒÇka-paryaÇkopaveÓanam am­tƒsava-ca«akam ÃcamanÅyaæ karpÆra-vÅÂikÃm ÃnandollÃsa-vilÃsa-hÃsaæ maÇgalƒrÃrtikaæ chatraæ cÃmara-yugalaæ darpaïaæ tÃla-v­ntaæ gandhaæ pu«paæ dhÆpaæ dÅpaæ naivedyaæ kalpayÃmi nama÷ - iti catu««a«Ây-upacÃrÃn vidhÃya || Parks_4.5 || nava-mudrÃÓ ca pradarÓya || Parks_4.6 || mÆlena tridhà santarpya || Parks_4.7 || devyà agnŒÓƒsura-vÃyu«u madhye dik«u ca «a¬-aÇgÃni pÆjayitvà || Parks_4.8 || vÃk-sa-ka-la-hrÅæ nitya-klinne mada-drave sau÷ - iti kÃmeÓvarÅ | sarvatra nityÃ-ÓrÅ-pÃduketi yojyam | vÃg-bhaga-bhuge bhagini bhagodari bhaga-mÃle bhagƒvahe bhaga-guhye bhaga-yoni bhaga-nipÃtini sarva-bhaga-vaÓaÇkari bhaga-rÆpe nitya-klinne bhaga-svarÆpe sarvÃïi bhagÃni me hy Ãnaya vara-de rete surete bhaga-klinne klinna-drave kledaya drÃvaya amoghe bhaga-vicce k«ubha k«obhaya sarva-sa- [147] ttvÃn bhageÓvari aiæ blÆæ jeæ blÆæ bheæ blÆæ moæ blÆæ heæ blÆæ heæ klinne sarvÃïi bhagÃni me vaÓam Ãnaya strÅæ hara bleæ hrÅæ bhaga-mÃlinÅ | tÃro mÃyà nitya-klinne mada-drave svÃhà - iti nitya-klinnà | praïava÷ kroæ bhroæ krauæ jhrauæ chrauæ jrauæ svÃhà - iti bheruï¬Ã | praïavo mÃyà vahni-vÃsinyai nama÷ - iti vahni-vÃsinÅ | mÃyÃ-klinne vÃk kroæ nitya-mada-drave hrÅæ - iti mahÃ-vajreÓvarÅ | mÃyà Óiva-dÆtyai nama÷ - iti Óiva-dÆtÅ | praïavo mÃyà huæ khe ca che k«a÷ strÅæ huæ k«eæ hrÅæ pha - iti tvarità | kumÃrÅ kula-sundarÅ | ha-sa-ka-la-ra-¬a-vÃgbhava-ha-sa-ka-la-ra-¬a-bindu-mÃlinÅ-ha-sa-ka-la-ra-¬a-caturdaÓa-«o¬aÓà - iti nityà | mÃyà phreæ srÆæ aÇkuÓa-pÃÓa-smara-vÃgbhava-blÆæ-pada-nitya-mada-drave varma phreæ mÃyeti nÅla-patÃkà | bha-ma-ra-ya-Æm iti vijayà | svaum iti sarva-maÇgalà | tÃro namo bhagavati jvÃlÃ-mÃlini deva-devi sarva-bhÆta-saæhÃra-kÃrike jÃta-vedasi jvalanti jvala jvala prajvala prajvala tri-jÃti-yukta-mÃyÃ-repha-saptaka-jvÃlÃ-mÃlini varma-pha¬-agni-jÃyeti jvÃlÃ-mÃlinÅ | (aæ) ckauæ - iti citreti pa¤cadaÓa nityÃ÷ prathama-try-asra-rekhÃ-sthita-pa¤cadaÓa-svare«u pÆjya÷ | vis­«Âau «o¬aÓÅæ mÆla-vidyayà cƒbhyarcya || Parks_4.9 || madhye prÃk-tryasram adhyÃnta÷ muni-veda-nÃga-saÇkhyÃn yathÃ-sampradÃyaæ pÃdukÃn divya-siddha-mÃnavaugha-siddhÃn i«Âvà paÓcÃt sva-Óirasi nÃthaæ yajet | etal-layƒÇga-pÆjanam - iti Óivam || Parks_4.10 || __________________________________________________________________________ 5. Khaï¬a: LalitÃ-navƒvaraïa-pÆjà atha prÃthamike catur-asre aïimÃ-laghimÃ-mahimeÓitva-vaÓitva-prÃkÃmya-bhuktŒcchÃ-prÃpti-sarvakÃma-siddhy-antÃ÷ madhyame catur-asre brÃhmy-ÃdyÃ-mahÃlak«my-antÃ÷ t­tÅye catur-asre saæk«obhaïa-drÃvaïa-kar«aïa-vaÓyonmÃdana-mahƒÇkuÓa-khecarÅ-bÅja-yoni-trikhaï¬Ã÷ sarva-pÆrvÃs tÃ÷ sampÆjyÃ÷ || Parks_5.1 || etÃ÷ prakaÂa-yoginyas trailokya-mohana-cakre sa-mudrÃ÷ sa-siddhaya÷ sƒyudhÃ÷ sa-Óaktaya÷ sa-vÃhanÃ÷ sa-parivÃrÃ÷ sarvopacÃrai÷ sampÆjitÃ÷ santv iti tÃsÃm eva sama«Ây-arcanaæ k­tvà || Parks_5.2 || kara-Óuddhim uccÃrya tripurÃcakreÓvarÅm avam­Óya drÃm iti sarvasaæk«obhiïÅ-mudrÃæ pradarÓayet | cakra-yoginÅ-cakreÓÅnÃæ nÃmÃni bhinnÃni | Ói«Âaæ samÃnam || Parks_5.3 || «o¬aÓa-patre kÃmƒkar«iïÅ nityÃ-kaleti nityÃ-kalÃ-'ntÃ÷ buddhy-Ãkar«iïÅ-ahaÇkÃrƒkar«iïÅ-Óabdƒkar«iïÅ-sparÓƒkar«iïÅ-rÆpƒkar«iïÅ-rasƒkar«iïÅ-gandhƒkar«iïÅ-cittƒkar«iïÅ-dhairyƒkar«iïÅ-sm­ty-Ãkar«iïÅ-nÃmƒkar«iïÅ-bÅjƒkar«iïÅ-Ãtmƒkar«iïÅ-am­tƒkar«iïÅ-ÓarÅrƒkar«iïÅ età gupta-yoginya÷ sarvƒÓÃ-paripÆrake cakre sa-mudrÃ÷ ity Ãdi pÆrva-vat Ãtma-rak«Ãm uccÃrya tripureÓÅm i«Âvà drÅæ - iti sarvavidrÃviïÅæ pradarÓayet || Parks_5.4 || dik-patre kusumÃ-mekhalÃ-madanÃ-madanƒturÃ-rekhÃ-veginy-aÇkuÓÃ-mÃlinÅr anaÇga-pÆrvÃ÷ saæm­Óyaità guptatara-yoginya÷ sarva-saæk«obhaïa-cakre sa-mudrÃ÷ ity Ãdi pÆrva-vad Ãtmƒsanam uccÃrya tripurasundarÅm i«Âvà klÅm iti sarvƒkar«iïÅ-mudrÃæ pradarÓayet || Parks_5.5 || bhuvanƒre saæk«obhiïÅ-drÃviïy-Ãkar«iïy-ÃhlÃdinÅ-saæmohinÅ-stambhinÅ-j­mbhiïÅ-vaÓaÇkarÅ-ra¤jany-unmÃdiny-arthasÃdhinÅ-sampattipÆraïÅ-mantramayÅ-dvandva-k«ayaÇkarÅ÷ sarvƒdÅr avam­ÓyaitÃ÷ sampradÃya-yoginya÷ sarvasaubhÃgya- [158] dÃyaka-cakre sa-mudrÃ÷ - ity Ãdi mantra-Óe«a÷ cakrƒsanam uccÃrya tripuravÃsinÅæ cakreÓvarÅm i«Âvà blÆæ - iti sarvavaÓaÇkarÅ-mudrÃm udghÃÂayet || Parks_5.6 || bahir-daÓƒre siddhipradÃ-sampatpradÃ-priyaÇkarÅ-maÇgalakÃriïÅ-kÃmapradÃ-du÷khavimocinÅ-m­tyupraÓamanÅ-vighnanivÃriïy-aÇgasundarÅ-saubhÃgyadÃyinÅ÷ sarva-pÆrvÃ÷ sampÆjyaitÃ÷ kulottÅrïa-yoginya÷ sarvƒrthasÃdhaka-cakre manu-Óe«am uktvà mantrƒsanam uccÃrya tripurÃÓrÅcakreÓvarÅæ pratyavam­Óya sa ity unmÃdinÅ-mudrÃæ dadyÃt || Parks_5.7 || antar-daÓƒre j¤Ãna-Óakty-aiÓvaryapradÃ-j¤ÃnamayÅ-vyÃdhivinÃÓiny-ÃdhÃrasvarÆpÃ-pÃpaharÃ-''nandamayÅ-rak«ÃsvarÆpiïÅ-psitaphalapradÃ÷ sarvopapadÃ÷ [159] ya«Âavyà etÃni garbha-yoginya÷ sarvarak«Ãkara-cakre Ói«Âaæ tad-vat sÃdhyasiddhƒsanam uccÃrya tripuramÃlinÅ mÃnyà krom iti sarvamahƒÇkuÓÃæ darÓayet || Parks_5.8 || a«Âƒre vaÓiny-Ãdy-a«Âakaæ nama÷-sthÃne pÆjÃ-mantra-sannÃma età rahasya-yoginya÷ sarvarogahara-cakre Ói«Âaæ spa«Âaæ mÆrti-vidyÃm uccÃrya tripurÃsiddhÃm ÃrÃdhya Óiva-bh­gu-­ddhi-yuk-phreæ - iti khecarÅ deyà || Parks_5.9 || bÃïa-bÅjÃny uccÃrya sarva-j­mbhaïebhyo bÃïebhyo nama÷ dhaæ thaæ sarva-saæmohanÃya dhanu«e Ãæ hrÅæ sarva-vaÓÅkaraïÃya pÃÓÃya kroæ sarva-sthambhanÃyƒÇkuÓÃya nama÷ iti mahÃ-try-asra-bÃhya-catur-dik«u bÃïƒdy-Ãyudha-pÆjà || Parks_5.10 || tri-koïe vÃk-kÃma-Óakti-samasta-pÆrvÃ÷ kÃmeÓvarÅ-vajreÓvarÅ-bhagamÃlinÅ-mahÃ-devya÷ bindau caturthÅ || Parks_5.11 || tis­ïÃm ÃsÃm anantaram abhedÃya mÆla-devyÃ÷ pÆjà | kÃmeÓvary-Ãdi-caturthÅ nityÃnÃæ «o¬aÓÅ cakra-devÅnÃæ navamÅ bindu-cakra-sthà cety ekaiva | na tatra mantra-devatÃ-bheda÷ kÃrya÷ | tan-mahÃ-devyà eva | catur«u sthale«u viÓe«ƒrcanam Ãvartate || Parks_5.12 || età atirahasya-yoginya÷ sarvasiddhiprade cakre | pariÓi«Âaæ dra«Âavyam | ÃvÃhanÅm uccÃrya tripurƒmbÃæ sambhÃvya hsauæ - iti bÅja-mudrÃ-k­ti÷ || Parks_5.13 || bindu-cakre mÆlena devÅm i«Âvà e«Ã parƒpara-rahasya-yoginÅ sarvƒnandamaye cakre sa-mudrà sa-siddhi÷ sƒyudhà sa-Óakti÷ sa-vÃhanà sa-parivÃrà sarvopacÃrai÷ saæpÆjità 'stv iti punar mÆlam uccÃrya, mahÃcakreÓvarÅm i«Âvà vÃgbhavena yoniæ pradarÓya || Parks_5.14 || pÆrva-vad dhÆpa-dÅpa-mudrÃ-tarpaïa-naivedyƒdi dattvà || Parks_5.15 || bindunà mukhaæ bindu-dvayena kucau sa-parƒrdhena yoniæ k­tvà kÃma-kalÃm iti dhyÃtvà || Parks_5.16 || saubhÃgya-h­dayam Ãm­Óya || Parks_5.17 || vÃma-bhÃga-vihita-tri-koïa-v­tta-catur-asre gandhƒk«atƒrcite vÃgbhavam uccÃrya vyÃpaka-maï¬alÃya nama÷ ity ardha-bhakta-bharitƒmbhasà ÃdimopÃdima-madhyama-bhÃjanaæ tatra nyasya || Parks_5.18 || praïava-mÃyÃ-'nte sarva-vighna-k­dbhya÷ sarva-bhÆtebhyo huæ svÃhà - iti tri÷ paÂhitvà baliæ dattvà || Parks_5.19 || pradak«iïa-namaskÃra-japa-stotrai÷ santo«ya || Parks_5.20 || tad-rÆpiïÅm ekÃæ Óaktiæ bÃlayopacÃrai÷ sampÆjya tÃæ ma-pa¤cakena santarpya || Parks_5.21 || Ói«Âai÷ sÃrdhaæ cid-agnau haviÓ-Óe«aæ hutvà || Parks_5.22 || khecarÅæ baddhvà k«amasveti vis­jya tÃm Ãtmani saæyojayet iti Óivam || Parks_5.23 || __________________________________________________________________________ 6. Khaï¬a: ÁyÃmÃ-krama iyam eva mahatÅ vidyà siæhƒsaneÓvarÅ sÃmrÃj¤Å, tasyÃ÷ pradhÃna-saciva-padaæ ÓyÃmÃ, tat-krama-vim­«Âi÷ sadà kÃryà || Parks_6.1 || pradhÃna-dvÃrà rÃja-prasÃdanaæ hi nyÃyyam || Parks_6.2 || brÃhme muhÆrte cotthÃya Óayane sthitvaiva ÓrÅ-pÃdukÃæ praïamya prÃïÃn Ãyamya mÆlƒdi-dvÃdaÓƒnta-paryantaæ jvalantÅæ para-saævidaæ vicintya manasà mÆlaæ triÓo japtvà bahir nirgatya vimukta-mala-mÆtro danta-dhÃvana-jihvÃ-ghar«aïa-kapha-vimocana-nÃsa-Óodhana-viæÓati-gaï¬Æ«Ãn vidhÃya || Parks_6.3 || mantra-bhasma-jala-snÃne«v i«Âaæ vidhÃya vastraæ paridhÃya || Parks_6.4 || sandhyÃm upÃsya savit­-maï¬ale devÅæ sƒvaraïaæ vicintya mÆlena trir arghyaæ dattvà yathÃ-Óakti santarpya || Parks_6.5 || yÃga-g­haæ praviÓyƒsane ÃdhÃra-Óakti-kamalƒsanÃya nama - ity upaviÓya || Parks_6.6 || samasta-prakaÂa-gupta-siddha-yoginÅ-cakra-ÓrÅ-pÃdukÃbhyo nama iti Óirasy a¤jalim ÃdhÃya sva-guru-pÃdukÃ-pÆjÃæ ca vidhÃya || Parks_6.7 || aiæ hra÷ astrÃya pha ity astra-mantreïa aÇgu«Âhƒdi-kani«Âhƒntaæ kara-talayo÷ kÆrparayo÷ dehe ca vyÃpakatvena vinyasya || Parks_6.8 || yaæ - iti vÃyuæ piÇgalayà ''k­«ya deham upaviÓo«ya, raæ - iti vÃyum Ãk­«ya dehaæ dagdhvÃ, vaæ - iti vÃyum Ãk­«yƒm­tena dagdha-deha-bhasma siktvÃ, laæ - iti vÃyum Ãk­«ya d­¬haæ vidhÃya, haæsa - iti vÃyum Ãk­«ya Óiva-caitanyam utpÃdya || Parks_6.9 || mÆlam ekaÓa uccÃrya vÃyum Ãk­«ya triÓa÷ uccÃrya kumbhayitvà sak­d uccÃrya recayet | evaæ recaka-pÆraka-kumbhakaæ tridhà saptadhà daÓadhà «o¬aÓadhà và viracya tejo-maya-tanu÷ || Parks_6.10 || «a¬-aÇgaæ bÃlÃ-sahitÃæ mÃt­kÃæ mÆla-h­n-mukhe«u rati-prÅti-manobhavÃn vinyasya || Parks_6.11 || mÆlaæ saptadaÓadhà khaï¬ayitvà «a brahma-bile trÅïi lalÃÂe catvÃri bhrÆ-madhye dak«a-vÃmek«aïayo÷ «a cƒ«Âau saptƒsye dak«a-vÃma-Óruti-kaïÂhe«v ekaikaæ dak«a-vÃmƒæsayor a«Âau ca daÓa h­di daÓa dak«a-vÃma-stanayor a«ÂÃv a«Âau nava nÃbhau dvi÷ svÃdhi«ÂhÃne «a¬ ÃdhÃra evaæ vinyasya || Parks_6.12 || punar ÃdhÃrƒdi-brahma-bila-paryantaæ saptadaÓa-khaï¬Ãn ukta-sthÃne«u vinyasya || Parks_6.13 || am­todadhi-madhya-ratna-dvÅpe muktÃ-mÃlƒdy-alaÇk­taæ catur-dvÃra-sahitaæ maï¬apaæ vicintya tasya prÃg-Ãdi-catur-dvÃre«u - sÃæ sarasvatyai, lÃæ lak«myai, Óaæ ÓaÇkha-nidhaye, paæ padma-nidhaye nama÷ - lÃæ indrÃya vajra-hastÃya surƒdhipataye airÃvata-vÃhanÃya sa-parivÃrÃya nama÷ - rÃæ agnaye Óakti-hastÃya tejo-'dhipataye aja-vÃhanÃya sa-parivÃrÃya nama÷ - ÂÃæ yamÃya daï¬a-hastÃya pretƒdhipataye mahi«a-vÃhanÃya sa-parivÃrÃya nama÷ - k«Ãæ nir­taye kha¬ga-hastÃya rak«o-'dhipataye nara-vÃhanÃya sa-parivÃrÃya nama÷ - vÃæ varuïÃya pÃÓa-hastÃya jalƒdhipataye makara-vÃhanÃya sa-parivÃrÃya nama÷ - yÃæ vÃyave dhvaja-hastÃya prÃïƒdhipataye ruru-vÃhanÃya sa-parivÃrÃya nama÷ - sÃæ somÃya ÓaÇkha-hastÃya nak«atrƒdhipataye aÓva-vÃhanÃya sa-parivÃrÃya nama÷ - hÃæ ÅÓÃnÃya triÓÆla-hastÃya vidyÃ-'dhipataye v­«abha-vÃhanÃya sa-parivÃrÃya nama÷ - oæ brahmaïe padma-hastÃya satya-lokƒdhipataye haæsa-vÃhanÃya sa-parivÃrÃya nama÷ - ÓrÅæ vi«ïave cakra-hastÃya nÃgƒdhipataye garu¬a-vÃhanÃya sa-parivÃrÃya nama÷ - oæ vÃstu-pataye brahmaïe nama÷ - ity ekÃdaÓa-dik«u ekÃdaÓa-devÃn arcayet || Parks_6.14 || ÓyÃmÃ-krama-mantrÃïÃm Ãdau tritÃrÅ-kumÃrÅ-yoga÷ kumÃrÅ-yogo vÃ, tritÃrÅ pÆrvoktà kumÃrÅ bÃlà Óe«am uttÃnam || Parks_6.15 || gandha-dravyeïa liptƒÇgas tÃmbÆlƒmodita-vadana÷ prasanna-manà bhÆtvà || Parks_6.16 || suvarïa-rajata-tÃmra-candana-maï¬ale«u bindu-tri-koïa-pa¤ca-koÂa-dala-«o¬aÓa-dalƒ«Âa-dala-catur-dala-catur-asrƒtmakaæ cakra-rÃjaæ vilikhya || Parks_6.17 || mÆlena trivÃra-japtena Óuddha-jalena catur-asra-v­tta-«aÂ-koïa-tri-koïa-bindÆn praveÓena matsya-mudrayà vidhÃya - aæ Ãtma-tattvÃya ÃdhÃra-Óaktaye vau«a - ity ÃdhÃraæ prati«ÂhÃpya dhÆmrƒrcir Æ«mà jvalinÅ jvÃlinÅ visphuliÇginÅ su-ÓrÅ÷ su-rÆpà kapilà havya-vÃhà kavya-vÃhety agni-kalà abhyarcya - uæ vidyÃ-tattvÃya padmƒnanÃya vau«a - iti pÃtraæ prati«ÂhÃpya - tapinÅ tÃpinÅ dhÆmrà marÅcir jvÃlinÅ ruci÷ su«umnà bhoga-dà viÓvà bodhinÅ dhÃriïÅ k«amà - iti pÃtre sÆrya-kalà abhyarcya - maæ Óiva-tattvÃya soma-maï¬alÃya nama÷ - iti Óuddha-jalam ÃpÆrya - am­tà mÃna-dà pÆ«Ã tu«Âi÷ pu«ÂÅ rati÷ dh­ti÷ ÓaÓinÅ candrikà kÃntir jyotsnà ÓrÅ÷ prÅtir aÇga-dà pÆrïà pÆrïƒm­tà - ceti candra-kalà abhyarcya agnŒÓƒsura-vÃyu«u madhye dik«u ca «a¬-aÇgÃni vinyasya astreïa saærak«ya kavacenƒvakuïÂhya dhenu-yonÅ pradarÓya - mÆla-mantreïa saptaÓo 'bhimantrya taj-jala-vipru¬bhi÷ yÃga-g­haæ pÆjopakaraïÃni cƒvok«ya || Parks_6.18 || tÃbhir Å-kÃrƒÇkita-tri-koïa-v­tta-catur-asraæ maï¬alaæ vidhÃya tasmin pu«pÃïi vikÅrya pÆrva-vad ÃdhÃraæ prati«ÂhÃpya agni-kalà abhyarcya pÃtraæ prati«ÂhÃpya tasmin pÃtre hrÅæ aiæ mahÃ-lak«mŒÓvari parama-svÃmini Ærdhva- [199] ÓÆnya-pravÃhini soma-sÆryƒgni-bhak«iïi paramƒkÃÓa-bhÃsure Ãgacchƒgaccha viÓa viÓa pÃtraæ pratig­hïa pratig­hïa huæ pha svÃheti pu«pƒ¤jaliæ vikÅrya sÆrya-kalà abhyarcya brahmÃffikhaï¬a-sambhÆtam aÓe«a-rasa-sambh­tam | ÃpÆritaæ mahÃ-pÃtraæ pÅyÆ«a-rasam Ãvaha || ity Ãdimam ÃpÆrya dvitÅyaæ nik«ipya a-ka-thƒdi-tri-rekhÃ-'Çkita-koïa-traye ha-la-k«Ãn madhye haæsaæ ca vilikhya - mÆlena daÓadhà abhimantrya - candra-kalÃ÷ abhyarcya - agnŒÓƒsura-vÃyu«u madhye dik«u, «a¬-aÇgÃni vinyasya - astreïa saærak«ya - kavacenƒvakuïÂhya, dhenu-yonÅ pradarÓayet || Parks_6.19 || cakra-madhye ÓrÅ-mÃtam uktvà gŒÓvarÅ-mÆrtaye nama÷ - iti mÆrtiæ kalpayitvà bhÆya÷ ÓrÅ-mÃtam uktvà gŒÓvary-am­ta-caitanyam ÃvÃhayÃmi - ity ÃvÃhya, «o¬aÓabhir upacarya ÃÓuÓuk«aïi-tryak«a-rak«a÷-prabha¤jana-dik«u devyà maulau paritaÓ ca pÆjyà aÇga-devya÷ | tan-mantrÃ÷ sarva-janƒdaya÷ a«Âau saptaikÃdaÓa daÓa punar daÓƒ«ÂÃviæÓati-khaï¬Ã÷ tritÃrÅ-kumÃrÅ-vÃg-Ãdaya÷ sa-jÃtaya÷ sÃmÃnya-manu-yuktÃ÷ || Parks_6.20 || paÓcÃd Ãvaraïa-pÆjÃæ kuryÃt || Parks_6.21 || sarva-cakra-devatÃ-'rcanÃni vÃma-karƒÇgu«ÂhƒnÃmikÃ-sanda«Âa-dvitÅya-Óakala-g­hÅta-ÓrÅ-pÃtra-prathama-bindu-sahapatitai÷ dak«a-karƒk«ata-pu«pa-k«epai÷ kuryÃt || Parks_6.22 || tri-koïe rati-prÅti-manobhavÃn || Parks_6.23 || pa¤cƒra-mÆle pura Ãdi-krameïa drÃæ drÃvaïa-bÃïÃya - drÅæ Óo«aïa-bÃïÃya - klÅæ bandhana-bÃïÃya - blÆæ mohana-bÃïÃya - sa÷ unmÃdana-bÃïÃya nama÷ - iti tad-agre mÃyÃ-kÃma-vÃg-blÆæ strÅm upaju«ÂÃ÷ kÃma-manmatha-kandarpa-makara-ketana-manobhavÃ÷ || Parks_6.24 || a«Âa-dala-mÆle brÃhmÅ-maheÓvarÅ-kaumÃrÅ-vai«ïavÅ-vÃrÃhÅ-mÃhendrÅ-cÃmuï¬Ã-caï¬ikÃ÷, sendu-svara-yugmƒntyƒdaya÷ pÆjyÃ÷ | tad-agre lak«mÅ-sarasvatÅ-rati-prÅti-kÅrti-ÓÃnti-pu«Âi-tu«Âaya÷ || Parks_6.25 || «o¬aÓa-dale vÃmÃ-jye«ÂhÃ-raudrÅ-ÓÃnti-ÓraddhÃ-sarasvatÅ-kriyÃÓakti-lak«mÅ-s­«Âi-mohinÅ-pramathinÅ-ÃÓvÃsinÅ-vÅcÅ-vidyunmÃlinÅ-surƒnandÃ-nÃgabuddhikÃ÷ || Parks_6.26 || a«Âa-dale asitƒÇga-ruru-caï¬a-krodhana-unmatta-kapÃla-bhÅ«aïa-saæhÃrÃ÷ sa-daï¬i-svara-yugmƒdi-saæyuktà bhairavƒntÃÓ ca bhÃvanÅyÃ÷ || Parks_6.27 || catur-dalaæ mÃ-yukta-taÇgÅ siddha-lak«mÅÓ ca mahÃ-mÃ-yukta-taÇgÅ mahÃ-siddha-lak«mÅÓ ca || Parks_6.28 || gaæ gaïapati - duæ durgà - baæ baÂuka - k«aæ k«etra-pÃlÃ÷, catur-asre sampÆjyÃ÷ || Parks_6.29 || sÃæ sarasvatyai nama÷, iti-prabh­ti, vÃstu-pataye brahmaïe nama÷ iti-paryantaæ punas tatraivƒbhyarcya || Parks_6.30 || haæsamÆrti-paraprakÃÓa-pÆrïa-nitya-karuïa-sampradÃya-gurÆæÓ catur-asra-pÆrva-rekhÃyÃm abhyarcya || Parks_6.31 || sva-Óirasi sÃmÃnya-viÓe«a-pÃduke abhyarcayet || Parks_6.32 || punar devÅm abhyarcya bÃlayà «o¬aÓopacÃrÃn vidhÃya || Parks_6.33 || Óuddha-jalena tri-koïa-v­tta-catur-asraæ vidhÃyƒrdhƒnna-pÆrïa-salilaæ sƒdimopÃdima-madhyamaæ su-[sa]-gandha-pu«paæ sƒdhÃraæ pÃtraæ nidhÃya || Parks_6.34 || ÓrÅ-mÃtam uktvà gŒÓvarŒmaæ baliæ g­hïa g­hïa huæ pha svÃhà ÓrÅ-mÃtam uktvà gŒÓvari Óaraïƒgataæ mÃæ trÃhi trÃhi huæ pha svÃhà k«etra-pÃla-nÃthemaæ baliæ g­hïa g­hïa pha svÃhà - iti mantra-trayeïa vÃma-pÃr«ïi-ghÃta-karƒsphoÂa-samuda¤cita-vaktra-nÃrÃca-mudrÃbhi÷ baliæ pradÃya || Parks_6.35 || ÓyÃmalÃæ Óaktim ÃhÆya bÃlayà tÃm abhyarcya tasyà hasta ÃdimopÃdimau dattvà tattvaæ Óodhayitvà tac-che«am urarÅk­tya yogyai÷ saha haviÓ-Óe«aæ svÅkuryÃt || Parks_6.36 || evaæ nitya-saparyÃæ kurvan lak«a-japaæ japtvà tad-daÓƒæÓa-krameïa ca homa-tarpaïa-brÃhmaïa-bhojanÃni vidadhyÃt || Parks_6.37 || etan-manu-jÃpÅ na kadambaæ chindyÃt girà kÃlŒti na vadet vÅïÃ-veïu-nartana-gÃyana-gÃthÃ-go«ÂhÅ«u na parÃÇ-mukho gacchet gÃyakaæ na nindyÃt || Parks_6.38 || lalitopÃsako nek«u-khaï¬aæ bhak«ayet - na divà smared vÃrtÃlÅæ - na jugupseta siddha-dravyÃïi - na kuryÃt strÅ«u ni«ÂhuratÃæ - vÅra-striyaæ na gacchet - na taæ hanyÃt - na tad-dravyam apaharet - nƒtmecchayà ma-pa¤cakam urarÅkuryÃt - kula-bhra«Âai÷ saha nƒsÅta - na bahu pralapet - yo«itaæ sambhëamÃïÃm apratisambhëamÃïo na gacchet - kula-pustakÃni gopÃyet - iti Óivam || Parks_6.39 || __________________________________________________________________________ 7. Khaï¬a: VÃrÃhÅ-krama itthaæ sƒÇgÃæ saÇgÅta-mÃt­kÃm i«Âvà saævit-sÃmrÃj¤Å-siæhƒsanƒdhirƬhÃyà lalitÃyà mahÃ-rÃj¤yà daï¬a-nÃyikÃ-sthÃnÅyÃæ du«Âa-nigraha-Ói«Âƒnugraha-nirargalƒj¤Ã-cakrÃæ samaya-saÇketÃæ kola-mukhÅæ vidhivad varivasyet || Parks_7.1 || tatrƒyaæ kramo mahÃrÃtre buddhvà sva-h­daya-paramƒkÃÓe dhvanantam anÃhata-dhvanim Ærjitƒnanda-dÃyakam avam­Óya || Parks_7.2 || Óivƒdi-ÓrÅ-gurubhyo nama÷ - iti mÆrdhni badhnÅyÃd a¤jalim || Parks_7.3 || vÃcam uccÃrya glaum - iti ca paddhatÃv asyÃæ sarve manavo japyÃ÷ || Parks_7.4 || mÆlƒdi-«aï-mantrai÷ yathÃ-mantraæ liÇga-dehaæ Óodhayet || Parks_7.5 || mÆla-Ó­ÇgÃÂakÃt su«umnÃ-pathena jÅva-Óivaæ para-Óive yojayÃmi svÃhà - yaæ saÇkoca-ÓarÅraæ Óo«aya Óo«aya svÃhà - raæ saÇkoca-ÓarÅraæ [209] daha daha paca paca svÃhà - vaæ parama-Óivƒm­taæ var«aya var«aya svÃhà - laæ ÓÃmbhava-ÓarÅram utpÃdayotpÃdaya svÃhà - haæsa÷ so 'ham avatarƒvatara Óiva-padÃt jÅva su«umnÃ-pathena praviÓa mÆla-Ó­ÇgÃÂakam