Mrgendragama (=Mrgendratantra)
3. Caryapada, with Narayanakantha's Vrtti
Based on the ed. by N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda),
avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha.
Pondicherry : Institut Français d'Indologie, 1962.
(Publications de l'Institut Français d'Indologie, 23)


Input by Dominic Goodall



PLAIN TEXT VERSION



Attention has been paid to the śuddhipattra (pp.327--8)
as well as to Mme Brunner's corrrections (1985:424--9), a number
of which derive from MSS that were not available to Bhatt.

Brunner 1985 = Mṛgendrāgama Section des rites et section du comportement
avec la vṛtti de Bhaṭṭanārāyaṇakaṇṭha. Traduction, Introduction et Notes
par Hélène Brunner-Lachaux.
Pondicherry : Institut Français d'Indologie 1985.
(Publications de l'Institut Français d'Indologie, 69)

The text in square brackets, giving headings and pratīkas, is supplied by Bhatt.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[samayācāravidhiḥ]

yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ /
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MrgT_3.0 //

iha hi śāstropakrame
iti vastutrayasyāsya prāppādakṛtasaṃsthiteḥ|
caryāyogakriyāpādairviniyogo 'bhidhāsyate||

iti yatprāksūtritaṃ tatrāvagatajñānakriyāyogānāmapi deśikādīnāṃ vihitācaraṇaniṣiddhavarjanarūpāṃ caryāṃ vinā na nirvighnato vāñchitaphalāvāptiriti kramāgataṃ yogapādasamāptāvupakṣiptasamanvayaṃ caryāpādamavatārayitumāha---
%% This indicates that the \CP\ is the last of the text



_______________________________________________________________________


athāto deśikādīnāṃ sāmānyācārasaṃgrahaḥ /
paraścāvasaraprāptaḥ samāsenopadiśyate // MrgT_3.1 //

__________

Vṛtti:

[deśikādīnām] ācāryasādhakaputrakasamayināṃ [sāmānyācārasaṃgrahaḥ] sādhāraṇāsādhāraṇācārasamuccayaḥ [avasaraprāptaḥ] kramāyātaḥ [samāsena] saṃkṣepād idānīm upadiśyate 'bhidhīyata iti|
%% sādhāraṇāsādhāraṇācāra@ \Brunner; sādhāraṇācāra@ \Bhatt
athaśabdo 'dhikārārthaḥ| ataḥśabdastu yogapādānantaryam|



_______________________________________________________________________


[śaivabhedāḥ]
deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ /
catvāra ete śaivāḥ syur vratino 'vratino 'pi vā // MrgT_3.2 //

__________

Vṛtti:

deśika ityācāryaḥ| [mantravṛttiḥ] mantra evānanyaniṣṭhā vṛttiḥ yasya sa sādhakaḥ|
śaivānāmeva deśikādīnāmiha lakṣaṇam|
śāktādayastu te anyādṛśā eveti vijñāpayituṃ śaivapadopādānam|
dvividhāstu te śaivāḥ| vratino [avratino 'pi] vratavarjitāśca|

[vratinaḥ śaivāḥ]

atha vratinastāvadāha



_______________________________________________________________________


vratino jaṭilā muṇḍās teṣvagryā bhasmapāṇḍarāḥ /
tilakaiḥ puṇḍrakaiḥ paṭṭair bhūṣitā bhūmipādayaḥ // MrgT_3.3 //

__________

Vṛtti:

[vratino jaṭilā muṇḍāḥ] vratināmapi dvau bhedau jaṭitvaṃ muṇḍitā ca|jaṭilo 'pi vakṣyamāṇabhautikanaiṣṭhikabhedād dvividhaḥ|
[teṣu] sarveṣu caiteṣu madhyād [agryāḥ] brāhmaṇāḥ [bhasmapāṇḍarāḥ] bhasmoddhūlitasarvāṅgāḥ|
[bhūmipādayaḥ tilakaiḥ puṇḍrakaiḥ paṭṭaiḥ bhūṣitāḥ] kṣatriyāstilakālaṃkṛtatanavaḥ| vaiśyāstripuṇḍrakamaṇḍitāḥ| śūdrāstu paṭṭākṛtinā bhasmoddhūlanena bhūṣitāḥ syuriti śeṣaḥ||

[jaṭādhāraṇe 'yogyāḥ]



_______________________________________________________________________


jaṭā na śūdro vibhṛyān nājño nāpi pramādavān /
na yoṣinna vayontasthā na rogī vikalo 'pi vā // MrgT_3.4 //

__________

Vṛtti:

śūdramūrkhapramattastrīvṛddhāmayāvivikalāṅgairvā jaṭā na dhāraṇīyāḥ|
bahuvacananiṣedhād ekajaṭā ete syuriti kecit||
[jaṭābandhanavidhiḥ]
atha tadvidhānam---



_______________________________________________________________________


kalātattvapavitrāṇu- śaktimantreśasaṃkhyayā /
vibhajya keśānsampātya pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5 //
vrateśvarasya purato badhnīyācchivatejasā /
mantriṇaḥ sādhyamantreṇa hṛdā putrakayogyayoḥ // MrgT_3.6 //

__________

Vṛtti:

[kalātattvapavitrāṇuśaktimantreśasaṃkhyayā] kalāḥ `tārā sutārā taraṇiḥ' ityādyā aṣṭatriṃśat|
tattvāni ṣaṭtriṃśat|
pavitrāṇavaḥ sadyojātādimantrāḥ pañca|
śaktayo vāmādyā nava|
mantreśā anantādividyeśā aṣṭau|
ābhyaḥ saṃkhyābhyo madhyādanyatamayā saṃkhyayā keśān vibhajya [pratyaṃśaṃ] ekaikasminnaṃśe [saṃhitāṇubhiḥ] śivaikādaśikayā saṃhitayā [sampātya] sampātahomaṃ kṛtvābhyarcitasya vrateśvarasya śivasya purataḥ [śivatejasā] tanmūlenācāryasya jaṭāṃ badhnīyāt|
[mantriṇaḥ] sādhakasya sādhyamantreṇa [putrayogyayoḥ] putrakasamasthayostu hṛdeti bhedaḥ||

tasya jaṭāvṛddhiviśeṣamāha---



_______________________________________________________________________


kṛmighnadravyamiśreṇa bhasmanā traiphalena ca /
sāyacūrṇena vā puṣṭiṃ nayettā bhautikavratī // MrgT_3.7 //

__________

Vṛtti:
[kṛmighnadravyamiśreṇa] kaṭutailaviḍaṅgapāradādidravyasaṃyuktena [traiphalena bhasmanā] harītakyāmalakavibhītakabhasmanā [sāyacūrṇena] niśācūrṇamiśreṇa vā bhautikavratī tāḥ puṣṭiṃ [nayet] prāpayet||
%% niśācūrṇamiśreṇa vā \Brunner; niśācūrṇamiśreṇa \Bhatt

[bhautikavratino naiṣṭhikavratinaśca]
bhautikanaiṣṭhikavratidvayalakṣaṇamāha---



_______________________________________________________________________


bhautikavratinaste syur yeṣāṃ sāvadhikaṃ vratam /
dehapātāntakaṃ yeṣāṃ te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8 //

__________

Vṛtti:

iyatā kālenaitadvrataṃ saṃnyastavyamiti sāvadhikaṃ yeṣāṃ vrataṃ te bhautikavratinaḥ|
yeṣāṃ [dehapātāntakaṃ] śarīrapātāntaṃ nirvāhaḥ te [niṣṭhāvratinaḥ] naiṣṭhikāḥ||

atha ke te naiṣṭhikavratina ityāha---



_______________________________________________________________________


guravaḥ putrakā ye ca na prāthamikasādhakāḥ /

__________

Vṛtti:

[guravaḥ] ācāryāḥ putrakāḥ tathā [na prāthamikasādhakāḥ] dehapātāvadhimantrasādhakāśceti niṣṭhāvratino jñeyāḥ|

[sāntānikaḥ]
bhautikavratamokṣāyāha---

_______________________________________________________________________


pūrṇavratāvadhiḥ samyag vrateśāyārpitavrataḥ // MrgT_3.9 //
nyastavratāṅgaḥ satpatnī- parigrahavibhūtimān /
bhautikaḥ kāmya ityuktaḥ satsāntānika eva vā // MrgT_3.10 //

__________

Vṛtti:

samyag iti aviplutavratasya sataḥ [pūrṇavratāvadhiḥ] pūrṇo vratāvadhiryasya saḥ|
tathā nirvyūḍhayathāmnātavrata ityarthaḥ|
tatastu [vrateśāya] vrateśvarāya [arpitavrataḥ] vratasamarpaṇaṃ kṛtvā [nyastavratāṅgaḥ] vratāṅgāni ajinakamaṇḍalvādīni saṃnyasya| yathoktaṃ śrīmatkiraṇe---

tarpayitvā praṇamyeśaṃ vratameṣāṃ samarpayet|
jaṭāstadbhasmadaṇḍaṃ ca kaupīnaṃ saṃyamaṃ kramāt||
samarpya brahmaṇe dhyātvā puṣpavāryakṣataistridhā|
vrataṃ samarpya mantrāṇāṃ hṛnmantreṇa visarjanam||
jaṭāvataraṇaṃ tasya kāryam iti
%% Kiraṇa 40:11c--13c (with many deviations from \edD)

\noindent
evaṃ kṛte sati [sapatnīparigrahavibhūtimān] śobhanadāraparigrahabhūtiyuktaḥ san bhautikaḥ kāmya ityuktaḥ satsāntānika iti vā|
yadvā vibhūtiyogino 'syaiva kāmya ityākhyā| tadvirahiṇastu sadā śobhanena sāntānikākhyena bhaikṣeṇa vartanātsāntānikatvam|
yaduktaṃ śrīmatpauṣkare---

uttamaṃ dvijabhaikṣaṃ tu grāhyametattvayā sadā|
taddhi sāntānikaṃ nāma bhaikṣaṃ hi parikalpitam|| iti|

[avratinaḥ śaivāḥ]



_______________________________________________________________________

sādhako lokadharmī yaḥ putrakaḥ snātako gṛhī /
samayī prāggṛhasthaśca śaivāḥ syurvratavarjitāḥ // MrgT_3.11 //

__________

Vṛtti:

sādhakasya śivadharmilaukikadharmibhedād dvaividhye sati lokadharmī yaḥ sādhakaḥ, putrakaḥ, tathā [snātako gṛhī] gṛhasthatve sati snātaḥ, samayī, [prāggṛhasthaḥ] pūrvaṃ gṛhasthaścetyete vratavarjitā jñeyāḥ|
prāggṛhasthasśca ityuttarakālaṃ gārhasthyatyāgāpekṣayā|
yataḥ sambhavanti kecana ājīvanamujjhitagṛhāvasthitayaḥ| tadvailakṣaṇyārthaṃ prāggṛhasthagrahaṇam||

[śaivānāṃ sādhāraṇa ācāraḥ]


_______________________________________________________________________


teṣāṃ sādhāraṇaṃ karma sandhyopāsanamarcanam /
snānādīni tadaṅgāni parvasu dviguṇakriyā // MrgT_3.12 //

__________

Vṛtti:

teṣāṃ vratināmidamavratibhiḥ sādhāraṇaṃ karma ityagrasthiteṣu ślokeṣvapi sambandhanīyam| kiṃ tadityāha---[sandhyopāsanamarcanam] sandhyopāsanārcanādi|
[tadaṅgāni] tasya karmaṇo yānyaṅgāni snānādīni tānyapi sādhāraṇānyeva| parvasu cāṣṭamīcaturdaśyayanaviṣuvādiṣu [dviguṇakriyā] pūjājapādikriyādvaiguṇyam||

[bhojane varjyāni patrāṇi; bhaikṣyagrahaṇaṃ ca]
kiṃ ca---



_______________________________________________________________________


nyagrodhāśvatthapatreṣu vātaghnākṣadaleṣu ca /
kāṃsye vābhojanaṃ bhaikṣaṃ cāturvarṇyamakutsitam // MrgT_3.13 //
__________
Vṛtti:

[nyagrodhāśvatthapatreṣu] nyagrodhasya vaṭasya, aśvatthasya cordhvodgatamūlastadviśeṣasya patreṣu, [vātaghnākṣadaleṣu] vātaghnasya cairaṇḍādeḥ akṣasya vibhītakasya sambandhiṣu patreṣu, kāṃsye pātre abhojanaṃ,
[cāturvarṇyam akutsitaṃ bhaikṣaṃ] brāhmaṇādivarṇacatuṣṭayādaninditādbhaikṣagrahaṇaṃ ca sarvasādhāraṇam||

[annavarjanam]



_______________________________________________________________________


sarvāmarapratiṣṭhāsu setvādīnāṃ niveśane /
sīmantonnayanādyeṣu saṃskāreṣvannavarjanam // MrgT_3.14 //

__________

Vṛtti:

[sarvāmarapratiṣṭhāsu] sarvadevapratiṣṭhāsu [setvādīnāṃ niveśane] setuprapāvihārādipratipādane [sīmantonnayanādyeṣu saṃskāreṣu] sīmantonnayanādiṣu saṃskāreṣu ca annavarjanam annādivarjanaṃ sarveṣāṃ sādhāraṇam||

[parvasvāhāraniyamaḥ]
kiṃ ca---



_______________________________________________________________________


caruṇā phalamūlairvā haviṣyeṇāpareṇa vā /
caturdaśyāmathāṣṭamyāṃ pañcadaśyāṃ ca vartanam // MrgT_3.15 //

__________

Vṛtti:

[caturdaśyām aṣṭamyāṃ pañcadaśyāṃ ca] caturdaśyaṣṭamīpañcadaśīṣu [caruṇā phalamūlairvā]
carvādibhiḥ vartanaṃ prāṇayātrā|
haviṣyeṇāpareṇa vā ityanena ājyapayoyavādinā havirarheṇa vastunā phalamūlādivyatiriktena vartanaṃ sādhāraṇamiti prāguktena sambandhaḥ||

