Mrgendragama (=Mrgendratantra)
3. Caryapada (mula text only!).
Based on the ed. by N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda),
avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha.
Pondicherry : Institut Français d'Indologie, 1962.
(Publications de l'Institut Français d'Indologie, 23)


Input by Dominic Goodall


TEXT WITH PADA MARKERS



Attention has been paid to the śuddhipattra (pp.327--8)
as well as to Mme Brunner's corrrections (1985:424--9), a number
of which derive from MSS that were not available to Bhatt.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ $ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ &
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ % caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MrgT_3.0 //
athāto deśikādīnāṃ $ sāmānyācārasaṃgrahaḥ &
paraścāvasaraprāptaḥ % samāsenopadiśyate // MrgT_3.1 //
deśiko mantravṛttiśca $ putrakaḥ samayī ca yaḥ &
catvāra ete śaivāḥ syur % vratino 'vratino 'pi vā // MrgT_3.2 //
vratino jaṭilā muṇḍās $ teṣvagryā bhasmapāṇḍarāḥ &
tilakaiḥ puṇḍrakaiḥ paṭṭair % bhūṣitā bhūmipādayaḥ // MrgT_3.3 //
jaṭā na śūdro vibhṛyān $ nājño nāpi pramādavān &
na yoṣinna vayontasthā % na rogī vikalo 'pi vā // MrgT_3.4 //
kalātattvapavitrāṇu- $ śaktimantreśasaṃkhyayā &
vibhajya keśānsampātya % pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5 //
vrateśvarasya purato $ badhnīyācchivatejasā &
mantriṇaḥ sādhyamantreṇa % hṛdā putrakayogyayoḥ // MrgT_3.6 //
kṛmighnadravyamiśreṇa $ bhasmanā traiphalena ca &
sāyacūrṇena vā puṣṭiṃ % nayettā bhautikavratī // MrgT_3.7 //
bhautikavratinaste syur $ yeṣāṃ sāvadhikaṃ vratam &
dehapātāntakaṃ yeṣāṃ % te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8 //
guravaḥ putrakā ye ca $ na prāthamikasādhakāḥ &
pūrṇavratāvadhiḥ samyag % vrateśāyārpitavrataḥ // MrgT_3.9 //
nyastavratāṅgaḥ satpatnī- $ parigrahavibhūtimān &
bhautikaḥ kāmya ityuktaḥ % satsāntānika eva vā // MrgT_3.10 //
sādhako lokadharmī yaḥ $ putrakaḥ snātako gṛhī &
samayī prāggṛhasthaśca % śaivāḥ syurvratavarjitāḥ // MrgT_3.11 //
teṣāṃ sādhāraṇaṃ karma $ sandhyopāsanamarcanam &
snānādīni tadaṅgāni % parvasu dviguṇakriyā // MrgT_3.12 //
nyagrodhāśvatthapatreṣu $ vātaghnākṣadaleṣu ca &
kāṃsye vābhojanaṃ bhaikṣaṃ % cāturvarṇyamakutsitam // MrgT_3.13 //
sarvāmarapratiṣṭhāsu $ setvādīnāṃ niveśane &
sīmantonnayanādyeṣu % saṃskāreṣvannavarjanam // MrgT_3.14 //
caruṇā phalamūlairvā $ haviṣyeṇāpareṇa vā &
caturdaśyāmathāṣṭamyāṃ % pañcadaśyāṃ ca vartanam // MrgT_3.15 //
vyatīpātadinadhvaṃsa- $ māsavṛddhyayanādiṣu &
viśeṣasaṃyamaḥ kāryaḥ % śaivānāṃ ca pratarpaṇam // MrgT_3.16 //
mārgakṣīṇe ripugraste $ rogārte kṣutprapīḍite &
