Parasurama-Kalpasutra (a digest of Srividya, as system of worship of the Divine Mother) Based on the ed. by A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22) Input by Claudia Weber ANALYTIC TEXT VERSION (compound members separated by hyphen, vowel sandhi indicated by circumflex [or '/'']) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1. Khaõóa: Dãkùà-vidhi athƒto dãkùàü vyàkhyàsyàmaþ || Parks_1.1 || bhagavàn parama-÷iva-bhaññàrakaþ ÷ruty-àdy-aùñàda÷a-vidyàþ sarvàõi dar÷anàni lãlayà tat-tad-avasthà-''pannaþ praõãya, saüvinmayyà bhagavatyà bhairavyà svƒtmƒbhinnayà pçùñaþ pa¤cabhiþ mukhaiþ pa¤cƒmnàyàn paramƒrtha-sàra-bhåtàn praõinàya || Parks_1.2 || tatrƒyaü siddhàntaþ || Parks_1.3 || ùañtriü÷at-tattvàni vi÷vam || Parks_1.4 || ÷arãra-ka¤cukitaþ ÷ivo jãvo niùka¤cukaþ para-÷ivaþ || Parks_1.5 || sva-vimar÷aþ purusƒrthaþ || Parks_1.6 || varõƒtmakà nityàþ ÷abdàþ || Parks_1.7 || mantràõàm acintya-÷aktità || Parks_1.8 || saüpradàya-vi÷vàsàbhyàü sarva-siddhiþ || Parks_1.9 || vi÷vàsa-bhåyiùñhaü pràmàõyam || Parks_1.10 || guru-mantra-devatà-''tma-manaþ-pavanànàm aikya--niùphàlanàd antaràtma--vittiþ || Parks_1.11 || ànandaü brahmaõo råpaü, tac ca dehe vyavasthitaü, tasyƒbhivya¤jakàþ pa¤ca ma-kàràþ, tair arcanaü guptyà, pràkañyàn nirayaþ || Parks_1.12 || bhàvanà-dàróhyàd àj¤à-siddhiþ || Parks_1.13 || sarva-dar÷anƒnindà || Parks_1.14 || agaõanaü kasyƒpi || Parks_1.15 || sac-chiùye rahasya-kathanam || Parks_1.16 || sadà vidyà-'nusaühatiþ || Parks_1.17 || satataü ÷ivatà-samàve÷aþ || Parks_1.18 || kàma-krodha-lobha-moha-mada-màtsaryƒvihita-hiüsà-steya-loka-vidviùña-varjanam || Parks_1.19 || eka-gur–pàstir asaü÷ayaþ || Parks_1.20 || sarvatra niùparigrahatà || Parks_1.21 || phalaü tyaktvà karma--karaõam || Parks_1.22 || anitya-karma-lopaþ || Parks_1.23 || ma-pa¤cakƒlàbhe 'pi nitya-krama-pratyavamçùñiþ || Parks_1.24 || nirbhayatà sarvatra || Parks_1.25 || sarvaü vedyaü havyam indriyàõi srucaþ ÷aktayo jvàlàþ svƒtmà ÷ivaþ pàvakaþ svayam eva hotà || Parks_1.26 || nirviùaya-cid-vimçùñiþ phalam || Parks_1.27 || àtma-làbhàn na paraü vidyate || Parks_1.28 || saiùà ÷àstra-÷ailã || Parks_1.29 || ve÷yà iva prakañà vedƒdi-vidyàþ | sarveùu dar÷aneùu gupteyaü vidyà || Parks_1.30 || tatra sarvathà matimàn dãkùeta || Parks_1.31 || dãkùàs tisraþ ÷àktã ÷àmbhavã màntrã ceti | tatra ÷àktã ÷akti-prave÷anàt ÷àmbhavã caraõa-vinyàsàt màntrã mantropadiùñayà sarvà÷ ca kuryàt || Parks_1.32 || ekaikàü vety eke || Parks_1.33 || sad-guruþ kramaü pravartya sàïgaü hutvà taruõollàsavàn ÷iùyam àhåya vàsasà mukhaü baddhvà gaõapati-lalità-÷yàmà-vàrtàlã-parà-pàtra-bindubhis tam avokùya siddhàntaü ÷ràvayitvà || Parks_1.34 || tac-chirasi rakta-÷ukla-caraõaü bhàvayitvà tad-amçta-kùàlitaü sarva-÷arãram alaïkuryàt || Parks_1.35 || tasyƒmålam àbrahma-bilaü prajvalantãü prakà÷a-laharãü jvalad-anala-nibhàü dhyàtvà tad-ra÷mibhis tasya pàpa-pà÷àn dagdhvà || Parks_1.36 || tri-kañu-tri-phalà-catur-jàta-takkola-madayantã-sahadevã-dårvà-bhasma-mçttikà-candana-kuïkuma-rocanà-karpåra-vàsita-jala-pårõaü vastra-yuga-veùñitaü nåtana-kala÷aü bàlà-ùaó-aïgenƒbhyarcya ÷rã-÷yàmà-vàrtàlã-cakràõi nikùipya tisçõàm àvaraõa-mantrair abhyarcya saürakùyƒstreõa pradar÷ya dhenu-yonã || Parks_1.37 || ÷iva-yuk-sau-varõa-karõike svara-dvandva-juùña-ki¤jalkƒùñake ka ca ña ta pa ya ÷a lƒkùara-vargƒùña-yuktƒùña-dale dig-aùñaka-sthita ñhaü vaü catur-a÷re màtçkà-yantre ÷iùyaü nive÷ya tena kumbhƒmbhasà tisçbhiþ vidyàbhiþ snapayet || Parks_1.38 || sa-dukålaü sƒlepaü sƒbharaõaü sa-màlaü suprasannaü ÷iùyaü pàr÷ve nive÷ya màtçkàü tad-aïge vinyasya vimukta-mukha-karpañasya tasya haste trãn prathama-siktàn candanokùitàn dvitãya-khaõóàn puùpa-khaõóàn nikùipya tattva-mantrair gràsayitvà dakùiõa-karõe bàlam upadi÷ya pa÷càd iùña-manuü vadet || Parks_1.39 || tatas tasya ÷irasi sva-caraõaü nikùipya sarvàn mantràn sakçd và krameõa và yathà-'dhikàram upadi÷ya svƒïgeùu kim-apy aïgaü ÷iùyaü spar÷ayitvà tad-aïga-màtçkà-varõƒdi dvy-akùaraü try-akùaraü catur-akùaraü và ànanda-nàtha--÷abdƒntaü tasya nàma di÷et || Parks_1.40 || bàlopadiùñeþ pårvam àtmanaþ pàdukàü ùañ-tàra-yuktàü dadyàt || Parks_1.41 || àcàràn anu÷iùya, hàrda-caitanyam àmç÷ya, vidyà-trayeõa tad-aïgaü triþ parimçjya parirabhya mårdhany avaghràya svƒtma-råpaü kuryàt || Parks_1.42 || ÷iùyo 'pi pårõatàü bhàvayitvà kçtƒrthas taü guruü yathà-÷akti vittair upacarya vidita-veditavyo '÷eùa-mantrƒdhikàrã bhaved iti ÷ivam || Parks_1.43 || __________________________________________________________________________ 2. Khaõóa: Gaõanàyaka-paddhati itthaü sad-guror àhita-dãkùaþ mahà-vidyà-''ràdhana-pratyåhƒpohàya gàõanàyakãü paddhatim àmç÷et || Parks_2.1 || bràhme muhårta utthàya dvàda÷ƒnte sahasra-dala-kamala-karõikà-madhya-niviùña-guru-caraõa-yugala-vigalad-amçta-rasa-visara-pariplutƒkhilƒïgo hçdaya-kamala-madhye jvalantam udyad-aruõa-koñi-pàñalam a÷eùa-doùa-nirveùa-bhåtam anekapƒnanaü niyamita-pavana-manogatir dhyàtvà tat-prabhà-pañala-pàñalãkçta-tanuþ bahir nirgatya mukta-mala-måtro danta-dhàvana-snàna-vastra-paridhàna-såryƒrghya-dànàni vidhàya udyad-àditya-vartine mahà-gaõapataye "tat-puruùàya vidmahe, vakra-tuõóàya dhãmahi || tan no dantã pracodayàt" ity arghyaü datvà nitya-kçtyaü vidhàya catur-àvçtti-tarpaõaü kuryàt | [69] àyur àrogyam ai÷varyaü balaü puùñir mahad-ya÷aþ | kavitvaü bhukti-muktã ca catur-àvçtti-tarpaõàt || Parks_2.2 || prathamaü dvàda÷a-vàraü måla-mantreõa tarpayitvà mantrƒùñàviü÷ati-varõàn svàhà-'ntàn ekaikaü catur-vàraü målaü ca catur-vàraü tarpayitvà punaþ ÷rã-÷rãpati-girijà-girijàpati-rati-ratipati-mahã-mahãpati-mahàlakùmã-mahàlakùmãpati-çddhy-àmoda-samçddhi-pramoda-kànti-sumukha-madanàvatã-durmukha-madadravà-'vighnadràviõã-vighnakartç-vasudhàrà-÷aïkhanidhi-vasumatã-padmanidhi-trayoda÷a-mithuneùv ekaikàü devatàü catur-vàraü målaü catur-vàraü ca tarpayet, evaü catu÷catvàriü÷ad-adhika-catu÷÷ata-tarpaõàni bhavanti || Parks_2.3 || atha yàga-vidhiþ - gçham àgatya sthaõóilam upalipya dvàra-de÷a ubhaya-pàr÷vayor bhadra-kàlyai bhairavàya - dvàrordhve lambodaràya namaþ iti antaþpravi÷ya àsana-mantreõa àsane sthitvà pràõàn àyamya ùaó-aïgàni vinyasya målena vyàpakaü kçtvà svƒtmani devaü siddhalakùmã-samà÷liùña-pàr÷vam ardhendu-÷ekharam àrakta-varõaü màtuluïga-gadà-puõórekùu-kàrmuka-÷åla-sudar÷ana-÷aïkha-pà÷otpala-dhànya-ma¤jarã-nija-dantƒ¤cala-ratna-kala÷a-pariùkçta-pàõy-ekàda÷akaü prabhinna-kañam ànanda-pårõam a÷eùa-vighna-dhvaüsa-nighnaü vighne÷varaü dhyàtvà || Parks_2.4 || purato måla-saptƒbhimantritena gandhƒkùata-puùpa-påjitena ÷uddhena vàriõà tri-koõa-ùañ-koõa-vçtta-catur-a÷ràõi vidhàya tasmin puùpàõi vikãrya vahnŒ÷ƒsura-vàyuùu madhye dikùu ca ùaó-aïgàni vinyasya agni-maõóalàya da÷a-kalà-''tmane arghya-pàtrƒdhàràya namaþ sårya-maõóalàya dvàda÷a-kalà-''tmane arghya-pàtràya namaþ soma-maõóalàya ùoóa÷a-kalà-''tmane arghyƒmçtàya namaþ iti ÷uddha-jalam àpårya astreõa saürakùya kavacenƒvakuõñhya dhenu-yoni-mudràü pradar÷ayet || Parks_2.5 || sapta-vàram abhimantrya taj-jala-vipruóbhir àtmànaü påjopakaraõàni ca saüprokùya taj-jalena pårvoktaü maõóalaü parikalpya tadvad àdimaü saüyojya tatro- [79] pàdimaü madhyamaü ca nikùipya vahny-arkendu-kalàþ abhyarcya vakra-tuõóa-gàyatryà gaõànàü tvety anayà çcà cƒbhimantrya astrƒdi-rakùaõaü kçtvà tad-bindubhis tri÷aþ ÷irasi guru-pàdukàm àràdhayet || Parks_2.6 || purato rakta-candana-nirmite pãñhe mahà-gaõapati-pratimàyàü và catur-asrƒùña-dala-ùañ-koõa-tri-koõa-maye cakre và tãvràyai jvàlinyai nandàyai bhogadàyai kàmaråpiõyai ugràyai tejovatyai satyàyai vighnanà÷inyai çü dharmàya éü j¤ànàya ëü vairàgyàya íü ai÷varyàya çü adharmàya éü aj¤ànàya ëü avairàgyàya íü anai÷varyàya nama iti pãñha-÷aktãr dharmƒdy-aùñakaü cƒbhyarcya målam uccàrya mahà-gaõapatim àvàhayàmŒty àvàhya pa¤cadhopacarya da÷adhà saütarpya målena mithunƒïga-bràhmy-àdŒndrƒdi-råpa-pa¤cƒvaraõa-påjàü kuryàt || Parks_2.7 || tri-koõe devaþ tasya ùaó-asrasyƒntaràle ÷rã-÷rãpaty-àdi-catur-mithunàni aïgàni ca