Mrgendragama (=Mrgendratantra)
3. Caryapada (mula text only!).
Based on the edition by N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda),
avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha.
Pondicherry : Institut Français d'Indologie, 1962.
(Publications de l'Institut Français d'Indologie, 23)


Input by Dominic Goodall


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Attention has been paid to the śuddhipattra (pp.327--8)
as well as to Mme Brunner's corrrections (1985:424--9), a number
of which derive from MSS that were not available to Bhatt.



yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ /
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MrgT_3.0 //
athāto deśikādīnāṃ sāmānyācārasaṃgrahaḥ /
paraścāvasaraprāptaḥ samāsenopadiśyate // MrgT_3.1 //
deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ /
catvāra ete śaivāḥ syur vratino 'vratino 'pi vā // MrgT_3.2 //
vratino jaṭilā muṇḍās teṣvagryā bhasmapāṇḍarāḥ /
tilakaiḥ puṇḍrakaiḥ paṭṭair bhūṣitā bhūmipādayaḥ // MrgT_3.3 //
jaṭā na śūdro vibhṛyān nājño nāpi pramādavān /
na yoṣinna vayontasthā na rogī vikalo 'pi vā // MrgT_3.4 //
kalātattvapavitrāṇu- śaktimantreśasaṃkhyayā /
vibhajya keśānsampātya pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5 //
vrateśvarasya purato badhnīyācchivatejasā /
mantriṇaḥ sādhyamantreṇa hṛdā putrakayogyayoḥ // MrgT_3.6 //
kṛmighnadravyamiśreṇa bhasmanā traiphalena ca /
sāyacūrṇena vā puṣṭiṃ nayettā bhautikavratī // MrgT_3.7 //
bhautikavratinaste syur yeṣāṃ sāvadhikaṃ vratam /
dehapātāntakaṃ yeṣāṃ te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8 //
guravaḥ putrakā ye ca na prāthamikasādhakāḥ /
pūrṇavratāvadhiḥ samyag vrateśāyārpitavrataḥ // MrgT_3.9 //
nyastavratāṅgaḥ satpatnī- parigrahavibhūtimān /
bhautikaḥ kāmya ityuktaḥ satsāntānika eva vā // MrgT_3.10 //
sādhako lokadharmī yaḥ putrakaḥ snātako gṛhī /
samayī prāggṛhasthaśca śaivāḥ syurvratavarjitāḥ // MrgT_3.11 //
teṣāṃ sādhāraṇaṃ karma sandhyopāsanamarcanam /
snānādīni tadaṅgāni parvasu dviguṇakriyā // MrgT_3.12 //
nyagrodhāśvatthapatreṣu vātaghnākṣadaleṣu ca /
kāṃsye vābhojanaṃ bhaikṣaṃ cāturvarṇyamakutsitam // MrgT_3.13 //
sarvāmarapratiṣṭhāsu setvādīnāṃ niveśane /
sīmantonnayanādyeṣu saṃskāreṣvannavarjanam // MrgT_3.14 //
caruṇā phalamūlairvā haviṣyeṇāpareṇa vā /
caturdaśyāmathāṣṭamyāṃ pañcadaśyāṃ ca vartanam // MrgT_3.15 //
vyatīpātadinadhvaṃsa- māsavṛddhyayanādiṣu /
viśeṣasaṃyamaḥ kāryaḥ śaivānāṃ ca pratarpaṇam // MrgT_3.16 //
mārgakṣīṇe ripugraste rogārte kṣutprapīḍite /