sarvātmanā samuddhāraḥ % kartavyaḥ śivayoginaḥ // MrgT_3.17 //
māṃsayoṣinmadhutyāgo $ vratinaḥ kṣitiśāyitā &
mātrārakṣaṇamekasya % kamaṇḍalusahāyatā // MrgT_3.18 //
strīgītanartitālāpa- $ vilāsānāmupekṣaṇam &
striyā raho 'vyavasthānaṃ % sragabhyaṅgādivarjanam // MrgT_3.19 //
kṛṣṇapakṣe caturdaśyām $ aṣṭamyāṃ siddhadarśane &
śrāddhaṃ parvasu sarveṣu % viṣuve cāṣṭakādiṣu // MrgT_3.20 //
gurutattulyabandhūnāṃ $ bhrātṝṇāṃ jyāyasāmapi &
pūjanaṃ madhuparkādyaiḥ % svakāle strīniṣevaṇam // MrgT_3.21 //
maṅgalācārayogitvaṃ $ gandhamālyādidhāraṇam &
pṛthakpṛthaktathaiteṣām % ācāro 'pi vidhīyate // MrgT_3.22 //
maheśaśaktinunnānāṃ $ guruḥ kuryādanugraham &
parīkṣābhiḥ parijñāya % vṛddhoktābhiḥ prayatnavān // MrgT_3.23 //
akṛtvā śivabhaktānāṃ $ kṛtvā ca vyabhicāriṇām &
prāyaścittī bhavedyasmāt % kuryādyatnamataḥ param // MrgT_3.24 //
karma saṃjīvanaṃ kuryād $ vyabhicāriṇi dīkṣite &
sṛṣṭitaḥ saṃhitāhomād % adhaḥ pūrṇāsamanvitam // MrgT_3.25 //
saṃjīvanaṃ na dagdhasya $ karmaṇo 'sti mṛṣā citaḥ &
khedanāpāyaśamanaṃ % prāyaścittaṃ hi tadguroḥ // MrgT_3.26 //
darśanāntarasaṃsthābhyaś $ cyutānāmanuvartinām &
vidhāyaivaṃ svajātyantaṃ % dīkṣāṃ kuryādvilomataḥ // MrgT_3.27 //
na te mantraprayoktāraḥ $ punarbhavatayā matāḥ &
mantrasādhanasaṃsiddheḥ % kuryāttānītarāṇyataḥ // MrgT_3.28 //
vyākuryācchivabhaktebhyas $ tantrārthaṃ gatamatsaraḥ &
nyāyato nyāyavartibhyaḥ % pālayan gurusantatim // MrgT_3.29 //
nājīrṇāmlarasodgāre $ na ca viṇmūtrabādhane &
na chardyāṃ nātisāre vā % nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30 //
pūte mahītale sthitvā $ paśuśravaṇavarjite &
paridhyantaḥsthitaṃ ceṣṭvā % śivaṃ praṇavavigraham // MrgT_3.31 //
gaṇādhyakṣaṃ guruṃ caiva $ kārakaṃ ca kriyāśrayam &
pustakaṃ guptasatsūtraṃ % vidhāyopari kasyacit // MrgT_3.32 //
brūyādaṅga paṭhasveti $ kṛtārthaṃ prāgudaṅmukhaḥ &
prārabheta gururvyākhyāṃ % sambandhārthoktipūrvikām // MrgT_3.33 //
sroto brūyādanusroto $ bhedān saṃkhyānameva ca &
pravṛttaye guruṃ svaṃ ca % steyī syāttadakīrtanāt // MrgT_3.34 //
srotāṃsi kāmikādyūrdhvam $ asitāṅgādi dakṣiṇam &
sammohādyuttaraṃ prācyaṃ % trotalādi suvistaram // MrgT_3.35 //
āpyaṃ caṇḍāsidhārādi $ caṇḍanāthaparigraham &
śaivaṃ māntreśvaraṃ gāṇaṃ % divyamārṣaṃ ca gauhyakam // MrgT_3.36 //
yoginīsiddhakaulaṃ ca $ srotāṃsyaṣṭau vidurbudhaḥ &
pratisroto 'nuyāyīni % tāni brūyādvibhāgaśaḥ // MrgT_3.37 //
śaivaṃ prāktantranirmāṇam $ ājñāsiddhamasaṃśayam &
tadīśānairgaṇairdevair % munibhiśca tadicchayā // MrgT_3.38 //
vijñāya sambhṛtaṃ svoktyā $ tādākhyaṃ samupāgatam &
guhyakā bhujagā yakṣā % dānavāśca śiveritāḥ // MrgT_3.39 //
yadūcurupasaṃhṛtya $ tatsroto gauhyakaṃ smṛtam &