[puṇyakāleṣu viśeṣaniyamāḥ]
tathā



_______________________________________________________________________


vyatīpātadinadhvaṃsa- māsavṛddhyayanādiṣu /
viśeṣasaṃyamaḥ kāryaḥ śaivānāṃ ca pratarpaṇam // MrgT_3.16 //

__________

Vṛtti:

vyatīpātaḥ puṇyakālaviśeṣo jyotiḥśāstrāmnāto bṛhadvaidhṛtyādyupalakṣitaḥ|
ayane dakṣiṇottare| ādigrahaṇādviṣuvadarkendugrahaṇakālāḥ|
eṣu kāleṣu viśeṣasaṃyamaḥ [śaivānāṃ ca pratarpaṇaṃ] śaivajanatarpaṇaṃ ca sarveṣāmeva sādhāraṇam||

[āpadi śaivānāṃ rakṣaṇam]



_______________________________________________________________________


mārgakṣīṇe ripugraste rogārte kṣutprapīḍite /
sarvātmanā samuddhāraḥ kartavyaḥ śivayoginaḥ // MrgT_3.17 //

__________

Vṛtti:

[śivayoginaḥ] śivaśāsane yuktasya sarvasyaiva mārgakṣīṇādiviṣaye samuddhāraḥ sarvātmanā [kartavyaḥ] karaṇīyaḥ|
[mārgakṣīṇe] mārgasya adhvanaḥ kṣīṇe paricyutau, naṣṭo mārge adhvani yaḥ kṣīṇapātheyaḥ kṣīṇadeho vā tasmin|
ripugraste śatrubhirvaśīkṛte| rogārte vyādhyutkrānte|
[kṣutprapīḍite] kṣudhā ca prakarṣeṇa pīḍite| [sarvātmanā samuddhāraḥ] sarvaprakāramuddhāraṇaṃ tasmāttasyā āpado mocanamavaśyaṃ kāryam||

[vratināṃ varjyāni]
vratino bhautikasya ca naiṣṭhikasya sāmānyavartanalakṣaṇamāha---



_______________________________________________________________________


māṃsayoṣinmadhutyāgo vratinaḥ kṣitiśāyitā /
mātrārakṣaṇamekasya kamaṇḍalusahāyatā // MrgT_3.18 //
strīgītanartitālāpa- vilāsānāmupekṣaṇam /
striyā raho 'vyavasthānaṃ sragabhyaṅgādivarjanam // MrgT_3.19 //

__________

Vṛtti:

vratina idamavaśyamanuṣṭheyam| māṃsayoṣinmadhutyāgaḥ māṃsasya yoṣito madhunaśca varjanam|
māṃsatyāgastvatra śūdrasyaiva| anyeṣāmavratitve 'pi tanniṣedhāsiddheḥ|
kṣitiśāyitā iti sthalaśāyitvam|
[mātrārakṣaṇam] ajinākṣasūtradaṇḍakamaṇḍalvādimātrāyāḥ svopayoginaḥ parikarasya rakṣaṇam apramādaḥ|
[ekasya kamaṇḍalusahāyatā] ekasyaiva kamaṇḍaludvitīyasyāvasthānam|
[strīgītanartitālāpavilāsānāṃ] srīsambandhino gītanṛtyasalāpavilāsādeḥ [upekṣaṇaṃ] pariharaṇam|
[striyā raho 'vyavasthānam] striyā ca sahaikānte 'vasthitivarjanamiti sahāvasthitimātrasyeha niṣedhaḥ, pūrvaṃ tu tatsambhogasyeti na paunaruktyam|
[sragabhyaṅgādivarjanaṃ] sragvilepanābhyaṅgādivarjanaṃ ca||

[śrāddhakālāḥ]
kiṃ ca---



_______________________________________________________________________


kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ siddhadarśane /
śrāddhaṃ parvasu sarveṣu viṣuve cāṣṭakādiṣu // MrgT_3.20 //
[pūjyāḥ]
gurutattulyabandhūnāṃ bhrātṝṇāṃ jyāyasāmapi /
pūjanaṃ madhuparkādyaiḥ

%% full line: pūjanaṃ madhuparkādyaiḥ svakāle strīniveṣaṇam (MrgT_3.21)

__________

Vṛtti:

[kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ] kṛṣṇāṣṭamīcaturdaśyoḥ [siddhadarśane] siddhasandarśane [viṣuve] viṣuvaduttarāyaṇārkendugrahaṇādiṣu [sarveṣu parvasu] sarvaparvakāleṣu ca śrāddhaṃ viśeṣataśca aṣṭakādiṣu iti, kanyāgate 'rke māghatryodaśīprabhṛtiṣu ca kuryāt|
%% aṣṭakādiṣu \Brunner; [aṣṭakādiṣu] \Bhatt
[gurutattulyabandhūnāṃ] guroḥ guruputrādīnāṃ ca tattulyānāmanyeṣāṃ ca vayovidyādharmādivṛddhānāṃ ca [jyāyasāṃ bhrātṝṇāṃ] janmādinā dīkṣādyanugrahataśca jyeṣṭhānāṃ bhrātṝṇāṃ ca [madhuparkādyaiḥ] madhuparkavastrālaṃkārādyaiḥ pūjanaṃ kāryam||

[vratasamāptau bhautikavratina ācāraḥ]
satpatnīparigrahavibhūtimattvaṃ bhautikasya yaduktaṃ tadviśeṣayitumāha---


_______________________________________________________________________

(contd.)

svakāle strīniṣevaṇam // MrgT_3.21 //
maṅgalācārayogitvaṃ gandhamālyādidhāraṇam /

__________

Vṛtti:

[svakāle strīniṣevaṇam] vratasamāpterūrdhvaṃ dārasaṃgrahakālaḥ strīṇāṃ svakālaḥ, tasminniṣevaṇam|
[maṅgalācārayogitvaṃ gandhamālyādidhāraṇam] maṅgalācaraṇayogaṃ prakaṭaṃ sragādidhāraṇaṃ ca kuryāt||

[śaivānām asādhāraṇa ācāraḥ]
idānīṃ `paraścāvasaraprāpta' iti prākprakrānto 'sādhāraṇa ācārasaṃgrahaḥ sūtryate---
%% paraścāvasaraprāptaḥ = \Mrg\CP\ 1c


_______________________________________________________________________
pṛthakpṛthaktathaiteṣām ācāro 'pi vidhīyate // MrgT_3.22 //

__________

Vṛtti:

eteṣāṃ deśikādīnāṃ pṛthakpṛthag vidhiniṣedhātmaka ācāro vidhīyate anuśāsyate|

[deśikācāravidhiḥ]
atra deśikasya tāvadāha---



_______________________________________________________________________


maheśaśaktinunnānāṃ guruḥ kuryādanugraham /
parīkṣābhiḥ parijñāya vṛddhoktābhiḥ prayatnavān // MrgT_3.23 //
akṛtvā śivabhaktānāṃ kṛtvā ca vyabhicāriṇām /
prāyaścittī bhavedyasmāt kuryādyatnamataḥ param // MrgT_3.24 //

__________

Vṛtti:

sā śaktirāpatatyādyā puṃso janmanyapaścime|
%% sā śaktirāpatatyādyā puṃso janmanyapaścime| \Svayam\ 1:16cd
%% śaktirāpatatyādyā \Brunner\ (with most other sources);
%% śaktirāpatatyārdrā \Bhatt
iti pārameśvaryānugrahaśaktyāghrātānāmaṇūnāṃ gururanugrahaṃ dīkṣārūpaṃ kuryāt|
%% @śaktyāghrātānām \Brunner; @śaktyantaritānām \Bhatt
kīdṛśaṃ kiṃ ca kṛtvetyāha---
vṛddhoktābhiḥ parīkṣābhiḥ prayatnavān parijñāya vidyāvṛddhā āgamoktaparīkṣākuśalā atra vṛddhaśabdenoktāḥ|
tadabhihitābhiḥ parīkṣābhiḥ saprayatnaḥ san parijñāya saṃsāravaitṛṣṇyamanugrahārthināṃ ca buddhvā|
yasmādevaṃvidhāṃ parīkṣāṃ vinā śivabhaktānāṃ kadācidakaraṇaṃ vyabhicāriṇāṃ ca karaṇaṃ syāt|
tadānīṃ prāyaścittī gururbhavet| ataḥ [param] prakṛṣṭaṃ yatnaṃ tadāśayaparīkṣaṇe kuryāt||

[saṃjīvanākhyaṃ karma]
prasaṅgād vyabhicāriṇi dīkṣite saṃjīvanākhyaṃ karma vaktumāha---



_______________________________________________________________________


karma saṃjīvanaṃ kuryād vyabhicāriṇi dīkṣite /
sṛṣṭitaḥ saṃhitāhomād adhaḥ pūrṇāsamanvitam // MrgT_3.25 //

__________

Vṛtti:

kṛtrimasaṃsāravaitṛṣṇyagurudevādibhaktiprakarṣāsṃdarśanādaparipakvve jane vyabhicāriṇi dīkṣite sati [sṛṣṭitaḥ] sṛṣṭikrameṇa pratitattvasaṃhitāhomāt sarvasamāptau [adhaḥ] adhastāt [pūrṇāsamanvitaṃ] pūrṇāhutidānataḥ [saṃjīvanaṃ] saṃjīvanākhyaṃ karma dīkṣāphalapratibandhakaṃ bhavati|

nanu dīkṣāyāṃ karmadāhasya vṛttatvāt punaḥ saṃjīvanam kathamupapadyata ityetadāha---



_______________________________________________________________________


saṃjīvanaṃ na dagdhasya karmaṇo 'sti mṛṣā citaḥ /
khedanāpāyaśamanaṃ prāyaścittaṃ hi tadguroḥ // MrgT_3.26 //

__________

Vṛtti:

dīkṣitasya tāvadanarhatvādeva dīkṣāphalaṃ na siddham| ataḥ kiṃ tasya saṃjīvanoktyā| na ca dagdhasya karmaṇaḥ [saṃjīvanamasti] saṃjīvanopapattiḥ|
[khedanāpāyaśamanam] api tu asthāne vṛthaiva mantrāḥ kheditāḥ, tataḥ pratyavāyo mā bhūditi tacchāntaye gurostatprāyaścittam||

[matāntarīyāṇāṃ dīkṣā]



_______________________________________________________________________

darśanāntarasaṃsthābhyaś cyutānāmanuvartinām /
vidhāyaivaṃ svajātyantaṃ dīkṣāṃ kuryādvilomataḥ // MrgT_3.27 //

__________

Vṛtti:

[darśanāntarasaṃsthābhyaḥ] yāḥ kāpilasaugatādiparadarśanoditāḥ saṃsthā uktayastābhyaḥ cyutānāṃ bhāvanādivaśād bhraṣṭānām [anuvartināṃ] kālāntarataḥ śaktipātamāhātmyād andhatvanivṛttyā śaivamārgānuvartināṃ satāṃ prāyaścittārtham evam iti prāgvatsṛṣṭikramātsāmānyamantrasaṃhitāhomaṃ svajātyantaṃ kuryāt|
svajātiśabdena caturdaśavidhabhūtasargamadhyasthabrāhmaṇādijātisamāśrayo bhūloke lakṣyate|
%% @brāhmaṇādijāti@ \Brunner; @brāhmaṇajāti@ \Bhatt
tadantaṃ yāvat| tatastu vilomataḥ saṃhārakramāt prāguktavat svādhaḥparyantaṃ yāvad [dīkṣāṃ kuryād] dīkṣayā yojanikāṃ kuryāt||

[mantragopanam]



_______________________________________________________________________


na te mantraprayoktāraḥ punarbhavatayā matāḥ /
mantrasādhanasaṃsiddheḥ kuryāttānītarāṇyataḥ // MrgT_3.28 //
%% The text of this verse is awkward if it really means
%% what \Narayana\ makes of it.

__________

Vṛtti:

te caiva dīkṣitā api punarbhavatayā [mantraprayoktāraḥ na matāḥ] mantraprayogārhā na bhavanti|
nānyasyānugrahādivyāpārayogyāḥ|
nāpyātmano [mantrasādhanasaṃsiddheḥ] mantrasādhanajanitāyāḥ siddheḥ prayoktāraḥ prayojakāḥ syuḥ|
mantrasiddhyarthamāmnātasya kriyākāṇḍasya prayoge teṣāmanarhakatvaṃ bhavatīti yāvat|
ataḥ ebhyaḥ sakāśād [itarāṇi kuryād] mantrasādhanānyanyāni sampādayet pṛthak kuryāt| na tveṣāṃ tāni prakaṭayedityarthaḥ||

[mantravyākhyānārhāḥ]
na ca sarvatra tadgopanīyam| api tu---


_______________________________________________________________________


vyākuryācchivabhaktebhyas tantrārthaṃ gatamatsaraḥ /
nyāyato nyāyavartibhyaḥ pālayan gurusantatim // MrgT_3.29 //

__________

Vṛtti:

[gurusantatiṃ pālayan] gurvāmnāyakramaṃ rakṣan [nyāyavartibhyaḥ] śāstrānuṣṭhānaparebhyaḥ śivabhaktebhyaḥ tantrārthaṃ [gatamatsaraḥ] anviṣṭaḥ san [nyāyataḥ] vakṣyamāṇanyāyena vyākuryāt||

[vyākhyāne varjyāḥ kālāḥ]



_______________________________________________________________________


nājīrṇāmlarasodgāre na ca viṇmūtrabādhane /
na chardyāṃ nātisāre vā nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30 //

__________

Vṛtti:

[ajīrṇāmlarasodgāre] ajīrṇatvādāmlāmburasodgāre [viṇmūtrabādhane] mūtrapurīṣottambhane [chardyāṃ] vāntau na vṛttāyāṃ atisāre ca na vyākhyānaṃ kuryāt|
[nāsnātaḥ kṛtamaithunaḥ] na cāpyupabhogānantaramakṛtasnānaḥ san||