ullasollasa jvala jvala prajvala prajvala haæsa÷ so 'haæ svÃhà - iti bhÆta-Óuddhiæ vidhÃya || Parks_7.6 || mÃt­kÃ-sampuÂitÃæ dvitÃrÅæ kƒnanav­tta-dvy-ak«i-Óruti-nÃsÃ-gaï¬o«Âha-danta-mÆrdhƒsya-do÷-patsandhyagra-pÃrÓva-dvaya-p­«Âha-nÃbhi-jaÂhara-h­d-dormÆlƒparagala-kak«a-h­d-Ãdi-pÃïi-pÃda-yugala-jaÂharƒnane«u - vinyasya || Parks_7.7 || andhe-prabh­ti saptƒrïa-pa¤cakam aÇgu«Âhƒdi-kani«Âhƒntam || Parks_7.8 || vÃÇ namo bhagavatŒty Ãrabhya trayodaÓabhir h­dayaæ, «a¬bhi÷ Óira÷, daÓabhi÷ ÓikhÃæ, saptabhi÷ saptabhi÷ saptabhi÷ kavaca-netrƒstrÃïi, vinyasya || Parks_7.9 || gandhƒdibhir alaÇk­tya arghyaæ Óodhayet || Parks_7.10 || Ãtmano 'gra-bhÃge go-mayena vilipte, hetu-miÓrita-jalena catur-asraæ vartulaæ «aÂ-koïaæ tri-koïaæ antarƒntaraæ - vilikhya, arghya-Óodhana-manubhi÷ ÓyÃmÃ-kramoktai÷ ÃdhÃrƒrghya-pÃtrÃïi saæÓodhya, sÃmÃnyenƒbhyarcya, tad arghyaæ va«a¬ ity uddh­tya, svÃheti saæsthÃpya, huæ - ity avakuïÂhya, vau«a ity am­tÅk­tya, pha¬ iti saærak«ya, nama÷ - iti pu«paæ nik«ipya, mÆlena nirÅk«ya, tat-p­«atai÷ pÃvayitvà saparyÃ-vastÆni || Parks_7.11 || (1) Óiro-vadana-h­d-guhya-pÃde«u pÆrvokta-saptaka-pa¤cakaæ vinyasya (2) vidyÃm a«Âadhà khaï¬ayitvÃ, pÃdƒdi-jÃnu-jÃnv-Ãdi-kaÂi-kaÂy-Ãdi-nÃbhi-nÃbhy-Ãdi-h­daya-h­dayƒdi-kaïÂha-kaïÂhƒdi-bhrÆmadhya-bhrÆmadhyƒdi-lalÃÂa-lalÃdi-mauli«u ekatriæÓat sapta sapta sapta sapta sapta pa¤catriæÓad ekÃdaÓƒrïa-khaï¬Ãn (3) mÃt­kÃ-sthÃne«u mÆla-manu-padÃni ca nyasya || Parks_7.12 || pÆrvoktÃn a«Âa-khaï¬Ãn ekaikaÓa uccÃrya pÆrvokte«u sthÃne«u hlÃæ ÓarvÃya k«iti-tattvƒdhipataye, hlÅæ bhavÃya ambu-tattvƒdhipataye, hlÆæ rudrÃya vahni-tattvƒdhipataye, hlaiæ ugrÃya vÃyu-tattvƒdhipataye, hlauæ ÅÓÃnÃya bhÃnu-tattvƒdhipataye, soæ mahÃdevÃya soma-tattvƒdhipataye, haæ mahÃdevÃya yajamÃna-tattvƒdhipataye, auæ bhÅmÃya ÃkÃÓa-tattvƒdhipataye nama÷ - iti tattva-nyÃsa÷ || Parks_7.13 || mÆlena sarveïa vyÃpakaæ k­tvà devÅæ dhyÃtvà || Parks_7.14 || purata÷ paÂa-paÂÂa-suvarïa-rajata-tÃmra-candana-pÅÂhƒdi-nirmitaæ d­«Âi-manoharaæ catur-asra-traya-sahasra-patra-Óata-patrƒ«Âa-patra-«a¬-asra-pa¤cƒsra-try-asra-bindu-lak«aïaæ kola-mukhÅ-cakraæ viracya || Parks_7.15 || tatra kusumƒ¤jaliæ vikÅrya svarïa-prÃkÃrÃya sudhÃ-'bdhaye varÃha-dvÅpÃya varÃha-pÅÂhÃya nama÷ iti | Ãæ - ÃdhÃra-Óaktaye, kuæ kÆrmÃya, kaæ kandÃya, aæ - ananta-nÃlÃya nama÷ - iti ca dharmƒdibhi÷ saha «o¬aÓa-mantrai÷ pÅÂhe abhyarcya || Parks_7.16 || tri-pa¤ca-«a¬-ara-dalƒ«Âaka-Óata-sahasrƒra-padmƒsanÃya nama÷ - iti cakra-manunà cakram i«Âvà || Parks_7.17 || vahni-maï¬alÃya sÆrya-maï¬alÃya soma-maï¬alÃya nama÷ - iti trayo guïa-mantrÃ÷ - Ãtma-mantrÃ÷ catvÃra÷ - iti saptaviæÓatikam idaæ pÅÂhe varivasanÅyam || Parks_7.18 || hauæ preta-padmƒsanÃya sadÃÓivÃya nama÷ - iti cakropari devy-Ãsana-vim­«Âi÷ || Parks_7.19 || Ë «Ã Å vÃrÃhÅ-mÆrtaye Âha÷ Âha÷ Âha÷ Âha÷ huæ pha - iti, vÃg-glaum-Ãdi-glauæ-vÃg-antÃ, mÆrti-karaïÅ, vidyà || Parks_7.20 || mÆla-vidyayà ÃvÃhana-saæsthÃpana-saænidhÃpana-saænirodhana-sammukhÅkaraïƒvakuïÂhana-vandana-dhenu-yonÅr baddhvà || Parks_7.21 || devy-aÇga-nyasta-«a¬-aÇga-pa¤cƒÇga÷ || Parks_7.22 || pÃdyƒrghyƒcamanÅya-snÃna-vÃso-gandha-pu«pa-dhÆpa-dÅpa-nÅrÃjana-chatra-cÃmara-darpaïa-rak«ƒcamanÅya-naivedya-pÃnÅya-tÃmbÆlƒkhya-«o¬aÓopacÃra-kÊpty-ante || Parks_7.23 || dhyÃnaæ devyÃ÷ - megha-mecakà kuÂila-daæ«Ârà kapila-nayanÃ, ghana-stana-maï¬alà cakra-kha¬ga-musalƒbhaya-ÓaÇkha-kheÂa-hala-vara-pÃïi÷ padmƒsÅnà vÃrtÃlÅ dhyeyà || Parks_7.24 || daÓadhà tasyÃs tarpaïaæ kuryÃt || Parks_7.25 || try-asre jambhinÅ-mohinÅ-stambhinya÷ || Parks_7.26 || pa¤cƒre andhinÅ-rundhinyau tÃÓ ca || Parks_7.27 || «aÂ-koïe à k«Ã Å brahmÃïÅ, Å là ŠmÃheÓvarÅ, Æ hà ŠkaumÃrÅ, Ì sà Švai«ïavÅ, ai Óà ŠindrÃïÅ, au và ŠcÃmuï¬Ã tasyaivƒgre«u madhye ca ya-ma-ra-yÆæ yÃæ yÅæ yÆæ yaiæ yauæ ya÷ yÃkini jambhaya jambhaya mama sarva-ÓatrÆïÃæ tvag-dhÃtuæ g­hïa g­hïa aïimÃ-''di-vaÓaæ kuru kuru svÃheti | anyÃsÃæ dhÃtu-nÃthÃnÃm apy evaæ bÅje nÃmani dhÃtau tv ÃrÃdhana-karmaïi mantra-sannÃma÷ | ra-ma-ra-yÆæ rÃkiïi rakta-dhÃtuæ piba piba la-ma-ra-yÆæ lÃkini mÃæsa-dhÃtuæ bhak«aya bhak«aya ¬a-ma-ra-yÆæ ¬Ãkini medo-dhÃtuæ grasa grasa ka-ma-ra-yÆæ kÃkini asthi-dhÃtuæ jambhaya jambhaya sa-ma-ra-yÆæ sÃkini majjÃ-dhÃtuæ g­hïa g­hïa ha-ma-ra-yÆæ hÃkini Óukra-dhÃtuæ piba piba aïimÃ-''di-vaÓaæ kuru kuru svÃhà - iti dhÃtu-nÃtha-yajanam || Parks_7.28 || anantaraæ «a¬-asrobhaya-pÃrÓvayo÷ krodhinÅ-stambhinyau cÃmara-grÃhiïyau tatraiva stambhana-musalƒyudhÃya Ãkar«aïa-halƒyudhÃya nama÷ «a¬-arÃd bahi÷ purato devyÃ÷ k«rauæ krauæ caï¬occaï¬Ãya nama÷ - iti tad-yajanam || Parks_7.29 || a«Âa-dale vÃrtÃlÅ-vÃrÃhÅ-varÃhamukhy-andhiny-Ãdaya÷ pa¤ca tad-bahi÷ mahÃ-mahi«Ãya devÅ-vÃhanÃya nama÷ || Parks_7.30 || (1) Óatƒre devÅ-purato dala-sandhau jambhinyà indrÃyƒpsarobhya÷ siddhebhyo dvÃdaÓƒdityebhyo 'gnaye sÃdhyebhyo viÓvebhyo devebhyo viÓvakarmaïe yamÃya mÃt­bhyo rudra-paricÃrakebhyo rudrebhyo mohinyai nir­taye rÃk«asebhyo mitrebhyo gandharvebhyo bhÆta-gaïebhyo varuïÃya vasubhyo vidyÃ-dharebhya÷ [221] kinnarebhyo vÃyave stambhinyai citra-rathÃya tumburave nÃradÃya yak«ebhya÷ somÃya kuberÃya devebhyo vi«ïave ÅÓÃnÃya brahmaïe aÓvibhyÃæ dhanvantaraye vinÃyakebhyo nama÷ - iti devatÃ-maï¬alam i«Âvà (2) tad-bahi÷ auæ k«auæ k«etra-pÃlÃya nama÷, siæha-varÃya devÅ-vÃhanÃya nama÷ - iti ca tad ubhayaæ varivasyet | tad-bahi÷ mahÃ-k­«ïÃya m­ga-rÃjÃya devÅ-vÃhanÃya nama÷ - iti tat-pÆjà || Parks_7.31 || (1) sahasrƒre a«Âadhà vibhakte airÃvatÃya puï¬arÅkÃya vÃmanÃya kumudÃyƒ¤janÃya pu«pa-dantÃya sÃrvabhaumÃya supratÅkÃya nama÷ - iti tat-pÆjà