çddhy-àmodƒdi-ùaõ-mithunàni ùaó-asre mithuna-dvayaü ùaó-asrobhaya-pàr÷vayos tat-sandhiùv aïgàni bràhmy-àdyà aùña-dale catur-asrƒùña-dikùv indrƒdyàþ påjyàþ sarvatra devatà-nàmasu ÷rã-pårvaü pàdukàm uccàrya påjayàmŒty aùñƒkùarãü yojayet || Parks_2.8 || evaü pa¤cƒvaraõãm iùñvà punar devaü gaõanàthaü da÷adhopatarpya ùoóa÷opacàrair upacarya praõava-màyà-'nte sarva-vighna-kçdbhyaþ sarva-bhåtebhyo huü svàhà - iti triþ pañhitvà baliü datvà gaõapati-buddhyaikaü bañukaü siddhalakùmã-buddhyaikàü ÷aktiü cƒhåya gandha-puùpƒkùatair abhyarcyƒdimopàdima-madhyamàn datvà mama nirvighnaü mantra-siddhir bhåyàd ity anugrahaü kàrayitvà namaskçtya yathà-÷akti japet || Parks_2.9 || yady agni-kàrya-saüpattiþ baleþ pårvaü vidhi-vat saüskçte 'gnau svàhà-'ntaiþ ÷rã-÷rãpaty-àdi-vighnakartç-paryantaiþ mantrair hutvà punar àgatya devaü tri-vàraü saütarpya yogyais saha ma-pa¤cakam urarã-kçtya mahà-gaõapatim àtmany udvàsya siddha-saïkalpaþ sukhã viharet iti ÷ivam || Parks_2.10 || __________________________________________________________________________ 3. Khaõóa: ørã-krama evaü gaõapatim iùñvà vidhåta-samasta-vighna-vyatikaraþ ÷akti-cakraika-nàyikàyàþ ÷rã-lalitàyàþ kramam àrabheta || Parks_3.1 || bràhme muhårte bràhmaõo mukta-svàpaþ pàpa-vilàpàya parama-÷iva-råpaü gurum abhimç÷ya || Parks_3.2 || målƒdi-vidhi-bila-paryantaü taóit-koñi-kaóàràü taruõa-divàkara-pi¤jaràü jvalantãü måla-saüvidaü dhyàtvà tad-ra÷mi-nihata-ka÷mala-jàlaþ kƒdiü hƒdiü và måla-vidyàü manasà da÷avàram àvartya || Parks_3.3 || snàna-karmaõi pràpte målena datvà triþ salilƒ¤jalãn tris tad-abhimantritàþ pãtvà 'pas tris santarpya triþ prokùyƒtmànaü paridhàya vàsasã hràü hrãü hråü saþ ity uktvà màrtƒõóa-bhairavàya prakà÷a-÷akti-sahitàya svàheti tris savitre dattƒrghyaþ || Parks_3.4 || tan-maõóala-madhye nava-yoni-cakram anucintya vàcam uccàrya tripura-sundari vidmahe kàmam uccàrya pãñha-kàmini dhãmahi - ÷aktim uccàrya, tan naþ klinnà pracodayàd iti - trir mahe÷yai dattƒrghyaþ ÷atam aùñottaram àmç÷ya manuü maunam àlambya || Parks_3.5 || yàga-mandiraü gatvà këptƒkalpas saïkalpƒkalpo và pãñha-manunà àsane samupaviùñaþ || Parks_3.6 || tritàrãm uccàrya rakta-dvàda÷a-÷akti-yuktàya dãpa-nàthàya nama iti bhåmau mu¤cet puùpƒ¤jalim || Parks_3.7 || sarveùàü mantràõàm àdau tritàrã-saüyogaþ | tritàrã vàï-màyà-kamalàþ || Parks_3.8 || purataþ pa¤ca-÷akti-catuþ-÷rãkaõñha-melana-råpaü bhå-sadana-traya-vali-traya-bhåpa-patra-dik-patra-bhuvanƒra-druhiõƒra-vidhi-koõa-dik-koõa-trikoõa-bindu-cakra-mayaü mahà-cakra-ràjaü sindåra-kuïkuma-likhitaü càmãkara-kala-dhauta-pa¤ca-loha-ratna-sphañikƒdy-utkãrõaü và nive÷ya || Parks_3.9 || tatra mahà-cakre amçtƒmbhonidhaye ratna-dvãpàya nànà-vçkùa-mahodyànàya kalpa-vçkùa-vàñikàyai santàna-vàñikàyai hari-candana-vàñikàyai mandàra-vàñikàyai pàrijàta-vàñikàyai kadamba-vàñikàyai puùpa-ràga-ratna-pràkàràya padma-ràga-ratna-pràkàràya go-medha-ratna-pràkàràya vajra-ratna-pràkàràya vaióårya-ratna-pràkàràya indra-nãla-ratna-pràkàràya muktà-ratna-pràkàràya marakata-ratna-pràkàràya vidruma-ratna-pràkàràya màõikya-maõóapàya sahasra-stambha-maõóapàya amçta-vàpikàyai ànanda-vàpikàyai vimar÷a-vàpikàyai bàlƒtapodgàràya candrikodgàràya mahà-÷çïgàra-parighàyai mahà-padmƒñavyai cintà-maõi-gçha-ràjàya pårvƒmnàya-maya-pårva-dvàràya dakùiõƒmnàya-maya-dakùiõa-dvàràya pa÷cimƒmnàya-maya-pa÷cima-dvàràyottarƒmnàya-mayottara-dvàràya ratna-pradãpa-valayàya maõi-maya-mahà-siühƒsanàya brahma-mayaika-ma¤ca-pàdàya viùõu-mayaika-ma¤ca-pàdàya rudra-mayaika-ma¤ca-pàdàya ã÷vara-mayaika-ma¤ca-pàdàya sadà÷iva-mayaika-ma¤ca-phalakàya haüsa-tåla-talpàya haüsa-tåla-mahopadhànàya kausumbhƒstaraõàya mahà-vitànakàya mahà-javanikàyai namaþ - iti catu÷catvàriü÷an-mantrais tat-tad akhilaü bhàvayitvà arcayitvà || Parks_3.10 || gandha-puùpƒkùatƒdãü÷ ca dakùiõa-bhàge dãpàn abhito dattvà målena cakram abhyarcya måla-tri-khaõóaiþ prathama-try-asre || Parks_3.11 || vàyv-agni-salila-varõa-yuk-pràõƒyàmaiþ ÷oùaõaü saüdahanam àplàvanaü ca vidhàya || Parks_3.12 || triþ pràõàn àyamya || Parks_3.13 || apasarpantu te bhåtà ye bhåtà bhuvi saüsthitàþ | ye bhåtà vighna-kartàras te na÷yantu ÷ivƒj¤ayà | iti vàma-pàda-pàrùõi-ghàta-karƒsphoña-samuda¤cita-vaktras tàla-trayaü datvà devy-aham-bhàva-yuktaþ sva-÷arãre vajra-kavaca-nyàsa-jàlaü vidadhãta || Parks_3.14 || bindu-yuk-÷rãkaõñhƒnanta-tàrtãyaiþ madhyamƒdi-tala-paryantaü kçta-kara-÷uddhiþ || Parks_3.15 || kumàrãm uccàrya mahà-tripurasundarã-padam àtmànaü rakùa rakùeti hçdaye a¤jaliü dattvà || Parks_3.16 || màyà-kàma-÷aktãr uccàrya devy-àtmƒsanàya namaþ - iti svasyƒsanaü dattvà || Parks_3.17 || ÷iva-yug-bàlàm uccàrya ÷rã-cakrƒsanàya namaþ - ÷iva-bhçgu-yug-bàlàm uccàrya sarva-mantrƒsanàya - namo bhuvanà-madanau blem uccàrya sàdhya-siddhƒsanàya namaþ - iti cakra-mantra-devatà-''sanaü tribhir mantrai÷ cakre kçtvà || Parks_3.18 || bàlà-dvir-àvçttyà tri-dvy-eka-da÷a-tri-dvi-saïkhyà-'ïguli-vinyàsaiþ këpta-ùaó-aïgaþ || Parks_3.19 || sa-bindån aco blåm uccàrya va÷inã-vàg-devatàyai namaþ - iti ÷irasi | sarvatra vargàõàü bindu-yogaþ | ka-vargaü ka-la-hrãü ca nigadya kàme÷varã-vàg-devatàyai namaþ - iti lalàñe | cuü gaditvà nvlãü modinã-vàg-devatàyai namaþ - iti bhrå-madhye | ñuü bhaõitvà ylåü vimalà-vàg-devatàyai namaþ - iti kaõñhe | tuü ca procya jmrãü aruõà-vàg-devatàyai namaþ - iti hçdi | puü ca hslvyåü uccàrya jayinã-vàg-devatàyai namaþ - iti nàbhau | yƒdi-catuùkaü jhmryåü uccàrya sarve÷varã-vàg-devatàyai namaþ - iti liïge | ÷ƒdi-ùañkaü kùmrãü àkhyàya kaulinã-vàg-devatàyai namaþ - iti måle || Parks_3.20 || måla-vidyà-pa¤cada÷a-varõàn mårdhni måle hçdi cakùus-tritaye ÷ruti-dvaya-mukha-bhuja-yugala-pçùñha-jànu-yugala-nàbhiùu vinyasya ùoóhà cakre nyasyƒnyasya và || Parks_3.21 || ÷uddhƒmbhasà vàma-bhàge tri-koõa-ùañ-koõa-vçtta-catur-a÷ra-maõóalaü kçtvà puùpair abhyarcya sƒdhàraü ÷aïkhaü pratiùñhàpya ÷uddha-jalam àpårya àdima-binduü dattvà ùaó-aïgenƒbhyarcya vidyayà abhimantrya taj-jala-vipruóbhiþ àtmànaü påjopakaraõàni ca saüprokùya || Parks_3.22 || taj-jalena tri-koõa-ùañ-koõa-vçtta-catur-asra-maõóalaü kçtvà madhyaü vidyayà vidyà-khaõóais tri-koõaü bãjƒvçttyà ùaó-a÷raü saüpåjya vàcam uccàrya agni-maõóa- [107] làya da÷a-kalà-''tmane arghya-pàtrƒdhàràya namaþ - iti pratiùñhàpya àdhàraü prapåjya pàvakãþ kalàþ || Parks_3.23 || madanàd upari sårya-maõóalàya dvàda÷a-kalà-''tmane arghya-pàtràya namaþ iti saüvidhàya pàtraü saüspç÷ya kalàþ saurãþ sauþ soma-maõóalàya ùoóa÷a-kalà-''tmane arghyƒmçtàya namaþ - iti pårayitvà àdimaü dattvopàdima-madhyamau påjayitvà vidhoþ kalà-ùoóa÷akam || Parks_3.24 || tatra vilikhya try-asram a-ka-thƒdi-maya-rekhaü ha-la-kùa-yugƒnta-sthita-haüsa-bhàsvaraü vàk-kàma-÷akti-yukta-koõaü haüsenƒràdhya bahir vçtta-ùañ-koõaü kçtvà ùaó-asraü ùaó-aïgena puro-bhàgƒdy abhyarcya målena saptadhà abhimantrya datta-gandhƒkùata-puùpa-dhåpa-dãpaþ tad-vipruóbhiþ prokùita-påjà-dravyaþ sarvaü vidyàmayaü kçtvà tat spçùñvà caturnavati-mantràn japet || Parks_3.25 || tritàrã-namas-saüpuñitàþ tejas-tritaya-kalà aùñatriü÷at | sçùñi-çddhi-smçti-medhà-kànti-lakùmã-dyuti-sthirà-sthiti-siddhayo brahma-kalà da÷a | jarà pàlinã ÷àntir ã÷varã rati-kàmike varadƒhlàdinã prãtir dãrghà viùõu-kalà da÷a | tãkùõà raudrã bhayà nidrà tandrã kùudhà krodhinã kriyodgàrã-mçtyavo rudra-kalà da÷a | pãtà ÷vetà-'ruõà-'sità÷ catasra ã÷vara-kalàþ | nivçtti-pratiùñhà-vidyà-÷àntŒndhikà-dãpikà-recikà-mocikà-parà-såkùmà-såkùmƒmçtà-j¤ànà-j¤ànƒmçtà-pyàyinã-vyàpinã-vyomaråpàþ ùoóa÷a sadà÷iva-kalàþ || haüsa÷ ÷uci-ùad vasur antarikùa-sad dhotà vvedi-ùad atithir duroõa-sat | nç-ùad vara-sad çta-sad vayoma-sad ab-jà go-jà çta-jà adri-jà çtaü bçhat || pra tad-viùõuþ stavate vãryeõa mçgo na bhãmaþ ku-caro giri-ùñhàþ | yasyoruùu triùu vikrameùv adhikùiyanti bhuvanàni vvi÷và || tryambakaü yajàmahe su-gandhiü puùñi-vardhanam | urvàrukam iva bandhanàn mçtyor mukùãya mƒmçtàt || tad-viùõoþ paramaü padaü sadà pa÷yanti sårayaþ | divŒva cakùur àtatam || tad-vipràso vipanyavo jàgç-vàüsaþ samindhate | viùõor yat paramaü padam || viùõur yoniü kalpayatu tvaùñà råpàõi piü÷atu | àsi¤catu prajàpatir dhàtà garbhaü dadhàtu te || garbhaü dhehi sinãvàli garbhaü dhehi sarasvati | garbhaü te a÷vinau devàv àdhattàü puùkara-srajà || ity ete pa¤ca-mantràþ || måla-vidyà cƒhatya caturnavati-mantràþ || Parks_3.26 || atha haike pa¤cabhir akhaõóƒdyair abhimantraõam àmananti || Parks_3.27 || akhaõóaika-rasƒnanda-kare para-sudhà-''tmani | sva-cchanda-sphuraõam atra nidhehy akula-nàyike || akula-sthƒmçtƒkàre ÷uddha-j¤àna-kare pare | amçtatvaü nidhehy asmin vastuni klinna-råpiõi || tad-råpiõy aikarasyatvaü kçtvà hy etat sva-råpiõi | bhåtvà parƒmçtƒkàrà mayi cit-sphuraõaü kuru || iti tisro 'nuùñubho vidyàþ || Parks_3.28 || atho vàcaü blåü jhraum iti jåü saþ - iti coktvà amçte amçtodbhave amçte÷vari amçta-varùiõi amçtaü sràvaya sràvaya svàheti caturtho mantraþ || Parks_3.29 || vàgbhavo vada vada tato vàg-vàdini vàï-madana-klinne kledini kledaya mahà-kùobhaü kuru-yugalaü màdanaü ÷aktir mokùaü kuru kuru ÷abdo ha-sa-caturda÷a-pa¤cada÷a-piõóaþ sa-ha-caturda÷a-ùoóa÷a-piõóa÷ ceti pa¤camŒyaü vidyaitàbhiþ abhimantrya jyotir-mayaü tad arghyaü vidhàya || Parks_3.30 || tad-bindubhis tri÷aþ ÷irasi guru-pàdukàm iùñvà àrdraü jvalati jyotir aham asmi jyotir jvalati brahmƒham asmi yo 'ham asmi brahmƒham asmi aham asmi brahmƒham asmi aham evƒhaü màü juhomi svàheti tad bindum àtmanaþ kuõóalinyàü juhuyàt || Parks_3.31 || etad arghya-÷odhanam iti ÷ivam || Parks_3.32 || __________________________________________________________________________ 4. Khaõóa: Lalità-krama atha hçc-cakra-sthitàm antas-suùumõà-padmƒñavã-nirbhedana-ku÷alàü nirasta-moha-timiràü ÷iva-dãpa-dãptim àdyàü saüvidaü vahan-nàsa-puñena nirgamayya lãlà-''kalita-vapuùaü tàü trikhaõóa-mudrà-÷ikhaõóe kusumƒ¤jalau haste samànãya || Parks_4.1 || màyà-lakùmã parà uccàrya devã-nàma cƒmçta-caitanya-mårtiü kalpayàmi namaþ - iti kalpayitvà || Parks_4.2 || ha-sa-ra-yujaü vàcaü ha-sa-yuktàü ka-la-rãü ha-sa-ra-caturda÷a-ùoóa÷àn apy uccàrya, mahà-padma-vanƒntaþsthe kàraõƒnanda-vigrahe | sarva-bhåta-hite màtar ehy ehi parame÷vari || iti baindava-cakre para-citim àvàhya || Parks_4.3 || catuùùaùñy-upacàràn kuryàt | sarve upacàra-mantràþ tritàrã-pårvàþ kalpayàmi namaþ - ity antàþ kartavyàþ || Parks_4.4 || tritàrãm uccàrya pàdyaü kalpayàmi namaþ iti krameõa àbharaõƒvaropaõaü sugandhi-tailƒbhyaïgaü majjana-÷àlà-prave÷anaü majjana-maõóapa-maõi-pãñhopave÷anaü divya-snànãyodvartanam uùõodaka-snànam kanaka-kala÷a-cyuta-sakala-tãrthƒbhi- [139] ùekaü dhauta-vastra-parimàrjanam aruõa-dukåla-paridhànam aruõa-kucottarãyam àlepa-maõóapa-prave÷anam àlepa-maõóapa-maõi-pãñhopave÷anaü candanƒgaru-kuïkuma-saïku-mçgamada-karpåra-kastårã-gorocanƒdi-divya-gandha-sarvƒïgãõa-vilepanaü ke÷a-bharasya kàlƒgaru-dhåpaü mallikà-màlatã-jàtã-campakƒ÷oka-÷atapatra-påga-kuómalã-punnàga-kalhàra-mukhya-sarva-rtu-kusuma-màlàü bhåùaõa-maõóapa-prave÷anaü bhåùaõa-maõóapa-maõi-pãñhopave÷anaü nava-maõi-makuñaü candra-÷akalaü sãmanta-sindåraü tilaka-ratnaü kàlƒ¤janaü pàlã-yugalaü maõi-kuõóala-yugalaü nàsƒbharaõam adhara-yàvakaü prathama-bhåùaõaü kanaka-cintàkaü padakaü mahàpadakaü muktƒvalim ekƒvaliü channa-vãraü keyåra-yugala-catuùñayaü valayƒvalim årmikƒvaliü kà¤cã-dàma-kañi-såtraü saubhàgyƒbharaõaü pàda-kañakaü ratna-nåpuraü pàdƒïgulãyakam eka-kare pà÷am anya-kare aïku÷am itara-kare puõórekùu-càpam apara-kare puùpa-bàõàn ÷rãman-màõikya-pàduke svasamàna-veùàbhir àvaraõa-devatàbhiþ saha mahà-cakrƒdhirohaõaü kàme÷varƒïka-paryaïkopave÷anam amçtƒsava-caùakam àcamanãyaü karpåra-vãñikàm ànandollàsa-vilàsa-hàsaü maïgalƒràrtikaü chatraü càmara-yugalaü darpaõaü tàla-vçntaü gandhaü puùpaü dhåpaü dãpaü naivedyaü kalpayàmi namaþ - iti catuùùaùñy-upacàràn vidhàya || Parks_4.5 || nava-mudrà÷ ca pradar÷ya || Parks_4.6 || målena tridhà santarpya || Parks_4.7 || devyà agnŒ÷ƒsura-vàyuùu madhye dikùu ca ùaó-aïgàni påjayitvà || Parks_4.8 || vàk-sa-ka-la-hrãü nitya-klinne mada-drave sauþ - iti kàme÷varã | sarvatra nityà-÷rã-pàduketi yojyam | vàg-bhaga-bhuge bhagini bhagodari bhaga-màle bhagƒvahe bhaga-guhye bhaga-yoni bhaga-nipàtini sarva-bhaga-va÷aïkari bhaga-råpe nitya-klinne bhaga-svaråpe sarvàõi bhagàni me hy ànaya vara-de rete surete bhaga-klinne klinna-drave kledaya dràvaya amoghe bhaga-vicce kùubha kùobhaya sarva-sa- [147] ttvàn bhage÷vari aiü blåü jeü blåü bheü blåü moü blåü heü blåü heü klinne sarvàõi bhagàni me va÷am ànaya strãü hara bleü hrãü bhaga-màlinã | tàro màyà nitya-klinne mada-drave svàhà - iti nitya-klinnà | praõavaþ kroü bhroü krauü jhrauü chrauü jrauü svàhà - iti bheruõóà | praõavo màyà vahni-vàsinyai namaþ - iti vahni-vàsinã | màyà-klinne vàk kroü nitya-mada-drave hrãü - iti mahà-vajre÷varã | màyà ÷iva-dåtyai namaþ - iti ÷iva-dåtã | praõavo màyà huü khe ca che kùaþ strãü huü kùeü hrãü phañ - iti tvarità | kumàrã kula-sundarã | ha-sa-ka-la-ra-óa-vàgbhava-ha-sa-ka-la-ra-óa-bindu-màlinã-ha-sa-ka-la-ra-óa-caturda÷a-ùoóa÷à - iti nityà | màyà phreü sråü aïku÷a-pà÷a-smara-vàgbhava-blåü-pada-nitya-mada-drave varma phreü màyeti nãla-patàkà | bha-ma-ra-ya-åm iti vijayà | svaum iti sarva-maïgalà | tàro namo bhagavati jvàlà-màlini deva-devi sarva-bhåta-saühàra-kàrike jàta-vedasi jvalanti jvala jvala prajvala prajvala tri-jàti-yukta-màyà-repha-saptaka-jvàlà-màlini varma-phaó-agni-jàyeti jvàlà-màlinã | (aü) ckauü - iti citreti pa¤cada÷a nityàþ prathama-try-asra-rekhà-sthita-pa¤cada÷a-svareùu påjyaþ | visçùñau ùoóa÷ãü måla-vidyayà cƒbhyarcya || Parks_4.9 || madhye pràk-tryasram adhyàntaþ muni-veda-nàga-saïkhyàn yathà-sampradàyaü pàdukàn divya-siddha-mànavaugha-siddhàn iùñvà pa÷càt sva-÷irasi nàthaü yajet | etal-layƒïga-påjanam - iti ÷ivam || Parks_4.10 || __________________________________________________________________________ 5. Khaõóa: Lalità-navƒvaraõa-påjà atha pràthamike catur-asre aõimà-laghimà-mahime÷itva-va÷itva-pràkàmya-bhuktŒcchà-pràpti-sarvakàma-siddhy-antàþ madhyame catur-asre bràhmy-àdyà-mahàlakùmy-antàþ tçtãye catur-asre saükùobhaõa-dràvaõa-karùaõa-va÷yonmàdana-mahƒïku÷a-khecarã-bãja-yoni-trikhaõóàþ sarva-pårvàs tàþ sampåjyàþ || Parks_5.1 || etàþ prakaña-yoginyas trailokya-mohana-cakre sa-mudràþ sa-siddhayaþ sƒyudhàþ sa-÷aktayaþ sa-vàhanàþ sa-parivàràþ sarvopacàraiþ sampåjitàþ santv iti tàsàm eva samaùñy-arcanaü kçtvà || Parks_5.2 || kara-÷uddhim uccàrya tripuràcakre÷varãm avamç÷ya dràm iti sarvasaükùobhiõã-mudràü pradar÷ayet | cakra-yoginã-cakre÷ãnàü nàmàni bhinnàni | ÷iùñaü samànam || Parks_5.3 || ùoóa÷a-patre kàmƒkarùiõã nityà-kaleti nityà-kalà-'ntàþ buddhy-àkarùiõã-ahaïkàrƒkarùiõã-÷abdƒkarùiõã-spar÷ƒkarùiõã-råpƒkarùiõã-rasƒkarùiõã-gandhƒkarùiõã-cittƒkarùiõã-dhairyƒkarùiõã-smçty-àkarùiõã-nàmƒkarùiõã-bãjƒkarùiõã-àtmƒkarùiõã-amçtƒkarùiõã-÷arãrƒkarùiõã età gupta-yoginyaþ sarvƒ÷à-paripårake cakre sa-mudràþ ity àdi pårva-vat àtma-rakùàm uccàrya tripure÷ãm iùñvà drãü - iti sarvavidràviõãü pradar÷ayet || Parks_5.4 || dik-patre kusumà-mekhalà-madanà-madanƒturà-rekhà-veginy-aïku÷à-màlinãr anaïga-pårvàþ saümç÷yaità guptatara-yoginyaþ sarva-saükùobhaõa-cakre sa-mudràþ ity àdi pårva-vad àtmƒsanam uccàrya tripurasundarãm iùñvà klãm iti sarvƒkarùiõã-mudràü pradar÷ayet || Parks_5.5 || bhuvanƒre saükùobhiõã-dràviõy-àkarùiõy-àhlàdinã-saümohinã-stambhinã-jçmbhiõã-va÷aïkarã-ra¤jany-unmàdiny-arthasàdhinã-sampattipåraõã-mantramayã-dvandva-kùayaïkarãþ sarvƒdãr avamç÷yaitàþ sampradàya-yoginyaþ sarvasaubhàgya- [158] dàyaka-cakre sa-mudràþ - ity àdi mantra-÷eùaþ cakrƒsanam uccàrya tripuravàsinãü cakre÷varãm iùñvà blåü - iti sarvava÷aïkarã-mudràm udghàñayet || Parks_5.6 || bahir-da÷ƒre siddhipradà-sampatpradà-priyaïkarã-maïgalakàriõã-kàmapradà-duþkhavimocinã-mçtyupra÷amanã-vighnanivàriõy-aïgasundarã-saubhàgyadàyinãþ sarva-pårvàþ sampåjyaitàþ kulottãrõa-yoginyaþ sarvƒrthasàdhaka-cakre manu-÷eùam uktvà mantrƒsanam uccàrya tripurà÷rãcakre÷varãü pratyavamç÷ya sa ity unmàdinã-mudràü dadyàt || Parks_5.7 || antar-da÷ƒre j¤àna-÷akty-ai÷varyapradà-j¤ànamayã-vyàdhivinà÷iny-àdhàrasvaråpà-pàpaharà-''nandamayã-rakùàsvaråpiõã-psitaphalapradàþ sarvopapadàþ [159] yaùñavyà etàni garbha-yoginyaþ sarvarakùàkara-cakre ÷iùñaü tad-vat sàdhyasiddhƒsanam uccàrya tripuramàlinã mànyà krom iti sarvamahƒïku÷àü dar÷ayet || Parks_5.8 || aùñƒre va÷iny-àdy-aùñakaü namaþ-sthàne påjà-mantra-sannàma età rahasya-yoginyaþ sarvarogahara-cakre ÷iùñaü spaùñaü mårti-vidyàm uccàrya tripuràsiddhàm àràdhya ÷iva-bhçgu-çddhi-yuk-phreü - iti khecarã deyà || Parks_5.9 || bàõa-bãjàny uccàrya sarva-jçmbhaõebhyo bàõebhyo namaþ dhaü thaü sarva-saümohanàya dhanuùe àü hrãü sarva-va÷ãkaraõàya pà÷àya kroü sarva-sthambhanàyƒïku÷àya namaþ iti mahà-try-asra-bàhya-catur-dikùu bàõƒdy-àyudha-påjà || Parks_5.10 || tri-koõe vàk-kàma-÷akti-samasta-pårvàþ kàme÷varã-vajre÷varã-bhagamàlinã-mahà-devyaþ bindau caturthã || Parks_5.11 || tisçõàm àsàm anantaram abhedàya måla-devyàþ påjà | kàme÷vary-àdi-caturthã nityànàü ùoóa÷ã cakra-devãnàü navamã bindu-cakra-sthà cety ekaiva | na tatra mantra-devatà-bhedaþ kàryaþ | tan-mahà-devyà eva | caturùu sthaleùu vi÷eùƒrcanam àvartate || Parks_5.12 || età atirahasya-yoginyaþ sarvasiddhiprade cakre | pari÷iùñaü draùñavyam | àvàhanãm uccàrya tripurƒmbàü sambhàvya hsauü - iti bãja-mudrà-kçtiþ || Parks_5.13 || bindu-cakre målena devãm iùñvà eùà parƒpara-rahasya-yoginã sarvƒnandamaye cakre sa-mudrà sa-siddhiþ sƒyudhà sa-÷aktiþ sa-vàhanà sa-parivàrà sarvopacàraiþ saüpåjità 'stv iti punar målam uccàrya, mahàcakre÷varãm iùñvà vàgbhavena yoniü pradar÷ya || Parks_5.14 || pårva-vad dhåpa-dãpa-mudrà-tarpaõa-naivedyƒdi dattvà || Parks_5.15 || bindunà mukhaü bindu-dvayena kucau sa-parƒrdhena yoniü kçtvà kàma-kalàm iti dhyàtvà || Parks_5.16 || saubhàgya-hçdayam àmç÷ya || Parks_5.17 || vàma-bhàga-vihita-tri-koõa-vçtta-catur-asre gandhƒkùatƒrcite vàgbhavam uccàrya vyàpaka-maõóalàya namaþ ity ardha-bhakta-bharitƒmbhasà àdimopàdima-madhyama-bhàjanaü tatra nyasya || Parks_5.18 || praõava-màyà-'nte sarva-vighna-kçdbhyaþ sarva-bhåtebhyo huü svàhà - iti triþ pañhitvà baliü dattvà || Parks_5.19 || pradakùiõa-namaskàra-japa-stotraiþ santoùya || Parks_5.20 || tad-råpiõãm ekàü ÷aktiü bàlayopacàraiþ sampåjya tàü ma-pa¤cakena santarpya || Parks_5.21 || ÷iùñaiþ sàrdhaü cid-agnau havi÷-÷eùaü hutvà || Parks_5.22 || khecarãü baddhvà kùamasveti visçjya tàm àtmani saüyojayet iti ÷ivam || Parks_5.23 || __________________________________________________________________________ 6. Khaõóa: øyàmà-krama iyam eva mahatã vidyà siühƒsane÷varã sàmràj¤ã, tasyàþ pradhàna-saciva-padaü ÷yàmà, tat-krama-vimçùñiþ sadà kàryà || Parks_6.1 || pradhàna-dvàrà ràja-prasàdanaü hi nyàyyam || Parks_6.2 || bràhme muhårte cotthàya ÷ayane sthitvaiva ÷rã-pàdukàü praõamya pràõàn àyamya målƒdi-dvàda÷ƒnta-paryantaü jvalantãü para-saüvidaü vicintya manasà målaü tri÷o japtvà bahir nirgatya vimukta-mala-måtro danta-dhàvana-jihvà-gharùaõa-kapha-vimocana-nàsa-÷odhana-viü÷ati-gaõóåùàn vidhàya || Parks_6.3 || mantra-bhasma-jala-snàneùv iùñaü vidhàya vastraü paridhàya || Parks_6.4 || sandhyàm upàsya savitç-maõóale devãü sƒvaraõaü vicintya målena trir arghyaü dattvà yathà-÷akti santarpya || Parks_6.5 || yàga-gçhaü pravi÷yƒsane àdhàra-÷akti-kamalƒsanàya nama - ity upavi÷ya || Parks_6.6 || samasta-prakaña-gupta-siddha-yoginã-cakra-÷rã-pàdukàbhyo nama iti ÷irasy a¤jalim àdhàya sva-guru-pàdukà-påjàü ca vidhàya || Parks_6.7 || aiü hraþ astràya phañ ity astra-mantreõa aïguùñhƒdi-kaniùñhƒntaü kara-talayoþ kårparayoþ dehe ca vyàpakatvena vinyasya || Parks_6.8 || yaü - iti vàyuü piïgalayà ''kçùya deham upavi÷oùya, raü - iti vàyum àkçùya dehaü dagdhvà, vaü - iti vàyum àkçùyƒmçtena dagdha-deha-bhasma siktvà, laü - iti vàyum àkçùya dçóhaü vidhàya, haüsa - iti vàyum àkçùya ÷iva-caitanyam utpàdya || Parks_6.9 || målam eka÷a uccàrya vàyum àkçùya tri÷aþ uccàrya kumbhayitvà sakçd uccàrya recayet | evaü recaka-påraka-kumbhakaü tridhà saptadhà da÷adhà ùoóa÷adhà và viracya tejo-maya-tanuþ || Parks_6.10 || ùaó-aïgaü bàlà-sahitàü màtçkàü måla-hçn-mukheùu rati-prãti-manobhavàn vinyasya || Parks_6.11 || målaü saptada÷adhà khaõóayitvà ùañ brahma-bile trãõi lalàñe catvàri bhrå-madhye dakùa-vàmekùaõayoþ ùañ cƒùñau saptƒsye dakùa-vàma-÷ruti-kaõñheùv ekaikaü dakùa-vàmƒüsayor aùñau ca da÷a hçdi da÷a dakùa-vàma-stanayor aùñàv aùñau nava nàbhau dviþ svàdhiùñhàne ùaó àdhàra evaü vinyasya || Parks_6.12 || punar àdhàrƒdi-brahma-bila-paryantaü saptada÷a-khaõóàn ukta-sthàneùu vinyasya || Parks_6.13 || amçtodadhi-madhya-ratna-dvãpe muktà-màlƒdy-alaïkçtaü catur-dvàra-sahitaü maõóapaü vicintya tasya pràg-àdi-catur-dvàreùu - sàü sarasvatyai, làü lakùmyai, ÷aü ÷aïkha-nidhaye, paü padma-nidhaye namaþ - làü indràya vajra-hastàya surƒdhipataye airàvata-vàhanàya sa-parivàràya namaþ - ràü agnaye ÷akti-hastàya tejo-'dhipataye aja-vàhanàya sa-parivàràya namaþ - ñàü yamàya daõóa-hastàya pretƒdhipataye mahiùa-vàhanàya sa-parivàràya namaþ - kùàü nirçtaye khaóga-hastàya rakùo-'dhipataye nara-vàhanàya sa-parivàràya namaþ - vàü varuõàya pà÷a-hastàya jalƒdhipataye makara-vàhanàya sa-parivàràya namaþ - yàü vàyave dhvaja-hastàya pràõƒdhipataye ruru-vàhanàya sa-parivàràya namaþ - sàü somàya ÷aïkha-hastàya nakùatrƒdhipataye a÷va-vàhanàya sa-parivàràya namaþ - hàü ã÷ànàya tri÷åla-hastàya vidyà-'dhipataye vçùabha-vàhanàya sa-parivàràya namaþ - oü brahmaõe padma-hastàya satya-lokƒdhipataye haüsa-vàhanàya sa-parivàràya namaþ - ÷rãü viùõave cakra-hastàya nàgƒdhipataye garuóa-vàhanàya sa-parivàràya namaþ - oü vàstu-pataye brahmaõe namaþ - ity ekàda÷a-dikùu ekàda÷a-devàn arcayet || Parks_6.14 || ÷yàmà-krama-mantràõàm àdau tritàrã-kumàrã-yogaþ kumàrã-yogo và, tritàrã pårvoktà kumàrã bàlà ÷eùam uttànam || Parks_6.15 || gandha-dravyeõa liptƒïgas tàmbålƒmodita-vadanaþ prasanna-manà bhåtvà || Parks_6.16 || suvarõa-rajata-tàmra-candana-maõóaleùu bindu-tri-koõa-pa¤ca-koõƒùña-dala-ùoóa÷a-dalƒùña-dala-catur-dala-catur-asrƒtmakaü cakra-ràjaü vilikhya || Parks_6.17 || målena trivàra-japtena ÷uddha-jalena catur-asra-vçtta-ùañ-koõa-tri-koõa-bindån prave÷ena matsya-mudrayà vidhàya - aü àtma-tattvàya àdhàra-÷aktaye vauùañ - ity àdhàraü pratiùñhàpya dhåmrƒrcir åùmà jvalinã jvàlinã visphuliïginã su-÷rãþ su-råpà kapilà havya-vàhà kavya-vàhety agni-kalà abhyarcya - uü vidyà-tattvàya padmƒnanàya vauùañ - iti pàtraü pratiùñhàpya - tapinã tàpinã dhåmrà marãcir jvàlinã ruciþ suùumnà bhoga-dà vi÷và bodhinã dhàriõã kùamà - iti pàtre sårya-kalà abhyarcya - maü ÷iva-tattvàya soma-maõóalàya namaþ - iti ÷uddha-jalam àpårya - amçtà màna-dà påùà tuùñiþ puùñã ratiþ dhçtiþ ÷a÷inã candrikà kàntir jyotsnà ÷rãþ prãtir aïga-dà pårõà pårõƒmçtà - ceti candra-kalà abhyarcya agnŒ÷ƒsura-vàyuùu madhye dikùu ca ùaó-aïgàni vinyasya astreõa saürakùya kavacenƒvakuõñhya dhenu-yonã pradar÷ya - måla-mantreõa sapta÷o 'bhimantrya taj-jala-vipruóbhiþ yàga-gçhaü påjopakaraõàni cƒvokùya || Parks_6.18 || tàbhir ã-kàrƒïkita-tri-koõa-vçtta-catur-asraü maõóalaü vidhàya tasmin puùpàõi vikãrya pårva-vad àdhàraü pratiùñhàpya agni-kalà abhyarcya pàtraü pratiùñhàpya tasmin pàtre hrãü aiü mahà-lakùmŒ÷vari parama-svàmini årdhva- [199] ÷ånya-pravàhini soma-såryƒgni-bhakùiõi paramƒkà÷a-bhàsure àgacchƒgaccha vi÷a vi÷a pàtraü pratigçhõa pratigçhõa huü phañ svàheti puùpƒ¤jaliü vikãrya sårya-kalà abhyarcya brahmàõóƒkhaõóa-sambhåtam a÷eùa-rasa-sambhçtam | àpåritaü mahà-pàtraü pãyåùa-rasam àvaha || ity àdimam àpårya dvitãyaü nikùipya a-ka-thƒdi-tri-rekhà-'ïkita-koõa-traye ha-la-kùàn madhye haüsaü ca vilikhya - målena da÷adhà abhimantrya - candra-kalàþ abhyarcya - agnŒ÷ƒsura-vàyuùu madhye dikùu, ùaó-aïgàni vinyasya - astreõa saürakùya - kavacenƒvakuõñhya, dhenu-yonã pradar÷ayet || Parks_6.19 || cakra-madhye ÷rã-màtam uktvà gŒ÷varã-mårtaye namaþ - iti mårtiü kalpayitvà bhåyaþ ÷rã-màtam uktvà gŒ÷vary-amçta-caitanyam àvàhayàmi - ity àvàhya, ùoóa÷abhir upacarya à÷u÷ukùaõi-tryakùa-rakùaþ-prabha¤jana-dikùu