[vyākhyānavidhiḥ]
vyākhyāvidhimāha---



_______________________________________________________________________


pūte mahītale sthitvā paśuśravaṇavarjite /
paridhyantaḥsthitaṃ ceṣṭvā śivaṃ praṇavavigraham // MrgT_3.31 //



_______________________________________________________________________


gaṇādhyakṣaṃ guruṃ caiva kārakaṃ ca kriyāśrayam /
pustakaṃ guptasatsūtraṃ vidhāyopari kasyacit // MrgT_3.32 //
brūyādaṅga paṭhasveti kṛtārthaṃ prāgudaṅmukhaḥ /
prārabheta gururvyākhyāṃ sambandhārthoktipūrvikām // MrgT_3.33 //

__________

Vṛtti:

[pūte] upalepanādinā pavitrite [paśuśravaṇavarjite] adīkṣitaśravaṇarakṣite [mahītale] bhūtale [paridhyantaḥsthitaṃ] sūtroccāṭanakṛtamaryādātmakaparidhyantarasthaṃ [śivaṃ praṇavavigrahaṃ] praṇavākāraṃ parameśvaraṃ [gaṇādhyakṣaṃ] gaṇeśvaraṃ guruṃ ca [iṣṭvā] abhyarcya [kriyāśrayaṃ kārakaṃ ca] vyākhyākriyopayogikaraṇīsūtrādikārakamiṣṭvā
%% @yogikaraṇīsūtrādikārakam \Brunner; @yogiprākaraṇikasūtrādhikārakam \Bhatt
%% \Bhatt's reading would indeed give what seems a strange gloss here,
%% making a reference to three of the śāstrasambandhas out of
%% the word kāraka; but \Brunner's too is not smooth. She suggests
%% (1985:362, fn.5) that the karaṇīsūtra is used to trace the box
%% to enclose the praṇava just mentioned in verse 31 and that the
%% teacher would use it while explaining maṇḍalas.
[guptasatsūtraṃ] saṃrakṣitaśobhanagrathitasūtraṃ pustakaṃ kasyacit pīṭhayantrakādeḥ upari [vidhāya] kṛtvā kṛtārthaṃ śiṣyaṃ aṅga ityāmantrya [paṭhasveti] paṭheti [brūyād] ādiśet|
svayaṃ ca [guruḥ prāgudaṅmukhaḥ] prāṅmukha udaṅmukho vā vyākhyāṃ [prārabheta] upakramet}
sambandhārthoktipūrvikām iti kīdṛśaḥ sambandhaḥ? paro mahān antarālo divyo divyādivyo 'divya iti ṣaṭprakāraḥ|
%% six-fold sambandha in tantrāvatāra
arthaḥ prayojanam| uktistātparyakathanam| abhidheyamityarthaḥ| tatpurassaraṃ sambandhābhidheyaprayojanavarṇanaṃ prathamaṃ kuryāditi bhāvaḥ|

kiṃ ca



_______________________________________________________________________


sroto brūyādanusroto bhedān saṃkhyānameva ca /
pravṛttaye guruṃ svaṃ ca steyī syāttadakīrtanāt // MrgT_3.34 //

__________

Vṛtti:

[sroto 'nusroto bhedān saṃkhyānameva ca] sroto 'nusrotastadbhedasaṃkhyānaṃ [svaṃ guruṃ ca] sva gurukramaṃ ca [pravṛttaye brūyād] śāstrapravṛttihetuṃ vadet|
[tadakīrtanāt steyī bhavet] gurorakīrtanāddhi steyaṃ bhavati|

[srotāṃsi]
atha kāni srotāṃsi kānyupasrotāṃsi cetyāha---



_______________________________________________________________________


srotāṃsi kāmikādyūrdhvam asitāṅgādi dakṣiṇam /
sammohādyuttaraṃ prācyaṃ trotalādi suvistaram // MrgT_3.35 //
āpyaṃ caṇḍāsidhārādi caṇḍanāthaparigraham /

__________

Vṛtti:

kāmikādi kāmikādīni jñānāni [ūrdhvaṃ srotāṃsi] ūrdhvasrotaḥ|
[asitāṅgādi] asitāṅgādīni dakṣiṇam| sammohādi sammohādīni uttaram|
trotalādijñānāni [prācyaṃ] prācyāni| [caṇḍāsidhārādi] caṇḍāsidhārādīni [āpyaṃ] paścimam| tacca [caṇḍanāthaparigrahaṃ] caṇḍeśvaraparigrahatayā jñeyamiti pañcasrotaḥkathanam||

[anusrotāṃsi]
athānusrotāṃsyucyante---



_______________________________________________________________________


śaivaṃ māntreśvaraṃ gāṇaṃ divyamārṣaṃ ca gauhyakam // MrgT_3.36 //
yoginīsiddhakaulaṃ ca srotāṃsyaṣṭau vidurbudhaḥ /
pratisroto 'nuyāyīni tāni brūyādvibhāgaśaḥ // MrgT_3.37 //

__________

Vṛtti:

śaivādīni aṣṭau srotāṃsi [pratisroto 'nuyāyīni] pratisroto 'nuvidhāyinīti, etānyekaikasminnūrdhvādau srotasyanusrotastvena sthitānītyarthaḥ| [tāni] etāni ca vibhāgaśaḥ [brūyāt] kathayet||

[śaivam]
athaitebhyaḥ prathamoddiṣṭaṃ śaivaṃ tāvadvyācaṣṭe---



_______________________________________________________________________


śaivaṃ prāktantranirmāṇam ājñāsiddhamasaṃśayam /

__________

Vṛtti:

[prāk] prāthamye sargaprārambha eva yacchivabhaṭṭārakāpāditatantranirmāṇam [ājñāsiddham] ājñāmātrasiddham [asaṃśayam] asandehamativīryavat tajjñānaṃ śaivam|

[māntreśvaraṃ, gāṇaṃ, divyaṃ, ārṣaṃ ca]
māntreśādicatuṣṭayamāha---



_______________________________________________________________________


tadīśānairgaṇairdevair munibhiśca tadicchayā // MrgT_3.38 //
vijñāya sambhṛtaṃ svoktyā tādākhyaṃ samupāgatam /

__________
Vṛtti:

[tat] taccaivaṃ jñānaṃ [īśānaiḥ] mantreśvaraiḥ gaṇaiḥ devaiḥ munibhiśca vijñāya [tadicchayā] śivecchayaiva [svoktyā] svavācā sampraṇītaṃ sat krameṇa [tādākhyaṃ samupāgatam] māntreśvaraṃ gāṇeśvaraṃ divyamārṣaṃ ca saṃjñayā sampannam||

[gauhyakam]
gauhyakaṃ vyācaṣṭe---



_______________________________________________________________________


guhyakā bhujagā yakṣā dānavāśca śiveritāḥ // MrgT_3.39 //
yadūcurupasaṃhṛtya tatsroto gauhyakaṃ smṛtam /

__________

Vṛtti:

guhyakākhyayā bhujagayakṣadānavā ucyante| [śiveritāḥ yadūcurupasaṃhṛtya] taiḥ śivabhaṭṭārakapreritaiḥ yatsaṃkṣipyoktaṃ tad gauhyakaṃ srotaḥ||

[yoginīkaulam]
yoginīkaulamāha---



_______________________________________________________________________


yoginyo lebhire jñānaṃ sadyo yogāvabhāsakam // MrgT_3.40 //
yenatadyoginīkaulaṃ nottīrṇaṃ tābhya eva tat /

__________

Vṛtti:
sadyaḥ tatkṣaṇameva [yogāvabhāsakaṃ] yogamavabhāsayati yattathāvidhaṃ jñānaṃ śivabhaṭṭārakād yoginyaḥ [lebhire] prāpuḥ| tacca tābhya eva sakāśād nottīrṇaṃ nānyatra prasṛtam āsveva sampradāyatayā sthitamityarthaḥ||

[siddhakaulam]
atha siddhakaulākhyamucyate---



_______________________________________________________________________


tathānyadapi saṃhāro yo miśro miśra eva saḥ // MrgT_3.41 //

__________

Vṛtti:

yadanyat siddhakaulākhyaṃ jñānaṃ tat tathā iti yoginīkaulavat| yathā na tad yoginībhya uttīrṇaṃ tathedaṃ siddhebhyasteṣveva pāramparyeṇa sthitamiti yāvat|
[yaḥ] yastu [miśraḥ] vyāmiśraḥ saṃhāraḥ saṃgraho yathā māntreśvaramapi munibhiḥ āṛṣaṃ vā guhyakaiḥ saṃkṣipyoktaṃ sa miśra eva saṃkṣepaḥ etatsaṃjñayā yukto jñeyaḥ||

ye caite 'nusrotobhedāḥ---



_______________________________________________________________________


vādibhedaprabhinnatvāt teṣāṃ saṃkhyā na vidyate /
%% Cf. \Svayam\ 5:12cd---also \RauS\ 3:25; \Parakhya\ 3:73
%% \Nisvasa\Guhya\ 7:270; \Mat\VP\ 18:115; \Malini\ 3:25

__________

Vṛtti:

vaktṛbhedabhinnāni asaṃkhyānyevaitāni||
athordhvasrotasi daśāṣṭādaśabhedabhinnatāmāha---


_______________________________________________________________________


śaivā raudrā mahābhedā daśāṣṭādaśa cordhvake // MrgT_3.42 //
raudrā rudraiḥ śivāviṣṭair udgīrṇā na svabuddhitaḥ /

__________

Vṛtti:

śaivāḥ kāmikādayo vakṣyamāṇā daśa bhedāḥ| raudrā vijayādayo 'ṣṭādaśa|
ete [ūrdhvake] ūrdhvasrotasi [mahābhedāḥ] bhedāḥ|
tatra śaivāḥ śivabhaṭṭārakeṇa upadiṣṭāḥ|
raudrāstu [śivāviṣṭaiḥ] śivādhiṣṭhai rudraiḥ [udgīrṇāḥ| na svabuddhitaḥ] na svamanīṣikayā||

[aṣṭāviṃśatiḥ śaivāgamāḥ]
tāneva bhedān paṭhati---



_______________________________________________________________________


śaivānāṃ kāmikaṃ pūrvaṃ yogodbhavamacintyakam // MrgT_3.43 //
kāraṇaṃ jñānamajitaṃ dīptākhyaṃ sūkṣmakaṃ param /
sāhasramaṃśumatsaṃjñaṃ suprabhiddaśamaṃ viduḥ // MrgT_3.44 //



_______________________________________________________________________

raudrāṇāṃ vijayaṃ pūrvaṃ niḥśvāsaṃ pārameśvaram /
svāyambhuvaṃ tathāgneyaṃ vīrabhadraṃ ca rauravam // MrgT_3.45 //



_______________________________________________________________________

makuṭaṃ vimalākhyaṃ ca candrajñānākhyameva ca /
mukhabimbakamudgītaṃ lalitaṃ siddhasaṃjñakam // MrgT_3.46 //


_______________________________________________________________________


santānaṃ caiva śarvoktaṃ kiraṇaṃ vātulaṃ param /

__________

Vṛtti:

spaṣṭam|
[vyākhyānārambhavidhiḥ]



_______________________________________________________________________


tadārabhya ciraṃ nāti vyākuryātprathame 'hani // MrgT_3.47 //
prārambhe 'pi na sampraśna- pratipraśnātimātrakam /
trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā // MrgT_3.48 //



_______________________________________________________________________

vidhāyoparamedūrdhvaṃ vadanvighnairviruddhyate /

__________

Vṛtti:

[tadārabhya] tat śaivaṃ raudraṃ tantramārabhya nāticiraṃ prathame 'hani prathame 'hni [vyākuryād] vyācakṣīta|
nāpi śiṣyaḥ prārambhe [sampraśnapratipraśnātimātrakaṃ] sampraśnapratipraśnairatimātraṃ prārambhaṃ kaluṣīkuryādityadhyāhāraḥ|
kīdṛśastarhi prārambhaḥ syādityāha---trīṇīti, vakṣyamāṇalakṣaṇāni mūlāni sūtrāṇi mūlasūtrāṇi trīṇi [tathā dve] yadvā dve sūtre, [athāpi vā ekam] yadvā ekameva sūtram|
vidhāya iti vyākhyāya [uparamed] viramed| [ūrdhvaṃ vadan vighnaiḥ viruddhyate] tadadhikaṃ vyākurvantaṃ hi vighnā rundhantītyarthaḥ||

[mūlasūtralakṣaṇam]
trīṇi mūlāni sūtrāṇītyuktam| tāni darśayati---



_______________________________________________________________________


yatra bīja ivārūḍho mahātantrārthapādapaḥ // MrgT_3.49 //
ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam /

__________

Vṛtti:

[yatra] yasmin sūtre [mahātantrārthapādapaḥ bīja iva] sakalatantrārtho bīja iva mahāvṛkṣa ārūḍhaḥ ābhāti śaktyātmanāvasthitaḥ pratibhāti [tad athaśabdādyalaṃkṛtaṃ] tadathaśabdaśivasiddhādimaṅgalyaśabdālaṃkṛtaṃ mūlasūtraṃ mūlaṃ sūtraṃ jñeyam|
yathā---`athānādimalāpeta' ityādi||%
\quote{athānādimalāpetaḥ
${\rm \Mrg\VP\ 2:1a.}$}



_______________________________________________________________________


tasyoddeśakamanyatsyāt saṃkhyāsaṃjñādivācakam // MrgT_3.50 //
tallakṣaṇaṃ svarūpoktis tadanyo bhāṣyasaṃgrahaḥ /
__________