bahi÷ sudhÃ-'bdher và | (2) bÃhya-prÃkÃrƒ«Âa-dik«u adha upari ca hetukƒdaya÷, bhairava-k«etra-pÃla-Óabda-yuktÃ÷ pratyekaæ k«aum-ÃdayaÓ ca ya«ÂavyÃ÷ | hetuka-tripurƒntakƒgni-yamajihvaikapÃda-kÃla-karÃla-bhÅmarÆpa-hÃÂakeÓƒcalÃ÷ daÓa bhairavÃ÷ || Parks_7.32 || evaæ «a¬-ÃvaraïÅm i«Âvà punar devÅæ tridhà santarpya sarvair upacÃrair upacarya || Parks_7.33 || purato vÃma-bhÃge hasta-mÃtraæ jalenopalipya rudhirƒnna-haridrÃ-'nna-mahi«a-pala-saktu-ÓarkarÃ-hetu-phala-traya-mÃk«ika-mudga-traya-mëa-cÆrïa-dadhi-k«Åra-gh­tai÷ Óuddhodanaæ sammardya caraïƒyudhƒï¬a-pramÃïÃn daÓa-piï¬Ãn vidhÃya tatra nidhÃya kapittha-phala-mÃnam ekaæ piï¬aæ ca tat-samÅpe sƒdimopÃdima-madhyamaæ ca«akaæ ca nik«ipya daÓa-piï¬Ãn hetukƒdibhyo madhyama-piï¬aæ ca«akaæ ca caï¬occaï¬Ãya tat-tan-mantrai÷ datvà v­ndam ÃrÃdhya || Parks_7.34 || yathÃ-vibhavaæ ÓrÅ-guruæ saæto«ya || Parks_7.35 || sampÆrïa-yauvanÃ÷ sa-lak«aïÃ-madanonmÃdinÅs tisra÷ ÓaktÅr ÃhÆya baÂukaæ caikam abhyarcya snapayitvà gandhƒdibhir alaÇk­tya vÃrtÃlÅ-buddhyà ekÃæ Óaktiæ madhye krodhinÅ-stambhinÅ-buddhyà dve itare pÃrÓvayoÓ caï¬occaï¬a-dhiyà baÂukam agre sthÃpayitvà sarvair dravyai÷ saæto«ya mama ÓrÅ-vÃrtÃlÅ-mantra-siddhir bhÆyÃd iti tÃ÷ prativadet tÃÓ ca prasÅdantv adhidevatÃ÷ - iti brÆyu÷ || Parks_7.36 || evaæ sa-parivÃrÃm udÃrÃæ bhÆdÃra-vadanÃm upato«ya lak«aæ puraÓcaraïaæ k­tvà yad-daÓƒæÓaæ tÃpiccha-kusumair hutvà mantraæ sÃdhayet || Parks_7.37 || tataÓ ca pÆjitÃæ devÅm Ãtmani yojayitvà svairaæ viharann Ãj¤Ã-siddha÷ sukhÅ viharet - iti Óivam || Parks_7.38 || __________________________________________________________________________ 8. Khaï¬a: ParÃ-krama iti vidhivat k­ta-vÃrtÃlÅ-varivasya÷ siæhƒsana-vidyÃ-h­dayam anuttaraæ parÃ-bÅja-rÆpaæ dhÃma tat-krama-pÆrvaæ vim­Óet || Parks_8.1 || prabhu-h­daya-j¤Ãtu÷ pade pade sukhÃni bhavanti || Parks_8.2 || atho 'nuttara-paddhatiæ vyÃkhyÃsyÃmÃ÷ || Parks_8.3 || kalye samutthÃya brahma-koÂara-vartini sahasra-dala-kamale sannivi«ÂÃyÃ÷ sauvarïa-rÆpÃyÃ÷ parÃyÃÓ caraïa-yugala-vigalad-am­ta-rasa-visara-pariplutaæ vapu÷ dhyÃtvà || Parks_8.4 || snÃta÷ Óuci-vÃso-vasÃna÷, sau÷-varïena trir Ãcamya, dvi÷ parim­jya, sak­d upasp­Óya, cak«u«Å, nÃsike, Órotre, aæse, nÃbhiæ, h­dayaæ, ÓiraÓ cƒvam­Óya, evaæ trir Ãcamya || Parks_8.5 || ÆrïÃ-m­du-Óucitamam Ãsanaæ sau-varïa-sÆrya-japƒbhimantritaæ mÆla-mantrok«itam adhi«ÂhÃya || Parks_8.6 || udag-vadano maunÅ bhÆ«ita-vigraho mÆla-pÆrveïa deÓika-manunà mastake deÓikam i«Âvà || Parks_8.7 || vÃma-pÃr«ïi-ghÃtai÷ choÂikÃ-trayeïa pÃtÃlƒdi-gatÃn bhedƒvabhÃsina÷ vighnÃn utsÃrya || Parks_8.8 || Óiro-mukha-h­n-mÆla-sarvƒÇge«u mÆlaæ vinyasya || Parks_8.9 || kÃka-ca¤cÆpuƒk­tinà mukhena saæco«yƒnilaæ saptaviæÓatiÓo mÆlaæ japtvà vedyaæ nÃbhau saæmudrya puna÷ saptaviæÓatiÓo japtvà aÇgu«Âhena ÓikhÃæ badhvà punar anilam ÃpÆrya tena mÆle cid-agnim utthÃpya tatra vedyasya vilayaæ vibhÃvya || Parks_8.10 || gomayenopalipta-catur-asra-bhÆ-tale pravahat-pÃrÓva-kara-k­tayà matsya-mudrayà divya-gandhƒmbu-yutayà bhÆ-vyoma-vÃyu-vahni-maï¬alÃni k­tvà || Parks_8.11 || ÓyÃmÃ-vat sÃmÃnya-viÓe«ƒrghye sÃdayet || Parks_8.12 || sarve 'pi parÃ-krama-manava÷ sau÷ varïa-pÆrvÃ÷ kÃryÃ÷ || Parks_8.13 || bh­gu-caturdaÓa-«o¬aÓa-dvir-Ãv­tyÃ, varïa-«a¬-aÇgaæ sarva-mÆla-«a¬-Ãv­tyÃ, mantra-«a¬-aÇgaæ ca, k­tvà || Parks_8.14 || ubhÃbhyÃm arcayitvà || Parks_8.15 || mÆlam uccÃrya, tÃæ cinmayÅm Ãnanda-lak«aïÃm am­ta-kalaÓa-piÓita-hasta-dvayÃæ, prasannÃæ, devÅæ, pÆjayÃmi nama÷ svÃhà - iti sudhÃ-devÅm abhyarcya tayà samprok«ya varivasyÃ--vastÆni || Parks_8.16 || pÆrvaæ nÃbhau sammudritaæ cid-agni-vilÅnaæ taptƒyo-drava-vat «aÂtriæÓat-tattva-kadambakaæ h­t-saroje samÃnÅya || Parks_8.17 || mÆla-japtai÷ kusuma-k«epai÷ vak«yamÃïaiÓ ca mantrair Ãsana-kÊptiæ kuryÃt - mÆlƒdi-yoga-pÅÂhÃya nama÷ - ity antÃni tÃni ca p­thivy-ap-tejo-vÃyv-ÃkÃÓa-gandha-rasa-rÆpa-sparÓa-Óabdopastha-pÃyu-pÃda-pÃïi-vÃg-ghrÃïa-jihvÃ-cak«us-tvak-Órotrƒ- [243] haÇkÃra-buddhi-mana÷-prak­ti-puru«a-niyati-kÃla-rÃga-kalƒvidyÃ-mÃyÃ-ÓuddhavidyeÓvara-sadÃÓiva-Óakti-ÓivÃ÷ | evaæ parÃ-cakraæ k­tvà || Parks_8.18 || tatraitad-aikya-vimarÓa-rÆpiïÅæ «o¬aÓa-kalÃæ parÃæ devÅm ÃvÃhya || Parks_8.19 || akalaÇka-ÓaÓƒÇkƒbhà try-ak«Ã candra-kalÃ-vatÅ | mudrÃ-pusta-lasad-bÃhu÷ pÃtu mÃæ, paramà kalà || iti dhyÃtvà || Parks_8.20 || mÆlƒdim uccÃrya prakÃÓa-rÆpiïÅ parÃ-bhaÂÂÃrikÃ, mÆla-madhyam uccÃrya vimarÓa-rÆpiïÅ parÃ-bhaÂÂÃrikÃ, mÆlƒntyam uccÃrya prakÃÓa-vimarÓa-rÆpiïÅ parÃ-bhaÂÂÃriketi tribhi÷ devyà mÆla-h­n-mukhe«v abhyarcya samastam uccÃrya, mahÃ-prakÃÓa-vimarÓa-rÆpiïÅ parÃ-bhaÂÂÃriketi, daÓavÃram avam­Óya tÃm eva devÅæ, kÃlƒgni-koÂi-dÅptÃæ dhyÃtvà || Parks_8.21 || tasyÃæ kriyÃ-samabhivyÃhÃreïa vedyam akhilaæ hutvà || Parks_8.22 || mÆlam uccÃrya, sÃmÃnya-pÃdukayà sva-mastaka-sthÃya gurave arghyaæ nivedya || Parks_8.23 || punaÓ cid-agnim uddÅptaæ vibhÃvya || Parks_8.24 || divyaughaæ tisra÷ pÃdukÃ÷ siddhaughaæ tisra÷ mÃnavaugham a«ÂÃv abhyarcya || Parks_8.25 || parÃbhaÂÂÃrikÃ-'ghora-ÓrÅkaïÂha-Óaktidhara-krodha-tryambakƒnanda-pratibhÃdevyambÃ, vÅrasaævidÃnanda-madhurÃdevyambÃ, j¤Ãna-ÓrÅrÃma-yogÃ÷ - iti, parÃ-krama-pÃdukÃ÷ || Parks_8.26 || tata÷ kalÃ-manunà baliæ nivedya || Parks_8.27 || haviÓ-Óe«am Ãtma-sÃtkuryÃt | iti Óivam || Parks_8.28 || __________________________________________________________________________ 9. Khaï¬a: Homa--vidhi atha sve«Âa-mantrasya homa-vidhÃnaæ vyÃkhyÃsyÃma÷ || Parks_9.1 || catur-asraæ kuï¬am athavà hastƒyÃmam aÇgu«Âhonnataæ sthaï¬ilaæ k­tvà || Parks_9.2 || sÃmÃnyƒrghyam upaÓodhya tenƒvok«ya || Parks_9.3 || prÃcÅr udÅcÅs tisras tisro rekhà likhitvà || Parks_9.4 || tÃsu rekhÃsu brahma-yama-soma-rudra-vi«ïv-indrÃn, «aÂtÃrÅ-namas-sampuÂitÃn abhyarcya || Parks_9.5 || sahasrƒrci«e h­dayÃya nama÷, svasti-pÆrïÃya Óirase svÃhÃ, utti«Âha puru«Ãya ÓikhÃyai va«aÂ, dhÆma-vyÃpine kavacÃya huæ, sapta-jihvÃya netra-trayÃya vau«aÂ, dhanur-dharÃya astrÃya pha - iti «a¬-aÇgaæ vidhÃya tena «a¬-aÇgena kuï¬am abhyarcya || Parks_9.6 || tatrƒ«Âa-koïa-«aÂ-koïa-tri-koïƒtmakaæ agni-cakraæ vilikhya pÅtÃyai ÓvetÃyai aruïÃyai k­«ïÃyai dhÆmrÃyai tÅvrÃyai sphuliÇginyai rucirÃyai jvÃlinyai nama iti tri-koïa-madhye vahne÷ pÅÂha-ÓaktÅ÷ sampÆjya - taæ tamase, raæ rajase, saæ sattvÃya, Ãm Ãtmane, am antarÃtmane, paæ paramƒtmane, hrÅæ j¤Ãnƒtmane nama÷ - iti tatraivƒbhyarcayet || Parks_9.7 || tato jani«yamÃïa-vahne÷ pitarau vÃgÅÓvarÅ-vagÅÓvarau pÅÂhe 'bhyarcya tayor mithunÅbhÃvaæ bhÃvayitvà hrÅæ vÃgÅÓvarÅ-vÃgÅÓvarÃbhyÃæ nama÷ - iti dhyÃtvà || Parks_9.8 || araïe÷ sÆrya-kÃntÃt dvija-g­hÃd và vahnim utpÃdya m­t-pÃtre tÃmra-pÃtre và ÃgneyyÃm aiÓÃnyÃæ nair­tyÃæ và nidhÃya, agni-Óakalaæ krÃvyÃdƒæÓaæ nair­tyÃæ visÃrya nirÅk«aïa-prok«aïa-tìanƒvakuïÂhanƒdibhi÷ viÓodhya [248] oæ vaiÓvÃnara jÃtaveda ihƒvaha lohitƒk«a sarva-karmÃïi sÃdhaya svÃhà - iti mÆlƒdhÃrodgata-saævidaæ lalÃÂa-netra-dvÃrà nirgamayya taæ bÃhyƒgni-yuktaæ pÃtayet || Parks_9.9 || kavaca-mantreïa indhanair ÃcchÃdya || Parks_9.10 || agniæ prajvalitaæ vande jÃtavedaæ hutƒÓanam | suvarïa-varïam analaæ samiddhaæ viÓvato-mukham || ity upasthÃya || Parks_9.11 || utti«Âha harita-piÇgala lohitƒk«a sarva-karmÃïi sÃdhaya me dehi dÃpaya svÃhà - iti vahnim utthÃpya || Parks_9.12 || cit-piÇgala hana hana daha daha paca paca sarva-j¤ƒj¤Ãpaya svÃhÃ, iti prajvÃlya || Parks_9.13 || «aÂtÃra-vÃco namo-mantreïa puæsavana-sÅmanta-jÃtakarma-nÃmakaraïƒnnaprÃÓana-caulopanayana-godÃna-vivÃha-karmÃïy amukƒgner amukaæ karma kalpayÃmi nama÷ - iti vidhÃya || Parks_9.14 || pari«icya paristÅrya paridhÃya || Parks_9.15 || tri-ïayanam aruïƒbhaæ baddha-mauliæ suÓuklƒæ- Óukam aruïam anekƒkalpam ambhoja-saæstham | abhimata-vara-Óakti-svastikƒbhÅti-hastaæ namata kanaka-mÃlƒlaÇk­tƒæsaæ k­Óƒnum || iti dhyÃtvà || Parks_9.16 || (1) a«Âa-koïe jÃtavedase sapta-jihvÃya havya-vÃhÃya aÓvodarÃya vaiÓvÃnarÃya kaumÃra-tejase viÓva-mukhÃya deva-mukhÃya nama÷ - iti (2) «aÂ-koïe «a¬-aÇgaæ (3) tri-koïe agni-mantreïa agniæ pÆjayitvà || Parks_9.17 || hiraïyÃyai kanakÃyai raktÃyai k­«ïÃyai suprabhÃyai atiraktÃyai bahu-rÆpÃyai nama÷ - ity agne÷ sapta-jihvÃsu mÆla-Óuddhenƒjyena saptƒhutÅ÷ kuryÃt || Parks_9.18 || vaiÓvÃnarotti«Âha-cit-piÇgalair agnes tridhà ''hutiæ vidhÃya || Parks_9.19 || bahu-rÆpa-jihvÃyÃm i«ÂÃæ devatÃm ÃvÃhya pa¤copacÃrair upacarya || Parks_9.20 || sarvÃsÃæ cakra-devÅnÃm ekƒhutiæ hutvÃ, namo-'ntÃn pÃdukÃ-'ntÃn Óe«Ãn mantrÃn svÃhÃ-'ntÃn vidhÃya juhuyÃt || Parks_9.21 || atha pradhÃna-devatÃyai daÓƒhutÅr juhuyÃt || Parks_9.22 || yadi kÃmyam Åpsed abhÅ«Âa-devatÃyai vij¤Ãpya saÇkalpaæ k­tvaitÃvat-karma-siddhy-artham etÃvad-ÃhutÅ÷ kari«yÃmŒti || Parks_9.23 || tilƒjyai÷ ÓÃntyà - annenƒnnÃyƒm­tÃya - samic-cÆta-pallavair jvara-ÓamÃya - dÆrvÃbhir Ãyu«e - k­ta-mÃlair dhanÃyotpalair bhÃgÃya - bilva-dalai rÃjyÃya - padmai÷ [252] sÃmrÃjyÃya - Óuddha-lÃjai÷ kanyÃyai - nandy-Ãvartai÷ kavitvÃya - va¤julai÷ pu«Âayai - mallikÃ-jÃtÅ-punnÃgair bhÃgyÃya - bandhÆka-japÃ-kiæÓuka-bakula-madhukarair aiÓvaryÃya - lavaïair Ãkar«aïÃya - kadambai÷ sarva-vaÓyÃya - ÓÃli-taï¬ulair dhÃnyÃya - kuÇkuma-gorocanƒdi-sugandhai÷ saubhÃgyÃya - palÃÓa-pu«pai÷ kapilÃ-gh­tair và tejase - dhattÆra-kusumair unmÃdÃya - vi«a-v­k«ai÷ nimba-Óle«mÃtaka-vibhÅtaka-samidbhi÷ Óatru-nÃÓÃya - nimba-tailƒkta-lavaïair mÃraïÃya - kÃkolÆka-pak«air vidve«aïÃya - tila-tailƒkta-marÅcai÷ kÃsa-ÓvÃsa-nÃÓÃya - juhuyÃt || Parks_9.24 || baliæ pradÃya || Parks_9.25 || oæ bhÆr agnaye ca p­thivyai ca mahate ca svÃhà | oæ bhuvo vÃyave cƒntarik«Ãya ca mahate ca svÃhà | oæ suvar ÃdityÃya ca dive ca mahate ca svÃhà | oæ bhÆr bhuvas suvaÓ candramase ca nak«atrebhyaÓ ca digbhyaÓ ca mahate ca svÃhà | iti caturbhir mantrai÷ mahÃ-vyÃh­ti-homaæ k­tvà || Parks_9.26 || ita÷ pÆrvaæ prÃïa-buddhi-deha-dharmƒdhikÃrato jÃgrat-svapna-su«upty-avasthÃsu manasà vÃcà karmaïà hastÃbhyÃæ padbhyÃm udareïa ÓiÓnà yat sm­taæ yad uktaæ [254] yat k­taæ tat sarvaæ brahmƒrpaïaæ bhavatu svÃhÃ, iti brahmƒrpaïƒhutiæ k­tvà || Parks_9.27 || cid-agniæ devatÃæ cƒtmany udvÃsayÃmi nama÷ - ity udvÃsya || Parks_9.28 || tad-bhasma-tilaka-dharo loka-sammohana-kÃra÷ sukhÅ viharet | iti Óivam || Parks_9.29 || __________________________________________________________________________ 10. Khaï¬a: Sarva-sÃdhÃraïa-krama athƒta÷ sarve«Ãæ mantrÃïÃæ sÃmÃnya-paddhatiæ vyÃkhyÃsyÃma÷ || Parks_10.1 || ÓyÃmÃ-vat sandhyÃ-''dy-arghya-Óodhana-paryantaæ nyÃsa-varjam || Parks_10.2 || anukta-«a¬-aÇgasya «a¬-jÃti-yukta-mÃyayà «a¬-aÇgam || Parks_10.3 || bindu-tri-«a¬-ara-nÃga-dala-catu«-patra-catur-asra-mayaæ cakram || Parks_10.4 || bindau mukhya-devatecchÃ-j¤Ãna-kriyÃ-Óaktayas try-asre, «a¬-are tat-tat-«a¬-aÇgÃny a«Âa-dale brÃhmy-ÃdyÃ÷, catur-dale gaïapati-durgÃ-baÂuka-k«etreÓÃÓ, catur-asre dik-pÃlÃ÷ || Parks_10.5 || tritÃrÅ-kumÃrÅbhyÃæ sarve krama-mantrÃ÷ prayoktavyÃ÷ || Parks_10.6 || tat-tan-mÆlenƒvÃhanaæ kalÃ-manunà balir anena krameïƒhuti÷ || Parks_10.7 || atha raÓmi-mÃlà || Parks_10.8 || suptotthitenai«Ã manasaikavÃram Ãvartyà || Parks_10.9 || (1) praïavo bhÆr bhuvas suva÷ - tat-savitur vareïiyaæ bhargo devasya dhÅmahi | dhiyo yo na÷ pracodayÃt || iti triæÓad-varïà