sarvātmanā samuddhāraḥ kartavyaḥ śivayoginaḥ // MrgT_3.17 //
māṃsayoṣinmadhutyāgo vratinaḥ kṣitiśāyitā /
mātrārakṣaṇamekasya kamaṇḍalusahāyatā // MrgT_3.18 //
strīgītanartitālāpa- vilāsānāmupekṣaṇam /
striyā raho 'vyavasthānaṃ sragabhyaṅgādivarjanam // MrgT_3.19 //
kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ siddhadarśane /
śrāddhaṃ parvasu sarveṣu viṣuve cāṣṭakādiṣu // MrgT_3.20 //
gurutattulyabandhūnāṃ bhrātṝṇāṃ jyāyasāmapi /
pūjanaṃ madhuparkādyaiḥ svakāle strīniṣevaṇam // MrgT_3.21 //
maṅgalācārayogitvaṃ gandhamālyādidhāraṇam /
pṛthakpṛthaktathaiteṣām ācāro 'pi vidhīyate // MrgT_3.22 //
maheśaśaktinunnānāṃ guruḥ kuryādanugraham /
parīkṣābhiḥ parijñāya vṛddhoktābhiḥ prayatnavān // MrgT_3.23 //
akṛtvā śivabhaktānāṃ kṛtvā ca vyabhicāriṇām /
prāyaścittī bhavedyasmāt kuryādyatnamataḥ param // MrgT_3.24 //
karma saṃjīvanaṃ kuryād vyabhicāriṇi dīkṣite /
sṛṣṭitaḥ saṃhitāhomād adhaḥ pūrṇāsamanvitam // MrgT_3.25 //
saṃjīvanaṃ na dagdhasya karmaṇo 'sti mṛṣā citaḥ /
khedanāpāyaśamanaṃ prāyaścittaṃ hi tadguroḥ // MrgT_3.26 //
darśanāntarasaṃsthābhyaś cyutānāmanuvartinām /
vidhāyaivaṃ svajātyantaṃ dīkṣāṃ kuryādvilomataḥ // MrgT_3.27 //
na te mantraprayoktāraḥ punarbhavatayā matāḥ /
mantrasādhanasaṃsiddheḥ kuryāttānītarāṇyataḥ // MrgT_3.28 //
vyākuryācchivabhaktebhyas tantrārthaṃ gatamatsaraḥ /
nyāyato nyāyavartibhyaḥ pālayan gurusantatim // MrgT_3.29 //
nājīrṇāmlarasodgāre na ca viṇmūtrabādhane /
na chardyāṃ nātisāre vā nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30 //
pūte mahītale sthitvā paśuśravaṇavarjite /
paridhyantaḥsthitaṃ ceṣṭvā śivaṃ praṇavavigraham // MrgT_3.31 //
gaṇādhyakṣaṃ guruṃ caiva kārakaṃ ca kriyāśrayam /
pustakaṃ guptasatsūtraṃ vidhāyopari kasyacit // MrgT_3.32 //
brūyādaṅga paṭhasveti kṛtārthaṃ prāgudaṅmukhaḥ /
prārabheta gururvyākhyāṃ sambandhārthoktipūrvikām // MrgT_3.33 //
sroto brūyādanusroto bhedān saṃkhyānameva ca /
pravṛttaye guruṃ svaṃ ca steyī syāttadakīrtanāt // MrgT_3.34 //
srotāṃsi kāmikādyūrdhvam asitāṅgādi dakṣiṇam /
sammohādyuttaraṃ prācyaṃ trotalādi suvistaram // MrgT_3.35 //
āpyaṃ caṇḍāsidhārādi caṇḍanāthaparigraham /
śaivaṃ māntreśvaraṃ gāṇaṃ divyamārṣaṃ ca gauhyakam // MrgT_3.36 //
yoginīsiddhakaulaṃ ca srotāṃsyaṣṭau vidurbudhaḥ /
pratisroto 'nuyāyīni tāni brūyādvibhāgaśaḥ // MrgT_3.37 //
śaivaṃ prāktantranirmāṇam ājñāsiddhamasaṃśayam /
tadīśānairgaṇairdevair munibhiśca tadicchayā // MrgT_3.38 //
vijñāya sambhṛtaṃ svoktyā tādākhyaṃ samupāgatam /
guhyakā bhujagā yakṣā dānavāśca śiveritāḥ // MrgT_3.39 //
yadūcurupasaṃhṛtya tatsroto gauhyakaṃ smṛtam /
