Mrgendragama (=Mrgendratantra), 1. Vidyapada (Mula text only.) Based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies, 50) Input by Dominic Goodall The text is not proofread. PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ परमेशं नमस्कृत्य भरद्वाजमृषिं ततः । हरादिन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥ MrgT_1,1.1 ॥ नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः । तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥ MrgT_1,1.2 ॥ अथ तान्भावितान्मत्वा कदाचित्त्रिदशाधिपः । तदाश्रमपदं भेजे स्वयं तापसवेषभृत् ॥ MrgT_1,1.3 ॥ स तैः संपूजितः पृष्ट्वा तांश्च सर्वाननामयम् । प्रोवाच चोदनाधर्मः किमर्थं नानुवर्त्यते ॥ MrgT_1,1.4 ॥ त ऊचुर्नन्वयं धर्मश् चोदनाविहितो मुने । देवताराधनोपायस् तपसाभीष्टसिद्धये ॥ MrgT_1,1.5 ॥ वेदे ऽस्ति संहिता रौद्री वाच्या रुद्रश्च देवता । सान्निध्यकरणे ऽप्यस्मिन् विहितः काल्पिको विधिः ॥ MrgT_1,1.6 ॥ इत्युक्ते ऽपि परं भावं जिज्ञासुः प्रहसन्प्रभुः । तानाह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥ MrgT_1,1.7 ॥ शब्देतरत्वे युगपद्- भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वदस्मदादिवत् ॥ MrgT_1,1.8 ॥ न च तत्साधकं किंचित् प्रमाणं भात्यबाधितम् । वाक्यं तदन्यथासिद्धं लोकवादाः क्व साधवः ॥ MrgT_1,1.9 ॥ इत्यनीशवचोवारि- वेलानुन्नो ऽब्धिनेव सः । शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥ MrgT_1,1.10 // न जातु देवतामूर्तिर् अस्मदादिशरीरवत् । विशिष्टैश्वर्यसम्पन्ना सातो नैतन्निदर्शनम् ॥ MrgT_1,1.11 // अथास्त्वेवं घटे न्यायः शब्दत्वादिन्द्रशब्दवत् । नादत्ते घटशब्दो ऽम्भश् चन्द्रशब्दो न राजते ॥ MrgT_1,1.12 // अथान्यविषयं वाक्यम् अस्तु शक्रादिवाचकम् । कर्मरूपादिशब्दानां सार्थकत्वं कथम् भवेत् ॥ MrgT_1,1.13 // प्रवादो ऽप्यखिलो मिथ्या समूलत्वान्न युक्तिमत् । न चेदमूलं भूतानां हताः सर्वाः प्रवृत्तयः ॥ MrgT_1,1.14 // उपमन्युर्हरं दृष्ट्वा विमन्युरभवन्मुनिः । कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥ MrgT_1,1.15 // क्रोडीकृतो ऽहिपाशेन विषज्वालावलीमुचा । हुङ्कृत्य मोचितः पत्या दृष्टः श्वेतो धनैर्जनैः ॥ MrgT_1,1.16 // इति वादानुषङ्गेण हरशंसाप्रहर्षितान् । साश्रुगद्गदवाचस्तान् वीक्ष्य प्रीतो ऽभवद्धरिः ॥ MrgT_1,1.17 // स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः । तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥ MrgT_1,1.18 // ते तमृग्भिर्यजुर्भिश्च सामभिश्चास्तुवन्नताः । सो ऽब्रवीदुच्यतां कामो जगत्सु प्रवरो ऽपि यः ॥ MrgT_1,1.19 // ते वव्रिरे शिवज्ञानं श्रूयतामिति सो ऽब्रवीत् । किंत्वेको ऽस्तु मम प्रष्टा निखिलश्रोतृसम्मतः ॥ MrgT_1,1.20 // अथ तेषां भरद्वाजो भगवानग्रणीरभूत् । वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥ MrgT_1,1.21 // कथं महेश्वरादेतद् आगतं ज्ञानमुत्तमम् । किं च चेतसि संस्थाप्य निर्ममे भगवानिदम् ॥ MrgT_1,1.22 // सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये । विधत्ते विमलं ज्ञानं पञ्चस्रोतो ऽभिलक्षितम् ॥ MrgT_1,1.23 // तद्वर्तिवाचकव्रात- वाच्यानष्टौ महेश्वरान् । सप्तकोटिप्रसंख्यातान् मन्त्रांश्च परमे ऽध्वनि ॥ MrgT_1,1.24 // अष्टादशाधिकं चान्यच् छ्रुतं मायाधिकारिणाम् । मन्त्रेश्वराणामूर्ध्वाध्व- स्थितेशोपमतेजसाम् ॥ MrgT_1,1.25 // तेषु व्यक्तः स भगवान् इदं योग्येषु सिद्धये । प्रकाशयत्यतो ऽन्येषु यो ऽर्थः समुपपद्यते ॥ MrgT_1,1.26 // शिवोद्गीर्णमिदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥ MrgT_1,1.27 // तेभ्यो ऽवगत्य दृग्ज्योतिर् jvÃlÃlŬhasmaradruma÷ / ददावुमापतिर्मह्यं सहस्रैर्भवसंमितैः ॥ MrgT_1,1.28 // तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः । वक्ष्ये निराकुलं ज्ञानं तदुक्तैरेव भूयसा ॥ MrgT_1,1.29 // अथानादिमलापेतः सर्वकृत्सर्वविच्छिवः । पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ॥ MrgT_1,2.1 ॥ त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः । सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥ MrgT_1,2.2 ॥ जगज्जन्मस्थितिध्वंस- तिरोभावविमुक्तयः । कृत्यं सकारकफलं ज्ञेयमस्यैतदेव हि ॥ MrgT_1,2.3 ॥ तेन स्वभावसिद्धेन भवितव्यं जगत्कृता । अर्वाक्सिद्धे ऽनवस्था स्यान् मोक्षो निर्हेतुको ऽपि वा ॥ MrgT_1,2.4 ॥ चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ MrgT_1,2.5 ॥ सदप्यभासमानत्वात् तन्निरुद्धं प्रतीयते । वश्यो ऽनावृतवीर्यस्य सो ऽत एवाविमोक्षणात् ॥ MrgT_1,2.6 ॥ प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् । पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥ MrgT_1,2.7 ॥ इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः । चर्यायोगक्रियापादैर् विनियोगो ऽभिधास्यते ॥ MrgT_1,2.8 ॥ विनियोगफलं मुक्तिर् भुक्तिरप्यनुषङ्गतः । परापरविभागेन भिद्येते ते त्वनेकधा ॥ MrgT_1,2.9 ॥ वेदानसांख्यसदसत्- पादार्थिकमतादिषु । ससाधना मुक्तिरस्ति को विशेषः शिवागमे ॥ MrgT_1,2.10 // प्रणेत्रसर्वदर्शित्वान् न स्फुटो वस्तुसंग्रहः । उपायाः सफलास्तद्वच् छैवे सर्वमिदं परम् ॥ MrgT_1,2.11 // वेदान्तेष्वेक एवात्मा चिदचिद्व्यक्तिलक्षितः । प्रतिज्ञामात्रमेवेदं निश्चयः किंनिबन्धनः ॥ MrgT_1,2.12 // अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते । यत्रैतदुभयं तत्र चतुष्टयमपि स्थितम् ॥ MrgT_1,2.13 // अद्वैतहानिरेवं स्यान् निष्प्रमाणकतान्यथा । भोगसाम्याविमोक्षौ च यौ नेष्टावात्मवादिभिः ॥ MrgT_1,2.14 // सांख्यज्ञाने ऽपि मिथ्यात्वं कार्ये कारणबुद्धितः । अकर्तृभावाद्भोक्तुश्च स्वातन्त्र्यादप्यचित्त्वतः ॥ MrgT_1,2.15 // इह सप्त पदार्थाः स्युर् जीवाजीवास्त्रवास्त्रयः । संवरो निर्जरश्चैव बन्धमोक्षावुभावपि ॥ MrgT_1,2.16 // syÃdvÃdalächitÃÓcaite सर्वे ऽनैकान्तिकत्वतः । तदेव सत्तदेवासद् इति केन प्रमीयते ॥ MrgT_1,2.17 // सदन्यदसदन्यच्च तदेवं सिद्धसाध्यता । असज्जघन्यं सच्छ्रेष्ठम् इत्यपि ब्रुवते बुधाः ॥ MrgT_1,2.18 // नैकत्र तदपेक्षातः स्थितमेवोभयं ततः । अथ चेत्सदसद्भावः सदायुक्ततरो मतः ॥ MrgT_1,2.19 // तत्कर्मसंकरभयाद् अव्यापित्वं च ते जगुः । सामान्येतरसम्बन्ध- ज्ञानाभावादचेतसः ॥ MrgT_1,2.20 // यः प्रागव्यापकः सो ऽन्ते कथमन्यादृशो भवेत् । स विकासादिधर्मा चेत् ततो दोषपरम्परा ॥ MrgT_1,2.21 // षट्पदार्थपरिज्ञानान् मिथ्याज्ञानं निवर्तते । रागद्वेषौ ममत्वं च तद्विशेषगुणास्ततः ॥ MrgT_1,2.22 // क्रमशो विनिवर्तन्ते देहसंयोगजा यतः । सा मुक्तिर्जडतारूपा ततो मुक्तः शवो न किम् ॥ MrgT_1,2.23 // चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान्मुहुर्मुहुः । व्यज्यते जायमानैव क्षणिकेति मता परैः ॥ MrgT_1,2.24 // तदसत्कर्मणो भोगाद् अतीतानुभवस्मृतेः । स्थितिर्निरन्वये नाशे न स्मृतेर्नापि कर्मणः ॥ MrgT_1,2.25 // विनाशलक्षणो ऽपैति न मुक्तावप्युपप्लवः । न चास्त्यनुभवः कश्चिद् भवावस्था वरं ततः ॥ MrgT_1,2.26 // ityÃdyaj¤ÃnamƬhÃïÃæ मतमाश्रित्यदुर्धियः । अपवर्गमभीप्सन्ति खद्योतात्पावकार्थिनः ॥ MrgT_1,2.27 // यत्कैवल्यं पुंस्प्रकृत्योर् विवेकाद् यो वा सर्वं ब्रह्म मत्वा विरामः । या वा काश्चिन्मुक्तयः पाशजन्यास् तास्ताः सर्वा भेदमायान्ति सृष्टौ ॥ MrgT_1,2.28 // शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः । विश्वानर्थान्स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥ MrgT_1,2.29 // अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । कर्तारमस्य जानीमो विशिष्टमनुमानतः ॥ MrgT_1,3.1 ॥ वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपि । %% This last half-line appears as part of the commentary (Ked p.104, lines 4--5) %% but it probably belongs to the text and is quoted as part of it %% in Trilocana's SiddhÃntÃrthasamuccaya (IFP MS T.206, p.62 and T.284, p.133). यद्यथा यादृशं यावत् कार्यं तत्कारणं तथा । नित्यं कालानवच्छेदाद् द्वैतत्यान्न प्रदेशगम् ॥ MrgT_1,3.2 ॥ क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् । तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥ MrgT_1,3.3 ॥ अनागामि च तज्ज्ञेयं कार्यस्यानादिसंस्थितेः । करणं च न शक्त्यन्यच् छक्तिर्नाचेतना चितः ॥ MrgT_1,3.4 ॥ विषयानियमादेकं बोधे कृत्ये च तत्तथा । कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥ MrgT_1,3.5 ॥ पारिशेष्यान्महेशस्य मुक्तस्य शिव एव सः । सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥ MrgT_1,3.6 ॥ सा परस्यापि धूमो ऽन्यो गिरौ माहानसाद्यतः । लोके वपुष्मतो दृष्टं कृत्यं सो ऽप्यस्मदादिवत् ॥ MrgT_1,3.7 ॥ मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं प्रभोः । तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ MrgT_1,3.8 ॥ ईशतत्पुरुषाघोर- वामाजैर्मस्तकादिकम् । ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥ MrgT_1,3.9 ॥ स मूर्धसमदेशत्वान् मूर्धा नावयवस्तनोः । तस्य तस्य तनुर्या पूस् तस्यामुषति येन सः ॥ MrgT_1,3.10 // तत्त्राणाद्व्यञ्जनाच्चापि स तत्पुरुषवक्त्रकः । हृदयं बोधपर्यायः सो ऽस्याघोरः शिवो यतः ॥ MrgT_1,3.11 // परिग्रहस्य घोरत्वाद् घोरोक्तिरुपचारतः । वामस्त्रिवर्गवामत्वाद् रहस्यश्च स्वभावतः । वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः ॥ MrgT_1,3.12 // सद्यो ऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस्तेन सद्यो ऽभिधानः । सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः ॥ MrgT_1,3.13 // इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदा ये ऽपि वामादयः स्युस् ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥ MrgT_1,3.14 // स इत्थंविग्रहो ऽनेन करणेनाहतौजसा । करोति सर्वदा कृत्यं यदा यदुपपद्यते ॥ MrgT_1,4.1 ॥ तत्रादौ केवलाणूनां योग्यानां कुरुते ऽष्टकम् । वामादिशक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् ॥ MrgT_1,4.2 ॥ तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः । एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चामितद्युतिः ॥ MrgT_1,4.3 ॥ श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः । ईषदप्राप्तयोगत्वान् नियोज्याः परमेष्ठिनः ॥ MrgT_1,4.4 ॥ सर्वज्ञत्वादियोगे ऽपि नियोज्यत्वं मलांशतः । परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥ MrgT_1,4.5 ॥ ते च मन्त्रेश्वरव्यक्त- शिवशक्तिप्रचोदिताः । कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥ MrgT_1,4.6 ॥ प्रयोक्तृदेहसापेक्षं तदर्धमखिले ऽध्वनि । कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥ MrgT_1,4.7 ॥ विनाधिकरणेनान्यत् प्रधानविकृतेरधः । कृत्वाधिकारमीशेष्टम् अपैति स्वाध्वसंहृतौ ॥ MrgT_1,4.8 ॥ ततो ऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः । कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥ MrgT_1,4.9 ॥ तानप्याविश्य भगवान् säjanÃn भुवनाधिपान् । येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥ MrgT_1,4.10 // प्रणेतॄण् पशुशास्त्राणां पशूंस्तदनुवर्तकान् । स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥ MrgT_1,4.11 // स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा । युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥ MrgT_1,4.12 // भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् । तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥ MrgT_1,4.13 // भविनां भवखिन्नानां सर्वभूतहितो यतः । स्वापावसानमासाद्य पुनः प्राग्वत्प्रवर्तते ॥ MrgT_1,4.14 // स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन् कर्मिकर्म । मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥ MrgT_1,4.15 // तमःशक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ । व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ MrgT_1,5.1 ॥ यान्विमोचयति स्वापे शिवाः सद्यो भवन्ति ते । संहृतौ वा समुद्भूताव् अणवः पतयो ऽथवा ॥ MrgT_1,5.2 ॥ रुद्रमन्त्रपतीशान- पदभाजो भवन्ति ते । स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः ॥ MrgT_1,5.3 ॥ येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये । तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥ MrgT_1,5.4 ॥ भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ । अनेनानुमितिः शिष्ट- हेतोः स्थूलधियामपि ॥ MrgT_1,5.5 ॥ पशुदृग्योगसिद्धानां कर्मव्यक्तिद्वयं समम् । ज्येष्ठादिफलयोग्यानां साधिकारासु मुक्तिषु ॥ MrgT_1,5.6 ॥ उपायादरवैशिष्ट्यान् मृग्यते तत्त्रयं पुनः । द्वयोर्व्यक्तिकरः कश्चिच् च्युतिसिद्धिविलक्षितः ॥ MrgT_1,5.7 ॥ ईषदर्धनिवृत्ते तु रोधकत्वे तमःपतेः । भवन्त्येतानि लिङ्गानि किंचिच्छिष्टे च देहिनाम् ॥ MrgT_1,5.8 ॥ योग्यतात्रयमप्येतत् समतीत्य महेश्वरः । स्वापे ऽनुमनुगृह्णाति साधिकारमिदं यतः ॥ MrgT_1,5.9 ॥ सर्गमूले तृतीयायां स्वापवद्भूतसंहृतौ । स यद्व्यपास्य क्रियते तद्विधो यो ऽणुरुच्यते ॥ MrgT_1,5.10 // तथा बीजं शरीरादेः पाचयत्यानिवेशनात् । न योग्यताङ्गमभजत् सद्यः स्यादौषधादिवत् ॥ MrgT_1,5.11 // पाकार्हमपि तत्पक्तुं नेशत्यात्मानमात्मना । धर्मसामान्य एवायं सर्वस्य परिणामिनः ॥ MrgT_1,5.12 // सर्वज्ञः सर्वकर्तृत्वात् साधनाङ्गफलैः सह । यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ॥ MrgT_1,5.13 // तच्चास्यावृतिशून्यत्वान् न व्यञ्जकमपेक्षते । तन्न सांशयिकं तस्माद् विपरीतं न जातुचित् ॥ MrgT_1,5.14 // यानि व्यञ्जकमीक्षन्ते वृतत्वान्मलशक्तिभिः । व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ॥ MrgT_1,5.15 // नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम् । ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ MrgT_1,5.16 // तदेकं विषयानन्त्याद् भेदानन्त्यं प्रपद्यते । कर्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारतः ॥ MrgT_1,5.17 // सत्तस्वरूपकरणार्थविधेयदृग्भिर् लेशोदिताभिरिति ये विदुरीशतत्त्वम् । ते मोचयन्ति भविनो भवपङ्कमग्नान् नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥ MrgT_1,5.18 // अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः । तदीशोक्तौ गतप्रायं तथाप्युद्देश उच्यते ॥ MrgT_1,6.1 ॥ कार्यं क्षित्यादि कर्तेशस् तत्कर्तुर्नोपयुज्यते । न स्वार्थमप्यचिद्भावान् नानर्थ्यं कर्तृगौरवात् ॥ MrgT_1,6.2 ॥ पारिशेष्यात्परार्थं तत् क्षेत्रज्ञः स परस्तयोः । परो देहस्तदर्थत्वात् परार्थाः क्ष्मादयो ननु ॥ MrgT_1,6.3 ॥ कायो ऽप्यचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते । चेतनश्चेन्न भोग्यत्वाद् विकारित्वाच्च जातुचित् ॥ MrgT_1,6.4 ॥ भोग्या विकारिणो दृष्टाश् चिद्विहीनाः पटादयः । यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥ MrgT_1,6.5 ॥ परिणामसय् वैशिष्ट्याद् अस्ति चेत् न स्मृतिस्तदा । नाप्येवं सुप्रतीतत्वात् स्मर्ता कायेतरो ऽस्त्यतः ॥ MrgT_1,6.6 ॥ नाव्यापको न क्षणिको नैको नापि जडात्मकः । नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥ MrgT_1,6.7 ॥ अथाविद्यादयः पाशाः कथ्यन्ते लेशतो ऽधुना । येषामपाये पतयो भवन्ति जगतो ऽणवः ॥ MrgT_1,7.1 ॥ पाशाभावे पारतन्त्र्यं वक्तव्यं किन्निबन्धनम् । स्वाभाविकं चेन्मुक्तेषु मुक्तशब्दो निवर्तते ॥ MrgT_1,7.2 ॥ बन्धशून्यस्य वशिता दृष्टा बद्धस्य वश्यता । एतावती ते बद्धत्व- मुक्तत्वे बद्धमुक्तयोः ॥ MrgT_1,7.3 ॥ तत्पारतन्त्र्यं बद्धत्वं तस्मिन्नित्ये चिदादिवत् । मुक्तिसाधनसंदोहो व्यर्थो ऽलमनया धिया ॥ MrgT_1,7.4 ॥ नित्यव्यापकचिच्छक्ति- निधिरप्यर्थसिद्धये । पाशवं शाम्भवं वापि नान्विष्यत्यन्यथा बलम् ॥ MrgT_1,7.5 ॥ तदावरणमस्याणोः पञ्चस्रोतसि शाङ्करे । पर्यायैर्बहुभिर्गीतम् अदृष्टं पशुभिः सदा ॥ MrgT_1,7.6 ॥ पशुत्वपशुनीहार- m­tyumÆrcchÃmaläjanai÷ / अविद्यावृतिरुग्ग्लानि- पापमूलक्षपादिभिः ॥ MrgT_1,7.7 ॥ तदेकं सर्वभूतानाम् अनादि निबिडं महत् । प्रत्यात्मस्थस्वकालान्ता- पायिशक्तिसमूहवत् ॥ MrgT_1,7.8 ॥ तदनादिस्थमर्वाग्वा तद्धेतुस्तदतो ऽन्यथा । रुणद्धि मुक्तानेवं चेन् मोक्षे यत्नस्ततो मृषा ॥ MrgT_1,7.9 ॥ तदेकं बहुसंख्यं तु तादृगुत्पत्तिमद्यतः । किन्तु तच्छक्तयो ऽनेका युगपन्मुक्त्यदर्शनात् ॥ MrgT_1,7.10 // तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ MrgT_1,7.11 // परिणामयत्येताश्च रोधान्तं कार्कचित्त्विषा । यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ MrgT_1,7.12 // शम्भोश्चिदाद्यनुग्राह्यं तद्विरोधितया मिथः । युगपन्न क्षमं शक्तिः सर्वानुग्राहिका कथम् ॥ MrgT_1,7.13 // कथं भूतोपकारार्थं प्रवृत्तस्य जगत्प्रभोः । अपकारकमाविश्य युज्यते तुन्नतोदनम् ॥ MrgT_1,7.14 // न तोदनाय कुरुते मलस्याणोरनुग्रहम् । किन्तु यत्क्रियते किञ्चित् तदुपायेन नान्यथा ॥ MrgT_1,7.15 // न साधिकारे तमसि मुक्तिर्भवति कस्यचित् । अधिकारो ऽपि तच्छक्तेः परिणामान्निवर्तते ॥ MrgT_1,7.16 // सो ऽपि न स्वत एव स्याद् अपि योग्यस्य वस्तुनः । सर्वथा सर्वदा यस्माच् चित्प्रयोज्यमचेतनम् ॥ MrgT_1,7.17 // यथा क्षारादिना वैद्यस् तुदन्नपि न रोगिणम् । कोटाविष्टार्थदायित्वाद् दुःखहेतुः प्रतीयते ॥ MrgT_1,7.18 // सर्वगत्वान्महेशस्य नाधिष्ठानं विहन्यते । न च यत्रास्ति कर्तव्यं तस्मिन्नौदास्यमेति सः ॥ MrgT_1,7.19 // धर्मिणो ऽनुग्रहो नाम यत्तद्धर्मानुवर्तनम् । न सो ऽस्ति कस्यचिज्जातु यः पत्या नानुवर्तते ॥ MrgT_1,7.20 // गताधिकारनीहार- वीर्यस्य सत एधते । पशोरनुग्रहो ऽन्यस्य तादर्थ्यादस्ति कर्मणः ॥ MrgT_1,7.21 // बोद्धृत्वपरिणामित्व- धर्मयोरनुवर्तनम् । मलस्य साधिकारस्य निवृत्तेस्तत्परिच्युतौ ॥ MrgT_1,7.22 // इत्येवं यौगपद्येन क्रमात्सुघत एव हि । मायायाः साधिकारायाः कर्मणश्चोक्त एव सः ॥ MrgT_1,7.23 // अथेन्द्रियशरीरार्थैश् चिद्योगस्यानुमीयते । निमित्तमागामिभावाद् यतो नागाम्यहेतुमत् ॥ MrgT_1,8.1 ॥ तस्य प्रदेशवर्तित्वाद् वैचित्र्यात्क्षणिकत्वतः । प्रतिपुंनियतत्वाच्च सन्ततत्वाच्च तद्गुणम् ॥ MrgT_1,8.2 ॥ ईशाविद्याद्यपेक्षित्वात् सहकारि तदुच्यते । कर्म व्यापारजन्यत्वाद् अदृष्टं सूक्ष्मभावतः ॥ MrgT_1,8.3 ॥ जनकं धारकं भोग्यम् अध्यात्मादित्रिसाधनम् । तत्सत्यानृतयोनित्वाद् धर्माधर्मस्वरूपकम् ॥ MrgT_1,8.4 ॥ स्वापे विपाकमभ्येति तत्सृष्टावुपयुज्यते । मायायां वर्तते चान्ते नाभुक्तं लयमेति च ॥ MrgT_1,8.5 ॥ इति मायादिकालान्त- प्रवर्तकमनादिमत् । कर्म व्यञ्जकमप्येतद् रोधि सद्यन्न मुक्तये ॥ MrgT_1,8.6 ॥ अथ सर्वज्ञवाक्येन प्रतिपन्नस्य लक्षणम् । कथ्यते ग्रन्थिपाशस्य किञ्चिद्युक्त्यापि लेशतः ॥ MrgT_1,9.1 ॥ तदेकमशिवं बीजं जगतश्चित्रशक्तिमत् । सहकार्यधिकारान्त- संरोधि व्याप्यनश्वरम् ॥ MrgT_1,9.2 ॥ कर्तानुमीयते येन जगद्धर्मेण हेतुना । तेनोपादानमप्यस्ति न पटस्तन्तुभिर्विना ॥ MrgT_1,9.3 ॥ तदचेतनमेव स्यात् कार्यस्याचित्त्वदर्शनात् । प्राप्तः सर्वहरो दोषः कारणानियमो ऽन्यथा ॥ MrgT_1,9.4 ॥ यद्यनित्यमिदं कार्यं कस्मादुत्पद्यते पुनः । अव्यापि चेत्कुतस्तत्स्यात् सर्वेषां सर्वतोमुखम् ॥ MrgT_1,9.5 ॥ यदनेकमचित्तत्तु दृष्टमुत्पत्तिधर्मकम् । न तदुत्पत्तिमत्तस्माद् एकमभ्युपगम्यताम् ॥ MrgT_1,9.6 ॥ पटस्तन्तुगणाद्दृष्टः सर्वमेकमनेकतः । तदप्यनेकमेकस्माद् एव बीजात्प्रजायते ॥ MrgT_1,9.7 ॥ येषां चिद्धर्मकाद्धेतोर् अचिदप्युपजायते । तेषां धूमेन लिङ्गेन जलं किं नानुमीयते ॥ MrgT_1,9.8 ॥ भूतावधि जगद्येषां कारणं परमाणवः । तेषां पूर्वोदिताद्धेतोर् ज्ञातैव ज्ञानसूक्ष्मता ॥ MrgT_1,9.9 ॥ शरीरादेः शरीरादि यदि तन्निखिलात्यये । का वार्ता नाखिलध्वंसो न सर्वज्ञो मृषा वदेत् ॥ MrgT_1,9.10 // एकदेशे ऽपि यो धर्मः प्रतीतो यस्य धर्मिणः । स तस्य सर्वतः केन जायमानो निवार्यते ॥ MrgT_1,9.11 // कोटिशो मरणं दृष्ट्वा संहतानां शरीरिणाम् । सो ऽपि प्रतीयते कालो यत्राशेषजनक्षयः ॥ MrgT_1,9.12 // तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ । विवृतौ व्यक्तिरूपाणि व्याप्रियन्ते ऽर्थसिद्धये ॥ MrgT_1,9.13 // तन्त्वादिकारकादानं पटासत्त्वे पटार्थिनः । सत्त्वे कारकशब्दो ऽपि व्यपैतीति हतं जगत् ॥ MrgT_1,9.14 // साफल्यमसदुत्पत्ताव् अस्तु कारकवस्तुनः । उत्पादयतु सर्वस्मात् सर्वः सर्वमभीप्सितम् ॥ MrgT_1,9.15 // अथाशक्यं यतः शक्यम् अत्र वः किं नियामकम् । न च पश्यामि तत्किंचित् शक्तिश्चेत्सिद्धसाध्यता ॥ MrgT_1,9.16 // अन्यथा कारकव्रात- प्रवृत्त्यनुपपत्तितः । श्रुतिरादानमर्थश्च व्यपैतीत्यपि तद्धतम् ॥ MrgT_1,9.17 // अथास्त्युत्पादिका शक्तिर् न कार्यं शक्तिरूपकम् । तयोर्विशेषणं वाच्यं नैतत्पश्यामि किञ्चन ॥ MrgT_1,9.18 // तस्मान्नियामिका जन्य- शक्तिः कार[ण]वस्तुनः । सान्वयव्यतिरेकाभ्यां rƬhito वावसीयते ॥ MrgT_1,9.19 // तद्व्यत्किर्जननं नाम तत्कारकसमाश्रयात् । तेन तन्तुगताकारं पटाकारावरोधकम् ॥ MrgT_1,9.20 // वेमादिनापनीयाथ पटव्यक्तिः प्रकाश्यते । यथा kaÂÃdigƬhasya पटादेस्तद्व्युदासतः । नासतः क्रियते व्यक्तिः कलादेर्ग्रन्थितस्तथा ॥ MrgT_1,9.21 // ग्रन्थिजन्यं कलाकाल- विद्यारागनृमातरः । गुणधीगर्वचित्ताक्ष- मात्राभूतान्यनुक्रमात् ॥ MrgT_1,10.1 // विधत्ते देहसिद्ध्यर्थं यत्साक्षाद्यत्पदान्तरात् । यथा युनक्ति यद्धेतोस् तादृक्तदधुनोच्यते ॥ MrgT_1,10.2 // कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् । तमश्च्छन्नतयार्थेषु नाभाति निरनुग्रहा ॥ MrgT_1,10.3 // तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः । मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् ॥ MrgT_1,10.4 // तेन प्रदीपकल्पेन तदास्वच्छचितेरणोः । प्रकाशयत्येकदेशं विदार्य तिमिरं घनम् ॥ MrgT_1,10.5 // कल इत्येष यो धातुः संख्याने प्रेरणे च सः । प्रोत्सारणं प्रेरणं सा कुर्वती तमसः कला ॥ MrgT_1,10.6 // इत्येतदुभयं विप्र संभूयानन्यवत्स्थितम् । भोगक्रियाविधौ जन्तोर् निजगुः कर्तृकारकम् ॥ MrgT_1,10.7 // एवं व्यक्तक्रियाशक्तिर् दिदृक्षुर्गोचरं दृशः । भजत्यनुग्रहापेक्षं स्वयं द्रष्टुमशक्नुवत् ॥ MrgT_1,10.8 // तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् । तत्त्वं विद्याख्यमसृजत् करणं परमात्मनः ॥ MrgT_1,10.9 // तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना । सर्वकारकनिष्पाद्यम् अवैति विषयं परम् ॥ MrgT_1,10.10 // तदभिव्यक्तचिच्छक्ति- दृष्टार्थो ऽप्यपिपासितः । नैति तं जनकं रागं तस्मादेवासृजत्प्रभुः ॥ MrgT_1,10.11 // स तेन रञ्जितो भोग्यं मलीमसमपि स्पृहन् । आदत्ते न च भुञ्जानो विरागमधिगच्छति ॥ MrgT_1,10.12 // इति प्रवृत्तः करणैः kÃryarƬhai÷ सभौवनैः । भोगभूमिषु ना भुङ्क्ते भोगान्कालानुवर्तिनः ॥ MrgT_1,10.13 // तुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः । कलयन्ना समुत्थानान् नियत्या नियतं पशुम् ॥ MrgT_1,10.14 // ससाधनस्य भोगस्य कर्मतन्त्रतया जगुः । केचिन्नियामकं कर्म यदन्यदतिरिच्यते ॥ MrgT_1,10.15 // भोगो ऽर्थः सर्वतत्त्वानां सो ऽपि कर्मनिबन्धनः । कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥ MrgT_1,10.16 // अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् । ततो नियतिसापेक्षम् अस्तु कर्म नियामकम् ॥ MrgT_1,10.17 // पुंस्तत्त्वं तत एवाभूत् पुंस्प्रत्ययनिबन्धनम् । आपूरकं प्रधानादेर् भौवनेरुद्रसंश्रयम् ॥ MrgT_1,10.18 // ततः प्राधानिकं तत्त्वं कलातत्त्वादजीजनत् । सप्तग्रन्थिनिदानस्य यत्तद्गौणस्य कारणम् ॥ MrgT_1,10.19 // ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः । तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा ॥ MrgT_1,10.20 // त्रयो गुणास्तथाप्येकं तत्त्वं तदवियोगतः । एकैकश्रुतिरेतेषां वृत्त्याधिक्यनिबन्धना ॥ MrgT_1,10.21 // न तदस्ति जगत्यस्मिन् वस्तु किञ्चिदचेतनम् । यन्न व्याप्तं गुणैर्यस्मिन्न् एको वामिश्रको गुणः ॥ MrgT_1,10.22 // बुद्धितत्त्वं ततो नाना- भावप्रत्ययलक्षणम् । परं तदात्मनो भोग्यं वक्ष्यमाणार्थसंस्कृतम् ॥ MrgT_1,10.23 // भावा बुद्धिगुणा धर्म- ज्ञानवैराग्यभूतयः । सात्त्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः ॥ MrgT_1,10.24 // प्रत्ययास्तदुपादानास् ते ऽष्टौ नव चतुर्गुणाः । सप्त पञ्च च विख्याताः सिद्ध्याद्या वर्गशो मुने ॥ MrgT_1,10.25 // भावाः सप्रत्ययास्तेषां लेशाल्लक्षणमुच्यते । सांसिद्धिका वैनयिकाः प्राकृताश्च भवन्त्यणोः ॥ MrgT_1,10.26 // विशिष्टधर्मसंस्कार- समुद्दीपितचेतसाम् । गुणः सांसिद्धिको भाति देहाभावे ऽपि पूर्ववत् ॥ MrgT_1,10.27 // लोकधीगुरुशास्त्रेभ्यो भाति वैनयिको गुणः । समर्जितो वैनयिको मनोवाक्तनुचेष्टया ॥ MrgT_1,10.28 // प्राकृतो देहसंयोगे व्यक्तः स्वप्नादिबोधवत् । स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ योनिक्रान्तिर्निरयावाप्तिबन्धौ । रूपेष्वर्था वैनयप्राकृतेषु सम्पद्यन्ते सविघाताः क्रमेण ॥ MrgT_1,10.29 // वश्याक्रान्तिस्तत्परिज्ञानयोगो भोगानिच्छा विघ्नसंघव्यपायः । भोगासक्तिर्न्यक्कृतिर्देहलब्धिर् विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ MrgT_1,10.30 // अथ सिद्ध्यादिवर्गाणां लेशात्सामान्यलक्षणम् । कथ्यते विप्लवो मा भूत् समासोक्तेः प्रभेदशः ॥ MrgT_1,11.1 // पुंस्प्रकृत्यादिविषया बुद्धिर्या सिद्धिरत्र सा । तुष्टिर्नुरकृतार्थस्य कृतार्थो ऽस्मीति या मतिः ॥ MrgT_1,11.2 // अशक्तिः कारकापाये सदर्थाप्रभविष्णुता । किञ्चित्सामान्यतो ऽन्यत्र मतिरन्या विपर्ययः ॥ MrgT_1,11.3 // प्रकाशकतया सिद्धिर् व्यक्तादेः सत्त्वभावजा । प्रकाशार्थप्रवृत्तत्वाद् रजोंशप्रभवपि च ॥ MrgT_1,11.4 // तुष्टिर्मिथ्यास्वरूपत्वात् तमोगुणनिबन्धना । सुखरूपतया ब्रह्मन् सात्त्विक्यप्यवसीयते ॥ MrgT_1,11.5 // अशक्तिरप्रवृत्तत्वात् तामसी दुःखभावतः । राजस्यपि गुणो दृष्टः कार्ये कारणसंश्रयः ॥ MrgT_1,11.6 // विपर्ययस्तमोयोनिर् मिथ्यारूपतया स च । सामान्यमात्रकाभासात् सत्त्वात्मेति विनिश्चितः ॥ MrgT_1,11.7 // इति बुद्धिप्रकाशो ऽयं भावप्रत्ययलक्षणः । बोध इत्युच्यते बोध- व्यक्तिभूमितया पशोः ॥ MrgT_1,11.8 // बुद्धिर्बोधनिमित्तं चेद् विद्या तद्व्यतिरिच्यते । रागो ऽपि सत्यवैराग्ये कलायोनिः करोति किम् ॥ MrgT_1,11.9 // व्यञ्जकान्तरसद्भावे व्यञ्जकं यद्यपार्थकम् । मनोदेवार्थसद्भावे सति धीरप्यनर्थिका ॥ MrgT_1,11.10 // अथैवं ब्रुवते केचित् करणत्वविवक्षया । सो ऽपि देवैर्मनःषष्ठैः पक्षो ऽनैकान्तिकः स्मृतः ॥ MrgT_1,11.11 // अथैकविनियोगित्वे सत्येकमतिरिच्यते । श्रोत्रदृक्पाणिपादादि ततो भिन्नार्थमस्तु नुः ॥ MrgT_1,11.12 // न चैकविनियोगित्वं विद्याबुद्ध्योः कथञ्चन । विनियोगान्तरद्वारा न दुष्टानेकसाध्यता ॥ MrgT_1,11.13 // विद्या व्यक्ताणुचिच्छक्तिर् नुन्नाक्षेशाक्षगोचरान् । स्वीकृत्य पुंस्प्रयुक्तस्य करणस्यैति कर्मताम् ॥ MrgT_1,11.14 // मतिस्तेनेतरा रागो न गौणस्तद्विधर्मतः । तच्च भोग्यत्वमेतद्वा वीतरागस्ततो हतः ॥ MrgT_1,11.15 // रागो 'rthe«vabhilëo यो न सो ऽस्ति विषयद्वये । कर्मास्तु व्यापकं कल्प्यं कल्पिते ऽपीतरत्र यत् ॥ MrgT_1,11.16 // कर्मणः केवलस्योक्तं नियतावेव दूषणम् । दोषः सहानवस्थानो नासाम्याद्द्वेषरागयोः ॥ MrgT_1,11.17 // सर्वस्य सर्वदा सर्वा प्रवृत्तिः सुखबुद्धिजा । प्रवृत्तस्य सुखं दुःखं मोहो वाप्युपजायते ॥ MrgT_1,11.18 // प्रवृत्त्यनन्तरं द्वेषो रागस्तत्पूर्वकालतः । द्वेषान्ते स पुनर्येन वीर्यवद्योगकारणम् ॥ MrgT_1,11.19 // अथ व्यक्तान्तराद्बुद्धेर् गर्वो ऽभूत्करणं चितः । व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः ॥ MrgT_1,11.20 // प्राणापानादयस्ते तु भिन्ना वृत्तेर्न वस्तुतः । वृत्तिं लेशान्निगदतो भरद्वाज निबोध मे ॥ MrgT_1,11.21 // वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते । यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गती ॥ MrgT_1,11.22 // तत्कुर्वन्नुच्यते प्राणः प्राणो वा प्राणयोगतः । चित्यातिवाहिके शक्तौ प्राणशब्दः कलासु च ॥ MrgT_1,11.23 // तथापनयनं भुक्त- पीतविण्मूत्ररेतसाम् । कुर्वन्नपानशब्देन गीयते तत्त्वदर्शिभिः ॥ MrgT_1,11.24 // समन्ततो ऽन्नपानस्य समत्वेन समर्पणम् । कुर्वन्समान इत्युक्तो व्यानो विनमनात्तनोः ॥ MrgT_1,11.25 // विवक्षायत्नपूर्वेण कोष्ठव्योमगुणध्वनेः । वागिन्द्रियसहायेन क्रियते येन वर्णता ॥ MrgT_1,11.26 // स उदानः शरीरे ऽस्मिन् स्थानं यद्यस्य धारणे । जयः फलं वाच्यशेषं पत्या स्कन्धान्तरेरितम् ॥ MrgT_1,11.27 // अथ शेषार्थसिद्ध्यर्थं स्कन्धानस्यात एव सः । त्रीन्निश्चकर्ष सत्त्वादि- भूयिष्ठानीशशक्तिगः ॥ MrgT_1,12.1 // तैजसो वैकृतो यो ऽन्यो भूतादिरिति संस्मृतः । तेभ्यः समात्रका देवा मात्रेभ्यो भूतपञ्चकम् ॥ MrgT_1,12.2 // श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह । प्रकाशान्वयतः सात्त्वास् तैजसश्च स सात्त्विकः ॥ MrgT_1,12.3 // वाणी पाणी भगः पायुः पादौ चेति रजोभुवः । कर्मान्वयाद्रजोभूयान् गणो वैकारिको ऽत्र यः ॥ MrgT_1,12.4 // शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । गुणाविशिष्टास्तन्मात्रास् तन्मात्रपदयोजिताः ॥ MrgT_1,12.5 // प्रकाशकर्मकृद्वर्ग- वैलक्षण्यात्तमोभवाः । प्रकाश्यत्वाच्च भूतादिर् अहङ्कारेषु तामसः ॥ MrgT_1,12.6 // देवप्रवर्तकं शीघ्र- कारि संकल्पधर्मि च । मनः शब्दादिविषये ग्राहकाः श्रवणादयः ॥ MrgT_1,12.7 // वचनादानसंह्लाद- विसर्गविहृतिक्रियाः । वागादीनां पदान्यत्वं पदे सत्यप्यतद्गुणाः ॥ MrgT_1,12.8 // आत्मेन्द्रियार्थनैकृष्ट्ये सर्वदेवाप्रवृत्तिता । प्रवृत्तिकारकास्तित्वं युक्तितो ऽप्यवसीयते ॥ MrgT_1,12.9 // तत्त्वान्तरोक्तवृत्तिभ्यो वैलक्षण्याद्विलक्षणः । संकल्पो बीजमभ्येति मनस्तत्पारिशेष्यतः ॥ MrgT_1,12.10 // ज्ञानं तदक्षयोगात्तत् क्रमयोगितया क्रमात् । तथाप्याभाति युगपन् नाशुसंचरणादृते ॥ MrgT_1,12.11 // नियतार्थतयाक्षाणि नानायोनीनि कस्यचित् । गन्धादिव्यञ्जकत्वाच्च तदाधारात्मकान्यपि ॥ MrgT_1,12.12 // शब्दैकग्राहकं श्रोत्रं स्पर्शैकग्राहिणी च त्वक् । तथास्तु यदि नादत्ते सगुणं कारणान्तरम् ॥ MrgT_1,12.13 // त्वगिन्द्रियमयुक्तार्थ- ग्राहि युक्तपराङ्मुखम् । तेजोवारिमहीद्रव्यं दृगादत्ते सरूपकम् ॥ MrgT_1,12.14 // ततस्त्रिद्रव्यजा सा स्यान् न परेणेष्यते तथा । येनोपलभ्यते यो ऽर्थः स तस्यार्थस्य कारणम् ॥ MrgT_1,12.15 // न प्राप्तमपि कर्मादि सेयं व्यसनसन्ततिः । कर्णरन्ध्रविशिष्टं खं शब्दवर्गावभासकम् ॥ MrgT_1,12.16 // नासारन्धविशिष्टं तद् ब्रूत केन निवार्यते । तददृष्टावरुद्धं वा तदप्यन्यत्र किं कृतम् ॥ MrgT_1,12.17 // प्राप्तं गृह्णाति नातोद्ये शप्तं केनापि दस्युना । युक्त्यगम्ये ऽपि सद्वाक्यात् प्रतीतिरौपद्रवा ॥ MrgT_1,12.18 // मितार्थादमितार्थस्य ज्यायस्त्वमिति सूरयः । व्योमप्रभञ्जनाग्न्यम्बु- भूमयो भूतपञ्चकम् ॥ MrgT_1,12.19 // शब्दाद्येकोत्तरगुणम् अवकाशादिवृत्तिमत् । धूननज्वलनप्लाव- खरत्वावेदिनो गुणाः ॥ MrgT_1,12.20 // शब्दा वाय्वादिषु व्योम्नि सवर्णप्रतिशब्दगाः । व्यूहो ऽवकाशदानं च पक्तिसंग्रहधारणाः ॥ MrgT_1,12.21 // वायुव्योमहुताशाम्बु- धरणीनां च वृत्तयः । शब्दः खगुण एवेति तदन्यत्रोपलब्धितः ॥ MrgT_1,12.22 // ब्रुवते भगवन् केचित् सर्वभूतगुणः कथम् । क्वान्यत्र श्रवणाकाशे कथमन्यत्र तद्गुणः ॥ MrgT_1,12.23 // परेष्टादाश्रयात्तत्र निर्णेतानुभवो नृणाम् । कदाचित्कर्णमूले ऽपि संविदित्यथ मन्यसे ॥ MrgT_1,12.24 // श्रोत्रवृत्तिवदस्यापि परिणामो ऽस्तु का क्षतिः । आगमाध्यक्षविहता हेतवो नार्थसाधकाः ॥ MrgT_1,12.25 // कालात्ययापदिष्टत्वाद् इति न्यायविदो विदुः । इत्यपि स्थितमेवायं गन्धो ऽप्यस्तु नभोगुणः ॥ MrgT_1,12.26 // येन केतकपुष्पादेर् वैकृष्ट्ये ऽप्युपलभ्यते । इति पञ्चसु शब्दो ऽयं स्पर्शो भूतचतुष्टये ॥ MrgT_1,12.27 // अशीतोष्णो महीवाय्वोः शीतोष्णौ वारितेजसोः । भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा ॥ MrgT_1,12.28 // रूपं त्रिषु रसो ऽम्भःसु मधुरः षड्विधः क्षितौ । गन्धः क्षितावसूरभिः सुरभिश्च मतो बुधैः ॥ MrgT_1,12.29 // देहे ऽस्थिमांसकेशत्वङ्- नखदन्तेषु चावनिः । मूत्ररक्तकफस्वेद- शुक्रादौ वारि संस्थितम् ॥ MrgT_1,12.30 // हृदि पक्तौ दृशोः पित्ते तेजस्तद्धर्मदर्शनात् । प्राणादिवृत्तिभेदेन नभस्वानुक्त एव ते ॥ MrgT_1,12.31 // गर्ववृत्त्यनुषङ्गेण खं समस्तासु nìi«u । प्रयोक्त्र्यादिमहीप्रान्तम् एतदण्वर्थसाधनम् ॥ MrgT_1,12.32 // प्रत्यात्मनियतं भोग- भेदतो व्यवसीयते । सर्वतो युगपद्वृत्तेर् अनुत्पादादसर्वगम् । भिन्नजातीयमप्येक- फलं दीपाङ्गवस्तुवत् ॥ MrgT_1,12.33 // इत्यातिवाहिकमिदं वपुरस्य जन्तोश् चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् । नैतावतालमिति भौवनतत्त्वपङ्क्तिम् आधारदेहविषयाभ्युदयाय वक्ष्ये ॥ MrgT_1,12.34 // अथोक्तार्थप्रसिद्ध्यर्थं भुवनादि विनिर्ममे । साधारणेभ्यो योनिभ्यः कलादिभ्यो महेश्वरः ॥ MrgT_1,13.1 // तानि कालानलादीनि कलाप्रान्तानि मण्डलम् । संसारमिति तत्त्वज्ञा भोगस्थानं प्रचक्षते ॥ MrgT_1,13.2 // मायायामपि पठ्यन्ते गहनेशादयो ऽधिपाः । तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके ॥ MrgT_1,13.3 // नित्यत्वव्यापकत्वादि- श्रवणादवसीयते । दृष्टं पुरादि यद्भोग्यं मूर्तं प्रलयधर्मि च ॥ MrgT_1,13.4 // शुद्धाध्वन्यपि मायायाः परस्याः पतयः कृतौ । ते तस्यामपि पठ्यन्ते ते ऽपि तत्कृतिमस्तके ॥ MrgT_1,13.5 // रजो विलोक्यते तिर्यग्- जालाविष्टार्करोचिषाम् । tada«ÂëÂaguïasthÃne तृतीये स्यात्कचाग्रकम् ॥ MrgT_1,13.6 // लिक्षा यूका यवो ऽप्येवम् अङ्गुलं तत्त्रिसंगुणैः । तैरेव गुणितं पाणिर् धनुस्तद्वेदलक्षितम् ॥ MrgT_1,13.7 // दण्डो द्वे धनुषी ज्ञेयः क्रोशस्तद्द्विसहस्रकम् । द्विक्रोशमाहुर्गव्यूतिं द्विगव्यूतिं च योजनम् ॥ MrgT_1,13.8 // कपालमर्बुदं स्थौल्याद् ब्रह्मणो ऽण्डस्य योजनैः । तस्यान्तः käcanaæ धाम कालाग्नेस्तावदेव हि ॥ MrgT_1,13.9 // यत्रान्तकालतीक्ष्णांशु- कोटितेजास्तथाविधैः । रुद्रैरास्ते वृतो देवः कालाग्निरिति विश्रुतः ॥ MrgT_1,13.10 // सर्वाध्ववर्तिभूतानां यस्मिन्नुद्वृत्ततेजसि । भयमुत्पद्यते शक्त्या संहर्त्र्या चोदिते प्रभोः ॥ MrgT_1,13.11 // तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः । योजनानां तदर्धेन धूमः सान्द्रः सुदारुणः ॥ MrgT_1,13.12 // ततः पुटास्त्रयस्त्रिंशद्- दशलक्षोनकोटिकाः । तदन्तराणि द्वात्रिंशल्- लक्षकाणि दुरात्मनाम् ॥ MrgT_1,13.13 // स्थानानि यातनाहेतोर् निर्मितान्यध्ववेधसा । तानि ते नामभिर्वक्ष्ये द्विजमुख्य निबोध मे ॥ MrgT_1,13.14 // रौरवध्वान्तशीतोष्ण- संतापाब्जमहाम्बुजाः । kÃlasÆtrëÂamà ह्येते नरका इति विश्रुतः ॥ MrgT_1,13.15 // सूच्यास्यतालखड्गाख्य क्षुरधाराम्बरीषकाः । %% कालखड्गाख्य KSTS तप्ताङ्गारा महादाहाः संतापाश्चेति ये मुने ॥ MrgT_1,13.16 // भवन्त्यष्टौ सुबीभत्सा महाशब्दपदानुगाः । लाक्षाप्रलेपमांसाद- निरुच्छ्वासनसोच्छ्वासाः ॥ MrgT_1,13.17 // युग्माद्रिशाल्मलीलोह- प्रदीप्तक्षुत्पिपासकाः । कृमीणां निचयश्चेति राजानः परिकीर्तिताः ॥ MrgT_1,13.18 // लोहस्तम्भो ऽथ विण्मूत्रस् तथा वैतरणी नदी । तामिस्रश्चान्धतामिस्रः कुम्भीपाकः सरौरवः ॥ MrgT_1,13.19 // महापदानुगो ऽवीची राजराजेश्वरेश्वराः । एषां पुटानां नरकैः सार्धं योजनसंख्यया ॥ MrgT_1,13.20 // भवन्ति कोटयस्त्रिंशद् द्वे च लक्षे द्विजोत्तम । ततस्त्त्रिंशत्सहस्राणि त्यक्त्वा भूर्नवलाक्षिकी ॥ MrgT_1,13.21 // भवत्ययोमय्यर्धेन पूर्वेणार्धेन käcanÅ । यो ऽप्यधस्तात्पुटस्तस्या मृदर्धं चार्धमायसम् ॥ MrgT_1,13.22 // तत्र द्वात्रिंशतो ऽमीषां निरयाणां पतिः स्थितः । कूष्माण्ड इति विख्यातः प्रलयार्कानलद्युतिः ॥ MrgT_1,13.23 // करालवदनः क्रुद्धो वृत्तकोटरलोचनः । तङ्कपाणिस्तथाभूतैर् भूतैर्भूयोभिरावृतः ॥ MrgT_1,13.24 // अयोरुक्मपुटादूर्ध्वम् अष्टमीयं वसुन्धरा । साहस्राः ष परा मध्या व्यर्कलक्षत्रिकोटिकी ॥ MrgT_1,13.25 // वसत्यो नवसाहस्राः परा दशसहस्रिकी । तदासां सप्तकं सद्भिः ख्यातं पातालसप्तकम् ॥ MrgT_1,13.26 // तन्नामतो ऽधिपतित उच्यमानं निबोध मे । आभासं परतालाख्यं त्रितलं च गभस्तिमान् ॥ MrgT_1,13.27 // महातलं रसाङ्कं च पातालं सप्तमं मुने । सप्तस्वेतेषु दैत्येन्द्र- भुजङ्गक्षणदाचराः ॥ MrgT_1,13.28 // सप्त सप्त समाख्यातास् तानप्यथ निबोध मे । दैत्याः शङ्कुश्रुतिः पूर्वे प्रह्लादः शिशुपालकः ॥ MrgT_1,13.29 // कर्कन्धको हिरण्याक्षो बृहद्गर्भो बलिस्तथा । काद्रवेयाः कुटिलको वासुकिः कम्बलस्तथा ॥ MrgT_1,13.30 // कार्कोटको ऽथ कालाङ्गो दुर्दर्शस्तक्षकस्तथा । विकटो लोहिताक्षश्च यमाक्षो विकटाननः ॥ MrgT_1,13.31 // करालो भीमनिर्ह्रादः पिङ्गलश्चेति राक्षसाः । तेषामुपरि निशेष- पातालाधिपतीश्वरः ॥ MrgT_1,13.32 // साहस्रे käcane धाम- मण्डले हाटकः स्थितः । यं स्तुवन्ति प्रियप्राप्त्यै यता यतिविभूषणैः ॥ MrgT_1,13.33 // दैत्ययक्षासुराधीश- ललना ललितैः पदैः । ततः कोटिशतं पृथ्वी नानाजनसमाश्रया ॥ MrgT_1,13.34 // द्वीपशैलसरिद्वारि- निधिमण्डलमण्डिता । जम्बूशाककुशक्रौञ्च- शाल्मगोमेधपुष्कराः ॥ MrgT_1,13.35 // लक्षादिद्विगुणा द्वीपाः क्षाराद्यब्धिभिरावृताः । ततो हिरण्मयी भूमिर् लोकालोकश्च पर्वतः ॥ MrgT_1,13.36 // तमः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् । त्रिशैलसरिद्द्वीपकान् अन्[अल्]ओदध्यलंकृताम् ॥ MrgT_1,13.37 // पृथ्वीं भगवतीं शक्र श्रोतुमिच्छामि विस्तरात् । त्वयि वक्तरि देवेश सर्वप्रत्यक्षदर्शिनि ॥ MrgT_1,13.38 // निष्ठाज्ञप्तिरसाकृष्टं श्रुतौ धावति मे मनः । वर्तयिष्ये द्विजश्रेष्ठ प्रस्तुतोक्तिशरीरवत् ॥ MrgT_1,13.39 // द्वीपान्नदीवनान्तांश्च शृणुश्वैकाग्रमानसः । जम्बुद्वीपं क्षितेर्नाभिस् तद्वृत्तं लक्षयोजनम् ॥ MrgT_1,13.40 // क्षाराब्धिना परिवृत्तं परिवृत्तेन तावता । तस्य मध्ये स्थितः शैल- राजराजो हिरण्मयः ॥ MrgT_1,13.41 // तिरस्कृतांशुमज्ज्योतिर् मेरुः सुरनिषेवितः । स षोडश सहस्राणि क्षितौ विष्टो महीतलात् ॥ MrgT_1,13.42 // तदूनमुन्नतो लक्षं मूले षोडश विस्तृतः । त्रिषु पादान्तरेष्वस्य चतुर्वृद्धेषु पर्वसु ॥ MrgT_1,13.43 // नेमयः कटकाकारा निर्गता दीप्तिमत्तराः । एका दशसहस्रा तु मनुसाहस्रिकी परा ॥ MrgT_1,13.44 // नेमिर्या मस्तकोपान्ते लोकपालसमाश्रया । चक्रवाटेति तामाहुः सर्वरत्नप्रभावतीम् ॥ MrgT_1,13.45 // सिद्धगन्धर्वमहतां तदधः पर्वसु स्थितिः । प्राच्यादिष्विन्द्रमुख्यानां नामतस्तानिबोधत ॥ MrgT_1,13.46 // नानरत्नप्रभाजाल- मण्डलालङ्कृता हरेः । सिद्धसाध्यमरुज्जुष्टा रुक्मभूरमरावती ॥ MrgT_1,13.47 // रक्तपीतमणिप्राय- हेमप्राकारगोपुरा । वह्नेस्तेजोवती वह्नि- तुल्यभूतनिषेविता ॥ MrgT_1,13.48 // मृत्योः संयमनी तुङ्ग- लोहप्राकारमण्डला । कालपाशपितृव्यादि- प्रेतमारिनिषेविता ॥ MrgT_1,13.49 // कृष्णा दैत्यपतेर्मृत्योर् धामवद्दैत्यसेविता । नीलरत्नप्रभाजाल- वितानवरभूषणा ॥ MrgT_1,13.50 // शुद्धवत्यम्बुनाथस्य स्फटिकोपलनिर्मिता । पाण्डुराभ्रोपमैर्यादः- सेविता भाति धामभिः ॥ MrgT_1,13.51 // वायोर्गन्धवती तुङ्ग- श्वेतपीतध्वजाकुला । बलवद्भूतसंजुष्टा सर्वरत्नविनिर्मिता ॥ MrgT_1,13.52 // महोदया चन्द्रमसः श्वेता मुक्तादिनिर्मिता । द्विजसंघस्तुता भाति पुरैर्हिमगिरिप्रभैः ॥ MrgT_1,13.53 // ज्वलल्ललाटदृग्दग्ध- स्मरमृत्युयशोभृतः । पुरी यशोवती सर्व- रत्नजा रुद्रसेविता ॥ MrgT_1,13.54 // इति सर्वर्तुसुखदाश् चक्रवाटार्धविस्तृताः । पुर्यो ऽष्टावनिलोद्धूत- पारिजातरजोरुणाः ॥ MrgT_1,13.55 // वेधसा निर्मिता लोक- पालचक्रानुवर्तिनाम् । भूतये स्वर्ग इत्येता गीयन्ते कविभिः क्षितौ ॥ MrgT_1,13.56 // चतुर्दश सहस्राणि योजनानां स्वयंभुवः । मध्ये मनोवती नाम पुरी लोकेशवन्दिता ॥ MrgT_1,13.57 // या चकारारुणानुच्चैर् विद्युन्मार्गान्महःश्रिया । सावित्र्या स्पर्धमानेव स्वर्गकामातिवर्तिनी ॥ MrgT_1,13.58 // तस्यामुपासते देवा मुनयश्च महौजसः । महायोगीश्वरं सिद्ध्यै यमाद्यैर्भूतवेधसम् ॥ MrgT_1,13.59 // तदीशभागे तस्याद्रेः शृङ्गमादित्यसन्निभम् । यत्तज्ज्योतिष्कमित्याहुः सदा पशुपतिप्रियम् ॥ MrgT_1,13.60 // तस्य सानुषु हैमेषु रत्नचित्रेषु संस्थिताः । स्कन्दनन्दिमहाकाल- गणेशादिगणावराः ॥ MrgT_1,13.61 // मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः । रुद्रायुतगणैर्जुष्टं ब्रह्माद्यैश्च सुरोत्तमैः ॥ MrgT_1,13.62 // इति मेरुरधो ऽस्यान्ते दिक्षु ये भूधराः स्थिताः । तच्छिष्टानि नवद्वीपे वर्षाण्यस्मिन्निबोध मे ॥ MrgT_1,13.63 // निषधो हेमकूटश्च हिमवांश्चाचलोत्तमाः । मेरोर्दक्षिणतो नीलः श्वेतः शृङ्गीति वामतः ॥ MrgT_1,13.64 // सहस्रद्वयविष्कम्भा दशोत्सेधा नवान्तराः । प्रागायतः सुपर्वाणाः सागराहितकोटयः ॥ MrgT_1,13.65 // तदर्धेनात्तविष्कम्भौ माल्यवद्गन्धमादनौ । याम्योत्तरौ प्राक्प्रतीच्योर् मेरुतस्तावदन्तरौ ॥ MrgT_1,13.66 // पश्चान्माल्यवतः प्राच्यां गन्धमादनशैलतः । इलावृतं नीलगिरेर् याम्यतो निषधादुदक् ॥ MrgT_1,13.67 // भद्राश्वं माल्यवत्प्राच्यां वर्षं भद्रजनाकुलम् । सुकेतनं केतुमालं प्रतीच्यां गन्धमादनात् ॥ MrgT_1,13.68 // निषधाद्धरिवर्षे यद् याम्यतो हेमकूटतः । नाम्ना किंपुरुषं ख्यातं भारतं हिमवद्गिरेः ॥ MrgT_1,13.69 // रम्यकाख्यमुदङ्नीलाद् धिरण्यं श्वेतपर्वतात् । यदुत्तरे शृङ्गवतः कुरुवर्षं तदुच्यते ॥ MrgT_1,13.70 // निष्कम्भशैलाश्चत्वारो मेरोः स्थैर्याय वेधसा । लक्षार्धोन्नतः कॢप्तास् [ते] तेषां पूर्वेण मन्दरः ॥ MrgT_1,13.71 // श्वेतो हरिद्राचूर्णाभो याम्यतो गन्धमादनः । प्रतीच्यां विपुलो नीलः सुपार्श्वः सौम्यतो ऽरुणः ॥ MrgT_1,13.72 // सहस्रयोजनच्छायास् तेषु कल्पद्रुमाः स्थिताः । कदम्बजम्ब्वावश्वत्थ- न्यग्रोधौ चोत्तरान्तिकाः ॥ MrgT_1,13.73 // जम्बूफलरसोद्भूता मेरुं पर्येत्य निम्नगा । विवेश मूलमेवास्य कनकीकृत्य तां महीम् ॥ MrgT_1,13.74 // तं पीत्वा पक्षिसर्पाखु- मृगशाखामृगादयः । बभूवुः käcanà ये च सत्त्वास्तस्यां कृताप्लवाः ॥ MrgT_1,13.75 // द्वीपकेतुरभूज्जम्बूः कल्पशाखिषु सत्स्वपि । प्रभावातिशयात्ख्यातं जम्बूद्वीपमिदं ततः ॥ MrgT_1,13.76 // प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् । सरो ऽरुणोदकं नाम तत्र हेमाब्जमण्डितम् ॥ MrgT_1,13.77 // याम्याद्रिमूले गन्धर्व- सुरसिद्धाप्सरोवृतम् । नन्दनं मानसं तत्र सरो मानसतस्करम् ॥ MrgT_1,13.78 // वैभ्राजं वैपुले मूले सितोदश्च ह्रदोत्तमः । देवैर्निषेव्यते छन्नः कमलैरंशुमप्रभैः ॥ MrgT_1,13.79 // सौपार्श्वे धृतिमन्नाम काननं भद्रको ह्रदः । सौगन्धिकाम्बुजच्छन्नः सेव्यते पितृभिः सदा ॥ MrgT_1,13.80 // त्रयोदशसहस्रायुर्- जम्बूफलरसाशनः । मेर्वालोकोपलब्धार्थो जनः सुत्वगिलावृते ॥ MrgT_1,13.81 // वर्षायुतायुर्नीलाब्ज- द्युतिः पनससारभुक् । केतुमाले जनो दिव्य- देहबन्धः सुखी बली ॥ MrgT_1,13.82 // चन्द्रबिम्बद्युतिर्नीला- -ब्जाशनो भद्रवाजिनि । दशवर्षसहस्रायुर्- दुःखशोकभयोज्झितः ॥ MrgT_1,13.83 // त्रिंशदब्दसहस्रायुः कामवृक्षफलाशनः । युग्मप्रसूतिः कुरुषु श्यामापुष्पद्युतिर्जनः ॥ MrgT_1,13.84 // भूतवेदसहस्रौ द्वाव् एकदिक्संधिलक्षितौ । सोमवाय्वाशयोः सिद्ध- मुनिचारणसेवितौ ॥ MrgT_1,13.85 // चन्द्रभद्राकरौ द्वीपौ चन्द्ररक्ताब्जरुग्जनौ । ऐलावृतं तयोरायुः फलं मूलं च भोजनम् ॥ MrgT_1,13.86 // अन्तर्भावः कुरुष्वब्धौ सान्निध्यात्कीर्तितौ ततः । अध्यर्धानि सहस्राणि द्वादशायुर्हिरण्वति ॥ MrgT_1,13.87 // जनस्येन्दुत्विषो नित्यम् अश्नतो लाकुचं फलम् । नीलनीरजरम्यस्य रम्यके द्वादशस्थितिः ॥ MrgT_1,13.88 // जनस्याब्दसहस्राणि न्यग्रोधफलमश्नतः । रजतद्युतिरिक्ष्वादस् तावदायुर्हरौ जनः ॥ MrgT_1,13.89 // रौक्मः किंपुरुषे प्लक्ष- भोजनो ऽब्दायुतस्थितिः । इति किम्पुरुषादीनि वर्षाण्युक्तानि यानि ते ॥ MrgT_1,13.90 // न तेष्ववस्थाभेदो ऽस्ति विवर्तिषु कृतादिषु । युगानुरूपप्रज्ञायुस् तेजोबलधनप्रजः ॥ MrgT_1,13.91 // कृष्टाकृष्टाशनो दुःख- त्रयार्तो भारते जनः । गुण एको यदुद्युक्तो नेष्टं किंचिन्न साधयेत् ॥ MrgT_1,13.92 // सर्वासां फलभूमीनां कर्मभूः कारणं यतः । नवाब्धिस्रोतसि द्वीपा नव चात्रार्धकस्थले ॥ MrgT_1,13.93 // इन्द्रद्वीपप्रभृतयो नामतस्तान्निबोध मे । इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ MrgT_1,13.94 // नागद्वीपश्चान्द्रमसो गान्धर्वो वारुणस्तथा । कुमारिकाख्यो नवमो नानापर्वतनिम्नगाः ॥ MrgT_1,13.95 // नानाजातिजनाकीर्णा भारताखे प्रकीर्तिताः । आग्नीध्रो नाम नृपतिर् जम्बूनाथो मनोः कुले ॥ MrgT_1,13.96 // तज्जातनृपसंज्ञाभिः कथ्यन्ते भारतादयः । क्षारक्षीरदधिस्नेह- रसमध्वामृतोदकैः ॥ MrgT_1,13.97 // लक्षादिद्विगुणा द्वीपा जम्बूद्वीपादयो वृताः । शाके शाकद्रुमस्त्वङ्गः शाकसंज्ञानिबन्धनः ॥ MrgT_1,13.98 // कुशो 'bhÆtkäcana÷ कौशे स्वयंभुवि यियक्षति । क्रौञ्चे क्रौञ्चो हतो दैत्यः क्रौञ्चाद्रौ हेमकन्दरे ॥ MrgT_1,13.99 // स्कन्देन युद्ध्वा सुचिरं चित्रमयी सुमायिना । स शैलस्तस्य दैत्यस्य ख्यातश्चित्रेण कर्मणा ॥ MrgT_1,13.100 // केतुतामगमत्तस्य नाम्ना क्रौञ्चं तदुच्यते । शाल्मले शाल्मलीवृक्षो हैमः साहस्रिको ऽर्कभाः ॥ MrgT_1,13.101 // प्रियो ऽमराणां तत्केतुः स तदाख्यानिबन्धनः । गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ॥ MrgT_1,13.102 // याज्यो ऽभूद्वह्निकल्पानाम् औतथ्यानां मनोः कुले । स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ॥ MrgT_1,13.103 // वव्रे तं गौतमः कोपा- दशपदगमत्क्षयम् । यज्ञवाटे ऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ॥ MrgT_1,13.104 // तन्मेदसा मही छन्ना गोमेदः स ततो ऽभवत् । नदी पुष्करिणी नाम हेमपुष्करमण्डिता ॥ MrgT_1,13.105 // तया स पुष्करद्वीपः ख्यापितः सुरसेवितः । यथा किम्पुरुषाद्येषु कृतावासः सदा जनः ॥ MrgT_1,13.106 // शाकद्वीपादिषु तथा क्षीरादिकृतभोजनः । हिमेन्दुहिमनीलाब्ज- सस्यकस्फटिकद्युतिः ॥ MrgT_1,13.107 // दशवर्षसहस्रायुर्- नष्टदुःखैककण्टकः । सप्तमामुदधेरर्वाक् द्वे कोटी सत्रिकं दलम् ॥ MrgT_1,13.108 // पञ्चाशच्च सहस्राणि कर्णाद्धेमाद्रिगर्भतः । ततो हिरण्मयी भूमिर् नानारत्नद्रुमाचला ॥ MrgT_1,13.109 // krŬÃrthaæ वेधसा सृष्टा देवानां दशकोटिकी । लोकालोको बहिस्तस्या लोकालोकनियामकः ॥ MrgT_1,13.110 // योजनायुतविष्कम्भस् तुङ्गशृङ्गपरिच्छदः । तस्य शृङ्गेषु तीक्ष्णांशोर् भासश्चन्द्रातपोपमाः ॥ MrgT_1,13.111 // न तापयति वैकृष्ट्याद् धामान्याशाभृतां मुने । तमः परस्तान्निबिडं लक्षाण्येकोनविंशतिः ॥ MrgT_1,13.112 // चत्वारिंशत्सहस्राणि पञ्चत्रिंशच्च कोटयः । सप्तविंशतिलक्षाणि कोटिश्चैका समुद्ररात् ॥ MrgT_1,13.113 // हैमं कटाहकं कोटिर् गर्भादेति समन्ततः । तिथिलक्षो भुवर्लोको ध्रुवप्रान्तो महीतलात् ॥ MrgT_1,13.114 // %% ध्रुवे प्रान्तो KSTS; %% but quoted ad Svacchanda 10: 516c--517b with dhruvaprÃnto, and %% dhruvaprÃnto is supported by NÃrayaïa. tadÆnakoÂisvarloka÷ svargivaryasamÃÓraya÷ / %% svarloka<> KSTS; %% but quoted up to the end of this pÃda ad Svacchanda 10:516c--517b, %% which implies that this word split was made. महर्द्विकोटिर्यत्रास्ते मरीच्यादिमुनिव्रजः ॥ MrgT_1,13.115 // जनो ऽष्टकोट्यवच्छिन्नः पितृजह्नुजनाश्रयः । तपो ऽर्ककोटिर्यत्रास्ते महायोगी सनन्दनः ॥ MrgT_1,13.116 // ऋभुः सनत्कुमारश्च सनकश्च महातपाः । ततः सत्य[म]धिःस्थानं सत्यलोकः स्वयम्भुवः ॥ MrgT_1,13.117 // कामातिशयसम्पन्नः कोटयो नव सप्त च । सावित्री मूर्तिमत्यास्ते यत्र वेदाश्च सानुगाः ॥ MrgT_1,13.118 // ततश्चतस्रः ष चेति मधुत्रिपुरविद्विषोः । स्थाने ज्योतिष्मतीचित्रे कोटिरण्डकटाहकः ॥ MrgT_1,13.119 // शतकोटिप्रविस्तीर्ण इति ब्रह्माण्डगोलकः । भूयसा तुल्य एवायं सर्वस्रोतःसु मानतः ॥ MrgT_1,13.120 // तस्य प्राचीं दिशं शक्रः पात्यग्निः पूर्वदक्षिणाम् । दक्षिणां भूतसंहर्ता राक्षसो दक्षणापराम् ॥ MrgT_1,13.121 // पश्चिमां वरुणो देवो नभस्वान् पश्चिमोत्तराम् । उदीचीं सोमयक्षेशाव् ईशः प्रागुत्तरां दिशम् ॥ MrgT_1,13.122 // ऊर्ध्वे ब्रह्मा हरिरधः सर्वार्थावहिताः सदा । एषामपि नियन्तारो रुद्रा दश दश स्थिताः ॥ MrgT_1,13.123 // भूमिमन्तो ऽप्यमी येषां नोत्क्रामन्ति भयात्पदम् । नानारूपैर्महावीर्यैस् तरुणार्कसमप्रभैः ॥ MrgT_1,13.124 // वृता नानायुधधरैर् नामभिस्तान्निबोध मे । बुध्नवज्रशरीराज- कपालीशप्रमर्दनाः ॥ MrgT_1,13.125 // प्राग्विभूत्यव्ययौ शास्त पिनाकी त्रिदशाधिपः । भस्मक्षयान्तकहर- ज्वलनाग्निहुताशनाः ॥ MrgT_1,13.126 // पिङ्गलः खादको बभ्रुर् दहनश्चाग्निदिग्गताः । विधातृधातृकर्त्रीश- कालमृत्युवियोजकाः ॥ MrgT_1,13.127 // याम्यधर्मेशसंयोक्तृ- हराश्च यमनायकाः । निरृतिर्मारणक्रोध- हन्तृधूम्रविलोहिताः ॥ MrgT_1,13.128 // ऊर्ध्वलिङ्गविरूपाक्ष- दंष्ट्रिभीमाः पलादपाः । बलातिबलपाशाङ्ग- श्वेतभूतजलान्तकाः ॥ MrgT_1,13.129 // महाबलमहाबाहु- सुनाद्यब्दरवाः कपाः । लघुशीघ्रमहद्वेग- सूक्ष्मतीक्ष्णक्षयान्तकाः ॥ MrgT_1,13.130 // कपर्द्यब्देशपञ्चान्त- pa¤cacƬÃÓca वायुपाः । निधीशो रूपवान् धन्य- सौम्यशान्तजटाधराः ॥ MrgT_1,13.131 // कामप्रसादलक्ष्मीश- प्रकाशाश्चेन्दुयक्षपाः । विद्येशसर्वविज्ज्ञान- वेदविज्ज्येष्ठवेदगाः ॥ MrgT_1,13.132 // विद्याविधातृभूतेश- बलिप्रियसुखाधिपाः । शम्भुर्गणाध्यक्षविभु- त्र्यक्षचण्डामरस्तुताः ॥ MrgT_1,13.133 // विचक्षणनभोलिप्सु- संविवाहाश्च मूर्धनि । क्रोधनानिलभुग्भोगि- ग्रसनोदुम्बरेश्वराः ॥ MrgT_1,13.134 // वृषो विषधरो ऽनन्तो वज्रो दंष्ट्री च विष्णुपाः । ततो ऽम्भःप्रमुखा भोग- भूमयस्तासु संस्थिताः ॥ MrgT_1,13.135 // pa¤cëÂakà नियोक्तॄणां क्षेत्रावाप्तफलश्रियः । bhÃrabhÆtyëìhi¬iï¬i- लाकुल्यमरपुष्कराः ॥ MrgT_1,13.136 // प्रभासनैमिषौ चेति guhyëÂakamidaæ जले । श्रीशालजल्पकेदार- भैरवाम्रातकेश्वराः ॥ MrgT_1,13.137 // हरिश्चन्द्रमहाकालम् अध्याः सातिपदा रुचौ । महेन्द्रभीमविमल- कुरुक्षेत्रगयाखलाः ॥ MrgT_1,13.138 // सनापदोत्तराः साट्ट- हासाः सनाखलाः खगे । स्थाणुस्वर्णाक्षगोकर्ण- भद्रकर्णमहालयाः ॥ MrgT_1,13.139 // वस्त्रपदाविमुखाह्व- रुद्रकोट्यः खमण्डले । pavitrëÂakamityÃhur गर्वे मात्रेन्द्रियगोचरे ॥ MrgT_1,13.140 // स्थाण्वष्टकं द्विजश्रेष्ठ नामतः कथयामि ते । माकोटमण्डलेशान- द्विरण्डछगलाण्डकाः ॥ MrgT_1,13.141 // स्थूलस्थूलेश्वरौ शङ्कु- कर्णकालञ्जरावपि । सूक्ष्मामरपुराण्यष्टौ बुद्धौ पैशाचमादितः ॥ MrgT_1,13.142 // राक्षसं याक्षगान्धर्वं माहेन्द्रं च महर्द्धिमत् । सौम्यं प्राजेश्वरं ब्राह्मं दीप्तं परमया श्रिया ॥ MrgT_1,13.143 // गौणे योगीशधामानि त्वकृतं कृतरैभवम् । % कृतभैरवम् KSTS ब्राह्मवैष्णवकौमारम् औमं श्रैकण्ठमन्ततः ॥ MrgT_1,13.144 // वीरभद्रस्य रुचिमद् द्धाम योगिवरस्तुतम् । स्वपदाधो ऽधिकारस्थ- सर्वरुद्राधिकश्रियः ॥ MrgT_1,13.145 // वामदेवभवानन्त- भीमोमापत्यजेश्वराः । सर्वेशानेश्वरावेक- वीरैकशिवसंज्ञितौ ॥ MrgT_1,13.146 // उग्रः प्रचण्डदृक् चेशो गुणानां मूर्ध्नि संस्थिताः । तपसा गुरुणोपास्य क्रोधादीन् गुरुतां मताः ॥ MrgT_1,13.147 // स्वाधिकारविधौ तीक्ष्णा रुद्राः सर्वार्थदृक्क्रियाः । तेभ्यो दशगुणश्रीकान् pradhÃnÃdhipatŤch­ïu // MrgT_1,13.148 // क्रोधेशचण्डसंवर्त- ज्योतिःपिङ्गलसूरगाः । पञ्चान्तकैकवीरौ च शिखेद इति ते स्मृताः ॥ MrgT_1,13.149 // सर्वेन्द्रियः सर्वतनुः सर्वान्तःकरणाश्रयः । पुरुषे नियतौ यन्ता काले कलनशक्तिमान् ॥ MrgT_1,13.150 // भुवनेशमहादेव- वामदेवभवोद्भवाः । एकपिङ्गेक्षणेशाना- -ङ्गुष्ठमात्राश्च भास्वराः ॥ MrgT_1,13.151 // परमेशोपमा राग- विद्यागर्भे कलापदे । महापुरचतुःषष्टि- मण्डले मण्डलाधिपाः ॥ MrgT_1,13.152 // अनन्तस्त्रिकलो गोप्ता क्षेमीशो ब्रह्मणः पतिः । ध्रुवतेजोधिषौ रुद्रौ गहनेशश्च विश्वरा॥ MrgT_1,13.153 // मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः । saæsÃracakrakÃrƬha- भूतग्रामविवर्तकाः ॥ MrgT_1,13.154 // एतावत्येव घोरेयं सर्वभूतभवावनिः । सीदन्त्यज्ञानिनो यस्यां पङ्के गाव इवाचलाः ॥ MrgT_1,13.155 // भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा । रूपिणी नन्दिनी ज्वाला सप्तसप्तार्बुदेश्वराः ॥ MrgT_1,13.156 // विद्याराज्ञ्यस्तु कथिता विद्यायां रुद्रसंस्तुताः । तासामुपरि दीप्तश्रीर् देवो विद्याधिपः स्थितः ॥ MrgT_1,13.157 // मन्त्रेशेशचिदाविष्ट- rudravyÆhëÂakÃnuga÷ / उच्छुष्माः शम्बराश्चण्डा महावीर्याः पदद्रुहः ॥ MrgT_1,13.158 // रुद्रा गणाः सदिक्पालाः शास्त्राणि पतयस्ततः । ते चानन्तप्रभृतयो गदिता एव नामतः ॥ MrgT_1,13.159 // स्वस्वरूपाश्च ते विप्र पूर्वं प्रश्नानुषङ्गतः । सादाशिवे पवित्राङ्ग- सकलादिपरिच्छदः ॥ MrgT_1,13.160 // देवः सदाशिवो बिन्दौ निवृत्त्यादिकलेश्वराः । नादे ध्वनिपतिः शक्तौ सर्वशक्तिमतां वरः ॥ MrgT_1,13.161 // योनिर्विश्वस्य वागीशाः पतयः परतः शिवः । सदाशिवशिवान्ताध्व- कल्पिताणुवपुःस्थितिः ॥ MrgT_1,13.162 // सर्वातिशयविश्रामस् तदूर्ध्वं पतयः कथम् । ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतम् ॥ MrgT_1,13.163 // भुवनान्यपि नादादि- कला नान्यः पतिः शिवात् । किंतु यः पतिभेदो ऽस्मिन् स शास्त्रे शक्तिभेदवत् ॥ MrgT_1,13.164 // कृत्यभेदोपचारेण तद्भेदस्थानभेदजः । करोत्युन्मीलनं याभिः शक्तिभिर्नरतेजसः ॥ MrgT_1,13.165 // ता निवृत्त्यादिसंज्ञानां भुवनानामधीश्वराः । निवर्तयति भूतानि यया सास्य निवर्तिका ॥ MrgT_1,13.166 // निवृत्तिरिति तत्स्थानं तत्रेशो ऽपि निवृत्तिमान् । निवृत्तस्य गतिर्भूयो यया प्राच्यावलक्षणा ॥ MrgT_1,13.167 // निषिध्यते प्रतिष्ठा सा स्थानं तवांश्च तत्पतिः । त्यक्त्वाप्तगम्यविषयं यया ज्ञानं ददात्यणोः ॥ MrgT_1,13.168 // सा विद्या स्थानमप्यस्या विद्येशश्च तदीश्वरः । सर्वदुःखप्रशमनं ययास्य कुरुते हरः ॥ MrgT_1,13.169 // सा शान्तिस्तत्पदं चेति तत्कुर्वन् सो ऽपि शान्तिमान् । ऊर्ध्वाधोविषयालोको महान्यश्च महत्तरः ॥ MrgT_1,13.170 // महत्तमश्च क्रियते चितो याभिर्विमुच्यतः । ता इन्धिकाद्यास्तत्स्थानं तद्वानीशस्तिसृष्वपि ॥ MrgT_1,13.171 // सर्वज्ञत्वादियोगे ऽपि नियोज्यत्वं मलांशतः । प्रमार्ष्टि तद्यया सास्य मोचिका तत्पदं च यत् ॥ MrgT_1,13.172 // मोचकस्तत्क्रियाकृच्च ययेशानं करोति तम् । सोर्ध्वगा तत्पदं चेति तदीशश्चोर्ध्वगापतिः ॥ MrgT_1,13.173 // ये ऽपि तत्पदमापन्नाः शैवसाधनयोगतः । ते तत्स्थित्यन्तमाह्लादं प्राप्य यान्ति परं पदम् ॥ MrgT_1,13.174 // न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः । इति सादाशिवं तत्त्वं व्याख्यातं लेशतस्तव ॥ MrgT_1,13.175 // शक्तावप्येवमित्येष सकलः कृत्ययोगतः । कृत्यं तदादिविषयं निष्कलो ऽन्यत्र सर्वदा ॥ MrgT_1,13.176 // भूमिप्राधानिकग्रन्थि- विद्याबिन्दुकलादिषु । गुणकाराः दशाद्याः स्युर् नादकोटेरधो मुने ॥ MrgT_1,13.177 // ऊर्ध्वं कलाया विद्याधः श्रूयन्ते गहनाधिपाः । तदन्तरालमेतावद् इति धीजात्र लक्षणा ॥ MrgT_1,13.178 // द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः । विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः ॥ MrgT_1,13.179 // व्यस्तस्याथ समस्तस्य विलयः स कथं कियान् । तत्त्वमार्गस्य भगवन् ब्रूहि सर्वार्थदर्श्यसि ॥ MrgT_1,13.180 // महास्वापे समस्तस्य व्यस्तस्यावान्तरो लयः । सर्गो ऽप्येवं स्थितेः कालः कथ्यमानो ऽवधार्यताम् ॥ MrgT_1,13.181 // चतुर्युगसहस्रान्तम् अहर्हेमाण्डजन्मनः । निशा तावत्यहोरात्र- मानेनाब्दपरार्धके ॥ MrgT_1,13.182 // विलयो व्युत्क्रमेणैष प्रकृत्यादि निवार्यते । तदा रुद्रशतं वीर- श्रीकण्ठौ च प्रधानपाः ॥ MrgT_1,13.183 // शक्त्याक्रम्य जगत्सूक्ष्मं सूक्ष्मदेहांश्च चिद्वतः । प्रकृतिस्थाशयान् कालं तत्स्वापान्तमुपासते ॥ MrgT_1,13.184 // शिवेष्टमन्त्रभृन्नुन्न- मण्डलाधिपतीरिताः । काले जगत्समुत्पाद्य स्वाधिकारं प्रकुर्वते ॥ MrgT_1,13.185 // कर्म धर्मादिकं तच्च गुणत्वेन मतौ स्थितम् । गुणिनो न गुणो ऽपैति प्रकृतावुच्यते कथम् ॥ MrgT_1,13.186 // सत्यं बुद्धिगुणः कर्म नापैति गुणिनो गुणः । देहाक्षफलभूमीनां तात्स्थ्यात् तत्रोपचर्यते ॥ MrgT_1,13.187 // आधारे कारणे कार्ये समीपे चोपकारके । धर्माद्यनुकृतौ चेति लक्षणां सूरयो जगुः ॥ MrgT_1,13.188 // एवं गुणादिसर्गाणां परार्धे गुणकारणम् । कला लेढि कलां माया स्वाधिकारपराङ्मुखी ॥ MrgT_1,13.189 // तन्निवृत्तौ निवर्तन्ते देवास्तदधिकारिणः । सर्गस्थित्यादिको यस्माद् अधिकारस्तदाश्रयः ॥ MrgT_1,13.190 // एवं मन्त्रेशमुख्येषु विशत्स्वभिमतं पदम् । विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः ॥ MrgT_1,13.191 // नादमत्ति परा शक्तिः शक्तिमीष्टे स्वयं हरः । भविनां विश्रमायैवं मायायाश्च परः शिवः ॥ MrgT_1,13.192 // आकलय्य स्वदृक्शक्त्या स्वापं सृष्ट्यै प्रवर्तते । एवं तत्त्वानि भावाश्च भुवनानि वपूंषि च ॥ MrgT_1,13.193 // शुद्धाशुद्धाध्वनोर्विप्र व्याख्यातानि समासतः । विद्या पञ्चाणुदेहाश्च बिन्दुर्नादो ऽथ कारणम् ॥ MrgT_1,13.194 // पञ्चस्कन्धः परो मार्गः क्व भावाः प्रत्ययः स्थिताः । नादः सूक्ष्मः कला काल- रागयुग्मे सपूरुषे ॥ MrgT_1,13.195 // स्थूलः पञ्चकलो नादः पञ्चतत्त्वाश्रयो मुने । प्रधानादिचतुर्ग्रन्थि- निधिर्बिन्दुश्चतुष्कलः ॥ MrgT_1,13.196 // गर्वे मनोमुखा देवा बुद्धौ भावादयः स्थिताः । पञ्चमन्त्रतनुर्देवः स्थितस्तन्मात्रपञ्चके । सूक्ष्मभूतेषु मन्त्रेशा मन्त्राः स्थूलेषु संस्थिताः ॥ MrgT_1,13.197 // इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं पशुमतसृतदृग्भिः पाशजालं सुभूयः । तदुपशमनिमित्तं वक्ष्यमाणक्रियातो रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् ॥ MrgT_1,13.198 // %% समाप्तश्च विद्यापादः