Mrgendragama (=Mrgendratantra),
4. Yogapada
(Mula text only.)
Based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)


Input by Dominic Goodall
The text is not proofread.


TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


athātmavatāṃ matvā [vā] $ svādhikāraṃ suduṣkaram &
yaterannatmavattāyai % deśikādyā jigīṣavaḥ // MT_4.1 //
tadātmavattvaṃ yogitvaṃ $ jitākṣasyopapadyate &
prāṇāyāmādyanuṣṭhānāj % jitākṣatvaṃ śanaiḥ śanaiḥ // MT_4.2 //
prāṇāyāmaḥ pratyāhāro $ dhāraṇā dhyānavīkṣaṇe &
japaḥ samādhirityaṅgāny % aṅgī yogo 'ṣṭamaḥ svayam // MT_4.3 //
prāṇaḥ prāgudito vāyur $ āyāmo 'sya prakhedanam &
preraṇākṛṣṭisaṃrodha- % lakṣaṇaṃ kratudoṣanut // MT_4.4 //
tataḥ sukhalavāsvāde $ teṣāṃ vṛttasya cetasaḥ &
pratyāhāro vidhātavyaḥ % sarvato vinivartanam // MT_4.5 //
tenendriyārthasaṃsarga- $ vinivṛtteścito matiḥ &
dhāraṇāyogyatāmeti % pade svecchāprakalpite // MT_4.6 //
cintā tadviṣayā dhyānaṃ $ taccādiṣṭaṃ muhurmuhuḥ &
tadekatānatāmeti % sa samādhirvidhīyate // MT_4.7 //
japastadbhāṣaṇaṃ dhyeya- $ saṃmukhīkaraṇaṃ mune &
ūho 'bhivīkṣaṇaṃ vastu- % vikalpānantaroditaḥ // MT_4.8 //
yadā vetti padaṃ heyam $ upādeyaṃ ca tatsthiteḥ &
tatpoṣakaṃ vipakṣaṃ ca % yacca tatpoṣakaṃ param // MT_4.9 //
eṣu vyastasamasteṣu $ kṛtayatnasya yoginaḥ &
vibhānti śaktayo viśvaṃ % vyāpya bhānoriva tviṣaḥ // MT_4.10 //
na tamīṣṭe naraḥ kaścit $ rakṣodānavamānavāḥ &
rorucānamatītyaitān % dṛkkriyāprāṇarociṣā // MT_4.11 //
nivṛttermanaso hetuḥ $ saṃsargātprāṇakhedanam &
nivṛttirdhāraṇādīnāṃ % mūlaṃ sarvasya tattataḥ // MT_4.12 //
vistareṇa suraśreṣṭha $ viprakṛṣṭaṃ ca yatsthitam &
yadanyatsādhanaṃ kiṃcid % yogasiddheśca kathyatām // MT_4.13 //
na śakyaṃ vistarādvaktuṃ $ tatprasaṅgabhayādvidheḥ &
praśnasyāvaśyavācyatvāt % tathāpyuddeśa ucyate // MT_4.14 //
mūtrādyutsṛjya vidhivad $ ekārdhadaśasaptabhiḥ &
mṛdbhirliṅgagudāsavya- % hastayugmāni śaucayet // MT_4.15 //
dvirvratī trirapaḥ pītvā $ dvirvimṛjyānanaṃ spṛśet &
svabāhunābhihṛtkāni % dvistrirvā śaucitādharaḥ // MT_4.16 //
hitajīrṇāśanasvasthas $ trikuḍyāveṣṭite gṛhe &
bādhāśūnye vanādau vā % svāsanastha udaṅmukhaḥ // MT_4.17 //
namaskṛtya maheśānam $ umāskandagaṇādhipān &
ṛjugrīvāśirovakṣā % nāsāgrāhitadṛgdvayaḥ // MT_4.18 //
pārṣṇibhyāṃ vṛṣaṇau rakṣan $ dantairdantānasaṃspṛśan &
viṣṭabhadeho dantāgre % jihvāmādāya susthitaḥ // MT_4.19 //
recayecchaktiparyantaṃ $ puṭenaikena mārutam &
sa recakastadabhyāsād % vedhavikṣiptakarmasu // MT_4.20 //
kramaśaḥ śaktatāmeti $ vikṛṣṭaviṣayeṣvapi &