Vṛtti:

tasya mūlasūtropakṣiptasya tantrārthasya [uddeśakam] uddeśaḥ [anyad] dvitīyamūlasūtram [syāt] yat saṃkhyāsaṃjñādivācakaṃ saṃkhyāsaṃjñādikaṃ vakti| yathehaiva---

tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ|
sūtreṇaikena saṃgṛhya prāha vistaraśaḥ punaḥ|| iti|%
\quote{tripadārthaṃ catuṣpādaṃ \devdot\ prāha vistaraśaḥ punaḥ
${\rm \Mrg\VP\ 2:2.}$}

tṛtīyamapi mūlasūtratvena jñeyaṃ yatra tallakṣaṇaṃ svarūpoktiścāsti| yathā---
jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ| iti|%
\quote{jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ
${\rm \Mrg\VP\ 2:3ab.}$}

atra hi śivaḥ pāśajālamapohatīti mūlasūtropakṣiptamapohanaṃ lakṣyate|
pañcavidhakṛtyātmakamapohanasvarūpamuktam| [tadanyaḥ] tatastvanyāni yāni sūtrāṇi tadvyākhyānāya pravṛttatvād [bhāṣyasaṃgrahaḥ]
bhāṣyasaṃgrahatvena jñeyāni|
yadvā tallakṣaṇaṃ svarūpoktiriti tairmūlasūtroddeśasūtrādibhiḥ sūtrairyadabhidheyasya lakṣaṇaṃ sā svarūpoktirjñeyā|
mūlasūtradvayapramukhasūtrasaṅgrahaḥ svarūpākhyayā boddhavya ityarthaḥ|
%% @sūtrasaṅgrahaḥ \Brunner; @sūtrasaṃgraha@ \Bhatt
tadanyastu tadvyaktibhedagrantho bhāṣyasaṃgraha iti mantavyaḥ|
asmiṃśca pakṣe svarūpagranthasya sarvasyaiva mūlasūtratvam| tena ca `trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā} vidhāyoparamed' ityaviruddham||

[vyākhyāne phalam]



_______________________________________________________________________


brūte ya evaṃ yo 'dhīte tāvubhau hatakalmaṣau // MrgT_3.51 //
loke prāpya yaśo dīptaṃ viśetāṃ dhāma śāṃkaram /

__________

Vṛtti:

[evam] ityuktakrameṇa yo brūte vyākurute| [yaḥ] yaśca adhīte śṛṇoti tau [ubhau] dvāvapi guruśiṣyau [hatakalmaṣau] nirastapāpau [loke] jagati [dīptaṃ] śubhraṃ yaśaḥ prāpya uttarakālaṃ [śāṃkaraṃ dhāma] parameśvaratejo viśetāṃ tatsāyujyaṃ gacchetām||

[anadhyāye vyākhyāne doṣaḥ]
anyathā tu---
\newpartvs
anadhyāye svatantrokta- vidhinā śṛṇvate mṛṣā // MrgT_3.52 //



_______________________________________________________________________

śaivaṃ vadannihālpāyur mṛtaḥ pretatvamaśnute /

__________

Vṛtti:

svatantroktavidhinā [anadhyāye] ye anadhyāyāsteṣu [śṛṇvate] yaḥ śṛṇoti tasya [mṛṣā] vyarthaṃ tacchrutam|
atha tathāvidhaṃ mṛṣā vyarthaṃ śṛṇvate śaivaṃ śāstraṃ [vadan] kathayan iha loke tāvad alpāyuḥ bhavati|
mṛtaḥ jīvitādūrdhvaṃ [pretatvaṃ] pretabhāvamājñāvilaṅghanataḥ kravyādayonim [aśnute] prāpnoti||

[anadhyāyāḥ]
athe ke te anadhyāyā yadvilaṅganādīdṛkphalāvāptirityata āha---



_______________________________________________________________________


nādhyāpayeccaturdaśyām aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53 //
pratipatpañcadaśyośca caturthyāmarkasaṃkrame /

__________

Vṛtti:
arkasaṃkramaḥ saṃkrāntidivasaḥ| spaṣṭamanyat||



_______________________________________________________________________


nirghātolkāmahīkampa- paścāccāpeṣu vāsaraḥ // MrgT_3.54 //
saṃdhyāstanitadigdāha- pariveṣopaleṣu ca /

__________

Vṛtti:

[nirghātolkāmahīkampapaścāccāpeṣu] nirghātaḥ āntarikṣaḥ śabdaḥ| ulkā daṇḍākāratejorūpā| mahīkampaḥ bhūmikampaḥ| paścāccāpaḥ vāruṇyāṃ diśīndradhanuḥ|
eteṣu [vāsaraḥ] ekavāsaro 'nadhyāyaḥ|
sandhyāstanitadigdāhapariveṣopaleṣu ca] sandhyayormeghagarjitaśrutau, digdāhe, sūryapariveṣadarśane, antarikṣād upalavarṣe caśabdādekāhameva||



_______________________________________________________________________


nīhāraprāgdhanurvyoma- pureṣveteṣu darśanāt // MrgT_3.55 //

__________

Vṛtti:

[nīhāraprāgdhanurvyomapureṣu] nīhāre himākhyayā prasiddhe| prāgdhanuṣi ca pūrvadiksthendradhanurdarśane| vyomapure gandharvanagare ca dṛṣṭe|
[eteṣu darśanāt] taddarśanaṃ yāvadanadhyāyaḥ kāryaḥ||


_______________________________________________________________________


kīlake ca ravīndusthe tryahaṃ svarbhānudarśane /
__________

Vṛtti:

[ravīndusthe kīlake] candrārkabimbasthakīlakākṛtyutpātadarśane svarbhānudarśane] rāhudṛṣṭau ca tryaham anadhyāyaḥ||


_______________________________________________________________________


pañcarātraṃ harimakhe pavitre ca makhadviṣaḥ // MrgT_3.56 //

__________

Vṛtti:

[harimakhe] indrotsave hariprabodhādau vā [makhadviṣaḥ pavitre ca] parameśvarapavitrārohaṇe [pañcarātraṃ] pañcāham||



_______________________________________________________________________


biḍālavyālabhekeṣu gateṣvantarato dinam /

__________

Vṛtti:

[biḍālavyālabhekeṣu] mārjārasarpamaṇḍūkeṣu [antarato] vyākhyātṛśrotṛmadhye gateṣu [dinam] ekāham||



_______________________________________________________________________


tryahaṃ triphaṇini vyāle dṛṣṭe dviphaṇini dvyaham // MrgT_3.57 //
__________

Vṛtti:

triphaṇini vyāle sarpe dṛṣṭe tryaham| dviphaṇini tu dvyaham anadhyāyaḥ||\newverse



_______________________________________________________________________


antaḥ śavaśrutau dāhe śavagandhe kharānile /
tadvirāmaṃ vinā khyāta- jantumṛtyau ca vāsaram // MrgT_3.58 //

__________
Vṛtti:

[antaḥ] vyākhyānakālamadhye [śavaśrutau] śavapaṭaharodanādiśrutau [dāhe] gṛhadāhādiśravaṇe [śavagandhe] śavanikaṭadhūmāghrāṇe [kharānile] paruṣatare vāyau ca vahati tadvirāmaṃ vinā vyākhyānaṃ na kuryāt|
[khyātajantumṛtyau] prakhyāte kasmiṃścijjantau mṛte [vāsaram] naikāhaṃ vyācakṣīta||



_______________________________________________________________________


gurau māsaṃ śivībhūte bhrātṛśiṣyādike tryaham /
śaive rājani saptāhaṃ trirātraṃ paśudharmiṇi // MrgT_3.59 //

__________

Vṛtti:

gurau śivībhūte māsam anadhyāyaḥ| [bhrātṛśiṣyādike] bhrātari śiṣye ca śivībhūte tryaham| [saptāhaṃ] saptarātraṃ śaive [rājani] rājñi|
paśudharmiṇi rājanyuparate trirātraṃ vyākhyāniṣedhaḥ||



_______________________________________________________________________


svakalpānvayasiddheṣu tathānyeṣvapi deśikaḥ /

__________

Vṛtti:
atha anyeṣvapi [svakalpānvayasiddheṣu] svakalpopāyena svaśāstrasādhāraṇyenānviṣṭeṣu śivībhūteṣu [deśikaḥ] ācāryaḥ [tathā] tryahamanadhyāyaṃ kuryāt||

[vyākhyānavidhiḥ]
vyācakṣāṇastu---



_______________________________________________________________________

prāgvyākhyānaparāmarśa- samādhāneṣṭikṛdbhavet // MrgT_3.60 //

__________

Vṛtti:

pūrvavyākhyānapratyavamarśanāt tadviruddhaṃ yatkiṃcitsyāttatsamādadhyāat|
%% pūrvavyākhyānapratyavamarśanāt \Brunner; pūrvavyākhyāne pratyahaṃ vimarśanāt \Bhatt
kvacicca prastutavyākhyāvasarāgatapāścātyavisaṃvāde itthaṃ tatreṣṭavyamiti pūrvavyākhyāne iṣṭim ativyāptyavyāptiparihāraṃ vadet||




_______________________________________________________________________


samayī putrako vāpi jñātvā kiṃcidapūrvakam /
nivedayedanujñāto gurave pīṭhavartine // MrgT_3.61 //

__________

Vṛtti:

gurugṛhanivāsinā samayinā putrakeṇa vā [kiṃcidapūrvakaṃ] kimapyapūrvaṃ vastu jñātvā tadanujñātena [gurave pīṭhavartine] pīṭhasthagurave nivedanīyam|
gṛhītācāryābhiṣeke kimapyapūrvamanyato 'dhigataṃ putrakasamayinordattānujñayoḥ sakāśāt pīṭhasthena guruṇāvagantavyam||

yadvā


_______________________________________________________________________


śṛṇuyātsvābhiṣiktādvā yogapīṭheṣṭaśaṃkaraḥ /
bahiḥ sthito bahiḥsaṃsthāt parasiktādapīṭhagāt // MrgT_3.62 //

__________

Vṛtti:

[svābhiṣiktāt] svayamabhiṣiktācāryād yogapīṭhe śrīmatkiraṇādāvāmnātalakṣaṇe viśiṣṭe devaguruśāstrapūjādhāre [iṣṭaśaṃkaraḥ śṛṇuyāt] pūjitaparameśvareṇādhigantavyam| yadi tu bahiḥ sthitaḥ deśāntareṣvaṭan granthānadhigantumicchet tadā bahiḥsaṃsthāt bahiḥsthitāt parasiktād anyābhiṣiktād apīṭhagāt apīṭhasthādapyadhigantavyam||
%% NOTE reference to yogapīṭhalakṣaṇa in Kiraṇa,
%% which may be a reference to the description in \Kir\ 31


[ācāryaniyamāḥ]



_______________________________________________________________________


na yāyādanupānatkaḥ kvacinnāpyasahāyavān /
nātiprāṅnātivelāyāṃ na rātrau na khārātape // MrgT_3.63 //

__________

Vṛtti:

upānadgrahaṇaṃ pādukādyupalakṣaṇam| [anupānatkaḥ] nagnapādaḥ [asahāyavān] ekākī [nātiprāk] aprabhāte [ativelāyāṃ] sāyaṃ [rātrau] niśāyāṃ [kharātape] tīvrātape vā na gururgacchet||



_______________________________________________________________________


na nīcaiḥ saṃvasennnāpi vṛthā yāyādgṛhādgṛham /
tathā nopahasetkaṃcin nānukuryānna pīḍayet // MrgT_3.64 //

__________

Vṛtti:

[na nīcaiḥ saṃvaset] na nikṛṣṭairjanaiḥ sahavāsaṃ kuryāt| vṛthā [gṛhādgṛhamapi gṛhād gṛhāntaraṃ ca [na yāyāt] na paryaṭet|
[kaṃcinnopahased nānukuryāt] na ca kasyāpyupahāsamanukaraṇaṃ ca kuryāt| [na kaṃcit pīḍayet] na ca kaṃcinmarmodghāṭanadehatāḍanadhanāpaharaṇairhiṃsyāt||


_______________________________________________________________________


nāsadācaritaṃ kiṃcid ācaretsa gururyataḥ /
tadāpannamamānyatvaṃ mantryādiṣu na vāryate // MrgT_3.65 //
%% mantryādiṣu \Brunner; mantrādiṣu \Bhatt
%% Brunner has followed the reading of 2 IFP transcripts

__________

Vṛtti:

[asadācaritam] asadbhirācaritaṃ na kiṃcidācaret| [yataḥ sa guruḥ] yasmātsarveṣu sādhakaputrakasamayiṣvasyaiva garīyastvam|
[tadāpannam amānyatvam] ācārye 'pūjyatvamāpādyamānaṃ [mantryādiṣu na vāryate] tatsādhakādiṣu durnivāram|
tadanugṛhītānāmapyeṣāṃ tattatpadāvāpteḥ||

[putrakasamayinorācāraḥ]
itthamācāryasya caryāmabhidhāya putrakasamayinorvaktumāha---



_______________________________________________________________________


putrakaḥ prātarutthāya samayī ca kṛtāhnikaḥ /
kṛtapraṇāmo 'nujñāto guruṇā kṛtyamācaret // MrgT_3.66 //

__________

Vṛtti:

putrakaḥ samayī ca [prātaḥ] brāhme muhūrte utthāya kṛtāhnikaḥ kṛtapraṇāmo [guruṇā anujñātaḥ] gurvanujñātaḥ [kṛtyam] karaṇīyam [ācaret] kuryāt||

[śāstraśravaṇavidhiḥ]
kiṃ tat karaṇīyamityāha---


_______________________________________________________________________


adhītya śṛṇuyācchāstraṃ gurutantro gurau vasan /
tyaktvābhimānamātsarya- ḍambhavyasanasantatim // MrgT_3.67 //

__________

Vṛtti:

samayinā putrakeṇa [śāstramadhītya] śāstrapāṭhānantaraṃ [gurau vasan gurutantraḥ] gurugṛhādhivāsinā tatpāratantryeṇa ca [abhimānamātsaryaḍambhasantatim] abhimānam ahaṃkāraṃ mātsaryaṃ dveṣaṃ ḍambhaṃ kṛtrimaṃ vyasanasantatiṃ kleśahelāparamparāṃ tyaktvā vihāya [śṛṇuyāt] tacchravaṇaṃ kāryam||

[gurusannidhau varjyāni]


_______________________________________________________________________

kaṇṭhaprāvṛtiniṣṭhīva- kāsahāsādi sannidhau /
gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān // MrgT_3.68 //