yoginyo lebhire jñānaṃ sadyo yogāvabhāsakam // MrgT_3.40 //
yenatadyoginīkaulaṃ nottīrṇaṃ tābhya eva tat /
tathānyadapi saṃhāro yo miśro miśra eva saḥ // MrgT_3.41 //
vādibhedaprabhinnatvāt teṣāṃ saṃkhyā na vidyate /
śaivā raudrā mahābhedā daśāṣṭādaśa cordhvake // MrgT_3.42 //
raudrā rudraiḥ śivāviṣṭair udgīrṇā na svabuddhitaḥ /
śaivānāṃ kāmikaṃ pūrvaṃ yogodbhavamacintyakam // MrgT_3.43 //
kāraṇaṃ jñānamajitaṃ dīptākhyaṃ sūkṣmakaṃ param /
sāhasramaṃśumatsaṃjñaṃ suprabhiddaśamaṃ viduḥ // MrgT_3.44 //
raudrāṇāṃ vijayaṃ pūrvaṃ niḥśvāsaṃ pārameśvaram /
svāyambhuvaṃ tathāgneyaṃ vīrabhadraṃ ca rauravam // MrgT_3.45 //
makuṭaṃ vimalākhyaṃ ca candrajñānākhyameva ca /
mukhabimbakamudgītaṃ lalitaṃ siddhasaṃjñakam // MrgT_3.46 //
santānaṃ caiva śarvoktaṃ kiraṇaṃ vātulaṃ param /
tadārabhya ciraṃ nāti vyākuryātprathame 'hani // MrgT_3.47 //
prārambhe 'pi na sampraśna- pratipraśnātimātrakam /
trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā // MrgT_3.48 //
vidhāyoparamedūrdhvaṃ vadanvighnairviruddhyate /
yatra bīja ivārūḍho mahātantrārthapādapaḥ // MrgT_3.49 //
ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam /
tasyoddeśakamanyatsyāt saṃkhyāsaṃjñādivācakam // MrgT_3.50 //
tallakṣaṇaṃ svarūpoktis tadanyo bhāṣyasaṃgrahaḥ /
brūte ya evaṃ yo 'dhīte tāvubhau hatakalmaṣau // MrgT_3.51 //
loke prāpya yaśo dīptaṃ viśetāṃ dhāma śāṃkaram /
anadhyāye svatantrokta- vidhinā śṛṇvate mṛṣā // MrgT_3.52 //
śaivaṃ vadannihālpāyur mṛtaḥ pretatvamaśnute /
nādhyāpayeccaturdaśyām aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53 //
pratipatpañcadaśyośca caturthyāmarkasaṃkrame /
nirghātolkāmahīkampa- paścāccāpeṣu vāsaraḥ // MrgT_3.54 //
saṃdhyāstanitadigdāha- pariveṣopaleṣu ca /
nīhāraprāgdhanurvyoma- pureṣveteṣu darśanāt // MrgT_3.55 //
kīlake ca ravīndusthe tryahaṃ svarbhānudarśane /
pañcarātraṃ harimakhe pavitre ca makhadviṣaḥ // MrgT_3.56 //
biḍālavyālabhekeṣu gateṣvantarato dinam /
tryahaṃ triphaṇini vyāle dṛṣṭe dviphaṇini dvyaham // MrgT_3.57 //
antaḥ śavaśrutau dāhe śavagandhe kharānile /
tadvirāmaṃ vinā khyāta- jantumṛtyau ca vāsaram // MrgT_3.58 //
gurau māsaṃ śivībhūte bhrātṛśiṣyādike tryaham /
śaive rājani saptāhaṃ trirātraṃ paśudharmiṇi // MrgT_3.59 //
svakalpānvayasiddheṣu tathānyeṣvapi deśikaḥ /
prāgvyākhyānaparāmarśa- samādhāneṣṭikṛdbhavet // MrgT_3.60 //
samayī putrako vāpi jñātvā kiṃcidapūrvakam /
nivedayedanujñāto gurave pīṭhavartine // MrgT_3.61 //
śṛṇuyātsvābhiṣiktādvā yogapīṭheṣṭaśaṃkaraḥ /
bahiḥ sthito bahiḥsaṃsthāt parasiktādapīṭhagāt // MrgT_3.62 //
na yāyādanupānatkaḥ kvacinnāpyasahāyavān /