yoginyo lebhire jñānaṃ % sadyo yogāvabhāsakam // MrgT_3.40 //
yenatadyoginīkaulaṃ $ nottīrṇaṃ tābhya eva tat &
tathānyadapi saṃhāro % yo miśro miśra eva saḥ // MrgT_3.41 //
vādibhedaprabhinnatvāt $ teṣāṃ saṃkhyā na vidyate &
śaivā raudrā mahābhedā % daśāṣṭādaśa cordhvake // MrgT_3.42 //
raudrā rudraiḥ śivāviṣṭair $ udgīrṇā na svabuddhitaḥ &
śaivānāṃ kāmikaṃ pūrvaṃ % yogodbhavamacintyakam // MrgT_3.43 //
kāraṇaṃ jñānamajitaṃ $ dīptākhyaṃ sūkṣmakaṃ param &
sāhasramaṃśumatsaṃjñaṃ % suprabhiddaśamaṃ viduḥ // MrgT_3.44 //
raudrāṇāṃ vijayaṃ pūrvaṃ $ niḥśvāsaṃ pārameśvaram &
svāyambhuvaṃ tathāgneyaṃ % vīrabhadraṃ ca rauravam // MrgT_3.45 //
makuṭaṃ vimalākhyaṃ ca $ candrajñānākhyameva ca &
mukhabimbakamudgītaṃ % lalitaṃ siddhasaṃjñakam // MrgT_3.46 //
santānaṃ caiva śarvoktaṃ $ kiraṇaṃ vātulaṃ param &
tadārabhya ciraṃ nāti % vyākuryātprathame 'hani // MrgT_3.47 //
prārambhe 'pi na sampraśna- $ pratipraśnātimātrakam &
trīṇi mūlāni sūtrāṇi % dve tathaikamathāpi vā // MrgT_3.48 //
vidhāyoparamedūrdhvaṃ $ vadanvighnairviruddhyate &
yatra bīja ivārūḍho % mahātantrārthapādapaḥ // MrgT_3.49 //
ābhāti mūlasūtraṃ tad $ athaśabdādyalaṃkṛtam &
tasyoddeśakamanyatsyāt % saṃkhyāsaṃjñādivācakam // MrgT_3.50 //
tallakṣaṇaṃ svarūpoktis $ tadanyo bhāṣyasaṃgrahaḥ &
brūte ya evaṃ yo 'dhīte % tāvubhau hatakalmaṣau // MrgT_3.51 //
loke prāpya yaśo dīptaṃ $ viśetāṃ dhāma śāṃkaram &
anadhyāye svatantrokta- % vidhinā śṛṇvate mṛṣā // MrgT_3.52 //
śaivaṃ vadannihālpāyur $ mṛtaḥ pretatvamaśnute &
nādhyāpayeccaturdaśyām % aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53 //
pratipatpañcadaśyośca $ caturthyāmarkasaṃkrame &
nirghātolkāmahīkampa- % paścāccāpeṣu vāsaraḥ // MrgT_3.54 //
saṃdhyāstanitadigdāha- $ pariveṣopaleṣu ca &
nīhāraprāgdhanurvyoma- % pureṣveteṣu darśanāt // MrgT_3.55 //
kīlake ca ravīndusthe $ tryahaṃ svarbhānudarśane &
pañcarātraṃ harimakhe % pavitre ca makhadviṣaḥ // MrgT_3.56 //
biḍālavyālabhekeṣu $ gateṣvantarato dinam &
tryahaṃ triphaṇini vyāle % dṛṣṭe dviphaṇini dvyaham // MrgT_3.57 //
antaḥ śavaśrutau dāhe $ śavagandhe kharānile &
tadvirāmaṃ vinā khyāta- % jantumṛtyau ca vāsaram // MrgT_3.58 //
gurau māsaṃ śivībhūte $ bhrātṛśiṣyādike tryaham &
śaive rājani saptāhaṃ % trirātraṃ paśudharmiṇi // MrgT_3.59 //
svakalpānvayasiddheṣu $ tathānyeṣvapi deśikaḥ &
prāgvyākhyānaparāmarśa- % samādhāneṣṭikṛdbhavet // MrgT_3.60 //
samayī putrako vāpi $ jñātvā kiṃcidapūrvakam &
nivedayedanujñāto % gurave pīṭhavartine // MrgT_3.61 //
śṛṇuyātsvābhiṣiktādvā $ yogapīṭheṣṭaśaṃkaraḥ &
bahiḥ sthito bahiḥsaṃsthāt % parasiktādapīṭhagāt // MrgT_3.62 //
na yāyādanupānatkaḥ $ kvacinnāpyasahāyavān &