bāhyena vāyunā mūrteḥ % śaktisīmaprapūraṇam // MT_4.21 //
pūrakaḥ sa tadabhyāsāt $ sugurvapi vikarṣayet &
tyāgasaṃgrahaṇe hitvā % nirodhaḥ kumbhakaḥ smṛtaḥ // MT_4.22 //
rodhaśaktistadabhyāsād $ vyaktimetyanivāritā &
tathāsya carato vidvān % somasūryeśavartmasu // MT_4.23 //
taddharmayogyatāṃ buddhvā $ yogī saṃsādhayenmatam &
pūrakaṃ kumbhakaṃ vāpi % bhajeccandrapathi sthite // MT_4.24 //
puṣṭimṛtyujayādyarthaṃ $ svātmano 'nyasya recakam &
anagnijvalane vṛkṣa- % śoṣaṇe bījanāśane // MT_4.25 //
stobhonmādaviṣoddīpti- $ pramukheṣu tu recakam &
dhyānārcanajapādyeṣu % dehatyāge ca śāṅkare // MT_4.26 //
kumbhako recakaśceṣṭo $ dīkṣāsaṃsthāpaneṣu ca &
yavīyān madhyamo jyeṣṭhaḥ % sa tālairdvādaśādibhiḥ // MT_4.27 //
tālo dvādaśabhirjānu- $ pariṇāhaparibhramaiḥ &
so 'pi dhyānajapopetaḥ % sagarbho 'nyastadujjhitaḥ // MT_4.28 //
yathā sagarbhaḥ sthairyāya $ manaso na tathetaraḥ &
prātarniśākṛtaṃ pāpaṃ % dinānte ca divākṛtam // MT_4.29 //
hantyagarbho 'pi devānāṃ $ pracalatvaṃ pradhāvatām &
snāto bhavati tīrtheṣu % sarvakratuṣu dīkṣitaḥ // MT_4.30 //
potaḥ pitṝṇāṃ yaḥ śaśvat- $ sagarbhamimamācaret &
dhyāyedadhvāntagaṃ devaṃ % japettadvācakaṃ sadā // MT_4.31 //
kṣityādīnyatha tattvāni $ tadrūpādhikṛtāni vā &
yasmānnācetanaṃ tattvaṃ % siddhamapyupakārakam // MT_4.32 //
śaivaṃ vapuriti dhyāyed $ ato yadyatsamīhitam &
siddhaye dhāraṇādīnāṃ % vṛttīnāmanilasya ca // MT_4.33 //
sagarbhaṃ kumbhakaṃ vidvān $ ātiṣṭhedavikhinnadhīḥ &
ayamarkaguṇaṃ kālaṃ % kṛtacittavyavasthitiḥ // MT_4.34 //
prāpnoti dhāraṇāśabdaṃ $ dhāraṇāsiddhidānataḥ &
sthityartho dhāraṇāśabdaḥ % sthānārtho 'pyupacārataḥ // MT_4.35 //
sthānaṃ prāthamikasyemān $ yavanyādīni netarat &
tāni hemahimajyotiḥ- % kṛṣṇasvacchāni rūpataḥ // MT_4.36 //
vedyardhamaṇḍalatryastra- $ vṛttapadmākṛtīni tu &
sthairyāpyāyanaviploṣa- % preraṇāśūnyatāptaye // MT_4.37 //
bhavanti vajrakajvālā- $ binduśūnyānvitāni tu &
bādhakānyanuvartīni % madhyasthānyavagatya ca // MT_4.38 //
yogī vyastasamastāni $ bibhṛyādiṣṭasiddhaye &
kva deśe dhāraṇārūpaṃ % cintanīyaṃ vipaścitā // MT_4.39 //
kiṃ ca vyastasamastānāṃ $ phalaṃ brūhi sureśvara &
hṛdi cetasi vikṣipte % dhārayetkṣitimarthavit // MT_4.40 //
jalaṃ pipāsitaḥ kaṇṭhe $ mande 'gnau jaṭhare 'nalam &
prāṇādivṛttisiddhyarthaṃ % hṛtkaṇṭhādiṣu mārutam // MT_4.41 //
viṣādyabhibhave vyoma $ teṣu yatropayogavat &
khaṃ samasteṣu bhūteṣu % vārivāyū śikhikṣitī // MT_4.42 //
vāryagnī bhūmipavanau $ vārikṣme analānilau &
madhyasthārātimitrāṇi % catuṣke yugmayugmaśaḥ // MT_4.43 //