nātiprāṅnātivelāyāṃ na rātrau na khārātape // MrgT_3.63 //
na nīcaiḥ saṃvasennnāpi vṛthā yāyādgṛhādgṛham /
tathā nopahasetkaṃcin nānukuryānna pīḍayet // MrgT_3.64 //
nāsadācaritaṃ kiṃcid ācaretsa gururyataḥ /
tadāpannamamānyatvaṃ mantryādiṣu na vāryate // MrgT_3.65 //
putrakaḥ prātarutthāya samayī ca kṛtāhnikaḥ /
kṛtapraṇāmo 'nujñāto guruṇā kṛtyamācaret // MrgT_3.66 //
adhītya śṛṇuyācchāstraṃ gurutantro gurau vasan /
tyaktvābhimānamātsarya- ḍambhavyasanasantatim // MrgT_3.67 //
kaṇṭhaprāvṛtiniṣṭhīva- kāsahāsādi sannidhau /
gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān // MrgT_3.68 //
udvartanāṅgasaṃskāra- jṛmbhaṇāsanasaṃsthitīḥ /
samānālāpaparyaṅga- bandhadhyānārcanādikam // MrgT_3.69 //
na bhuñjānaṃ samādhisthaṃ caṅkramantaṃ kriyodyatam /
sthitaṃ gurusamīpe vā matimānnābhivādayet // MrgT_3.70 //
gacchantaṃ pṛṣṭhato yāyād viśantamanusaṃviśet /
tadvaco nānuyuñjīta śayānaṃ na prabodhayet // MrgT_3.71 //
anujñātaścaredbhaikṣaṃ prāptamadyānniveditam /
śayīta supta ityādi kuryādvidhyuditaṃ ca yat // MrgT_3.72 //
kāmaṃ caredanujñātaḥ putrako dhāmni vā vaset /
samayī prāggṛhasthaśca yatnenopacaredgurum // MrgT_3.73 //
sādhyakoṭeralabdhatvāt tallābho 'pi tadāśrayaḥ /
na cānyavṛttiniṣṭhasya tasmāttatsādhako bhavet // MrgT_3.74 //
sādhako gurvanujñātaḥ puṇyakṣetraṃ samāśritaḥ /
sādhyaveṣadharo maunī haviṣyacaruśākabhuk // MrgT_3.75 //
sahāyavānapramattaḥ phalamūlabhugeva vā /
iṣṭvā śivaṃ yajet sādhyaṃ japaṃ kuryāttridhoditam // MrgT_3.76 //
hutvā daśāṃśaṃ tadyāga- kumbhasnātaḥ śubhe dine /
kṣetrasthaḥ prārabhetkarma caranvā siddhisaṃśrayam // MrgT_3.77 //
na kaṃcidanugṛhṇīyān na niṣeveta bhartsayet /
nāsīta ciramanyatra vinā kṣetraparigrahāt // MrgT_3.78 //
mādhūkarīṃ caredbhikṣāṃ dinārthe savane gate /
sarvamantramukhe puṇye parameśādhidaivate // MrgT_3.79 //
tadanirvartya yo 'śnāti savanaṃ sūrapūjitam /
mantrāstaṃ nādhitiṣṭhanti yogapīṭhavyavasthitāḥ // MrgT_3.80 //
bhīkṣāṃ tu carato bhikṣāṃ nādadyānna vigarhitāt /
śaivātsvāyambhuvādeśca kutaścilliṅgino 'pi vā // MrgT_3.81 //
miṣṭānnapracurāṃ bhīkṣāṃ nādadyānnātisaṃskṛtām /
parihāsādicaturā yatra nāryastato 'pi vā // MrgT_3.82 //
kṛtarakṣaḥ smarannastraṃ paryaṭenmaunamāsthitaḥ /
bhikṣāmalabdhvā no kopaṃ kuryānno vidhṛtaściram // MrgT_3.83 //
na cādhvasu pradhāvatsu noktaḥ kenacidapriyam /
gurvagniśivavidyābhyaḥ kṣetrapālāya cāṃśakam // MrgT_3.84 //
samuddhṛtya sahāyena vibhajyādyātkṣitau śuciḥ /
samācānto japenmantraṃ vaiṣṇave samaye tataḥ // MrgT_3.85 //
vyatīte kṣetrapālāya svāhetyoṃkārapūrvakam /
baliṃ ca nairṛte dadyād gandhadhūpapuraḥsaram // MrgT_3.86 //
