Mrgendragama (=Mrgendratantra), 4. Yogapada (Mula text only.) Based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies, 50) Input by Dominic Goodall The text is not proofread. TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // अथात्मवतां मत्वा [वा] $ स्वाधिकारं सुदुष्करम् & यतेरन्नत्मवत्तायै % देशिकाद्या जिगीषवः ॥ MT_4.1 ॥ तदात्मवत्त्वं योगित्वं $ जिताक्षस्योपपद्यते & प्राणायामाद्यनुष्ठानाज् % जिताक्षत्वं शनैः शनैः ॥ MT_4.2 ॥ प्राणायामः प्रत्याहारो $ धारणा ध्यानवीक्षणे & जपः समाधिरित्यङ्गान्य् % अङ्गी योगो ऽष्टमः स्वयम् ॥ MT_4.3 ॥ प्राणः प्रागुदितो वायुर् $ आयामो ऽस्य प्रखेदनम् & प्रेरणाकृष्टिसंरोध- % लक्षणं क्रतुदोषनुत् ॥ MT_4.4 ॥ ततः सुखलवास्वादे $ तेषां वृत्तस्य चेतसः & प्रत्याहारो विधातव्यः % सर्वतो विनिवर्तनम् ॥ MT_4.5 ॥ तेनेन्द्रियार्थसंसर्ग- $ विनिवृत्तेश्चितो मतिः & धारणायोग्यतामेति % पदे स्वेच्छाप्रकल्पिते ॥ MT_4.6 ॥ चिन्ता तद्विषया ध्यानं $ तच्चादिष्टं मुहुर्मुहुः & तदेकतानतामेति % स समाधिर्विधीयते ॥ MT_4.7 ॥ japastadbhëaïaæ ध्येय- $ संमुखीकरणं मुने & ऊहो ऽभिवीक्षणं वस्तु- % विकल्पानन्तरोदितः ॥ MT_4.8 ॥ यदा वेत्ति पदं हेयम् $ उपादेयं च तत्स्थितेः & तत्पोषकं विपक्षं च % यच्च तत्पोषकं परम् ॥ MT_4.9 ॥ एषु व्यस्तसमस्तेषु $ कृतयत्नस्य योगिनः & विभान्ति शक्तयो विश्वं % व्याप्य भानोरिव त्विषः ॥ MT_4.10 ॥ न तमीष्टे नरः कश्चित् $ रक्षोदानवमानवाः & रोरुचानमतीत्यैतान् % दृक्क्रियाप्राणरोचिषा ॥ MT_4.11 ॥ निवृत्तेर्मनसो हेतुः $ संसर्गात्प्राणखेदनम् & निवृत्तिर्धारणादीनां % मूलं सर्वस्य तत्ततः ॥ MT_4.12 ॥ विस्तरेण सुरश्रेष्ठ $ विप्रकृष्टं च यत्स्थितम् & यदन्यत्साधनं किंचिद् % योगसिद्धेश्च कथ्यताम् ॥ MT_4.13 ॥ न शक्यं विस्तराद्वक्तुं $ तत्प्रसङ्गभयाद्विधेः & प्रश्नस्यावश्यवाच्यत्वात् % तथाप्युद्देश उच्यते ॥ MT_4.14 ॥ मूत्राद्युत्सृज्य विधिवद् $ एकार्धदशसप्तभिः & मृद्भिर्लिङ्गगुदासव्य- % हस्तयुग्मानि शौचयेत् ॥ MT_4.15 ॥ द्विर्व्रती त्रिरपः पीत्वा $ द्विर्विमृज्याननं स्पृशेत् & स्वबाहुनाभिहृत्कानि % द्विस्त्रिर्वा शौचिताधरः ॥ MT_4.16 ॥ हितजीर्णाशनस्वस्थस् $ त्रिकुड्यावेष्टिते गृहे & बाधाशून्ये वनादौ वा % स्वासनस्थ उदङ्मुखः ॥ MT_4.17 ॥ नमस्कृत्य महेशानम् $ उमास्कन्दगणाधिपान् & ऋजुग्रीवाशिरोवक्षा % नासाग्राहितदृग्द्वयः ॥ MT_4.18 ॥ पार्ष्णिभ्यां वृषणौ रक्षन् $ दन्तैर्दन्तानसंस्पृशन् & विष्टभदेहो दन्ताग्रे % जिह्वामादाय सुस्थितः ॥ MT_4.19 ॥ रेचयेच्छक्तिपर्यन्तं $ पुटेनैकेन मारुतम् & स रेचकस्तदभ्यासाद् % वेधविक्षिप्तकर्मसु ॥ MT_4.20 ॥ क्रमशः शक्ततामेति $ विकृष्टविषयेष्वपि & बाह्येन वायुना मूर्तेः % शक्तिसीमप्रपूरणम् ॥ MT_4.21 ॥ पूरकः स तदभ्यासात् $ सुगुर्वपि विकर्षयेत् & त्यागसंग्रहणे हित्वा % निरोधः कुम्भकः स्मृतः ॥ MT_4.22 ॥ रोधशक्तिस्तदभ्यासाद् $ व्यक्तिमेत्यनिवारिता & तथास्य चरतो विद्वान् % सोमसूर्येशवर्त्मसु ॥ MT_4.23 ॥ तद्धर्मयोग्यतां बुद्ध्वा $ योगी संसाधयेन्मतम् & पूरकं कुम्भकं वापि % भजेच्चन्द्रपथि स्थिते ॥ MT_4.24 ॥ पुष्टिमृत्युजयाद्यर्थं $ स्वात्मनो ऽन्यस्य रेचकम् & अनग्निज्वलने वृक्ष- % शोषणे बीजनाशने ॥ MT_4.25 ॥ स्तोभोन्मादविषोद्दीप्ति- $ प्रमुखेषु तु रेचकम् & ध्यानार्चनजपाद्येषु % देहत्यागे च शाङ्करे ॥ MT_4.26 ॥ कुम्भको रेचकश्चेष्टो $ दीक्षासंस्थापनेषु च & यवीयान् मध्यमो ज्येष्ठः % स तालैर्द्वादशादिभिः ॥ MT_4.27 ॥ तालो द्वादशभिर्जानु- $ परिणाहपरिभ्रमैः & सो ऽपि ध्यानजपोपेतः % सगर्भो ऽन्यस्तदुज्झितः ॥ MT_4.28 ॥ यथा सगर्भः स्थैर्याय $ मनसो न तथेतरः & प्रातर्निशाकृतं पापं % दिनान्ते च दिवाकृतम् ॥ MT_4.29 ॥ हन्त्यगर्भो ऽपि देवानां $ प्रचलत्वं प्रधावताम् & स्नातो भवति तीर्थेषु % सर्वक्रतुषु दीक्षितः ॥ MT_4.30 ॥ पोतः पितॄणां यः शश्वत्- $ सगर्भमिममाचरेत् & ध्यायेदध्वान्तगं देवं % जपेत्तद्वाचकं सदा ॥ MT_4.31 ॥ क्षित्यादीन्यथ तत्त्वानि $ तद्रूपाधिकृतानि वा & यस्मान्नाचेतनं तत्त्वं % सिद्धमप्युपकारकम् ॥ MT_4.32 ॥ शैवं वपुरिति ध्यायेद् $ अतो यद्यत्समीहितम् & सिद्धये धारणादीनां % वृत्तीनामनिलस्य च ॥ MT_4.33 ॥ सगर्भं कुम्भकं विद्वान् $ आतिष्ठेदविखिन्नधीः & अयमर्कगुणं कालं % कृतचित्तव्यवस्थितिः ॥ MT_4.34 ॥ प्राप्नोति धारणाशब्दं $ धारणासिद्धिदानतः & स्थित्यर्थो धारणाशब्दः % स्थानार्थो ऽप्युपचारतः ॥ MT_4.35 ॥ स्थानं प्राथमिकस्येमान् $ यवन्यादीनि नेतरत् & तानि हेमहिमज्योतिः- % कृष्णस्वच्छानि रूपतः ॥ MT_4.36 ॥ वेद्यर्धमण्डलत्र्यस्त्र- $ वृत्तपद्माकृतीनि तु & स्थैर्याप्यायनविप्लोष- % प्रेरणाशून्यताप्तये ॥ MT_4.37 ॥ भवन्ति वज्रकज्वाला- $ बिन्दुशून्यान्वितानि तु & बाधकान्यनुवर्तीनि % मध्यस्थान्यवगत्य च ॥ MT_4.38 ॥ योगी व्यस्तसमस्तानि $ बिभृयादिष्टसिद्धये & क्व देशे धारणारूपं % चिन्तनीयं विपश्चिता ॥ MT_4.39 ॥ किं च व्यस्तसमस्तानां $ फलं ब्रूहि सुरेश्वर & हृदि चेतसि विक्षिप्ते % धारयेत्क्षितिमर्थवित् ॥ MT_4.40 ॥ जलं पिपासितः कण्ठे $ मन्दे ऽग्नौ जठरे ऽनलम् & प्राणादिवृत्तिसिद्ध्यर्थं % हृत्कण्ठादिषु मारुतम् ॥ MT_4.41 ॥ विषाद्यभिभवे व्योम $ तेषु यत्रोपयोगवत् & खं समस्तेषु भूतेषु % वारिवायू शिखिक्षिती ॥ MT_4.42 ॥ वार्यग्नी भूमिपवनौ $ वारिक्ष्मे अनलानिलौ & मध्यस्थारातिमित्राणि % चतुष्के युग्मयुग्मशः ॥ MT_4.43 ॥ परिज्ञायेति मतिमान् $ योजयेदिष्टसिद्धये & कानि प्राणादिवृत्तीनां % स्थानान्यस्मिन् शरीरके ॥ MT_4.44 ॥ जितासु तासु किं च स्याद् $ इति ब्रूहि सुरोत्तम & तस्य हृन्नाभ्युरःकण्ठ- % पृष्ठदेशेषु धारणात् ॥ MT_4.45 ॥ जयः प्रणयनादीनां $ वृत्तीनां योगिनो भवेत् & जितप्रणयनो धत्ते % स्वेच्छया देहमात्मनः ॥ MT_4.46 ॥ जितापनयनो ऽश्नाति $ शकृदादि जहाति न & विजितोन्नयनो ऽभ्येति % वाग्वशित्वादिकान् गुणान् ॥ MT_4.47 ॥ समानवृतीविजयाद् $ भवेत्त्यक्तजरो वशी & वपुर्विहारवशिता % भवेद्विनमने जिते ॥ MT_4.48 ॥ पङ्काम्बुकण्टकासङ्गो $ वीर्यमक्षयमद्भुतम् & धारणा द्वादश ध्यानं % दिव्यालोकप्रवृत्तिदम् ॥ MT_4.49 ॥ समाधिरणिमादीनां $ द्वादशैतानि कारणम् & प्राणायामं विनाप्येवं % वश्यात्मा चेतसि स्थितः ॥ MT_4.50 ॥ समभ्यस्यन्नवाप्नोति $ गुणानुक्ताननन्तरम् & यद्यद्वस्तु यथोद्दिष्ट- % क्रमयोगात् प्रपद्यते ॥ MT_4.51 ॥ तत्र तत्राअस्य चिद्व्यक्तिस् $ तद्व्याप्तिविषया भवेत् & इति बाह्ये स्थिते सर्वम् % आकलय्य स्वचक्षुषा ॥ MT_4.52 ॥ सर्वान् पदर्थान् संत्यज्य $ शिवतत्त्वं समभ्यसेत् & शिवगर्भान् समातिष्ठन् % प्राणायामादिकानपि ॥ MT_4.53 ॥ जहाति जन्तुर्यः प्राणान् $ स शिवत्वं प्रपद्यते & रूपं परं महेशस्य % ध्यातुं शक्यं न जातुचित् ॥ MT_4.54 ॥ वैचित्र्यात्कल्पितं भ्रान्त्यै $ तत्रास्था चेतसः कथम् & पार्थिवाप्ये विचित्राङ्के % न ध्येये धारणे तदा ॥ MT_4.55 ॥ तथाप्यभ्यासतः सिद्धाः $ श्रूयन्ते योगिनस्तयोः & भोगविप्लुतचित्तस्य % कथं स्याच्चित्तसंस्थितिः ॥ MT_4.56 ॥ नाधिकृत्याविरक्ताणून् $ प्राहेदं साधनं हरः & शक्यते विषयीकर्तुं % जगदप्यखिलं शनैः ॥ MT_4.57 ॥ किमु चित्रं वपुर्दान्तैर् $ वैराग्याभ्यासशालिभिः & केयं वा रूपकेयत्ता % सर्वाधिष्ठानयोगिनः ॥ MT_4.58 ॥ सर्वदा सर्वभूतानां $ सर्वाकारोपकारिणः & स्थानरूपप्रमाणानि % परिकल्प्य स्वचेतसा ॥ MT_4.59 ॥ यत्रोपरमते चित्तं $ तत्तद्ध्येयं पुनः पुनः & तेनास्य चेतसः स्थैर्यं % सविशेषगुणः शनैः ॥ MT_4.60 ॥ उन्मील्य योगसंस्कारं $ हतविघ्नस्य जायते & एवमातिष्ठतः सम्यग् % विनैवाकारकल्पनाम् ॥ MT_4.61 ॥ अकिञ्चिच्चिन्तकस्यास्य $ रूपमुन्मीलति स्वकम् & सर्वार्थदृक्क्रियारूपम् % आनन्दमव्ययम् [..] ॥ MT_4.62 // यत्प्राप्य न पुनर्दुःख- $ योगमेत्यशिवावहम् & एतत्समस्तगुह्यानां % गुह्यं सिद्धामरस्तुतम् ॥ MT_4.63 ॥ साक्षादालोचनं शम्भोर् $ अत्युत्पावनमुत्तमम् & नाल्पकालोषितायैतद् % देयं नातिप्रमादिने \ नामेधिने नातपसे # यश्च नाभ्यर्चयेच्छिवम् ॥ MT_4.64 ॥ अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैर् $ इष्टान् लोकान् रोरुचानो विहृत्य & काले हित्वापास्रवं देहमास्ते % स्वात्मन्येवाश्चर्यचर्याधिवासः ॥ MT_4.65 ॥