Mrgendragama (=Mrgendratantra),
4. Yogapada
(Mula text only.)
Based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)


Input by Dominic Goodall
The text is not proofread.


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







athātmavatāṃ matvā [vā] svādhikāraṃ suduṣkaram /
yaterannatmavattāyai deśikādyā jigīṣavaḥ // MT_4.1 //
tadātmavattvaṃ yogitvaṃ jitākṣasyopapadyate /
prāṇāyāmādyanuṣṭhānāj jitākṣatvaṃ śanaiḥ śanaiḥ // MT_4.2 //
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānavīkṣaṇe /
japaḥ samādhirityaṅgāny aṅgī yogo 'ṣṭamaḥ svayam // MT_4.3 //
prāṇaḥ prāgudito vāyur āyāmo 'sya prakhedanam /
preraṇākṛṣṭisaṃrodha- lakṣaṇaṃ kratudoṣanut // MT_4.4 //
tataḥ sukhalavāsvāde teṣāṃ vṛttasya cetasaḥ /
pratyāhāro vidhātavyaḥ sarvato vinivartanam // MT_4.5 //
tenendriyārthasaṃsarga- vinivṛtteścito matiḥ /
dhāraṇāyogyatāmeti pade svecchāprakalpite // MT_4.6 //
cintā tadviṣayā dhyānaṃ taccādiṣṭaṃ muhurmuhuḥ /
tadekatānatāmeti sa samādhirvidhīyate // MT_4.7 //
japastadbhāṣaṇaṃ dhyeya- saṃmukhīkaraṇaṃ mune /
ūho 'bhivīkṣaṇaṃ vastu- vikalpānantaroditaḥ // MT_4.8 //
yadā vetti padaṃ heyam upādeyaṃ ca tatsthiteḥ /
tatpoṣakaṃ vipakṣaṃ ca yacca tatpoṣakaṃ param // MT_4.9 //
eṣu vyastasamasteṣu kṛtayatnasya yoginaḥ /
vibhānti śaktayo viśvaṃ vyāpya bhānoriva tviṣaḥ // MT_4.10 //
na tamīṣṭe naraḥ kaścit rakṣodānavamānavāḥ /
rorucānamatītyaitān dṛkkriyāprāṇarociṣā // MT_4.11 //
nivṛttermanaso hetuḥ saṃsargātprāṇakhedanam /
nivṛttirdhāraṇādīnāṃ mūlaṃ sarvasya tattataḥ // MT_4.12 //
vistareṇa suraśreṣṭha viprakṛṣṭaṃ ca yatsthitam /
yadanyatsādhanaṃ kiṃcid yogasiddheśca kathyatām // MT_4.13 //
na śakyaṃ vistarādvaktuṃ tatprasaṅgabhayādvidheḥ /
praśnasyāvaśyavācyatvāt tathāpyuddeśa ucyate // MT_4.14 //
mūtrādyutsṛjya vidhivad ekārdhadaśasaptabhiḥ /
mṛdbhirliṅgagudāsavya- hastayugmāni śaucayet // MT_4.15 //
dvirvratī trirapaḥ pītvā dvirvimṛjyānanaṃ spṛśet /
svabāhunābhihṛtkāni dvistrirvā śaucitādharaḥ // MT_4.16 //
hitajīrṇāśanasvasthas trikuḍyāveṣṭite gṛhe /
bādhāśūnye vanādau vā svāsanastha udaṅmukhaḥ // MT_4.17 //
namaskṛtya maheśānam umāskandagaṇādhipān /
ṛjugrīvāśirovakṣā nāsāgrāhitadṛgdvayaḥ // MT_4.18 //
pārṣṇibhyāṃ vṛṣaṇau rakṣan dantairdantānasaṃspṛśan /
viṣṭabhadeho dantāgre jihvāmādāya susthitaḥ // MT_4.19 //
recayecchaktiparyantaṃ puṭenaikena mārutam /
sa recakastadabhyāsād vedhavikṣiptakarmasu // MT_4.20 //
kramaśaḥ śaktatāmeti vikṛṣṭaviṣayeṣvapi /