devyà maulau parita÷ ca påjyà aïga-devyaþ | tan-mantràþ sarva-janƒdayaþ aùñau saptaikàda÷a da÷a punar da÷ƒùñàviü÷ati-khaõóàþ tritàrã-kumàrã-vàg-àdayaþ sa-jàtayaþ sàmànya-manu-yuktàþ || Parks_6.20 || pa÷càd àvaraõa-påjàü kuryàt || Parks_6.21 || sarva-cakra-devatà-'rcanàni vàma-karƒïguùñhƒnàmikà-sandaùña-dvitãya-÷akala-gçhãta-÷rã-pàtra-prathama-bindu-sahapatitaiþ dakùa-karƒkùata-puùpa-kùepaiþ kuryàt || Parks_6.22 || tri-koõe rati-prãti-manobhavàn || Parks_6.23 || pa¤cƒra-måle pura àdi-krameõa dràü dràvaõa-bàõàya - drãü ÷oùaõa-bàõàya - klãü bandhana-bàõàya - blåü mohana-bàõàya - saþ unmàdana-bàõàya namaþ - iti tad-agre màyà-kàma-vàg-blåü strãm upajuùñàþ kàma-manmatha-kandarpa-makara-ketana-manobhavàþ || Parks_6.24 || aùña-dala-måle bràhmã-mahe÷varã-kaumàrã-vaiùõavã-vàràhã-màhendrã-càmuõóà-caõóikàþ, sendu-svara-yugmƒntyƒdayaþ påjyàþ | tad-agre lakùmã-sarasvatã-rati-prãti-kãrti-÷ànti-puùñi-tuùñayaþ || Parks_6.25 || ùoóa÷a-dale vàmà-jyeùñhà-raudrã-÷ànti-÷raddhà-sarasvatã-kriyà÷akti-lakùmã-sçùñi-mohinã-pramathinã-à÷vàsinã-vãcã-vidyunmàlinã-surƒnandà-nàgabuddhikàþ || Parks_6.26 || aùña-dale asitƒïga-ruru-caõóa-krodhana-unmatta-kapàla-bhãùaõa-saühàràþ sa-daõói-svara-yugmƒdi-saüyuktà bhairavƒntà÷ ca bhàvanãyàþ || Parks_6.27 || catur-dalaü mà-yukta-taïgã siddha-lakùmã÷ ca mahà-mà-yukta-taïgã mahà-siddha-lakùmã÷ ca || Parks_6.28 || gaü gaõapati - duü durgà - baü bañuka - kùaü kùetra-pàlàþ, catur-asre sampåjyàþ || Parks_6.29 || sàü sarasvatyai namaþ, iti-prabhçti, vàstu-pataye brahmaõe namaþ iti-paryantaü punas tatraivƒbhyarcya || Parks_6.30 || haüsamårti-paraprakà÷a-pårõa-nitya-karuõa-sampradàya-guråü÷ catur-asra-pårva-rekhàyàm abhyarcya || Parks_6.31 || sva-÷irasi sàmànya-vi÷eùa-pàduke abhyarcayet || Parks_6.32 || punar devãm abhyarcya bàlayà ùoóa÷opacàràn vidhàya || Parks_6.33 || ÷uddha-jalena tri-koõa-vçtta-catur-asraü vidhàyƒrdhƒnna-pårõa-salilaü sƒdimopàdima-madhyamaü su-[sa]-gandha-puùpaü sƒdhàraü pàtraü nidhàya || Parks_6.34 || ÷rã-màtam uktvà gŒ÷varŒmaü baliü gçhõa gçhõa huü phañ svàhà ÷rã-màtam uktvà gŒ÷vari ÷araõƒgataü màü tràhi tràhi huü phañ svàhà kùetra-pàla-nàthemaü baliü gçhõa gçhõa phañ svàhà - iti mantra-trayeõa vàma-pàrùõi-ghàta-karƒsphoña-samuda¤cita-vaktra-nàràca-mudràbhiþ baliü pradàya || Parks_6.35 || ÷yàmalàü ÷aktim àhåya bàlayà tàm abhyarcya tasyà hasta àdimopàdimau dattvà tattvaü ÷odhayitvà tac-cheùam urarãkçtya yogyaiþ saha havi÷-÷eùaü svãkuryàt || Parks_6.36 || evaü nitya-saparyàü kurvan lakùa-japaü japtvà tad-da÷ƒü÷a-krameõa ca homa-tarpaõa-bràhmaõa-bhojanàni vidadhyàt || Parks_6.37 || etan-manu-jàpã na kadambaü chindyàt girà kàlŒti na vadet vãõà-veõu-nartana-gàyana-gàthà-goùñhãùu na paràï-mukho gacchet gàyakaü na nindyàt || Parks_6.38 || lalitopàsako nekùu-khaõóaü bhakùayet - na divà smared vàrtàlãü - na jugupseta siddha-dravyàõi - na kuryàt strãùu niùñhuratàü - vãra-striyaü na gacchet - na taü hanyàt - na tad-dravyam apaharet - nƒtmecchayà ma-pa¤cakam urarãkuryàt - kula-bhraùñaiþ saha nƒsãta - na bahu pralapet - yoùitaü sambhàùamàõàm apratisambhàùamàõo na gacchet - kula-pustakàni gopàyet - iti ÷ivam || Parks_6.39 || __________________________________________________________________________ 7. Khaõóa: Vàràhã-krama itthaü sƒïgàü saïgãta-màtçkàm iùñvà saüvit-sàmràj¤ã-siühƒsanƒdhiråóhàyà lalitàyà mahà-ràj¤yà daõóa-nàyikà-sthànãyàü duùña-nigraha-÷iùñƒnugraha-nirargalƒj¤à-cakràü samaya-saïketàü kola-mukhãü vidhivad varivasyet || Parks_7.1 || tatrƒyaü kramo mahàràtre buddhvà sva-hçdaya-paramƒkà÷e dhvanantam anàhata-dhvanim årjitƒnanda-dàyakam avamç÷ya || Parks_7.2 || ÷ivƒdi-÷rã-gurubhyo namaþ - iti mårdhni badhnãyàd a¤jalim || Parks_7.3 || vàcam uccàrya glaum - iti ca paddhatàv asyàü sarve manavo japyàþ || Parks_7.4 || målƒdi-ùaõ-mantraiþ yathà-mantraü liïga-dehaü ÷odhayet || Parks_7.5 || måla-÷çïgàñakàt suùumnà-pathena jãva-÷ivaü para-÷ive yojayàmi svàhà - yaü saïkoca-÷arãraü ÷oùaya ÷oùaya svàhà - raü saïkoca-÷arãraü [209] daha daha paca paca svàhà - vaü parama-÷ivƒmçtaü varùaya varùaya svàhà - laü ÷àmbhava-÷arãram utpàdayotpàdaya svàhà - haüsaþ so 'ham avatarƒvatara ÷iva-padàt jãva suùumnà-pathena pravi÷a måla-÷çïgàñakam ullasollasa jvala jvala prajvala prajvala haüsaþ so 'haü svàhà - iti bhåta-÷uddhiü vidhàya || Parks_7.6 || màtçkà-sampuñitàü dvitàrãü kƒnanavçtta-dvy-akùi-÷ruti-nàsà-gaõóoùñha-danta-mårdhƒsya-doþ-patsandhyagra-pàr÷va-dvaya-pçùñha-nàbhi-jañhara-hçd-dormålƒparagala-kakùa-hçd-àdi-pàõi-pàda-yugala-jañharƒnaneùu - vinyasya || Parks_7.7 || andhe-prabhçti saptƒrõa-pa¤cakam aïguùñhƒdi-kaniùñhƒntam || Parks_7.8 || vàï namo bhagavatŒty àrabhya trayoda÷abhir hçdayaü, ùaóbhiþ ÷iraþ, da÷abhiþ ÷ikhàü, saptabhiþ saptabhiþ saptabhiþ kavaca-netrƒstràõi, vinyasya || Parks_7.9 || gandhƒdibhir alaïkçtya arghyaü ÷odhayet || Parks_7.10 || àtmano 'gra-bhàge go-mayena vilipte, hetu-mi÷rita-jalena catur-asraü vartulaü ùañ-koõaü tri-koõaü antarƒntaraü - vilikhya, arghya-÷odhana-manubhiþ ÷yàmà-kramoktaiþ àdhàrƒrghya-pàtràõi saü÷odhya, sàmànyenƒbhyarcya, tad arghyaü vaùaó ity uddhçtya, svàheti saüsthàpya, huü - ity avakuõñhya, vauùañ ity amçtãkçtya, phaó iti saürakùya, namaþ - iti puùpaü nikùipya, målena nirãkùya, tat-pçùataiþ pàvayitvà saparyà-vaståni || Parks_7.11 || (1) ÷iro-vadana-hçd-guhya-pàdeùu pårvokta-saptaka-pa¤cakaü vinyasya (2) vidyàm aùñadhà khaõóayitvà, pàdƒdi-jànu-jànv-àdi-kañi-kañy-àdi-nàbhi-nàbhy-àdi-hçdaya-hçdayƒdi-kaõñha-kaõñhƒdi-bhråmadhya-bhråmadhyƒdi-lalàña-lalàñƒdi-mauliùu ekatriü÷at sapta sapta sapta sapta sapta pa¤catriü÷ad ekàda÷ƒrõa-khaõóàn (3) màtçkà-sthàneùu måla-manu-padàni ca nyasya || Parks_7.12 || pårvoktàn aùña-khaõóàn ekaika÷a uccàrya pårvokteùu sthàneùu hlàü ÷arvàya kùiti-tattvƒdhipataye, hlãü bhavàya ambu-tattvƒdhipataye, hlåü rudràya vahni-tattvƒdhipataye, hlaiü ugràya vàyu-tattvƒdhipataye, hlauü ã÷ànàya bhànu-tattvƒdhipataye, soü mahàdevàya soma-tattvƒdhipataye, haü mahàdevàya yajamàna-tattvƒdhipataye, auü bhãmàya àkà÷a-tattvƒdhipataye namaþ - iti tattva-nyàsaþ || Parks_7.13 || målena sarveõa vyàpakaü kçtvà devãü dhyàtvà || Parks_7.14 || purataþ paña-pañña-suvarõa-rajata-tàmra-candana-pãñhƒdi-nirmitaü dçùñi-manoharaü catur-asra-traya-sahasra-patra-÷ata-patrƒùña-patra-ùaó-asra-pa¤cƒsra-try-asra-bindu-lakùaõaü kola-mukhã-cakraü viracya || Parks_7.15 || tatra kusumƒ¤jaliü vikãrya svarõa-pràkàràya sudhà-'bdhaye varàha-dvãpàya varàha-pãñhàya namaþ iti | àü - àdhàra-÷aktaye, kuü kårmàya, kaü kandàya, aü - ananta-nàlàya namaþ - iti ca dharmƒdibhiþ saha ùoóa÷a-mantraiþ pãñhe abhyarcya || Parks_7.16 || tri-pa¤ca-ùaó-ara-dalƒùñaka-÷ata-sahasrƒra-padmƒsanàya namaþ - iti cakra-manunà cakram iùñvà || Parks_7.17 || vahni-maõóalàya sårya-maõóalàya soma-maõóalàya namaþ - iti trayo guõa-mantràþ - àtma-mantràþ catvàraþ - iti saptaviü÷atikam idaü pãñhe varivasanãyam || Parks_7.18 || hauü preta-padmƒsanàya sadà÷ivàya namaþ - iti cakropari devy-àsana-vimçùñiþ || Parks_7.19 || í ùà ã vàràhã-mårtaye ñhaþ ñhaþ ñhaþ ñhaþ huü phañ - iti, vàg-glaum-àdi-glauü-vàg-antà, mårti-karaõã, vidyà || Parks_7.20 || måla-vidyayà àvàhana-saüsthàpana-saünidhàpana-saünirodhana-sammukhãkaraõƒvakuõñhana-vandana-dhenu-yonãr baddhvà || Parks_7.21 || devy-aïga-nyasta-ùaó-aïga-pa¤cƒïgaþ || Parks_7.22 || pàdyƒrghyƒcamanãya-snàna-vàso-gandha-puùpa-dhåpa-dãpa-nãràjana-chatra-càmara-darpaõa-rakùƒcamanãya-naivedya-pànãya-tàmbålƒkhya-ùoóa÷opacàra-këpty-ante || Parks_7.23 || dhyànaü devyàþ - megha-mecakà kuñila-daüùñrà kapila-nayanà, ghana-stana-maõóalà cakra-khaóga-musalƒbhaya-÷aïkha-kheña-hala-vara-pàõiþ padmƒsãnà vàrtàlã dhyeyà || Parks_7.24 || da÷adhà tasyàs tarpaõaü kuryàt || Parks_7.25 || try-asre jambhinã-mohinã-stambhinyaþ || Parks_7.26 || pa¤cƒre andhinã-rundhinyau tà÷ ca || Parks_7.27 || ùañ-koõe à kùà ã brahmàõã, ã là ã màhe÷varã, å hà ã kaumàrã, é sà ã vaiùõavã, ai ÷à ã indràõã, au và ã càmuõóà tasyaivƒgreùu madhye ca ya-ma-ra-yåü yàü yãü yåü yaiü