Mrgendragama (=Mrgendratantra) 3. Caryapada (mula text only!). Based on the edition by N.R. Bhatt: मृगेन्द्रागम (क्रियापाद एत् चर्यापाद), avec le commentaire de BhaÂÂa-NÃrÃyaïakaïÂha. Pondicherry : Institut Fran‡ais d'Indologie, 1962. (Publications de l'Institut Fran‡ais d'Indologie, 23) Input by Dominic Goodall PLAIN TEXT VERSION Attention has been paid to the Óuddhipattra (pp.327--8) as well as to Mme Brunner's corrrections (1985:424--9), a number of which derive from MSS that were not available to Bhatt. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः । दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य ॥ MrgT_3.0 ॥ अथातो देशिकादीनां सामान्याचारसंग्रहः । परश्चावसरप्राप्तः समासेनोपदिश्यते ॥ MrgT_3.1 ॥ देशिको मन्त्रवृत्तिश्च पुत्रकः समयी च यः । चत्वार एते शैवाः स्युर् व्रतिनो ऽव्रतिनो ऽपि वा ॥ MrgT_3.2 ॥ व्रतिनो जटिला मुण्डास् तेष्वग्र्या भस्मपाण्डराः । तिलकैः पुण्ड्रकैः पट्टैर् भूषिता भूमिपादयः ॥ MrgT_3.3 ॥ जटा न शूद्रो विभृयान् नाज्ञो नापि प्रमादवान् । न योषिन्न वयोन्तस्था न रोगी विकलो ऽपि वा ॥ MrgT_3.4 ॥ कलातत्त्वपवित्राणु- शक्तिमन्त्रेशसंख्यया । विभज्य केशान्सम्पात्य प्रत्यंशं संहिताणुभिः ॥ MrgT_3.5 ॥ व्रतेश्वरस्य पुरतो बध्नीयाच्छिवतेजसा । मन्त्रिणः साध्यमन्त्रेण हृदा पुत्रकयोग्ययोः ॥ MrgT_3.6 ॥ कृमिघ्नद्रव्यमिश्रेण भस्मना त्रैफलेन च । सायचूर्णेन वा पुष्टिं नयेत्ता भौतिकव्रती ॥ MrgT_3.7 ॥ भौतिकव्रतिनस्ते स्युर् येषां सावधिकं व्रतम् । देहपातान्तकं येषां ते निष्ठाव्रतिनः स्मृताः ॥ MrgT_3.8 ॥ गुरवः पुत्रका ये च न प्राथमिकसाधकाः । पूर्णव्रतावधिः सम्यग् व्रतेशायार्पितव्रतः ॥ MrgT_3.9 ॥ न्यस्तव्रताङ्गः सत्पत्नी- परिग्रहविभूतिमान् । भौतिकः काम्य इत्युक्तः सत्सान्तानिक एव वा ॥ MrgT_3.10 ॥ साधको लोकधर्मी यः पुत्रकः स्नातको गृही । समयी प्राग्गृहस्थश्च शैवाः स्युर्व्रतवर्जिताः ॥ MrgT_3.11 ॥ तेषां साधारणं कर्म सन्ध्योपासनमर्चनम् । स्नानादीनि तदङ्गानि पर्वसु द्विगुणक्रिया ॥ MrgT_3.12 ॥ न्यग्रोधाश्वत्थपत्रेषु वातघ्नाक्षदलेषु च । कांस्ये वाभोजनं भैक्षं चातुर्वर्ण्यमकुत्सितम् ॥ MrgT_3.13 ॥ सर्वामरप्रतिष्ठासु सेत्वादीनां निवेशने । सीमन्तोन्नयनाद्येषु संस्कारेष्वन्नवर्जनम् ॥ MrgT_3.14 ॥ चरुणा फलमूलैर्वा हविष्येणापरेण वा । caturdaÓyÃmathëÂamyÃæ पञ्चदश्यां च वर्तनम् ॥ MrgT_3.15 ॥ व्यतीपातदिनध्वंस- मासवृद्ध्ययनादिषु । विशेषसंयमः कार्यः शैवानां च प्रतर्पणम् ॥ MrgT_3.16 ॥ मार्गक्षीणे रिपुग्रस्ते रोगार्ते k«utprapŬite । सर्वात्मना समुद्धारः कर्तव्यः शिवयोगिनः ॥ MrgT_3.17 ॥ मांसयोषिन्मधुत्यागो व्रतिनः क्षितिशायिता । मात्रारक्षणमेकस्य कमण्डलुसहायता ॥ MrgT_3.18 ॥ स्त्रीगीतनर्तितालाप- विलासानामुपेक्षणम् । स्त्रिया रहो ऽव्यवस्थानं स्रगभ्यङ्गादिवर्जनम् ॥ MrgT_3.19 ॥ कृष्णपक्षे चतुर्दश्याम् अष्टम्यां सिद्धदर्शने । श्राद्धं पर्वसु सर्वेषु विषुवे cëÂakÃdi«u ॥ MrgT_3.20 // गुरुतत्तुल्यबन्धूनां भ्रातॄणां ज्यायसामपि । पूजनं मधुपर्काद्यैः स्वकाले स्त्रीनिषेवणम् ॥ MrgT_3.21 ॥ मङ्गलाचारयोगित्वं गन्धमाल्यादिधारणम् । पृथक्पृथक्तथैतेषाम् आचारो ऽपि विधीयते ॥ MrgT_3.22 ॥ महेशशक्तिनुन्नानां गुरुः कुर्यादनुग्रहम् । परीक्षाभिः परिज्ञाय वृद्धोक्ताभिः प्रयत्नवान् ॥ MrgT_3.23 ॥ अकृत्वा शिवभक्तानां कृत्वा च व्यभिचारिणाम् । प्रायश्चित्ती भवेद्यस्मात् कुर्याद्यत्नमतः परम् ॥ MrgT_3.24 ॥ कर्म संजीवनं कुर्याद् व्यभिचारिणि दीक्षिते । सृष्टितः संहिताहोमाद् अधः पूर्णासमन्वितम् ॥ MrgT_3.25 ॥ संजीवनं न दग्धस्य कर्मणो ऽस्ति मृषा चितः । खेदनापायशमनं प्रायश्चित्तं हि तद्गुरोः ॥ MrgT_3.26 ॥ दर्शनान्तरसंस्थाभ्यश् च्युतानामनुवर्तिनाम् । विधायैवं स्वजात्यन्तं दीक्षां कुर्याद्विलोमतः ॥ MrgT_3.27 ॥ न ते मन्त्रप्रयोक्तारः पुनर्भवतया मताः । मन्त्रसाधनसंसिद्धेः कुर्यात्तानीतराण्यतः ॥ MrgT_3.28 ॥ व्याकुर्याच्छिवभक्तेभ्यस् तन्त्रार्थं गतमत्सरः । न्यायतो न्यायवर्तिभ्यः पालयन् गुरुसन्ततिम् ॥ MrgT_3.29 ॥ नाजीर्णाम्लरसोद्गारे न च विण्मूत्रबाधने । न छर्द्यां नातिसारे वा नास्नातः कृतमैथुनः ॥ MrgT_3.30 ॥ पूते महीतले स्थित्वा पशुश्रवणवर्जिते । परिध्यन्तःस्थितं चेष्ट्वा शिवं प्रणवविग्रहम् ॥ MrgT_3.31 ॥ गणाध्यक्षं गुरुं चैव कारकं च क्रियाश्रयम् । पुस्तकं गुप्तसत्सूत्रं विधायोपरि कस्यचित् ॥ MrgT_3.32 ॥ ब्रूयादङ्ग पठस्वेति कृतार्थं प्रागुदङ्मुखः । प्रारभेत गुरुर्व्याख्यां सम्बन्धार्थोक्तिपूर्विकाम् ॥ MrgT_3.33 ॥ स्रोतो ब्रूयादनुस्रोतो भेदान् संख्यानमेव च । प्रवृत्तये गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥ MrgT_3.34 ॥ स्रोतांसि कामिकाद्यूर्ध्वम् असिताङ्गादि दक्षिणम् । सम्मोहाद्युत्तरं प्राच्यं त्रोतलादि सुविस्तरम् ॥ MrgT_3.35 ॥ आप्यं चण्डासिधारादि चण्डनाथपरिग्रहम् । शैवं मान्त्रेश्वरं गाणं दिव्यमार्षं च गौह्यकम् ॥ MrgT_3.36 ॥ योगिनीसिद्धकौलं च स्रोतांस्यष्टौ विदुर्बुधः । प्रतिस्रोतो ऽनुयायीनि तानि ब्रूयाद्विभागशः ॥ MrgT_3.37 ॥ शैवं प्राक्तन्त्रनिर्माणम् आज्ञासिद्धमसंशयम् । तदीशानैर्गणैर्देवैर् मुनिभिश्च तदिच्छया ॥ MrgT_3.38 ॥ विज्ञाय सम्भृतं स्वोक्त्या तादाख्यं समुपागतम् । गुह्यका भुजगा यक्षा दानवाश्च शिवेरिताः ॥ MrgT_3.39 ॥ यदूचुरुपसंहृत्य तत्स्रोतो गौह्यकं स्मृतम् । योगिन्यो लेभिरे ज्ञानं सद्यो योगावभासकम् ॥ MrgT_3.40 ॥ येनतद्योगिनीकौलं नोत्तीर्णं ताभ्य एव तत् । तथान्यदपि संहारो यो मिश्रो मिश्र एव सः ॥ MrgT_3.41 ॥ वादिभेदप्रभिन्नत्वात् तेषां संख्या न विद्यते । शैवा रौद्रा महाभेदा daÓëÂÃdaÓa चोर्ध्वके ॥ MrgT_3.42 ॥ रौद्रा रुद्रैः शिवाविष्टैर् उद्गीर्णा न स्वबुद्धितः । शैवानां कामिकं पूर्वं योगोद्भवमचिन्त्यकम् ॥ MrgT_3.43 ॥ कारणं ज्ञानमजितं दीप्ताख्यं सूक्ष्मकं परम् । साहस्रमंशुमत्संज्ञं सुप्रभिद्दशमं विदुः ॥ MrgT_3.44 ॥ रौद्राणां विजयं पूर्वं निःश्वासं पारमेश्वरम् । स्वायम्भुवं तथाग्नेयं वीरभद्रं च रौरवम् ॥ MrgT_3.45 ॥ मकुटं विमलाख्यं च चन्द्रज्ञानाख्यमेव च । मुखबिम्बकमुद्गीतं ललितं सिद्धसंज्ञकम् ॥ MrgT_3.46 ॥ सन्तानं चैव शर्वोक्तं किरणं वातुलं परम् । तदारभ्य चिरं नाति व्याकुर्यात्प्रथमे ऽहनि ॥ MrgT_3.47 ॥ प्रारम्भे ऽपि न सम्प्रश्न- प्रतिप्रश्नातिमात्रकम् । त्रीणि मूलानि सूत्राणि द्वे तथैकमथापि वा ॥ MrgT_3.48 ॥ विधायोपरमेदूर्ध्वं वदन्विघ्नैर्विरुद्ध्यते । यत्र बीज ivÃrƬho महातन्त्रार्थपादपः ॥ MrgT_3.49 ॥ आभाति मूलसूत्रं तद् अथशब्दाद्यलंकृतम् । तस्योद्देशकमन्यत्स्यात् संख्यासंज्ञादिवाचकम् ॥ MrgT_3.50 ॥ तल्लक्षणं स्वरूपोक्तिस् तदन्यो bhëyasaægraha÷ / ब्रूते य एवं यो ऽधीते तावुभौ हतकल्मषौ ॥ MrgT_3.51 ॥ लोके प्राप्य यशो दीप्तं विशेतां धाम शांकरम् । अनध्याये स्वतन्त्रोक्त- विधिना ӭण्वते मृषा ॥ MrgT_3.52 ॥ शैवं वदन्निहाल्पायुर् मृतः प्रेतत्वमश्नुते । नाध्यापयेच्चतुर्दश्याम् अष्टम्यां पक्षयोर्द्वयोः ॥ MrgT_3.53 ॥ प्रतिपत्पञ्चदश्योश्च चतुर्थ्यामर्कसंक्रमे । निर्घातोल्कामहीकम्प- पश्चाच्चापेषु वासरः ॥ MrgT_3.54 ॥ संध्यास्तनितदिग्दाह- परिवेषोपलेषु च । नीहारप्राग्धनुर्व्योम- पुरेष्वेतेषु दर्शनात् ॥ MrgT_3.55 ॥ कीलके च रवीन्दुस्थे त्र्यहं स्वर्भानुदर्शने । पञ्चरात्रं हरिमखे पवित्रे च मखद्विषः ॥ MrgT_3.56 ॥ बिडालव्यालभेकेषु गतेष्वन्तरतो दिनम् । त्र्यहं त्रिफणिनि व्याले दृष्टे द्विफणिनि द्व्यहम् ॥ MrgT_3.57 ॥ अन्तः शवश्रुतौ दाहे शवगन्धे खरानिले । तद्विरामं विना ख्यात- जन्तुमृत्यौ च वासरम् ॥ MrgT_3.58 ॥ गुरौ मासं शिवीभूते भ्रातृशिष्यादिके त्र्यहम् । शैवे राजनि सप्ताहं त्रिरात्रं पशुधर्मिणि ॥ MrgT_3.59 ॥ स्वकल्पान्वयसिद्धेषु तथान्येष्वपि देशिकः । प्राग्व्याख्यानपरामर्श- समाधानेष्टिकृद्भवेत् ॥ MrgT_3.60 ॥ समयी पुत्रको वापि ज्ञात्वा किंचिदपूर्वकम् । निवेदयेदनुज्ञातो गुरवे पीठवर्तिने ॥ MrgT_3.61 ॥ शृणुयात्स्वाभिषिक्ताद्वा योगपीठेष्टशंकरः । बहिः स्थितो बहिःसंस्थात् परसिक्तादपीठगात् ॥ MrgT_3.62 ॥ न यायादनुपानत्कः क्वचिन्नाप्यसहायवान् । नातिप्राङ्नातिवेलायां न रात्रौ न खारातपे ॥ MrgT_3.63 ॥ न नीचैः संवसेन्न्नापि वृथा यायाद्गृहाद्गृहम् । तथा नोपहसेत्कंचिन् नानुकुर्यान्न pŬayet ॥ MrgT_3.64 // नासदाचरितं किंचिद् आचरेत्स गुरुर्यतः । तदापन्नममान्यत्वं मन्त्र्यादिषु न वार्यते ॥ MrgT_3.65 ॥ पुत्रकः प्रातरुत्थाय समयी च कृताह्निकः । कृतप्रणामो ऽनुज्ञातो गुरुणा कृत्यमाचरेत् ॥ MrgT_3.66 ॥ अधीत्य शृणुयाच्छास्त्रं गुरुतन्त्रो गुरौ वसन् । त्यक्त्वाभिमानमात्सर्य- डम्भव्यसनसन्ततिम् ॥ MrgT_3.67 ॥ कण्ठप्रावृतिनिष्ठीव- कासहासादि सन्निधौ । गुरोर्न कुर्यान्नो वादं कैश्चिन्नोत्कृष्टवेषवान् ॥ MrgT_3.68 ॥ उद्वर्तनाङ्गसंस्कार- जृम्भणासनसंस्थितीः । समानालापपर्यङ्ग- बन्धध्यानार्चनादिकम् ॥ MrgT_3.69 ॥ न भुञ्जानं समाधिस्थं चङ्क्रमन्तं क्रियोद्यतम् । स्थितं गुरुसमीपे वा मतिमान्नाभिवादयेत् ॥ MrgT_3.70 ॥ गच्छन्तं पृष्ठतो यायाद् विशन्तमनुसंविशेत् । तद्वचो नानुयुञ्जीत शयानं न प्रबोधयेत् ॥ MrgT_3.71 ॥ अनुज्ञातश्चरेद्भैक्षं प्राप्तमद्यान्निवेदितम् । शयीत सुप्त इत्यादि कुर्याद्विध्युदितं च यत् ॥ MrgT_3.72 ॥ कामं चरेदनुज्ञातः पुत्रको धाम्नि वा वसेत् । समयी प्राग्गृहस्थश्च यत्नेनोपचरेद्गुरुम् ॥ MrgT_3.73 ॥ साध्यकोटेरलब्धत्वात् तल्लाभो ऽपि तदाश्रयः । न चान्यवृत्तिनिष्ठस्य तस्मात्तत्साधको भवेत् ॥ MrgT_3.74 ॥ साधको गुर्वनुज्ञातः पुण्यक्षेत्रं समाश्रितः । साध्यवेषधरो मौनी हविष्यचरुशाकभुक् ॥ MrgT_3.75 ॥ सहायवानप्रमत्तः फलमूलभुगेव वा । इष्ट्वा शिवं यजेत् साध्यं जपं कुर्यात्त्रिधोदितम् ॥ MrgT_3.76 ॥ हुत्वा दशांशं तद्याग- कुम्भस्नातः शुभे दिने । क्षेत्रस्थः प्रारभेत्कर्म चरन्वा सिद्धिसंश्रयम् ॥ MrgT_3.77 ॥ न कंचिदनुगृह्णीयान् न निषेवेत भर्त्सयेत् । नासीत चिरमन्यत्र विना क्षेत्रपरिग्रहात् ॥ MrgT_3.78 ॥ माधूकरीं चरेद्भिक्षां दिनार्थे सवने गते । सर्वमन्त्रमुखे पुण्ये परमेशाधिदैवते ॥ MrgT_3.79 ॥ तदनिर्वर्त्य यो ऽश्नाति सवनं सूरपूजितम् । मन्त्रास्तं नाधितिष्ठन्ति योगपीठव्यवस्थिताः ॥ MrgT_3.80 ॥ भीक्षां तु चरतो भिक्षां नादद्यान्न विगर्हितात् । शैवात्स्वायम्भुवादेश्च कुतश्चिल्लिङ्गिनो ऽपि वा ॥ MrgT_3.81 ॥ मिष्टान्नप्रचुरां भीक्षां नादद्यान्नातिसंस्कृताम् । परिहासादिचतुरा यत्र नार्यस्ततो ऽपि वा ॥ MrgT_3.82 ॥ कृतरक्षः स्मरन्नस्त्रं पर्यटेन्मौनमास्थितः । भिक्षामलब्ध्वा नो कोपं कुर्यान्नो विधृतश्चिरम् ॥ MrgT_3.83 ॥ न चाध्वसु प्रधावत्सु नोक्तः केनचिदप्रियम् । गुर्वग्निशिवविद्याभ्यः क्षेत्रपालाय चांशकम् ॥ MrgT_3.84 ॥ समुद्धृत्य सहायेन विभज्याद्यात्क्षितौ शुचिः । समाचान्तो जपेन्मन्त्रं वैष्णवे समये ततः ॥ MrgT_3.85 ॥ व्यतीते क्षेत्रपालाय स्वाहेत्योंकारपूर्वकम् । बलिं च नैरृते दद्याद् गन्धधूपपुरःसरम् ॥ MrgT_3.86 ॥ ततः प्रसार्य सच्चर्म बद्ध्वासनमतन्द्रितः । ध्यायन्मन्त्रं जपेद्विद्वान् खिन्नस्तस्मिंल्लघु स्वपेत् ॥ MrgT_3.87 ॥ समुत्थायार्धरात्रे तु कुर्यात्पूजाजपादिकम् । ततश्च सवने ब्राह्मे समिदाद्याहरेत्ततः ॥ MrgT_3.88 ॥ शैवानावसथप्राप्तान् परया श्रद्धयार्चयेत् । सम्पन्नैः कारकैस्तांश्च ज्ञात्वा लिङ्गैर्यथार्हतः ॥ MrgT_3.89 ॥ न कंचित्प्रणमेद् ब्रूयात् साध्यमन्त्रं न कस्यचित् । नाक्षिपेदोषधीर्मन्त्र- गोब्राह्मणतपस्विनः ॥ MrgT_3.90 ॥ व्यक्तिस्थानं शिवस्यैते शिवनिन्दैव सा यतः । विशिष्टेनोपहारेण यजेत्पर्वसु शंकरम् ॥ MrgT_3.91 ॥ क्षेत्रपालं च साध्याणुं चरुं दद्यान्न कस्यचित् । लब्धानुज्ञो मृषा जातु तिष्ठेन्नैकमपि क्षणम् ॥ MrgT_3.92 ॥ गुप्ताक्षसूत्रपूजाङ्गः क्रियाकालविभागवित् । क्रमशः सिद्धिमाप्नोति सिद्धिक्षेत्राणि संचरन् ॥ MrgT_3.93 ॥ परिगृह्याथवा क्षेत्रं सल्लिङ्गाधिकृतं वसेत् । गणेशवृषभस्कन्द- मातृलोकेशकीलितम् ॥ MrgT_3.94 ॥ दक्षिणोत्तरदिग्द्वारं शिवधामान्यरक्षितम् । महाजनाकुलं दूर- समित्पुष्पकुशोदकम् ॥ MrgT_3.95 ॥ सोपद्रवं च संत्यज्य परिग्रहणमाचरेत् । बाणे लिङ्गे स्वयंव्यक्ते मुनिसिद्धनिषेविते ॥ MrgT_3.96 ॥ स्वकल्पोक्तेन विधिना स्वयं वा परिकल्पिते । शुक्लपक्षे चतुर्दश्यां विशेषेणोत्तरायणे ॥ MrgT_3.97 ॥ कुर्यात्परिग्रहं विद्वान् अष्टम्यां वा समाहितः । यागधाम विधायादा- वस्त्रं माहेश्वरं यजेत् ॥ MrgT_3.98 ॥ जप्त्वा दशसहस्राणि दशांशमनुहोमयेत् । भूरिस्रग्बलिधूपाद्यैर् इष्टलिङ्गस्थशंकरः ॥ MrgT_3.99 ॥ न्यसेद्दिगीश्वरान्दिक्षु शक्रादीन् शङ्कुविग्रहान् । nìÅbhÆtena सूत्रेण सन्धाय बहिरालिखेत् ॥ MrgT_3.100 ॥ प्राकारं भस्मना दीप्तम् अस्त्रं माहेश्वरं जपन् । तदन्तरखिलैर्बीजैर् वर्मालब्धैस्तदुच्चरन् ॥ MrgT_3.101 ॥ प्राकारं कवचं कुर्यात् स्वधाम्नो ऽप्येवमेव हि । धामशङ्कुषु लोकेशान् प्रदोषे प्रतिवासरम् ॥ MrgT_3.102 ॥ बाह्यावृतौ तदस्त्राणि यजेदन्तर्घनच्छदम् । क्षेत्रपालं स्वदिग्भागे पर्वसु क्षेत्रनेमिगान् ॥ MrgT_3.103 ॥ क्षेत्रे यन्नस्ति तद्दूरात् सहायोपहृतं भजेत् । न सिद्धिक्षेत्रमुत्सृज्य पदमप्यन्यतो व्रजेत् ॥ MrgT_3.104 ॥ वर्णलक्षजपान्मन्त्रो होमाच दशमांशतः । स्वशास्त्रविहितां वृत्तिम् आस्थितस्य प्रसिद्ध्यति ॥ MrgT_3.105 ॥ संजातव्युत्क्रमः कुर्यात् प्रायश्चित्तं विधिस्थितम् । अकामात्कामतः कुर्यात् तदेव त्रिगुणं सुधीः ॥ MrgT_3.106 ॥ साधकाह्निकविच्छेदे सद्योजातायुतं जपेत् । शतं वा संयतप्राणो वासरं मारुताशनः ॥ MrgT_3.107 ॥ वामस्यान्नव्यतिकरे हिंसायां बहुरूपिणः । वक्त्रस्य स्यन्दने रात्रौ दिवा तद्द्विगुणं जपेत् ॥ MrgT_3.108 ॥ द्विजाद्युच्छिष्टसंसर्गे वक्त्राद्यन्यतमं गुणम् । चतुर्दलाब्जमध्येष्ट्या तत्स्थाने पञ्चमं यजेत् ॥ MrgT_3.109 ॥ षडहोपोषितो लक्षं जपेद्वन्याशनो ऽपि वा । जुहुयादयुतं ज्ञाते द्विगुणं शुद्धिकारणात् ॥ MrgT_3.110 ॥ जपेन्निर्माल्यसम्पर्के सर्वब्रह्माणि लक्षशः । समग्रसंहितालक्षं जपेन्निर्माल्यभोजने ॥ MrgT_3.111 ॥ वामाद्याः पतयः शाक्य- पादार्थिककपालिनाम् । अजातो ऽधिपतिः प्रोक्तस् त्रयीनैष्ठिकलिङ्गिनाम् ॥ MrgT_3.112 ॥ तदन्नभोजने शुद्धिर् जातिसम्पर्कशुद्धिवत् । किंत्वैन्दवव्रतप्रान्ते कापाल्यन्नाशने मतम् ॥ MrgT_3.113 ॥ ईशानस्य जपेल्लक्षं तत्सङ्करविशुद्धये । कापालिसङ्करे त्रीणि लक्षाणि कृतसंयमः ॥ MrgT_3.114 ॥ प्रमादाद्धारिते लिङ्गे भ्रष्टे वा साक्षसूत्रके । लक्षं जपेन्महेशस्य पुनः कुर्यात्परिग्रहम् ॥ MrgT_3.115 ॥ भ्रंशे वा जनिते भङ्गे दशांशो विहितो मुने । तदन्यत्रार्धमूलं वा सहस्रं सुलघीयसि ॥ MrgT_3.116 ॥ तद्वच्च पशुना दृष्टे स्पृष्टे दशगुणं जपेत् । हारितार्धं गुणच्छेदे संख्यासूत्रस्य दोषनुत् ॥ MrgT_3.117 ॥ त्यागश्च कफविण्मूत्र- स्पृष्टस्यान्यत्र तैजसात् । प्रमादाद्योषितं गत्वा प्राणायामायुतं भजेत् ॥ MrgT_3.118 ॥ द्विपञ्चगुणितं शुद्ध्यै प्रणवोच्चारसंश्रितम् । महापातकसंयोगे शिवैकादशिकायुतम् ॥ MrgT_3.119 ॥ जपेद्दशगुणं प्राण- संयमी फलमूलभुक् । तत्समेष्वेवमेव स्यात् किं तु प्राणायतिं विना ॥ MrgT_3.120 ॥ पातकेषु तदन्येषु क्रियाव्यतिकरेषु च । जपेदेकादशाजातम् एकं वा ब्रह्ममध्यगम् ॥ MrgT_3.121 ॥ न ग्राह्यं कारकं किंचित् सख्या जातांहसाहृतम् । आददानो ऽपरिज्ञानात् पूर्वोक्तादर्धमाचरेत् ॥ MrgT_3.122 ॥ बहुदैवसिके योगे तुल्यं साधर्म्ययोगतः । ज्ञात्वैवं साधको विद्वान् सहायं सद्गुणं भजेत् ॥ MrgT_3.123 ॥ सजात्यभिजनोपेतं यवीयांसं गुणाधिकम् । पुत्रकं समयस्थं वा सुस्निग्धमपरं ततः ॥ MrgT_3.124 ॥ साधकोक्तं व्रतं कुर्याद् गुरुरस्ववशो व्रती । द्विगुणं स्ववशस्ताव च्चरेदस्ववशो व्रती ॥ MrgT_3.125 ॥ स्ववशस्त्रिगुणं त्र्यंशं विना तत्पुत्रकश्चरेत् । पुत्रकार्धं तु समयी पूर्वोक्तानुक्तपाप्मनाम् ॥ MrgT_3.126 ॥ कृच्छ्रं वा प्रतिषण्मासं प्रत्यब्दमथवैन्दवम् । पराकं तप्तकृच्छ्रं वा मन्त्री सानुचरश्चरेत् ॥ MrgT_3.127 ॥ निर्विघ्नसिद्धिमन्विच्छन् मुक्त्यर्थमितरे त्रयः । सर्वच्छिद्रहरश्चान्यो विधिरेषां निगद्यते ॥ MrgT_3.128 ॥ यः प्राप्तस्तपसा देवैर् हरात्स्वविधिपुष्टये । श्रावणे तदुपान्ते वा नभस्ये वोच्यमानवत् ॥ MrgT_3.129 ॥ शम्भोः पवित्रमापाद्य पूरयेद्वार्षिकं विधिम् ॥ MrgT_3.130 ॥ तच्चिलालोहमृद्रत्न- दारुजं भौमसाधितम् । सर्वज्ञविहितं यावद् बुभुक्.ओरितरस्य वा ॥ MrgT_3.अप्प्.1 ॥ एकाङ्गुलं द्विहस्तान्तं रत्नजं न परं ततः । लोहादि पाणिषड्ढास्तं दारुभिस्त्रिविधं param ॥ MrgT_3.App.2 //