tataḥ prasārya saccarma baddhvāsanamatandritaḥ /
dhyāyanmantraṃ japedvidvān khinnastasmiṃllaghu svapet // MrgT_3.87 //
samutthāyārdharātre tu kuryātpūjājapādikam /
tataśca savane brāhme samidādyāharettataḥ // MrgT_3.88 //
śaivānāvasathaprāptān parayā śraddhayārcayet /
sampannaiḥ kārakaistāṃśca jñātvā liṅgairyathārhataḥ // MrgT_3.89 //
na kaṃcitpraṇamed brūyāt sādhyamantraṃ na kasyacit /
nākṣipedoṣadhīrmantra- gobrāhmaṇatapasvinaḥ // MrgT_3.90 //
vyaktisthānaṃ śivasyaite śivanindaiva sā yataḥ /
viśiṣṭenopahāreṇa yajetparvasu śaṃkaram // MrgT_3.91 //
kṣetrapālaṃ ca sādhyāṇuṃ caruṃ dadyānna kasyacit /
labdhānujño mṛṣā jātu tiṣṭhennaikamapi kṣaṇam // MrgT_3.92 //
guptākṣasūtrapūjāṅgaḥ kriyākālavibhāgavit /
kramaśaḥ siddhimāpnoti siddhikṣetrāṇi saṃcaran // MrgT_3.93 //
parigṛhyāthavā kṣetraṃ salliṅgādhikṛtaṃ vaset /
gaṇeśavṛṣabhaskanda- mātṛlokeśakīlitam // MrgT_3.94 //
dakṣiṇottaradigdvāraṃ śivadhāmānyarakṣitam /
mahājanākulaṃ dūra- samitpuṣpakuśodakam // MrgT_3.95 //
sopadravaṃ ca saṃtyajya parigrahaṇamācaret /
bāṇe liṅge svayaṃvyakte munisiddhaniṣevite // MrgT_3.96 //
svakalpoktena vidhinā svayaṃ vā parikalpite /
śuklapakṣe caturdaśyāṃ viśeṣeṇottarāyaṇe // MrgT_3.97 //
kuryātparigrahaṃ vidvān aṣṭamyāṃ vā samāhitaḥ /
yāgadhāma vidhāyādā- vastraṃ māheśvaraṃ yajet // MrgT_3.98 //
japtvā daśasahasrāṇi daśāṃśamanuhomayet /
bhūrisragbalidhūpādyair iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99 //
nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān /
nāḍībhūtena sūtreṇa sandhāya bahirālikhet // MrgT_3.100 //
prākāraṃ bhasmanā dīptam astraṃ māheśvaraṃ japan /
tadantarakhilairbījair varmālabdhaistaduccaran // MrgT_3.101 //
prākāraṃ kavacaṃ kuryāt svadhāmno 'pyevameva hi /
dhāmaśaṅkuṣu lokeśān pradoṣe prativāsaram // MrgT_3.102 //
bāhyāvṛtau tadastrāṇi yajedantarghanacchadam /
kṣetrapālaṃ svadigbhāge parvasu kṣetranemigān // MrgT_3.103 //
kṣetre yannasti taddūrāt sahāyopahṛtaṃ bhajet /
na siddhikṣetramutsṛjya padamapyanyato vrajet // MrgT_3.104 //
varṇalakṣajapānmantro homāca daśamāṃśataḥ /
svaśāstravihitāṃ vṛttim āsthitasya prasiddhyati // MrgT_3.105 //
saṃjātavyutkramaḥ kuryāt prāyaścittaṃ vidhisthitam /
akāmātkāmataḥ kuryāt tadeva triguṇaṃ sudhīḥ // MrgT_3.106 //
sādhakāhnikavicchede sadyojātāyutaṃ japet /
śataṃ vā saṃyataprāṇo vāsaraṃ mārutāśanaḥ // MrgT_3.107 //
vāmasyānnavyatikare hiṃsāyāṃ bahurūpiṇaḥ /
vaktrasya syandane rātrau divā taddviguṇaṃ japet // MrgT_3.108 //
dvijādyucchiṣṭasaṃsarge vaktrādyanyatamaṃ guṇam /
caturdalābjamadhyeṣṭyā tatsthāne pañcamaṃ yajet // MrgT_3.109 //