_______________________________________________________________________


udvartanāṅgasaṃskāra- jṛmbhaṇāsanasaṃsthitīḥ /
%% [corrected on p.328 from @jṛmbhāsanāsaṃsthitī]
samānālāpaparyaṅga- bandhadhyānārcanādikam // MrgT_3.69 //

__________

Vṛtti:

uttarīyaiḥ kaṇṭhaveṣṭanaṃ kaṇṭhaprāvṛtiḥ| niṣṭhīvo mukhapānīyanirasanam| kāsahāsau prasiddhau| ādigrahaṇād aślīlabhāṣaṇakrīḍādi guroḥ sannidhau na kuryāt|
[kaiścid no vādaṃ kuryāt] na ca kenacitsaha vivadet| na ca sannihite gurau [utkṛṣṭaveṣavā] utkṛṣṭaveṣaḥ syāt| udvaranādikaṃ na kuryādityabhisambadhyate| tatra udvartanaṃ prasiddham|
aṅgasaṃskāraḥ snānodvapanasamālambhanādi| jṛmbhaṇaṃ vidāritāsyagātravinamanam| āsanasaṃsthitiḥ āsane 'vasthānam| samānālāpaḥ sāmyenāpihitavaktrasyānamrasya saṃkathanam|
etacca paryaṅgabandhadhyānādi ca na kuryāt| ādigrahaṇād anyasyāpyavinayasya lokaprasiddhasya niṣedhaḥ||

[gurau vartanam]



_______________________________________________________________________


na bhuñjānaṃ samādhisthaṃ caṅkramantaṃ kriyodyatam /
sthitaṃ gurusamīpe vā matimānnābhivādayet // MrgT_3.70 //

__________

Vṛtti:

[bhuñjānaṃ samādhisthaṃ caṅkramantaṃ] bhojanasamādhānacaṅkramaṇavyagramācāryaṃ [kriyodyataṃ] kāryeṣvāsaktaṃ [gurusamīpe sthitam] gurusaṃnikarṣasthaṃ ca [matimān] prājño nābhivādayet||


_______________________________________________________________________


gacchantaṃ pṛṣṭhato yāyād viśantamanusaṃviśet /
tadvaco nānuyuñjīta śayānaṃ na prabodhayet // MrgT_3.71 //
anujñātaścaredbhaikṣaṃ prāptamadyānniveditam /
śayīta supta ityādi kuryādvidhyuditaṃ ca yat // MrgT_3.72 //

__________

Vṛtti:

[gacchantaṃ] vrajantaṃ gurum [pṛṣṭhato yāyād] anuvrajet| viśantaṃ [anusaṃviśed] anupraviśet| [tadvaco nānuyuñjīta] tadājñāparyanuyogaṃ na kuryāt| na cainaṃ [śayānaṃ] suptaṃ prabodhayet|
[anujñātaḥ] tadājñayā bhaikṣaṃ caret| [prāptam] āhṛtya [niveditaṃ] tasmai nivedya tadājñayaiva adyāt|
tasmiṃśca supte [śayīta] supyāt| [yacca] ityevamādyanyadapi [vidhyuditaṃ] sāmānyaśāstravihitaṃ karaṇīyaṃ [kuryād] anutiṣṭhet||

[putrakasamayinorviśeṣācārāḥ]
itthaṃ samayinaḥ putrakasya ca sādhāraṇacaryopadeśaḥ kṛtaḥ| iyāṃsu viśeṣaḥ| yaduta---



_______________________________________________________________________


kāmaṃ caredanujñātaḥ putrako dhāmni vā vaset /
samayī prāggṛhasthaśca yatnenopacaredgurum // MrgT_3.73 //

__________

Vṛtti:

[putrako dhāmni vased, anujñātaḥ kāmaṃ caredvā] putrakasya gurugṛhanivasanaṃ tadājñayā deśāntarāṭanamiti kāmacāraḥ|
[samayī prāggṛhasthaśca yatnena gurumupacaret] samayinaḥ prāguktasya prāggṛhasthasya ca yatnato guruparicaryādyabhijñā||

kuta ityāha---


_______________________________________________________________________


sādhyakoṭeralabdhatvāt tallābho 'pi tadāśrayaḥ /
na cānyavṛttiniṣṭhasya tasmāttatsādhako bhavet // MrgT_3.74 //

__________

Vṛtti:

[sādhyakoṭeḥ] sādhyasyābhipretasya koṭeḥ sampatteḥ alabdhatvāt [tallābho 'pi tadāśrayaḥ] tallābhasya ca gurvāśrayatvāt samayinaḥ prāggṛhasthasya ca gurūpasadanamavaśyaṃ kāryam| yasmād anyavṛttiniṣṭhasya sato [na ca] na tallābhaḥ| tasmāt [tatsādhako bhavet] ācāryaparicaryāsādhanaparau syātām||
[sādhakācārāḥ]
atha sādhakacaryā---



_______________________________________________________________________


sādhako gurvanujñātaḥ puṇyakṣetraṃ samāśritaḥ /
sādhyaveṣadharo maunī haviṣyacaruśākabhuk // MrgT_3.75 //
sahāyavānapramattaḥ phalamūlabhugeva vā /
iṣṭvā śivaṃ yajet sādhyaṃ japaṃ kuryāttridhoditam // MrgT_3.76 //
hutvā daśāṃśaṃ tadyāga- kumbhasnātaḥ śubhe dine /
kṣetrasthaḥ prārabhetkarma caranvā siddhisaṃśrayam // MrgT_3.77 //

__________

Vṛtti:

vakṣyamāṇavanniyatakṣetraṃ parigṛhya tiṣṭhato vividhasiddhikṣetracāriṇo vā sādhakasya sādhāraṇī ceyaṃ caryā|
yad [gurvanujñātaḥ] guroḥ prāptānujñaḥ [puṇyakṣetraṃ samāśritaḥ]
pavitrasthānasthitaḥ [sādhyaveṣadharaḥ] sādhyadevatāviśeṣaveṣadhārī [maunī] saṃyatavāg [haviṣyacaruśākabhuk] haviṣyeṇa ghṛtakṣīrayavādinā caruṇā vā mantritena pāyasena śākena vā kṛtavṛttiḥ [phalamūlabhugeva vā] phalamūlāśī vā [sahāyavān] sasahāyaḥ [apramattaḥ] tyaktapramādaḥ [śivamiṣṭvā] śivamabhyarcya [sādhyaṃ yajet] sādhyamantraṃ pūjāprakaraṇoktavadyajet| japaṃ ca---

kṣudrasiddhau japaḥ kāryo bhāṣyo 'nyaśraṇātmakaḥ|
upāṃśurmadhyasiddhyādau

iti śrīmatparākhyādāvuktatvādvaśīkaraṇavidveṣādyadhamasiddhyapekṣayā bhāṣyarūpaṃ khaḍgāñjanādi madhyamasiddhyānuguṇyenopāṃśusaṃjñaṃ cakravartitvādyuttamasiddhyapekṣayā ca mānasaṃ kuryāt| yadi vā---

uttamāḥ śivamantrādyā mantreśādyāstu madhyamāḥ|
gaṇāśca rudramantrāśca bhaginyo mātarastathā|
adhamāḥ kīrtitāḥ mantrāḥ iti|

tathā---

utamānmanasā mantrānmadhyamānapyupāṃśunā|
adhamānapi mantrāṃstu bhāṣyeṇeha japedbudhaḥ||

iti śrīmatpauṣkaroktarītyā sādhyamantrasyaiva adhamamadhyamottamatvena bhāṣyopāṃśumānasabhedena [tridhoditaṃ japaṃ kuryād] triprakāratayā japaṃ vidadhyāt|
mānasādivibhāgena japtvānte siddhyapekṣayā|%
\quote{mānasādivibhāgena japvānte siddhyapekṣayā
${\rm \Mrg\KP\ 4:5ab.}$}

iti sādhyamantrārcanaprakaraṇe 'bhihitaṃ yataḥ| [daśāṃśaṃ hutvā] japācca daśāṃśena homaṃ kṛtvā [tadyāgakumbhasnātaḥ] tadyāgāvabhṛthasnātaḥ [śubhe dine] śubhe 'hani [kṣetrasthaḥ] niyatakṣetre [siddhisaṃśrayaṃ caranvā] kṣetrāṇi vā caran [karma prārabhet] karmārambhaṃ kuryāt||

sa cobharūpo 'pi---



_______________________________________________________________________

na kaṃcidanugṛhṇīyān na niṣeveta bhartsayet /
nāsīta ciramanyatra vinā kṣetraparigrahāt // MrgT_3.78 //

__________

Vṛtti:

bhikṣārthaṃ paryaṭan bhaikṣyalobhāt [na kaṃcidanugṛhṇīyād] āśīrvādaparo na bhavet| [na niṣeveta bhartsayed] nāpi praśaṃsāparo bhaved bhikṣāyā alābhād garhayedvā|
[vinā kṣetraparigrahād anyatra] sādhyamantrajapārthaṃ parigṛhītapavitrasthānādanyadeśe [ciraṃ nāsīta] bhikṣāṃ pratīkṣamāṇo bahukālaṃ na caret||



_______________________________________________________________________


mādhūkarīṃ caredbhikṣāṃ dinārthe savane gate /
sarvamantramukhe puṇye parameśādhidaivate // MrgT_3.79 //

__________

Vṛtti:

[sarvamantramukhe] sarveṣāṃ mantrāṇāṃ yanmukhamiva mukhaṃ sannidhisthānaṃ tasmin [puṇye] pāvane [parameśādhidaivate] śivadaivate [dinārthe] mādhyāhnikākhe savane [gate] nirvartite mādhūkarīm aniyatāṃ bhikṣāṃ caret| tathoktaṃ śrīmatpauṣkare---

gṛhādgṛhaṃ paryaṭato bhaikṣaṃ mādhūkaraṃ smṛtam|| iti||


_______________________________________________________________________


tadanirvartya yo 'śnāti savanaṃ sūrapūjitam /
mantrāstaṃ nādhitiṣṭhanti yogapīṭhavyavasthitāḥ // MrgT_3.80 //

__________

Vṛtti:

tat [sūrapūjitaṃ] sarvāmarārcitaṃ mādhyandinaṃ savanaṃ tadānīṃ mantrajapadevatārcanāgnihavanādi [anirvartya] avidhāya yo [aśnāti] bhuṅkte taṃ [yogapīṭhavyavasthitā mantrāḥ] yogapīṭha āvāhitamantrā nādhitiṣṭhanti nainamīpsitaphalena yojayantīti yāvat|
yogapīṭhaṃ nāmārcādhāraḥ saṃhitāntaroktalakṣaṇaḥ| tathā ca pauṣkare---

pīṭhaṃ teṣāṃ tu mantrāṇāṃ kāryaṃ padmāṅkitodaram|
śrīparṇikādidārūtthāṃ vṛttaṃ tu śubhalakṣaṇam|| iti||




_______________________________________________________________________


bhīkṣāṃ tu carato bhikṣāṃ nādadyānna vigarhitāt /
śaivātsvāyambhuvādeśca kutaścilliṅgino 'pi vā // MrgT_3.81 //
miṣṭānnapracurāṃ bhīkṣāṃ nādadyānnātisaṃskṛtām /
parihāsādicaturā yatra nāryastato 'pi vā // MrgT_3.82 //

__________

Vṛtti:

bhikṣāṃ [bhikṣāṃ carataḥ] bhikṣācarād [nādadyāt] na gṛhṇīyāt|
na ca śaivād vigarhitāt kṣudrācārāt| na ca [svāyambhuvādeḥ] svayaṃbhūpāsanopajīvinaḥ| ādigrahaṇānnānyasmādapi liṅgopajīvinaḥ pūjakādeśca| na ca [liṅginaḥ] mahāvrataśākyādicihnabhṛtaḥ sakāśād bhikṣāmādadīta|
[miṣṭānnapracurāṃ] svādvannabhūyiṣṭhām| [atisaṃskṛtām] atisaṃskārapuraḥsarām| parihāsakrīḍālāpapraṇayakuśalāśca yatra [nāryaḥ] yoṣitaḥ tato gṛhād bhikṣāṃ [nādadyād] nādadīteti pūrveṇa sambandhaḥ||


_______________________________________________________________________


kṛtarakṣaḥ smarannastraṃ paryaṭenmaunamāsthitaḥ /
bhikṣāmalabdhvā no kopaṃ kuryānno vidhṛtaściram // MrgT_3.83 //
na cādhvasu pradhāvatsu noktaḥ kenacidapriyam /

__________

Vṛtti:

[maunamāsthitaḥ] saṃyatavāk sakalīkaraṇādinā kṛtarakṣaḥ [astraṃ smaran] astramantraṃ japan bhikṣāṃ paryaṭet| tāṃ ca alabdhvā tadarthaṃ vā ciraṃ vidhṛtaḥ san [no kopaṃ kuryāt] na kupyeta| na ca [adhvasu] mārgeṣu [pradhāvatsu] ye pradhāvanto janāḥ satsu teṣvanyeṣu ca|
[kenacid apriyam uktaḥ] apriyavādiṣu na kopaṃ kuryāt||



_______________________________________________________________________


gurvagniśivavidyābhyaḥ kṣetrapālāya cāṃśakam // MrgT_3.84 //
samuddhṛtya sahāyena vibhajyādyātkṣitau śuciḥ /

__________
Vṛtti:

[gurvagniśivavidhyābhyaḥ kṣetrapālāya ca] gurvādibhyo [aṃśakaṃ samuddhṛtya] bhāgamuddhṛtya [sahāyena] `ātmārthabhāgamavasthāpya śiṣṭaṃ mahyaṃ sthāpayet' ityevamanuśāsitena sadyo vibhajya kṛtatattadvidhiḥ [kṣitau] bhūmau sthāpitapātraḥ [śuciḥ] samāhitaḥ san [adyād] bhuñjīta||
%% \Ped\ mistakenly prints mahyāṃ for mahyaṃ