yauü yaþ yàkini jambhaya jambhaya mama sarva-÷atråõàü tvag-dhàtuü gçhõa gçhõa aõimà-''di-va÷aü kuru kuru svàheti | anyàsàü dhàtu-nàthànàm apy evaü bãje nàmani dhàtau tv àràdhana-karmaõi mantra-sannàmaþ | ra-ma-ra-yåü ràkiõi rakta-dhàtuü piba piba la-ma-ra-yåü làkini màüsa-dhàtuü bhakùaya bhakùaya óa-ma-ra-yåü óàkini medo-dhàtuü grasa grasa ka-ma-ra-yåü kàkini asthi-dhàtuü jambhaya jambhaya sa-ma-ra-yåü sàkini majjà-dhàtuü gçhõa gçhõa ha-ma-ra-yåü hàkini ÷ukra-dhàtuü piba piba aõimà-''di-va÷aü kuru kuru svàhà - iti dhàtu-nàtha-yajanam || Parks_7.28 || anantaraü ùaó-asrobhaya-pàr÷vayoþ krodhinã-stambhinyau càmara-gràhiõyau tatraiva stambhana-musalƒyudhàya àkarùaõa-halƒyudhàya namaþ ùaó-aràd bahiþ purato devyàþ kùrauü krauü caõóoccaõóàya namaþ - iti tad-yajanam || Parks_7.29 || aùña-dale vàrtàlã-vàràhã-varàhamukhy-andhiny-àdayaþ pa¤ca tad-bahiþ mahà-mahiùàya devã-vàhanàya namaþ || Parks_7.30 || (1) ÷atƒre devã-purato dala-sandhau jambhinyà indràyƒpsarobhyaþ siddhebhyo dvàda÷ƒdityebhyo 'gnaye sàdhyebhyo vi÷vebhyo devebhyo vi÷vakarmaõe yamàya màtçbhyo rudra-paricàrakebhyo rudrebhyo mohinyai nirçtaye ràkùasebhyo mitrebhyo gandharvebhyo bhåta-gaõebhyo varuõàya vasubhyo vidyà-dharebhyaþ [221] kinnarebhyo vàyave stambhinyai citra-rathàya tumburave nàradàya yakùebhyaþ somàya kuberàya devebhyo viùõave ã÷ànàya brahmaõe a÷vibhyàü dhanvantaraye vinàyakebhyo namaþ - iti devatà-maõóalam iùñvà (2) tad-bahiþ auü kùauü kùetra-pàlàya namaþ, siüha-varàya devã-vàhanàya namaþ - iti ca tad ubhayaü varivasyet | tad-bahiþ mahà-kçùõàya mçga-ràjàya devã-vàhanàya namaþ - iti tat-påjà || Parks_7.31 || (1) sahasrƒre aùñadhà vibhakte airàvatàya puõóarãkàya vàmanàya kumudàyƒ¤janàya puùpa-dantàya sàrvabhaumàya supratãkàya namaþ - iti tat-påjà bahiþ sudhà-'bdher và | (2) bàhya-pràkàrƒùña-dikùu adha upari ca hetukƒdayaþ, bhairava-kùetra-pàla-÷abda-yuktàþ pratyekaü kùaum-àdaya÷ ca yaùñavyàþ | hetuka-tripurƒntakƒgni-yamajihvaikapàda-kàla-karàla-bhãmaråpa-hàñake÷ƒcalàþ da÷a bhairavàþ || Parks_7.32 || evaü ùaó-àvaraõãm iùñvà punar devãü tridhà santarpya sarvair upacàrair upacarya || Parks_7.33 || purato vàma-bhàge hasta-màtraü jalenopalipya rudhirƒnna-haridrà-'nna-mahiùa-pala-saktu-÷arkarà-hetu-phala-traya-màkùika-mudga-traya-màùa-cårõa-dadhi-kùãra-ghçtaiþ ÷uddhodanaü sammardya caraõƒyudhƒõóa-pramàõàn da÷a-piõóàn vidhàya tatra nidhàya kapittha-phala-mànam ekaü piõóaü ca tat-samãpe sƒdimopàdima-madhyamaü caùakaü ca nikùipya da÷a-piõóàn hetukƒdibhyo madhyama-piõóaü caùakaü ca caõóoccaõóàya tat-tan-mantraiþ datvà vçndam àràdhya || Parks_7.34 || yathà-vibhavaü ÷rã-guruü saütoùya || Parks_7.35 || sampårõa-yauvanàþ sa-lakùaõà-madanonmàdinãs tisraþ ÷aktãr àhåya bañukaü caikam abhyarcya snapayitvà gandhƒdibhir alaïkçtya vàrtàlã-buddhyà ekàü ÷aktiü madhye krodhinã-stambhinã-buddhyà dve itare pàr÷vayo÷ caõóoccaõóa-dhiyà bañukam agre sthàpayitvà sarvair dravyaiþ saütoùya mama ÷rã-vàrtàlã-mantra-siddhir bhåyàd iti tàþ prativadet tà÷ ca prasãdantv adhidevatàþ - iti bråyuþ || Parks_7.36 || evaü sa-parivàràm udàràü bhådàra-vadanàm upatoùya lakùaü pura÷caraõaü kçtvà yad-da÷ƒü÷aü tàpiccha-kusumair hutvà mantraü sàdhayet || Parks_7.37 || tata÷ ca påjitàü devãm àtmani yojayitvà svairaü viharann àj¤à-siddhaþ sukhã viharet - iti ÷ivam || Parks_7.38 || __________________________________________________________________________ 8. Khaõóa: Parà-krama iti vidhivat kçta-vàrtàlã-varivasyaþ siühƒsana-vidyà-hçdayam anuttaraü parà-bãja-råpaü dhàma tat-krama-pårvaü vimç÷et || Parks_8.1 || prabhu-hçdaya-j¤àtuþ pade pade sukhàni bhavanti || Parks_8.2 || atho 'nuttara-paddhatiü vyàkhyàsyàmàþ || Parks_8.3 || kalye samutthàya brahma-koñara-vartini sahasra-dala-kamale sanniviùñàyàþ sauvarõa-råpàyàþ paràyà÷ caraõa-yugala-vigalad-amçta-rasa-visara-pariplutaü vapuþ dhyàtvà || Parks_8.4 || snàtaþ ÷uci-vàso-vasànaþ, sauþ-varõena trir àcamya, dviþ parimçjya, sakçd upaspç÷ya, cakùuùã, nàsike, ÷rotre, aüse, nàbhiü, hçdayaü, ÷ira÷ cƒvamç÷ya, evaü trir àcamya || Parks_8.5 || årõà-mçdu-÷ucitamam àsanaü sau-varõa-sårya-japƒbhimantritaü måla-mantrokùitam adhiùñhàya || Parks_8.6 || udag-vadano maunã bhåùita-vigraho måla-pårveõa de÷ika-manunà mastake de÷ikam iùñvà || Parks_8.7 || vàma-pàrùõi-ghàtaiþ choñikà-trayeõa pàtàlƒdi-gatàn bhedƒvabhàsinaþ vighnàn utsàrya || Parks_8.8 || ÷iro-mukha-hçn-måla-sarvƒïgeùu målaü vinyasya || Parks_8.9 || kàka-ca¤cåpuñƒkçtinà mukhena saücoùyƒnilaü saptaviü÷ati÷o målaü japtvà vedyaü nàbhau saümudrya punaþ saptaviü÷ati÷o japtvà aïguùñhena ÷ikhàü badhvà punar anilam àpårya tena måle cid-agnim utthàpya tatra vedyasya vilayaü vibhàvya || Parks_8.10 || gomayenopalipta-catur-asra-bhå-tale pravahat-pàr÷va-kara-kçtayà matsya-mudrayà divya-gandhƒmbu-yutayà bhå-vyoma-vàyu-vahni-maõóalàni kçtvà || Parks_8.11 || ÷yàmà-vat sàmànya-vi÷eùƒrghye sàdayet || Parks_8.12 || sarve 'pi parà-krama-manavaþ sauþ varõa-pårvàþ kàryàþ || Parks_8.13 || bhçgu-caturda÷a-ùoóa÷a-dvir-àvçtyà, varõa-ùaó-aïgaü sarva-måla-ùaó-àvçtyà, mantra-ùaó-aïgaü ca, kçtvà || Parks_8.14 || ubhàbhyàm arcayitvà || Parks_8.15 || målam uccàrya, tàü cinmayãm ànanda-lakùaõàm amçta-kala÷a-pi÷ita-hasta-dvayàü, prasannàü, devãü, påjayàmi namaþ svàhà - iti sudhà-devãm abhyarcya tayà samprokùya varivasyà--vaståni || Parks_8.16 || pårvaü nàbhau sammudritaü cid-agni-vilãnaü taptƒyo-drava-vat ùañtriü÷at-tattva-kadambakaü hçt-saroje samànãya || Parks_8.17 || måla-japtaiþ kusuma-kùepaiþ vakùyamàõai÷ ca mantrair àsana-këptiü kuryàt - målƒdi-yoga-pãñhàya namaþ - ity antàni tàni ca pçthivy-ap-tejo-vàyv-àkà÷a-gandha-rasa-råpa-spar÷a-÷abdopastha-pàyu-pàda-pàõi-vàg-ghràõa-jihvà-cakùus-tvak-÷rotrƒ- [243] haïkàra-buddhi-manaþ-prakçti-puruùa-niyati-kàla-ràga-kalƒvidyà-màyà-÷uddhavidye÷vara-sadà÷iva-÷akti-÷ivàþ | evaü parà-cakraü kçtvà || Parks_8.18 || tatraitad-aikya-vimar÷a-råpiõãü ùoóa÷a-kalàü paràü devãm àvàhya || Parks_8.19 || akalaïka-÷a÷ƒïkƒbhà try-akùà candra-kalà-vatã | mudrà-pusta-lasad-bàhuþ pàtu màü, paramà kalà || iti dhyàtvà || Parks_8.20 || målƒdim uccàrya prakà÷a-råpiõã parà-bhaññàrikà, måla-madhyam uccàrya vimar÷a-råpiõã parà-bhaññàrikà, målƒntyam uccàrya prakà÷a-vimar÷a-råpiõã parà-bhaññàriketi tribhiþ devyà måla-hçn-mukheùv abhyarcya samastam uccàrya, mahà-prakà÷a-vimar÷a-råpiõã parà-bhaññàriketi, da÷avàram avamç÷ya tàm eva devãü, kàlƒgni-koñi-dãptàü dhyàtvà || Parks_8.21 || tasyàü kriyà-samabhivyàhàreõa vedyam akhilaü hutvà || Parks_8.22 || målam uccàrya, sàmànya-pàdukayà sva-mastaka-sthàya gurave arghyaü nivedya || Parks_8.23 || puna÷ cid-agnim uddãptaü vibhàvya || Parks_8.24 || divyaughaü tisraþ pàdukàþ siddhaughaü tisraþ mànavaugham aùñàv abhyarcya || Parks_8.25 || paràbhaññàrikà-'ghora-÷rãkaõñha-÷aktidhara-krodha-tryambakƒnanda-pratibhàdevyambà, vãrasaüvidànanda-madhuràdevyambà, j¤àna-÷rãràma-yogàþ - iti, parà-krama-pàdukàþ || Parks_8.26 || tataþ kalà-manunà baliü nivedya || Parks_8.27 || havi÷-÷eùam àtma-sàtkuryàt | iti ÷ivam || Parks_8.28 || __________________________________________________________________________ 9. Khaõóa: Homa--vidhi atha sveùña-mantrasya homa-vidhànaü vyàkhyàsyàmaþ || Parks_9.1 || catur-asraü kuõóam athavà hastƒyàmam aïguùñhonnataü sthaõóilaü kçtvà || Parks_9.2 || sàmànyƒrghyam upa÷odhya tenƒvokùya || Parks_9.3 || pràcãr udãcãs tisras tisro rekhà likhitvà || Parks_9.4 || tàsu rekhàsu brahma-yama-soma-rudra-viùõv-indràn, ùañtàrã-namas-sampuñitàn abhyarcya || Parks_9.5 || sahasrƒrciùe hçdayàya namaþ, svasti-pårõàya ÷irase svàhà, uttiùñha puruùàya ÷ikhàyai vaùañ, dhåma-vyàpine kavacàya huü, sapta-jihvàya netra-trayàya vauùañ, dhanur-dharàya astràya phañ - iti ùaó-aïgaü vidhàya tena ùaó-aïgena kuõóam abhyarcya || Parks_9.6 || tatrƒùña-koõa-ùañ-koõa-tri-koõƒtmakaü agni-cakraü vilikhya pãtàyai ÷vetàyai aruõàyai kçùõàyai dhåmràyai tãvràyai sphuliïginyai ruciràyai jvàlinyai nama iti tri-koõa-madhye vahneþ pãñha-÷aktãþ sampåjya - taü tamase, raü