parijñāyeti matimān $ yojayediṣṭasiddhaye &
kāni prāṇādivṛttīnāṃ % sthānānyasmin śarīrake // MT_4.44 //
jitāsu tāsu kiṃ ca syād $ iti brūhi surottama &
tasya hṛnnābhyuraḥkaṇṭha- % pṛṣṭhadeśeṣu dhāraṇāt // MT_4.45 //
jayaḥ praṇayanādīnāṃ $ vṛttīnāṃ yogino bhavet &
jitapraṇayano dhatte % svecchayā dehamātmanaḥ // MT_4.46 //
jitāpanayano 'śnāti $ śakṛdādi jahāti na &
vijitonnayano 'bhyeti % vāgvaśitvādikān guṇān // MT_4.47 //
samānavṛtīvijayād $ bhavettyaktajaro vaśī &
vapurvihāravaśitā % bhavedvinamane jite // MT_4.48 //
paṅkāmbukaṇṭakāsaṅgo $ vīryamakṣayamadbhutam &
dhāraṇā dvādaśa dhyānaṃ % divyālokapravṛttidam // MT_4.49 //
samādhiraṇimādīnāṃ $ dvādaśaitāni kāraṇam &
prāṇāyāmaṃ vināpyevaṃ % vaśyātmā cetasi sthitaḥ // MT_4.50 //
samabhyasyannavāpnoti $ guṇānuktānanantaram &
yadyadvastu yathoddiṣṭa- % kramayogāt prapadyate // MT_4.51 //
tatra tatrāasya cidvyaktis $ tadvyāptiviṣayā bhavet &
iti bāhye sthite sarvam % ākalayya svacakṣuṣā // MT_4.52 //
sarvān padarthān saṃtyajya $ śivatattvaṃ samabhyaset &
śivagarbhān samātiṣṭhan % prāṇāyāmādikānapi // MT_4.53 //
jahāti janturyaḥ prāṇān $ sa śivatvaṃ prapadyate &
rūpaṃ paraṃ maheśasya % dhyātuṃ śakyaṃ na jātucit // MT_4.54 //
vaicitryātkalpitaṃ bhrāntyai $ tatrāsthā cetasaḥ katham &
pārthivāpye vicitrāṅke % na dhyeye dhāraṇe tadā // MT_4.55 //
tathāpyabhyāsataḥ siddhāḥ $ śrūyante yoginastayoḥ &
bhogaviplutacittasya % kathaṃ syāccittasaṃsthitiḥ // MT_4.56 //
nādhikṛtyāviraktāṇūn $ prāhedaṃ sādhanaṃ haraḥ &
śakyate viṣayīkartuṃ % jagadapyakhilaṃ śanaiḥ // MT_4.57 //
kimu citraṃ vapurdāntair $ vairāgyābhyāsaśālibhiḥ &
keyaṃ vā rūpakeyattā % sarvādhiṣṭhānayoginaḥ // MT_4.58 //
sarvadā sarvabhūtānāṃ $ sarvākāropakāriṇaḥ &
sthānarūpapramāṇāni % parikalpya svacetasā // MT_4.59 //
yatroparamate cittaṃ $ tattaddhyeyaṃ punaḥ punaḥ &
tenāsya cetasaḥ sthairyaṃ % saviśeṣaguṇaḥ śanaiḥ // MT_4.60 //
unmīlya yogasaṃskāraṃ $ hatavighnasya jāyate &
evamātiṣṭhataḥ samyag % vinaivākārakalpanām // MT_4.61 //
akiñciccintakasyāsya $ rūpamunmīlati svakam &
sarvārthadṛkkriyārūpam % ānandamavyayam [..] // MT_4.62 //
yatprāpya na punarduḥkha- $ yogametyaśivāvaham &
etatsamastaguhyānāṃ % guhyaṃ siddhāmarastutam // MT_4.63 //
sākṣādālocanaṃ śambhor $ atyutpāvanamuttamam &
nālpakāloṣitāyaitad % deyaṃ nātipramādine \
nāmedhine nātapase # yaśca nābhyarcayecchivam // MT_4.64 //
asyābhyāsāddivyasiddhyaṃśujālair $ iṣṭān lokān rorucāno vihṛtya &
kāle hitvāpāsravaṃ dehamāste % svātmanyevāścaryacaryādhivāsaḥ // MT_4.65 //