_______________________________________________________________________


samācānto japenmantraṃ vaiṣṇave samaye tataḥ // MrgT_3.85 //
vyatīte kṣetrapālāya svāhetyoṃkārapūrvakam /
baliṃ ca nairṛte dadyād gandhadhūpapuraḥsaram // MrgT_3.86 //

__________
Vṛtti:

[samācāntaḥ] samyagācāntaḥ [mantraṃ] sādhyamantraṃ japan vaiṣṇave samaye sāyaṃsamaya āsīta|
[tato vyatīte] tasmiṃścātikrānte kṣetrapālāya svāheti [nairṛte] nirṛtidigbhāge baliṃ [gandhadhūpapuraḥsaraṃ] vilepanadhūpasrakpradhānaṃ dadyāt||



_______________________________________________________________________


tataḥ prasārya saccarma baddhvāsanamatandritaḥ /
dhyāyanmantraṃ japedvidvān khinnastasmiṃllaghu svapet // MrgT_3.87 //
__________

Vṛtti:

[tataḥ] paścāt [saccarma prasārya] mṛgājinamāstīrya [āsanam] ardhacandrapadmasvastikādyāsanaṃ baddhvā vidvān iti yogapādapradarśitadhyānādividhijño 'nalasaḥ san [mantraṃ dhyāyan japet] tattanmantrajapadhyānaṃ kuryāt|
[khinnaḥ] śrāntaśca tasmin tatra śayane [laghu] stokaṃ [svapet] śayīta||



_______________________________________________________________________


samutthāyārdharātre tu kuryātpūjājapādikam /

__________

Vṛtti:

ardharātre samutthāya iti samyag dakṣiṇapārśvena parameśvarasmaraṇapūrvakaṃ śayanādutthāya [pūjājapādikaṃ] japārcanādi kuryāt||



_______________________________________________________________________


tataśca savane brāhme samidādyāharettataḥ // MrgT_3.88 //
śaivānāvasathaprāptān parayā śraddhayārcayet /
sampannaiḥ kārakaistāṃśca jñātvā liṅgairyathārhataḥ // MrgT_3.89 //

__________

Vṛtti:

[tataḥ] paścād brāhme ca savane prabhāte [samidādi] samitkuśakusumāni āharet| tataśca [āvasathaprāptān] svāvasathaprāptān śaivān [liṅgaiḥ tāṃśca jñātvā] viśiṣṭaiścihnairācāryasādhakādīn brahmacārigṛhasthādīn brāhmaṇakṣatriyādīṃśca buddhvā [yathārhataḥ sampannaiḥ kārakaiḥ] yathocitāmatropakaraṇādisampattyā [parayā śraddhayā] utkṛṣṭayā bhaktyā [arcayet] sammānayet|
%% Note here that amatra is a water-pot
liṅgāni cātra vratajātyādicihnāni vratiniyatapavitrakalājapamudrāpradarśanādīni śrīmatkāmikapauṣkarakiraṇādyāgamāmnātānīha na pradarśitāni granthavistaramātanvatīti tata eva jñeyāni||
%% N.B. reference to Kāmika (!), Pauṣkara, and Kiraṇa
%% Note that Brunner diagnoses the text here to be partly corrupt (she
%% places a question mark after kalā, for instance); furthermore,
%% she finds no instructions in the South Indian Kāmika or Pauṣkara, but
%% for the Kiraṇa she refers to \Kir\ \CP\ 1 (for samayin and putraka),
%% \Kir\ \CP\ 19 (for sādhaka), \CP\ 8 (for āśrama) and \CP\ 9 (for gocara).




_______________________________________________________________________

na kaṃcitpraṇamed brūyāt sādhyamantraṃ na kasyacit /
nākṣipedoṣadhīrmantra- gobrāhmaṇatapasvinaḥ // MrgT_3.90 //
vyaktisthānaṃ śivasyaite śivanindaiva sā yataḥ /

__________

Vṛtti:

[na kaṃcitpraṇāmed] guruvanna kaṃcinnamet| sādhyamantraṃ na [kasyacid brūyāt] prakāśayet| [oṣadhīḥ] oṣadhyādīn garhāṃ kurvan nākṣipet|
[yataḥ] yasmāt [śivasya] parameśvarasya ete [vyaktisthānaṃ] vyaktisthānāni| eṣu vyaktaḥ śivabhaṭṭārakastattatphalado bhavati| [sā] tannindā śivanindaiva iti garhaṇayā na tānākṣipet|



_______________________________________________________________________

viśiṣṭenopahāreṇa yajetparvasu śaṃkaram // MrgT_3.91 //
kṣetrapālaṃ ca sādhyāṇuṃ caruṃ dadyānna kasyacit /
labdhānujño mṛṣā jātu tiṣṭhennaikamapi kṣaṇam // MrgT_3.92 //

__________

Vṛtti:

parvasu aṣṭamīcaturdaśyādiṣu [viśiṣṭenopahāreṇa] saviśeṣeṇa balyādyupahāreṇa [śaṅkaraṃ] parameśvaraṃ [sādhyāṇuṃ] sādhyamantraṃ kṣetrapālaṃ ca [yajed] arcayet| sādhyamantrasaṃskṛtaniveditaṃ caruṃ na [kasyacid] anyasmai dadyāt|
kiṃ ca [labdhānujñaḥ] he bhagavan idamahaṃ karomi, anujānīhi māmiti prārthyājñāṃ labdhvā [mṛṣā] tāṃ tāmakurvan [jātu] yadā kadācit [ekamapi kṣaṇaṃ] kṣaṇamapi [na tiṣṭhet] nāsīta||

[siddhikṣetracāriṇo niyamāḥ]
idānīṃ leśataḥ siddhikṣetracāriṇaṃ prati viśeṣamāha---


_______________________________________________________________________


guptākṣasūtrapūjāṅgaḥ kriyākālavibhāgavit /
kramaśaḥ siddhimāpnoti siddhikṣetrāṇi saṃcaran // MrgT_3.93 //
__________

Vṛtti:

[guptākṣasūtrapūjāṅgaḥ] aprakāśitākṣasūtrapūjopakaraṇaḥ [kriyākālavibhāgavit] kriyākālavibhāgajñaśca [siddhikṣetrāṇi saṃcaran] siddhikṣetracārī sādhakaḥ [kramaśaḥ] kramāt siddhim [āpnoti] labhate|
yadyapi caitatsthāsnorapi sādhāraṇaviśeṣaṇaṃ, tathāpyasya pratyahaṃ deśāntarāṭane sati saviśeṣaṃ kriyākālajñatvam arcāliṅgākṣasūtrādiguptiśca sutarām upayogītyetadadhikaraṇe iyamuktiḥ||

[kṣetraparigrahavidhiḥ]
kṣetraparigrahārthamāha---



_______________________________________________________________________


parigṛhyāthavā kṣetraṃ salliṅgādhikṛtaṃ vaset /

__________

Vṛtti:

[atha vā salliṅgādhikṛtaṃ] dāhabhaṅgasphuṭitādidoṣarahitaśreṣṭhaliṅgāśrayaṃ vā kṣetraṃ parigṛhya vaset||

tathā ca sati



_______________________________________________________________________


gaṇeśavṛṣabhaskanda- mātṛlokeśakīlitam // MrgT_3.94 //
dakṣiṇottaradigdvāraṃ śivadhāmānyarakṣitam /
mahājanākulaṃ dūra- samitpuṣpakuśodakam // MrgT_3.95 //
sopadravaṃ ca saṃtyajya parigrahaṇamācaret /

__________

Vṛtti:
tataśca kṣetre parameśvarapratiṣṭhānāt pūrvakaṃ [gaṇeśavṛṣabhaskandamātṛlokeśakīlitaṃ] gaṇeśādyākrāntaṃ [dakṣiṇottaradigdvāraṃ] yāmyodaggatadvāraṃ śivadhāma [anyarakṣitam] anyasya sādhakasya rakṣitaṃ [mahājanākulaṃ] bahulokākīrṇaṃ [dūrasamitpuṣpakuśodakaṃ] viprakṛṣṭakuśakusumasamijjalaṃ [sopadravaṃ ca] hiṃsraprāṇicorādyupadravayutaṃ ca [saṃtyajya] tyaktvā [parigrahaṇamācared] etaddoṣarahitaṃ gṛhṇīyāt||



_______________________________________________________________________


bāṇe liṅge svayaṃvyakte munisiddhaniṣevite // MrgT_3.96 //
svakalpoktena vidhinā svayaṃ vā parikalpite /
śuklapakṣe caturdaśyāṃ viśeṣeṇottarāyaṇe // MrgT_3.97 //
kuryātparigrahaṃ vidvān aṣṭamyāṃ vā samāhitaḥ /

__________

Vṛtti:

[bāṇe liṅge] tripurīnarmadāpravāhādiparigṛhīte [svayaṃ vyakte] svayaṃbhūsthāne, tathā [munisiddhaniṣevite] munisiddhaparyupāsite [svakalpoktena vidhinā] svaśāstroktakrameṇa [svayaṃ vā parikalpite] svayaṃ vā vakṣyamāṇavatpratiṣṭhāpite|
%% This vakṣyamāṇavat indicates that there must have been something in the
%% text about liṅgapratiṣṭhāpana, perhaps attached to the fragment about
%% liṅgas given as an appendix that Bhatt holds to be from a later part of
%% the \CP. [Brunner says the same in her note 1985:393, n.3]
liṅga iti lakṣaṇayā rudrāśayasthānoktiḥ| eṣu sthāneṣu śuklapakṣacaturdaśyāmaṣṭamyāmuttarāyaṇakāle samāhitaḥ samāhitamatiḥ san tatkramajñaḥ kṣetraparigrahaṃ kuryāt||



_______________________________________________________________________


yāgadhāma vidhāyādā- vastraṃ māheśvaraṃ yajet // MrgT_3.98 //
japtvā daśasahasrāṇi daśāṃśamanuhomayet /

__________

Vṛtti:

[ādau] prathamaṃ yāgadhāma [vidhāya] kṛtvā tatra vighopaśamanāya [māheśvaram astraṃ yajet] pārameśvaramastramiṣṭvā [daśasahasrāṇi japtvā] daśasahasrasaṃkhyayā taṃ japan [daśāṃśam anuhomayet] taddaśāṃśena ca homaṃ kuryāt||


_______________________________________________________________________


bhūrisragbalidhūpādyair iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99 //
nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān /
nāḍībhūtena sūtreṇa sandhāya bahirālikhet // MrgT_3.100 //



_______________________________________________________________________


prākāraṃ bhasmanā dīptam astraṃ māheśvaraṃ japan /
tadantarakhilairbījair varmālabdhaistaduccaran // MrgT_3.101 //



_______________________________________________________________________


prākāraṃ kavacaṃ kuryāt svadhāmno 'pyevameva hi /

__________

Vṛtti:

[bhūrisragbalidhūpādyaiḥ] prabhūtasraṅnaivedyadhūpagandhādibhiḥ [iṣṭaliṅgasthaśaṃkaraḥ] arcito liṅgāśrayaḥ śivo yasya tathāvidhaḥ sādhakaḥ kṣetraparigrahāya śakrādīn [digīśvarān] indrādidikpatīn [śaṅkuvigrahān] śaṅkuśarīrān [dikṣu] prācyādidikṣu nyaset|
tataśca [nāḍībhūtena] nāḍyātmanā sūtreṇa sandhāya digbandhanaṃ kuryāt| [bahiḥ] tadbāhye [dīptaṃ māheśvaramastraṃ] jvalatpārameśvamastraṃ japan [bhasmanā prākāram ālikhed] bhasmaprākāraṃ vilikhet|
[tadantaḥ] tasyāntaḥ [akhilaiḥ bījaiḥ] sarvabījaiḥ [varmālabdhaiḥ] kavacādyabhimantritaiḥ [taduccaran] tanmantramuccārayan [kavacaṃ prākāraṃ] kavacaprākāraṃ [kuryād] vidadhyāt| [evameva hi] itthameva nityaṃ [svadhāmno 'pi] svanivāse kurvīta||

[kṣetraparigrāhiṇo dharmāḥ]
tataśca



_______________________________________________________________________


dhāmaśaṅkuṣu lokeśān pradoṣe prativāsaram // MrgT_3.102 //
%% dhāmaśaṅkuṣu \Brunner; grāmaśaṅkuṣu \Bhatt
bāhyāvṛtau tadastrāṇi yajedantarghanacchadam /
kṣetrapālaṃ svadigbhāge parvasu kṣetranemigān // MrgT_3.103 //

__________

Vṛtti:

[dhāmaśaṅkuṣu] nivāsaparicchadahetuṣu dikṣvaṣṭasu niviṣṭeṣu śaṅkuṣu [lokeśān] indrādilokapālān [pradoṣe] rātryārambhe [prativāsaraṃ] pratyahaṃ pūjayet| [bāhyāvṛtau] bāhyaprākāranimittaṃ ca śakrādidigaṣṭake śaṅkuṣu [tadastrāṇi] vajrādyāyudhāni antarghanacchadam iti kavacādyāvaraṇaṃ ca yajet| [svadigbhāge] prāgukte nairṛtasthāne kṣetrapālaṃ yajet|
parv asu caturdaśyaṣṭamyādiṣu kṣetranemigān indrādilokapālān yajet| tathā hyuktaṃ prāk---

nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān|| iti||
%% \Mrg\CP\ 100ab



_______________________________________________________________________


kṣetre yannasti taddūrāt sahāyopahṛtaṃ bhajet /

__________

Vṛtti:

siddhyarthaṃ parigṛhīte kṣetre yat kuśakusumasamidādi nāsti, taddūrād viprakṛṣṭād [sahāyopahṛtaṃ bhajed] anyataḥ sahāyenānayet|

nanu dūrasamitpuṣpakuśodakasya kṣetrasyāgrahaṇameva prāṅnirūpitam|
%% \Mrg\CP\ 95cd
iha ca dūrātsahāyena tadānayanokteḥ prāgvyākṛtaparāmarśato virodhaḥ| naiṣa doṣaḥ| kuśakusumasalilasamidvarjitamanyatphalamūlatṛṇendhanamṛdādi dūrāt sahāyenānayeditīha pratipādyate| tanna kaścidvirodhaḥ|
yadvā dūrasamitpuṣpakuśodakakṣetraniṣedhasūtre sakalānyaguṇopapannaṃ kṣetraṃ yadi syāttadādnīṃ dūrasamitpuṣpakuśodakasyāpi tasyāpariharaṇamityeṣṭavyameva| tacca `kṣetre yannāsti taddūrātsahāyenopahṛtaṃ bhajed' ityetatsūtrārambhasāmarthyātsiddhyati| tadetaduktam---

prāgvyākhyātaparāmarśasamādhāneṣṭikṛdbhavet|| iti||
%% \Mrg\CP\ 60cd.