rajase, saü sattvàya, àm àtmane, am antaràtmane, paü paramƒtmane, hrãü j¤ànƒtmane namaþ - iti tatraivƒbhyarcayet || Parks_9.7 || tato janiùyamàõa-vahneþ pitarau vàgã÷varã-vagã÷varau pãñhe 'bhyarcya tayor mithunãbhàvaü bhàvayitvà hrãü vàgã÷varã-vàgã÷varàbhyàü namaþ - iti dhyàtvà || Parks_9.8 || araõeþ sårya-kàntàt dvija-gçhàd và vahnim utpàdya mçt-pàtre tàmra-pàtre và àgneyyàm ai÷ànyàü nairçtyàü và nidhàya, agni-÷akalaü kràvyàdƒü÷aü nairçtyàü visàrya nirãkùaõa-prokùaõa-tàóanƒvakuõñhanƒdibhiþ vi÷odhya [248] oü vai÷vànara jàtaveda ihƒvaha lohitƒkùa sarva-karmàõi sàdhaya svàhà - iti målƒdhàrodgata-saüvidaü lalàña-netra-dvàrà nirgamayya taü bàhyƒgni-yuktaü pàtayet || Parks_9.9 || kavaca-mantreõa indhanair àcchàdya || Parks_9.10 || agniü prajvalitaü vande jàtavedaü hutƒ÷anam | suvarõa-varõam analaü samiddhaü vi÷vato-mukham || ity upasthàya || Parks_9.11 || uttiùñha harita-piïgala lohitƒkùa sarva-karmàõi sàdhaya me dehi dàpaya svàhà - iti vahnim utthàpya || Parks_9.12 || cit-piïgala hana hana daha daha paca paca sarva-j¤ƒj¤àpaya svàhà, iti prajvàlya || Parks_9.13 || ùañtàra-vàco namo-mantreõa puüsavana-sãmanta-jàtakarma-nàmakaraõƒnnaprà÷ana-caulopanayana-godàna-vivàha-karmàõy amukƒgner amukaü karma kalpayàmi namaþ - iti vidhàya || Parks_9.14 || pariùicya paristãrya paridhàya || Parks_9.15 || tri-õayanam aruõƒbhaü baddha-mauliü su÷uklƒü- ÷ukam aruõam anekƒkalpam ambhoja-saüstham | abhimata-vara-÷akti-svastikƒbhãti-hastaü namata kanaka-màlƒlaïkçtƒüsaü kç÷ƒnum || iti dhyàtvà || Parks_9.16 || (1) aùña-koõe jàtavedase sapta-jihvàya havya-vàhàya a÷vodaràya vai÷vànaràya kaumàra-tejase vi÷va-mukhàya deva-mukhàya namaþ - iti (2) ùañ-koõe ùaó-aïgaü (3) tri-koõe agni-mantreõa agniü påjayitvà || Parks_9.17 || hiraõyàyai kanakàyai raktàyai kçùõàyai suprabhàyai atiraktàyai bahu-råpàyai namaþ - ity agneþ sapta-jihvàsu måla-÷uddhenƒjyena saptƒhutãþ kuryàt || Parks_9.18 || vai÷vànarottiùñha-cit-piïgalair agnes tridhà ''hutiü vidhàya || Parks_9.19 || bahu-råpa-jihvàyàm iùñàü devatàm àvàhya pa¤copacàrair upacarya || Parks_9.20 || sarvàsàü cakra-devãnàm ekƒhutiü hutvà, namo-'ntàn pàdukà-'ntàn ÷eùàn mantràn svàhà-'ntàn vidhàya juhuyàt || Parks_9.21 || atha pradhàna-devatàyai da÷ƒhutãr juhuyàt || Parks_9.22 || yadi kàmyam ãpsed abhãùña-devatàyai vij¤àpya saïkalpaü kçtvaitàvat-karma-siddhy-artham etàvad-àhutãþ kariùyàmŒti || Parks_9.23 || tilƒjyaiþ ÷àntyà - annenƒnnàyƒmçtàya - samic-cåta-pallavair jvara-÷amàya - dårvàbhir àyuùe - kçta-màlair dhanàyotpalair bhàgàya - bilva-dalai ràjyàya - padmaiþ [252] sàmràjyàya - ÷uddha-làjaiþ kanyàyai - nandy-àvartaiþ kavitvàya - va¤julaiþ puùñayai - mallikà-jàtã-punnàgair bhàgyàya - bandhåka-japà-kiü÷uka-bakula-madhukarair ai÷varyàya - lavaõair àkarùaõàya - kadambaiþ sarva-va÷yàya - ÷àli-taõóulair dhànyàya - kuïkuma-gorocanƒdi-sugandhaiþ saubhàgyàya - palà÷a-puùpaiþ kapilà-ghçtair và tejase - dhattåra-kusumair unmàdàya - viùa-vçkùaiþ nimba-÷leùmàtaka-vibhãtaka-samidbhiþ ÷atru-nà÷àya - nimba-tailƒkta-lavaõair màraõàya - kàkolåka-pakùair vidveùaõàya - tila-tailƒkta-marãcaiþ kàsa-÷vàsa-nà÷àya - juhuyàt || Parks_9.24 || baliü pradàya || Parks_9.25 || oü bhår agnaye ca pçthivyai ca mahate ca svàhà | oü bhuvo vàyave cƒntarikùàya ca mahate ca svàhà | oü suvar àdityàya ca dive ca mahate ca svàhà | oü bhår bhuvas suva÷ candramase ca nakùatrebhya÷ ca digbhya÷ ca mahate ca svàhà | iti caturbhir mantraiþ mahà-vyàhçti-homaü kçtvà || Parks_9.26 || itaþ pårvaü pràõa-buddhi-deha-dharmƒdhikàrato jàgrat-svapna-suùupty-avasthàsu manasà vàcà karmaõà hastàbhyàü padbhyàm udareõa ÷i÷nà yat smçtaü yad uktaü [254] yat kçtaü tat sarvaü brahmƒrpaõaü bhavatu svàhà, iti brahmƒrpaõƒhutiü kçtvà || Parks_9.27 || cid-agniü devatàü cƒtmany udvàsayàmi namaþ - ity udvàsya || Parks_9.28 || tad-bhasma-tilaka-dharo loka-sammohana-kàraþ sukhã viharet | iti ÷ivam || Parks_9.29 || __________________________________________________________________________ 10. Khaõóa: Sarva-sàdhàraõa-krama athƒtaþ sarveùàü mantràõàü sàmànya-paddhatiü vyàkhyàsyàmaþ || Parks_10.1 || ÷yàmà-vat sandhyà-''dy-arghya-÷odhana-paryantaü nyàsa-varjam || Parks_10.2 || anukta-ùaó-aïgasya ùaó-jàti-yukta-màyayà ùaó-aïgam || Parks_10.3 || bindu-tri-ùaó-ara-nàga-dala-catuù-patra-catur-asra-mayaü cakram || Parks_10.4 || bindau mukhya-devatecchà-j¤àna-kriyà-÷aktayas try-asre, ùaó-are tat-tat-ùaó-aïgàny aùña-dale bràhmy-àdyàþ, catur-dale gaõapati-durgà-bañuka-kùetre÷à÷, catur-asre dik-pàlàþ || Parks_10.5 || tritàrã-kumàrãbhyàü sarve krama-mantràþ prayoktavyàþ || Parks_10.6 || tat-tan-målenƒvàhanaü kalà-manunà balir anena krameõƒhutiþ || Parks_10.7 || atha ra÷mi-màlà || Parks_10.8 || suptotthitenaiùà manasaikavàram àvartyà || Parks_10.9 || (1) praõavo bhår bhuvas suvaþ - tat-savitur vareõiyaü bhargo devasya dhãmahi | dhiyo yo naþ pracodayàt || iti triü÷ad-varõà gàyatrã || (2) yata indra bhayàmahe tato no abhayaü kuru | maghava¤ chagdhi tava tan na åtaye vidviùo vimçdho jahi || svasti-dà vi÷as-patir vçtra-hà vimçdho va÷ã | [258] vçùendraþ pura etu naþ svasti-dà abhayaïkaraþ || ity aindrã saptaùaùñy-arõà saïkañe bhaya-nà÷inã || (3) praõavo ghçõis sårya àditya ity aùñƒrõà saurã tejo-dà || (4) praõavaþ kevalo brahma-vidyà mukti-dà || (5) tàraþ paro-rajase (')sàvad om iti navƒrõà turya-gàyatrã svaikya-vimar÷inã || ra÷mi-pa¤cakam etan-måla-hçt-phàla-vidhibila-dvàda÷ƒnta-bãjatayà vimçùñavyam || Parks_10.10 || (1) såryƒkùi-tejase namaþ | (2) khecaràya namaþ | (3) asato mà sad gamaya | (4) tamaso mà jyotir gamaya | (5) mçtyor mà 'mçtaü gamaya | (6) uùõo bhagavàn ÷uci-råpaþ | (7) haüso bhagavàn ÷ucir apratiråpaþ || (8) vi÷va-råpaü ghçõinaü jàta-vedasaü hiraõ-mayaü jyotir ekaü tapantam | sahasra-ra÷miþ ÷atadhà vartamànaþ pràõaþ prajànàm udayaty eùa såryaþ || [259] (9) oü namo bhagavate såryàya aho vàhini vàhiny aho vàhini vàhini svàhà || (10) vayas suparõà upasedur indraü priyamedhà çùayo nàtha-mànàþ | apadhvàntam årõuhi pårdhi cakùur mumugdhy asmàn nidhayeva baddhàn || (11) puõóarãkƒkùàya namaþ | (12) puùkarekùaõàya namaþ | (13) amalekùaõàya namaþ | (14) kamalekùaõàya namaþ | (15) vi÷va-råpàya namaþ | (16) ÷rã-mahà-viùõave namaþ || iti ùoóa÷a-mantra-samaùñi-råpiõã dåra-dçùñi-pradà càkùuùmatã vidyà || Parks_10.11 || praõavo gandharva-ràja vi÷và-vaso mama abhilaùitƒmukàü kanyàü prayaccha tato 'gni-vallabhety uttama-kanyà-vivàha-dàyinã vidyà || Parks_10.12 || tàro namo rudràya pathi-ùade svasti mà sampàraya - iti màrga-saïkaña-hàriõã vidyà || Parks_10.13 || tàras tàre padam uktvà tuttàre ture ÷abdaü ca dahana-dayiteti jalƒpac-chamanã vidyà || Parks_10.14 || acyutàya namaþ, anantàya namaþ, govindàya namaþ - iti mahà-vyàdhi-vinà÷inã nàma-trayã vidyà || Parks_10.15 || pa¤cemà ra÷mayo målƒdi-parikaratayà prapa¤cyàþ || Parks_10.16 || praõavaþ kamalà bhuvanà madano glàc caturda÷a-pa¤cada÷au gaü gaõapataye vara-yugalaü da sarva-janaü me ÷abdo va÷am ànayƒgni-vàma-locaneti mahà-gaõapati-vidyà pratyåha-÷amanã || Parks_10.17 || praõavo namaþ ÷ivàyai, praõavo namaþ ÷ivàyeti dvàda÷ƒrõà, ÷iva-tattva-vimar÷inã vidyà || Parks_10.18 || praõavaþ kƒùñama-dakùa-÷ruti-bindu-piõóo bhçgu-ùoóa÷o màü pàlaya-dvandvam iti da÷ƒrõà mçtyor api mçtyur eùà vidyà || Parks_10.19 || tàraþ namo brahmaõe dhàraõaü me astv anirà-karaõaü dhàrayità bhåyàsaü karõayoþ ÷rutaü mƒcyoóhvaü mamƒmuùya oü - iti ÷ruta-dhàriõã vidyà || Parks_10.20 || ÷rãkaõñƒdi-kùƒntàþ sarve varõàþ bindu-sahitàþ màtçkà sarva-j¤atà-karã vidyà || Parks_10.21 || ra÷mayaþ pa¤ca målƒdi-rakùà-''tmakatayà yaùñavyàþ || Parks_10.22 || ÷iva-÷akti-kàma-kùiti-màyà-ravŒndu-smara-haüsa-purandara-bhuvanà-parà-manmatha-vàsava-bhauvanà÷ ca ÷ivƒdi-vidyà sva-svaråpa-vimar÷inã || Parks_10.23 || kla-÷abdàd vàmekùaõa-bindur eko 'nanta-yoni-bindavo 'nyaþ ÷aïkara-parà-tri÷åla-visçùñayo 'para÷ caita eva khaõóàþ pratilomàþ ùañ-kåñà sampat-karã vidyà || Parks_10.24 || sam uccàrya sçùñi-nitye svàheti ham ity uktvà sthiti-pårõe namaþ - ity