nātiprāṅnātivelāyāṃ % na rātrau na khārātape // MrgT_3.63 //
na nīcaiḥ saṃvasennnāpi $ vṛthā yāyādgṛhādgṛham &
tathā nopahasetkaṃcin % nānukuryānna pīḍayet // MrgT_3.64 //
nāsadācaritaṃ kiṃcid $ ācaretsa gururyataḥ &
tadāpannamamānyatvaṃ % mantryādiṣu na vāryate // MrgT_3.65 //
putrakaḥ prātarutthāya $ samayī ca kṛtāhnikaḥ &
kṛtapraṇāmo 'nujñāto % guruṇā kṛtyamācaret // MrgT_3.66 //
adhītya śṛṇuyācchāstraṃ $ gurutantro gurau vasan &
tyaktvābhimānamātsarya- % ḍambhavyasanasantatim // MrgT_3.67 //
kaṇṭhaprāvṛtiniṣṭhīva- $ kāsahāsādi sannidhau &
gurorna kuryānno vādaṃ % kaiścinnotkṛṣṭaveṣavān // MrgT_3.68 //
udvartanāṅgasaṃskāra- $ jṛmbhaṇāsanasaṃsthitīḥ &
samānālāpaparyaṅga- % bandhadhyānārcanādikam // MrgT_3.69 //
na bhuñjānaṃ samādhisthaṃ $ caṅkramantaṃ kriyodyatam &
sthitaṃ gurusamīpe vā % matimānnābhivādayet // MrgT_3.70 //
gacchantaṃ pṛṣṭhato yāyād $ viśantamanusaṃviśet &
tadvaco nānuyuñjīta % śayānaṃ na prabodhayet // MrgT_3.71 //
anujñātaścaredbhaikṣaṃ $ prāptamadyānniveditam &
śayīta supta ityādi % kuryādvidhyuditaṃ ca yat // MrgT_3.72 //
kāmaṃ caredanujñātaḥ $ putrako dhāmni vā vaset &
samayī prāggṛhasthaśca % yatnenopacaredgurum // MrgT_3.73 //
sādhyakoṭeralabdhatvāt $ tallābho 'pi tadāśrayaḥ &
na cānyavṛttiniṣṭhasya % tasmāttatsādhako bhavet // MrgT_3.74 //
sādhako gurvanujñātaḥ $ puṇyakṣetraṃ samāśritaḥ &
sādhyaveṣadharo maunī % haviṣyacaruśākabhuk // MrgT_3.75 //
sahāyavānapramattaḥ $ phalamūlabhugeva vā &
iṣṭvā śivaṃ yajet sādhyaṃ % japaṃ kuryāttridhoditam // MrgT_3.76 //
hutvā daśāṃśaṃ tadyāga- $ kumbhasnātaḥ śubhe dine &
kṣetrasthaḥ prārabhetkarma % caranvā siddhisaṃśrayam // MrgT_3.77 //
na kaṃcidanugṛhṇīyān $ na niṣeveta bhartsayet &
nāsīta ciramanyatra % vinā kṣetraparigrahāt // MrgT_3.78 //
mādhūkarīṃ caredbhikṣāṃ $ dinārthe savane gate &
sarvamantramukhe puṇye % parameśādhidaivate // MrgT_3.79 //
tadanirvartya yo 'śnāti $ savanaṃ sūrapūjitam &
mantrāstaṃ nādhitiṣṭhanti % yogapīṭhavyavasthitāḥ // MrgT_3.80 //
bhīkṣāṃ tu carato bhikṣāṃ $ nādadyānna vigarhitāt &
śaivātsvāyambhuvādeśca % kutaścilliṅgino 'pi vā // MrgT_3.81 //
miṣṭānnapracurāṃ bhīkṣāṃ $ nādadyānnātisaṃskṛtām &
parihāsādicaturā % yatra nāryastato 'pi vā // MrgT_3.82 //
kṛtarakṣaḥ smarannastraṃ $ paryaṭenmaunamāsthitaḥ &
bhikṣāmalabdhvā no kopaṃ % kuryānno vidhṛtaściram // MrgT_3.83 //
na cādhvasu pradhāvatsu $ noktaḥ kenacidapriyam &
gurvagniśivavidyābhyaḥ % kṣetrapālāya cāṃśakam // MrgT_3.84 //
samuddhṛtya sahāyena $ vibhajyādyātkṣitau śuciḥ &
samācānto japenmantraṃ % vaiṣṇave samaye tataḥ // MrgT_3.85 //
vyatīte kṣetrapālāya $ svāhetyoṃkārapūrvakam &
baliṃ ca nairṛte dadyād % gandhadhūpapuraḥsaram // MrgT_3.86 //