gÃyatrÅ || (2) yata indra bhayÃmahe tato no abhayaæ kuru | maghava¤ chagdhi tava tan na Ætaye vidvi«o vim­dho jahi || svasti-dà viÓas-patir v­tra-hà vim­dho vaÓÅ | [258] v­«endra÷ pura etu na÷ svasti-dà abhayaÇkara÷ || ity aindrÅ sapta«a«Ây-arïà saÇkaÂe bhaya-nÃÓinÅ || (3) praïavo gh­ïis sÆrya Ãditya ity a«Âƒrïà saurÅ tejo-dà || (4) praïava÷ kevalo brahma-vidyà mukti-dà || (5) tÃra÷ paro-rajase (')sÃvad om iti navƒrïà turya-gÃyatrÅ svaikya-vimarÓinÅ || raÓmi-pa¤cakam etan-mÆla-h­t-phÃla-vidhibila-dvÃdaÓƒnta-bÅjatayà vim­«Âavyam || Parks_10.10 || (1) sÆryƒk«i-tejase nama÷ | (2) khecarÃya nama÷ | (3) asato mà sad gamaya | (4) tamaso mà jyotir gamaya | (5) m­tyor mà 'm­taæ gamaya | (6) u«ïo bhagavÃn Óuci-rÆpa÷ | (7) haæso bhagavÃn Óucir apratirÆpa÷ || (8) viÓva-rÆpaæ gh­ïinaæ jÃta-vedasaæ hiraï-mayaæ jyotir ekaæ tapantam | sahasra-raÓmi÷ Óatadhà vartamÃna÷ prÃïa÷ prajÃnÃm udayaty e«a sÆrya÷ || [259] (9) oæ namo bhagavate sÆryÃya aho vÃhini vÃhiny aho vÃhini vÃhini svÃhà || (10) vayas suparïà upasedur indraæ priyamedhà ­«ayo nÃtha-mÃnÃ÷ | apadhvÃntam Ærïuhi pÆrdhi cak«ur mumugdhy asmÃn nidhayeva baddhÃn || (11) puï¬arÅkƒk«Ãya nama÷ | (12) pu«karek«aïÃya nama÷ | (13) amalek«aïÃya nama÷ | (14) kamalek«aïÃya nama÷ | (15) viÓva-rÆpÃya nama÷ | (16) ÓrÅ-mahÃ-vi«ïave nama÷ || iti «o¬aÓa-mantra-sama«Âi-rÆpiïÅ dÆra-d­«Âi-pradà cÃk«u«matÅ vidyà || Parks_10.11 || praïavo gandharva-rÃja viÓvÃ-vaso mama abhila«itƒmukÃæ kanyÃæ prayaccha tato 'gni-vallabhety uttama-kanyÃ-vivÃha-dÃyinÅ vidyà || Parks_10.12 || tÃro namo rudrÃya pathi-«ade svasti mà sampÃraya - iti mÃrga-saÇkaÂa-hÃriïÅ vidyà || Parks_10.13 || tÃras tÃre padam uktvà tuttÃre ture Óabdaæ ca dahana-dayiteti jalƒpac-chamanÅ vidyà || Parks_10.14 || acyutÃya nama÷, anantÃya nama÷, govindÃya nama÷ - iti mahÃ-vyÃdhi-vinÃÓinÅ nÃma-trayÅ vidyà || Parks_10.15 || pa¤cemà raÓmayo mÆlƒdi-parikaratayà prapa¤cyÃ÷ || Parks_10.16 || praïava÷ kamalà bhuvanà madano glÃc caturdaÓa-pa¤cadaÓau gaæ gaïapataye vara-yugalaæ da sarva-janaæ me Óabdo vaÓam Ãnayƒgni-vÃma-locaneti mahÃ-gaïapati-vidyà pratyÆha-ÓamanÅ || Parks_10.17 || praïavo nama÷ ÓivÃyai, praïavo nama÷ ÓivÃyeti dvÃdaÓƒrïÃ, Óiva-tattva-vimarÓinÅ vidyà || Parks_10.18 || praïava÷ kƒ«Âama-dak«a-Óruti-bindu-piï¬o bh­gu-«o¬aÓo mÃæ pÃlaya-dvandvam iti daÓƒrïà m­tyor api m­tyur e«Ã vidyà || Parks_10.19 || tÃra÷ namo brahmaïe dhÃraïaæ me astv anirÃ-karaïaæ dhÃrayità bhÆyÃsaæ karïayo÷ Órutaæ mƒcyo¬hvaæ mamƒmu«ya oæ - iti Óruta-dhÃriïÅ vidyà || Parks_10.20 || ÓrÅkaïƒdi-k«ƒntÃ÷ sarve varïÃ÷ bindu-sahitÃ÷ mÃt­kà sarva-j¤atÃ-karÅ vidyà || Parks_10.21 || raÓmaya÷ pa¤ca mÆlƒdi-rak«Ã-''tmakatayà ya«ÂavyÃ÷ || Parks_10.22 || Óiva-Óakti-kÃma-k«iti-mÃyÃ-ravŒndu-smara-haæsa-purandara-bhuvanÃ-parÃ-manmatha-vÃsava-bhauvanÃÓ ca Óivƒdi-vidyà sva-svarÆpa-vimarÓinÅ || Parks_10.23 || kla-ÓabdÃd vÃmek«aïa-bindur eko 'nanta-yoni-bindavo 'nya÷ ÓaÇkara-parÃ-triÓÆla-vis­«Âayo 'paraÓ caita eva khaï¬Ã÷ pratilomÃ÷ «aÂ-kÆÂà sampat-karÅ vidyà || Parks_10.24 || sam uccÃrya s­«Âi-nitye svÃheti ham ity uktvà sthiti-pÆrïe nama÷ - ity anala-bindu-mahÃ-saæhÃriïÅ k­Óe padÃc caï¬a-Óabda÷ kÃli pha - ity agni-bindu-saptama-mudrÃ-bÅjaæ mahÃ-nÃkhye ananta-bhÃskari mahÃ-caï¬a-padÃt kÃli pha - iti s­«Âi-sthiti-saæhÃrƒkhyÃnÃæ prÃtilomyaæ khecarÅ-bÅjaæ mahÃ-caï¬a-vÃïÅ ca yogŒÓvarŒti vidyÃ-pa¤caka-rÆpiïÅ kÃla-saÇkar«iïÅ paramƒyu÷-pradÃyinÅ || Parks_10.25 || tritÃrÅ saptama-mudrà Óiva-yuk-Óaktir ahaæ-yugalam etat-pa¤caiva lomyam iti Óuddha-j¤Ãna-mayÅ ÓÃmbhavÅ vidyà || Parks_10.26 || bh­gu-triÓÆla-vis­«Âaya÷ parÃ-vidyà || Parks_10.27 || pa¤cemà raÓmayo mÆlƒdy-adhi«ÂhÃnatayà parikalpanÅyÃ÷ || Parks_10.28 || vÃk-kÃma-Óaktayo 'nuloma-vilomÃ÷ punar anulomÃ÷ - iti Óriyo 'Çga-bÃlà || Parks_10.29 || bhuvanà kamalà subhagà tÃro namo bhagavati pÆrïe Óekharam anna mamƒbhila«itam uktvà 'nnaæ dehi dahana-jÃyeti Óriya upƒÇgam anna-pÆrïà || Parks_10.30 || praïava÷ pÃÓƒdi-try-arïà ehi parameÓvarŒty uktvà vahni-vÃmƒk«y-uktir iti ÓrÅ-pratyaÇgam aÓvƒrƬhà || Parks_10.31 || tÃri-trikaæ saptama-mudrà Óiva-Óakti-saævarta-pu-pa¤cama-purandara-va-ra-yÆæ Óakti-Óiva-k«a-mƒnte vƒdi-va-ra-yÅæ Óiva-bh­gu-triÓÆla-bindu-bh­gu-Óiva-triÓÆla-vis­«Âaya÷ ÓrÅ-pÆrvaæ sva-guru-nÃmato '«Âƒk«arÅ ceti ÓrÅ-pÃdukà ca || Parks_10.32 || etÃbhiÓ catas­bhir yuktà mÆla-vidyà sÃmrÃj¤Å mÆlƒdhÃre vilocanÅyà || Parks_10.33 || mÃdana-Óakti-bindu-mÃlinÅ-vÃsava-mÃyƒgho«a-do«Ãkara-kandarpa-gagana-maghavad-bhuvana-bh­gu-pu«pabÃïa-bhÆ-mÃyeti seyaæ tasyà mahÃ-vidyà || Parks_10.34 || vÃÇ-natir ucchi«Âa-cÃï¬ali mÃtam uktvà gi sarva-padÃd vaÓaÇkari vahni-vÃma-locaneti ÓyÃmÃ-'Çgaæ laghu-ÓyÃmà || Parks_10.35 || kumÃrÅm uccÃrya vada-dvandvaæ vÃk-padaæ vÃdini vahni-priyeti ÓyÃmopÃÇgaæ vÃg-vÃdinÅ || Parks_10.36 || praïava o-pi-nÃ-ku-daæ-pa-v­-pa-sa-syai-ca-ÓÃ-cÃ-mÃ-ha-da-ÓabdÃ÷, «ÂhÃ-dhÃ-na-lÅ-tai÷-ri-tÃ-vi÷-rva-vÃ-Å-nÃ-ru-mi-vÃ-yec-chekharÃ, nakulÅ ÓyÃmÃ-pratyaÇgam || Parks_10.37 || lalitÃ-pÃdukƒdi-trika-sthÃne kumÃrÅ yojyà Ói«Âaæ tad-vat - iti ÓyÃmÃ-pÃdukà ca || Parks_10.38 || catas­bhir yuktà h­c-cakre ÓyÃmà ya«Âavyà || Parks_10.39 || tad-vidyà tu tritÃrÅ kumÃrÅ na-bha-va-ÓrÅ-taæ-Óva-sa-ja-ma-hÃ-sa-mu-raæ-ni-mÃyÃ-sa-rÃ-va-ka-sa-strÅ-ru-va-ka-sa-du-m­-va-ka-sa-sa-va-ka-sa-lo-va-ka-a-kaæ-va-mÃ-ya-hÃ-varïà oæ-mo-ga-ti-mÃ-gÅ-ri-rva-na-no-ri-rva-kha-ji-madana-ÓrÅæ-rva-ja-Óaæ-ri-rva-pu-«a-Óaæ-ri-rva-«Âa-ga-Óaæ-ri-rva-tva-Óaæ-ri-rva-ka-Óaæ-ri-mu-me-Óa-na-svÃ-'nta mantrƒdi bÅja-«aÂkaæ prÃtilomyam iti a«Âanavati-varïÃ÷ || Parks_10.40 || hara÷ sa-bindur