_______________________________________________________________________


na siddhikṣetramutsṛjya padamapyanyato vrajet // MrgT_3.104 //
varṇalakṣajapānmantro homāca daśamāṃśataḥ /
svaśāstravihitāṃ vṛttim āsthitasya prasiddhyati // MrgT_3.105 //

__________

Vṛtti:

[siddhikṣetramutsṛjya] siddhikṣetrāvasthitaḥ sādhakastattyaktvā padamapi na anyato [vrajed] gacchet| [mantro varṇalakṣajapād] mantras ca sādhyasya yāvanto varṇāstāvallakṣajapāt [daśamāṃśato homācca] taddaśāṃśahomāt [svaśāstravihitāṃ vṛttimāsthitasya prasiddhyati] svaśāstrāmnātacaryācaraṇācca siddhiḥ||

[prāyaścittavidhiḥ]



_______________________________________________________________________

saṃjātavyutkramaḥ kuryāt prāyaścittaṃ vidhisthitam /
akāmātkāmataḥ kuryāt tadeva triguṇaṃ sudhīḥ // MrgT_3.106 //

__________

Vṛtti:

[akāmād] anicchātaḥ [saṃjātavyutkramaḥ] svaśāstrāmnātavidhyatikrame [vidhisthitaṃ] tacchāstropadiṣṭaṃ prāyaścittaṃ kuryāt| [kāmataḥ] icchātaḥ triguṇam| sudhīriti suṣṭhu śobhanā tadanuṣṭhāne pravaṇā dhīryasya saḥ||

evam---



_______________________________________________________________________


sādhakāhnikavicchede sadyojātāyutaṃ japet /
śataṃ vā saṃyataprāṇo vāsaraṃ mārutāśanaḥ // MrgT_3.107 //
__________

Vṛtti:

[sādhakāhnikavicchede] ahnā nirvartyaḥ āhnikaḥ pratyahaṃ kāryo vidhiḥ sādhakasādhyaḥ prāgukto vidhiḥ, tasyecchāto vicchede tallope [sadyojātāyutaṃ] daśasahasrāṇi sadyojātasya japet|
yadvā [vāsaraṃ mārutāśanaḥ] ekāhopoṣitaḥ [saṃyataprāṇaḥ] prāṇāyāmaśatena tameva [śataṃ] śataśo japet|
atra ca dūrasthādapi yathāyogaṃ prāktanamakāmakṛta ekaguṇatvaṃ kāmakṛte tu traiguṇyamabhisambandhanīyam||



_______________________________________________________________________


vāmasyānnavyatikare hiṃsāyāṃ bahurūpiṇaḥ /
vaktrasya syandane rātrau divā taddviguṇaṃ japet // MrgT_3.108 //

__________

Vṛtti:
saṃmyataprāṇo nirāhārī śataṃ [vāmasya] vāmadevasya anicchākṛte [annavyatikare] abhojyānnabhojane japet|
evaṃ hiṃsāyāṃ kṛtāyāṃ [bahurūpiṇaḥ] bahurūpaśatam| icchayā tattriguṇam|
rātrau [syandane] vīryotsarge [vaktrasya] tatpuruṣamantraṃ śataśo 'bhijapet| divā tu taddviguṇaṃ prāyaścittamācaret| atra cecchākṛtatvaṃ na sambhavatītyanicchaiva mukhyā||



_______________________________________________________________________


dvijādyucchiṣṭasaṃsarge vaktrādyanyatamaṃ guṇam /
caturdalābjamadhyeṣṭyā tatsthāne pañcamaṃ yajet // MrgT_3.109 //
%% tatsthāne \Brunner; kasthāne \Bhatt

__________
Vṛtti:

[dvijādyucchiṣṭasaṃsarge] adīkṣitabrāhmaṇādyucchiṣṭasaṅkare
puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ iti%
\quote{puruṣāghoravāmājā jātīśā brāhmaṇāditaḥ
${\rm \Kir\ 46:6cd.}$}
%% Also quoted as Somaśambhupaddhati, prāyaścittavidhi 89ab

śrīkiraṇoktatajjātyadhipatayaḥ kramād [vaktrādyanyatamaṃ guṇaṃ] tatpuruṣabahurūpavāmadevasadyojātamantrāḥ [daturdalābjamadhyeṣṭyā] caturdalapadmamadhyayogena pūjyāḥ|
evaṃ jātyanusāreṇa madhye 'rcya tatsthāne [pañcamam] īśānabhaṭṭārakaṃ [yajed] arcayet|
%% tatsthāne \Brunner; kasthāne \Bhatt
evaṃ ca yadi brāhmaṇasyādīkṣitabrāhmaṇocchiṣṭasaṅkaro jātastadā tatpuruṣamantraṃ madhyadale 'bhyarcya pūrvadale īśānaḥ pūjanīyaḥ|
anye tu svashtāneṣveva| tasyaiva kṣatriyavaiśyaśūdrocchiṣṭasparśe bahurūpādimantrā madhye 'bhyarcyāḥ| tadīyasthāne tvīśsanamantraḥ|
evaṃ kṣatriyasyādīkṣitakṣatriyavaiśyocchiṣṭasparśe sati bahurūpādayaḥ prāguktakramādeva madhye, tatsthāne punarīśānabhaṭṭārakamantrakramaḥ||
%% tatsthāne \Brunner; kasthāne \Bhatt

japahomārthamāha---



_______________________________________________________________________


ṣaḍahopoṣito lakṣaṃ japedvanyāśano 'pi vā /
juhuyādayutaṃ jñāte dviguṇaṃ śuddhikāraṇāt // MrgT_3.110 //

__________

Vṛtti:

tasminyāge pūrvaṃ [śuddhikāraṇāt] śuddhihetoḥ dvijādyucchiṣṭasparśaśāntyai [ṣaḍahopoṣitaḥ] kramādekāhadvyahatryahaṣaḍahopoṣito [vanyāśano 'pi vā] vanyaiḥ nīvārādibhiḥ kṛtavṛttirvā yaṣṭavyamantraṃ lakṣaṃ japet|
yadi vājānataḥ sthito 'pyatikramastadā ayutaṃ juhuyāt| anyathā [dviguṇaṃ] taddviguṇam| japasya cāyameva kramaḥ| yathā homastathā japaḥ iti śruteḥ||
%% Source unknown of this śruti



_______________________________________________________________________

japennirmālyasamparke sarvabrahmāṇi lakṣaśaḥ /
samagrasaṃhitālakṣaṃ japennirmālyabhojane // MrgT_3.111 //
__________

Vṛtti:

[nirmālyasamparke] nirmālyasāṅkarye sati [sarvabrahmāṇi lakṣaśo japed] brahmamantrāḥ pratyekaṃ lakṣaśo japyāḥ|
[nirmālyabhojane] sākṣāttu tadbhojane [samagrasaṃhitālakṣaṃ japet] sādhyamantrasaṃhitāyāḥ śivaikādaśinyā ekaikamantralakṣaṃ japet||



_______________________________________________________________________


vāmādyāḥ patayaḥ śākya- pādārthikakapālinām /
ajāto 'dhipatiḥ proktas trayīnaiṣṭhikaliṅginām // MrgT_3.112 //
tadannabhojane śuddhir jātisamparkaśuddhivat /
kiṃtvaindavavrataprānte kāpālyannāśane matam // MrgT_3.113 //

__________

Vṛtti:
[śākyapādārthikakapālināṃ] saugatārhatamahāvratānāṃ [vāmādyāḥ] vāmadevāghoratatpuruṣāḥ patayaḥ|
[trayīnaiṣṭhikaliṅgināṃ] trayīnaiṣṭhikāḥ saṃnyāsāśramiṇaḥ anye ca liṅgino anyadarśanāmnātavratadhāriṇaḥ, teṣām [ajāto 'dhipatiḥ] sadyojātaḥ patiḥ| tadannabhojane [śuddhiḥ] prāyaścittaṃ [jātisamparkaśuddhivat] tadadhipatiścaturdalābjamadhye tatsthāne ca īśānabhaṭṭārakaḥ|
%% tatsthāne \Brunner; kasthāne \Bhatt
kiṃ tu [kāpālyannāśane] mahāvratānnabhojane [aindavavrataprānte matam] cāndrāyaṇavratasamāptāvevaṃvidhayāgakaraṇācchuddhiḥ||

yadi tveṣāmannaṃ na bhuktaṃ tadāha---



_______________________________________________________________________


īśānasya japellakṣaṃ tatsaṅkaraviśuddhaye /
kāpālisaṅkare trīṇi lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114 //
%% @saṅkare \Brunner; @saṃkrame \Bhatt

__________
Vṛtti:

[tatsaṅkaraviśuddhaye] sāṅkaryamātre jāte tu tacchuddhyai lakṣam īśānasya japet| [kāpālikasaṃkrame] kāpālikasaṅkare tu [kṛtasaṃyamaḥ] triṣavaṇasnāto nirāhāraḥ trīṇi lakṣāṇi||



_______________________________________________________________________


pramādāddhārite liṅge bhraṣṭe vā sākṣasūtrake /
lakṣaṃ japenmaheśasya punaḥ kuryātparigraham // MrgT_3.115 //

__________

Vṛtti:

[liṅge sākṣasūtrake pramādādddhārite bhraṣṭe vā] daivānmānuṣādvā prabalālliṅgākṣasūtrayorhāritayorbhraṣṭayorvā [maheśasya lakṣaṃ japet] parameśvaramantralakṣajapaṃ kṛtvā [punaḥ parigrahaṃ kuryāt] punarguṇotkṛṣṭayoranyayoḥ saṃgrahaṃ kuryāt||



_______________________________________________________________________

bhraṃśe vā janite bhaṅge daśāṃśo vihito mune /
%% `Or if it falls and breaks' [Brunner]
tadanyatrārdhamūlaṃ vā sahasraṃ sulaghīyasi // MrgT_3.116 //

__________

Vṛtti:

janite bhaṅge bhraṃśe vā prāgukto vidhiḥ| yadi tu [tadanyatra] pūjāvisraṃsananirmālyamadhyapātādyādvā janite bhraṃśe adhaḥpāte liṅgasya akṣasūtrasya vā tadā [daśāṃśaḥ] taddaśāṃśo vihitaḥ| ayutaṃ japedityarthaḥ|
tāvanapi vyājo yatra notpātaḥ tathāvidhe bhadrapīṭhād āsanādvā bhraṃśe jāte [ardhamūlaṃ] tato 'pyardhaṃ pañca sahasrāṇi|
[sulaghīyasi] suṣṭhu laghīyasi alpe karacalane skhalane bhadrapīṭhe vā āsane vā karādvicyāve sahasraṃ japaḥ||



_______________________________________________________________________
tadvacca paśunā dṛṣṭe spṛṣṭe daśaguṇaṃ japet /
hāritārdhaṃ guṇacchede saṃkhyāsūtrasya doṣanut // MrgT_3.117 //
tyāgaśca kaphaviṇmūtra- spṛṣṭasyānyatra taijasāt /

__________

Vṛtti:

iṣṭaliṅge akṣasūtre vā [paśunā] adīkṣiteṇa dṛṣṭe sahasraṃ japet|
spṛṣṭe tu [daśaguṇaṃ japed] ayutaṃ japyam| saṃkhyāsūtrasya ityakṣasūtrasya akasmād [guṇacchede] sūtrasya cchede hāritārthaṃ lakṣārdhaṃ doṣanut|
[kaphaviṇmūtraspṛṣṭasya kaphādispṛṣṭasya tyāgaḥ kāryaḥ| anyatra taijasād iti hemādilohasya duṣṭasya tenaiva dravyeṇa punarghaṭanaṃ na tu tyāga iti| ayaṃ ca liṅgākṣasūtravidhiḥ sādhakādanyatrāpi vijñeyaḥ||



_______________________________________________________________________


pramādādyoṣitaṃ gatvā prāṇāyāmāyutaṃ bhajet // MrgT_3.118 //
dvipañcaguṇitaṃ śuddhyai praṇavoccārasaṃśritam /

__________
Vṛtti:

[pramādād yoṣitaṃ gatvā] anicchayā nikhilāni balīvardanyāyena pramādāt pramadayā kṛtapariṣvaṅgasya tadupabhoge [praṇavoccārasaṃśritaṃ] praṇavoccārapuraḥsaraṃ [prāṇāyāmāyutaṃ bhajet] prāṇāmāyadaśasahasraṃ kuryāt|
%% Brunner (1985:406, n.2) acknowledges that the above appears to be
%% corrupt and advocates punctuating after balīvardanyāyena. But
%% does this help?
icchayā tu [dvipañcaguṇitaṃ] taddaśaguṇaṃ japet| lakṣaṃ vidadhyād ityarthaḥ||



_______________________________________________________________________


mahāpātakasaṃyoge śivaikādaśikāyutam // MrgT_3.119 //
japeddaśaguṇaṃ prāṇa- saṃyamī phalamūlabhuk /
tatsameṣvevameva syāt kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120 //
__________
Vṛtti:

[mahāpātakasaṃyoge] `brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ| tatsamparkaśca' iti mahāpātakāni|
%% Source unknown; but cf. \Kir\ 43:2
ebhiranicchātaḥ saṃyoge [śivaikādaśikāyutaṃ] śivaikādaśikāyāḥ saṃhitāyā ayutaṃ japet| icchayā tu [prāṇasaṃyamī] saṃyataprāṇaḥ [phalamūlabhuk] phalamūlāśanaḥ tadeva daśaguṇaṃ japet|
[tatsameṣu] etatsameṣūpapātakeṣu [prāṇāyatiṃ vinā] prāṇāyāmavarjyam [evameva syād] eṣa eva vidhiḥ||



_______________________________________________________________________


pātakeṣu tadanyeṣu kriyāvyatikareṣu ca /
japedekādaśājātam ekaṃ vā brahmamadhyagam // MrgT_3.121 //

%% Brunner (1985:407) suggests that the sense is
%% japedekādaśajātam, `he should recite the group of
%% eleven [brahma and aṅga mantras]', and that the long ā (which
%% confusingly suggests sadyojāta) is metrically required.