tataḥ prasārya saccarma $ baddhvāsanamatandritaḥ &
dhyāyanmantraṃ japedvidvān % khinnastasmiṃllaghu svapet // MrgT_3.87 //
samutthāyārdharātre tu $ kuryātpūjājapādikam &
tataśca savane brāhme % samidādyāharettataḥ // MrgT_3.88 //
śaivānāvasathaprāptān $ parayā śraddhayārcayet &
sampannaiḥ kārakaistāṃśca % jñātvā liṅgairyathārhataḥ // MrgT_3.89 //
na kaṃcitpraṇamed brūyāt $ sādhyamantraṃ na kasyacit &
nākṣipedoṣadhīrmantra- % gobrāhmaṇatapasvinaḥ // MrgT_3.90 //
vyaktisthānaṃ śivasyaite $ śivanindaiva sā yataḥ &
viśiṣṭenopahāreṇa % yajetparvasu śaṃkaram // MrgT_3.91 //
kṣetrapālaṃ ca sādhyāṇuṃ $ caruṃ dadyānna kasyacit &
labdhānujño mṛṣā jātu % tiṣṭhennaikamapi kṣaṇam // MrgT_3.92 //
guptākṣasūtrapūjāṅgaḥ $ kriyākālavibhāgavit &
kramaśaḥ siddhimāpnoti % siddhikṣetrāṇi saṃcaran // MrgT_3.93 //
parigṛhyāthavā kṣetraṃ $ salliṅgādhikṛtaṃ vaset &
gaṇeśavṛṣabhaskanda- % mātṛlokeśakīlitam // MrgT_3.94 //
dakṣiṇottaradigdvāraṃ $ śivadhāmānyarakṣitam &
mahājanākulaṃ dūra- % samitpuṣpakuśodakam // MrgT_3.95 //
sopadravaṃ ca saṃtyajya $ parigrahaṇamācaret &
bāṇe liṅge svayaṃvyakte % munisiddhaniṣevite // MrgT_3.96 //
svakalpoktena vidhinā $ svayaṃ vā parikalpite &
śuklapakṣe caturdaśyāṃ % viśeṣeṇottarāyaṇe // MrgT_3.97 //
kuryātparigrahaṃ vidvān $ aṣṭamyāṃ vā samāhitaḥ &
yāgadhāma vidhāyādā- % vastraṃ māheśvaraṃ yajet // MrgT_3.98 //
japtvā daśasahasrāṇi $ daśāṃśamanuhomayet &
bhūrisragbalidhūpādyair % iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99 //
nyaseddigīśvarāndikṣu $ śakrādīn śaṅkuvigrahān &
nāḍībhūtena sūtreṇa % sandhāya bahirālikhet // MrgT_3.100 //
prākāraṃ bhasmanā dīptam $ astraṃ māheśvaraṃ japan &
tadantarakhilairbījair % varmālabdhaistaduccaran // MrgT_3.101 //
prākāraṃ kavacaṃ kuryāt $ svadhāmno 'pyevameva hi &
dhāmaśaṅkuṣu lokeśān % pradoṣe prativāsaram // MrgT_3.102 //
bāhyāvṛtau tadastrāṇi $ yajedantarghanacchadam &
kṣetrapālaṃ svadigbhāge % parvasu kṣetranemigān // MrgT_3.103 //
kṣetre yannasti taddūrāt $ sahāyopahṛtaṃ bhajet &
na siddhikṣetramutsṛjya % padamapyanyato vrajet // MrgT_3.104 //
varṇalakṣajapānmantro $ homāca daśamāṃśataḥ &
svaśāstravihitāṃ vṛttim % āsthitasya prasiddhyati // MrgT_3.105 //
saṃjātavyutkramaḥ kuryāt $ prāyaścittaṃ vidhisthitam &
akāmātkāmataḥ kuryāt % tadeva triguṇaṃ sudhīḥ // MrgT_3.106 //
sādhakāhnikavicchede $ sadyojātāyutaṃ japet &
śataṃ vā saṃyataprāṇo % vāsaraṃ mārutāśanaḥ // MrgT_3.107 //
vāmasyānnavyatikare $ hiṃsāyāṃ bahurūpiṇaḥ &
vaktrasya syandane rātrau % divā taddviguṇaṃ japet // MrgT_3.108 //
dvijādyucchiṣṭasaṃsarge $ vaktrādyanyatamaṃ guṇam &
caturdalābjamadhyeṣṭyā % tatsthāne pañcamaṃ yajet // MrgT_3.109 //