bāhyena vāyunā mūrteḥ śaktisīmaprapūraṇam // MT_4.21 //
pūrakaḥ sa tadabhyāsāt sugurvapi vikarṣayet /
tyāgasaṃgrahaṇe hitvā nirodhaḥ kumbhakaḥ smṛtaḥ // MT_4.22 //
rodhaśaktistadabhyāsād vyaktimetyanivāritā /
tathāsya carato vidvān somasūryeśavartmasu // MT_4.23 //
taddharmayogyatāṃ buddhvā yogī saṃsādhayenmatam /
pūrakaṃ kumbhakaṃ vāpi bhajeccandrapathi sthite // MT_4.24 //
puṣṭimṛtyujayādyarthaṃ svātmano 'nyasya recakam /
anagnijvalane vṛkṣa- śoṣaṇe bījanāśane // MT_4.25 //
stobhonmādaviṣoddīpti- pramukheṣu tu recakam /
dhyānārcanajapādyeṣu dehatyāge ca śāṅkare // MT_4.26 //
kumbhako recakaśceṣṭo dīkṣāsaṃsthāpaneṣu ca /
yavīyān madhyamo jyeṣṭhaḥ sa tālairdvādaśādibhiḥ // MT_4.27 //
tālo dvādaśabhirjānu- pariṇāhaparibhramaiḥ /
so 'pi dhyānajapopetaḥ sagarbho 'nyastadujjhitaḥ // MT_4.28 //
yathā sagarbhaḥ sthairyāya manaso na tathetaraḥ /
prātarniśākṛtaṃ pāpaṃ dinānte ca divākṛtam // MT_4.29 //
hantyagarbho 'pi devānāṃ pracalatvaṃ pradhāvatām /
snāto bhavati tīrtheṣu sarvakratuṣu dīkṣitaḥ // MT_4.30 //
potaḥ pitṝṇāṃ yaḥ śaśvat- sagarbhamimamācaret /
dhyāyedadhvāntagaṃ devaṃ japettadvācakaṃ sadā // MT_4.31 //
kṣityādīnyatha tattvāni tadrūpādhikṛtāni vā /
yasmānnācetanaṃ tattvaṃ siddhamapyupakārakam // MT_4.32 //
śaivaṃ vapuriti dhyāyed ato yadyatsamīhitam /
siddhaye dhāraṇādīnāṃ vṛttīnāmanilasya ca // MT_4.33 //
sagarbhaṃ kumbhakaṃ vidvān ātiṣṭhedavikhinnadhīḥ /
ayamarkaguṇaṃ kālaṃ kṛtacittavyavasthitiḥ // MT_4.34 //
prāpnoti dhāraṇāśabdaṃ dhāraṇāsiddhidānataḥ /
sthityartho dhāraṇāśabdaḥ sthānārtho 'pyupacārataḥ // MT_4.35 //
sthānaṃ prāthamikasyemān yavanyādīni netarat /
tāni hemahimajyotiḥ- kṛṣṇasvacchāni rūpataḥ // MT_4.36 //
vedyardhamaṇḍalatryastra- vṛttapadmākṛtīni tu /
sthairyāpyāyanaviploṣa- preraṇāśūnyatāptaye // MT_4.37 //
bhavanti vajrakajvālā- binduśūnyānvitāni tu /
bādhakānyanuvartīni madhyasthānyavagatya ca // MT_4.38 //
yogī vyastasamastāni bibhṛyādiṣṭasiddhaye /
kva deśe dhāraṇārūpaṃ cintanīyaṃ vipaścitā // MT_4.39 //
kiṃ ca vyastasamastānāṃ phalaṃ brūhi sureśvara /
hṛdi cetasi vikṣipte dhārayetkṣitimarthavit // MT_4.40 //
jalaṃ pipāsitaḥ kaṇṭhe mande 'gnau jaṭhare 'nalam /
prāṇādivṛttisiddhyarthaṃ hṛtkaṇṭhādiṣu mārutam // MT_4.41 //
viṣādyabhibhave vyoma teṣu yatropayogavat /
khaṃ samasteṣu bhūteṣu vārivāyū śikhikṣitī // MT_4.42 //
vāryagnī bhūmipavanau vārikṣme analānilau /
madhyasthārātimitrāṇi catuṣke yugmayugmaśaḥ // MT_4.43 //