__________

Vṛtti:

[pātakeṣu] tebhyo mahāpātakopapātakebhyo yānyanyāni pātakāni tattaddravyāpaharaṇaniṣiddhānnabhakṣaṇādīni teṣu teṣvapi [tadanyeṣu kriyāvyatikareṣu] anyeṣu ca kriyācchidreṣu [ekādaśa] śivavaktrāṇyaṅgasahitāni japet| yadvā tattadanusāreṇa bahurūpanāthamevāvartayet||
%% The edition inserts [ajātam ekaṃ] before bahurūpanātham,
%% as though the text meant `sadyojāta with aghora'; but, as Brunner
%% points out, what is probably rather intended is that jātam means
%% group and construes with pāda c; pāda d means then `the one [mantra]
%% that is in the centre of the brahmamantras [viz. aghora]'.



_______________________________________________________________________

na grāhyaṃ kārakaṃ kiṃcit sakhyā jātāṃhasāhṛtam /
%% jātāṃhasā@ \Brunner; jātāṃhaso \Bhatt
ādadāno 'parijñānāt pūrvoktādardhamācaret // MrgT_3.122 //
__________

Vṛtti:

pūrvoktamahāpātakādiyoginānucareṇa
%% Thus correction of \Brunner; \Bhatt\ reads: [jātāṃhasaḥ sakhyā] pūrvoktamahāpātakādiyogino 'nucareṇa [hṛtaṃ] [kārakaṃ]
yathoktāmatropakaraṇādi [na kiñcid grāhyaṃ] na kiṃcid gṛhṇīyāt|
kiṃcid [aparijñānād] ajñānād [ādadānaḥ] gṛhṇan [pūrvoktād ardham] tattanmahāpātakayoginaḥ prāyaścittaṃ yatpūrvamuktaṃ tadardham ācaret||



_______________________________________________________________________


bahudaivasike yoge tulyaṃ sādharmyayogataḥ /
jñātvaivaṃ sādhako vidvān sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123 //
sajātyabhijanopetaṃ yavīyāṃsaṃ guṇādhikam /
putrakaṃ samayasthaṃ vā susnigdhamaparaṃ tataḥ // MrgT_3.124 //

__________

Vṛtti:

[bahudaivasike yoge] sañjātapātakena sakhyānekāhike samparke sati [tulyaṃ] tatsamameva sādhakasya prāyaścittam|
%% sakhyānekāhike \Brunner; sakhyādanekāhike \Bhatt
[sādharmyayogataḥ] tatsādharmyaprāpteḥ| evaṃ buddhvā tadvidā sādhakena sadguṇaḥ satkuśalaḥ tadalābhe samānajātiḥ kanīyān guṇajyeṣṭhaḥ putrakaḥ samayī vā tayorabhāve anyaḥ kaścit susnigdhaḥ sahāyo yojanīyaḥ||



_______________________________________________________________________


sādhakoktaṃ vrataṃ kuryād gururasvavaśo vratī /
dviguṇaṃ svavaśastāva ccaredasvavaśo vratī // MrgT_3.125 //
%% N.B. \Mrg\CP\ 125--6 have been adopted into
%% Trilocana's Prāyaścittasamuccaya as verses 6--7.


__________

Vṛtti:

deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ|
catvāra ete śaivāḥ syurvratino 'vratino 'pi vā|| iti pūrvamuktatvāt
%% QUOTATION of \Mrg\CP\ 2
avratī yo guruḥ asvavaśa ityanicchuḥ kṛtapātakaḥ sa prāguktānāṃ pātakānāṃ nivṛttyai sādhakoktam uditaṃ vrataṃ kuryāt|
dviguṇaṃ svavaśa iti, kāmataḥ kṛtapātako guruḥ sādhakoktaṃ vrataṃ dviguṇamācaret| tāvaccaredasvavaśo vratīti, yadi punaranicchākṛtapāpo vratī sa dviguṇamevācaret||



_______________________________________________________________________


svavaśastriguṇaṃ tryaṃśaṃ vinā tatputrakaścaret /
putrakārdhaṃ tu samayī pūrvoktānuktapāpmanām // MrgT_3.126 //

__________
Vṛtti:

sa eva guruḥ svavaśa icchākṛtapātakaścet [triguṇaṃ] vratamanutiṣṭhet|
itthaṃ sakāmākāmatvena vratitvāvratitvabhedena ca guroścaturdhā prāyaścittamuktam| adhunā putrakaṃ pratyucyate| tryaṃśaṃ vinā tatputrakaścaret| svavaśastadicchāvān putrakaḥ sādhakoktāt tribhāgaṃ prāyaścittaṃ caret|
sa evānicchāvān vratī tryaṃśaṃ vineti dvibhāgamevānutiṣṭhet prathamasamayinaḥ| putrakārdhaṃ tu iti, putrakoktād vratādardhaṃ samayī pūrvoktānuktapāpmanāṃ prāguktānāmanuktānāṃ ca pāpānāṃ śāntaye vrataṃ kuryāt||



_______________________________________________________________________


kṛcchraṃ vā pratiṣaṇmāsaṃ pratyabdamathavaindavam /
parākaṃ taptakṛcchraṃ vā mantrī sānucaraścaret // MrgT_3.127 //


_______________________________________________________________________


nirvighnasiddhimanvicchan muktyarthamitare trayaḥ /
__________

Vṛtti:

asaṃviditapātakavicchittyai [nirvighnasiddhimanvicchan] nirvighnasiddhiprepsuḥ [sānucaraḥ] sasahāyaḥ [mantrī] sādhakaḥ [itare trayaḥ] tadanye ca deśikaputrakasamayinastrayaḥ [muktyarthaṃ] vighnavarjitamuktyarthaṃ pratiṣaṇmāsaṃ kṛcchramācareyuḥ|
[athavā] yadvā [pratyabdaṃ] prativarṣam [aindavaṃ] cāndrāyaṇaṃ parākaṃ taptakṛcchraṃ vā kuryuḥ| kṛcchracāndrāyaṇādilakṣaṇaṃ tantrāntarājjñeyam| yathoktaṃ śrīmatkiraṇe---

ekabhuktaṃ tryahaṃ kuryāttryahaṃ tu yadayācitam|
tryahaṃ syānnaktabhojī tu tryahaṃ syānmārutāśanaḥ||
eṣa kṛcchraḥ samākhyātaḥ prājāpatya iti smṛtaḥ|
māsārdhaṃ grāsavṛddhiḥ syācchukle kṛṣṇe tu hrāsayet||
cāndrāyaṇavidhiḥ proktaḥ iti
%% \Kir\ 44:11--12b, 15c--16a

tathā

dvādaśāhaṃ nirāhāraḥ parāka iti saṃsmṛtaḥ| iti|
%% \Kir\ 44:15ab
tathā

tryahamuṣṇaṃ pibedvāri tryahaṃ kṣīraṃ tathā pibet|
tryahamuṣṇaṃ ghṛtaṃ pītvā tryahaṃ vai kevalaṃ tataḥ||
taptakṛcchro 'yamākhyātaḥ iti
%% \Kir\ 44:12c--13c

[atha pavitravidhiḥ]



_______________________________________________________________________

sarvacchidraharaścānyo vidhireṣāṃ nigadyate // MrgT_3.128 //
%% sarvacchidraharaścānyo \Bhatt; sarvacchidrāpahaścānyo \Brunner
yaḥ prāptastapasā devair harātsvavidhipuṣṭaye /

__________

Vṛtti:
eṣāṃ sādhakādīnāṃ [sarvacchidrāpahaḥ] samayalopādijasakalacchidrāpahaḥ [anyo] yaḥ pavitrākhyo vidhiḥ prāg devaiḥ [harāt] parameśvarāt tapasā [prāptaḥ] labdhaḥ sa eveṣāmeva [svavidhipuṣṭaye] svavidhipuṣṭyarthaṃ [nigadyate] ucyate||



_______________________________________________________________________


śrāvaṇe tadupānte vā nabhasye vocyamānavat // MrgT_3.129 //
śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim // MrgT_3.130 //

__________

Vṛtti:

śrāvaṇe māsi [tadupānte vā] saḥ śrāvaṇa upānto yasya kālasya sa tadupānaḥ kālaḥ| āṣāḍhapaurṇamāsī vā caturdaśī vā tasmin| yathoktaṃ śrīmanmaye---`āṣāḍhyāścādime 'hani' iti|
nabhasye vā iti bhādrapade|

[eteṣvanyatame kāle ucyamānavat vakṣyamāṇarītyā śambhoḥ pavitramāpādya maheśvaramūrdhni pavitrāṇyāropya vārṣikaṃ vidhiṃ pūrayet pratyabdamanuṣṭheyaṃ nityāṅgabhūtaṃ prāyaścittātmakaṃ vidhiṃ samāpayet]

%% The above bracketed portion is presumably an addition of the editor;
%% what follows below is a fragment transmitted `au début du Yogapāda'
%% of a single MS: GOML D5470 (Bhatt's \msC). It appears to be a fragment
%% of instructions about liṅgapratiṣṭhā, to which a forward reference
%% was made by \Narayana\ earlier in his commentary on the caryāpāda,
%% and which therefore probably also belonged to the caryāpāda:

\gap\ tatkathanamathādhikyata iti prakaraṇasambandhaḥ| liṅgaṃ parameśvarapūjādhikaraṇam| amarārcitam iti liṅgārādhanatastatprāptirjanānāmiti jñāpayitum| tathā coktaṃ śrīmanmaye---

ādityā vasavo rudrā ṛṣayaśca mahaujasaḥ|
vidhivalliṅgamārādhya padamisṭ.atamaṃ gatāḥ|| iti|

[vyaktaṃ] pratimā| avyaktam anabhivyaktāṅgam| ubhayātmakaṃ vyaktāvyaktaṃ mukhaliṅgamityarthaḥ| \gap\ siddhyarthaṃ sādhaka ātmanaḥ kṛte sthāpayet paraiḥ samayisādhakaputrakādibhiḥ abhyarthito vā guruḥ ācāryaḥ pratiṣṭhāpayet| parairiti viśeṣaṇād guroḥ pare ye sādhakādayastaistadevaṃsiddhaye ātmanaḥ pratiṣṭhā kāryā| ācāryeṇa tu caturṇāmapīti tātparyam||

tadeva liṅga viśinaṣṭi---



_______________________________________________________________________

taccilālohamṛdratna- dārujaṃ bhaumasādhitam /
sarvajñavihitaṃ yāvad bubhuk.oritarasya vā // MrgT_3.App.1 //


__________

Vṛtti:

tad liṅgaṃ bubhukṣoḥ bhogecchoḥ [itarasya vā] anyasya vā munerarcane prabhavatīti| yataḥ sarvajñatvamato 'khilakartṛprasaram| tathā bāhulyena śailalohamṛdratnadāruprakṛtijaṃ praśastam| kvaccittu svaśāstrāmnātānyaprakṛtijamapi bhāvyam||

prādhānyātprathamasya ratnajasya mānamāha---



_______________________________________________________________________

ekāṅgulaṃ dvihastāntaṃ ratnajaṃ na paraṃ tataḥ /

__________

Vṛtti:

[ekāṅgulam] ekāṅgulādārabhya [dvihastāntaṃ] caturviṃśatyaṅgulāntaṃ [ratnajaṃ] ratnamayaṃ liṅgaṃ kuryāt|
na tu tataḥ param iti| paramityadhikam| ādhikyaviṣaya evāyaṃ niṣedhaḥ| tasmādaṅgulānnyūnasyāpi siddhiḥ|

siddhaye badarādātharvaṇakādvāpi śasyate|
saukṃsye 'ṇu ca guṇo yena balīyān sarvadoṣahṛt||

iti śrīmanmayādāvaṅgulonasyāpyāmnātatvāt| yattu śrīmatkiraṇādau---

aṅgulādivitastyantaṃ nordhvaṃ liṅgaṃ tu ratnajam|
%% \Kir\ 51:49cd; Brunner points out that the line is
%% also to be found as Uttarakāmika 37:61cd.

iti mānaṃ sādhakāyāvaśyamānasya viṣayam| na ca liṅgaviṣayaṃ jñeyam| lohādīnāṃ mānamucyate---


_______________________________________________________________________


lohādi pāṇiṣaḍḍhāstaṃ dārubhistrividhaṃ param // MrgT_3.App.2 //
%% The text is evidently incomplete; all the MSS used by \Bhatt\ and
%% the two extra transcripts consulted by Mme Brunner end in the
%% middle of the commentary on \CP\ 130. Only some of them add a colophon.
%% Some quoted fragments not found in the printed editions are gathered
%% together by Bhatt in an appendix. Not included by Bhatt,
%% as Brunner observes (1985:412, n.2), is part of the conclusion to the
%% tantra quoted by \Agh\ in his \MrgVD\ when glossing
%% \Narayana's opening verses: yadvakṣyatyupasaṃhāre
%% ityetatkāmikaṃ jñānamavāptaṃ parameśvarāt| iti| tathā---
%% jñānaṃ caitatparaṃ guhyaṃ yadvispaṣṭaṃ jagattraye|
%% śroturmṛgendrarūpatvānmṛgendramiti sūribhiḥ|| iti|