anala-bindu-mahà-saühàriõã kç÷e padàc caõóa-÷abdaþ kàli phañ - ity agni-bindu-saptama-mudrà-bãjaü mahà-nàkhye ananta-bhàskari mahà-caõóa-padàt kàli phañ - iti sçùñi-sthiti-saühàrƒkhyànàü pràtilomyaü khecarã-bãjaü mahà-caõóa-vàõã ca yogŒ÷varŒti vidyà-pa¤caka-råpiõã kàla-saïkarùiõã paramƒyuþ-pradàyinã || Parks_10.25 || tritàrã saptama-mudrà ÷iva-yuk-÷aktir ahaü-yugalam etat-pa¤caiva lomyam iti ÷uddha-j¤àna-mayã ÷àmbhavã vidyà || Parks_10.26 || bhçgu-tri÷åla-visçùñayaþ parà-vidyà || Parks_10.27 || pa¤cemà ra÷mayo målƒdy-adhiùñhànatayà parikalpanãyàþ || Parks_10.28 || vàk-kàma-÷aktayo 'nuloma-vilomàþ punar anulomàþ - iti ÷riyo 'ïga-bàlà || Parks_10.29 || bhuvanà kamalà subhagà tàro namo bhagavati pårõe ÷ekharam anna mamƒbhilaùitam uktvà 'nnaü dehi dahana-jàyeti ÷riya upƒïgam anna-pårõà || Parks_10.30 || praõavaþ pà÷ƒdi-try-arõà ehi parame÷varŒty uktvà vahni-vàmƒkùy-uktir iti ÷rã-pratyaïgam a÷vƒråóhà || Parks_10.31 || tàri-trikaü saptama-mudrà ÷iva-÷akti-saüvarta-pu-pa¤cama-purandara-va-ra-yåü ÷akti-÷iva-kùa-mƒnte vƒdi-va-ra-yãü ÷iva-bhçgu-tri÷åla-bindu-bhçgu-÷iva-tri÷åla-visçùñayaþ ÷rã-pårvaü sva-guru-nàmato 'ùñƒkùarã ceti ÷rã-pàdukà ca || Parks_10.32 || etàbhi÷ catasçbhir yuktà måla-vidyà sàmràj¤ã målƒdhàre vilocanãyà || Parks_10.33 || màdana-÷akti-bindu-màlinã-vàsava-màyƒghoùa-doùàkara-kandarpa-gagana-maghavad-bhuvana-bhçgu-puùpabàõa-bhå-màyeti seyaü tasyà mahà-vidyà || Parks_10.34 || vàï-natir ucchiùña-càõóali màtam uktvà gi sarva-padàd va÷aïkari vahni-vàma-locaneti ÷yàmà-'ïgaü laghu-÷yàmà || Parks_10.35 || kumàrãm uccàrya vada-dvandvaü vàk-padaü vàdini vahni-priyeti ÷yàmopàïgaü vàg-vàdinã || Parks_10.36 || praõava o-pi-nà-ku-daü-pa-vç-pa-sa-syai-ca-÷à-cà-mà-ha-da-÷abdàþ, ùñhà-dhà-na-lã-taiþ-ri-tà-viþ-rva-và-ã-nà-ru-mi-và-yec-chekharà, nakulã ÷yàmà-pratyaïgam || Parks_10.37 || lalità-pàdukƒdi-trika-sthàne kumàrã yojyà ÷iùñaü tad-vat - iti ÷yàmà-pàdukà ca || Parks_10.38 || catasçbhir yuktà hçc-cakre ÷yàmà yaùñavyà || Parks_10.39 || tad-vidyà tu tritàrã kumàrã na-bha-va-÷rã-taü-÷va-sa-ja-ma-hà-sa-mu-raü-ni-màyà-sa-rà-va-ka-sa-strã-ru-va-ka-sa-du-mç-va-ka-sa-sa-va-ka-sa-lo-va-ka-a-kaü-va-mà-ya-hà-varõà oü-mo-ga-ti-mà-gã-ri-rva-na-no-ri-rva-kha-ji-madana-÷rãü-rva-ja-÷aü-ri-rva-pu-ùa-÷aü-ri-rva-ùña-ga-÷aü-ri-rva-tva-÷aü-ri-rva-ka-÷aü-ri-mu-me-÷a-na-svà-'nta mantrƒdi bãja-ùañkaü pràtilomyam iti aùñanavati-varõàþ || Parks_10.40 || haraþ sa-bindur và-pårva-ràhi sthàõuþ sa-bindur unmatta-padaü bhai-÷abdo ravi-pàdukàbhyàü nama iti vàrtàly-aïgaü laghu-vàrtàlã || Parks_10.41 || vedƒdi-bhuvanaü namo vàràhi ghore svapnaü ñha-dvitayaü agni-dàrà - iti vàrtàly-upàïgaü svapna-vàrtàlã svapne ÷ubhƒ÷ubha-phala-vaktrã || Parks_10.42 || vàg ghçdayaü bhagavati tiraskariõi mahà-màye pa÷u-padàj jana-mana÷-cakùus-tiraskaraõaü kuru-dvitayaü varma phañ pàvaka-parigraha iti vàrtàlã-pratyaïgaü, tiraskariõã || Parks_10.43 || ÷yàmà-pàdukà-mantrƒdi-tri-bãjam apahàya vàg glaum - iti yojyam | eùà vàrtàlã-pàdukà || Parks_10.44 || vidyàbhir etàbhir yuktà phàla-cakre paripåjyà bhagavatŒyaü bhådàra-mukhã || Parks_10.45 || manur idam ãyo 'yaü vàk-puñitaü glauü na-bha-va-và-li-rtà-và-hi-rà-va-ha-khi-rà-mu-aü-aü-ni-maþ-dhe-dhi-na-jaü-jaü-ni-maþ-he-hi-na-staü-staü-ni-maþ-rva-ùña-du-nàü-rve-sa-vàk-tta-kùu-kha-ti-hvà-bha-ku-ku-÷ã-va-÷abdà yathà-kramaü mo-ga-ti-rtà-và-li-rà-và-hi-rà-mu-va-ha-khi-dhe-dhi-na-ruü-ruü-ni-maþ-bhe-bhi-na-mo-mo-ni-maþ-bhe-bhi-na-sa-du-pra-ùñà-sa-ùàü-rva-ci-ca-rmu-ga-ji-staü-naü-ru-ru-ghraü-÷yaü-÷abdopetà vàk glauü visçùñy-antà÷ ca saptamà÷ catvàro varmƒstràya phaó iti dvàda÷ottara÷atƒkùarà || Parks_10.46 || pa¤camaikàda÷a-bãja-varjà ÷rãr eva ÷rã-pårti-vidyà brahma-koñare yaùñavyà || Parks_10.47 || ÷yàmà-pàdukà-prathama-trika-sthàne tàra-trayaü kumàrã vàk glauü - iti yojyam | tataþ parastàc cheùaü samànam || Parks_10.48 || iyaü mahà-pàdukà sarva-mantra-samaùñi-råpiõã svaikya-vimar÷inã mahà-siddhi-pradàyinã dvàda÷ƒnte yaùñavyà || Parks_10.49 || evaü ra÷mi-màlà sampårõà | sarva-gàtraþ ÷uddha-vidyà-maya-tanuþ sa eva parama-÷ivaþ || Parks_10.50 || atha vighna-devatàþ | iri-mili-kiri-kili-padàt parimirom ity ekaþ | praõavo màyà namo bhagavati mahà-tripuràd bhai-varõàd ravi-padam anu mama traipurarakùàü kuru kuru - iti dvitãyaþ | saühara saühara vighna-rakùo-vibhãùakàn kàlaya huü phañ svàhà - iti tçtãyaþ | blåü raktàbhyo yoginãbhyo namaþ - iti caturthaþ | sàü sàrasàya bahv-à÷anàya namaþ - iti pa¤camaþ | dumuluùu muluùu màyà càmuõóàyai namaþ - iti ùaùñhaþ | ete manavo lalità-japa-vighna-devatàþ || Parks_10.51 || hasanti hasitƒlàpe padaü màtam uktvà gã-paricàrike mama bhaya-vighna-nà÷aü kuru-dvitayaü sa-visarga-ñha-tritayam iti ÷yàmà-vighna-devã || Parks_10.52 || staü stambhinyai namaþ - iti kola-mukhã-vighna-devã || Parks_10.53 || ete tat-taj-japƒrambhe japtavyàþ || Parks_10.54 || lalità pràhõe | aparƒhõe ÷yàmà | vàrtàlã ràtrau | bràhme muhårte parà || Parks_10.55 || vyavahàra-de÷a-svƒtmya-pràõodvega-sahàyƒmaya-vayàüsi pravicàryaiva tad-anukålaþ pa¤ca-mƒdi-paràmar÷aþ || Parks_10.56 || sarva-bhåtair avirodhaþ || Parks_10.57 || paripanthiùu nigrahaþ || Parks_10.58 || anugrahaþ saü÷riteùu || Parks_10.59 || guru-vat guru-putra-kalatrƒdiùu vçttiþ || Parks_10.60 || àdimasya svayaü sevanam àgama-dçùñyà doùa-daü tyàjyam || Parks_10.61 || sƒnandasya rucirasyƒmodino laghuno vàrkùasya gauóasya piùña-prakçtinaþ andhaso vàlkalasya kausumasya và yathà-de÷a-siddhasya và tasya parigrahaþ || Parks_10.62 || tad-anantaraü madhyamayor asvayam asu-vimocanam | upàdime nƒyaü niyamaþ | madhyame tu svayaü saüj¤apane tatrƒyaü mantraþ - udbudhyasva pa÷o tvaü hi nƒ÷ivas tvaü ÷ivo hy asi | ÷ivotkçttam idaü piõóaü mattas tvaü ÷ivatàü vraja || iti || Parks_10.63 || sarvatra vacana-pårvaü pravçttiþ || Parks_10.64 || da÷a-kula-vçkùƒnupaplavaþ || Parks_10.65 || strã-vçndƒdima-kala÷a-siddha-liïgi-krãóà-''kula-kumàrã-kula-sahakàrƒ÷okaika-taru-paretƒvani-matta-ve÷yà-÷yàmà-rakta-vasanà-mattebhànàü dar÷ane vandanam || Parks_10.66 || pa¤ca-parvasu vi÷eùƒrcà || Parks_10.67 || àrambha-taruõa-yauvana-prauóha-tadantonmanƒnavasthollàseùu prauóhƒntàþ samayƒcàràþ | tataþ paraü yathà-kàmã | svaira-vyavahàreùu vãrƒvãreùv ayathà-mananàd adhaþ pàtaþ || Parks_10.68 || raktà-tyàga-viraktà-''kramaõodàsãnà-pralobhana-varjanam || Parks_10.69 || ghçõà-÷aïkà-bhaya-lajjà-jugupsà-kula-jàti-÷ãlànàü krameõƒvasàdanam || Parks_10.70 || guru-praguru-sannipàte praguroþ prathamaü praõatiþ tad-agre tad-anurodhena tan-nati-varjanam || Parks_10.71 || abhyarhiteùv aparàïmukhyam || Parks_10.72 || mukhyatayà prakà÷a-vibhàvanà || Parks_10.73 || adhijigamiùà ÷arãrƒrthƒsånàü gurave dhàraõam || Parks_10.74 || etad-ukta-karaõam || Parks_10.75 || aparãkùaõaü tad-vacane vyavasthà || Parks_10.76 || sarvathà satya-vacanam || Parks_10.77 || para-dàra-dhaneùv anàsaktiþ || Parks_10.78 || sva-stuti-para-nindà-marma-viruddha-vacana-parihàsa-dhikkàrƒkro÷a-tràsana-varjanam || Parks_10.79 || prayatnena vidyà-''ràdhana-dvàrà pårõa-khyàti-samàve÷anecchà cety ete sàmàyikƒcàràþ || Parks_10.80 || pare ca ÷àstrƒnu÷iùñàþ || Parks_10.81 || itthaü viditvà vidhi-vad anuùñhitavataþ kula-niùñhasya sarvataþ kçta-kçtyatà ÷arãra-tyàge ÷vapaca-gçha-kà÷yor nƒntaraü jãvan-muktaþ || Parks_10.82 || ya imàü da÷a-khaõóãü mahopaniùadaü mahà-traipura-siddhànta-sarvasva-bhåtàm adhãte saþ - sarveùu yaj¤eùu yaùñà bhavati yaü yaü kratum adhãte tena tenƒsyeùñaü bhavati iti hi ÷råyate ity upaniùat - iti ÷ivam || Parks_10.83 || athƒtaþ sarveùàü mantràõàü, atha sveùña-mantrasya, iti vidhi-vat, itthaü sƒïgàü, iyam eva mahatã vidyà, atha pràthamike caturasre, atha hçc-cakra-sthitàü, evaü gaõapatim iùñvà, itthaü sad-guroþ, athƒto dãkùàü vyàkhyàsyàmaþ | atha, evam, atha, ittham, atha sveùñeti pa¤ca || Parks_10.84 || iti ÷rã-duùña-kùatriya-kula-kàlƒntaka-reõukà-garbha-sambhåta-mahàdeva-pradhàna-÷iùya-jàmadagnya-÷rã-para÷uràma-bhàrgava-mahopàdhyàya-mahà-kulƒcàrya-nirmitaü kalpa-såtraü saüpårõam || Parks_10.85 ||