parijñāyeti matimān yojayediṣṭasiddhaye /
kāni prāṇādivṛttīnāṃ sthānānyasmin śarīrake // MT_4.44 //
jitāsu tāsu kiṃ ca syād iti brūhi surottama /
tasya hṛnnābhyuraḥkaṇṭha- pṛṣṭhadeśeṣu dhāraṇāt // MT_4.45 //
jayaḥ praṇayanādīnāṃ vṛttīnāṃ yogino bhavet /
jitapraṇayano dhatte svecchayā dehamātmanaḥ // MT_4.46 //
jitāpanayano 'śnāti śakṛdādi jahāti na /
vijitonnayano 'bhyeti vāgvaśitvādikān guṇān // MT_4.47 //
samānavṛtīvijayād bhavettyaktajaro vaśī /
vapurvihāravaśitā bhavedvinamane jite // MT_4.48 //
paṅkāmbukaṇṭakāsaṅgo vīryamakṣayamadbhutam /
dhāraṇā dvādaśa dhyānaṃ divyālokapravṛttidam // MT_4.49 //
samādhiraṇimādīnāṃ dvādaśaitāni kāraṇam /
prāṇāyāmaṃ vināpyevaṃ vaśyātmā cetasi sthitaḥ // MT_4.50 //
samabhyasyannavāpnoti guṇānuktānanantaram /
yadyadvastu yathoddiṣṭa- kramayogāt prapadyate // MT_4.51 //
tatra tatrāasya cidvyaktis tadvyāptiviṣayā bhavet /
iti bāhye sthite sarvam ākalayya svacakṣuṣā // MT_4.52 //
sarvān padarthān saṃtyajya śivatattvaṃ samabhyaset /
śivagarbhān samātiṣṭhan prāṇāyāmādikānapi // MT_4.53 //
jahāti janturyaḥ prāṇān sa śivatvaṃ prapadyate /
rūpaṃ paraṃ maheśasya dhyātuṃ śakyaṃ na jātucit // MT_4.54 //
vaicitryātkalpitaṃ bhrāntyai tatrāsthā cetasaḥ katham /
pārthivāpye vicitrāṅke na dhyeye dhāraṇe tadā // MT_4.55 //
tathāpyabhyāsataḥ siddhāḥ śrūyante yoginastayoḥ /
bhogaviplutacittasya kathaṃ syāccittasaṃsthitiḥ // MT_4.56 //
nādhikṛtyāviraktāṇūn prāhedaṃ sādhanaṃ haraḥ /
śakyate viṣayīkartuṃ jagadapyakhilaṃ śanaiḥ // MT_4.57 //
kimu citraṃ vapurdāntair vairāgyābhyāsaśālibhiḥ /
keyaṃ vā rūpakeyattā sarvādhiṣṭhānayoginaḥ // MT_4.58 //
sarvadā sarvabhūtānāṃ sarvākāropakāriṇaḥ /
sthānarūpapramāṇāni parikalpya svacetasā // MT_4.59 //
yatroparamate cittaṃ tattaddhyeyaṃ punaḥ punaḥ /
tenāsya cetasaḥ sthairyaṃ saviśeṣaguṇaḥ śanaiḥ // MT_4.60 //
unmīlya yogasaṃskāraṃ hatavighnasya jāyate /
evamātiṣṭhataḥ samyag vinaivākārakalpanām // MT_4.61 //
akiñciccintakasyāsya rūpamunmīlati svakam /
sarvārthadṛkkriyārūpam ānandamavyayam [..] // MT_4.62 //
yatprāpya na punarduḥkha- yogametyaśivāvaham /
etatsamastaguhyānāṃ guhyaṃ siddhāmarastutam // MT_4.63 //
sākṣādālocanaṃ śambhor atyutpāvanamuttamam /
nālpakāloṣitāyaitad deyaṃ nātipramādine /
nāmedhine nātapase yaśca nābhyarcayecchivam // MT_4.64 //
asyābhyāsāddivyasiddhyaṃśujālair iṣṭān lokān rorucāno vihṛtya /
kāle hitvāpāsravaṃ dehamāste svātmanyevāścaryacaryādhivāsaḥ // MT_4.65 //