ṣaḍahopoṣito lakṣaṃ japedvanyāśano 'pi vā /
juhuyādayutaṃ jñāte dviguṇaṃ śuddhikāraṇāt // MrgT_3.110 //
japennirmālyasamparke sarvabrahmāṇi lakṣaśaḥ /
samagrasaṃhitālakṣaṃ japennirmālyabhojane // MrgT_3.111 //
vāmādyāḥ patayaḥ śākya- pādārthikakapālinām /
ajāto 'dhipatiḥ proktas trayīnaiṣṭhikaliṅginām // MrgT_3.112 //
tadannabhojane śuddhir jātisamparkaśuddhivat /
kiṃtvaindavavrataprānte kāpālyannāśane matam // MrgT_3.113 //
īśānasya japellakṣaṃ tatsaṅkaraviśuddhaye /
kāpālisaṅkare trīṇi lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114 //
pramādāddhārite liṅge bhraṣṭe vā sākṣasūtrake /
lakṣaṃ japenmaheśasya punaḥ kuryātparigraham // MrgT_3.115 //
bhraṃśe vā janite bhaṅge daśāṃśo vihito mune /
tadanyatrārdhamūlaṃ vā sahasraṃ sulaghīyasi // MrgT_3.116 //
tadvacca paśunā dṛṣṭe spṛṣṭe daśaguṇaṃ japet /
hāritārdhaṃ guṇacchede saṃkhyāsūtrasya doṣanut // MrgT_3.117 //
tyāgaśca kaphaviṇmūtra- spṛṣṭasyānyatra taijasāt /
pramādādyoṣitaṃ gatvā prāṇāyāmāyutaṃ bhajet // MrgT_3.118 //
dvipañcaguṇitaṃ śuddhyai praṇavoccārasaṃśritam /
mahāpātakasaṃyoge śivaikādaśikāyutam // MrgT_3.119 //
japeddaśaguṇaṃ prāṇa- saṃyamī phalamūlabhuk /
tatsameṣvevameva syāt kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120 //
pātakeṣu tadanyeṣu kriyāvyatikareṣu ca /
japedekādaśājātam ekaṃ vā brahmamadhyagam // MrgT_3.121 //
na grāhyaṃ kārakaṃ kiṃcit sakhyā jātāṃhasāhṛtam /
ādadāno 'parijñānāt pūrvoktādardhamācaret // MrgT_3.122 //
bahudaivasike yoge tulyaṃ sādharmyayogataḥ /
jñātvaivaṃ sādhako vidvān sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123 //
sajātyabhijanopetaṃ yavīyāṃsaṃ guṇādhikam /
putrakaṃ samayasthaṃ vā susnigdhamaparaṃ tataḥ // MrgT_3.124 //
sādhakoktaṃ vrataṃ kuryād gururasvavaśo vratī /
dviguṇaṃ svavaśastāva ccaredasvavaśo vratī // MrgT_3.125 //
svavaśastriguṇaṃ tryaṃśaṃ vinā tatputrakaścaret /
putrakārdhaṃ tu samayī pūrvoktānuktapāpmanām // MrgT_3.126 //
kṛcchraṃ vā pratiṣaṇmāsaṃ pratyabdamathavaindavam /
parākaṃ taptakṛcchraṃ vā mantrī sānucaraścaret // MrgT_3.127 //
nirvighnasiddhimanvicchan muktyarthamitare trayaḥ /
sarvacchidraharaścānyo vidhireṣāṃ nigadyate // MrgT_3.128 //
yaḥ prāptastapasā devair harātsvavidhipuṣṭaye /
śrāvaṇe tadupānte vā nabhasye vocyamānavat // MrgT_3.129 //
śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim // MrgT_3.130 //
taccilālohamṛdratna- dārujaṃ bhaumasādhitam /
sarvajñavihitaṃ yāvad bubhuk.oritarasya vā // MrgT_3.App.1 //
ekāṅgulaṃ dvihastāntaṃ ratnajaṃ na paraṃ tataḥ /
lohādi pāṇiṣaḍḍhāstaṃ dārubhistrividhaṃ param // MrgT_3.App.2 //