vÃ-pÆrva-rÃhi sthÃïu÷ sa-bindur unmatta-padaæ bhai-Óabdo ravi-pÃdukÃbhyÃæ nama iti vÃrtÃly-aÇgaæ laghu-vÃrtÃlÅ || Parks_10.41 || vedƒdi-bhuvanaæ namo vÃrÃhi ghore svapnaæ Âha-dvitayaæ agni-dÃrà - iti vÃrtÃly-upÃÇgaæ svapna-vÃrtÃlÅ svapne ÓubhƒÓubha-phala-vaktrÅ || Parks_10.42 || vÃg gh­dayaæ bhagavati tiraskariïi mahÃ-mÃye paÓu-padÃj jana-manaÓ-cak«us-tiraskaraïaæ kuru-dvitayaæ varma pha pÃvaka-parigraha iti vÃrtÃlÅ-pratyaÇgaæ, tiraskariïÅ || Parks_10.43 || ÓyÃmÃ-pÃdukÃ-mantrƒdi-tri-bÅjam apahÃya vÃg glaum - iti yojyam | e«Ã vÃrtÃlÅ-pÃdukà || Parks_10.44 || vidyÃbhir etÃbhir yuktà phÃla-cakre paripÆjyà bhagavatŒyaæ bhÆdÃra-mukhÅ || Parks_10.45 || manur idam Åyo 'yaæ vÃk-puÂitaæ glauæ na-bha-va-vÃ-li-rtÃ-vÃ-hi-rÃ-va-ha-khi-rÃ-mu-aæ-aæ-ni-ma÷-dhe-dhi-na-jaæ-jaæ-ni-ma÷-he-hi-na-staæ-staæ-ni-ma÷-rva-«Âa-du-nÃæ-rve-sa-vÃk-tta-k«u-kha-ti-hvÃ-bha-ku-ku-ÓÅ-va-Óabdà yathÃ-kramaæ mo-ga-ti-rtÃ-vÃ-li-rÃ-vÃ-hi-rÃ-mu-va-ha-khi-dhe-dhi-na-ruæ-ruæ-ni-ma÷-bhe-bhi-na-mo-mo-ni-ma÷-bhe-bhi-na-sa-du-pra-«ÂÃ-sa-«Ãæ-rva-ci-ca-rmu-ga-ji-staæ-naæ-ru-ru-ghraæ-Óyaæ-Óabdopetà vÃk glauæ vis­«Ây-antÃÓ ca saptamÃÓ catvÃro varmƒstrÃya pha¬ iti dvÃdaÓottaraÓatƒk«arà || Parks_10.46 || pa¤camaikÃdaÓa-bÅja-varjà ÓrÅr eva ÓrÅ-pÆrti-vidyà brahma-koÂare ya«Âavyà || Parks_10.47 || ÓyÃmÃ-pÃdukÃ-prathama-trika-sthÃne tÃra-trayaæ kumÃrÅ vÃk glauæ - iti yojyam | tata÷ parastÃc che«aæ samÃnam || Parks_10.48 || iyaæ mahÃ-pÃdukà sarva-mantra-sama«Âi-rÆpiïÅ svaikya-vimarÓinÅ mahÃ-siddhi-pradÃyinÅ dvÃdaÓƒnte ya«Âavyà || Parks_10.49 || evaæ raÓmi-mÃlà sampÆrïà | sarva-gÃtra÷ Óuddha-vidyÃ-maya-tanu÷ sa eva parama-Óiva÷ || Parks_10.50 || atha vighna-devatÃ÷ | iri-mili-kiri-kili-padÃt parimirom ity eka÷ | praïavo mÃyà namo bhagavati mahÃ-tripurÃd bhai-varïÃd ravi-padam anu mama traipurarak«Ãæ kuru kuru - iti dvitÅya÷ | saæhara saæhara vighna-rak«o-vibhÅ«akÃn kÃlaya huæ pha svÃhà - iti t­tÅya÷ | blÆæ raktÃbhyo yoginÅbhyo nama÷ - iti caturtha÷ | sÃæ sÃrasÃya bahv-ÃÓanÃya nama÷ - iti pa¤cama÷ | dumulu«u mulu«u mÃyà cÃmuï¬Ãyai nama÷ - iti «a«Âha÷ | ete manavo lalitÃ-japa-vighna-devatÃ÷ || Parks_10.51 || hasanti hasitƒlÃpe padaæ mÃtam uktvà gÅ-paricÃrike mama bhaya-vighna-nÃÓaæ kuru-dvitayaæ sa-visarga-Âha-tritayam iti ÓyÃmÃ-vighna-devÅ || Parks_10.52 || staæ stambhinyai nama÷ - iti kola-mukhÅ-vighna-devÅ || Parks_10.53 || ete tat-taj-japƒrambhe japtavyÃ÷ || Parks_10.54 || lalità prÃhïe | aparƒhïe ÓyÃmà | vÃrtÃlÅ rÃtrau | brÃhme muhÆrte parà || Parks_10.55 || vyavahÃra-deÓa-svƒtmya-prÃïodvega-sahÃyƒmaya-vayÃæsi pravicÃryaiva tad-anukÆla÷ pa¤ca-mƒdi-parÃmarÓa÷ || Parks_10.56 || sarva-bhÆtair avirodha÷ || Parks_10.57 || paripanthi«u nigraha÷ || Parks_10.58 || anugraha÷ saæÓrite«u || Parks_10.59 || guru-vat guru-putra-kalatrƒdi«u v­tti÷ || Parks_10.60 || Ãdimasya svayaæ sevanam Ãgama-d­«Âyà do«a-daæ tyÃjyam || Parks_10.61 || sƒnandasya rucirasyƒmodino laghuno vÃrk«asya gau¬asya pi«Âa-prak­tina÷ andhaso vÃlkalasya kausumasya và yathÃ-deÓa-siddhasya và tasya parigraha÷ || Parks_10.62 || tad-anantaraæ madhyamayor asvayam asu-vimocanam | upÃdime nƒyaæ niyama÷ | madhyame tu svayaæ saæj¤apane tatrƒyaæ mantra÷ - udbudhyasva paÓo tvaæ hi nƒÓivas tvaæ Óivo hy asi | Óivotk­ttam idaæ piï¬aæ mattas tvaæ ÓivatÃæ vraja || iti || Parks_10.63 || sarvatra vacana-pÆrvaæ prav­tti÷ || Parks_10.64 || daÓa-kula-v­k«ƒnupaplava÷ || Parks_10.65 || strÅ-v­ndƒdima-kalaÓa-siddha-liÇgi-krŬÃ-''kula-kumÃrÅ-kula-sahakÃrƒÓokaika-taru-paretƒvani-matta-veÓyÃ-ÓyÃmÃ-rakta-vasanÃ-mattebhÃnÃæ darÓane vandanam || Parks_10.66 || pa¤ca-parvasu viÓe«ƒrcà || Parks_10.67 || Ãrambha-taruïa-yauvana-prau¬ha-tadantonmanƒnavasthollÃse«u prau¬hƒntÃ÷ samayƒcÃrÃ÷ | tata÷ paraæ yathÃ-kÃmÅ | svaira-vyavahÃre«u vÅrƒvÅre«v ayathÃ-mananÃd adha÷ pÃta÷ || Parks_10.68 || raktÃ-tyÃga-viraktÃ-''kramaïodÃsÅnÃ-pralobhana-varjanam || Parks_10.69 || gh­ïÃ-ÓaÇkÃ-bhaya-lajjÃ-jugupsÃ-kula-jÃti-ÓÅlÃnÃæ krameïƒvasÃdanam || Parks_10.70 || guru-praguru-sannipÃte praguro÷ prathamaæ praïati÷ tad-agre tad-anurodhena tan-nati-varjanam || Parks_10.71 || abhyarhite«v aparÃÇmukhyam || Parks_10.72 || mukhyatayà prakÃÓa-vibhÃvanà || Parks_10.73 || adhijigami«Ã ÓarÅrƒrthƒsÆnÃæ gurave dhÃraïam || Parks_10.74 || etad-ukta-karaïam || Parks_10.75 || aparÅk«aïaæ tad-vacane vyavasthà || Parks_10.76 || sarvathà satya-vacanam || Parks_10.77 || para-dÃra-dhane«v anÃsakti÷ || Parks_10.78 || sva-stuti-para-nindÃ-marma-viruddha-vacana-parihÃsa-dhikkÃrƒkroÓa-trÃsana-varjanam || Parks_10.79 || prayatnena vidyÃ-''rÃdhana-dvÃrà pÆrïa-khyÃti-samÃveÓanecchà cety ete sÃmÃyikƒcÃrÃ÷ || Parks_10.80 || pare ca ÓÃstrƒnuÓi«ÂÃ÷ || Parks_10.81 || itthaæ viditvà vidhi-vad anu«Âhitavata÷ kula-ni«Âhasya sarvata÷ k­ta-k­tyatà ÓarÅra-tyÃge Óvapaca-g­ha-kÃÓyor nƒntaraæ jÅvan-mukta÷ || Parks_10.82 || ya imÃæ daÓa-khaï¬Åæ mahopani«adaæ mahÃ-traipura-siddhÃnta-sarvasva-bhÆtÃm adhÅte sa÷ - sarve«u yaj¤e«u ya«Âà bhavati yaæ yaæ kratum adhÅte tena tenƒsye«Âaæ bhavati iti hi ÓrÆyate ity upani«at - iti Óivam || Parks_10.83 || athƒta÷ sarve«Ãæ mantrÃïÃæ, atha sve«Âa-mantrasya, iti vidhi-vat, itthaæ sƒÇgÃæ, iyam eva mahatÅ vidyÃ, atha prÃthamike caturasre, atha h­c-cakra-sthitÃæ, evaæ gaïapatim i«ÂvÃ, itthaæ sad-guro÷, athƒto dÅk«Ãæ vyÃkhyÃsyÃma÷ | atha, evam, atha, ittham, atha sve«Âeti pa¤ca || Parks_10.84 || iti ÓrÅ-du«Âa-k«atriya-kula-kÃlƒntaka-reïukÃ-garbha-sambhÆta-mahÃdeva-pradhÃna-Ói«ya-jÃmadagnya-ÓrÅ-paraÓurÃma-bhÃrgava-mahopÃdhyÃya-mahÃ-kulƒcÃrya-nirmitaæ kalpa-sÆtraæ saæpÆrïam || Parks_10.85 ||