ṣaḍahopoṣito lakṣaṃ $ japedvanyāśano 'pi vā &
juhuyādayutaṃ jñāte % dviguṇaṃ śuddhikāraṇāt // MrgT_3.110 //
japennirmālyasamparke $ sarvabrahmāṇi lakṣaśaḥ &
samagrasaṃhitālakṣaṃ % japennirmālyabhojane // MrgT_3.111 //
vāmādyāḥ patayaḥ śākya- $ pādārthikakapālinām &
ajāto 'dhipatiḥ proktas % trayīnaiṣṭhikaliṅginām // MrgT_3.112 //
tadannabhojane śuddhir $ jātisamparkaśuddhivat &
kiṃtvaindavavrataprānte % kāpālyannāśane matam // MrgT_3.113 //
īśānasya japellakṣaṃ $ tatsaṅkaraviśuddhaye &
kāpālisaṅkare trīṇi % lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114 //
pramādāddhārite liṅge $ bhraṣṭe vā sākṣasūtrake &
lakṣaṃ japenmaheśasya % punaḥ kuryātparigraham // MrgT_3.115 //
bhraṃśe vā janite bhaṅge $ daśāṃśo vihito mune &
tadanyatrārdhamūlaṃ vā % sahasraṃ sulaghīyasi // MrgT_3.116 //
tadvacca paśunā dṛṣṭe $ spṛṣṭe daśaguṇaṃ japet &
hāritārdhaṃ guṇacchede % saṃkhyāsūtrasya doṣanut // MrgT_3.117 //
tyāgaśca kaphaviṇmūtra- $ spṛṣṭasyānyatra taijasāt &
pramādādyoṣitaṃ gatvā % prāṇāyāmāyutaṃ bhajet // MrgT_3.118 //
dvipañcaguṇitaṃ śuddhyai $ praṇavoccārasaṃśritam &
mahāpātakasaṃyoge % śivaikādaśikāyutam // MrgT_3.119 //
japeddaśaguṇaṃ prāṇa- $ saṃyamī phalamūlabhuk &
tatsameṣvevameva syāt % kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120 //
pātakeṣu tadanyeṣu $ kriyāvyatikareṣu ca &
japedekādaśājātam % ekaṃ vā brahmamadhyagam // MrgT_3.121 //
na grāhyaṃ kārakaṃ kiṃcit $ sakhyā jātāṃhasāhṛtam &
ādadāno 'parijñānāt % pūrvoktādardhamācaret // MrgT_3.122 //
bahudaivasike yoge $ tulyaṃ sādharmyayogataḥ &
jñātvaivaṃ sādhako vidvān % sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123 //
sajātyabhijanopetaṃ $ yavīyāṃsaṃ guṇādhikam &
putrakaṃ samayasthaṃ vā % susnigdhamaparaṃ tataḥ // MrgT_3.124 //
sādhakoktaṃ vrataṃ kuryād $ gururasvavaśo vratī &
dviguṇaṃ svavaśastāva % ccaredasvavaśo vratī // MrgT_3.125 //
svavaśastriguṇaṃ tryaṃśaṃ $ vinā tatputrakaścaret &
putrakārdhaṃ tu samayī % pūrvoktānuktapāpmanām // MrgT_3.126 //
kṛcchraṃ vā pratiṣaṇmāsaṃ $ pratyabdamathavaindavam &
parākaṃ taptakṛcchraṃ vā % mantrī sānucaraścaret // MrgT_3.127 //
nirvighnasiddhimanvicchan $ muktyarthamitare trayaḥ &
sarvacchidraharaścānyo % vidhireṣāṃ nigadyate // MrgT_3.128 //
yaḥ prāptastapasā devair $ harātsvavidhipuṣṭaye &
śrāvaṇe tadupānte vā % nabhasye vocyamānavat // MrgT_3.129 //
śambhoḥ pavitramāpādya $ pūrayedvārṣikaṃ vidhim // MrgT_3.130 //
taccilālohamṛdratna- $ dārujaṃ bhaumasādhitam &
sarvajñavihitaṃ yāvad % bubhuk.oritarasya vā // MrgT_3.App.1 //
ekāṅgulaṃ dvihastāntaṃ $ ratnajaṃ na paraṃ tataḥ &
lohādi pāṇiṣaḍḍhāstaṃ % dārubhistrividhaṃ param // MrgT_3.App.2 //