Mrgendragama (=Mrgendratantra) 1. Vidyapada 1 - 7.23, with Narayanakantha's Vrtti (to be continued) Based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930 (Kashmir Series of Texts and Studies ; 50) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ मृगेन्द्रतन्त्र, विद्यापाद, 1 परमेशं नमस्कृत्य भरद्वाजम् ऋषिं ततः । हराद् इन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥ MrgT_1,1.1 ॥ * हे सुव्रताः परमेश्वरभक्तिप्रकर्षपरिपोषितशोभातिशयत्वात् सुष्ठु शोभनं व्रतं शास्त्रीयनियमानुष्ठानं येषां त एव श्रोतारः संबोधिताः ॥ MrgTV_1,1.1:1 * यद् वक्ष्यत्य् उपसंहारे भवत्सु शिवशीतांशुज्योत्स्नापाण्डुष्व् इदं मया ॥ MrgTV_1,1.1:2 * तदिच्छया मयैवोक्तम् इति ॥ MrgTV_1,1.1:3 * हराद् इन्द्रक्रमायातं ज्ञानं शृणुत आकर्णयतेति सम्बन्धः ॥ MrgTV_1,1.1:4 * हरति पशुभ्यः पाशान् पुंसो ऽप्य् ऊर्ध्वं पदं ततस् तु हरः ॥ MrgTV_1,1.1:5 * इति यद्य् अपि यौगिकीयं संज्ञा अनन्तेशादिष्व् अपि सामान्या तथापि इन्द्रशब्दसंनिधेर् इहोमापताव् एव हरशब्दो ज्ञेयः ॥ MrgTV_1,1.1:6 * यथाहुः अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ MrgTV_1,1.1:7 * प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः ॥ MrgTV_1,1.1:8 * इति ॥ MrgTV_1,1.1:9 * कुत एतद् इति चेद् यस्माद् ऐन्द्रे अस्मिन् कामिकभेदे भगवत उमापतेर् वक्तृत्वेन इन्द्रस्य च श्रोतृत्वेनैव सम्बन्धः प्रतीतः ॥ MrgTV_1,1.1:10 * तथा हि पुरस्ताद् इहैव मुनीनाम् इन्द्रो वक्ष्यति । * शिवोद्गीर्णम् इदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । * कामदत्वात् कामिकेति प्रगीतं बहुविस्तरम् ॥ MrgTV_1,1.1:11 * तेभ्यो ऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः । * ददाव् उमापतिर् मह्यम् इति ॥ MrgTV_1,1.1:12 * तस्माद्धरात् श्रीकण्ठनाथात् इन्द्रादिक्रमेणायातम् इति अवतीर्णम् ॥ MrgTV_1,1.1:13 * किं तत् ॥ MrgTV_1,1.1:14 * ज्ञायन्ते अनेन विद्याचर्याक्रियायोगा इति ज्ञानं शास्त्रम् ॥ MrgTV_1,1.1:15 * किं कृत्वा शृणुत ॥ MrgTV_1,1.1:16 * परमेश्वरं नमस्कृत्य सृष्टिस्थितिसंक्षोभणादिभिश् चिदचिल्लक्षणं विश्वम् ईष्टे इतीशः ईदृक्त्वं चानन्तेशादीनाम् अप्य् अस्तीति परमपदेन विशेषणम् ॥ MrgTV_1,1.1:17 * परमश् चासाव् अन्येषां तदनुग्रहतः शिवत्वाभिव्यक्तेः ईशश् च स्वातन्त्र्येण स्थित्यादिकरणात् परमेशः तं नमस्कृत्य कायवाङ्मनोभिस् तस्मिन् प्रह्वीभूय ॥ MrgTV_1,1.1:18 * तत् इत्य् अनन्तरं तन्त्रावतारकं भरद्वाजम् ऋषिम् इति ऋ गताव् इति धात्वर्थतः सर्वेषां च गत्यर्थानां ज्ञानार्थत्वाद् अवगतपरमार्थतया ऋषिः तं नमस्कृत्य शृणुतेति श्रोत्ःणां नमस्कारोपदेशः ॥ MrgTV_1,1.1:19 * अनमस्कृतपरमेश्वराणाम् अप्रणतगुरूणां च निर्विघ्नसंहिताधिगमनासंभवात् ॥ MrgTV_1,1.1:20 * यश् च श्रोतृजनम् एवं शिक्षयति सो ऽर्थात् कृततथाविधविधिः प्रवृत्त इति गम्यते ॥ MrgTV_1,1.1:21 * तेन यथा परमेश्वरं गुरुं च नुत्वाहम् उपदेष्टुं प्रवृत्तस् तथा यूयम् अपि प्रवर्तध्वम् इति व्यवस्थितम् ॥ MrgTV_1,1.1:22 * यथा चैतद् इन्द्रस्योमापतिना उपदिष्टं तद्ग्रन्थपरिसमाप्तौ यद्य् अपि ग्रन्थे एवास्ति तथापि व्याख्यानोपक्रमे सम्बन्धादेर् अवश्याभिधेयत्वात् किंचिद् उच्यते ॥ MrgTV_1,1.1:23 * कदाचिद् अतिरुचिररत्नप्रकरविनिचितकनकमयकमनीयमहीतलमनोहरसप्तमजलधितटविहरणहेवाकिनं नीलोपलत्विषं चतुर्भुजं द्विकंधराधरं मुखद्वयेन वेदाध्ययनसुरापानसंकरकारिणम् असुरनिवहपरिवृतं दुर्मदं महासुरं त्रिदशपतिर् अपश्यत् ॥ MrgTV_1,1.1:24 * अथ तथाविधदुराचारदर्शनजनितकोपाकुलितमुनिगणसहितः शतक्रतुर् अक्षममाणो लब्धवरत्वात् प्रसभम् अस्त्रैर् अवध्यताम् अस्य बुद्ध्वा फेनेनान्तर्निहितवस्त्रेण असुरस्य शिरोद्वयं चिछेद ॥ MrgTV_1,1.1:25 * तद्व्यापादनतश् च ब्रह्महत्याजनितम् अघम् आशङ्कमानस् तत्प्रशान्तये भगवन्तम् अच्युतं नाम्नां सहस्रेण ऋग्यजुःसामभिश् चास्तौषीत् ॥ MrgTV_1,1.1:26 * प्रसन्नेन च हरिणा नवोदितभास्वद्भास्वरं सर्वभूताभिभावुकं नारसिंहं कवचं प्रयच्छता प्रोक्तम् ॥ MrgTV_1,1.1:27 * यथैतत् संनद्धदेहस् त्वम् उत्तरकुरुषु भगवन्तं पिनाकिनम् आराधय वर्षसहस्रान्ते च तं दृष्ट्वाभिमतम् आसादयिष्यसि इत्य् उक्त्वा अन्तर्हिते सुरारौ सर्वं तद् इन्द्रेण कृतम् ॥ MrgTV_1,1.1:28 * अथ प्रत्यक्षीभूते भगवति पिनाकिनि निखिलदुःखान्तश् चास्य संजातः ॥ MrgTV_1,1.1:29 * श्रीमत्कामिकाख्यं चास्मै परमेश्वर उपदिदेश ॥ MrgTV_1,1.1:30 * यतश् चेन्द्रस्य नृसिंहरूपिणः समुपदिष्टम् इदम् उमापतिना ततो मृगेन्द्रस्य श्रोतृत्वान् मृगेन्द्रसंज्ञया प्रथितम् ॥ MrgTV_1,1.1:31 * सम्बन्धस् त्व् अत्र षट्प्रकारः परादिः ॥ MrgTV_1,1.1:32 * तथाहि सर्गादौ परमेश्वरः ऊर्ध्वप्राग्दक्षिणोत्तरपश्चिमस्रोतःपञ्चकभेदभिन्नं ज्ञानं स्वेच्छानुगृहीतविद्येश्वराष्टकप्रबोधनानन्तरं तद् अभिव्यक्तं मन्त्रेश्वरादिभ्यो वक्ष्यमाणवद् आदिदेश ॥ MrgTV_1,1.1:33 * तथा चोक्तं श्रीमत्किरणे । * सृष्ट्यनन्तरम् एवेशः शिवान् सृष्ट्वा दृशात्मजान् । * ज्ञानम् एकं विभज्याशु तेषां तत्संख्ययावदत ॥ MrgTV_1,1.1:34 * कामिकं प्रणवाख्यस्य शिवाख्यस्य तु योगजम् । * इत्यादि ॥ MrgTV_1,1.1:35 * अत्र चात्मजान् इति आत्मनैव निरधिकरणेनानुग्रहेणानुगृहीतान् इत्य् आशयः ॥ MrgTV_1,1.1:36 * तेभ्य उमापतिः प्राप तस्माच् च शक्रः ततो ऽपि भरद्वाजः तत्सकाशात् तु हारीतः ॥ MrgTV_1,1.1:37 * स पुनः स्वशिष्येभ्यः प्राहेति पुरस्तात् सर्वं स्पष्टीकरिष्यामः ॥ MrgTV_1,1.1:38 * अभिधेयाश् चेह ज्ञानक्रियायोगचर्याः ॥ MrgTV_1,1.1:39 * प्रयोजनं त्व् अत्र तत्त्वज्ञप्तिः ॥ MrgTV_1,1.1:40 * तत्प्रयोजनम् अपि भुक्तिमुक्ती । * परमेश्वरसद्भावप्रसाधकप्रमाणोपन्यासस् तद्बाधकनिराकरणं च यद्य् अपि तत्प्रणीतागमप्रामाण्य् असाधनाय प्रथमम् एवोपयुज्यते तथापि शास्त्रकारेणैव अग्रे तद् विवेचितम् अतस् तत्रैव वक्ष्यामः ॥ MrgTV_1,1.1:41 * केवलम् एतावद् एवेह प्रतिजानीमहे ॥ MrgTV_1,1.1:42 * यद् उक्तम् । * आयुर्वेदाच् च गणितान् मन्त्रवादाच् च सस्वरात् । * रसोपनिषदाटोपाद् आप्तः स परिगृह्यते ॥ MrgTV_1,1.1:43 * इति तच् चाप्तत्वं साञ्जनत्वाद् असर्वार्थदृशां दर्शनान्तरप्रणेत्ःणां स्वस्वविषयम् एव नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियाशक्तेस् तु सर्वदा सर्वानुग्रहप्रवृत्तस्य परमेश्वरत्वाद् एव सर्वाधिष्ठातुः सर्वविषयम् ॥ MrgTV_1,1.1:44 * एवं विविधविशेषणविशिष्टस्य वक्तुर् विप्रलम्भकत्वासंभवान् नाप्रामाण्यम् ॥ MrgTV_1,1.1:45 * एतच् च यथावसरं वक्ष्यामः ॥ MrgTV_1,1.1:46 * तद् एवम् ईदृग्रूपो भगवान् आगमस्य कर्ता ॥ MrgTV_1,1.1:47 * आगमस् तु तं ज्ञापयति ॥ MrgTV_1,1.1:48 * अतश् च द्वयोर् अपि विसदृशक्रियत्वान् नात्रेतरेतराश्रयदोषः स्यात् ॥ MrgTV_1,1.1:49 * यथा कश्चिद् एवं वक्ति देवदत्तो ऽहम् आयात इति ॥ MrgTV_1,1.1:50 * तद्वाक्यश्रवणाच् च तदन्ये मन्यन्ते हन्त देवदत्तो ऽयम् आयात इति ॥ MrgTV_1,1.1:51 * न चात्र देवदत्तस्य तद्वाक्यस्य चेतरेतराश्रयत्वं युक्तम् ॥ MrgTV_1,1.1:52 * तदुक्तेषु च दृष्टार्थेषु विषभूतरसवादादिषु तदागमस्य फलवत्त्वम् उपलभ्यादृष्टार्थस्यापि तच्छासनस्यावितथत्वम् अनुमीयते इत्य् अलम् अनेन प्रकृतम् अनुसरामः ॥ MrgTV_1,1.1:53 * तद् एवं हारीतमुनिः स्वशिष्याणां ज्ञानोपदेशं प्रतिज्ञाय इन्द्रक्रमायातत्वं दर्शयितुम् आह ॥ MrgTV_1,1.1:54 ************************************************************* नारायणाश्रमे पुण्ये भरद्वाजादयो द्विजाः । तेपुः शिवं प्रतिष्ठाप्य तदेकाहितमानसाः ॥ MrgT_1,1.2 ॥ * बदर्याश्रमनाम्नि विष्णोर् आश्रमे तदाश्रमत्वाद् एव पावने भरद्वाजप्रभृतयो मुनयस् तेपुर् इति सम्बन्धः ॥ MrgTV_1,1.2:1 * भरद्वाजादीनाम् ऋषीणाम् अद्विजत्वप्रसिद्ध्यसंभवात् द्विजा इति विशेषणं वागीश्वरीगर्भसंयोजनसंजननादिना कृतदीक्षात्वेनोत्कर्षवत्त्वं न पुनर् उपनीतत्वमात्रं स्मार्तवद् द्विजशब्देनेष्टम् अदीक्षितानां तन्त्रादिश्रवणानधिकारात् प्रत्युत प्रत्यवायश्रुतेः ॥ MrgTV_1,1.2:2 * शिवं प्रतिष्ठाप्येति लोहबाणलिङ्गादाव् आधारे सामान्यमन्त्रादिना परमेश्वरप्रतिष्ठापनं परिकल्प्येत्य् आशयः अन्यथा यथावद् विदिततत्तद्विधानानां पुरस्तात् प्रतिष्ठादिविषयस्य प्रश्नस्यानुपपत्तेः ॥ MrgTV_1,1.2:3 * तस्मिन्न् एवैकस्मिन्न् आहितम् एकाग्रीकृतं मानसं यैस् ते तथाविधाः सन्तः तेपुः शिवाराधनलक्षणं तपश् चक्रुर् इत्य् अर्थः ॥ MrgTV_1,1.2:4 ************************************************************* अथ तान् भावितान् मत्वा कदाचित् त्रिदशाधिपः । तद् आश्रमपदं भेजे स्वयं तापसवेषभृत् ॥ MrgT_1,1.3 ॥ * अनन्तरं च तान् भावितान् तत्रश्रद्धालून् ज्ञात्वा कस्मिंश्चित् काले मुनिरूपधारी शक्रः तदीयम् आश्रमं सिषेवे ॥ MrgTV_1,1.3:1 * ततश् च ॥ MrgTV_1,1.3:2 ************************************************************* स तैः सम्पूजितः पृष्ट्वा तांश् च सर्वान् अनामयम् । प्रोवाच चोदनाधर्मः किम् अर्थं नानुवर्त्यते ॥ MrgT_1,1.4 ॥ * स इन्द्रस् तैर् भरद्वाजादिभिर् आश्रमसमुचितेनातिथिसत्कारेणाभ्यर्चितस् तान् भरद्वाजादीन् प्रत्येकं कुशलं पृष्ट्वाब्रवीत् ॥ MrgTV_1,1.4:1 * किं तद् इत्य् अत आह चोदनाधर्मः किम् अर्थं नानुवर्त्यत इति ॥ MrgTV_1,1.4:2 * चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः तदाम्नातो धर्मः किम् इति नानुष्ठीयते चोदनैव हि धर्मे प्रमाणं प्रमाणम् एव चोदना इत्य् एवम् अन्ययोगायोगव्यवच्छेदनेन ततः प्रवर्तमानानाम् ऐहिकस्यामुत्रिकस्य च फलस्याविसंवादात् ॥ MrgTV_1,1.4:3 * तथा चोक्तम् । * श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः । * इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् इति ॥ MrgTV_1,1.4:4 * तद्विपरीतं तु त्रयीबाह्यं लिङ्गाराधनादि च यत् तत् त्रयीबाह्यत्वाद् एव फल्गुप्रायम् ॥ MrgTV_1,1.4:5 * यद् आह भट्टः । * तथातिक्रान्तवेदोक्तमर्यादाव्यवहारिणाम् । * संवादिष्व् अपि वाक्येषु नेष्यते मानहेतुता ॥ MrgTV_1,1.4:6 * मनुर् अपि । * या वेदबाह्याः स्मृतयो याश् च काश्चित् कुदृष्टयः । * सर्वास् ता निष्फलाः प्रेत्य तमोभूता हि ताः स्मृताः ॥ MrgTV_1,1.4:7 * इत्य् एवं जैमिनिमतानुसारिणः ॥ MrgTV_1,1.4:8 * तस्य वचः श्रुत्वा ॥ MrgTV_1,1.4:9 ************************************************************* त ऊचुर् नन्व् अयं धर्मश् चोदनाविहितो मुने । देवताराधनोपायस् तपसाभीष्टसिद्धये ॥ MrgT_1,1.5 ॥ * ते भरद्वाजादयः इन्द्रं तापसरूपत्वान् मुनिशब्देनामन्त्र्य नन्व् इति प्रतिवचनम् अवोचन् ॥ MrgTV_1,1.5:1 * यो ऽयम् अस्माभिर् अभिहितो रुद्राख्यदेवताप्रसादनोपायलक्षणो धर्मः तपसा समीहितसिद्ध्यर्थम् आसेव्यते स चोदनयैवाभिहितो व्यवस्थापितः ॥ MrgTV_1,1.5:2 * तथा हि चोदना नाम लिड्लोट्तव्यदादिशब्दव्यवस्थापितविधिनिषेधरूपयजनादिक्रियाप्रवर्तकवचनम् अभिधीयते ॥ MrgTV_1,1.5:3 * यथा ज्योतिष्टोमेन यजेत स्वर्गकामः न कलञ्जं भक्षयेत् इत्यादि ॥ MrgTV_1,1.5:4 * तच् च मुख्यतया श्रौतं धर्मरूपं तन्मूलत्वाच् च स्मार्तम् अपि ॥ MrgTV_1,1.5:5 * तथा चोक्तं तस्माच् छ्रुतिस्मृती एव प्रमाणं धर्मगोचरे ॥ MrgTV_1,1.5:6 * इति तथा ॥ MrgTV_1,1.5:7 * वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । * इति ॥ MrgTV_1,1.5:8 * तदासतां तावद् एवंविधाः श्रुत्यादिसदागमार्थाविरोधिन्यः पौराणिक्यः संहिताः अन्याश् च काश्चन श्रुतयो यासाम् इदं तात्पर्यम् ॥ MrgTV_1,1.5:9 * यथा महाभारतादौ । * ये भक्ता वरदं देवं शिवं रुद्रम् उमापतिम् । * इहलोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ MrgTV_1,1.5:10 * इति ॥ MrgTV_1,1.5:11 * सर्वरूपं भवं ज्ञात्वा लिङ्गे यो ऽर्चयति प्रभुम् । * तस्मिन्न् अभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ MrgTV_1,1.5:12 * इति ॥ MrgTV_1,1.5:13 * तथा । * आदित्या वसवो रुद्रा मुनयश् च महौजसः । * विधिवल् लिङ्गम् आराध्य पदम् इष्टतमं गताः ॥ MrgTV_1,1.5:14 * इति ॥ MrgTV_1,1.5:15 * तथा । * मृद्भस्मगोशकृत्पिष्टगुडखण्डादिलिङ्गकम् । * सम्पूजयन् प्रतिष्ठाप्य श्रद्धावान् अधिगच्छति ॥ MrgTV_1,1.5:16 * इति ॥ MrgTV_1,1.5:17 * तत्राप्रामाण्यम् अभ्युपगम्यापि ब्रूमः यद् अभिप्रायेणेदम् अभिधीयते भवद्भिः स तावत् श्रुत्यर्थ एव स्मर्यतां तत्र हि ॥ MrgTV_1,1.5:18 ************************************************************* वेदे ऽस्ति संहिता रौद्री वाच्या रुद्रश् च देवता । सांनिध्यकरणे ऽप्य् अस्मिन् विहितः काल्पिको विधिः ॥ MrgT_1,1.6 ॥ * रुद्रो देवतास्या इति रौद्री संहिता ऋग्यजुःसामलक्षणे चाथर्वणे च वेदे ऽस्ति । * यजुर्वेदे हि रुद्रैकादशिनी संहिता श्रूयते यस्यां भगवन्तो रुद्राः सर्वाभिप्रेतसाधकाः पठ्यन्ते । * ऋग्वेदे ऽपि । * त्र्यम्बकं यजामहे ॥ MrgTV_1,1.6:1 * इमा रुद्राय तवसे कपर्दिने ॥ MrgTV_1,1.6:2 * इमा रुद्राय स्थिरधन्वने गिरः ॥ MrgTV_1,1.6:3 * इत्यादिका ऋग्विधानाम्नातास् तत्तद्विशिष्टविधानफला विद्यन्त एव । * सामवेदे ऽप्य् अस्ति । * श्रूयते हि साम्नां विधाने । * आ वो राजा तद् वो वर्ग आज्यदोहानि देवव्रतानि चैषा रौद्री नाम संहितैतां प्रयुञ्जानो रुद्रं प्रीणाति ॥ MrgTV_1,1.6:4 * इति । * एवम् आथर्वणे ऽपि रुद्राराधनविधयः तन्मन्त्रसंहिताश् च सम्भवन्ति ॥ MrgTV_1,1.6:5 * न च केवलं संहितामात्रम् एवास्ति ॥ MrgTV_1,1.6:6 * तत्र तत्र रुद्र एव देवता वाच्यरूपतया श्रूयते यम् उद्दिश्य । * एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा । * इति श्रुतिः ॥ MrgTV_1,1.6:7 * न चैतावत् यावत्काल्पिक इति कल्पो वेदाङ्गं तदुक्तो विधिः भगवतः सांनिध्यकल्पनाय श्रूयते ॥ MrgTV_1,1.6:8 * तथा हि काठके सूत्रपरिशिष्टीये रुद्रकल्पे । * त्रिषवणम् उदकोपस्पर्शनम् इत्य् उक्त्वोक्तं दर्भेष्व् आसीनो दर्भमुष्टिं धारयमाणो रक्षोभ्योप्यविज्ञेयो भवति शाकयावकपयोभैक्षभक्षः षड्भिर् मासैः प्रत्यक्षीभवन्तं भगवन्तं पश्यति । * इति ॥ MrgTV_1,1.6:9 * एवं च श्रद्दधानमनसां जैमिनीयच्छायाश्रयिणाम् अपि चोदनाप्रदर्शितो ऽयम् अस्तीव प्रसिद्धः पन्थाः किं पुनः परमेश्वरप्रकाशनविहतमहामोहतिमिरतया विस्पष्टदृष्टीनाम् अन्येषाम् ॥ MrgTV_1,1.6:10 ************************************************************* इत्य् उक्ते ऽपि परं भावं जिज्ञासुः प्रहसन् प्रभुः । तान् आह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥ MrgT_1,1.7 ॥ * एवम् अपि कथिते तदीयं भक्तिप्रकर्षं ज्ञातुम् इच्छुर् इन्द्रत्वेन परमैश्वर्ययोगात् प्रभुः प्रभवनशीलः स तान् मुनीन् सस्मितम् आह ॥ MrgTV_1,1.7:1 * किं तत् ॥ MrgTV_1,1.7:2 * मिथ्या ज्ञानं वः युष्माकं सम्बन्धि यद् एतल्लिङ्गार्चनादिशिवाराधनप्रतिपादकं ज्ञानं शास्त्रं तन् मिथ्या न सत्यं तत् प्रणेतृतथाविधदेवतानुपपत्तेः ॥ MrgTV_1,1.7:3 * यतः कर्मानुष्ठानाद् एव फलं न देवतातः ॥ MrgTV_1,1.7:4 * शब्दमात्रं हि देवता ॥ MrgTV_1,1.7:5 * न खलु वयं प्रत्यक्षेतरप्रमाणापह्नवप्रवृत्तदुराचारचार्वाकवदसंभवम् एव देवतायाः प्रतिपद्यामहे ॥ MrgTV_1,1.7:6 * किं तर्हि ॥ MrgTV_1,1.7:7 * विद्यत एव देवता सा तु शब्दान् नातिरिच्यते अपि तु अयोगोलकवह्निवद् अनुपलभ्यमानवाच्यार्थपृथग्भावः शब्द एव तेषु तेषु क्रियाविशेषेषु अङ्गभावं गच्छन् यागसम्प्रदानदेवता विशेषाख्यां लभते ॥ MrgTV_1,1.7:8 * तद् उक्तम् । * अविनिर्भिन्नशब्दार्थं ध्यायेद् ओंकारम् ईश्वरम् । * इति ॥ MrgTV_1,1.7:9 * न चात्र कश्चिद् एक एव विश्वेशितास्तीति नियमः प्रतिज्ञातुं शक्यः अनेकाकारसुप्रसिद्धबहुतरदेवताविशेषश्रवणात् ॥ MrgTV_1,1.7:10 * तच् चेदम् अनुपममहिम्नः शब्दरूपस्यैवं विजृम्भितं यद् एकम् अपि सत् तत् तद् देवताविशेषप्रतीतिहेतुताम् आत्मप्रतीतिहेतुतां चाभ्येति ॥ MrgTV_1,1.7:11 * तथैव श्रुतिः । * इन्द्रं मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । * एकं सद्विप्रा बहुधा वदन्त्य् अग्निं यमं मातरिश्वानम् आहुः ॥ MrgTV_1,1.7:12 * इति ॥ MrgTV_1,1.7:13 * तत् संस्थितम् एतच् छब्दात्मिका देवतेति ॥ MrgTV_1,1.7:14 * एवम् अन्वयेनाभिधाय व्यतिरेकेणामुम् एवार्थं द्रढयितुम् आह ॥ MrgTV_1,1.7:15 ************************************************************* शब्देतरत्वे युगपद्भिन्नदेशेषु यष्टृषु । न सा प्रयाति सांनिध्यं मूर्तत्वाद् अस्मदादिवत् ॥ MrgT_1,1.8 ॥ * शब्दव्यतिरिक्ता हि यदि देवता विद्यते किं विग्रहवती अविग्रहा उभयरूपानुभयरूपा वा ॥ MrgTV_1,1.8:1 * अनुभयरूपत्वे विरुद्धधर्माध्यासः स्वसिद्धान्तविरुद्धानेकान्तवादाभ्युपगमः व्यस्तपक्षद्वयोद्भावितदोषप्रसङ्गश् च ॥ MrgTV_1,1.8:2 * अविग्रहत्वे शब्देनैव किम् अपराद्धम् ॥ MrgTV_1,1.8:3 * विग्रहवत्त्वे तु भिन्नदेशावस्थितेषु युगपत् प्रारब्धयागेषु यज्वसु मूर्तत्वात् तस्याः सांनिध्यानुपपत्तिः ॥ MrgTV_1,1.8:4 * ननु मूर्तत्वे सत्य् अपि सांनिध्यं परस्परविदूरदेशस्थोपस्थातृजनोपहृतसपर्ययोर् अर्केन्दुबिम्बयोर् दृष्टम् इत्य् अनैकान्तिकं मूर्तत्वम् ॥ MrgTV_1,1.8:5 * नानैकान्तिकम् अर्केन्दुबिम्बयोः स्वप्रभाभास्वरयोर् उच्चतरत्वेन सकलदेशोपलक्ष्यस्थानमात्रस्थयोर् बहुजनोपलम्भयोग्यदेशावस्थानम् एव सांनिध्यं भवतां प्रतिभाति न वास्तवम् ॥ MrgTV_1,1.8:6 * तथा चात्युत्तुङ्गरङ्गोत्सङ्गवर्तिनी नर्तकी विदूरदेशवर्तिभिर् भूयोभिः प्रेक्षकैः प्रेक्ष्यमाणा नैकैकं प्रति प्राकाम्यशक्त्या सांनिध्यं भजते ॥ MrgTV_1,1.8:7 * तस्मात् समकालम् अनेकगृहभोजनोपनिमन्त्रितानां यथास्माकम् अनेकगृहभोजनं न दृष्टम् एवं देवतायास् तुल्यकालं भिन्नदेशस्थयागसांनिध्यं मूर्तत्वान् न संभाव्यम् इति शब्दमात्रत्वम् एवास्याः साधीयः ॥ MrgTV_1,1.8:8 * किंच ॥ MrgTV_1,1.8:9 ************************************************************* न च तत्साधकं किंचित् प्रमाणं भात्य् अबाधितम् । * न किल तथाविधव्यत्ययदशाविरहितपरमपरोक्षवपुषः प्रकृष्टातिशयैश्वर्योपपन्नज्ञानानन्तमहिम्नो देवताविशेषस्य साधकं किम् अपि प्रमाणं प्रतिभाति ॥ MrgTV_1,1.9ab1:1 * तथा हि अपरोक्षत्वेन सकलप्रमाणज्येष्ठस्य प्रत्यक्षस्य तावन् नासौ गोचरः ॥ MrgTV_1,1.9ab1:2 * न ह्य् अतीन्द्रियविषयग्रहणक्षमत्वं प्रत्यक्षस्य सम्भवति ॥ MrgTV_1,1.9ab1:3 * अथ व्यवहितविप्रकृष्टार्थविषयं योगिप्रत्यक्षं तत् सत्तानिश्चायकम् इति चेत् तन् न यस्माद् अस्मदाद्यतीन्द्रियार्थदर्शिनो योगिनः सूक्ष्मादिविषयस् तत्प्रत्यक्षं तेन चेशः साक्षात्क्रियते इत्य् एतत् सर्वम् अनुपपन्नं प्रमाणाभावात् ॥ MrgTV_1,1.9ab1:4 * अतीन्द्रियो ऽतीन्द्रियार्थदर्शी च कश्चित् साधयितुम् इष्टस् तस्य तथाविधपुरुषप्रत्यक्षेणासिद्धेन साधनं प्रामाणिकस्यापि भवतः किम् इति न त्रपावहम् ॥ MrgTV_1,1.9ab1:5 * नन्व् अस्त्य् अत्रानुपहतसामर्थ्यम् अनुमानं तथा हि जगद् इदम् उर्वीपर्वतसरित्समुद्रादि धर्मि कार्यम् इति साध्यो धर्मः सावयवत्वात् यद् यत् सावयवं तत् तत् कार्यं यथा वलभिप्राकारपुष्करिण्यादि ॥ MrgTV_1,1.9ab1:6 * विपक्षव्यावृत्तश् चायं हेतुर् यत्र किलात्मादौ कार्यत्वं नास्ति तत्र सावयवत्वम् अपि नास्तीति ॥ MrgTV_1,1.9ab1:7 * न चास्य हेतोर् ईश्वरशरीरेणानैकान्तिकत्वं यथाहुर् जैमिनीयाः । * अनेकान्तश् च हेतुस् ते तच्छरीरादिना भवेत् । * इति ॥ MrgTV_1,1.9ab1:8 * तस्यापि तदिच्छाकार्यत्वेन अस्माभिर् इष्यमाणत्वाद् इति ॥ MrgTV_1,1.9ab1:9 * सिद्धे च जगतः कार्यत्वे ऽपि यद् यत् कार्यं तत् तद् विशिष्टज्ञानक्रियोपपन्नकर्तृकाविनाभावि घटपटादिवत् ॥ MrgTV_1,1.9ab1:10 * कार्यं चेदं जगत् ॥ MrgTV_1,1.9ab1:11 * तस्माद् इदम् अपि निरतिशयज्ञत्वकर्तृत्वसम्पन्नं निर्मातारं गमयति ॥ MrgTV_1,1.9ab1:12 * यश् चात्र निर्माता स कः ॥ MrgTV_1,1.9ab1:13 * ईश्वर इति ॥ MrgTV_1,1.9ab1:14 * किम् एतन् न प्रमाणं भवेत् ॥ MrgTV_1,1.9ab1:15 * एतद् यद्य् अबाधितं स्यात् यावता परमाण्विन्द्रियादेर् जगद्भागस्यासिद्धं सावयवत्वम् इति भागासिद्धो ऽयं हेतुः ॥ MrgTV_1,1.9ab1:16 * परमाणूनाम् आचैतन्ये सति अनेकत्वाद् घटादिवत् कार्यत्वम् अव्यभिचारि इति किल भवताम् अभ्युपगमः ॥ MrgTV_1,1.9ab1:17 * यद् अप्य् एतत् दृष्टान्तीकृतं वलभिप्राकारपुष्करिण्यादि तद् गतम् उपादानसहकारिकारणाद्यानुगुण्यवैगुण्यात् निर्वृत्तसदसत्संनिवेशं सावयवत्वम् ॥ MrgTV_1,1.9ab1:18 * तदन्यद् एव तत्तत्संनिवेशसदृशम् ॥ MrgTV_1,1.9ab1:19 * इतरद् एव हि महीमहीधरादिगतं सावयवत्वं वस्तुसादृश्यावलम्बनपूर्वव्याप्तिदर्शनाहितसंस्कारा च तदनुगुणसाध्यसाधनार्थं प्रामाणिकम् इति प्रवर्तत इति युक्तं न पुनः सावयवत्वशब्दमात्रसामान्याश्रयेण ॥ MrgTV_1,1.9ab1:20 * यद् आह धर्मकीर्तिः । * सिद्धं यादृग् अधिष्ठातृभावाभावानुवृत्तिमत् । * संनिवेशादि तद् युक्तं तस्माद् यद् अनुमीयते ॥ MrgTV_1,1.9ab1:21 * वस्तुभेदे प्रसिद्धे ऽपि शब्दसाम्याद् अभेदिनः । * न युक्तानुमितिः पाण्डुद्रव्याद् इव हुताशने ॥ MrgTV_1,1.9ab1:22 * इति ॥ MrgTV_1,1.9ab1:23 * अपि च वलभ्यादीनां पक्षान्तर्भावे दृष्टान्ताभावः ॥ MrgTV_1,1.9ab1:24 * न चेतरत्रान्तर्भावः तदा ईश्वरस्य सर्वकर्तृत्वहानिः ॥ MrgTV_1,1.9ab1:25 * स्थपत्याद्यन्वयव्यतिरेकानुविधायिनौ भावाभावौ वलभ्यादीनां दृष्टौ ॥ MrgTV_1,1.9ab1:26 * न च दृष्टं कारणम् अपहाय कारणान्तरं तदीश्वराख्यं कल्पयितुम् उपपन्नम् ॥ MrgTV_1,1.9ab1:27 * एवं हि सति सर्वत्र कार्यकारणभावो विप्लवेत ॥ MrgTV_1,1.9ab1:28 * तद् उक्तम् । * यस्मिन् सति भवत्य् एव यत् ततो ऽन्यस्य कल्पने । * इति ॥ MrgTV_1,1.9ab1:30 * किं च न तावद् अशरीरजगन्निर्मातृदेवताविशेषाभ्युपगमो युक्तः तस्य जगल्लक्षणकार्यसम्पादनासंभवात् ॥ MrgTV_1,1.9ab1:31 * यद् आह । * कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् । * कार्यत्वात् तेन जगतः कर्ता देही प्रसज्यते ॥ MrgTV_1,1.9ab1:32 * इति ॥ MrgTV_1,1.9ab1:33 * ततश् च धर्मिस्वरूपविपरीतसाधकः कार्यहेतुः ॥ MrgTV_1,1.9ab1:34 * शरीरवत्त्वे त्व् अस्मदादिवद् उत्पत्तिप्रलययोगित्वम् ॥ MrgTV_1,1.9ab1:35 * तच् चास्य शरीरं स्वनिर्मितं कर्त्रन्तरनिर्मितं वा ॥ MrgTV_1,1.9ab1:36 * स्वनिर्मितत्वे किम् असौ तत्सर्गकाले सशरीरः शरीररहितो वा ॥ MrgTV_1,1.9ab1:37 * देहेन्द्रियरहितस्य न क्वचित् किंचित् कार्यं दृष्टम् इत्य् उक्तम् ॥ MrgTV_1,1.9ab1:38 * शरीरवांश् चेत् शरीरं सृजति तर्हि तद् अप्य् अस्य शरीरं किं कृतम् ॥ MrgTV_1,1.9ab1:39 * स्वकृतत्वे ऽन्यकृतत्वे वानवस्थेत्य् एवमादिबाधकसद्भावात् साधकं प्रमाणं न किंचिद् उपपद्यते ॥ MrgTV_1,1.9ab1:40 * अथोच्यते वाक्यम् आगमलक्षणं प्रमाणम् अस्ति यद् अत्यन्तातीन्द्रियार्थनिश्चायकं ततः प्रवर्तमानस्याभिप्रेतसम्पत्तेर् दृष्टत्वात् ॥ MrgTV_1,1.9ab1:41 * तद् आहुः अक्षलिङ्गातिगो ह्य् अर्थः पुंसः शास्त्रेण दर्श्यते । * इति ॥ MrgTV_1,1.9ab1:42 * एतद् एव निराकर्तुम् आह ॥ MrgTV_1,1.9ab1:43 * वाक्यम् आगमलक्षणं पुराणेतिहासादिगीतम् ॥ MrgTV_1,1.9ab2:1 * यथाह महाभारतादौ भगवान् व्यासमुनिः । * स शिवस् तात तेजस्वी प्रसादाद् याति ते ऽग्रतः । * सेन्द्रादिषु च देवेषु तस्यैवैश्वर्यम् उच्यते ॥ MrgTV_1,1.9ab2:2 * तं गच्छ शरणं देवदेवादिं भुवनेश्वरम् । * इत्यादि ॥ MrgTV_1,1.9ab2:3 * श्रुताव् अपि । * यो रुद्रो ऽग्नौ यो ऽप्सु य ओषधीषु यो वनस्पतिषु । * यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो ऽस्तु ॥ MrgTV_1,1.9ab2:4 * तथा । * त्र्यम्बकं यजामहे । * इत्यादि ॥ MrgTV_1,1.9ab2:5 * तद् एतद् अन्यथासिद्धम् अत्र हि पौर्वापर्यपर्यालोचनानिराकृतो यथाश्रुतश्रुतिसमुत्पादितो वाक्यार्थः ॥ MrgTV_1,1.9ab2:6 * अतो नैव प्रतीतिमात्राविप्रलब्धबुद्धयस् तथेति प्रतिपत्तिं भावयन्ति ॥ MrgTV_1,1.9ab2:7 * तथा किल विषं भक्षय मा चास्य गृहे भुङ्क्थाः इत्य् अत्र विषभक्षणे ऽभ्यनुज्ञानं श्रूयमाणम् अपि न वाक्यार्थः ॥ MrgTV_1,1.9ab2:8 * किं तर्हि ॥ MrgTV_1,1.9ab2:9 * प्रतिकूलगृहभोजननिषेध एव तात्पर्यम् ॥ MrgTV_1,1.9ab2:10 * एवं भारतादाव् उपाख्यानद्वारेण सोद्योगस्य विजिगीषोर् द्विषदुपशमो निर्विघ्नः क्षत्रियाणां च स्वधर्मानुष्ठानम् अभ्युदयायेत्य् एवम् अर्थः स्तुतिवादः ॥ MrgTV_1,1.9ab2:11 * श्रुतौ तु मन्त्रार्थवादपदानां कार्यातिशयावेदनं विना पुरुषाप्रवृत्तेः श्रद्धावहविविधाभ्युदयज्ञानोपजननप्रतीत्यङ्गत्वं न स्वरूपयाथार्थ्यम् इत्य् अङ्गत्वम् इति न तदुक्तिमात्राद् विशिष्टदेवतासद्भावावेदकत्वम् ॥ MrgTV_1,1.9ab2:12 * तथा चाहुः । * स्तुतिवादकृतश् चैष जनानां मतिविभ्रमः । * पौर्वापर्यापरामृष्टः शब्दो ऽन्यां कुरुते मितिम् ॥ MrgTV_1,1.9ab2:13 * इति ॥ MrgTV_1,1.9ab2:14 * अथ सकललोकसिद्धा प्रसिद्धिर् अनपह्नवनीया विद्यते यत् सर्वो ह्य् अयम् आविद्वदङ्गनाबालो जनः परमेश्वरस्येच्छाविधिप्रेरितः प्रवर्तते दैवम् एवात्र कारणम् इति ब्रुवाणो दृश्यते च उपाख्यानानि च दक्षमखमथनकालदमनकामदाहान्धकवधत्रैलोक्याक्रमणाद्युपरचितानि बहुशः पठन्तः कथयन्तः शृण्वन्तश् चोपलभ्यन्ते तदुद्देशेन चार्थविनियोगनियमजपतपःप्रभृतिक्लेशकारिणीम् अपि कर्मपद्धतिम् अनुतिष्ठन्तो ऽस्मान् अवगमयन्ति यद् उत सन्ति देवताविशेषा इत्य् आह ॥ MrgTV_1,1.9ab2:15 ************************************************************* वाक्यं तद् अन्यथासिद्धं लोकवादाः क्व साधवः ॥ MrgT_1,1.9 ॥ * अपर्यालोचितपौर्वापर्यगतानुगतमूर्खजनप्रवर्तितात् प्रवादमात्राद् असकृद्दृष्टव्यभिचाराद् वस्तुसिद्धिम् इच्छन् अहो बत वृथैव दैन्यास्पदताम् उपयातो ऽसि ॥ MrgTV_1,1.9cd:1 * अथ प्रत्ययितपुरुषप्रवर्तितः प्रवादः तर्हि आगम एवासौ ॥ MrgTV_1,1.9cd:2 * प्रत्ययितत्वं च तस्य कतमेन प्रमाणेन सिद्धं तत्प्रवर्तिताद् आगमप्रामाण्याच् च तत्सिद्धिः तत्सिद्ध्या च आगमप्रामाण्यम् इतीतरेतराश्रयदोषः नित्यत्वे त्व् आगमस्य कार्य एवार्थे प्रामाण्यं न सिद्धे इति न युष्मदभिमतदेवताविशेषः कथम् अपि सिध्यतीति ॥ MrgTV_1,1.9cd:3 * एवं शक्रोक्तिम् अभिधाय हारीतमुनिः स्वोक्त्या स्वशिष्यान् आह ॥ MrgTV_1,1.9cd:4 ************************************************************* इत्य् अनीशवचोवारिवेलानुन्नो ऽब्धिनेव सः । शक्रेण न चचालैषां धीशैलः सारगौरवात् ॥ MrgT_1,1.10 || * इत्य् अनेनोक्तेन क्रमेण ईश्वरनिराकरणवचनान्य् एव निम्नमार्गानुसरणाद् वारीणि तेषां वेला समुल्लासो जलवृद्धिर् इति यावत् तया नुन्नः प्रेरितो ऽप्य् एषां भरद्वाजादीनां सम्बन्धी मतिपर्वतः सारवत्त्वात् गुरुत्वाच् च हेतोः न चचाल न चकम्पे । * केन नुन्न इत्य् आह अब्धिनेव शक्रेण । * यथा किल वेलाचलः समुद्रजलतरंगदृढाहतः स्वावष्टम्भान् न चलति एवं मुनिमतिस् तीक्ष्णाग्रत्वादिसाधर्म्यात् पर्वतेन रूपकीकृता च स्वस्थैर्यान् न व्यचलत् ॥ MrgTV_1,1.10:1 * ततश् चेन्द्रं प्रति ते पुनर् इदम् अभ्यदधुः ॥ MrgTV_1,1.10:2 ************************************************************* न जातु देवतामूर्तिर् अस्मदादिशरीरवत् । विशिष्टैश्वर्यसम्पन्ना सातो नैतन् निदर्शनम् ॥ MrgT_1,1.11 || * विभूतियोगतारतम्यम् अस्मदादिलोचनगोचरचारि सामान्यपुरुषमात्राश्रयं दृष्टम् अदृष्टविग्रहस्य देवताविशेषस्य अणिमाद्यैश्वर्यसम्पत्तिम् अनुमापयति तत् कथं प्राकाम्यशक्तिजनितं युगपद् अनेकदेशमात्रसंनिधिमात्रम् असंभाव्यं मन्यसे ॥ MrgTV_1,1.11:1 * न हि कदाचिद् अस्मदादिशरीरवत् देवतामूर्तिः क्लेशकर्मविपाकाशययोगिन्य् अव्यापिका वा इच्छामात्रेणास्मदादिसृष्टिस्थितिध्वंसकरणक्षमविशिष्टैश्वर्यसम्पन्नत्वात् ॥ MrgTV_1,1.11:2 * मूर्छिताणुत्राणाद्धि मूर्तित्वम् अस्मदादिमूर्तित्वविलक्षणं चास्याः ॥ MrgTV_1,1.11:3 * ततश् च युगपद् अनेकदेशसंनिधिनिराकरणायोपात्तस्य मूर्तित्वाख्यस्य हेतोर् अप्रयोजकत्वम् ॥ MrgTV_1,1.11:4 * दृष्टान्तश् चानुपपन्नः साध्यधर्मासिद्धत्वात् ॥ MrgTV_1,1.11:5 * साध्यो हि धर्मस् तुल्यकालम् अनेकदेशासंनिधिलक्षणो ऽत्र सर्वात्मना नास्ति यस्माद् अस्मदादिमध्यवर्तिनां मूर्तिमतां सताम् अप्य् अणिमादिसिद्धिप्रकर्षयोगिनां योगिनां युगपद् अनेकदेशसंनिधिर् अद्यत्वे ऽपि नासंभाव्यः ॥ MrgTV_1,1.11:6 * न च निरतिशयसकलोत्कर्षयोगिनः परमेश्वरस्य स्वदर्शनाभिनिवेशिभिः कुम्भकारादिनिदर्शनकलुषीक्रियमाणजगन्निर्माणस्य किंकायः किमाश्रयः किमुपकरण इत्य् आद्यसद्विकल्पविप्लवो ऽनुप्रविशति ॥ MrgTV_1,1.11:7 * तथा चोक्तं सिद्धचूडामणिना । * किम् ईहः किंकायः स खलु किम् उपायस् त्रिभुवनं किम् आधारो धाता सृजति किमुपादान इति च । * अतर्क्यैश्वर्ये त्वय्य् अनवसरदुःस्थो हतधियः कुतर्को ऽयं कांश्चिन् मुखरयति मोहाय जगताम् ॥ MrgTV_1,1.11:8 * इति ॥ MrgTV_1,1.11:9 * यथा चाशरीरदेवताविशेषसम्भवो ऽसंभवद्बाधस् तथेश्वरसिद्धिप्रकरणे वक्ष्यामः ॥ MrgTV_1,1.11:10 * स तु तथा तथा प्रतिपाद्यमानो ऽपि न तन्निराकरणप्रवणानां प्रयोजनहेतुर् भविष्यतीति ॥ MrgTV_1,1.11:11 * अत्र दैवोपहतत्वम् एवापराध्यति ॥ MrgTV_1,1.11:12 * यथाह राजानक उत्पलदेवः । * समुज्ज्वलन्न्यायसहस्रसाधितो ऽप्य् उपैति सिद्धिं न विमूढचेतसाम् ॥ MrgTV_1,1.11:13 * महेश्वरः पाणितले स्थितो ऽपि सन् पलायते दैवहतस्य सन्मणिः ॥ MrgTV_1,1.11:14 * इति ॥ MrgTV_1,1.11:15 * ईदृशाभ्यां च हेतुदृष्टान्ताभ्यां साध्यसिद्ध्युपगमे ऽन्यत्राप्य् अयम् एव न्यायः प्रसज्यत इत्य् आह ॥ MrgTV_1,1.11:16 ************************************************************* अथास्त्व् एवं घटे न्यायः शब्दत्वाद् इन्द्रशब्दवत् । * भवता किल शब्दमात्रं हि देवता इति प्रतिज्ञातम् अतः शब्दव्यतिरिक्तदेवतानभ्युपगमे सत्य् एतद् आपतितं यद् उत वाचकव्यतिरिक्तवाच्यार्थासम्भवः । * इन्द्रादिशब्दानां नान्यो वाच्यो ऽर्थो विद्यते । * एवं शब्दत्वाविशेषात् घटादाव् अपि अयम् एव न्यायो ऽस्तु न चैतद् युक्तम् अनुभवविरोधात् ॥ MrgTV_1,1.12ab:1 * तथा हि ॥ MrgTV_1,1.12ab:2 ************************************************************* नादत्ते घटशब्दो ऽम्भश् चन्द्रशब्दो न राजते ॥ MrgT_1,1.12 || * घटते चेष्टते अर्थक्रियाम् इति घटः चन्दति ह्लादयति दीप्यते चेति चन्द्र इत्य् एवंविधया शब्दव्युत्पत्त्या शब्दव्यतिरिक्तवाच्यार्थासंभवतो घटशब्दस्यैवोदकाहरणं चन्द्रशब्दस्यैव चाह्लादनादि प्राप्तं न चानयोस् तद् अस्ति अपि तु तद्वाच्ययोः पृथुबुध्नोदराद्याकारभास्वरबिम्बस्वरूपयोस् तत्तदर्थक्रियाकरणक्षमत्वं दृष्टम् ॥ MrgTV_1,1.12cd:1 * ततो न वाच्यवाचकयोर् ऐक्यम् ॥ MrgTV_1,1.12cd:2 * ततश् च न शब्दमात्रं देवता किं तर्हि तद्वाच्यैवेति सिद्धम् ॥ MrgTV_1,1.12cd:3 * इदानीं वाक्यं तदन्यथासिद्धम् इति परमतम् अनुसंधाय दूषयति ॥ MrgTV_1,1.12cd:4 ************************************************************* अथान्यविषयं वाक्यम् अस्तु शक्रादिवाचकम् । कर्मरूपादिशब्दानां सार्थकत्वं कथं भवेत् ॥ MrgT_1,1.13 || * इन्द्रो वज्री हिरण्मयः इत्यादीनि वाक्यानि शक्रादिदेवतालिङ्गानि मन्त्रार्थवादपराणि त्व् एषां स्वरूपयाथार्थ्यम् इति यद् भवद्भिर् अभिहितं तत् तथास्तु स्वार्थप्रतिपादनपराणां तु श्रूयमाणानां कर्मरूपादिशब्दानां कथम् अर्थवत्त्वं स्यात् ॥ MrgTV_1,1.13:1 * तत्र कर्मशब्दाः क्रियाभिधायिनः व्रीहीन् अवहन्ति इत्यादयः ॥ MrgTV_1,1.13:2 * एवं रूपशब्दाः जात्यादिशब्दाश् च ॥ MrgTV_1,1.13:3 * यथा श्वेतं छागम् आलभेत इत्य् अत्र श्वेतशब्दस्य रूपाभिधायिनः छागशब्दस्य च जातिवाचिनः शक्रादिशब्दवत् शब्दत्वाविशेषात् स्वरूपयाथार्थ्यासंभवे सत्य् आनर्थक्यं ततश् च चोदनावाक्यानाम् अकिंचित्करत्वम् ॥ MrgTV_1,1.13:4 * यद् वा शक्रादिवाचकस्य वाक्यस्यान्यविषयत्वे कल्प्यमाने तद्विषयाणाम् इन्द्रो वृत्रम् अवधीत् इत्यादीनां कर्मशब्दानां सहस्रदृग्वज्रपाण्यादीनां च रूपाद्यभिधायिनां शब्दानां कथम् अर्थवत्त्वं स्यात् ॥ MrgTV_1,1.13:5 * न चार्घजरतीयन्याय उपपादयितुं शक्यो येन विधिशब्दानाम् एव स्वरूपयाथार्थ्यं नेन्द्रादिशब्दानाम् इति स्यात् ॥ MrgTV_1,1.13:6 * यद् अप्य् उक्तं लोकवादाः क्व साधवः इति तद् अयुक्तम् ॥ MrgTV_1,1.13:7 * यतः ॥ MrgTV_1,1.13:8 ************************************************************* प्रवादो ऽप्य् अखिलो मिथ्या समूलत्वान् न युक्तिमत् । स चेद् अमूलो भूतानां हताः सर्वाः प्रवृत्तयः ॥ MrgT_1,1.14 || * नद्यास् तीरे गुडशकटं पर्यस्तम् इत्यादेर् निर्मूलस्यापि प्रवादस्य एकान्तेन न मिथ्यात्वं कदाचित् संवादितत्वात् ॥ MrgTV_1,1.14:1 * ततश् च सर्वप्रवादो न सत्य इत्य् एतन् न युक्तिमत् न प्रमाणोपपन्नम् इति यावत् समूलत्वे सति मिथ्यात्वासिद्धेः ॥ MrgTV_1,1.14:2 * मूलं चास्यागमः ॥ MrgTV_1,1.14:3 * तथा चाहुः । * प्रसिद्धिम् आगमः प्राप्तो लोक इत्य् अभिधीयते । * इति ॥ MrgTV_1,1.14:4 * अथ निर्मूलो यः प्रवादः स चेन् मिथ्यारूपः तद् अप्य् अयुक्तं यस्माद् एवं कल्प्यमाने भूतानां सर्वाः प्रवृत्तयो व्याहन्येरन् ॥ MrgTV_1,1.14:5 * सर्वो हि हितप्रेप्सुर् अहितजिहासुर् वा न प्रमाणघटनां कृत्वा तां पुरस्कृत्य लोकव्यवहारे दृष्टफले सेवाकृष्यादाव् अदृष्टफले वेष्टापूर्तादौ प्रवर्तते किं तु प्रायशो गतानुगतिकप्रवादमात्राधिवासितमतिः ॥ MrgTV_1,1.14:6 * कीदृशं च भवता प्रवादस्य मूलम् अन्वेष्टव्यम् ॥ MrgTV_1,1.14:7 * यदि चिरकालप्रवृत्तत्वेन बहुजनोद्धोष्स्थयमाणत्वं तद् युक्तम् एव ॥ MrgTV_1,1.14:8 * अन्यथा प्रवाद एव नासौ तथा च सति नास्य मिथ्यात्वम् ॥ MrgTV_1,1.14:9 * चिरतरम् अनेकजनप्रथितत्वे ऽपि कुतो ऽस्योद्भव इत्य् एवं विधिमूलं परीक्ष्यते तर्ह्य् आगमपरीक्षैवेयं न लोकवादविचारः ॥ MrgTV_1,1.14:10 * न चैतद् एवं यतो भवद्भिर् अपि श्रुतिरूपाद् आगमाद् अन्य एव सज्जनसेवितो व्यवहारः शिष्टाचाराख्यो धर्ममूलत्वेनाभ्युपगत इत्य् अलं प्रद्वेषेण ॥ MrgTV_1,1.14:11 * तद् एवं समूलेन लोकप्रवादेनेश्वराख्यविशिष्टदेवतासंभवः ॥ MrgTV_1,1.14:12 * तथा हि ॥ MrgTV_1,1.14:13 ************************************************************* उपमन्युर् हरं दृष्ट्वा विमन्युर् अभवन् मुनिः । * किं न नामाखिलजनप्रतीतम् एतद् यन् मुनिर् उपमन्युः परमेश्वरेण वरप्रदाने नानुगृहीतः ॥ MrgTV_1,1.15ab:1 * तथा च महाभारते आनुशासनिके पर्वणि भगवद्व्यासमुनिनोपमन्युवाक्यं प्रदर्शितम् । * आह मां भगवान् ईशः प्रहसन्न् इव शंकरः । * वत्सोपमन्यो प्रीतो ऽस्मि पश्य मां मुनिपुंगव ॥ MrgTV_1,1.15ab:2 * दृढभक्तो ऽसि विप्रर्षे मया जिज्ञासितस् त्व् असि । * अनया वत्स सद्भक्त्या ते ऽत्यर्थं प्रीतवान् अहम् ॥ MrgTV_1,1.15ab:3 * तस्मात् सर्वान् प्रदास्यामि वरान् ये मनसि स्थिताः । * इति ॥ MrgTV_1,1.15ab:4 * अथोच्यते मिथ्यैतद् उपमन्युनात्मप्रभावकथनायोक्तम् अत्र हि किं प्रमाणं यद् एवम् असौ भगवतानुगृहीत इति । * तद् असद् यस्मात् ॥ MrgTV_1,1.15ab:5 ************************************************************* कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥ MrgT_1,1.15 || * यस्य किल सकलमुनिजनप्रत्यक्षपरिदृश्यमानः क्षीराब्धिः स्वाधीनः तस्य वचसः किं नाम मिथ्यात्वम् । * अयम् आशयः परमेश्वरात् प्राप्तवरो ऽहम् इत्य् अनृतवादित्वं तदानीं तस्य भवेत् यदि दुग्धोदधिवशीकारः प्रचुरमुनिजनप्रत्यक्षो न स्यात् । * यदि च संवादीन्य् अपि वचांसि मिथ्या तर्हि न किंचित् सत्यवचनम् । * प्रशान्तरागद्वेषाणां साक्षात्कृतभूतभविष्यदर्थानां मुनीनाम् अपि मिथ्यावादित्वाभ्युपगमे मन्वादयो ऽपि दत्तदक्षिणास् त्वयेत्य् अहो स्वदर्शनकौशलम् ॥ MrgTV_1,1.15cd:1 * किं च ॥ MrgTV_1,1.15cd:2 ************************************************************* क्रोडीकृतो हि पाशेन विषज्वालावलीमुचा । हुंकृत्य मोचितः पत्या दृष्टः श्वेतो घनैर् जनैः ॥ MrgT_1,1.16 || * विषानलार्चिःपरम्पराक्षेपभीषणेनाशीविषपाशेन विवशीकृतः श्वेतः पातीति पतिस् तेन पत्या त्राणशीलेन परमेश्वरेण हुंकारमात्रं कृत्वा क्रोधाग्निना भस्मीकृत्य मोचितः इति घनैर् अविरलैर् भूयोभिर् जनैर् अस्मत्सजातीयैर् मुनिप्रभृतिभिश् च दृष्टः ॥ MrgTV_1,1.16:1 * अत्रापि त्रिकालदर्शिभिर् देवैश् च प्रवर्तिते प्रवादे यद्य् असमाश्वासस् तर्हि आगमम् एव न सहत इति वक्तव्यं तथा च सति श्रुतिर् अपि असहनस्य भवतः प्रामाण्यलाभे दैन्येन भीतभीता मुखम् अन्वीक्षत इति तदनुकम्पया संरक्ष्यताम् अतिसाहसम् ॥ MrgTV_1,1.16:2 * ननु मिथ्यात्वहेतूनां दोषाणां कर्त्राश्रयत्वाद् अकृतकत्वेन नित्यत्वात् श्रुतेस् तस्याः प्रामाण्याय को ऽयम् उपहासः ॥ MrgTV_1,1.16:3 * न कश्चित् किं तु कर्त्रभावनिश्चये प्रमाणं नोत्पश्यामः प्रत्युत स्वयंभुवे नमस्कृत्य इत्यादिवाक्यवत् रचनावत्त्वात् कर्तृव्यापाराविवनाभावित्वम् उत्प्रेक्षामह इत्य् अलम् अनेन ॥ MrgTV_1,1.16:4 * प्रकृतम् अनुसरामः ॥ MrgTV_1,1.16:5 ************************************************************* इति वादानुषङ्गेण हरशंसाप्रहर्षितान् । साश्रुगद्गदवाचस् तान् वीक्ष्य प्रीतो ऽभवद् धीरः ॥ MrgT_1,1.17 || * उक्तवद्देवतास्तित्वप्रस्तावायायातपरमेश्वरप्रशंसाहर्षप्रवृत्तानन्दाश्रुवशाद् अविस्पष्टगिरस्तान् भरद्वाजादीन् दृष्ट्वा इन्द्रस् तान् प्रति परं तुतोष इत्य् एवं हारीतमुनिः स्वशिष्यान् आह ॥ MrgTV_1,1.17:1 ************************************************************* स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः । तरुणादित्यसंकाशं स्तूयमानं मरुद्गणैः ॥ MrgT_1,1.18 || * प्रत्यग्रार्कभास्वरं देवैर् गणैश् च स्तूयमानम् आत्मीयं रूपं वज्रपाणिर् देवः शतक्रतुः प्रकटीचकार । * तेजोऽतिशययोगस्य हेतुतया शतक्रतुर् वज्रीति च विशेषणद्वयम् । * कुलिशस्य स्वभाव एवायं यद् अद्भुतप्रभाभास्वरत्वं शतक्रतुत्वाच् च तज्जनितपुण्यप्रभावाद् अद्भुतभूरिमहःसमूहत्वम् इति ॥ MrgTV_1,1.18:1 ************************************************************* ते तम् ऋग्भिर् यजुर्भिश् च सामभिश् चास्तुवन् नताः । सो ऽब्रवीद् उच्यतां कामो जगत्सु प्रवरो ऽपि यः ॥ MrgT_1,1.19 || ते वव्रिरे शिवज्ञानं श्रूयताम् इति सो ऽब्रवीत् । किं त्व् एको ऽस्तु मम प्रष्टा निखिलश्रोतृसंमतः ॥ MrgT_1,1.20 || * ते भरद्वाजादयस् तं प्रत्यक्षीकृतस्वस्वरूपम् इन्द्रं ऋग्यजुःसामभिः प्रह्वाः सन्तस् तुष्टुवुः । * स च सर्वजगत्प्रवरो वरो भवद्भिर् अभ्यर्थ्यताम् इति तान् आह । * ते तदैवम् उक्ताः पारमेश्वरं ज्ञानं शास्त्रं वृतवन्तः । * स तु तदभ्यर्थितं ज्ञानोपदेशं दातुं तान् प्रतिवचनं श्रूयताम् इत्य् आह किं तु ममैक एव भवतां मध्यात् सकलश्रोतृजनाभिमतो यथावसरम् अनुक्तवस्तुनः प्रष्टा भवतु सर्वैश् चैव भवद्भिः श्रूयताम् इति ॥ MrgTV_1,1.20:1 * एवं भगवता शक्रेणोक्ते सति ॥ MrgTV_1,1.20:2 ************************************************************* अथ तेषां भरद्वाजो भगवान् अग्रणीर् अभूत् । वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥ MrgT_1,1.21 || * अथानन्तरं तेषां मध्याद् ऐश्वर्यादिगुणयोगात् भगवान् विविधशास्त्राभ्यासाधिवासप्रशस्यवाग्युक्तत्वाच् च वाग्मी प्रष्टव्यावसरेषु अकौशलाप्रतिपत्त्याद्ययोगात् प्रगल्भश् च भरद्वाजो मुनिर् न्यायत इति न्यायेन शिष्योचितया नीत्या युक्त्युपपन्नपूर्वपक्षकरणेन वा इन्द्रम् अपृच्छद् इति ॥ MrgTV_1,1.21:1 * आह ॥ MrgTV_1,1.21:2 ************************************************************* कथं महेश्वराद् एतद् आगतं ज्ञानम् उत्तमम् । किं च चेतसि संस्थाप्य निर्ममे भगवान् इदम् ॥ MrgT_1,1.22 || * यद् एतद् भगवता अस्मभ्यम् उपदेष्टुम् आरब्धम् इतरेभ्यो ज्ञानेभ्यः सातिशयफलत्वाच् छ्रेष्ठतमं ज्ञानं तत् कथं महेश्वरात् प्रशान्तस्वरूपान् निष्कलाच् छिवात् प्रसृतम् ॥ MrgTV_1,1.22:1 * ज्ञानं हि द्विरूपम् अवबोधरूपं शब्दरूपं च ॥ MrgTV_1,1.22:2 * तद् अवबोधरूपं शब्दरूपारूढं सर्वेषु प्रवर्तते ॥ MrgTV_1,1.22:3 * तत्रादितः परमेश्वराद् अवबोधरूपम् एव तावत् कथं प्राप्तं कथं च शब्दरूपताम् एत्य बहुभेदभिन्नं सम्पन्नम् ॥ MrgTV_1,1.22:4 * किं चाकलय्य भगवान् इदम् अकरोत् ॥ MrgTV_1,1.22:5 * न ह्य् अनभिसंहितप्रयोजनः कश्चित् कर्ता किंचित् कार्यं कुर्वन् दृष्टः ॥ MrgTV_1,1.22:6 * तस्य च भगवत एतत् करणे किं कारणम् इत्य् अर्थः ॥ MrgTV_1,1.22:7 * अथात्र प्रतिवचनम् ॥ MrgTV_1,1.22:8 ************************************************************* सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये । विधत्ते विमलं ज्ञानं पञ्चस्रोतो ऽभिलक्षितम् ॥ MrgT_1,1.23 || * सर्गप्रारम्भे परमेश्वरेण पुरुषार्थस्य भुक्तिमुक्त्यात्मनः सम्पत्त्यर्थं विमलम् इत्य् अवबोधात्मनो नादरूपत्वेन प्रथमं प्रसृतत्वाद् अगृहीतोपाधिभेदं परतस् तूर्ध्वप्राग्दक्षिणपश्चिमोत्तरस्रोतःपञ्चकेनाभितः समन्तात् प्रसृतत्वेन लक्षितम् इति सदाशिवरूपेण दर्शनात्मतां प्रापितं ज्ञानं निर्मितम् इति क्रमः ॥ MrgTV_1,1.23:1 * प्रयोजनं च पूर्वप्रश्नितम् उपवर्णितम् ॥ MrgTV_1,1.23:2 * किं च ॥ MrgTV_1,1.23:3 ************************************************************* तद्वर्तिवाचकव्रातवाच्यान् अष्टौ महेश्वरान् । सप्तकोटिप्रसंख्यातान् मन्त्रांश् च परमे ऽध्वनि ॥ MrgT_1,1.24 || * मन्त्रोद्धारप्रकरणाभिधास्यमानज्ञानमध्यवर्तिनो वाचकव्रातस्य मन्त्रगणस्य ये वाच्या अनन्तादयो ऽष्टौ विद्येशास् तांस् तथा मायीयस्याशुद्धस्याध्वनस् तत्कालम् अनाविर्भावाच् छुद्धविद्याभुवने कृतस्थितीन् सप्तकोटिसंख्यातान् मन्त्रान् परमेश्वरो विधत्त इति पूर्वेण सम्बन्धः ॥ MrgTV_1,1.24:1 * कालसामान्ये ऽपि प्रथमलकारस्य स्पष्टत्वात् सृष्टिकाले व्यधाद् इत्य् अर्थः प्रतिसर्गकालं वा तथा करोतीति वर्तमानतैव ॥ MrgTV_1,1.24:2 * तत्र विद्येश्वराणां वामादिशक्तियोगित्वेन स्वसमप्रभावाविर्भावनं नाम करणं मन्त्राणां त्व् आगमापगमात् प्रकटीकृतदृक्क्रियत्वम् ॥ MrgTV_1,1.24:3 * उभयेषाम् अप्य् एषां परमेश्वराज् ज्ञानक्रियाशक्त्योर् उद्दीपनं ज्ञेयम् न पुनर् मुक्ताणुवन् निर्मलीकरणम् अधिकारमलेनापरत्वान् मुक्तेर् अस्या इति वक्ष्यामः ॥ MrgTV_1,1.24:4 * तद् एवं मन्त्रमहेश्वरान् मन्त्रांश् चोक्त्वा मन्त्रेश्वरान् वक्तुम् आह ॥ MrgTV_1,1.24:5 ************************************************************* अष्टादशाधिकं चान्यच् छ्रुतं मायाधिकारिणाम् । मन्त्रेश्वराणाम् ऊर्ध्वाध्वस्थितेशोपमतेजसाम् ॥ MrgT_1,1.25 || * मायायाम् अधिकारिणो मायाधिकारिणस् तेषाम् उपरितनशुद्धाध्ववर्तिविद्येश्वरसमानधाम्नाम् अष्टादशाधिकं शतं विधत्त इति पूर्वेणैव सम्बन्धः ॥ MrgTV_1,1.25:1 * तत्र मण्डलिनो ऽष्टौ वक्ष्यमाणाः क्रोधाद्याश् चाष्टाव् एव रुद्राणां च ब्रह्माण्डधारकाणां शतं श्रीकण्ठवीरभद्रौ चेत्य् एवम् अष्टादशोत्तरं शतं प्राग्वन् मन्त्रेश्वरत्वे शिवेन नियुक्तम् इत्य् अर्थः ॥ MrgTV_1,1.25:2 ************************************************************* तेषु व्यक्तः स भगवान् इदं योग्येषु सिद्धये । प्रकाशयत्य् अतो ऽन्येषु यो ऽर्थः समुपपद्यते ॥ MrgT_1,1.26 || * तेष्व् अनन्तादिषु मन्त्रमहेश्वरेषु मण्डल्यादिषु च मन्त्रेश्वरेष्व् अभिव्यक्तो देव इदम् इत्य् अनन्तरोपक्रान्तं ज्ञानं प्रकाशयति । * कस्मिन् विषये किम् अर्थं प्रकाशयतीत्य् आह योग्येषु सिद्धये परिपक्वाञ्जनत्वान् निरतिशयश्रेयःप्रेप्सुषु भुक्त्यर्थं मुक्त्यर्थं च वक्तीत्य् अर्थः । * अतो ऽन्येष्व् इति एतच्छास्त्रार्हेभ्यो ये ऽन्ये अपरिपक्वाञ्जनतया पशुशास्त्रानुवर्तिनस् तेषु विषयेषु यः कापिलपाञ्चरात्रादि प्राप्यो ऽर्थः सम्यग् इति तदुक्तयोग्यतानुसारेणोपपद्यते अनुगुणो भवति तं प्रकाशयति । * पशुशास्त्रप्रणेत्ःन् अधिष्ठाय तत्तच्छास्त्रप्रकाशनम् अपि पारम्पर्येण कुरुत इति यावत् ॥ MrgTV_1,1.26:1 * अथास्य ज्ञानस्यास्मभ्यम् अभिधीयमानस्य किम् अभिधानम् इत्य् आह ॥ MrgTV_1,1.26:2 ************************************************************* शिवोद्गीर्णम् इदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । कामदत्वात् कामिकेति प्रगीतं बहुविस्तरम् ॥ MrgT_1,1.27 || * परमेश्वरात् प्रोक्तेन क्रमेण प्रसृतम् एतज् ज्ञानं शास्त्रं स्कन्दस्य देव्यास् तद् अन्येषां च पृथक् पृथक् श्रोत्ःणां बहुत्वाद् बहुभेदत्वेन विस्तरम् अभिमतकामदत्वात् कामिकत्वेनोपदेष्टृभिर् मन्त्राणां मन्त्रेश्वराणां चेश्वरैर् मन्त्रमहेश्वरैर् अनन्तादिभिर् उपदिष्टम् ॥ MrgTV_1,1.27:1 * तेभ्य आगमय्य कस्मै कियता ग्रन्थेन को दत्तवान् इत्य् आह ॥ MrgTV_1,1.27:2 ************************************************************* तेभ्यो ऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः । ददाव् उमापतिर् मह्यं सहस्रैर् भवसंमितैः ॥ MrgT_1,1.28 || * तेभ्यो ऽनन्तेशादिभ्यस् तृतीयनेत्राग्निशिखानिर्दग्धस्मरतरुर् भगवान् उमापतिर् अधिगम्य भवसंख्यैर् एकादशभिः सहस्रैः संक्षिप्य मह्यम् अदात् ॥ MrgTV_1,1.28:1 * सो ऽहम् इदानीम् ॥ MrgTV_1,1.28:2 ************************************************************* तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः । वक्ष्ये निराकुलं ज्ञानं तदुक्तैर् एव भूयसा ॥ MrgT_1,1.29 || * तत्रापि अर्थवादानुवादरूपं विस्तरं त्यक्त्वा सारार्थाभिधायिभिर् बाहुल्येन क्वचित् तदुक्तैः क्वचिच् चात्मीयैर् निराकुलं क्रमं ज्ञानं शास्त्रम् अभिधास्ये इतीन्द्रो मुनीन् आहेति हारीतः स्वशिष्यान् ब्रूते ॥ MrgTV_1,1.29:1 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 2 अथानादिमलापेतः सर्वकृत् सर्वविच्छिवः । पूर्वव्यत्यासितस्याणोः पाशजालम् अपोहति ॥ MrgT_1,2.1 ॥ * सम्बन्धाभिधेयप्रयोजनानि प्रथमम् एव विवेचितानि ॥ MrgTV_1,2.1:1 * अथेत्य् आनुषङ्गिकसम्बन्धादिकथनाद् अनन्तरं विद्याख्यः पादः प्रक्रम्यते ॥ MrgTV_1,2.1:2 * अत्र च शास्त्रे पतिपशुपाशाख्यास् त्रयः पदार्थाः ॥ MrgTV_1,2.1:3 * पशूनाम् अस्वातन्त्र्यात् पाशानाम् आचैतन्यात् तद्विलक्षणस्य पत्युः पञ्चविधकृत्यकारित्वम् तत्कारकाणि स्वशक्तिरूपाणि मायादीनि च क्रिया च दीक्षाद्या तत्फलं च पशूनाम् अनुग्रहाख्येन कर्मणा परकैवल्यासादनम् इत्यादि अभिधास्यमानम् ॥ MrgTV_1,2.1:4 * तद्गर्भीकारेणेदं मूलसूत्रम् ॥ MrgTV_1,2.1:5 * अनादिमलापेत इति ॥ MrgTV_1,2.1:6 * अनादिशब्दः क्रियाविशेषणम् ॥ MrgTV_1,2.1:7 * अनादि कृत्वा मलापेतः स्वभावनिर्मलः परमेश्वरः तथा अनादिश् चासौ मलापेतश् च तत्प्रसादात् प्रध्वस्तसमस्तमलो मुक्ताणुवर्गः किं च अनादेर् मलाद् अपेतः स्वाभाविकमलविदारणात् परमेश्वरेण प्रकटीकृतदृक्क्रियः किंचिद् अवशेषितत्वाद् आदिमता अधिकारमलेन युक्तो मन्त्रमन्त्रेश्वरमन्त्रमहेश्वरवर्ग इत्य् एवं समासत्रयकरणात् मुक्ताणुभिर् विद्येश्वरादिभिश् च सहितः पतिपदार्थः अत्र सूचितः ॥ MrgTV_1,2.1:8 * तस्य च त्रिविधस्यापि सर्वज्ञता सर्वकर्तृत्वं च विद्यते मुक्तात्मनां तु सत्य् अपि सर्वार्थदृक्क्रियत्वे पाशजालापोहनसामर्थ्यम् अस्ति न त्व् अपोहनकर्तृत्वम् ॥ MrgTV_1,2.1:9 * यतस् ते करणीयस्याभावात् न प्रवर्तन्ते अतः स्वात्मन्य् एव श्रेयोयोगाच् छिवत्वम् एतेषां विद्येश्वराणां शिवपदप्राप्तिहेतुत्वात् भगवतस् तु सर्वानुग्रहप्रवृत्तत्वात् ॥ MrgTV_1,2.1:10 * तथा च मुक्तात्मनाम् अप्रवृत्तत्वात् विद्येश्वराणां च परमेश्वरपारतन्त्र्यात् स्वतन्त्रः स भगवान् ॥ MrgTV_1,2.1:11 * किं करोतीत्य् आह पूर्वव्यत्यासितस्याणोः ॥ MrgTV_1,2.1:12 * पाशजालं व्यपोहतीति अणोर् इति विज्ञानाकलप्रलयाकलसकलत्वेन त्रिरूपस्य तथा विज्ञानाकलप्रलयाकलात्मनोर् विपर्यवसितमलेश्वरशक्त्यधिकारतदन्यथाभावभेदात् प्रत्येकं द्विविधयोः सकलस्यापि त्रिबन्धनबद्धस्य कुतश्चिद् उपायात् प्रक्षीणकर्मतया केवलकलादियुक्तस्य च एवं द्विप्रकारस्यास्यैव च प्रत्येकं विदेहसदेहभेदात् प्रतिभेदं च मलाद्यधिकारविरहिणस् तद्युक्तस्य चेत्य् अष्टप्रकारस्य इत्थम् अनेकभेदभिन्नस्यात्मनः परमेश्वरः पाशजालं यथासंभवम् अपोहतीति संबन्धः ॥ MrgTV_1,2.1:13 * यस्य च यथा चापोहति तत् सर्वं यथावसरम् अग्रे वक्ष्यामः ॥ MrgTV_1,2.1:14 * कीदृशस्याणोर् इत्य् आह पूर्वव्यत्यासितस्येति पूर्वैर् अनादिकालीनैर् मलकर्ममायापरमेश्वरनिरोधशक्त्याख्यैर् यथासंभवं हेतुतया स्थितैर् व्यत्यासितस्य परमेश्वराद् वैसादृश्यं प्रापितस्य तत्प्रेर्यस्य बन्धान्तरयोगिनश् च ॥ MrgTV_1,2.1:15 * अयम् अर्थः मलेनेश्वरनिरोधशक्त्या कर्मभिश् च सद्भिर् अणोर् अशिवत्वं ततश् च बन्धान्तरयोगः तदपोहने तु शिवत्वम् ॥ MrgTV_1,2.1:16 * एवं च शिववैसादृश्ये त एवानादयो हेतवः ॥ MrgTV_1,2.1:17 * शिवस् त्व् अप्रतिबद्धनिरतिशयसर्वार्थदृक्क्रियाशक्तिः तेषां योग्यताम् अपेक्ष्य अनुग्रहे प्रवृत्तः पाशव्रातम् अपोहति निरस्यति ॥ MrgTV_1,2.1:18 * उपसर्गाद् अस्यत्यूह्योर् वा वचनम् इत्य् अपोहतिपदम् ॥ MrgTV_1,2.1:19 * तद् एवम् अखिलतन्त्रार्थसूचनाद् एतन् मूलसूत्रम् ॥ MrgTV_1,2.1:20 * तथा चेहैव व्याख्यानावसरे वक्ष्यति यत्र बीज इवारूढो महातन्त्रार्थपादपः आभाति मूलसूत्रं तद् अथशब्दाद्यलंकृतम् इति ॥ MrgTV_1,2.1:21 ************************************************************* त्रिपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः । सूत्रेणैकेन संहृत्य प्राह विस्तरशः पुनः ॥ MrgT_1,2.2 ॥ * पाशसद्भावे ह्य् आत्मनां जन्मस्थितिध्वंसतिरोभावानुग्रहकृत् भगवान् भवतीति पतिपशुपाशात्मव्यतिरिक्तं न किंचित् पदार्थान्तरं प्रयोजनवद् एष्व् एवान्येषाम् अन्तर्भावाद् इति त्रिपदार्थत्वम् उक्तम् ॥ MrgTV_1,2.2:1 * किं च पाशजालम् अपोहतीत्य् अपोहतिक्रियाक्षिप्ताः क्रियाचर्यायोगपादाः पतिपशुपाशोक्त्याक्षिप्तश् च विद्यापाद इति पादचतुष्टयोपक्षेपः कृतः ॥ MrgTV_1,2.2:2 * महातन्त्रम् इति दर्शनान्तरेभ्यो ऽधिकफलत्वाच् छिवभेदकत्वेन परत्वाद् वा महत् तन्त्रिततत्तत्प्रमेयत्वाच् च तन्त्रम् ॥ MrgTV_1,2.2:3 * एकेनैवामुना सूत्रेण संहृत्य संगृह्य पुनर् विस्तरेणैतद् एव प्रमेयं जगत्पतिः श्रीकण्ठनाथः प्राह ॥ MrgTV_1,2.2:4 * मूलसूत्रात् सर्वकृत् सर्वविद् इति विशेषणद्वयं व्याचष्टे ॥ MrgTV_1,2.2:5 ************************************************************* जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः । कृत्यं सकारकफलं ज्ञेयम् अस्यैतद् एव हि ॥ MrgT_1,2.3 ॥ तेन स्वभावसिद्धेन भवितव्यं जगत्कृता । अर्वाक्सिद्धे ऽनवस्था स्यान् मोक्षो निर्हेतुको ऽपि वा ॥ MrgT_1,2.4 ॥ * जगतो जन्मवज् जन्तुचक्रस्य भोगोपयोगिपरिकरसहितस्य पौनःपुन्येन तत्तद्विविधयोनिषु उद्भावनं जन्म स्थितिस् तदिच्छानिरुद्धस्य सर्वलोकस्य स्वगोचरे नियोगः स्थापनं ध्वंस आदानं जगद्योनाव् उपसंहारः तिरोभावो यथानुरूपाद् भोगाद् अप्रच्यावः संरक्षणाख्ययान्य् अत्रोक्तः ॥ MrgTV_1,2.4:1 * यद् आह वार्त्तिककारः ॥ MrgTV_1,2.4:2 * स्वसंस्कारोचिताद् भोगाद् अप्रच्यावः शरीरिणाम् ॥ MrgTV_1,2.4:3 * प्रोक्तं संरक्षणं नाम न्यायेन परिकल्पनम् इति ॥ MrgTV_1,2.4:4 * विमुक्तिशब्देनात्रानुध्यानरूपो ऽनुग्रह इत्य् एतत् परमेश्वरस्य संबन्धि पञ्चविधं कृत्यं कारकैः शक्त्यादिभिः फलेन च भुक्तिमुक्त्यात्मना सहितं ज्ञेयम् अवबोद्धव्यम् ॥ MrgTV_1,2.4:5 * एतच् च न मायादिभिः कर्मभिर् वा निर्वर्तयितुं शक्यम् आचैतन्यात् नापि पुरुषेणास्य मलनिरुद्धशक्तित्वात् ॥ MrgTV_1,2.4:6 * न चानीश्वरो ऽत्र कर्ता युक्तः ॥ MrgTV_1,2.4:7 * यश् चैतत् सृष्ट्यादि कर्तुं शक्नोति सो ऽवश्यं तद्विषयज्ञः चिकीर्षितकार्यविषयाणां ज्ञानविशेषाणाम् अंशेनापि वैकल्ये तत्तत्कार्यानिष्पत्तेः ॥ MrgTV_1,2.4:8 * अतश् च सर्वकर्त्रा सर्वज्ञेन तेन च स्वभावसिद्धेन जगतः कर्त्रा भवितव्यम् ॥ MrgTV_1,2.4:9 * अर्वाग् इति आदिमत्त्वेन सिद्धे तस्मिन्न् अभ्युपगम्यमाने यदि कारणात् कुतश्चित् तस्यासाव् अनुग्रहस् तस्यापि कारणं तत्कारणस्यापि कारणान्तरं मृग्यम् इत्य् अनवस्था ॥ MrgTV_1,2.4:10 * अथास्य विनैव कारणं स्वत एव तथाविधम् ऐश्वर्यं तद् अकस्माज् जातं तर्ह्य् एष निर्हेतुको मोक्षो ऽन्यान् अपेक्षणात् सर्वस्यैव स्यात् तस्यापि वा न स्यात् ॥ MrgTV_1,2.4:11 * यद् आहुः । * नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यान् अपेक्षणात् । * अपेक्षातो हि भावानां कादाचित्कत्वसंभवः इति ॥ MrgTV_1,2.4:12 * तस्मात् स्वभावसिद्धनित्यनिरतिशयनिर्मलसर्वार्थदृक्क्रियः पतिपदार्थः पूर्वम् उद्दिष्टो ऽनेन लक्षितः परीक्ष्यते पुरस्तात् ॥ MrgTV_1,2.4:13 * इदानीं पशुपदार्थं लक्षयितुम् आह ॥ MrgTV_1,2.4:14 ************************************************************* चैतन्यं दृक्क्रियारूपं तद् अस्त्य् आत्मनि सर्वदा । सर्वतश् च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ MrgT_1,2.5 ॥ सद् अप्य् अभासमानत्वात् तन् निरुद्धं प्रतीयते । वश्यो ऽनावृतवीर्यस्य सो ऽत एवाविमोक्षणात् ॥ MrgT_1,2.6 ॥ * ज्ञानक्रियात्मकं यच् चैतन्यं तद् आत्मन्य् अस्ति न तु शरीरसमवेतम् इति चार्वाकनिराकरणे वक्ष्यामः ॥ MrgTV_1,2.6:1 * तच् च सर्वदैवास्ति न तु मुक्ताव् एव ॥ MrgTV_1,2.6:2 * मुक्तौ तु संवित्त्यभावो यथा वैशेषिकैर् इष्टः तथाविधाया मोहरूपाया मुक्तेर् निराकरिष्यमाणत्वात् ॥ MrgTV_1,2.6:3 * तच् चात्मनश् चैतन्यं ज्ञानक्रियात्मकं सर्वतोमुखम् अस्ति न तु क्षपणकानाम् इव देहप्रमाणकत्वनियमाद् अव्यापि पशुपदार्थप्रकरणे व्यापकत्वस्य वक्ष्यमाणत्वात् ॥ MrgTV_1,2.6:4 * अत्र हेतुम् आह यतो मुक्तौ श्रूयते सर्वतोमुखं मुक्तात्मनां सर्वतोमुखस्य चैतन्यस्य श्रवणाद् इत्य् अर्थः ॥ MrgTV_1,2.6:5 * न च तेषां तदानीम् एव तद् उत्पद्यते इति वाच्यं सदुत्पत्तेः सत्कार्यवादप्रकरणे ऽभिधास्यमानत्वात् ॥ MrgTV_1,2.6:6 * अथ मुक्ताव् एव तथाविधचैतन्यश्रुतेः पूर्वं च तदनुपलम्भाद् अन्वयव्यतिरेकाभ्यां संसारावस्थायां सर्वतोमुखत्वं चैतन्यस्य कुत इत्य् आशङ्कानिरासायाह सद् अप्य् अभासमानत्वाद् इत्यादि ॥ MrgTV_1,2.6:7 * सत्यम् अनुपलम्भः संसारावस्थायां तथाविधस्य चैतन्यस्य ॥ MrgTV_1,2.6:8 * स त्व् अन्यथासिद्धः ॥ MrgTV_1,2.6:9 * व्यञ्चकाभावकृतो हि यो ऽनुपलम्भः स नाभावसाधकः अपि तु असति व्यञ्जके यश् चायम् अनुपलम्भः स व्यञ्जकाभावकृतः अतश् च नासत्त्वं साधयति ॥ MrgTV_1,2.6:10 * तच् च सर्वतोमुखत्वं सद् अपि यस्मान् न प्रथते ततः केनापि प्रतिबद्धम् इत्य् अवसीयते ॥ MrgTV_1,2.6:11 * अस्माच् च हेतोर् अनावृतनिजसामर्थ्यस्य मुक्तेः पुरा स आत्मा वश्य इति ॥ MrgTV_1,2.6:12 ************************************************************* प्रावृतीशबले कर्म मायाकार्यं चतुर्विधम् । पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः ॥ MrgT_1,2.7 ॥ * प्रावृणोति प्रकर्षेणाच्छादयति आत्मनां दृक्क्रिये इति प्रावृतिः स्वाभाविक्य् अशुद्धिर् मल इत्य् अर्थः ॥ MrgTV_1,2.7:1 * ईष्टे स्वातन्त्र्येणेतीशः तदीयं बलं रोधशक्तिर् द्वितीयः पाशः ॥ MrgTV_1,2.7:2 * तथा ह्य् अग्रे वक्ष्यति तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा धर्मानुवर्तनाद् एव पाश इत्य् उपचर्यते इति ॥ MrgTV_1,2.7:3 * क्रियते तत्तत्फलार्थिभिर् इति कर्म तस्य चानादित्वम् आद्यकोटेर् अनुपलभ्यमानत्वात् यतः ॥ MrgTV_1,2.7:4 * शरीरवतः कर्म करणं तच् च शरीरं कर्मारब्धं तान्यपि शरीरान्तरेण कृतानि तच् च कर्मजम् इति सो ऽयं तृतीयः पाशः ॥ MrgTV_1,2.7:5 * मात्यस्यां शक्त्यात्मना प्रलये सर्वं जगत् सृष्टौ व्यक्तिं यातीति माया ॥ MrgTV_1,2.7:6 * यथोक्तं श्रीमत्सौरभेये । * शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये विकृतौ व्यक्तिम् आयान्ति इति ॥ MrgTV_1,2.7:7 * स्वकार्येण कलादिना सहितेयम् अप्य् अनादिकालीना चतुर्थः पाश इति ॥ MrgTV_1,2.7:8 * एतद् आत्मनां सहजसामर्थ्यप्रतिबन्धकत्वात् पाशानां जालम् इव जालं समासतः संक्षेपाद् उक्तम् ॥ MrgTV_1,2.7:9 * येषां च ये धर्मा व्यापारास् ते नाम्नैव प्रदर्शिताः अन्वर्थेन स्वाभिधानेन सूचितास् तथापि यथावसरं वक्ष्यन्ते ॥ MrgTV_1,2.7:10 * अथ पदार्थत्रयोपसंहारः ॥ MrgTV_1,2.7:11 ************************************************************* इति वस्तुत्रयस्यास्य प्राक्पादकृतसंस्थितेः । चर्यायोगक्रियापादैर् विनियोगो ऽभिधास्यते ॥ MrgT_1,2.8 ॥ * इत्थम् अस्यैव पदार्थत्रयस्य विद्यापादे स्थितस्य चर्यादिपादत्रयेण विनियोगो विभजनम् अभिधास्यते वक्ष्यते ॥ MrgTV_1,2.8:1 * एवंविधेन विधिना पतिः पाशोपशमनं कृत्वा पशूनां कैवल्यदो भवति आत्मनाम् इति प्रतिपदम् एषाम् एव प्रविवेको ऽभिधास्यत इत्य् अर्थः ॥ MrgTV_1,2.8:2 * तत्फलकथनायाह ॥ MrgTV_1,2.8:3 ************************************************************* विनियोगफलं मुक्तिर् भुक्तिर् अप्य् अनुषङ्गतः । परापरविभागेन भिद्येते ते त्व् अनेकधा ॥ MrgT_1,2.9 ॥ * तस्य च विनियोगस्य विभजनस्य मुक्तिः फलम् अनुषङ्गतः अनुनिष्पन्नतया मुक्तिर् अपि वक्ष्यमाणा भौतिकदीक्षादिभिः समभिलषितभोगोपभोगात् परतः परकैवल्याविर्भावः ॥ MrgTV_1,2.9:1 * तथा चोक्तं रुरुसंहितायाम् ॥ MrgTV_1,2.9:2 * दीक्षापूता गणपतिगुरोर् मण्डले जन्मवन्तः सिद्धा मन्त्रैस् तरुणदिनकृन्मण्डलोद्भासिदेहाः ॥ MrgTV_1,2.9:3 * भुक्त्वा भोगान् सुचिरम् अमरस्त्रीनिकायैर् उपेताः स्रस्तोत्कण्ठाः शिवपदपरैश्वर्यभाजो भवन्तीति ॥ MrgTV_1,2.9:4 * तेन भुक्तिमुक्ती परापरविभागेन बहुधा भिद्येते ॥ MrgTV_1,2.9:5 * तत्र परा मुक्तिः पातालादिकलान्ताध्ववर्तिविचित्रैश्वर्यसम्पन्नतत्तद्भुवनाधिपत्यं तत्तद्भुवनवासित्वमात्रं चापरा ॥ MrgTV_1,2.9:6 * एवं परा मुक्तिः परमेश्वरसाम्यम् अपरा तु मन्त्रमन्त्रेश्वरत्वम् ॥ MrgTV_1,2.9:7 * आसां च यथा बहुभेदत्वं तथाग्रे वक्ष्यामः ॥ MrgTV_1,2.9:8 * अथान्येभ्यो दर्शनेभ्यः को ऽस्य पारमेश्वरस्य ज्ञानस्य विशेष इति मुनिः प्रष्टुम् आह ॥ MrgTV_1,2.9:9 ************************************************************* वेदान्तसांख्यसदसत्पादार्थिकमतादिषु । ससाधना मुक्तिर् अस्ति को विशेषः शिवागमे ॥ MrgT_1,2.10 || * वेदान्तविदां मतेषूपनिषदादिशास्त्रेषु षष्टितन्त्रादिषु सदसद्वादिनाम् अर्हतां च मतेष्व् अकलङ्कत्रितयप्रसूतिषु द्रव्यादिपदार्थवादिकाणादादिशास्त्रेषु आदिग्रहणात् सौगतादिमतेष्व् अपि यतो मुक्तिस् तत्साधनानि च श्रूयन्ते ततः को ऽसौ शिवागमे विशेषः इति विशेषजिज्ञासया तद्व्यवसितस्य मुनेः प्रश्नः न संदिग्धत्वेनादाव् एव विशेषसम्भावनानिश्चयतः श्रोतुं प्रवृत्तत्वात् नापि विपर्यस्तत्वेन ते वव्रिरे शिवज्ञानम् इत्य् अभ्यर्थनाप्रवृत्तत्वेन दर्शनान्तरानभिनिविष्टत्वप्रतीतेः ॥ MrgTV_1,2.10:1 * तत्तदागमश्रुता मुक्तिस् तत्साधनानि च पुरस्तात् तेषु तेष्व् अवसरेषु ग्रन्थकृतैवानुभाष्य दूषयिष्यन्त इति नास्माभिः पृथक् प्रयत्नेन दर्श्यन्ते ॥ MrgTV_1,2.10:2 * अत्र सिद्धान्तः ॥ MrgTV_1,2.10:3 ************************************************************* प्रणेत्रसर्वदर्शित्वान् न स्फुटो वस्तुसंग्रहः । उपायाः सफलास् तद्वच् छैवे सर्वम् इदं परम् ॥ MrgT_1,2.11 || * प्रणेतारो हिरण्यगर्भाद्याः कणादपतञ्जलिकपिलप्रभृतयश् च ते चासर्वज्ञाः अपरत्वेनाभिमताः स्वप्रमेयाद् ऊर्ध्ववर्तिनो युक्त्यागमोपपन्नस्य प्रमेयजातस्य तैर् अनवगमात् ॥ MrgTV_1,2.11:1 * तद् स्वभावपुरुषाव्यक्तकर्मकालात्मवादिभिः ॥ MrgTV_1,2.11:2 * उक्तं । * परमेशम् अदृष्ट्वैव मुक्तिर् मिथ्यैव कल्पिता इति ॥ MrgTV_1,2.11:3 * तथा । * सुगतो यदि सर्वशः कपिलो नेति का प्रमा ॥ MrgTV_1,2.11:4 * अथोभाव् अपि सर्वज्ञौ मितिभेदस् तयोः कथम् इति ॥ MrgTV_1,2.11:5 * तैर् यतः प्रणीतानि शास्त्राणि अत एवैतेषु वस्तुसंग्रहो ऽप्य् अस्फुटः पुंस्प्रतिबद्धापवर्गज्ञानम् अस्पष्टम् इत्य् अर्थः ॥ MrgTV_1,2.11:6 * ये चात्रोपायाः पुंस्प्रकृतिविवेकज्ञानब्रह्माद्वैताभ्यासषोडशपदार्थज्ञानादयः फलानि च स्वर्गापवर्गलक्षणानि तत् सर्वं तद्वद् अस्पष्टम् एव तथातथावक्ष्यमाणनिर्वाहासहत्वात् ॥ MrgTV_1,2.11:7 * तस्मात् तेभ्यो ऽस्यायं विशेषः यद् इह सर्वं प्रकृष्टं यतः पशुपाशातीतनिरतिशयसर्वार्थज्ञानक्रियात्मना परमेश्वरेणेदम् आदिष्टम् इति प्रणेतृगतं परत्वम् उपायानाम् अपि दीक्षादीनां परिदृष्टसंवादितत्वात् परत्वम् ॥ MrgTV_1,2.11:8 * तथाहि सद्दीक्षादिना ब्रह्महत्यादिमहापातकयोगिनो ऽप्य् अपेतपातकत्वं दृष्टम् इत्य् अतो विषस्य मारणात्मकशक्त्यपहरणवत् पाशानां बन्धकत्वव्यपगमः सिद्धः ॥ MrgTV_1,2.11:9 * तद् शुद्धिं व्रजति उक्तं । * तुलायां दीक्षातो ब्रह्महेत्यतो मुख्यात् ॥ MrgTV_1,2.11:10 * प्रत्ययतो जानीयाद् बन्धनविगमं विषक्षयवत् इति ॥ MrgTV_1,2.11:11 * फलं चेहान्यसर्वदर्शनदृष्टाद् भोगापवर्गलक्षणात् फलात् प्रकृष्टम् ॥ MrgTV_1,2.11:12 * उक्तं हि श्रीमन्मतंगके अग्निहोत्रादिभिः पूतास् तथा चान्द्रायणादिभिः ॥ MrgTV_1,2.11:13 * लोकत्रये ऽपि मोदन्ते विमानस्था यशस्विनः ॥ MrgTV_1,2.11:14 * अथाप्नुयुः पदं शाक्रम् इष्ट्वा क्रतुशतं विधेः ॥ MrgTV_1,2.11:15 * या गतिः शिवभक्तानां शाठ्येनापि महात्मनाम् ॥ MrgTV_1,2.11:16 * न सा यज्ञसहस्रेण प्राप्यते मुनिपुंगवेति ॥ MrgTV_1,2.11:17 * अपवर्गो ऽप्य् अस्मिन् दर्शने सर्वाण्य् आगमागोचरत्वात् परः तत्तदागमप्रणेत्ःणां साञ्जनत्वेनासर्वज्ञत्वात् तदुपदिष्टाया मुक्तेर् मुक्त्याभासत्वात् ॥ MrgTV_1,2.11:18 * उक्तं च श्रीमद्भार्गवोत्तरे । * अन्यतन्त्रेषु ये मुक्ता धर्माधर्मक्षयान् नराः ॥ MrgTV_1,2.11:19 * ते ऽत्र रुद्राणवः प्रोक्ता गुणत्रयविवर्जिताः इति ॥ MrgTV_1,2.11:20 * अथ किं तदन्यदर्शनानाम् अस्फुटत्वम् इत्य् आह ॥ MrgTV_1,2.11:21 ************************************************************* वेदान्तेष्व् एक एवात्मा चिदचिद्व्यक्तिलक्षितः । * आत्मैवेदं जगत् सर्वं नेह नानास्ति किंचन ॥ MrgTV_1,2.12ab:1 * तथैको वशी सर्वभूतान्तरात्मा एकं विश्वं बहुधा यः करोति ॥ MrgTV_1,2.12ab:2 * इत्यादि श्रुतिभिः परमात्मैव सकलचिदचिद्भावाविर्भावतिरोभावप्रकृतिसूतः परिपूर्णषाड्गुण्यवैभवस्वतन्त्रः एको ऽपि सन् संसृष्ट्यर्थं तत्तद्विविधमनोलक्षणोपाधिभेदेन स्वभावान्तरानुविधायी यथावद् अवगतो ऽभ्युदयाय भवतीति वेदान्तविदः प्रतिपन्नाः ॥ MrgTV_1,2.12ab:3 * स एव हि सत्त्वात्मनि शान्त उपाधौ शान्त इव रजोबहुले तु भगवान् इवाज्ञानात्मके च तमसि मुग्ध इवास्ते न तु ततो ऽन्यत् पृथक् किंचिद् अवतिष्ठते तस्यैव तथा तथा वैचित्र्येणावस्थितेः सत्यत्वात् द्वैतप्रतिभासस्य द्विचन्द्रादिज्ञानवत् भ्रान्तत्वात् ॥ MrgTV_1,2.12ab:4 * तथा चाह तत्रभवान् भर्तृहरिः ॥ MrgTV_1,2.12ab:5 * यथा विशुद्धम् आकाशं तिमिरोपप्लुतो जनः । * संकीर्णम् इव मात्राभिश् चित्राभिर् अभिमन्यते ॥ MrgTV_1,2.12ab:6 * तथेदम् अमृतं ब्रह्म निर्विकारम् अविद्यया । * कलुषत्वम् इवापन्नं भेदरूपे प्रवर्तते इति ॥ MrgTV_1,2.12ab:7 * एवं चाभिन्नम् एवेदं परं ब्रह्म परमात्मलक्षणम् ॥ MrgTV_1,2.12ab:8 * मनसां हि संसारधर्मैः सुखदुःखादिभिर् योगः परमात्मा तु सूर्य इवाम्भःप्रतिबिम्बभेदैर् उपाधिभिर् अभिन्नो ऽपि भिन्न इव प्रतिभाति ॥ MrgTV_1,2.12ab:9 * तथा च श्रुतिः । * यथा ह्य् अयं ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैको ऽनुगच्छन् । * उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्व् एवम् अज्ञस् तथात्मेति ॥ MrgTV_1,2.12ab:10 ************************************************************* प्रतिज्ञामात्रम् एवेदं निश्चयः किंनिबन्धनः ॥ MrgT_1,2.12 || * ओम् इत्य् उपपत्त्यनुपपत्तिपर्यालोचनपरिहारेण यद्य् एतद् अङ्गीक्रियते कामम् अवतिष्ठतां न तु प्रामाणिकरीत्या ॥ MrgTV_1,2.12cd:1 * यस्मात् प्रतिज्ञामात्रम् एवैतत् न त्व् अत्र हेतुदृष्टान्तादिसंभवः ॥ MrgTV_1,2.12cd:2 * तदभावान् निश्चयः किंनिबन्धनः किमाश्रयः ॥ MrgTV_1,2.12cd:3 * प्रमाणनिबन्धनो हि निश्चयस् तत्तत्प्रमेयव्यवस्थापनसमर्थो भवति नान्यथा ॥ MrgTV_1,2.12cd:4 * नन्व् अत्र प्रमाणम् आगमस् तावच् छ्रुतिरूपः प्रदर्शित एवेत्य् आह ॥ MrgTV_1,2.12cd:5 ************************************************************* अथ प्रमाणं तत्रात्मा प्रमेयत्वं प्रपद्यते । यत्रैतद् उभयं तत्र चतुष्टयम् अपि स्थितम् ॥ MrgT_1,2.13 || * यदि प्रमाणम् असत्यरूपं परमार्थतः परमात्मन एव सत्यत्वात् तथाविधेन प्रमाणेनैतत् प्रमीयमाणं मनोर् निमितेन प्रदीपेन सन् तमसावस्थितपदार्थप्रविवेचनप्रायम् ॥ MrgTV_1,2.13:1 * अथ सत्यम् एव प्रमाणम् एवं तर्हि स परमात्मा प्रमेयत्वेन स्थितः ॥ MrgTV_1,2.13:2 * प्रमाणं हि प्रमेयं परिच्छिन्दत् प्रमाणताम् आसादयति इतरथा प्रमाणतैवास्य न स्यात् ॥ MrgTV_1,2.13:3 * किंच अतः ॥ MrgTV_1,2.13:4 * किम् अन्यद् यत्रैतद् द्वितयं प्रमाणप्रमेयलक्षणं तत्र प्रमातृप्रमित्यात्मकम् अन्यद् अपि द्वयम् अन्योन्यसत्त्वव्यपेक्षत्वात् स्थितम् एव ॥ MrgTV_1,2.13:5 * न हि प्रमातारं कर्तारम् अन्तरेण प्रमाणप्रमेययोः क्वचित् किंचित्करत्वं करणकर्मणोः क्रियासिद्धौ कर्त्राश्रयत्वात् ॥ MrgTV_1,2.13:6 * प्रमितिर् अपि क्रियारूपो व्यापारस् तेभ्यः पृथग् एवान्वयव्यतिरेकाभ्याम् उपलभ्यत इति चतुष्टयम् अवश्यंभावि ॥ MrgTV_1,2.13:7 * यद् आह आक्षपादः । * चतसृषु चैवंविधासु सर्वो ऽपि व्यवहारः परिसमाप्यत इति ॥ MrgTV_1,2.13:8 * किं चात इत्य् अत आह ॥ MrgTV_1,2.13:9 अद्वैतहानिर् एवं स्यान् निष्प्रमाणकतान्यथा । भोगसाम्याविमोक्षौ च यौ नेष्टाव् आत्मवादिभिः ॥ MrgT_1,2.14 || * प्रमाणप्रमेयव्यवहाराङ्गीकरणे सति अद्वैतहानिर् अतः स्वाभ्युपगमविरोधः तदपह्नवे तु निष्प्रमाणकत्वम् किंच भोगसाम्यम् अविमोक्षश् चात्मवादिभिर् अनभ्युपगतौ दोषौ प्रसज्येते ॥ MrgTV_1,2.13:1 * सर्वैर् एवात्मवादिभिः प्रत्यक्षविरोधभीरुभिर् दृश्यमानं भोगवैचित्र्यम् अवश्याभ्युपेयम् आत्मनां च मुक्तिर् एष्टव्या निःश्रेयसहेतुतयैव शास्त्राणां प्रवृत्तेः ॥ MrgTV_1,2.13:2 * तद् इह । * नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ॥ MrgTV_1,2.13:3 * तथा न कर्तृत्वं न कर्माणीत्य् अभ्युपगमात् विचित्रफलदायिनां प्रतिनियतजन्तुकृतत्वेन भोगप्रतिनियमकारिणां कर्मणाम् एवाभावाद् भोगसाम्यप्रसङ्गो दुर्निवारः ॥ MrgTV_1,2.13:4 * आत्मनानात्वे हि कश्चित् दुःखितः कश्चित् सुखित इति भोगवैचित्र्यम् उपपन्नं नान्यथा ॥ MrgTV_1,2.13:5 * यत एव संसारितायाः प्रभवस् तत्रैव निरंशे परमात्मनि यदि लयो मोक्षस् तत् पुनर् अपि तत एव प्रादुर्भावः पुनश् च मोक्ष इति सेयं गतानुगतिका न तु मोक्षः ॥ MrgTV_1,2.13:6 * तथाह तत्रभवान् अवधूताचार्यः । * त्वन्मतेश्वरविज्ञाननिष्पन्ना अपि मुक्तयः ॥ MrgTV_1,2.13:7 * भजन्ते नाविसंवादम् आम्भसा इव कृष्टयः इति ॥ MrgTV_1,2.13:8 * ततश् च मोक्षाभावात् तदुपायानाम् आत्मा वा अरे ज्ञातव्यः श्रोतव्यो मन्तव्यः ॥ MrgTV_1,2.13:9 * इत्यादीनाम् आनर्थक्यम् ॥ MrgTV_1,2.13:10 * अपि चास्य परमात्मनश् चेतनाचेतनविश्वोत्पत्तिहेतुत्वे चेतनाचेतनत्वं प्राप्तं कार्याणां कारणस्वभावान्वयात् ॥ MrgTV_1,2.13:11 * यद् आहुः । * तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः इति ॥ MrgTV_1,2.13:12 * ततश् च विरुद्धयोर् अन्योन्याभिभवेनैवात्मलाभाद् भावाभावयोर् इवैकस्मिन् काले चेतनाचेतनस्वभावयोः परमात्मनि अवस्थानं नोपपद्यते ॥ MrgTV_1,2.13:13 * यथाह तत्रभवान् खेटकनन्दनः । * विरुद्धाव् एककालस्थौ धर्माव् एकाश्रयं गतौ ॥ MrgTV_1,2.13:14 * इतरेतरनाशात् तौ कुरुतो लोपम् आत्मनः इति ॥ MrgTV_1,2.13:15 * न चास्यानङ्गत्वात् केनचिद् अङ्गेन चेतनत्वं केनचिच् चाचेतनत्वं युक्तं साङ्गत्वाभ्युपगमे तु कुसूलादिवत् कार्यत्वात् परमकारणताहानिः ॥ MrgTV_1,2.13:16 * यथा किंच यद् यद् उपादानकारणं तत् तद् अचेतनं यथा मृदादि अचेतनश् चायं तत्तद् अचेतनं परमात्मोपादानकारणत्वात् चेतनत्वे नास्योपादानकारणत्वम् ॥ MrgTV_1,2.13:17 * अस्त्व् अचेतनः को दोष इति चेत् चेतनानां कारणं स्वयम् अचेतन इति विचित्रेयम् उक्तिः ॥ MrgTV_1,2.13:18 * आचैतन्याभ्युपगमे चास्य बुद्धिमत्कर्त्रनधिष्ठितस्य मृत्पिण्डादेर् इव न स्वकार्यजनने सामर्थ्यम् ॥ MrgTV_1,2.13:19 * ये ऽपि च ग्राहकत्वेन स्वसंवेदनसिद्धा आत्मानो भोक्तारस् तत उत्पन्ना इत्य् उच्यन्ते ते ऽप्य् उत्पाद्यत्वात् घटादिवद् अचेतनाः प्रसज्यन्त इत्य् अनेकदोषाश्रयस्य परमात्माद्वैतस्यानुपपत्तिः ॥ MrgTV_1,2.13:20 * अथैवं वेदान्तवादिनां मते निराकृते कापिलोक्तात् प्रकृतिपुरुषविवेकज्ञानान् निःश्रेयसावाप्तिर् भविष्यति ॥ MrgTV_1,2.13:21 * यथा चाहुः ॥ MrgTV_1,2.13:22 * एवं तत्त्वाभ्यासान् नास्मि न मे नाहम् इत्य् अपरिशेषात् ॥ MrgTV_1,2.13:23 * एकान्तिकम् आत्यन्तिकम् उभयं कैवल्यम् आप्नोतीति ॥ MrgTV_1,2.13:24 * श्रुतिर् अप्य् आह अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः । * अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्य इति ॥ MrgTV_1,2.13:25 * एतद् अपि निराकर्तुम् आह ॥ MrgTV_1,2.13:26 ************************************************************* सांख्यज्ञाने ऽपि मिथ्यात्वं कार्ये कारणबुद्धितः । * सांख्यज्ञाने ऽप्य् एतद् असम्यक्त्वं यत् कार्ये मायोद्भूतकलाजनिते प्रधाने कारणबुद्धिः परमकारणताभ्रमः मूलप्रकृतिर् अविकृतिर् इति हि तेषाम् अभ्युपगमः कलादीनां तत्त्वानां पृथक्पृथगुपलभ्यमानप्रयोजनानां कारणभूतस्य जगन्निधिभूतस्य मायात्मनो ऽनवगमात् ॥ MrgTV_1,2.15ab1:1 * उक्तं च क्वचिद् गुणतत्त्वोर्ध्वभोग्यस्य कर्मणो ऽनुपलब्धितः ॥ MrgTV_1,2.15ab1:2 * कैवल्यम् अपि सांख्यानां नैव युक्तम् असंक्षयाद् इति ॥ MrgTV_1,2.15ab1:3 * तद् अयम् अर्थः येयं कापिलैः परमकारणतया परिकल्पिता सत्त्वरजस्तमोलक्षणगुणत्रयसाम्यात्मिका प्रकृतिः तस्यास् तावन् न गुणेभ्यो ऽन्यत्वम् ॥ MrgTV_1,2.15ab1:4 * गुणा एव प्रकृतिर् इति हि ते प्रतिजानते गुणेभ्यो ऽनन्यत्वे चावश्यम् अनेकत्वम् अस्याः ॥ MrgTV_1,2.15ab1:5 * यच् चाचैतन्ये सत्य् अनेकं तत्कारणान्तरपूर्वकं यथा तन्तवो मृत्पिण्डा वा सति च कारणान्तरपूर्वकत्वे न परमकारणता ॥ MrgTV_1,2.15ab1:6 * इदं च ते प्रष्टव्याः द्रष्टृदृश्ययोः संयोगः संसारहेतुस् तत्पूर्वकश् च वियोगो ऽपवर्गकारणम् इति यद् उच्यते तत्र संयोगस् तावत् पुंस्प्रधानयोर् द्रष्टृदृश्यलक्षण एव न परस्पराश्लेषरूपः उभयोर् अप्य् अमूर्तत्वेन तादृशस्यानुपपत्तेः ॥ MrgTV_1,2.15ab1:7 * प्रधानं च न स्वतो दृश्यम् अप्रत्यक्षत्वेन तस्येष्टत्वात् ॥ MrgTV_1,2.15ab1:8 * न च महदहंकारादिरूपेण परिणतेः द्रष्टा तद् द्रष्टुं शक्नोति ॥ MrgTV_1,2.15ab1:9 * ततश् च कथम् अनयोर् आद्यः संयोगः तदभावाच् च कथं तत्पूर्वको वियोगः ॥ MrgTV_1,2.15ab1:10 * एवं च संयोगवियोगानुपपत्तेर् अकारणत्वम् एव पुरुषार्थं प्रति प्रधानस्य ॥ MrgTV_1,2.15ab1:11 * इतश् च मिथ्यात्वम् एतदीयस्य ज्ञानस्य ॥ MrgTV_1,2.15ab1:12 * कुत इत्य् आह ॥ MrgTV_1,2.15ab1:13 * अभोक्तुः पुरुषस्य भोगायतनेन देहेन भोगसाधनैर् इन्द्रियैर् भोक्तव्यैर् इन्द्रियार्थैर् भोगेन च सुखदुःखवेदनात्मना फलेन किं प्रयोजनम् ॥ MrgTV_1,2.15ab2:1 * यतश् चास्य भोगस् तदधिकरणतत्साधनसहितो ऽस्ति अतो भोक्तृत्वम् अपह्नोतुम् अशक्यम् ॥ MrgTV_1,2.15ab2:2 * यश् च भोक्ता स कथम् अकर्ता अकर्तरि कारणादिसम्बन्धस्य निरर्थकत्वात् ॥ MrgTV_1,2.15ab2:3 * दृक्क्रियात्मकत्वम् एव स्वरूपं चैतन्यस्य ततश् च कर्तृत्वनिरासात् ज्ञत्वम् अपि निरस्तं संवेदनस्यापि क्रियात्मनः कर्तृत्वानपगमात् ॥ MrgTV_1,2.15ab2:4 * न हि अकर्तुः संवेदनं चाप्य् उपपन्नम् ॥ MrgTV_1,2.15ab2:5 * इतश् च सांख्यज्ञानस्य मिथ्यात्वम् आह ॥ MrgTV_1,2.15ab2:6 ************************************************************* अकर्तृभावाद् भोक्तुश् च स्वातन्त्र्याद् अप्य् अचित्त्वतः ॥ MrgT_1,2.15 || * अचेतनम् अपि प्रधानं बुद्धिमत् कर्तृप्रेरणं विना स्वातन्त्र्येण कथं कार्यकरणे प्रवर्तते ॥ MrgTV_1,2.15cd:1 * न ह्य् अनुसंधानशून्यस्य बुद्धिमतो ऽपि घुणकीटस्येवाक्षरलेखने प्रवृत्तिर् युक्ता किं पुनः परिणामिनो जडस्य ॥ MrgTV_1,2.15cd:2 * यश् चात्र चेतनः पुरुषः स तदधीनो न कर्तेति प्रकृतिस्थानां नेयम् उक्तिर् उचिता ॥ MrgTV_1,2.15cd:3 * इदानीम् अनेकान्तवादिनिराकरणाय संख्यातस् तन्मतं पूर्वपक्षयितुम् उच्यते ॥ MrgTV_1,2.15cd:4 ************************************************************* इह सप्त पदार्थाः स्युर् जीवाजीवास्रवास् त्रयः । संवरो निर्जरश् चैव बन्धमोक्षाव् उभाव् अपि ॥ MrgT_1,2.16 || स्याद्वादलाञ्छिताश् चैते सर्वे ऽनैकान्तिकत्वतः । * तत्र तावत् जीवपदार्थस् तत्तन्त्ररीत्या जीवास्तिकायसंज्ञया परिभाषितः ॥ MrgTV_1,2.17ab:1 * त्रिविधश् चासौ अनादिसिद्धमुक्तबद्धभेदात् ॥ MrgTV_1,2.17ab:2 * अत्रानादिसिद्धो ऽर्हन् जीवास्तिकायाख्यः व्यपेतमोहादिबन्धो मुक्तः तदावृतस् तु बद्धः ॥ MrgTV_1,2.17ab:3 * अजीवपदार्थो ऽपि पुद्गलाकाशधर्माधर्मास्तिकायैश् चतुर्भेदैर् भिन्नः ॥ MrgTV_1,2.17ab:4 * अत्रापि पृथिव्यादिमहाभूतानि चत्वारि तृणगुल्मादिलतादिरूपं स्थावरं जरायुजाण्डजस्वेदजोद्भिज्जभेदभिन्नं जङ्गमं चेति षट्प्रकारो ऽयं पुद्गलास्तिकायः ॥ MrgTV_1,2.17ab:5 * आकाशास्तिकायो द्विरूपः लोकाकाशास्तिकायो ऽलोकाकाशास्तिकायश् चेति ॥ MrgTV_1,2.17ab:6 * लोकानाम् अन्तराकाशं लोकाकाशम् इति स्मृतम् ॥ MrgTV_1,2.17ab:7 * अलोकाकाशास्तिकायो बहिस् तेषां स कीर्तितः ॥ MrgTV_1,2.17ab:8 * धर्मास्तिकायः पुद्गलास्तिकायाद् अन्यो ऽभ्युदयहेतुः ॥ MrgTV_1,2.17ab:9 * अधर्मास्तिकायो ऽपि तत्प्रतिबन्धकृड् इत्य् अयम् असाव् अजीवपदार्थश् चतुष्प्रकारः ॥ MrgTV_1,2.17ab:10 * आस्रवश् चक्षुरादीन्द्रियपञ्चकस्य यथास्वं प्रवृत्तिः ॥ MrgTV_1,2.17ab:11 * तथा चाहुः वृत्तिः पञ्चविकल्पा ध्रुवाध्रुवा चक्षुरादिवर्गस्य ॥ MrgTV_1,2.17ab:12 * यैषा स्रवत्य् अजस्रं यतस् ततो ऽसाव् इहास्रवः प्रोक्तः इति ॥ MrgTV_1,2.17ab:13 * इन्द्रियसंयमलब्धप्रतिष्ठं ध्यानम् आस्रवनिरोधात्मकत्वात् संवृणोत्य् आस्रवम् इति संवरः ॥ MrgTV_1,2.17ab:14 * तप्तशिलाशयनकेशोल्लुञ्चनादितपःसंचयनिर्जीर्णवीर्यं कर्म निर्जरशब्देनोच्यते ॥ MrgTV_1,2.17ab:15 * नानानिरयसंसरणकारणं मोहादिर् अष्टविधो गणः स्वातन्त्र्यविघातहेतुत्वात् बन्धः ॥ MrgTV_1,2.17ab:16 * उक्तं च मोहादिको गणश् चैष बन्धो जीवस्य कल्पितः ॥ MrgTV_1,2.17ab:17 * लोहपञ्जरसम्बद्धं यथा क्षिप्तं जलाशये ॥ MrgTV_1,2.17ab:18 * अलाबुकम् अधो याति तद्वज् जीवः सबन्धन इति ॥ MrgTV_1,2.17ab:19 * प्रक्षीणसर्वावरणत्वात् स्वातन्त्र्यसम्प्राप्तौ ऊर्ध्वपदासादनं मोक्षः ॥ MrgTV_1,2.17ab:20 * यद् आहुः लोहपञ्जरविच्छेदात् प्लवते ऽलाबुकं यथा ॥ MrgTV_1,2.17ab:21 * आरोहति तथा मोक्षं जीवो मोहादिसंक्षयात् ॥ MrgTV_1,2.17ab:22 * नित्यबोधसुखाद्यैश् च धर्मैर् युक्तः स तिष्ठति इति ॥ MrgTV_1,2.17ab:23 * एते च सप्त पदार्थाः स्याद्वादानुगताः ॥ MrgTV_1,2.17ab:24 * तथा हि देहग्रहणात् पूर्वं जीवः किम् अस्ति उत नेति यः पर्यनुयुङ्क्ते तं प्रत्यनेकान्तवादो ऽभ्युपगन्तव्यम् ॥ MrgTV_1,2.17ab:25 * स्याद् अस्ति स्यान् नास्ति स्याद् अस्ति च नास्ति च स्याद् अवक्तव्यं स्याद् अस्ति चावक्तव्यं स्यान् नास्ति चावक्तव्यं च स्याद् अस्ति च नास्ति चावक्तव्यं चेति ॥ MrgTV_1,2.17ab:26 * अत्र हि यद्यत् पर्यनुयोज्यं तत्तत् सदसत् तथा समाधेयम् ॥ MrgTV_1,2.17ab:27 * तत्र वाच्यतयावाच्यतयापि च विरोधहानिस् तु घटनीयेति ॥ MrgTV_1,2.17ab:28 * सप्तभङ्ग्यमोघब्रह्मास्त्रवताम् अजेयम् इह किं तत् ॥ MrgTV_1,2.17ab:29 * यत् स्याद् अस्ति स्यान् नास्ति स्याद् इति पुद्गलिभिर् भ्राम्यते जगत् सर्वम् इति ॥ MrgTV_1,2.17ab:30 * ननु चानेकान्तवादिना तावद् एकान्तानभ्युपगमान् नियमेनानेकान्तवादो ऽभ्युपगन्तव्यः तथा च स्वसिद्धान्त एवैकान्त इति कुतः सर्वत्र सप्तभङ्गी नैष दोषः अनेकान्तवादे ऽप्य् एकान्तानभ्युपगमात् यतः स्याद् अनेकान्तः स्याद् एकान्तः स्याद् अनेकान्तश् चैकान्तश् च स्याद् अवक्तव्यः स्याद् अनेकान्तश् चावक्तव्यश् च स्याद् एकान्तश् चावक्तव्यश् च स्याद् एकान्तश् चानेकान्तश् चावक्तव्यश् चेति ॥ MrgTV_1,2.17ab:31 * तद् एतल् लेशतो दूषयितुम् आह ॥ MrgTV_1,2.17ab:32 ************************************************************* तद् एव सत् तदेवासद् इति केन प्रमीयते ॥ MrgT_1,2.17 || * स्याद् अस्ति स्यान् नास्ति चेति यद् उक्तं तद् असंगतम् ॥ MrgTV_1,2.17cd:1 * न हि यद्यद् एव वस्तु अर्थक्रियाकारितया सत्त्वेनावगम्यते तत् तदानीम् एवासत्त्वेनैकान्ततः कश्चिद् अप्य् अवैति ॥ MrgTV_1,2.17cd:2 * कः किलानुद्भ्रान्तमतिः पुरःप्रस्फुरद्रूपे सद् इति प्रत्ययकारिणि घटादौ नायम् अस्तीति बुद्धिं कुर्याद् असति च तस्मिन् प्रख्योपाख्याविरहिणि सत्तां निश्चिनुयात् विधिनिषेधरूपयोर् भावाभावयोः परस्परपरिहारेणैवात्मलाभात् ॥ MrgTV_1,2.17cd:3 * अभावो हि तदसंभवलब्धजन्मापि यदि तेनैव भावेन सहितः स्यात् तदानीम् अभाव एव न स्यात् तदुपमर्दनेनैव तस्य स्वरूपसिद्धेः ॥ MrgTV_1,2.17cd:4 * एवं भावो ऽपि यदि स्वप्रतिपक्षेणाभावेनाव्यतिरिक्तो भवेत् तर्हि भाव एव न भवेत् ॥ MrgTV_1,2.17cd:5 * ननु घटरूपेण स्वात्मनास्ति घटः परात्मना पटरूपेण नास्तीति सदसत्त्वम् उक्तम् ॥ MrgTV_1,2.17cd:6 * न तु तद् युक्तम् ॥ MrgTV_1,2.17cd:7 * किं किलैतावता प्रतिपादितं स्यात् घटः पटात्मना न भवति घटे वा पटो नास्ति ॥ MrgTV_1,2.17cd:8 * तद् एतद् अभिमतम् एवातदात्मकत्वेन तत्राविद्यमानत्वात् ॥ MrgTV_1,2.17cd:9 * पटाद् भिद्यमानो ऽयं घटो ऽन्य एवेति सिद्धं साध्यते ॥ MrgTV_1,2.17cd:10 * तद् आह ॥ MrgTV_1,2.17cd:11 ************************************************************* सद् अन्यद् असद् अन्यच् च तद् एवं सिद्धसाध्यता । * ननु स्वात्मना यथा घटः स्वसामर्थ्यक्रियां करोति एवं पटात्मनापि तत्कार्यं कुर्यात् न च करोत्य् अतः पटात्मना नास्ति यदि स्वात्मनापि परात्मवन् न स्यात् तदा स्वकार्यम् अपि न कुर्यात् तस्माद् अस्ति च नास्ति चेत्य् उक्तम् ॥ MrgTV_1,2.18ab:1 * तथैतद् घटत्वम् अघटत्वं च परस्परम् अभिन्नम् ॥ MrgTV_1,2.18ab:2 * भेदे हि तद्बुद्ध्यभिधानानुवृत्तिर् न स्यात् घटश् चाघटश् चेति सामानाधिकरण्यं च न भवेत् ॥ MrgTV_1,2.18ab:3 * अस्ति चैतत् तस्माद् उभयात्मको ऽसौ क्रमेण तच्छब्दाभिधेयताम् उद्वहन् स्यात् घटश् चाघटश् चेत्य् अविरोधः ॥ MrgTV_1,2.18ab:4 * एतद् अप्य् अयुक्तं यतो नास्ति कश्चिद् अभेदः ॥ MrgTV_1,2.18ab:5 * तथा हि अघटशब्दे घटो न भवतीति प्रसज्यप्रतिषेधो वा स्यात् घटाद् अन्यः पटादिर् इति वा पर्युदासः ॥ MrgTV_1,2.18ab:6 * आद्ये पक्षे घटश् चाघटश् च स्याद् इत्य् उक्ते घटाघटयोर् अव्यतिरेकाद् घटस्याभाव एव घट इत्य् अभिप्रेतम् ॥ MrgTV_1,2.18ab:7 * एवं चेष्यमाणे सर्पाभावे ऽपि सर्प एव स्यात् ॥ MrgTV_1,2.18ab:8 * तथा च सति सर्पादिवत् तदभावाद् अपि भयं स्यात् ॥ MrgTV_1,2.18ab:9 * ससर्पनिःसर्पदेशयोः सम एवोपलम्भो भवेत् ॥ MrgTV_1,2.18ab:10 * पर्युदासपक्षे ऽपि घटत्वाद् अन्यद् अघटत्वं भिन्नम् एव पटत्वादिकं कथ्यते ॥ MrgTV_1,2.18ab:11 * तच् च घटत्वाद् भिन्नम् ॥ MrgTV_1,2.18ab:12 * अभेदे हि घटादिष्व् अपि पटबुद्ध्यभिधानानुवृत्तिर् न स्यात् ॥ MrgTV_1,2.18ab:13 * घटादाव् अपि स्पष्टे घटप्रत्ययश् च न स्यात् ॥ MrgTV_1,2.18ab:14 * तस्मान् न घटाघटयोर् अभेद इति न सदसतोर् एकाश्रयत्वम् ॥ MrgTV_1,2.18ab:15 * किं च ॥ MrgTV_1,2.18ab:16 ************************************************************* असज् जघन्यं सच् छ्रेष्ठम् इत्य् अपि ब्रुवते बुधाः ॥ MrgT_1,2.18 || नैकत्र तदपेक्षातः स्थितम् एवोभयं ततः । * यद् अपि सदसच्छब्दाभिधेयं श्रेष्ठाश्रेष्ठरूपं वस्तु तद् अपि तद्विदो नैकत्राभिदधति तस्यापि भिन्नविषयत्वात् ॥ MrgTV_1,2.19ab:1 * न हि यद् एवाश्रेष्ठं तद् एव श्रेष्ठम् इति वक्तुं शक्यम् ॥ MrgTV_1,2.19ab:2 * अयम् एव हि भावानां भेदः यद् विरुद्धधर्माध्यासः ॥ MrgTV_1,2.19ab:3 * अथ मतं यत् तच् छ्रेष्ठाश्रेष्ठत्वं तद् एकत्र सम्भवत्य् एव अपेक्षावशात् ॥ MrgTV_1,2.19ab:4 * यथायं देवदत्तो यज्ञदत्तसकाशाद् अभिरूपः चैत्रापेक्षया तु नीरूप इति ॥ MrgTV_1,2.19ab:5 * एवं तर्हि यज्ञदत्तस्याश्रेष्ठत्वं चैत्रस्य च श्रेष्ठत्वम् इत्य् उभयं तत इत्य् अपेक्षातः ॥ MrgTV_1,2.19ab:6 * एवं भिन्नं लब्धं यद् अपि द्वयं तदापेक्षिकत्वाद् असत्यम् ॥ MrgTV_1,2.19ab:7 * अपेक्षा हि नाम न वास्तवी ॥ MrgTV_1,2.19ab:8 * तस्याः किल वस्तुनः सति सद्भावे किं प्रयोजनं सिद्धसत्ताकत्वेनानपेक्षत्वात् ॥ MrgTV_1,2.19ab:9 * तथा चाहुः संश् च सर्वो निराशंसो भावः कथम् अपेक्षते ॥ MrgTV_1,2.19ab:10 * न चालब्धसत्ताके वस्तुन्य् अपेक्षायाः किम् अपि करणीयम् अस्ति तस्यासत्त्वाद् एव तदपेक्षानुपपत्तेः ॥ MrgTV_1,2.19ab:11 * तद् इदम् उक्तम् अपेक्षा न सतां सिद्धेर् असिद्धेर् अपि नासताम् इति ॥ MrgTV_1,2.19ab:12 * तद् एवं न कथंचिद् अपि सदसतोर् अभेदोपपत्तिः ॥ MrgTV_1,2.19ab:13 ************************************************************* अथ चेत् तदसद्भावे सदयुक्ततरो यतः ॥ MrgT_1,2.19 || तत्त्कर्मसंकरभयाद् अव्यापित्वं च ते जगुः । सामान्येतरसंबन्धज्ञानाभावाद् अचेतसः ॥ MrgT_1,2.20 || * तस्य देहात् पूर्वं सदसत्त्वेनाभिमतस्य व्यापकत्वात् पुद्गलान्तरैः सह कर्मसंकरः शङ्क्यते ॥ MrgTV_1,2.20:1 * व्यापकत्वे हि विप्रकीर्णानां कर्मणां भोक्तृन् प्रति नियमः किंकृतः अव्यापकानां तु तेषां प्रत्येकं व्यवस्थितो मोहादिबन्धपदार्थ एव तन्नियामक इति कर्मसंकरभयाद् अव्यापकत्वम् अचेतसः दुर्बुद्धयः जगुर् ऊचुः ॥ MrgTV_1,2.20:2 * कुत एषां मन्दबुद्धित्वम् इत्य् आह सामान्येतरसंबन्धज्ञानाभावात् समान्येनानादिकालीनेनात्मनो व्यापकत्वेन यः संबन्धः सर्वकालभावित्वेन साधारण्यम् अस्य इतरेण च मुक्ताव् एव संजातत्वात् तथारूपेण तयोर् ज्ञानं सम्यगवबोधस् तेषां पुद्गलवादिनां नास्ति ॥ MrgTV_1,2.20:3 * यदि हि तदवबोध एषां स्यात् तदा नैवम् अयुक्तम् एव कल्पयेयुर् मोहादिपाशावरुद्धसहजव्यापकस्वभावस्यात्मनः स्वभावत एवाव्यापकत्वाभ्युपगमो यस् तस्य विरुद्धत्वात् ॥ MrgTV_1,2.20:4 ************************************************************* यः प्राग् अव्यापकः सो ऽन्ते कथमन्यादृशो भवेत् । स विकासादिधर्मा चेत् ततो दोषपरम्परा ॥ MrgT_1,2.21 || * प्राक् पूर्वं संसारावस्थायाम् अव्यापको यः स कथं मोक्षे व्यापकः व्यापकत्वं च तदानीम् अप्य् अभ्युपगन्तुम् अयुक्तम् ॥ MrgTV_1,2.21:1 * एवं हि संसारमुक्त्योर् अविशेषः स्यात् ॥ MrgTV_1,2.21:2 * अथ तथाविधधर्मस्य विकाससंकोचधर्मित्वम् अभ्युपगम्यते यद् उत संसृतौ संकोचम् एति मुक्तौ तु विकसति इति ततो विपरिणामित्वजडत्वाद्यनेकदोषसन्ततिः प्रसज्यत इति न कथंचिद् अपि सदसद्वादिमतम् उपस्थापयितुं शक्यम् ॥ MrgTV_1,2.21:3 * इदानीं पादार्थिकदर्शनप्रदर्शितमुक्तिनिराकरणायाह ॥ MrgTV_1,2.21:4 ************************************************************* षट्पदार्थपरिज्ञानान् मिथ्याज्ञानं निवर्तते । रागद्वेषौ ममत्वं च तद्विशेषगुणास् ततः ॥ MrgT_1,2.22 || क्रमशो विनिवर्तन्ते देहसंयोगजा यतः । सा मुक्तिर् जडतारूपा ततो मुक्तः शवो न किम् ॥ MrgT_1,2.23 || * द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुर् इत्य् अभ्युपगमात् द्रव्यादिपदार्थषट्कस्य यथावज् ज्ञानाद् अज्ञाननिवृत्तौ रगादिदोषोपशमे बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवानाम् आत्मगुणानां देहसंयोगजत्वात् क्रमेण निवृत्तौ या मुक्तिः सा बुद्ध्याद्युपरमे सति आत्मनस् तद्विनाकृतस्य किंचिज्ज्ञत्वोपरमाज् जडतारूपाङ्गीक्रियते ततः शवो ऽपि किं न मुक्तः कल्प्यते तस्यापि बुद्ध्यादिगुणाविरहेणेच्छाज्ञानादिविनाकृतत्वाद् इति भावः ॥ MrgTV_1,2.23:1 * अथ सौगतमुक्तिनिराचिकीर्षया तन्मतम् अनुभाष्य दूषयति ॥ MrgTV_1,2.23:2 ************************************************************* चिद्व्यञ्जकस्य कर्मादेः क्षणिकत्वान् मुहुर्मुहुः । व्यज्यते जायमानैव क्षणिकेति मता परैः ॥ MrgT_1,2.24 || * चिज्ज्ञानं ग्रहीतृरूपं संवेदनम् ॥ MrgTV_1,2.24:1 * सा चित् व्यञ्जकस्य व्यक्तिहेतोः कर्मणो व्यापारस्य योगसंग्रहणादेर् यदि वा कर्मणो ग्राह्यस्य घटपटादेर् आदिग्रहणात् करणस्य चक्षुरादेः सहकारिण आलोकादेश् चानतिस्थैर्यात् प्रतिक्षणम् उत्पद्यमानैव व्यज्यते प्रकटीभवति ॥ MrgTV_1,2.24:2 * अयम् अर्थः वक्ष्चमाणसत्कार्यवाददृशा अभिव्यक्तितिरोभावभाजां भावानां व्यापारभेदेन अवस्थादेशकालादिभेदेन चानतिस्थैर्यात् तज्ज्ञानम् अपि तत्तदुपाधिभेदान् मुहुर्मुहुर् व्यज्यमानं क्षणिकं तद् एव च प्रमणम् इति परे मन्यन्ते ॥ MrgTV_1,2.24:3 * तद् आहुः नित्यं प्रमाणं नैवास्ति प्रामाण्याद् वस्तुसंगतेः ॥ MrgTV_1,2.24:4 * ज्ञेयानित्यतया तस्या अध्रौव्यात् क्रमजन्मनः इति ॥ MrgTV_1,2.24:5 * चिद् एव हि क्षणिका तत्तदर्थप्रकाशरूपानुभवसिद्धा न त्व् एतातिरिक्त आत्मा विद्यते संवेदनव्यतिरिक्तस्य भेदेनाप्रतिभासनात् ॥ MrgTV_1,2.24:6 * यथाहुः एकम् एवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः तत्र यथेष्ठं संज्ञाः क्रियन्ताम् इति ॥ MrgTV_1,2.24:7 * संवेदन एव क्षणिके जलधाराप्रवाहवत् सदृशपरापरोत्पत्तिभ्रमाद् विकल्पेन स्थैर्यम् अध्यारोप्यत इत्य् अविद्याजनिता सेयम् आत्मदृष्टिः ॥ MrgTV_1,2.24:8 * तद् उक्तं मिथ्याध्यारोपहानार्थं यत्नो ऽसत्य् अपि भोक्तरि इति ॥ MrgTV_1,2.24:9 * आत्मग्रहे हि सति तद् अन्यत्र परत्वाभिमानात् स्वपरभेदः ततश् च रागद्वेषाद्यनर्थोद्भवादात्मग्रहो बन्ध इति भगवता सुगतेन नैरात्म्यभावनोपदिष्टा ॥ MrgTV_1,2.24:10 * यद् उक्तम् आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ॥ MrgTV_1,2.24:11 * अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्त इति ॥ MrgTV_1,2.24:12 * न चाभ्युपगतस्याप्य् आत्मनो नित्यत्वं घटते यत् सत् तत् सर्वं क्षणिकम् अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रियानुपपत्तेः सत्ताया एवासिद्धत्वात् ॥ MrgTV_1,2.24:13 * तद् आहुः अर्थक्रियासमर्थं यत् तद् अत्र परमार्थसत् ॥ MrgTV_1,2.24:14 * असन्तो ऽक्षणिकास् तस्मात् क्रमाक्रमविरोधतः इति ॥ MrgTV_1,2.24:15 * तथा हि नित्यो भावः क्रमेण वार्थक्रियां कुर्याद् युगपद् वा ॥ MrgTV_1,2.24:16 * न तस्य तावत् क्रमेण करणम् उपपद्यते यस्माद् अयम् अप्रच्युतो ऽनुत्पन्नस्थिरैकस्वभावः ॥ MrgTV_1,2.24:17 * स च कालान्तरनिर्वर्त्याम् अर्थक्रियां तदानीम् एव किं न करोति न ह्य् असाव् अवसरान्तरकरणीयं स्वभावान्तरेण कुर्यात् स्वभावस्यैकरूपत्वात् स्वभावान्यथाभावे हि तद्वतो ऽपि तदव्यतिरेकाद् विनाशस् ततश् चानित्यत्वम् ॥ MrgTV_1,2.24:18 * अथोच्यते स पदार्थो ऽर्थक्रियां करोत्य् एव यदि सहकारिणो ऽस्य संनिहिताः स्युः तदसंनिधानाद् अकुर्वाणस्य नास्योपालम्भयोग्यत्वम् इति ॥ MrgTV_1,2.24:19 * नैवं सहकारिणो ऽस्याकिंचित्कराश् चेत् किम् अर्थं तान् अपेक्षते ॥ MrgTV_1,2.24:20 * किंचित्करत्वे तु यत् तत् किंचित् कुर्वन्ति तत् ततो ऽव्यतिरिक्तं व्यतिरिक्तं वा व्यतिरिक्तकरणे किं तस्य तदपेक्षया तदव्यतिरिक्तकरणे स एव सहकारिभिः क्रियत इत्य् आयातम् ॥ MrgTV_1,2.24:21 * न चास्थिरस्य करणम् उपपन्नं तत्स्वभावस्य सतः स्वहेतुभ्य एवोत्पत्तेः कृतस्य च कर्तुम् अशक्यत्वात् ॥ MrgTV_1,2.24:22 * अथ स्थिरस्वभावस्यास्य सहकारिणो ऽतिशयाधानं कुर्वन्ति येन कालान्तरे ऽर्थक्रियां करोतीति ॥ MrgTV_1,2.24:23 * एतद् अप्य् असद् यस्माद् अनाहितातिशयात् स्वभावाद् आहितातिशयो ऽन्य एवेति स्थिरैकस्वभावतैव त्रुट्यति ॥ MrgTV_1,2.24:24 * तथा हि सहकारिभ्यो ऽतिशयोत्पत्तौ स पूर्वोत्पन्नानाहितातिशयस्व भावः स्वत एव विनष्टो ऽभ्युपगन्तव्यः ॥ MrgTV_1,2.24:25 * तस्यानश्वरस्वभावत्वेन नाशहेतोर् अपि तत्राकिंचित्करत्वात् विनश्वरोद्भवस्वभावत्वे वा वैयर्थ्यात् तस्य च स्वभावस्याविशेषात् प्रतिक्षणम् इति क्षणिकता ॥ MrgTV_1,2.24:26 * तद् एवं न नित्यस्य क्रमेणार्थक्रिया ॥ MrgTV_1,2.24:27 * नापि युगपत् करणम् उपपद्यते यस्माद् यौगपद्येन निर्वर्तितार्थक्रियो ऽपि तस्मात् स्वभावान् न विरमेत् स्थिरैकस्वभावत्वात् स्वभावविरतौ स्वभावहानिः क्षणिकत्वम् एव ॥ MrgTV_1,2.24:28 * अथ नास्य स्वभावान्तरयोगः किंतु न करोत्य् एवायं कार्यस्य त्व् अयं विपाकः कृतस्य यत् कर्तुम् अशक्यत्वम् एव ॥ MrgTV_1,2.24:29 * तद् अप्य् अयुक्तं तस्य तावद् अर्थक्रियाम् अकुर्वतो ऽस्यैव सत्ताया एव दुर्लभत्वात् अर्थक्रियासमर्थं यत् तद् अत्र परमार्थसत् इत्य् उक्तत्वात् ॥ MrgTV_1,2.24:30 * अर्थक्रियाकरणलक्षणात् स्वभावात् तदकरणात्मकस्वभावो ऽन्य एवेति कथम् अस्य न स्वभावान्तरयोगः ॥ MrgTV_1,2.24:31 * यदि च यौगपद् येनापि कुर्वन्न् अनवरतं करोति तदा स्वभावाविशेषात् सर्वदा सर्वार्थक्रियाकरणप्रसङ्ग इति क्षणिकम् एवेदं संवेदनं युक्तं न तु तद्व्यतिरिक्तनित्यात्मसिद्धिर् इति पूर्वः पक्षः ॥ MrgTV_1,2.24:32 ************************************************************* तदसत्कर्मणो भोगाद् अतीतानुभवस्मृतेः । * तद् एतत् क्षणिकत्वं संवेदनस्य नैरात्म्यभावनाभ्युपगमनं च न युक्तं स्वसंवेदनसिद्धस्य स्थिररूपस्यापरोक्षस्यात्मनः प्रकाशनात् ॥ MrgTV_1,2.25ab:1 * ननु सदृशपरापरक्षणोत्पत्तिविप्रलब्धत्वात् स्थैर्यम् अस्यारोपितम् इत्य् उक्तम् ॥ MrgTV_1,2.25ab:2 * तद् अयुक्तं स्वात्मनि क्रियाविरोधाद् अध्यारोपानुपपत्तेः ॥ MrgTV_1,2.25ab:3 * यद् अपि क्षणभङ्गसाधनार्थम् अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् सत्ताया एवासिद्धत्वाद् यत् सत् तत्क्षणिकम् इत्य् अनुमापनघटनं कृतं तत्स्वसंवेदनलक्षणप्रमाणबाधितत्वाद् अयुक्तम् अक्षणिकस्य सतः सर्वस्य स्वसंवेदनस्यानुभवसिद्धत्वात् अनैकान्तिकं च सर्वस्य सतः क्षणिकत्वेन व्याप्तिप्रदर्शने सति अक्षणिकस्य परमार्थसतो वैधर्म्यदृष्टान्तस्यासंभवाद् विपक्षव्यावृत्त्यदर्शनेन हेतोः केवलान्वयिनो गमकत्वाभावात् ॥ MrgTV_1,2.25ab:4 * विरुद्धश् चायम् असत्त्वाख्यो हेतुः साध्यविपर्ययेणाक्षणिकत्वेन सर्वार्थक्रियाकारिणि घटादौ सिद्धव्याप्तिकत्वात् ॥ MrgTV_1,2.25ab:5 * यद् अप्य् एतद् व्याप्तिसाधनार्थं नित्यस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद् इति हेत्वन्तरं तद् अप्य् आश्रयासिद्धत्वाद् अयुक्तम् ॥ MrgTV_1,2.25ab:6 * न हि नित्यः कश्चिद् अर्थो भवद्भिर् अभ्युपगतो यत्रायं हेतुः सिद्धः स्यात् ॥ MrgTV_1,2.25ab:7 * न चानित्यस्यापि मण्यादेर् अर्थस्य क्रमेणानेकदेशस्थांस् तांस् तान् भावान् प्रकाशयतो युगपच् चैकगृहगतान् घटपटादीन् अवभासयतः कश्चिद् विरोधः ॥ MrgTV_1,2.25ab:8 * अपि च न तावत् क्षणिकं संवेदनम् अनेकक्षणनिर्वर्त्यार्थक्रियानुष्ठानसमर्थम् उत्पत्त्यनन्तरं ध्वंसिनस् तदुपपत्त्ययोगात् ॥ MrgTV_1,2.25ab:9 * न चारोपितं स्थैर्यं तत्तद्व्यापारनिर्वर्तनक्षमं तस्य च स्वात्मन्य् अध्यारोपानुपपत्तेर् इत्य् उक्तत्वात् ॥ MrgTV_1,2.25ab:10 * आरोप्यस्य चावस्तुत्वेनार्थक्रियानुष्ठानम् असंबद्धम् ॥ MrgTV_1,2.25ab:11 * वस्तुत्वे च स्थिरस्यावबोधस्यात्मरूपत्वेनास्माभिर् अभ्युपगमान् नास्ति भेदः ॥ MrgTV_1,2.25ab:12 * क्षणव्यतिरिक्तश् च सत्तासन्तानो न कथंचिद् उपलभ्यते तस्मात् कर्मानुष्ठानदर्शनान्यथानुपपत्त्या वस्तुसिद्धम् एवास्य चिदात्मनः स्थैर्यम् ॥ MrgTV_1,2.25ab:13 * इतश् चैतत् क्षणिकत्वम् अयुक्तं कर्मणो भोगात् ॥ MrgTV_1,2.25ab:14 * क्षणान्तरानन्वयिनि विज्ञाने कर्मभोगो ऽनुपपन्नः येनैव हि दृष्टं सेवाकृष्यादि कर्म कृतं तम् एव तस्य भोक्तारम् उपलभामहे ॥ MrgTV_1,2.25ab:15 * दृष्टवच् चादृष्टकल्पना युक्तिमती ॥ MrgTV_1,2.25ab:16 * यद्य् उभयजन्मनि शरीरादिभेदे ऽप्य् अभिन्न एक एव भोक्ताभ्युपगम्यते तदा हि कर्मफलभोगो निर्बाधो भवति ॥ MrgTV_1,2.25ab:17 * अथ चैत्यवन्दनाख्यं कर्मान्येन कृतम् अन्यस्यैव तत्फलेन स्वर्गादिना योग इत्य् अकृताभ्यागमकृतविप्रणाशप्रसङ्गो दुर्निवारः ॥ MrgTV_1,2.25ab:18 * उक्तं च श्रीमतङ्गे कृतम् एकेन यत् कर्म तद्विपाकं परः कथम् ॥ MrgTV_1,2.25ab:19 * प्राप्नोति युक्तिदौर्बल्याद् इति ॥ MrgTV_1,2.25ab:20 * ननु नायं दोषः ऐहिकस्य कर्मणो लब्धशरीरेण ज्ञानसन्तानेन परत्र भोगोपपत्तेः ॥ MrgTV_1,2.25ab:21 * तद् अयुक्तम् अशरीरस्य ज्ञानसन्तानस्य सद्भावे प्रमाणाभावात् ॥ MrgTV_1,2.25ab:22 * कर्मफलभोगान्यथानुपपत्त्या विज्ञानसन्तानसिद्धिस् तत्सिद्ध्या च कर्मफलभोग इत्य् अनुपपन्नम् अस्थैर्यं संवेदनस्य ॥ MrgTV_1,2.25ab:23 * इतश् च क्षणिकं संवेदनम् इत्य् असत् ॥ MrgTV_1,2.25ab:24 * कुत इत्य् आह अतीतानुभवस्मृतेः अतीतः समतिक्रान्तो यस्यानुभवस् तस्य स्मरणात् ॥ MrgTV_1,2.25ab:25 * यदा हि स्थिरस्व भाव उभयकालानुसंधाता आत्माभ्युपगम्यते तनुभूतविषयासंप्रमोषरूपं स्मरणम् उपपद्यते न तु क्षणिकत्वे ॥ MrgTV_1,2.25ab:26 * न हि प्राक्तनक्षणानुभूतसुखदुःखादिसंवेदनं वर्तमानेन कालान्तरभाविना वा क्षणेन स्मर्तुं शक्यं तस्यान्यत्वात् यथा न देवदत्तानुभूतं तत्पुत्रः स्मरति ॥ MrgTV_1,2.25ab:27 * दृश्यते च शैशवाद्यनुभूतं यौवनस्थाविराद्यवस्थासु स्मर्यमाणम् ॥ MrgTV_1,2.25ab:28 * साचेयम् अतीतानुभवस्मृतिः क्षणिकतां विज्ञानस्य निरस्यति न तु स्थिरस्वभावम् आत्मानम् अनुमापयति तस्य स्वसंवेदनसिद्धस्य स्वानुभूत्येकप्रमाणत्वात् ॥ MrgTV_1,2.25ab:29 * तद् एवं कर्मोपभोगाद् अतीतानुभवस्मृतेश् च न क्षणिकत्वम् उपपद्यते चितः ॥ MrgTV_1,2.25ab:30 * तद् आह ॥ MrgTV_1,2.25ab:31 ************************************************************* स्थितिर् निरन्वये नाशे न स्मृतेर् नापि कर्मणः ॥ MrgT_1,2.25 || * सूच्यग्रनिपतत्सर्षपवदनवस्थायित्वादविश्रम्यैव विनश्यत्सु विज्ञानक्षणेषु प्रोक्तवन् न स्मृतेर् अवस्थितेर् उपपत्तिः कल्प्यते नापि कर्मण इत्य् अलम् अलीककल्पनाकुलीकृतस्थितिना क्षणभङ्गाभिनिवेशेन ॥ MrgTV_1,2.25cd:1 ************************************************************* विनाशलक्षणो ऽपैति न मुक्ताव् अप्य् उपप्लवः । न चास्त्य् अनुभवः कश्चिद् भवावस्था वरं ततः ॥ MrgT_1,2.26 || * शुद्धचित्संततिसमुत्पादो भवतां मोक्षः स्यात् यदि वा प्रदीपनिर्वाणरूपः ॥ MrgTV_1,2.26:1 * आद्ये पक्षे स्वपरिकल्पितस्य प्रतिक्षणविनाशित्वलक्षणस्योपप्लवस्य मुक्ताव् अप्य् अनुपशमः ॥ MrgTV_1,2.26:2 * द्वितीये तु प्रदीपनिर्वाणरूपत्वात् संवेदनासंभवतः कश्चिद् अप्य् अनुभवो नास्तीति तथाविधात् संवेदनविनाशात्मकात् काष्ठकुड्यादीनाम् अपि सुलभान् मोक्षात् संसारावस्था वरं सौगतानाम् इति कृतम् एवंविधमोक्षलिप्सया ॥ MrgTV_1,2.26:3 * तदियता वेदान्तसांख्यसदसत्पादार्थिकादिमतेषु असर्वदर्शिप्रणेतृत्वाद् वस्तुसंग्रहस्यास्फुटत्वम् असंबद्धतां चोद्भाव्य दर्शनान्तराणाम् अप्य् एषैव वार्तेति तत्तदभिनिवेशिनां न निरतिशयनिःश्रेयसयोग इति वक्तुम् आह ॥ MrgTV_1,2.26:4 ************************************************************* इत्याद्य् अज्ञानमूढानां मतम् आश्रित्य दुर्धियः । अपवर्गम् अभीप्सन्ति खद्योतात् पावकार्थिनः ॥ MrgT_1,2.27 || * शिवशक्तिविद्येश्वरादाव् उपादेयसतत्त्वे मलकर्ममायादौ च हेयपरमार्थे येषां नास्त्य् अवबोधः तेषाम् अज्ञानमूढानां दर्शनान्तरप्रणेत्ःणां संबन्धि मतं शास्त्रम् आश्रित्याकुशलमतयो ये मुक्तिम् इच्छन्ति ते खद्योताद् अग्न्यभ्यर्थिनः कीटमणेर् वह्निं लिप्सवः ॥ MrgTV_1,2.27:1 * ते यथा व्यर्थश्रमास् तथा ते विफलक्लेशा भवन्तीत्य् अर्थः ॥ MrgTV_1,2.27:2 * तथा हि ॥ MrgTV_1,2.27:3 ************************************************************* यत् कैवल्यं पुंस्प्रकृत्योर् विवेकाद् यो वा सर्वं ब्रह्म मत्वा विरामः । या वा काश्चिन् मुक्तयः पाशजन्यास् तास् ताः सर्वा भेदम् आयान्ति सृष्टौ ॥ MrgT_1,2.28 || * यद् एतत् कपिलकल्पितं पुंस्प्रकृत्योर् विवेकात् कैवल्यं या च सर्वं खल्व् इदं ब्रह्मेति मत्वा द्वैतविकल्पप्रहाणे सति ब्रह्मप्राप्तिः याश् च पाशजन्याः काश्चित् पाञ्चरात्रादिभिर् मुक्तयो ऽभ्युपगताः ॥ MrgTV_1,2.28:1 * यथाहुः ईशास् तु ते समभवन् प्रकृतेः परस्याः कृष्णानिरुद्धमकरध्वजरौहिणेयाः इति ॥ MrgTV_1,2.28:2 * यथा वा कालैकवादिनां कालः सृजति भूतानि कालः संहरति प्रजाः ॥ MrgTV_1,2.28:3 * कालः सुप्तेषु जगर्ति कालो हि दुरतिक्रम इति ॥ MrgTV_1,2.28:4 * यथा वा केषांचित् चित्तम् एव हि संसारो रागादिक्लेशदूषितम् ॥ MrgTV_1,2.28:5 * तद् एव तद्विनिर्मुक्तं मोक्ष इत्य् अभिधीयत इति ॥ MrgTV_1,2.28:6 * एताः किल प्रकृतिकालबुद्ध्यादीनां बन्धकत्वेन पाशरूपत्वात् पाशजन्या मुक्तयः सर्गारम्भे भेदम् आयान्ति विनश्यन्तीत्य् अर्थः ॥ MrgTV_1,2.28:7 * यद् उक्तं श्रीमन्मतङ्गे तस्मात् प्रधानशब्देन तत्त्वम् उक्तम् अचेतनम् ॥ MrgTV_1,2.28:8 * तस्मात् परं नास्त्य् अपरं येषां भावः प्रतिष्ठितः ॥ MrgTV_1,2.28:9 * न ते मुक्ता मुनिव्याघ्र पुनर् आयान्त्य् अधोगतिम् इति ॥ MrgTV_1,2.28:10 * तथा उपादानेषु लीनानां पुनर् आवर्तनं ध्रुवम् इति ॥ MrgTV_1,2.28:11 * तेषां तु तथाविधमिथ्याध्यासभाजां न निरन्तरम् अज्ञानध्वान्तसन्ततिर् अन्तःकरणम् आवृणोति अपि तु ते क्रमेण विवेकप्रथनात् परमेश्वरानुग्रहास्पदतां कस्मिंश्चिद् अपि काले यास्यन्ति ॥ MrgTV_1,2.28:12 * तथा चोक्तं श्रीमत्पौष्करपारमेश्वरे न मोक्षं याति पुरुषः स्वसामर्थ्यात् कदाचन ॥ MrgTV_1,2.28:13 * मुक्त्वा प्रसादं देवस्य शिवस्याशिवहारिण इति ॥ MrgTV_1,2.28:14 * अथैवं मतान्तरोक्ताया मुक्तेः प्रागुक्तवद् असत्यत्वे ततः किं तद्वैलक्षण्यमिहत्ययोः सिद्धिमुक्त्योर् इत्य् आह ॥ MrgTV_1,2.28:15 ************************************************************* शैवे सिद्धो भाति मूर्ध्नीतरेषां मुक्तः सृष्टौ पुनर् अभ्येति नाधः । विश्वान् अर्थान् स्वेन विष्टभ्य धाम्ना सर्वेशानानीशितः सर्वदास्ते ॥ MrgT_1,2.29 || * इह शास्त्रे यः सिद्धः स विविधभुवनोपपन्नविचित्रैश्वर्यसंपादिततत्तद्भोगभाक् सर्वोत्त्कर्षशाली भवति ॥ MrgTV_1,2.29:1 * तथा चोक्तं बृहस्पतिपादैः यन् माहात्म्यं भगवति परमशिवे ऽनुपमम् अव्ययम् अचिन्त्यम् ॥ MrgTV_1,2.29:2 * तन् माहात्म्यं सिद्धे हतबन्धनमण्डले भवतीति ॥ MrgTV_1,2.29:3 * न च दर्शनान्तरप्रतिपन्नब्रह्मलयसंविद्विनाशप्रकृतिपुरुषविवेकाद्यात्मनो मोक्षस्यैवंगुणत्वम् इत्य् उक्तम् ॥ MrgTV_1,2.29:4 * यस् त्व् अस्मिन् दर्शने मुक्तः स बन्धकारणानां मलकर्ममायापरमेश्वरनिरोधशक्तीनाम् उपरताधिकारत्वात् पुनः सर्गप्रारम्भे नाधो ऽभ्येति न संसारी भवतीत्य् अर्थः ॥ MrgTV_1,2.29:5 * किं तर्हि स करोतीत्य् आह विश्वान् अर्थान् इति आविर्भूतनिरतिशयसर्वार्थज्ञत्वकर्तृत्वतः शिवसमानमहिमत्वात् स्वतेजसा समधिष्ठितसर्वार्थो ऽपि सन् मुक्तात्मा न किंचित् करोति करणीयाभावात् ॥ MrgTV_1,2.29:6 * एवं चेन् मुक्तेः पूर्वम् अकिंचित्करो ऽभूत् मुक्तश् च तद्रूप एवेति को ऽस्य मुक्तौ विशेषः ॥ MrgTV_1,2.29:7 * अयं विशेषः यत् सर्वेशानेन परमेश्वरेणानीशितः अप्रेरितस् तदानीम् असौ भवति ॥ MrgTV_1,2.29:8 * किं किंचिद् एव कालम् अप्रेर्यः ॥ MrgTV_1,2.29:9 * नेत्य् आह सर्वदेति सर्वकालं तं प्रत्यप्रेरकः शिवभट्टारको भवतीत्य् अर्थः ॥ MrgTV_1,2.29:10 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 3 अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । कर्तारम् अस्य जानीमो विशिष्टम् अनुमानतः ॥ MrgT_1,3.1 ॥ * अथशब्दोऽधिकारार्थः ॥ MrgTV_1,3.1:1 * अत्र हि पतिपदार्थपरीक्षाधिक्रियत इत्यर्थः ॥ MrgTV_1,3.1:2 * अत्र च तनुकरणभुवनादीनां भावानां संनिवेशविशिष्टत्वेन कार्यत्वं बुद्ध्वा अनुमानेनैषां बुद्धिमत्कर्तृपूर्वकत्वं प्रतीयत इति तात्पर्यम् ॥ MrgTV_1,3.1:3 * ननु देहस्यैव तावत्कार्यत्वम् असिद्धं नहि क्वचित् कदाचिद् देहः केनचित् क्रियमाणो दृष्टः ॥ MrgTV_1,3.1:4 * सत्यं केनचित् क्रियमाणत्वं देहस्य न दृष्टम् इति कर्तृदर्शनापह्नवो न युक्तः तस्यानुमेयत्वेन दर्शनाविषयत्वात् ॥ MrgTV_1,3.1:5 * देहस्य तु क्रियमाणत्वं कथं न दृष्टम् अभूत्वा भावित्वम् एव हि कार्यत्वं तच् च देहस्योपलभ्यत एव ॥ MrgTV_1,3.1:6 * तथा हि शुक्रशोणितकललाद्युपादानात् दिह उपचये इति धात्वर्थगत्या प्रतिमासोपचीयमानो गर्भस्थो देहः प्रतीयते इति कथम् एष कार्यत्वम् अतिक्रामेत् ॥ MrgTV_1,3.1:7 * किं च संनिवेशविशेषवत्त्वाद् विनश्वरत्वाच् च देहादेः कार्यत्वम् अपह्नोतुम् अशक्यम् ॥ MrgTV_1,3.1:8 * यद् यत् संनिवेशविशेषवद् विनश्वरं तत् तत् कार्यं यथा घटादि ॥ MrgTV_1,3.1:9 * तथा चैते देहादयः पदार्थाः तस्माद् एतेऽपि कार्याः ॥ MrgTV_1,3.1:10 * एवं च सति देहादि वस्तुजातं धर्मि बुद्धिमत्कर्तृपूर्वकम् इति साध्यो धर्मः कार्यत्वात् ॥ MrgTV_1,3.1:11 * यद् यत् कार्यं तत् तद् बुद्धिमत्कर्तृपूर्वकं दृष्टं यथा रथादि ॥ MrgTV_1,3.1:12 * यत् तु नैवंविधं न तत् कार्यं यथात्मादि ॥ MrgTV_1,3.1:13 * ननु घुणाक्षरे कार्ये ऽपि न बुद्धिमत्कर्तृपूर्वकत्वम् अस्तीत्य् अनैकान्तिकः कार्यत्वहेतुः ॥ MrgTV_1,3.1:14 * नैवं तत्र कार्यताया एवानन्वयात् ॥ MrgTV_1,3.1:15 * यथेष्टसंचारमात्र एव किल घुणस्य कर्तृता ननु विशिष्टसंनिवेशाक्षरनिर्मितौ ॥ MrgTV_1,3.1:16 * स तु संनिवेशस् तथा अन्यथास्य परिसर्पतः स्वभावत एवोपपद्यते ॥ MrgTV_1,3.1:17 * ननु तद्भावे भावात् तदभावे चाभावात् घुणकर्तृकम् एवाक्षरम् ॥ MrgTV_1,3.1:18 * यद्येवं तत् तथाचारित्वे भावात् अतथाचारित्वे चाक्षरस्यानभिव्यक्तेर् अव्यवधानेन घुणाक्षरस्य बुद्धिमत्कर्तृपूर्वकत्वम् अस्तीति कुतः कार्यत्वहेतोरनैकान्तिकत्वम् ॥ MrgTV_1,3.1:19 * न चायम् अकृष्टजातैः शाल्यादिभिर् वनद्रुमादिभिर् वानैकान्तिकः तेषु कर्त्रभावस्यानिश्चयात् तेषां च पक्षीभूतत्वात् ॥ MrgTV_1,3.1:20 * नन्वसिद्धव्याप्तिकस्य पक्षीकरणमात्रेण यदि हेत्वाभासानां निरासस्तर्हि न केचन हेतवो हेत्वाभासाः ॥ MrgTV_1,3.1:21 * भवेद् एतद् यद्ययं कार्यत्वहेतुर् असिद्धव्याप्तिकः स्यात् ॥ MrgTV_1,3.1:22 * यावता दृष्टान्तीकृतदृष्टकर्तृकघटादिव्यतिरिक्तास् त्रैलोक्योदरवर्तिनस् तनुकरणभुवनादयो भावा धर्मिणः कर्तृपूर्वकाः कार्यत्वाद् उपलभ्यमानकर्तृकघटादिवद् इत्यनुमाने क्रियमाणे किम् अन्यद् अवशिष्यते यत्र कार्यत्वस्य व्याप्तिर्न सिद्धा स्यात् ॥ MrgTV_1,3.1:23 * ननु चात्रानुमाने य एव घटादिर् दृष्टान्ते धर्मी स दृष्टकर्तृकत्वान् न तावत् सिषाधीयषितेश्वरनिर्वर्त्यः तस्य तु कुम्भकारकार्यत्वेनेशस्यासर्वकर्तृत्वम् अथेश्वरकर्तृत्वं दृष्टान्तधर्मिणो घटादेरिष्टं तत्साध्यभ्रष्टो दृष्टान्तः प्रतीतिबाधश्च ॥ MrgTV_1,3.1:24 * न हि घटादिकम् अर्थं कुलालाद्यन्वयव्यतिरेकानुविधायिनम् ईश्वरकर्तृकत्वेन कश्चिद् अप्यवैति ॥ MrgTV_1,3.1:25 * विरुद्धश्चायं हेतुः यादृशो हि घटादेः कर्ता कुलालादिः क्लेशादिभाग् अनीशो विनश्वरश्च तादृक् जगतोऽपि कर्ता प्राप्नोति ॥ MrgTV_1,3.1:26 * तद् उक्तं जैमिनीयैः । * कुम्भकाराद्यधिष्ठानं घटादौ यदि चेष्यते । * नेश्वराधिष्ठितत्वं स्याद् अस्ति चेत् साध्यहीनता ॥ MrgTV_1,3.1:27 * तथा सिद्धे च दृष्टान्ते भवेद्धेतोर् विरुद्धता । * अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यते ॥ MrgTV_1,3.1:28 * इति ॥ MrgTV_1,3.1:29 * स्याद् एष सर्वदोषावकाशो यद्य् अस्माभिर् असर्वविषयम् ईश्वराधिष्ठानम् उपगम्यते यावता ये ऽपि तु कुम्भादीनां कर्तारः कुलालादयस् ते ऽपि तत्प्रत्यवेक्षणानुगृहीतशक्तयस् तत्तत्कार्यनिर्वर्तनसमर्था भवन्तीति ब्रूमः ॥ MrgTV_1,3.1:30 * ननु कुत्रैतत् दृष्टं यत् कुलालतन्तुवायादिसद्भावे भावात् तदभावे चाभावाद् अपि घटादि कार्यजातम् ईश्वराधिष्ठितमिति ॥ MrgTV_1,3.1:31 * कुत्र वा न दृष्टं किं न श्रुतं भगवता स्वयम् आदिष्टं सर्वजनप्रसिद्धेष्वपि शास्त्रेषूद्धुष्यमाणं भवद्भिः ॥ MrgTV_1,3.1:32 * गामाविश्य च भूतानि धारयाम्य् अहम् ओजसा । * पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ MrgTV_1,3.1:33 * इति ॥ MrgTV_1,3.1:34 * न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ MrgTV_1,3.1:35 * इति श्रुताव् अपि ॥ MrgTV_1,3.1:36 * यो रुद्रो ऽग्नौ यो ऽप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश । * इति ॥ MrgTV_1,3.1:37 * अत एव भवदुद्भावितः प्रतीतिविरोधोऽपि निरस्तः अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ MrgTV_1,3.1:38 * ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ MrgTV_1,3.1:39 * इत्येवंविधायाः प्रत्युत प्रतीतेः सिद्धत्वात् ॥ MrgTV_1,3.1:40 * न चायं विरुद्धो हेतुर् विपर्ययव्याप्त्यभावात् दृष्टान्तधर्मिणि घटादौ स्वसाध्येन बुद्धिमत्कर्तृपूर्वकत्वेन व्याप्तेः सिद्धत्वात् बुद्धिमत्कर्तृपूर्वकत्वविरहिणो विपक्षाद् आत्मादेर् व्यावृत्तत्वात् ॥ MrgTV_1,3.1:41 * स विरुद्ध उच्यते यः सपक्षनिवृत्तोऽपि विपक्षमेव व्याप्नोति यथा नित्यः शब्दः कृतकत्वादिति ॥ MrgTV_1,3.1:42 * बुद्धिमत्कर्तृपूर्वकत्वं च घटस्य कुम्भकारकार्यत्वात् सिद्धमिति का साध्यभ्रष्टता ॥ MrgTV_1,3.1:43 * न च सर्व एव दृष्टान्तधर्माः साध्यधर्मिणि क्वाप्यनुमाने भवन्ति येनानीश्वरविनाश्यादिकर्तृकत्वप्रसङ्गः स्यात् ॥ MrgTV_1,3.1:44 * तथा हि नित्यः शब्दः कृतकत्वात् घटादिवद् इत्यत्रापि शब्दस्य कुम्भकारकार्यत्वरौहित्यपारिवर्तुल्यादयो घटधर्माः किमिति न भवन्तीति भवद्भिर्वक्तव्यमिति न किंचिदेतत् ॥ MrgTV_1,3.1:45 * नन्वेते कार्यत्वसंनिवेशादिमत्त्वादयो हेतवः कार्यस्यानेककर्तृतामपि साधयन्तीति धर्मिस्वरूपविपरीतसाधनत्वाद् विरुद्धाः ॥ MrgTV_1,3.1:46 * तथा च मण्डनः । * संनिवेशादिमत् सर्वं बुद्धिमद्धेतुमद्यदि । * प्रसिद्धसंनिवेशादेर् एककारणता कुतः ॥ MrgTV_1,3.1:47 * रथाद्यवयवा नानातक्षनिर्मापिता अपि । * दृश्यन्ते जगति प्राय उपकार्योपकारकाः ॥ MrgTV_1,3.1:48 * इति ॥ MrgTV_1,3.1:49 * तद् अप्ययुक्तं रथादीनां कार्याणाम् अनेकतक्षविरचितानामपि एकस्थपतीच्छानुवर्तनं विना निष्पत्त्यदर्शनात् ॥ MrgTV_1,3.1:50 * तदेवं कार्यत्वहेतुना जगतो बुद्धिमत्कर्तृपूर्वकत्वसिद्धौ यो ऽसौ तत्तद्वैचित्र्यसंपादिकेच्छाज्ञानक्रियाशक्तियुक्तः कर्ता स इत्य् अस्मदादिकार्यविलक्षणक्षित्यादिकार्यविशेषजनककारणविशेषावगमो युक्तः ॥ MrgTV_1,3.1:51 * न चैतद् अप्रसिद्धं यस्माद्वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थिताव् अपि लोकव्यवहारेऽपि विशिष्टं कार्यं दृष्ट्वा विशिष्टमेव कारणम् अनुमीयते यया विचित्रभावनादिवस्तुचित्रलेपादिकलाकलापस्यामुख्यतां मध्यत्वम् अनुपमसौन्दर्यसम्पदं च दृष्ट्वा तत्तत्कर्तुरपि तद्गतवैलक्षण्याद् वैशिष्ट्यमवसीयते ॥ MrgTV_1,3.1:52 * अतश्च ॥ MrgTV_1,3.1:53 ************************************************************* यद्यथा यादृशं यावत्कार्यं तत्कारणं तथा । * यत् कार्यं धूमादि यथेति येन प्रकारेण गिरिगुहागतत्वेन तदुत्सङ्गवर्तितया तदपरपार्श्ववर्तित्वेन चोपलब्धं यादृशं च तार्णपार्णादिना स्वरूपेण विशिष्टं यावत्परिमाणं तनुतररेखाकारम् अम्बुदनिवहबहलं वा तत्कारणं वह्निलक्षणं तथेति पर्वतोत्सङ्गस्थं वा तच्छिखरनिविष्टं वा तत्पश्चाद्भागगतं वा तादृशं च तावत् प्रमाणकं वाल्पत्वबहुत्वेन यथानुमीयते ॥ MrgTV_1,3.2ab:1 * एवं जगल्लक्षणकार्यस्य तत्तत्प्रकाराकारवैचित्र्यम् उपलभ्य तत्तद्विशेषविषयनिरतिशयज्ञानक्रियाशक्तियुक्तं कारणमनुमीयते ॥ MrgTV_1,3.2ab:2 * तच् च ॥ MrgTV_1,3.2ab:3 ************************************************************* नित्यं कालानवच्छेदाद् वैतत्यान् न प्रदेशगम् ॥ MrgT_1,3.2 ॥ क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् । * यस्याभूत्वा भवनं भूत्वा चाभवनं तस्य कालेनावच्छेदाद् अनित्यत्वम् ॥ MrgTV_1,3.3ab:1 * यत्तु पूर्वापरकोटिद्वयविरहात् कालानवच्छिन्नं तन् नित्यम् ॥ MrgTV_1,3.3ab:2 * किं च न तत् क्वचिद् अवस्थितम् अपि तु वैतत्यान् महत्त्वाद् दिग्देशानवच्छिन्नत्वात् सर्वगं सर्वत्र तत्कार्योपलब्धेश्च विभु तथा क्रमयौगपद्याभ्यां तनुकरणादिकार्यस्योत्पादनात् क्रमेण युगपच् चोत्पादिकया शक्त्या युक्तम् ॥ MrgTV_1,3.3ab:3 * ननु जगत्सृष्टिस्थित्यादिका तत्क्रिया नाकरणिका क्रियात्वात् छिदिक्रियावत् अतस्तस्यापि करणेन भवितव्यमित्याह ॥ MrgTV_1,3.3ab:4 ************************************************************* तस्यास्ति करणं येन दृष्टा नाकरणा कृतिः ॥ MrgT_1,3.3 ॥ अनागामि च तज् ज्ञेयं कार्यस्यानादिसंस्थितेः । * यस्मादकरणिका क्रिया न सम्भवति अतस्तस्य भगवतः किमप्यवश्यं करणमस्ति ॥ MrgTV_1,3.4ab:1 * तच् च कृत्यस्य सर्गादेर् अनादित्वेनावस्थानाद् अनागामि अनागन्तुकम् ॥ MrgTV_1,3.4ab:2 * अथ किं तत्करणमित्युच्यते ॥ MrgTV_1,3.4ab:3 ************************************************************* करणं च न शक्त्यन्यच् छक्तिर्नाचेतना चितः ॥ MrgT_1,3.4 ॥ * शक्तिरेवास्य विश्वेशितुः करणं तयैतत्क्रियानिष्पादनात् सा चेच् छादिरूपेति वक्ष्यामः ॥ MrgTV_1,3.4cd:1 * उक्तं च श्रीमत्किरणे ॥ MrgTV_1,3.4cd:2 * इच्छैव करणं तस्य यथा सद्योगिनो मता । * इति ॥ MrgTV_1,3.4cd:3 * शक्तिश्च चेतनरूपा नहि चित्स्वभावस्याचिद्रूपा शक्तिर्भवति ॥ MrgTV_1,3.4cd:4 * यच् चैतच् छक्त्यात्मकं करणम् ॥ MrgTV_1,3.4cd:5 ************************************************************* विषयानियमादेकं बोधे कृत्ये च तत्तथा । * यस्य ज्ञेयानां करणीयानां चानन्त्यं तस्य करणैर् अप्यनन्तैर् भवितव्यम् ॥ MrgTV_1,3.5ab:1 * अपरिमितविषयं च परमेश्वरस्य ज्ञानं कृत्यं च ॥ MrgTV_1,3.5ab:2 * यद् वक्ष्यति । * शांकरम् ज्ञानम् ॥ MrgTV_1,3.5ab:3 * इति प्रक्रम्य । * तद् एकं विषयानन्त्याद् भेदानन्त्यं प्रपद्यते । * कर्तृत्वं तदभिन्नत्वात् तद्वद् एवोपचारतः ॥ MrgTV_1,3.5ab:4 * इति ॥ MrgTV_1,3.5ab:5 * तस्माद्विषयस्य ज्ञेयस्य करणीयस्य चानियतत्वाद् अनवच्छिन्नत्वाद् एकमपि तच्छक्तिरूपं करणं बोधविषये कृत्यविषये च तथेत्यनवच्छिन्नम् अनन्तम् एवेत्यर्थः ॥ MrgTV_1,3.5ab:6 * अथ मतान्तरनिरनुभाषणेनेश्वरास्तित्वम् एव द्रढयति ॥ MrgTV_1,3.5ab:7 ************************************************************* कार्यं न स्थितिजन्मादि बीजस्य प्रकृतेरणोः ॥ MrgT_1,3.5 ॥ पारिशेष्यान् महेशस्य मुक्तस्य शिव एव सः । * ननु किमत्र करणापेक्षेणेश्वरेण कल्पितेन तस्मिन् कर्मनैरपेक्ष्येण कर्तृत्वानभ्युपगमात् तच्चरितानि कर्माण्येव सृष्टिस्थित्यादिकारणतया भवन्त्विति जैमिनीयाः ॥ MrgTV_1,3.6ab:1 * यदाहुः । * कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतेष्यते । * कर्मभिः सर्वजीवानां तत्सिद्धेः सिद्धसाधनम् ॥ MrgTV_1,3.6ab:2 * इति ॥ MrgTV_1,3.6ab:3 * यद्वा बीजम् इवाङ्कुरादीनां कलादिकार्याणाम् उपादानं मायैवान्यानपेक्षिणी सृष्ट्यादिकृद् भवतु प्रकृतिरेव वाव्यक्ता एतत्कर्तृत्वे नास्तु यां विना तस्येश्वरस्यापि तत्कार्यानिष्पत्तिर् उपलभ्यते क्षित्याद्यात्मना पारार्थ्यप्रवृत्ता अन्यानपेक्षिणी प्रकृतिरेव अतः किम् ईश्वरेणेति कापिलाः ॥ MrgTV_1,3.6ab:4 * तथा हि । * यद् यथा परिणामैकस्वभावं तत्र तत् ततः । * अन्यानपेक्षि बीजादिसामग्री यद्वद् अङ्कुरे ॥ MrgTV_1,3.6ab:5 * महदादिविकारौघपरिणामस्वभावकम् । * त्रिगुणात्म प्रधानं च तेन सांख्यम् अनीश्वरम् ॥ MrgTV_1,3.6ab:6 * इति ॥ MrgTV_1,3.6ab:7 * यदि वा पुरुष एवेदं सर्वं यद्भूतं यच् च भव्यम् ॥ MrgTV_1,3.6ab:8 * इति अणोः पुरुषाद् एव विवर्ततया चिदचिल्लक्षणविश्वप्रादुर्भावादि भविष्यति किमीश्वरेणेति ॥ MrgTV_1,3.6ab:9 * तदसद् बहिर्बीजभूतानां कर्मणां मायादीनां चाचेतनानां बुद्धिमदधिष्ठितानां सृष्ट्यादि कृत्यम् उपपन्नम् इत्युक्तत्वात् ॥ MrgTV_1,3.6ab:10 * प्रकृतेरप्यौत्सुक्यनिवृत्त्यर्थं कार्येषु प्रवृत्तिर् नितरामयुक्ता तस्या आचैतन्याद् औत्सुक्यस्य च चेतनधर्मत्वात् ॥ MrgTV_1,3.6ab:11 * पुरुषस्यापि परिणामित्वाद्यनेकदोषोपनिपातात् स्वतन्त्रस्य चाभिरुचितहानेर् अनिष्टोपनिपातस्य चानुपपत्तेर् अस्ववशत्वात् स्थितिजन्मप्रलयकर्तृत्वनिरासे सति पारिशेष्यान् महेश्वरस्यैवैतत् स्थितिजन्मादि कार्यमिति पारिशेष्यानुमानम् अनवद्यमिति गमकमेतत् ॥ MrgTV_1,3.6ab:12 * इदमिदानीं विविच्यते यदि तावत् परमेश्वरः कारुण्यात् संसारिजनोज्जिहीर्षया जगतां स्थितिजन्मादौ प्रवर्तते तत्किमर्थं प्रत्युत सांसारिकेषु दुःखेषु वराकानिमान् प्राणिनो नियोजयति अथ तस्यैवंविध एव स्वभावः तन्मुक्तमपि जन्तुं किं न संसारयतीत्याह मुक्तस्य शिव एव सः सत्यं कारुण्यादेव भगवान् प्राणिनोऽनुग्रहीतुं प्रवर्तते ॥ MrgTV_1,3.6ab:13 * यत्तु दुःखमोहादिना निरयाद्युपभोगेन वा तान् संयोजयति तन्निजकर्मानुरूप्यवशात् ॥ MrgTV_1,3.6ab:14 * न च कर्मापेक्षितयेश्वरस्य स्वातन्त्र्यहानिर् इत्याशङ्कनीयं करणापेक्षया कर्तुः स्वातन्त्र्यव्याघातादर्शनात् भाण्डागारिकापेक्षस्य राज्ञः प्रसादादिदानवत् ॥ MrgTV_1,3.6ab:15 * यदुक्तं सिद्धगुरुभिः ॥ MrgTV_1,3.6ab:16 * स्वतन्त्रान्याप्रयोज्यत्वं करणादिप्रयोक्तृता । * कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षिता ॥ MrgTV_1,3.6ab:17 * इति ॥ MrgTV_1,3.6ab:18 * न चाभुक्तस्य कर्मणः क्षयो भवति ॥ MrgTV_1,3.6ab:19 * तत्तद्योनिशरीरोपभोगभुक्तविचित्रकर्मक्षयतस् तत्साम्याद् वा अत्युत्कटमलपरिपाकवशप्रवृत्तशक्तिपातापसारितमलस्यावाप्तानुग्रहस्य जन्तोर् निरस्तसमस्तपाशत्वादाविर्भूतसर्वार्थतत्त्वकर्तृकस्य मुक्तात्मनः संसार्यताहेतोः पशुत्वस्याभावाच् छिवस्वरूप एव भगवान् भवति न तु पशोरिवास्य कुत्सितभवभोगोपभोगहेतुर् भवतीति भावः ॥ MrgTV_1,3.6ab:20 * पुनर् अपीश्वरकर्तृकत्वम् एव जगतो घटयितुम् अनुमानं प्रतिसमाधातुम् आक्षिपति ॥ MrgTV_1,3.6ab:21 ************************************************************* सम्बन्धाग्रहणे बाधा मानस्याभ्येति कस्यचित् ॥ MrgT_1,3.6 ॥ * नन्व् अस्य स्थितिजन्मादेः कार्यस्याविनाभावलक्षणसम्बन्धो यदि कदाचिज् जगत्कर्त्रा सह केनचिदपि गृहीतः स्यात् तदैतद् अनुमानं सिध्येत् सम्बन्धस्यैव तु अग्रहणात् कथं नास्य बाधेति यदि कस्यचिन् मतं स्यात् तदिदम् अप्यसौ प्रत्यनुयोज्य इत्याह ॥ MrgTV_1,3.6cd:1 ************************************************************* सा परस्यापि धूमोऽन्यो गिरौ माहानसाद्यतः । * सैषा बाधा सर्वस्याप्य् अनुमानवादिनः प्रसक्ता ॥ MrgTV_1,3.7ab:1 * तथा हि महानसादिगतानां विशिष्टदेशकालाकाराणाम् एव धूमाग्निव्यक्तीनां सम्बन्धग्रहणे धूममात्राच् च पर्वतादौ वह्निमात्रानुमानम् इत्यगृहीतसम्बन्धैव धूमव्यक्तिः कथं तथाविधवह्निव्यक्तिं गमयेदिति सम्बन्धग्रहपर्यनुयोगः समानः ॥ MrgTV_1,3.7ab:2 * ततश्च । * यत्र स्याद् उभयोर्दोषः परिहारश्च वा समः । * नैकः पर्यनुयोक्तव्यस् तादृगर्थविनिश्चये ॥ MrgTV_1,3.7ab:3 * इति नैतद् अस्माकमेव चोद्यम् ॥ MrgTV_1,3.7ab:4 * अथ धूममात्रस्यैव वह्निमात्राविनाभावलक्षणः सम्बन्धो गृहीतः तद् इहापि कार्यमात्रात् कर्तृमात्रानुमानमदुष्टम् ॥ MrgTV_1,3.7ab:5 * अन्यथा सर्वानुमानोच्छेद एव स्यात् ॥ MrgTV_1,3.7ab:6 * तदुक्तम् । * साध्यसाधनसामान्येनाविनाभावनिश्चयात् । * प्रवृत्तिरनुमानस्य तदभावस् तदन्यथा ॥ MrgTV_1,3.7ab:7 * इति ॥ MrgTV_1,3.7ab:8 * इत्थं च विचित्रतत्तत्कर्माशयाधिवासितभोक्तृभोगतत्साधनतदुपादानादिविशेषज्ञः कर्ता अनुमानान्तरेणानुमीयत इति न कश्चिद्दोषः ॥ MrgTV_1,3.7ab:9 * तदिदम् उक्तं तत्रभवद्बृहस्पतिपादैः । * भवभोक्तृभोगसाधनतदुपादानादि यो विजानाति । * तमृते भवेन् नहीदं पुंस्कर्माशयविपाकज्ञम् ॥ MrgTV_1,3.7ab:10 * इति अस्तु तर्हि ईश्वरः कर्ता स तु न तावदशरीरः प्रत्येतव्यः ॥ MrgTV_1,3.7ab:11 * कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ॥ MrgTV_1,3.7ab:12 * इत्यादिना देहविरहिणः कर्तृत्वायोगस्योक्तत्वात् ॥ MrgTV_1,3.7ab:13 * तथाहि ॥ MrgTV_1,3.7ab:14 * घटपटादि कार्यं शरीरवतैव क्रियमाणं दृष्टं नाशरीरेणेति ॥ MrgTV_1,3.7ab:1 * किंचातः ॥ MrgTV_1,3.7ab:2 ************************************************************* लोके वपुष्मतो दृष्टं कृत्यं सो ऽप्य् अस्मदादिवत् ॥ MrgT_1,3.7 ॥ * एवं च सति अस्मदादिवत्क्लेशादियुक्तोऽसर्वज्ञः परिमितशक्तिर् देशाद्यवच्छिन्नः सो ऽपीश्वरः शरीरित्वात् प्राप्नोतीति पूर्वः पक्षः ॥ MrgTV_1,3.7cd:1 * सिद्धान्तस्तु ॥ MrgTV_1,3.7cd:2 ************************************************************* मूलाद्यसंभवाच् छाक्तं वपुर् नस् तादृशं प्रभोः । * अशरीरस्यापि तावत् स्वदेहस्पन्दादौ कर्तृत्वं दृष्टमिति ॥ MrgTV_1,3.8ab:1 * कार्यं शरीरयुक्तेन कर्त्रा व्याप्तम् इत्य् उक्तम् अभ्युपगम्यापि ब्रूमः शरीरवत्त्वेऽपि भगवतो न प्रागुक्तदोषप्रसङ्गः ॥ MrgTV_1,3.8ab:2 * कुत इत्याह मूलाद्यसंभवाद् इति मूलं मलः सर्वानर्थमूलत्वात् अविद्यावृतिरुग्ग्लानिपापमूलक्षयादिभिः पर्यायैर् वक्ष्यमाणत्वाच् च आदिग्रहणात् कर्माणि रोधशक्तिश्च तदसंभवात् ॥ MrgTV_1,3.8ab:3 * न हि परमेश्वरस्य मलकर्मादि पाशजालं सम्भवति यन्निमित्तं प्राकृतं वपुः कल्प्यते अपि तु शाक्तमिति शक्तिस्वरूपैः सद्योजातादिभिः पञ्चभिर्मन्त्रैः स्वेच्छाविनिर्मितमपरिमितसामर्थ्यम् अदिग्देशकालाकारव्यवच्छिन्नम् अनुपममहिम तच्छरीरं न त्व् अस्मदादिशरीरसदृशम् ॥ MrgTV_1,3.8ab:4 * अत एव हि ॥ MrgTV_1,3.8ab:5 ************************************************************* तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ MrgT_1,3.8 ॥ ईशतत्पुरुषाघोरवामाजैर् मस्तकादिकम् । * यथाक्रमम् अनुग्रहतिरोभावादानरक्षणोत्पत्तिलक्षणकृत्यपञ्चके ऽवश्यम् उपयोगो येषां तैर् ईशानादिभिः पञ्चभिर् मन्त्रैस्तत् मूर्धादि वपुः देवस्योच्यते इत्यध्याहारः ॥ MrgTV_1,3.9ab:1 * वरैःपुष्णाति ध्यायिनः इति वपुःशब्दस्यान्वर्थता भक्तानुग्रहणाय तत्तदाकारग्रहणस्यागमेषूपदिष्टत्वात् ॥ MrgTV_1,3.9ab:2 * तथा चोक्तं श्रीमत्पौष्करे । * साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् इति ॥ MrgTV_1,3.9ab:3 * अथ कथं भगवत ईशानमूर्धत्वम् इत्याह ॥ MrgTV_1,3.9ab:4 ************************************************************* ईष्टे येन जगत्सर्वं गुणेनोपरिवर्तिना ॥ MrgT_1,3.9 ॥ स मूर्धसमदेशत्वान्मूर्धा नावयवस्तनोः । * येन गुणेन मन्त्रेण सर्वस्रोतोऽनुस्रोतसा मूर्ध्वस्थितत्वात् सर्वानुग्रहहेतुत्वाद्वा उपरिवर्तिना जगच्चिदचिदात्मकं विश्वमीष्टे स उत्तमाङ्गवत् सर्वोर्ध्वस्थितत्वान् मूर्धेव मूर्धा न परमार्थतो देहावयवः ॥ MrgTV_1,3.10ab:1 * तत्पुरुषवक्त्रं व्याचष्टे ॥ MrgTV_1,3.10ab:2 ************************************************************* तस्य तस्य तनुर्या पूस् तस्याम् उषति येन सः ॥ MrgT_1,3.10 || तत्त्राणाद् व्यञ्जनाच् चापि स तत्पुरुषवक्त्रकः । * तस्य तस्य अमरनरादेर्या पूः पुरी तनुस्तस्यां पुरि यजमानस्वरूपेणाधिष्ठानभावेनोषितस् तत्पुरुषः ॥ MrgTV_1,3.11ab:1 * तदुक्तम् ॥ MrgTV_1,3.11ab:2 * स्वात्मैवायं वसति सकलप्राणिनाम् ईश्वरोऽन्तः ॥ MrgTV_1,3.11ab:3 * इति ॥ MrgTV_1,3.11ab:4 * तत्पुरुष इति यस्माद् व्यनक्ति ज्ञानक्रिये त्रायते जन्मादिभयात् ततस्तत्पुरुषवक्त्रः व्यञ्जनत्राणरूपत्वाद् वक्त्रम् इत्यभिधीयते ॥ MrgTV_1,3.11ab:5 * इति श्रुतेः ॥ MrgTV_1,3.11ab:6 * अघोरहृदयत्वं वक्तुम् आह ॥ MrgTV_1,3.11ab:7 ************************************************************* हृदयं बोधपर्यायः सो ऽस्य घोरः शिवो यतः ॥ MrgT_1,3.11 || परिग्रहस्य घोरत्वाद्घोरोक्तिर् उपचारतः । * हृदयमाशयो बोध इति पर्यायः ॥ MrgTV_1,3.12ab:1 * शिवो बोधो यस्माद् भगवतस् तस्मादघोरहृदयः ॥ MrgTV_1,3.12ab:2 * ननु घोरम् अश्रेयोरूपं यदुच्यते तद्घोररूपता कथं देवस्येत्याह परिग्रहस्य घोरत्वादिति ॥ MrgTV_1,3.12ab:3 * येयं परमेश्वरस्य घोररूपोक्तिः सा न वास्तवी किंतु परिग्रहस्य स्वशक्त्युत्तेजितसामर्थ्यस्याशुद्धाध्वाधिकारिनिकुरम्बस्य घोरत्वाद् घोरशक्तिर्देव उपचारादुच्यते ॥ MrgTV_1,3.12ab:4 * तथा चोक्तम् । * विषयेष्वेव संलीनान् अधोऽधः पातयन्त्य् अणून् । * रुद्राणून् याः समालिङ्ग्य घोरतर्यो ऽपरास्तु ताः ॥ MrgTV_1,3.12ab:5 * वामदेवगुह्यत्वम् अभिधत्ते ॥ MrgTV_1,3.12ab:6 ************************************************************* वामस् त्रिवर्गवामत्वाद् रहस्यश्च स्वभावतः ॥ MrgT_1,3.12 || वामं धाम परं गुह्यं यस्यासौ वामगुह्यकः । * धर्मार्थकामलक्षणेन त्रिवर्गेण प्रलोभ्य वमति अधो निक्षिपतीति वामः ॥ MrgTV_1,3.13ab:1 * स्वभावेन रहस्यो गुह्यो भावः कथ्यते ॥ MrgTV_1,3.13ab:2 * इत्थं पृथग् अनयोः पदयोरर्थं प्रदर्श्य विग्रहं करोति वामं धामेति ॥ MrgTV_1,3.13ab:3 * दिवेर्धातोर् द्युत्यर्थत्वाद् देवशब्देन तेजोऽभिमतम् ॥ MrgTV_1,3.13ab:4 * तेन वामम् अधस्तनेऽध्वनि वमनशीलं यत्तेजस् तद्गुह्यम् अप्रकटमस्येति वामदेवगुह्यः परमेश्वरः ॥ MrgTV_1,3.13ab:5 ************************************************************* सद्योऽणूनां मूर्तयः सम्भवन्ति यस्येच्छातस् तेन सद्योऽभिधानः । सद्यो मूर्तीर्योगिनां वा विधत्ते सद्योमूर्तिः कृत्यशैघ्र्यान् न मूर्तेः ॥ MrgT_1,3.13 || * पत्युरिच्छया हि कर्मप्रक्षयाय क्षिप्रमेवात्मनां तास्ता मूर्तयो जाता इति सद्योजातमूर्तिर् देवः ॥ MrgTV_1,3.13ef:1 * यद्वक्ष्यति दीक्षाप्रकरणे । * सद्येन जनयेत्सद्यो नानानिष्पन्नविग्रहम् । * इति ॥ MrgTV_1,3.13ef:2 * यद्वा योगिनां तत्तत्समाधिभाजां सद्यस्तत्क्षणं मूर्तीर्विधत्ते प्रोक्तवन्मन्त्रमयस्वमूर्तिसदृशीं तनुं सम्पादयतीति अचिरात् स्वरमताभिव्यञ्जकत्वात् सद्योमूर्तित्वं न तु शीघ्रसंजातस्वदेहत्वाद् इत्यर्थः ॥ MrgTV_1,3.13ef:3 * एतदेव द्रढयति ॥ MrgTV_1,3.13ef:4 ************************************************************* इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः । तस्या भेदा ये ऽपि वामादयः स्युस्ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः ॥ MrgT_1,3.14 || * परमार्थतः परमेश्वरस्याशरीरत्वाच् छक्तिरेव देहकार्यं कुर्वती देहाख्ययोक्ता ॥ MrgTV_1,3.14:1 * तस्याश्चैकस्या अपि कृत्यभेदाद् वामादिभेदभिन्नत्वम् ॥ MrgTV_1,3.14:2 * यथा वह्निशक्तेर् दाह्यप्रकाश्यार्थविषये दाहप्रकाशप्रकरणाद् गौणम् अनेकत्वं वस्तुत एकत्वात् तस्याः ॥ MrgTV_1,3.14:3 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 4 स इत्थं विग्रहोऽनेन करणेनाहतौजसा । करोति सर्वदा कृत्यं यदा यदुपपद्यते ॥ MrgT_1,4.1 ॥ * इत्थम् इत्यनेनोक्तप्रकारेण मन्त्रात्मको विग्रहो यस्य स भगवान् इत्थंविग्रहः ॥ MrgTV_1,4.1:1 * अनेनेति । * करणं च न शक्त्यन्यत् ॥ MrgTV_1,4.1:2 * इति प्रागुक्तेनात्मना अप्रतिहतसामर्थ्येन करणेन स्थित्यादिकार्यजातं सर्वकालं सर्वं निर्वर्तयति ॥ MrgTV_1,4.1:3 * न परं युगपत्करोति यावद्यदा यदुपपद्यते तत्तदा करोति क्रमेणापि सर्वं कार्यं करोतीत्यर्थः ॥ MrgTV_1,4.1:4 * तदुक्तं प्राक् । * क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् ॥ MrgTV_1,4.1:5 * इति ॥ MrgTV_1,4.1:6 * अथ प्रथमतः परमेश्वरः किं करोतीत्याह ॥ MrgTV_1,4.1:7 ************************************************************* तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् । वामादिशक्तिभिर् युक्तं सप्तकोटिपरिच्छदम् ॥ MrgT_1,4.2 ॥ * तत्रेत्य् एवं स्थिते सति इत्यर्थः ॥ MrgTV_1,4.2:1 * एकस्या एव शक्तेर् वामादिकृत्यवशाद् वामादिभेदभिन्नत्वम् इत्युक्तम् ॥ MrgTV_1,4.2:2 * सा च शक्तिः सर्वज्ञानक्रियारूपा शिववत् सर्वाणूनां विद्यत एव तेषां चानाद्यविद्यारुद्धत्वाच् छिवानुग्रहं विना न तत्समाना भवतीति प्रक्षीणकार्ममायीयबन्धानां विज्ञानकेवलानाम् अञ्जनपरिपाकाद्यनुसारेण तत्पदयोग्यानाम् अष्टकं मन्त्रकोटिसप्तकपरिवारं वामादिशक्तिनवकयुक्तं च करोति ॥ MrgTV_1,4.2:3 * अन्येषामपि सप्तकोटिसंख्यातानां मन्त्राणाम् अनन्तेशादय एवाष्टाव् ईशितार इति वक्तुमारभते ॥ MrgTV_1,4.2:4 ************************************************************* तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः । एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चामितद्युतिः ॥ MrgT_1,4.3 ॥ श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः । * राजानो लोकेशा इन्द्रादयः तेषां राजानः शतरुद्राः तदीश्वराणां मण्डलिप्रभृतीनामप्येत ईश्वराः प्रभवः विद्यामहेश्वरा इति यावत् ॥ MrgTV_1,4.4ab:1 * एते च ॥ MrgTV_1,4.4ab:2 ************************************************************* ईषद् अप्राप्तयोगत्वान्नियोज्याः परमेष्ठिनः ॥ MrgT_1,4.4 ॥ * अधिकारमलांशावशेषात् किंचिदनवाप्तपरमेश्वरसाम्या इत्यस्यैते प्रेर्याः ॥ MrgTV_1,4.4cd:1 * अथैषामष्टानामपि सर्वज्ञत्वसर्वकर्तृत्वसम्भवात् किंस्विद् अभिन्नरूपत्वमुत कश्चिद्विशेष इत्याह ॥ MrgTV_1,4.4cd:2 ************************************************************* सर्वज्ञत्वादियोगेऽपि नियोज्यत्वं मलांशतः । परस्परं विशिष्यन्ते मन्त्राश् चैवम् अधः स्थिताः ॥ MrgT_1,4.5 ॥ * यद्यपि सर्वे सर्वार्थदृक्क्रियाः तथाप्येकैकस्य स्वस्वाधोवर्तिनो नियोज्या इति प्रेर्यतालक्षणमलांशावशेषाद् अधोऽवस्थितानाम् एषाम् ऊर्ध्वस्थमवेक्ष्य कलया कर्तृत्वस्य न्यूनत्वमिति परस्परविशेषः ॥ MrgTV_1,4.5:1 * तदुक्तम् । * यो हि यस्माद्गुणोत्कृष्टः स तस्माद् ऊर्ध्वमिष्यते । * इति ॥ MrgTV_1,4.5:2 * न केवलमेत एव विशिष्यन्ते यावत् तदधोवर्तिनो मन्त्रा अप्येवमेव परस्परविशेषभाजः ॥ MrgTV_1,4.5:3 * तानेव मन्त्रान् विशिनष्टि ॥ MrgTV_1,4.5:4 ************************************************************* ते च मन्त्रेश्वरव्यक्तशिवशक्तिप्रचोदिताः । कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥ MrgT_1,4.6 ॥ * ते च मन्त्राः परापरमन्त्रेश्वरव्यक्तया शिवशक्त्या व्यापारिता योग्यतानुरूप्येण कदाचित्केषांचिदनुग्रहं कुर्वन्ति न तु योग्यतानपेक्षम् अतिप्रसङ्गात् ॥ MrgTV_1,4.6:1 ************************************************************* प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि । कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥ MrgT_1,4.7 ॥ * तेषां सप्तकोटिसंख्यातानां मन्त्राणामर्धं प्रयोक्त्ःणाम् anugrahãtþõàü देहं शरीरम् आश्रयत्वेनापेक्षमाणम् ईश्वरमपेक्षत इति तत्सापेक्षम् आचार्याधिकरणेश्वरापेक्षम् अखिले मायीयेऽध्वनि स्वमधिकारम् अनुग्राह्यानुग्रहलक्षणं निर्वर्त्य स्थितिकालस्यान्ते मायीयस्याध्वनोऽप्युपरमसमये सेश्वरमिति मन्त्रेश्वरैः सहितं शिवसायुज्यं गच्छति ॥ MrgTV_1,4.7:1 * अपरस्यार्धस्य का वार्त्तेत्याह ॥ MrgTV_1,4.7:2 ************************************************************* विनाधिकरणेनान्यत्प्रधानविकृतेर् अधः । कृत्वाधिकारमीशेष्टम् अपैति स्वाध्वसंहृतौ ॥ MrgT_1,4.8 ॥ * अन्यद् अपरम् अर्धमीशेष्टमिति यत्र यत्र परमेश्वरस्यानुग्रहेच्छा तत्र तत्र तदिच्छयैव विनाधिकरणेनेत्य् आचार्यलक्षणम् अधिकरणम् अनपेक्ष्यैव प्रधाना चासौ विकृतिश्चेति प्रधानविकृतिः शुद्धविद्या अस्या अधः सर्वत्र मायीये चाध्वनि स्वमधिकारं कृत्वा स्वस्याध्वनोऽनुग्रहमार्गस्य संहृतौ समाप्तौ अपैति अपवृज्यते ॥ MrgTV_1,4.8:1 * तदुक्तं तत्रभवद्भिः सद्योज्योतिःपादैः । * जगति कृते तत्रार्धं मन्त्राणां शिवसमाहृतान् पुंसः । * अनुगृह्य याति हि विना दैशिकमूर्तिं प्रयुक्तमीशेन ॥ MrgTV_1,4.8:2 * इति ॥ MrgTV_1,4.8:3 * इत्थं मन्त्रानुक्त्वा मन्त्रेश्वरान्वक्तुम् आह ॥ MrgTV_1,4.8:4 ************************************************************* ततोऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः । कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥ MrgT_1,4.9 ॥ * तच् च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥ MrgTV_1,4.9:1 * इति अन्तर्विश्रान्ताणुसंघातं मायातत्त्वं वक्ष्यमाणं तस्माद् ग्रन्थितत्त्वतस् तद्गर्भाधिकारिणां कलाद्यारब्धशरीराणां मण्डल्यादीनां पतीनामष्टादशाधिकं शतम् अनन्तेशाद्यभिव्यक्तः परमेश्वरः करोति कलाद्यारब्धदेहत्वम् एषां करोतीत्यर्थः ॥ MrgTV_1,4.9:2 * ननु च । * अष्टादशाधिकं चान्यच्छतं मायाधिकारिणाम् । * विद्येश्वराणाम् ॥ MrgTV_1,4.9:3 * इत्यादिना साक्षात् परमेश्वरानुगृहीतत्वम् एषामुक्तम् इह त्व् अनन्ताद्यभिव्यक्तस्य भगवतस् तत्करणमुच्यत इति विरोधः ॥ MrgTV_1,4.9:4 * नैवं यतोऽनन्तादीनामेव कलादियोगकरणे कर्तृत्वं नतु परमेश्वरस्य । * शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः । * इति श्रुतेः ॥ MrgTV_1,4.9:5 * स तु कलादियोगिनो भोगभुजस्तान् साक्षादनुगृह्णातीति न कश्चिद्दोषः ॥ MrgTV_1,4.9:6 * ते ऽप्यन्येषां विनियोक्तार इत्याह ॥ MrgTV_1,4.9:7 ************************************************************* तान् अप्याविश्य भगवान् साञ्जनान् भुवनाधिपान् । येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥ MrgT_1,4.10 || * तानपि मण्डलिप्रभृतीन् अष्टाव् अधिष्ठाय स परमेश्वरोऽन्यानपि ब्रह्मप्रभृतीन् समलान् भुवनेशान् उत्तेजितदृक्क्रियाशक्तीन् करोतीति पूर्वेणैव सम्बन्धः ॥ MrgTV_1,4.10:1 * किंविधान् इत्याह येभ्यः सर्वमिदं जगत् स्थावरजङ्गमलक्षणम् आविर्भवतीति शेषः ॥ MrgTV_1,4.10:2 * येषां शक्तिः कर्मनिबन्धना कर्मपाशो येषाम् उपरोधकत्वान् न निवृत्तः सकलानामेवैषां परमेश्वराद् अनुग्रहो यतः ॥ MrgTV_1,4.10:3 * न परमेतानेव करोति यावत् ॥ MrgTV_1,4.10:4 ************************************************************* प्रणेत्ःन् पशुशास्त्राणां पशूंस् तदनुवर्तकान् । स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥ MrgT_1,4.11 || * पशुशास्त्राणाम् आर्हतसांख्यपाञ्चरात्रादीनां प्रणेत्ःन् अर्हत्कपिलप्रभृतींस् तदनुष्ठात्ःंश्च पशून् स्वसाध्येन तत्तच्छास्त्रोपदिष्टेन फलेन तत्साधनहेतुभिः कारकैश्च युक्तान् कालाग्निभुवनान्तं यावत्करोतीति पूर्वेणैव सम्बन्धः ॥ MrgTV_1,4.11:1 * अथैतान्सृष्ट्वा देवः किं करोतीत्याह ॥ MrgTV_1,4.11:2 ************************************************************* स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा । युनक्ति स्वार्थसिद्ध्यर्थं भूतैर् अनभिलक्षितः ॥ MrgT_1,4.12 || * एतान् कारकैर् भोगसाधनैस् तत्त्वभावभुवनादिभिर् युक्तान् स्वतेजसा निजेच्छाशक्त्या सम्यगधिष्ठाय स्वार्थसिद्ध्यर्थम् इत्यात्मीयस्य व्यापारस्य सम्पत्तये यद्वा स्वैरात्मभिर् अर्थ्यत इत्यर्थो भोगापवर्गलक्षणः पुरुषार्थः तस्य निष्पत्त्यर्थं नियोजयति न तून्मत्तवत् नाप्य् अप्रयोजनं प्रयोजनानुद्देशेन मन्दस्याप्यप्रवृत्तेः नच क्रीडार्थं रागादिविरहिणस् तदसंभवात् नाप्यात्मनिमित्तं परिपूर्णत्वात् ॥ MrgTV_1,4.12:1 * भूतैः प्राणिभिरविद्यावशादविदिततद्दृक्क्रियः ॥ MrgTV_1,4.12:2 * तदियता सृष्टिस्थिती उक्त्वा संहारं वक्तुम् आह ॥ MrgTV_1,4.12:3 ************************************************************* भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम् । तच् च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥ MrgT_1,4.13 || भविनां भवखिन्नानां सर्वभूतहितो यतः । * इत्यन्ते भोगसाधनं तनुकरणभुवनादि उपसंहृत्य कारणे मायाख्ये लीनं कृत्वा तच् च मायाख्यं कारणम् अन्तर्निहितात्मव्रातमधिष्ठाय संसारिणां भवाध्वभ्रमणश्रान्तानां विश्रमार्थम् अवतिष्ठते निरुद्धव्यापारांस् तांस् तान् करोतीत्यर्थः ॥ MrgTV_1,4.14ab:1 * कुत इत्याह सर्वभूतहितो यतः यस्मात् सर्वेषां भूतानां हिताय प्रवृत्तः परमेश्वरः खेदापनोदाय विश्रान्तिं स्वापलक्षणामेषां करोति ॥ MrgTV_1,4.14ab:2 * ततस्तु ॥ MrgTV_1,4.14ab:3 ************************************************************* स्वापावसानम् आसाद्य पुनः प्राग्वत्प्रवर्तते ॥ MrgT_1,4.14 || * वक्ष्यमाणकालपरिमाणस्य स्वापस्यान्ते भूयः पूर्ववद् अहर्मुखे परमेश्वरश्चेष्टते ॥ MrgTV_1,4.14cd:1 * तत्स्वापेऽपि क्रियादिशक्तयस् तत्तत्कार्यनिष्पादनोद्युक्ता भवन्तीत्याह ॥ MrgTV_1,4.14cd:2 ************************************************************* स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् पाचयन्कर्मिकर्म । मायाशक्तीर् व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥ MrgT_1,4.15 || * जाग्रदवस्थायामिव स्वापावस्थायामपि मलपरिपाकतारतम्यापेक्षया बोधनार्हान् बोधयन् रोधनार्हान् रोधनशक्त्यारुन्धन् कर्मिणां कर्माणि परिणामयन् मायाशक्तीश्च प्रसवाभिमुखीः कुर्वन् सर्वं चिदचित्तत्त्वभावभूतभुवनात्मकं यथावदवलोकयन्नास्ते ॥ MrgTV_1,4.15:1 * यद्यथेति न त्व् अस्मदादिवत् अयथावस्त्ववभासो ऽप्यस्य भवतीति वक्ष्यामः ॥ MrgTV_1,4.15:2 * तदियता जगत्सृष्टिस्थितिध्वंसलक्षणं कृत्यत्रयमिहोक्तमिति प्रकरणोपसंहारः ॥ MrgTV_1,4.15:3 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 5 तमःशक्त्यधिकारस्य निवृत्तेस् तत्परिच्युतौ । व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥ MrgT_1,5.1 ॥ * तमसो मलस्य शक्तेश्च भगवत्सम्बन्धिन्या वामाख्याया यो ऽसाव् अधिकारो न्यग्भावनव्यापृतत्वं तस्य निवृत्तेर्विरामात् यासौ परिच्युतिः कैवल्याभिमुखीभावः तथा चोक्तं श्रीमत्स्वायम्भुवे । * क्षीणे तस्मिन्यथा सा स्यात्परं निःश्रेयसं प्रति ॥ MrgTV_1,5.1:1 * इति तस्यां तत्परिच्युतौ सत्यां जगदुद्धरणप्रवणः परमेश्वरो दृक्क्रियानन्त्यमणोरात्मनः प्रकटीकरोति ॥ MrgTV_1,5.1:2 * सत्योरेवानन्तयोर् दृक्क्रिययोर् मलावच्छन्नत्वाद् आवृतानन्त्ययोस् तत्परिणतेरावरणापगमादभिव्यक्तिः क्रियते न त्व् अपूर्वोत्पाद इत्युक्तं वक्ष्यामश्च सत्कार्यवादे ॥ MrgTV_1,5.1:3 ************************************************************* यान्विमोचयति स्वापे शिवाः सद्यो भवन्ति ते । संहृतौ वा समुद्भूताव् अणवः पतयोऽथवा ॥ MrgT_1,5.2 ॥ * स्वापावस्थितान् यान्परमेश्वरोऽनुगृह्णाति ते तु तत्काल एव शिवाः सम्पद्यन्ते न त्व् अधिकारिणो भवन्ति तेषां मलांशान् अवशेषतोऽप्रेर्यत्वेन शिवत्वयोगात् तदानीं चाधिकारिणामनुपयोगात् ॥ MrgTV_1,5.2:1 * किंच संहारे सृष्टौ वा यान्विमोचयति ते ऽपि सद्य एव शिवाः सम्पद्यन्ते न व्यतिरेकेण ॥ MrgTV_1,5.2:2 * अथवेति अनयोः सृष्टिसंहारकालयोर् अञ्जनपरिपाकवैलक्षण्यतस् तत्क्षणं शिवत्वव्यक्त्या निरधिकारमूर्तिभाजः साधिकाराः पतित्वयोगिनो वा आत्मानो भवन्तीत्यर्थः ॥ MrgTV_1,5.2:3 * तत्र संहारे येषाम् अधिकारवान् अनुग्रहस्ते तदानीं रुद्राणवः सृष्टौ त्व् अधिकारिणो भवितारः सर्गारम्भे तु साधिकारानुग्रहानुगृहीताः पतय इति परापरविद्येश्वराद्यधिकारभाजो भवन्तीति ॥ MrgTV_1,5.2:4 * अथ सृष्टिसंहारकालयोर् अश्रुतमपि कथमनुग्राह्याणां शिवत्वं लभ्यत इति चेत् लभ्यत एव मलपरिपाकस्य परमेश्वरानुग्रहस्य चानियतकालत्वात् ॥ MrgTV_1,5.2:5 * अथैवं सर्गसंहारस्वापकालेषु अनुगृहीतानां मुक्तिविशेषमुक्त्वा स्थितिकालानुगृहीतानां तद्विशेषमाह ॥ MrgTV_1,5.2:6 ************************************************************* रुद्रमन्त्रपतीशानपदभाजो भवन्ति ते । स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः ॥ MrgT_1,5.3 ॥ * गुर्वधिकरणः परमेश्वरः स्थितिकाले चिद्वत इति तदनुध्यानवशात् परापरनिःश्रेयसविषयया प्रशस्यया चिता युक्तान्यानणूननुगृह्णाति ते मन्दतीव्रादिशक्तिसम्पातवैलक्षण्यात् पञ्चाष्टकादिरुद्राणां सप्तकोटिसंख्यातानां मन्त्राणां तत्पतीनां च विद्येश्वराणाम् ईशानस्य चेश्वरसदाशिवान्तलक्षणस्य सम्बन्धि पदं भजन्त इति तत्पदभाजस् तत्सालोक्यादिपदयोगिनो भवतीत्यर्थः ॥ MrgTV_1,5.3:1 * ननु शक्तिपातविशेषात् तत्तत्पदभाक्त्वं चेत् तर्हि तद्विशेषः कथं ज्ञेयः इत्याह ॥ MrgTV_1,5.3:2 ************************************************************* येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये । तेषां तल्लिङ्गम् औत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥ MrgT_1,5.4 ॥ भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ । अनेनानुमितिः शिष्टहेतोः स्थूलधियामपि ॥ MrgT_1,5.5 ॥ * अशरीरिणां तावद्गुरुभिः शक्तिपातस्य दुर्लक्षत्वाच् छरीरवतां येषां पारमेश्वरी शक्तिरपुनराविर्भावाय पतति तेषां तत्पाते मुक्त्युत्कण्ठा संसारद्वेषः परमेश्वरभक्तिपरेषु भक्तिः तच्छासके शास्त्रे श्रद्धा चेति लिङ्गं चिह्नम् ॥ MrgTV_1,5.5:1 * अनेनैव चिह्नेनाप्रकर्षवता अवशिष्टस्य संसारस्थितिहेतोः पाशजालस्यासूक्ष्मबुद्धीनाम् अप्यनुमानम् । * पूर्वोक्तानां चिह्नानामेव मन्दत्वे सति पशोः पाशशैथिल्यमान्द्यं मन्दमतयो ऽप्यनुमिन्वन्ति इति भावः ॥ MrgTV_1,5.5:2 * ननु किमनेनात्यन्तापूर्वेण शक्तिपातनिश्चयेन सकलदर्शनप्रसिद्धं तावदिदं कैवल्यप्राप्तिकारणं लिङ्गत्वेन किं न निश्चीयते ॥ MrgTV_1,5.5:3 * यदुक्तम् । * न हृष्यत्युपकारेण नापकारेण कुप्यति । * यः समः सर्वभूतेषु जीवन्मुक्तः स इष्यते ॥ MrgTV_1,5.5:4 * इति ॥ MrgTV_1,5.5:5 * तत्राह ॥ MrgTV_1,5.5:6 ************************************************************* पशुदृग्योगसिद्धानां कर्मव्यक्तिद्वयं समम् । ज्येष्ठादिफलयोग्यानां साधिकारासु मुक्तिषु ॥ MrgT_1,5.6 ॥ उपायादरवैशिष्ट्यान् मृग्यते तत्त्रयं पुनः । * पशुदृग्भिः पाशवैर् ज्ञानैस्तदुक्तेन च पतञ्जलिप्रभृतिप्रणीतेन योगेन ये सिद्धाः सत्त्वगुणप्रसादान् माध्यस्थ्यं प्राप्तास्तेषां यत्कर्मभ्याम् उपकारापकाररूपाभ्यां चेष्टाभ्यां प्रसादक्रोधलक्षणं व्यक्तिद्वयं सममिति नापकारिणि क्रोधव्यक्तिर् नाप्युपकारिणि प्रीतिव्यक्तिर् माध्यस्थ्याद् एवैतद्भवतु नास्माभिर् निषिध्यते ॥ MrgTV_1,5.7ab:1 * इह पुनरयं विशेषः यदधिकारवतीषु मुक्तिषु विषयेषूपायस्य दीक्षादेः ॥ MrgTV_1,5.7ab:2 * लोकधर्ममयी दीक्षा शिवधर्ममयी तथा ॥ MrgTV_1,5.7ab:3 * इत्यादिना वक्ष्यमाणाद् वैशिष्ट्याद् आदरस्य च तत्तत्पदप्राप्तिप्रीतिश्रद्धात्मनोवैलक्षण्यात् यथोक्तं श्रीमत्सूक्ष्मस्वायम्भुवे । * यो यत्राभिलषेद् भोगान्स तत्रैव नियोजितः । * सिद्धिभाङ्मन्त्रसामर्थ्यात् ॥ MrgTV_1,5.7ab:4 * इति तस्माद् उपायादरवैलक्षण्यान् मन्त्रमहेश्वरादिपदप्राप्तिलक्षणज्येष्ठफलयोग्यतां मन्त्रेश्वरपदशक्त्यात्मकफलार्हत्वं पञ्चाष्टकाद्यपराधिकारि पदयोजनायोग्यतां च निश्चेतुं कर्मव्यक्तित्रयं मृग्यते अन्विष्यते ॥ MrgTV_1,5.7ab:5 * भक्तिश्रद्धाभिव्यक्तितारतम्याद् उत्कृष्टमध्यमापकृष्टरूपसाधिकारापवर्गपदभाज इत्यनुग्राह्या भवन्तीत्याशयः ॥ MrgTV_1,5.7ab:6 * यच् चैतत् साधिकारमुक्तित्रयं दर्शितम् ततः ॥ MrgTV_1,5.7ab:7 ************************************************************* द्वयोर्व्यक्तिकरः कश्चिच् च्युतिसिद्धिविलक्षितः ॥ MrgT_1,5.7 ॥ * मध्यमापकृष्टयोर् मुक्त्योर् उपर्यधोवर्तिनः पदस्य प्राप्यतया स्वस्मात् पदात् च्युतिसम्भवेन च कश्चिद्व्यक्तिकरोऽन्तरायः नत्व् अनन्तरम् एवापवर्गस्य प्राप्तिः ॥ MrgTV_1,5.7cd:1 * तृतीयस्यां तु तत्पदाधिकारसमाप्तिसमनन्तरेणैव तल्लाभः ॥ MrgTV_1,5.7cd:2 * अथ किंनिमित्तम् एतच् चिह्नवैचित्र्यं यद्वशात्त्रित्वं साधिकाराया मुक्तेरित्याह ॥ MrgTV_1,5.7cd:3 ************************************************************* ईषदर्थनिवृत्ते तु रोधकत्वे तमःपतेः । भवन्त्येतानि लिङ्गानि किंचिच्छिष्टे च देहिनाम् ॥ MrgT_1,5.8 ॥ * तमःपतेः क्रियादृङ्निरोद्धुर् वामदेवनाथस्य यद्रोधकत्वं तस्मिन् किंचिन् निवृत्ते मनाग् अवशिष्टे च सति एतच् चिह्नतारतम्यं शरीरिणां भवति ॥ MrgTV_1,5.8:1 * अत एव ॥ MrgTV_1,5.8:2 ************************************************************* योग्यतात्रयम् अप्येतत् समतीत्य महेश्वरः । स्वापेऽणुमनुगृह्णाति साधिकारमिदं यतः ॥ MrgT_1,5.9 ॥ * एतद्योग्यतात्रयम् अनपेक्ष्यैव स्वापेऽणुमनुगृह्णाति अणुमिति जातावेकवचनम् योग्यतावैचित्र्येणानुग्रहवैचित्र्यमणूनां तदानीं न करोतीति भावः ॥ MrgTV_1,5.9:1 * अत्रैव हेतुमाह साधिकारमिदं यतः यस्माद्योग्यतात्रयमधिकारापेक्षम् ॥ MrgTV_1,5.9:2 * न च तदानीमधिकारोपयोगः तस्मान् नापेक्षते ॥ MrgTV_1,5.9:3 ************************************************************* सर्गमूले तृतीयायां स्वापवद्भूतसंहृतौ । * भविष्यति सर्गारम्भे संहारोपान्ते वक्ष्यमाणलक्षणायां तृतीयस्यां च भूतसंहृतौ याननुगृह्णाति ते शिवाः सम्पद्यन्ते स्वापावस्थानुगृहीताणुवत् ॥ MrgTV_1,5.10ab:1 * स्वापेऽणुमनुगृह्णातीति यत्प्रागुक्तं ततोऽणुशब्दं लक्षयितुम् आह ॥ MrgTV_1,5.10ab:2 ************************************************************* स यद् व्यपास्य क्रियते तद्विधो यो ऽणुर् उच्यते ॥ MrgT_1,5.10 || * स इत्यनन्तरोक्तः सर्गादौ तृतीये च भूतसंहारे स्वापे च यो ऽनुग्राह्यः ॥ MrgTV_1,5.10cd:1 * यो यद् व्यपास्यापनीय तादृग्विधः क्रियते अभिव्यक्तशिवभावः सम्पद्यते सो ऽणुशब्दवाच्यो ज्ञेयः अणुः सन्न् अपवृज्यत इति यावत् ॥ MrgTV_1,5.10cd:2 * तदेवं बोधयन्बोधयोग्यान् इति यत्प्रागुक्तं तद्दृक्क्रियानन्त्यव्यक्त्या प्रदर्शितम् ॥ MrgTV_1,5.10cd:3 * यदपि रोध्यान्रुन्धन् इत्यादि सूचितं तत् यान्विमोचयति स्वापे इत्यनेन केषांचिदेव तथाविधानुग्रहभाक्त्वे सति अन्येषाम् अर्थाक्षिप्तो रोध इतिकृत्वा न विपञ्चितम् ॥ MrgTV_1,5.10cd:4 * इदानीं तु पाचयन्कर्मिकर्म इत्युक्तं निर्वर्णयितुम् आह ॥ MrgTV_1,5.10cd:5 ************************************************************* तथा बीजं शरीरादेः पाचयत्य् आनिवेशनात् । * भगवतः शक्तयः सर्वकार्येषु प्रसृताः ॥ MrgTV_1,5.11ab:1 * ताभिः शरीरेन्द्रियजात्यायुर्भोगकारणं कर्म देहभाजां तत्स्वापे पाचयति फलदानोन्मुखमापादयति ॥ MrgTV_1,5.11ab:2 * यस्मात् ॥ MrgTV_1,5.11ab:3 ************************************************************* न योग्यताङ्गमभजत् सद्यः स्यादौषधादिवत् ॥ MrgT_1,5.11 || * योग्यताया अर्हत्वस्याङ्गं सम्पादकं पाकाख्यं संस्कारम् अभजद् अनासेव्यमानं तत् कर्म सद्यस्तत्क्षणं हरीतक्याद्यौषधमिव न स्यान् न भवेत्फलदमिति शेषः ॥ MrgTV_1,5.11cd:1 * यदाहुः अप्राप्तपाकं हरीतक्यादिद्रव्यं सदपि स्वकार्यसम्पादनाशक्तं योग्यताङ्गस्य पाकस्यानासादनादिति ॥ MrgTV_1,5.11cd:2 * एवं सदपि कर्मापक्वं तत्फलदानाशक्तम् अतः पाकापेक्षं पाकश्चास्य न स्वतः सम्भवतीत्याह ॥ MrgTV_1,5.11cd:3 ************************************************************* पाकार्हमपि तत् पक्तुं नेशात्मानमात्मना । धर्मसामान्य एवायं सर्वस्य परिणामिनः ॥ MrgT_1,5.12 || * पाकयोग्यमपि तत् स्वयमात्मानमात्मना न पाचयितुम् ईशम् ॥ MrgTV_1,5.12:1 * सर्वस्यैव हि परिणामिनो वस्तुनः क्षीरादेरिवायं साधारणो धर्मः यत्किमप्यपेक्ष्य परिणामित्वं नान्यथा परिणामित्वाच् च कर्मणोऽप्यन्यापेक्षो विपाकः ॥ MrgTV_1,5.12:2 * अनेन मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् इत्येतदपि प्रकाशितं तस्यापि परिणामित्वात् ॥ MrgTV_1,5.12:3 * न चैषां मलमायाकर्मणां परिणामकत्वमनीशेन सुशकमित्युक्तम् ॥ MrgTV_1,5.12:4 * ईशतीत्य् अदुष्टम् ईश इवाचरति इति सर्वप्रातिपदिकेभ्य इत्येके इति क्विपः स्मरणात् ॥ MrgTV_1,5.12:5 * तदियता तावत्सर्वकर्तृत्वं परमेश्वरस्य प्रतिपादितम् ॥ MrgTV_1,5.12:6 * अत एव चास्य सर्वज्ञत्वं सिध्यतीत्याह ॥ MrgTV_1,5.12:7 ************************************************************* सर्वज्ञः सर्वकर्तृत्वात् साधनाङ्गफलैः सह । यो यज् जानाति कुरुते स तदेवेति सुस्थितम् ॥ MrgT_1,5.13 || * सर्वकर्तृत्वाद् एवेश्वरस्य सर्वज्ञत्वं सर्वविषयज्ञानं विना सर्वकर्तृतानुपपत्तेः ॥ MrgTV_1,5.13:1 * यो हि यद्यत्क्रियासिद्धिं तदङ्गानि तत्फलानि च जानाति तस्यैव विचित्रतत्तत्कारकोपयोगाभिसंधानवतस् तत्तत्कर्तृत्वं घटते कुविन्दादेरिव पटादिकृतौ ॥ MrgTV_1,5.13:2 * अतो यस्तु तत्राज्ञः स तत्कार्यकरणाय नालं बालिश इव न्यायविद्याद्युपन्यास इत्येतत्सुस्थितमित्यव्यभिचारीति ॥ MrgTV_1,5.13:3 ************************************************************* तच् चास्यावृतिशून्यत्वान् न व्यञ्जकमपेक्षते । तन् न सांशयिकं तस्माद्विपरीतं न जातुचित् ॥ MrgT_1,5.14 || * शिवस्य तत् सर्वज्ञत्वम् अनाद्यावरणशून्यत्वान् न व्यञ्जकापेक्षम् नापि संसारिण इव संशयविपर्ययानध्यवसाययुक्तम् अत एव हेतोः ॥ MrgTV_1,5.14:1 * तथाहि ॥ MrgTV_1,5.14:2 ************************************************************* यानि व्यञ्जकमीक्षन्ते वृतत्वान् मलशक्तिभिः । व्यञ्जकस्यानुरोधेन तानि स्युर् व्याहतान्यपि ॥ MrgT_1,5.15 || * यानि किल ज्ञानानि मलशक्त्यावृतत्वाद्भोगनिष्पादनाय व्यञ्जकं कलाद्यपेक्षन्ते तानि व्यञ्जकस्य कलादेः स्वल्पप्रकाशकरणात् तथाविधव्यञ्जनभाजि ज्ञेयविषये व्याघातवन्त्यपि भवन्ति ॥ MrgTV_1,5.15:1 * न चैश्वरं ज्ञानमेवंविधं पूर्वोक्तादेवावृतिशून्यत्वात् कारणात् ॥ MrgTV_1,5.15:2 * तथा चोक्तं श्रीकिरणे । * अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः । * इति ॥ MrgTV_1,5.15:3 * यतश्चैवमतः ॥ MrgTV_1,5.15:4 ************************************************************* नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शांकरम् । ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥ MrgT_1,5.16 || * अक्षसव्यपेक्षं हि ज्ञानं प्रत्यक्षमक्षव्यापारणात् तदभावेऽभावात् तद्भावे भावानुविधायित्वाच् च व्याहतमपि स्यात् ॥ MrgTV_1,5.16:1 * न चैवं शाम्भवं ज्ञानमतो न प्रत्यक्षम् नाप्यानुमानिकं तस्य प्रत्यक्षाधीनवृत्तित्वात् शाब्दत्वं तु दूरापास्तम् अत्यन्तपरोक्षार्थविषयत्वात् तस्य ॥ MrgTV_1,5.16:2 * न च किंचिद्भगवतः परोक्षमतः सर्वविषयं तस्य ज्ञानं प्रकाशते ॥ MrgTV_1,5.16:3 * ननु । * पञ्चवक्त्रस्त्रिपञ्चदृक् । * इत्यादिना श्रूयत एवागमेष्वीश्वरस्य शरीरेन्द्रिययोगः तत्सद्भावेऽपि कस्मान् न तत्सव्यपेक्षे ईश्वरस्य ज्ञानक्रिये ॥ MrgTV_1,5.16:4 * नास्य ज्ञानक्रियोपयोगी शरीरेन्द्रिययोगः स्वभावत एव सर्वार्थक्रिया शक्तिमत्त्वादिच्छामात्रेणैव सर्गस्थित्यादिकरणक्षमत्वात् ॥ MrgTV_1,5.16:5 * भक्तानुग्रहणार्थं चाकारग्रहणमन्यथा निराकारे ध्यानपूजाद्ययोगात् ॥ MrgTV_1,5.16:6 * यदुक्तं श्रीमत्पौष्करे । * साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् । * सर्वतः पाणिपादं तत्सर्वतो ऽक्षिशिरोमुखम् ॥ MrgTV_1,5.16:7 * इति ॥ MrgTV_1,5.16:8 ************************************************************* तदेकं विषयानन्त्याद्भेदानन्त्यं प्रपद्यते । कर्तृत्वं तदभिन्नत्वात्तद्वदेवोपचारतः ॥ MrgT_1,5.17 || * यथावस्थितवस्त्ववभासात्मनस् तावत्तदीयस्यैकस्य ज्ञानस्य ज्ञेयानन्त्याद् उपाधिभेदात् कृतमौपचारिकमानन्त्यम् शास्त्रात्मनोऽपि स्रोतोभेदादध्येतृभेदात् प्रवर्तयितृभेदात् ॥ MrgTV_1,5.17:1 * तेषां च परापरत्वाद् गौणमेवानन्त्यम् ॥ MrgTV_1,5.17:2 * सर्वज्ञानक्रियारूपा शक्तिरेकैवशूलिनः ॥ MrgTV_1,5.17:3 * इत्यनया दृशा तस्माज् ज्ञानादभिन्नत्वात्कर्तृत्वमपि तथैवोपचारादानन्त्यं प्रतिपद्यते ॥ MrgTV_1,5.17:4 * अथ निर्वर्णितोपसंहाराय व्याख्येयोपक्षेपाय चायं श्लोकः ॥ MrgTV_1,5.17:5 ************************************************************* सत्तास्वरूपकरणार्थविधेयदृग्भिर् लेशोदिताभिरिति ये विदुरीशतत्त्वम् । ते मोचयन्ति भविनो भवपङ्कमग्नान् नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥ MrgT_1,5.18 || * अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् । * कर्तारमस्य जानीमः ॥ MrgTV_1,5.18:1 * इत्यादिना तावदीश्वरस्य सत्ता साधिता ॥ MrgTV_1,5.18:2 * नित्यं कालानवच्छेदाद्वैतत्यान् न प्रदेशगम् । * क्रमाक्रमसमुत्पत्तेः क्रमाद्युत्पत्तिशक्तिमत् ॥ MrgTV_1,5.18:3 * इति तत्स्वरूपमुक्तम् ॥ MrgTV_1,5.18:4 * करणं च न शक्त्यन्यच्छक्तिर् नाचेतना चितः ॥ MrgTV_1,5.18:5 * इत्यनेन करणं कथितम् ॥ MrgTV_1,5.18:6 * विनियोगफलं मुक्तिर्भुक्तिर् अप्यनुषङ्गतः ॥ MrgTV_1,5.18:7 * इत्यमुनार्थः प्रयोजनमुपवर्णितम् ॥ MrgTV_1,5.18:8 * जगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः । * कृत्यम् ॥ MrgTV_1,5.18:9 * इत्यनेन पञ्चविधं विधेयमुक्तम् ॥ MrgTV_1,5.18:10 * दृक्च अस्य ज्ञानम् । * नाध्यक्षं नापि तल्लैङ्गम् । * इत्यादिना निर्णीतमिति ॥ MrgTV_1,5.18:11 * एताभिः सत्तास्वरूपकरणार्थविधेयदृग्भिः संक्षेपोक्ताभिर् ईशतत्त्वं ये विदुः जानन्ति ते पुरुषाः संसारकर्दमनिमग्नान् संसारिणो मोचयन्ति न तु विस्तरेण पशुरूपं पाशरूपं वा ईश्वरं ये विदुः यथा ॥ MrgTV_1,5.18:12 * आत्मैवेदं सर्वम् । * पुरुष एवेदं सर्वम् ॥ MrgTV_1,5.18:13 * इत्येवंविधपुरुषरूपेश्वरवादिनः कर्मकालाव्यक्तादिपाशरूपेश्वरवादिनो वा पशूनां स्वयम् एवानाद्यज्ञाननिमग्नत्वेनाकिंचित्करत्वात् पाशानां च तत्पाशन एव चरितार्थत्वात् तत्तत्संयोगे वियोगादौ वा निगलादिवत् परापेक्षत्वे सत्यनीश्वरत्वात् ॥ MrgTV_1,5.18:14 * तथाविधेश्वरावबोधात् परमोचनं सकललोकोपहासावहं यतः ॥ MrgTV_1,5.18:15 * पशुशब्दश्चात्र समनन्तरप्रकरणोपक्रम्यमाणात्मतत्त्वोपक्षेपायोपहृतः ॥ MrgTV_1,5.18:16 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 6 अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः । तदीशोक्तौ गतप्रायं तथाप्युद्देश उच्यते ॥ MrgT_1,6.1 ॥ * अथेदानीं पाश्चात्यपटलान्तसूचिताभिधानस्यात्मनो लक्षणमुच्यत इति पाटलिकप्राकरणिकौ सम्बन्धौ ज्ञेयौ ॥ MrgTV_1,6.1:1 * सौत्रादयस्तु प्राग्वदुन्नेयाः प्रतिपटलमुच्यमाना अतिपौनरुक्त्यमावहन्ति ॥ MrgTV_1,6.1:2 * विश्वस्य जगतो निमित्तं प्रवर्तनहेतुरात्मा तद्भोगसाधनाय तनुकरणभुवनादीनामुत्पत्तेः ॥ MrgTV_1,6.1:3 * तस्यात्मनो लक्षणमीश्वरोक्त्यनन्तरम् अवसरप्राप्तं कथ्यते ॥ MrgTV_1,6.1:4 * तच् च यद्यपि । * तेन स्वभावसिद्धेन भवितव्यं जगत्कृता ॥ MrgTV_1,6.1:5 * इत्यत्र ईश्वरसिद्ध्यनुषङ्गेण ॥ MrgTV_1,6.1:6 * चैतन्यं दृक्क्रियारूपं तदस्त्यात्मनि सर्वदा । * सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ MrgTV_1,6.1:7 * इत्यादिनोक्तप्रायं कथितकल्पं तथाप्युद्देशः सोपपत्तिकतत्स्वरूपसंक्षेप उच्यते ॥ MrgTV_1,6.1:8 ************************************************************* कार्यं क्षित्यादि कर्तेशस्तत्कर्तुर् नोपयुज्यते । न स्वार्थमप्यचिद्भावान् नानर्थ्यं कर्तृगौरवात् ॥ MrgT_1,6.2 ॥ * कार्यत्वं तावत्क्षित्यादेरेव संनिवेशादिमत्त्वेन प्राक् कथितम् ॥ MrgTV_1,6.2:1 * तस्य च कर्ता प्रागुक्ताभिर्युक्तिभिरीशः सिद्धः ॥ MrgTV_1,6.2:2 * तत्तु कार्यं तदुपयोगि वा स्यात् स्वोपयोगि अनुपयोगि अन्योपयोगि वेति चत्वारः पक्षाः ॥ MrgTV_1,6.2:3 * तत्र न तावदीश्वरोपयोगि नहि पृथिव्यादिभिस्तस्य स्वात्मन्यर्थक्रिया काचित्क्रियते नित्यपरिपूर्णस्वरूपत्वात् ॥ MrgTV_1,6.2:4 * न च तत् क्षित्यादि कार्यं क्षित्याद्यर्थमेव क्रियते तेषामाचैतन्यात् करणीयस्याभावात् ॥ MrgTV_1,6.2:5 * चेतनस्य हि धर्मादिचतुर्वर्गप्रेप्सोः करणीयं सम्भवति न पटादेः ॥ MrgTV_1,6.2:6 * न चैतत् कार्यमनर्थकं कर्तृगौरवात् ॥ MrgTV_1,6.2:7 * सामान्येनापि कर्त्रा यत्कार्यं क्रियते तन् नानर्थकं भवति किं पुनः परमेश्वरव्यापारितैर् जगत्कर्तृभिर्ब्रह्मादिभिः ॥ MrgTV_1,6.2:8 * तत्कार्यकरणे च न प्रयोजनं प्राक् प्रदर्शितम् ॥ MrgTV_1,6.2:9 ************************************************************* * तत् क्षित्यादि कार्यम् ॥ MrgTV_1,6.3:1 * कश्चात्र पर इत्याह ॥ MrgTV_1,6.3:2 ************************************************************* पारिशेष्यात्परार्थं तत् क्षेत्रज्ञः स परस्तयोः । * कर्तृकार्ययोः परोऽन्यः प्रस्तुताभिधानः क्षेत्रज्ञो यश् चात्मेत्यर्थः ॥ MrgTV_1,6.3ab:1 * अत्र चार्वाकच्छायया आत्मनिरासायेदम् आशङ्क्यते ॥ MrgTV_1,6.3ab:2 ************************************************************* परो देहस्तदर्थत्वात्परार्थाः क्ष्मादयो ननु ॥ MrgT_1,6.3 ॥ * ननूपलभ्यमानप्रयोजनानां क्षित्यादीनां परार्थत्वमस्तु स त्व् अत्र परः काय एव यस्यारम्भकाश् चोपयोगिनश्च पृथिव्यप्तेजोवायवः ॥ MrgTV_1,6.3cd:1 * तस्मान् न क्षित्यादीनां परार्थत्वेनात्मनामनुमानम् ॥ MrgTV_1,6.3cd:2 * अत्रोत्तरं ॥ MrgTV_1,6.3cd:3 ************************************************************* कायो ऽप्य् अचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते । * देहोऽपि परार्थ एव आचैतन्यात् पृथिव्यादिवदिति तस्याप्य् आन्यार्थ्यं पारार्थ्यं सुतरामुपपद्यते ॥ MrgTV_1,6.4ab1:1 * ततश्च देहस्य क्षित्यादीनां च परार्थत्वात्पर आत्मैवात्र युक्त्युपपन्नः ॥ MrgTV_1,6.4ab1:2 * ननु देहादन्यत्र यदि चैतन्यं स्यात् स्यादेतदेवम् ॥ MrgTV_1,6.4ab1:3 * पृथ्व्यादिचतुर्भूतविकारके प्राणादिकारणीभूते गर्भादौ संविदुद्भवः किण्वादिद्रव्यविकारे भवशक्त्युत्पत्तिवत् ॥ MrgTV_1,6.4ab1:4 * तथाहि कृशोऽहं स्थूलोऽहमिति शरीर एवाहंप्रत्ययो दृष्टः न च तद्व्यतिरिक्त आत्मा उपलभ्यते देहेऽस्त्यात्मा इत्यस्य अश्वे विषाणमित्यादिवत् प्रत्यक्षनिराकृतत्वात् ॥ MrgTV_1,6.4ab1:5 * अथ परार्थाश्चक्षुरादयः संघातत्वात् शयनाद्यङ्गवदित्यादिना करणादीनां कर्तृप्रयोज्यत्वादिना वा अनुमानेनात्मा प्रसाध्यते न तद्युक्तं तस्यात्मापलापिनश्चार्वाकान् प्रत्यसिद्धेः ॥ MrgTV_1,6.4ab1:6 * नह्य् एषां प्रत्यक्षाद् अन्यत्किंचित् प्रमाणं सिद्धाव् अपि वा अनुमीयमानस्यात्मनो देवदत्तादिवत्परत्वं प्रसज्यते ॥ MrgTV_1,6.4ab1:7 * यत्किल स्वयं प्रकाशते स एवात्मा तत्प्रकाश्यस्तु पर इति विविक्ततया आत्मपरभावस्य प्रकाशमानस्यैव संकरोऽनवस्थानं च स्यात् ॥ MrgTV_1,6.4ab1:8 * तदुक्तम् । * आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः । * पर आत्मा तदानीं स्यात्स परो यस्तु मीयते ॥ MrgTV_1,6.4ab1:9 * इति ॥ MrgTV_1,6.4ab1:10 * तथा । * प्रकाशते संविदेका तदन्यत्तु प्रकाश्यते । * प्रकाश्यं च भवेत्कर्म तच् च कर्त्रा विना कथम् ॥ MrgTV_1,6.4ab1:11 * इति ॥ MrgTV_1,6.4ab1:12 * तस्मान् नानुमानेन देहव्यतिरिक्त आत्मा उपलभ्यते अपितु चैतन्यविशिष्टः काय एव वस्तुसन्न् इत्याशङ्कयाह ॥ MrgTV_1,6.4ab1:13 * अथ मन्यसे काय एव चेतनात्मकः ॥ MrgTV_1,6.4ab2:1 * तथाहि यस्मिन्नुपचिते यस्योपचयः यदपचये च अपचयः तत्तदात्मकं यथा वह्न्युपचयापचययोर् उपचयापचयाव् अनुगच्छेदौष्ण्यम् ॥ MrgTV_1,6.4ab2:2 * यौवनस्थाविरभोजनलङ्घनादिहेतुकौ च देहसम्बन्धिनाव् उपचयापचयाव् अनुकुर्वद्विज्ञानं देहात्मकमेव अतो देह एव चेतन इति पूर्वः पक्षः ॥ MrgTV_1,6.4ab2:3 * अथैतत्प्रतिक्षेपः ॥ MrgTV_1,6.4ab2:4 ************************************************************* चेतनश्चेत् न भोग्यत्वाद्विकारित्वाच् च जातुचित् ॥ MrgT_1,6.4 ॥ भोग्या विकारिणो दृष्टाश्चिद्विहीनाः पटादयः । * सो ऽप्येवं देहश्चेतनः कदाचिन् न भवति भोग्यत्वाद्विकारित्वाच् च ॥ MrgTV_1,6.5ab1:1 * ये ये केचन विकारिणः परिणामिनो भोग्याश्च ते ते ह्य् अचेतना दृष्टाः यथा पटादयः ॥ MrgTV_1,6.5ab1:2 * स देहोऽप्येवंविधः तस्मान् न चेतनः ॥ MrgTV_1,6.5ab1:3 * नन्व् अङ्गनादिभिर् भोग्यत्वमनैकान्तिकं भोग्यत्वेऽपि तत्राचैतन्याभावात् ॥ MrgTV_1,6.5ab1:4 * नानैकान्तिकं तदीयस्य देहस्यैव भोग्यत्वात् ॥ MrgTV_1,6.5ab1:5 * यद्येवं निर्जीवस्य देहस्य कथं नोपभोगः ॥ MrgTV_1,6.5ab1:6 * भवत्येव तदवस्थोचित उपभोगः क्रव्यादादेः न पुनः कान्तादेः कामिन्याद्यवस्थाया येनावस्थान्तरापत्तेर् विकारित्वेन बीभत्सरसहेतुत्वात् ॥ MrgTV_1,6.5ab1:7 * तदुक्तिर् अत्रैव । * क्व तद्वक्त्रं क्व तदधरमधु क्वायताक्ष्याः कटाक्षः । * इत्यादि ॥ MrgTV_1,6.5ab1:8 * एवं गजाश्वादाव् अपि ज्ञेयम् ॥ MrgTV_1,6.5ab1:9 * तस्मात् स्थितमेतत् विकारित्वाद्भोग्यत्वाच् च देहस्याचैतन्यम् आचैतन्याच् च पारार्थ्यमिति ॥ MrgTV_1,6.5ab1:10 * पुनरपि परमतम् आशङ्कते ॥ MrgTV_1,6.5ab1:11 * यस्मिन्सति यस्य भावो यदभावे चाभावस्तत् तत्कार्यं शीतमिव हिमस्य ॥ MrgTV_1,6.5ab2:1 * सति च शुक्रशौणितात्मकदेहारम्भकभूतविशेषपरिणामे सत्त्वादसति च प्रध्वस्ते तस्मिन्नसत्त्वाच् चैतन्यं भूतविशेषपरिणामकृतमिति वा यद्य् अवेषि ॥ MrgTV_1,6.5ab2:2 * तदेतदनुपपन्नं यस्मात् ॥ MrgTV_1,6.5ab2:3 ************************************************************* यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥ MrgT_1,6.5 ॥ * यत्सद्भाव एव यस्य भावस्तत्तस्य कार्यमिति नियमोऽत्रावश्यं प्रतिज्ञातव्योऽन्यथा तदभावेऽपि भवतस् तत्कार्यत्वायोगात् यथाग्निसद्भाव एव सम्भवन् धूमोऽग्निकार्यः ॥ MrgTV_1,6.5cd1:1 * एवं च शरीरारम्भकभूतसद्भाव एव भावः तदभावे चाभाव एव चैतन्यस्य यदि स्यात् तद्देहसम्बन्धितया प्रतीयेत ॥ MrgTV_1,6.5cd1:2 * यावता शरीरसद्भावेऽपि गर्भादाव् उत्तरकालं च चेतनापगमो दृष्टः ॥ MrgTV_1,6.5cd1:3 * तन् न सति सत्त्वं देहारम्भकचैतन्यसाधकम् ॥ MrgTV_1,6.5cd1:4 * ननु मृतशरीरेऽपि प्राणाद्यात्मकस्य वायोरूष्मरूपस्य च तेजसोऽपगमान् न जीवावस्थायामिव शरीरारम्भकभूतसद्भावस् तस्माद् अत्राचेतनत्वम् यच् च तत् सति सत्त्वम् अनैकान्तिकीकर्तुम् अशक्तम् ॥ MrgTV_1,6.5cd1:5 * मैवम् ॥ MrgTV_1,6.5cd1:6 * गतासवोऽपि हि केचन चलत्संधयः सोष्माणश्च कियन्तं कालमुपलभ्यन्ते ॥ MrgTV_1,6.5cd1:7 * तेषां च जीवदवस्थावद् देहारम्भकभूतसद्भावेऽपि न चैतन्यसम्भवः गर्भावस्थायां च सकलसामग्रीसद्भावेऽपि कदाचिच् चैतन्यासंभवः ॥ MrgTV_1,6.5cd1:8 * तस्मात्सति सत्त्वमनैकान्तिकमेव ॥ MrgTV_1,6.5cd1:9 * ननु जीवदवस्थायां परिणामवैशिष्ट्याच् चैतन्यसम्भवस् तथाविधपरिणामाभावात् गतासुदेहे तदभाव इति पुनरपि चार्वाकभूमिकयैवाशङ्क्यते ॥ MrgTV_1,6.5cd:10 * कौमारयौवनाद्यवस्थाभेदाद् अवान्तरतत्तदवस्थाविशेषभेदेन च देहारम्भकभूतपरिणामकृततत्तद्वैशिष्ट्याज् जीवदवस्थायां यच् चैतन्यमस्ति तत् तथाविधभूतपरिणामकृततत्तद्घटपटशकटाद्यनेकार्थप्रकाशकानि सक्रमाणि हि विज्ञानानि पूर्वपूर्वनिरोधे सत्य् उत्तरोत्तराणि परिणामवैशिष्ट्यादेव भवन्ति नान्यत इति न देहाद् अन्यच् चैतन्यमिति चोद्यम् ॥ MrgTV_1,6.5cd2: 1 * अत्र परिहारः ॥ MrgTV_1,6.5cd2: 2 ************************************************************* परिणामस्य वैशिष्ट्यादस्ति चेत् न स्मृतिस्तदा । * तदेति प्रत्यर्थं सक्रमसंवेदनविशेषस्य परिणामित्वाभ्युपगमे सति स्मृतिर् नावकल्पते ॥ MrgTV_1,6.6ab:1 * परिणामविशेषाणां क्रमभाविनां भिन्नत्वात् ॥ MrgTV_1,6.6ab:2 * असंविदितस्यान्यविदितस्य चान्येनास्मरणात् ॥ MrgTV_1,6.6ab:3 * नह्य् अननुभूतं देवदत्तानुभूतं वा चैत्रादिना स्मर्तुं शक्यम् ॥ MrgTV_1,6.6ab:4 * एवं मा भूत् स्मृतिः किं नश्छिन्नमिति चेत् तदप्ययुक्तमित्याह ॥ MrgTV_1,6.6ab:5 ************************************************************* नाप्येवं सुप्रतीतत्वात् स्मर्ता कायेतरोऽस्त्यतः ॥ MrgT_1,6.6 ॥ * सकललोकप्रसिद्धस्मृत्यपह्नवस् तावन् न शक्यः स्मृतिश् चैवम् उपपद्यते देहस्यासकृत्परिणामित्वेऽपि एकस्वभावस् तदन्यस् तदर्थसंनिधौ तत्तज्ज्ञानस्यान्य एवानुभविता स एवानुसंधाता स्यादिति ॥ MrgTV_1,6.6cd:1 * अत इत्यस्मात् स्मृत्यन्यथानुपपत्तिलक्षणादपि हेतोर्देहादन्यः स्मर्तास्तीति ॥ MrgTV_1,6.6cd:2 * न च वाच्यं किमेभिः परानुमानासहिष्णोर् व्यर्थैर् हेत्वादिभिरिति यतश् चार्वाकस्यानिच्छोरपि दुर्गतस्य दौर्गत्यमिव बलाद् एवानुमानं ख्यातिमनुबध्नाति ॥ MrgTV_1,6.6cd:3 * तथा हि तेन प्रत्यक्षैकप्रमाणवादिनापि चतुर्महाभूतव्यतिरिक्ततत्त्वान्तरानभ्युपगमे मृत्पाषाणादिस्थावरलक्षणा पृथिवी जलादिश् च सरःसरित्समुद्रादिर् नादृष्टस्य गुणभेदेन सर्वं प्रत्यक्षेणावगाहितुं शक्यं तस्य प्रतिनियतव्यक्तिहेतुत्वेनाशेषजगदन्तर्गतपदार्थविषयान्वयग्रहणाक्षमत्वात् ॥ MrgTV_1,6.6cd:4 * अपि च यत्र काठिन्यं सा पृथिवी स्थलोपलपर्वतादिवत् पृथिवीत्वाभावे काठिन्यस्याभावश् चाबादाव् इव यच् च द्रवस्वरूपं तज् जलं तैलघृतक्षीरादेर् अप्य् उदकत्वाद् इत्याद्यन्वयग्रहणम् अनुमानाङ्गं कल्पनीयम् ॥ MrgTV_1,6.6cd:5 * धर्मिणि च देहे पक्षीकृते तद्गतस्य काठिन्यादेः पृथिव्यादिधर्मत्वनिश्चयात् पृथिव्यादिभूतचतुष्टयारब्धत्वमपि नानुमानं विनावगन्तुं शक्यम् ॥ MrgTV_1,6.6cd:6 * किं च प्रत्यक्षमेव प्रमाणं नानुमानमिति प्रमाणाप्रमाणचिन्ता नास्य प्रत्यक्षनिश्चेया ॥ MrgTV_1,6.6cd:7 * यथाह धर्मकीर्तिः । * प्रमाणेतरसामान्यस्थितेर् अन्यवियोगतः । * प्रमाणान्तरसद्भावः ॥ MrgTV_1,6.6cd:8 * इति न परं प्रत्यसिद्धत्वम् अनुमानस्य ॥ MrgTV_1,6.6cd:9 * तत्प्रत्यायनार्थं चेह परिशेषानुमानं प्रकरणारम्भे दर्शितं न तु स्वसंवेदनसिद्धत्वेनापरोक्षस्यात्मनः साधनाय तत्र प्रमाणान्तरस्यानुपयोगात् ॥ MrgTV_1,6.6cd:10 * यद् आहुः । * अनुभूतौ प्रमाणानां परिनिष्ठा समाप्यते । * स्वतस् तयैव या ज्ञप्तिः किं तत्रान्यैः प्रमान्तरैः ॥ MrgTV_1,6.6cd:11 * इति ॥ MrgTV_1,6.6cd:12 * गतमेतत् ॥ MrgTV_1,6.6cd:13 * यत्तु । * परिणामस्य वैशिष्ट्यादस्ति चेन् न स्मृतिस्तदा ॥ MrgTV_1,6.6cd:14 * इत्य् अखण्डनमेव श्लोकार्धं तद् एतच् छिवावस्थायां सूक्ष्मतरसंवेदनसम्भवेऽपि परिणामस्य वैशिष्ट्यादिति स्मृत्यभावप्रतिपादकत्वेन परमताशङ्कया व्याख्याय समाधीयते यदुत नाप्येवं सुप्रतीतत्वात् न ह्य् एवं क्वचित्प्रसिद्धं यद्गतासोः सूक्ष्मतरसंवेदनमस्ति स्मृतिस्तु नास्तीत्यपितु सुप्रतीतमेतत् यन् निर्जीवे वपुषि काष्ठादाव् इव संविन् नास्त्येवेति तस्माद् देहाद् अन्यः स्मर्तास्तीत्येवमपि व्याख्यायमाने न कश्चिद्दोषः ॥ MrgTV_1,6.6cd:15 * एवं पशुपदार्थं प्रसाध्य तद्विशेषान् वक्तुम् आह ॥ MrgTV_1,6.6cd:16 ************************************************************* नाव्यापको न क्षणिको नैको नापि जडात्मकः । नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥ MrgT_1,6.7 ॥ * स चात्मा नाव्यापकः नापि क्षणिकः देशकालाभ्याम् अनवच्छिन्नत्वात् ॥ MrgTV_1,6.7:1 * तदाहुः । * अनवच्छिन्नसद्भावं वस्तु यद् देशकालतः । * तन् नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते ॥ MrgTV_1,6.7:2 * इति ॥ MrgTV_1,6.7:3 * न चासाव् एकः । * एको वशी सर्वभूतान्तरात्मा । * इति प्रतिपन्नानां ब्रह्मविदामिव जन्ममरणकरणादिप्रतिनियमदर्शनस्य पुरुषबहुत्वज्ञापकस्यापह्नोतुम् अशक्यत्वात् ॥ MrgTV_1,6.7:4 * न च नैयायिकवैशेषिकाणामिव जडः ॥ MrgTV_1,6.7:5 * नापि सांख्यानामिवाकर्ता ॥ MrgTV_1,6.7:6 * न च केषांचिदिवागन्तुना चिता युक्तः ॥ MrgTV_1,6.7:7 * कुतः इत्याह पाशान्ते शिवताश्रुतेः पाशानामविद्यादीनाम् अन्ते तत्प्रतिबन्धकत्वव्यपगमे यतो ऽस्यात्मनः शिवत्वव्यक्तिः श्रूयते ॥ MrgTV_1,6.7:8 * तथा चोक्तम् । * अथात्ममलमायाख्यकर्मबन्धविमुक्तये । * व्यक्तये च शिवत्वस्य शिवाज् ज्ञानं प्रवर्तते ॥ MrgTV_1,6.7:9 * इति ॥ MrgTV_1,6.7:10 * न च तच्छिवत्वम् अव्यापकत्वादिधर्मयुक्तं ज्ञत्वकर्तृत्वरहितं वा ॥ MrgTV_1,6.7:11 * नित्यं कालानवच्छेदाद् वैतत्यान् न प्रदेशगम् ॥ MrgTV_1,6.7:12 * इत्यादिना प्रत्युत तद्विलक्षणत्वस्योपपादितत्वात् ॥ MrgTV_1,6.7:13 * न च व्यापकत्वनित्यत्वादेर् मुक्ताव् एवोदयात् संसार्यवस्थायाम् अभाव इति मन्तव्यम् असदुत्पत्त्यसम्भवस्योपपादयिष्यमाणत्वाद् इति ॥ MrgTV_1,6.7:14 ************************************************************* मृगेन्द्रतन्त्र, विद्यापाद, 7 अथाविद्यादयः पाशाः कथ्यन्ते लेशतोऽधुना । येषामपाये पतयो भवन्ति जगतो ऽणवः ॥ MrgT_1,7.1 ॥ * अथेति पशुपदार्थाद् अनन्तरमविद्या अज्ञानमञ्जनमाणवः पाश आदौ येषां ते कर्ममायारोधशक्त्याख्याः पाशाः अधुना इदानीं लेशतः संक्षेपतः कथ्यन्ते येषाम् अपगमे पशुत्वान् मुक्त्वा अणव आत्मानो जगतः पतयो भवन्ति । * तत्र शिववद् अन्यानधीनस्वातन्त्र्याभिव्यक्तिर् मुक्तात्मनां पतित्वं विद्येश्वराद्यधिकारभाजां तु पञ्चविधकृत्यकारित्वम् ॥ MrgTV_1,7.1:1 * अथ मुक्तेः प्राक् कुतोऽवसीयते पाशितत्वमणोरिति चेत् ज्ञानक्रिययोः सर्वार्थताव्याहतेः । * अन्यथा हि ॥ MrgTV_1,7.1:2 ************************************************************* पाशाभावे पारतन्त्र्यं वक्तव्यं किंनिबन्धनम् । स्वाभाविकं चेन्मुक्तेषु मुक्तशब्दो निवर्तते ॥ MrgT_1,7.2 ॥ * पाशरहितस्य हिपुंसो न बद्धत्वम् अबद्धस्य च किंकृतं पारतन्त्र्यं यद् अनिच्छतो ऽप्य् अस्यानिष्टप्राप्तिर् इष्टव्याघातश्च भवति । * अथ मन्यसे नास्य तत्पारतन्त्र्यं पाशकृतम् अपि तु स्वाभाविकम् इति तर्हि मुक्ताणुषु मुक्तशब्दस्य निवृत्तिः ॥ MrgTV_1,7.2:1 * व्यपगतपाशे हि मुक्तशब्दो लोके प्रसिद्धः ॥ MrgTV_1,7.2:2 * एतदेव घटयन्न् आह ॥ MrgTV_1,7.2:3 ************************************************************* बन्धशून्यस्य वशिता दृष्टा बद्धस्य वश्यता । एतावती ते बद्धत्वमुक्तत्वे बद्धमुक्तयोः ॥ MrgT_1,7.3 ॥ * इयदेव तद्बद्धस्य बद्धत्वं यत्पाशितत्वे सत्यपाशितवश्यता स्वतन्त्रपरमेश्वरायत्तत्वम् इत्यर्थः ॥ MrgTV_1,7.3,1:1 * मुक्तस्य चैतावदेव तन्मुक्तत्वं यद् बद्धत्वापगमात् तद्वशित्वं स्वातन्त्र्याभिव्यक्तिः ॥ MrgTV_1,7.3,1:2 * तथा हि लोकेऽपि बन्धरहितो वशी बद्धश्च वश्य इत्युच्यते ॥ MrgTV_1,7.3,1:3 * किमत इत्याह ॥ MrgTV_1,7.3,1:4 * तत्तस्माद्धेतोर् यद् एतदात्मन इष्टप्राप्त्यादौ पारतन्त्र्यं तद्बद्धत्वं गमयति इति शेषः ॥ MrgTV_1,7.3,2:1 * नह्य् अबद्धस्य स्वातन्त्र्यव्याघातो भवतीति ॥ MrgTV_1,7.3,2:2 * न च तद् आत्मनो ऽनादिकालीनतयाज्ञानक्रियाशक्तिवन् नित्यम् एष्टव्यम् अनिष्टप्रसङ्गात् ॥ MrgTV_1,7.3,2:3 * तथाहि ॥ MrgTV_1,7.3,2:4 तत्पारतन्त्र्यं बद्धत्वं तस्मिन्नित्ये चिदादिवत् । मुक्तिसाधनसंदोहो व्यर्थोऽलम् अनया धिया ॥ MrgT_1,7.4 ॥ * तस्मिन्न् आत्मनः पारतन्त्र्ये नित्येऽभ्युपगम्यमाने कदाचिदपि तदनुच्छेदान् मुक्तिसाधनकलापः परैर् अपीष्टो ज्ञानयोगादिर् अनर्थकः स्वातन्त्र्याभिव्यक्त्यभावात् सदैवात्मनो बद्धतयावस्थितेर् इत्य् अलम् अनया धिया निवार्यताम् ईदृशी संसारानुच्छित्तिहेतुर्मतिरिति भावः ॥ MrgTV_1,7.4:1 * तस्मात् स्थितम् एतत्पाशकृतं पारतन्त्र्यं पाशाश् चाञ्जनादयः ॥ MrgTV_1,7.4:2 * स किलात्मा ॥ MrgTV_1,7.4:3 ************************************************************* नित्यव्यापकचिच्छक्तिनिधिर् अप्यर्थसिद्धये । पाशवं शाम्भवं वापि नान्विष्यत्य् अन्यथा बलम् ॥ MrgT_1,7.5 ॥ * यदि ह्य् अणुर् अनाद्यविद्योपरुद्धचिच्छक्तिर् न भवेत् तदानीं नित्यव्यापकचिच्छक्त्यास्पदत्वे सत्यपि कथं भवावस्थायां भोगलक्षणस्यार्थस्य निष्पत्तये पशोरिदं पाशवं पशूचितं कलाद्युत्तेजनं स्वसामर्थ्यस्यान्विष्यत्य् अपेक्षते मुक्तिनिमित्तं च कथं शाम्भवं बलम् अन्वेषते नान्यथा बलं प्रतीक्षते पाशानभ्युपगमे सति स्वभावत एवामलचित्स्वरूपत्वात् तदन्वेषणस्यानर्थक्यात् ॥ MrgTV_1,7.5:1 * यतश् चावस्थाद्वये ऽप्ययं पाशवं वा पारमेश्वरं वा बलोत्तेजनमपेक्षते तस्मात् किमप्यस्यास्ति ज्ञानक्रियासंनिरोधकं यत्कृतः स्वातन्त्र्यव्याघातः ॥ MrgTV_1,7.5:2 ************************************************************* तदावरणम् अस्याणोः पञ्चस्रोतसि शांकरे । पर्यायैर् बहुभिर्गीतम् अदृष्टं पशुभिः सदा ॥ MrgT_1,7.6 ॥ * अस्यात्मनस् तदावरणम् अञ्जनं पञ्चस्रोतसि शैवे शास्त्रे वक्ष्यमाणैर् नामभिर् अभिहितम् ॥ MrgTV_1,7.6:1 * तत्तु पशुभिः पशुशास्त्रप्रणेतृभिः कदाचिदपि न बुद्धम् ॥ MrgTV_1,7.6:2 * अथ कैर् नामभिस् तच्छास्त्रेषूक्तम् इत्याह ॥ MrgTV_1,7.6:3 ************************************************************* पशुत्वपशुनीहारमृत्युमूर्छामलाञ्जनैः । अविद्यावृतिरुग्ग्लानिपापमूलक्षपादिभिः ॥ MrgT_1,7.7 ॥ * न च तदेकैकस्मिन्नात्मनि भिन्नम् अपि त्व् एकम् अनेकचिदावारकशक्तियुक्तम् इत्याह ॥ MrgTV_1,7.7:1 ************************************************************* तदेकं सर्वभूतानाम् अनादि निबिडं महत् । प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् ॥ MrgT_1,7.8 ॥ * तदावरणं चतुर्दशविधस्यापि भूतसर्गस्यैकम् एव ॥ MrgTV_1,7.8:1 * कस्माद् इत्यत्रैव विशेषणद्वारेण हेतुमाह अनादीति यस्माद् वक्ष्यमाणयोपपत्त्या तत् सर्वभूतानाम् अनादि न मायीयबन्धनवद् आगन्तुकम् अत एवैकम् ॥ MrgTV_1,7.8:2 * अनेकत्वे हि तस्याचेतनत्वात् कारणान्तरपूर्वकत्वेनानादित्वानुपपत्तिः ॥ MrgTV_1,7.8:3 * न च कारणान्तरपूर्वकत्वेऽपि कलादिवत् पारम्पर्येण बन्धकत्वादनादित्वं भविष्यतीति वाच्यं यथोक्तं श्रीमत्किरणे । * यथानादिर् मलस् तस्य कर्माप्येवम् अनादिकम् । * यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ MrgTV_1,7.8:4 * तस्मादनादिकं कर्म मायाप्येवं भवेत्तथा ॥ MrgTV_1,7.8:5 * इति तद्विरहिणः शिवस्येव पुनर्बन्धासंभवात् ॥ MrgTV_1,7.8:6 * तत्सद्भावे वा न मलरहितत्वमिति वक्ष्यामः ॥ MrgTV_1,7.8:7 * निबिडं घनमभेद्यमित्यर्थः ॥ MrgTV_1,7.8:8 * व्यापकानाम् आत्मनाम् आवारकत्वात् महत् ॥ MrgTV_1,7.8:9 * प्रत्यात्मस्थेन स्वस्वपरिणामकालापसारिणा शक्तिव्रातेन युक्तम् ॥ MrgTV_1,7.8:10 * तथा चोक्तं तत्त्वत्रयनिर्णये । * मलशक्तयो विभिन्नाः प्रत्यात्मं चैव तद्गुणावरिकाः । * इति ॥ MrgTV_1,7.8:11 * तच् चाञ्जनम् ॥ MrgTV_1,7.8:12 ************************************************************* तदनादिस्थम् अर्वाग्वा तद्धेतुस् तदतोऽन्यथा । रुणद्धि मुक्तानेवं चेन्मोक्षे यत्नस्ततो मृषा ॥ MrgT_1,7.9 ॥ * तत्तेषाम् आत्मनाम् अनादौ काले स्थितमनादिस्थं न त्व् आदिमत्त्वेन स्थितम् ॥ MrgTV_1,7.9:1 * अत्रैव युक्तिमाह अर्वाग्वेति यदि ह्य् आदिमत्त्वेनात्मसुस्थितं तदभ्युपगम्यते तदा तद्योगे हेतुः वाच्यः इत्यध्याहारः ॥ MrgTV_1,7.9:2 * तद् अतोऽन्यथेति यदि तु तदञ्जनमतो ऽन्यथेति हेतुम् अनपेक्ष्यैवात्मानम् आश्लिष्यति तदानीं मुक्तान् अप्यात्मनो रुणद्धि उपरुद्धदृक्क्रियान् करोतीति प्रसक्तम् ॥ MrgTV_1,7.9:3 * को दोष इति चेत् मोक्षे यत्नस्ततो मृषेति ॥ MrgTV_1,7.9:4 * मुक्तात्मानोऽपि यदि पुनःपुनर् मलेन युज्यन्ते ततो गजस्नानप्राये ऽस्मिन् मोक्षे मिथ्यैव यत्नः भूयोऽपि मलयोगतः संसारितायाः सम्भवात् ॥ MrgTV_1,7.9:5 * तस्मान् नागन्तुकमात्मनां मलं किं तर्हि अनादि ॥ MrgTV_1,7.9:6 * तथा चोक्तं श्रीमत्स्वायम्भुवादौ । * अथानादिर् मलः पुंसां पशुत्वं परिकीर्तितम् । * इति ॥ MrgTV_1,7.9:7 * अथास्यैव युक्त्यन्तरमाह ॥ MrgTV_1,7.9:8 ************************************************************* तदेकं बहुसंख्यं तु तादृग् उत्पत्तिमद् यतः । * तदञ्जनम् एकम् अनेकत्वे प्रमाणाभावात् ॥ MrgTV_1,7.10ab:1 * यतो यस्मात् तादृगिति तथाविधम् अनेकत्वपरिणामित्वादिगुणयुक्तं यद् अनेकं घटादिवद् उत्पद्यमानं दृष्टम् ॥ MrgTV_1,7.10ab:2 * न चैतद् उत्पत्तिमद् अनाद्यात्मावारकत्वात् अत एकम् अनेकत्वे हि कारणपूर्वकत्वाद् अस्यादिमत्त्वं स्यात् ॥ MrgTV_1,7.10ab:3 * प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् । * इति यदुक्तं तद् उपपादयितुम् आह ॥ MrgTV_1,7.10ab:4 ************************************************************* किंतु तच्छक्तयोऽनेका युगपन्मुक्त्यदर्शनात् ॥ MrgT_1,7.10 || * एकस्याप्यस्यानेकाः प्रत्यात्मस्थाश् चित्क्रियासंनिरोधिका नित्याः शक्तय एष्टव्याः ॥ MrgTV_1,7.10cd:1 * अन्यथैकत्वे सति एकस्मात् पुरुषादपसृते तस्मिन् सर्वेषां तुल्यकालं मुक्तिः स्यात् ॥ MrgTV_1,7.10cd:2 * यतस्तु न मुक्तिर् यौगपद्येनोपलभ्यते तस्मात् कारणात् तच्छक्तिबहुत्वाभ्युपगमो युक्तः ॥ MrgTV_1,7.10cd:3 * न च तास् तच्छक्तयः स्वातन्त्र्येण रुन्धन्ति अपसरन्ति वा किं तर्हि ॥ MrgTV_1,7.10cd:4 ************************************************************* तासां माहेश्वरी शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ MrgT_1,7.11 || * प्रावृतीशबले कर्म ॥ MrgTV_1,7.11:1 * इत्यादिना प्राक् मलेन नान्तरीयकतयोद्दिष्टां परमेश्वररोधशक्तिं व्यापारेण लक्षयति तासां मलशक्तीनां चित्क्रियासंनिरोधकत्वलक्षणस्य धर्मस्यानुवर्तनाद्धेतोः शैवी शक्तिः पाशतयोपचर्यते ॥ MrgTV_1,7.11:2 * न च तत्र मुख्यं पाशत्वम् ॥ MrgTV_1,7.11:3 * कुत इति विशेषणद्वारेणात्रैव हेतुः सर्वानुग्राहिका शिवेति ॥ MrgTV_1,7.11:4 * सा हि सकलजगदनुग्रहस्वभावत्वेन तच्छ्रेयःप्रसाधिका ॥ MrgTV_1,7.11:5 * एवं च ॥ MrgTV_1,7.11:6 ************************************************************* परिणामयत्य् एताश्च रोधान्तं कार्कचित्त्विषा । यदोन्मीलनमाधत्ते तदानुग्राहिकोच्यते ॥ MrgT_1,7.12 || * परिणामशब्दात् प्रातिपदिकाद्धात्वर्थे इति णिचि कृते परिणामयतीति रूपम् ॥ MrgTV_1,7.12:1 * एताश्च सर्वभूतगतास् तस्य सम्बन्धिनी शक्तिः रोधान्तं तदधिकारकालं यावत् परिणामेन योजयती पतिशक्तिः कार्कचित्त्विषा हेतुभूतयोन्मीलनं यदा करोति तदानुग्राहिकेत्युच्यते ॥ MrgTV_1,7.12:2 * कशब्देन मूर्धा सदानुग्रहैकव्यापार ईशानः ॥ MrgTV_1,7.12:3 * ईशानमूर्धेति मन्त्रलिङ्गम् ॥ MrgTV_1,7.12:4 * स एव सकलजगदनुग्रहे नित्योद्युक्तत्वाद् अर्केणोपमितः ॥ MrgTV_1,7.12:5 * ततः प्रवृत्तया परश्रेयःप्रकाशिकया ज्ञानभासा तयोन्मीलितस्वरूपाणाम् अणुवर्गाणां यदोन्मीलनम् आशयविकासनं करोति तदानुग्राहिका भण्यते ॥ MrgTV_1,7.12:6 * अत्र मुनिः प्रश्नयति ॥ MrgTV_1,7.12:7 ************************************************************* शम्भोश् चिदाद्यनुग्राह्यं तद्विरोधितया मिथः । युगपन् न क्षमं शक्तिः सर्वानुग्राहिका कथम् ॥ MrgT_1,7.13 || कथं भूतोपकारार्थं प्रवृत्तस्य जगत्प्रभोः । अपकारकमाविश्य युज्यते तुन्नतोदनम् ॥ MrgT_1,7.14 || * चितः सकलात्मानः आदिग्रहणाद् अचितो मलकर्ममायातत्कार्याणि ॥ MrgTV_1,7.14:1 * तदेतत्सर्वं सर्वेशित्वादेव किल परमेश्वरस्यानुग्राह्यम् ॥ MrgTV_1,7.14:2 * तच् चानुग्राह्यत्वम् एषां चिदचितां पाश्यपाशानां तुल्यकालं न घटते ॥ MrgTV_1,7.14:3 * तथा ह्य् अचितां पाशानामनुग्रहे पाश्यस्य प्रत्युत तिरस्कारः स्यात् नानुग्रहः चिताम् अनुग्रहे च तद्बन्धानां न्यग्भावनमिति परस्परविरोधित्वाद् युगपद् एषाम् अनुग्रहानुपपत्तिः ॥ MrgTV_1,7.14:4 * तत्कथं सर्वानुग्राहिका शक्तिरुक्ता ॥ MrgTV_1,7.14:5 * किं च कृपया सर्वभूतानाम् अनुग्रहप्रवृत्तस्य पत्युर् उपकारस्यापकारकं दुःखदम् आणवादिपाशजालम् अनुगृह्य आवृतदृक्क्रियाशक्तित्वाद् अस्वातन्त्र्यादिव्यथितानां परमात्मनां बन्धकानुग्रहेण व्यथितव्यथनं न युक्तमिति पूर्वः पक्षः ॥ MrgTV_1,7.14:6 * सिद्धान्तस्तु ॥ MrgTV_1,7.14:7 ************************************************************* न तोदनाय कुरुते मलस्याणोर् अनुग्रहम् । किंतु यत्क्रियते किंचित् तदुपायेन नान्यथा ॥ MrgT_1,7.15 || * सत्यं चिदचिताम् अनुग्राहिका शक्तिः ॥ MrgTV_1,7.15:1 * न चास्यास् तुल्यकालमपि तदनुग्रहो ऽनुपपन्नः परस्परविरोधाभावात् ॥ MrgTV_1,7.15:2 * न त्व् अणोर् व्यथनार्थं मलस्य परिणामरूपमनुग्रहं करोति अपि त्व् अनुग्रहायैव ॥ MrgTV_1,7.15:3 * तथा हि यत् किंचिदुपायेन कर्तुमुचितं तन् नानुपायेन ॥ MrgTV_1,7.15:4 * अयं च साधूपायः यदुत ॥ MrgTV_1,7.15:5 ************************************************************* न साधिकारे तमसि मुक्तिर्भवति कस्यचित् । अधिकारोऽपि तच्छक्तेः परिणामान् निवर्तते ॥ MrgT_1,7.16 || सो ऽपि न स्वत एव स्यादपि योग्यस्य वस्तुनः । सर्वथा सर्वदा यस्माच् चित्प्रयोज्यमचेतनम् ॥ MrgT_1,7.17 || * यावत्किल मलस्याधिकारस् तावन् न मुक्तिः कस्यचिद्भवति ॥ MrgTV_1,7.17:1 * तन्निवृत्तिर् एव मुक्तिशब्दाभिधेया ॥ MrgTV_1,7.17:2 * यतः अधिकारश्च तच्छक्तेः परिणामात् समाप्यते स च परिणामस् तदर्हस्यापि वस्तुनो न स्वतो भवितुं शक्तः सर्वप्रकारेण सर्वकालं चाचेतनस्य चेतनप्रयुक्तस्य तत्तत्कार्यदर्शनात् ॥ MrgTV_1,7.17:3 * तस्माच् चिदनुग्रहस्य तदर्थाञ्जनादिपरिणामस्य च परस्परम् अविरोध इति प्रथमचोद्यनिरासः ॥ MrgTV_1,7.17:4 * अथ द्वितीयस्य परिहारः ॥ MrgTV_1,7.17:5 ************************************************************* यथा क्षारादिना वैद्यस्तुदन्न् अपि न रोगिणम् । कोटाव् इष्टार्थदायित्वाद् दुःखहेतुः प्रतीयते ॥ MrgT_1,7.18 || * पाशावृतदृक्क्रियावृत्तिष्व् अणुषु तत्तत्पाशशक्त्यनुवर्तनद्वारेण जन्मद्रावणादिदुःखदायित्वाद् वामो ऽपि परमेश्वरस् तदभ्युदयायैव प्रवृत्तत्वान् न दुःखहेतुर् अवगम्यते यथा वैद्यः क्षारशस्त्रादिना रोगिणं व्यथयन्न् अपि कोटौ प्रान्ते अभिमतस्यारोग्यलक्षणस्यार्थस्य साधकत्वात् व्यथाहेतुरपि न दुःखदायित्वेनैव ज्ञायते ॥ MrgTV_1,7.18:1 * नन्व् अत्यन्तशुद्धस्वरूपस्य भगवतः किं पाशधर्मानुवर्तनेनेत्य् आह ॥ MrgTV_1,7.18:2 ************************************************************* सर्वगत्वान् महेशस्य नाधिष्ठानं विहन्यते । न च यत्रास्ति कर्तव्यं तस्मिन्न् औदास्यम् एति सः ॥ MrgT_1,7.19 || * अचिदधिष्ठानं भगवतो न विहन्यते सर्वगत्वान् महेशतया सर्वकर्तृत्वाच् च ॥ MrgTV_1,7.19:1 * यत्र यत्र कर्तव्यं किमप्यस्ति तत्र तत्र च तादर्थ्यम् एत्यापि तत्तत्कर्तुर् अधिष्ठानेन सर्वदैव सर्वं करोतीत्युक्तम् ईश्वरसिद्धौ ॥ MrgTV_1,7.19:2 * उदास्त इत्युदासस् तस्य भाव औदास्यम् अकर्तृत्वम् इत्यर्थः ॥ MrgTV_1,7.19:3 * तदेवं युगपत् सर्वानुग्राहित्वं शक्तेः प्रसाध्य तदेव घटयन्न् अनुग्रहशब्दार्थम् आह ॥ MrgTV_1,7.19:4 ************************************************************* धर्मिणो ऽनुग्रहो नाम यत्तद् धर्मानुवर्तनम् । न सो ऽस्ति कस्यचिज् जातु यः पत्या नानुवर्त्यते ॥ MrgT_1,7.20 || * धर्मिणो ऽनुग्राह्यस्य धर्माणां यद् अनुवर्तनं सो ऽनुग्राहकस्यानुग्रहः क्रमविकस्वरस्वरूपाणां पद्मानामिव विवस्वतः ॥ MrgTV_1,7.20:1 * स इति तथाविधो धर्मः कस्यचिदपि धर्मिणो नास्ति यः परमेश्वरेण नानुवर्त्यते नाधिष्ठीयते तस्य सर्वव्यापकत्वात् ॥ MrgTV_1,7.20:2 * एवं च ॥ MrgTV_1,7.20:3 ************************************************************* गताधिकारनीहारवीर्यस्य सत एधते । पशोर् अनुग्रहो ऽन्यस्य तादर्थ्याद् अस्ति कर्मणः ॥ MrgT_1,7.21 || * गतः समाप्तः क्रियादृक्प्रतिरोधकत्वरूपो ऽधिकारो यस्य तद्गताधिकारं नीहारस्य तमसो मलस्य सम्बन्धि वीर्यं सामर्थ्यं यस्य तस्य तथाविधस्य सतः पशोर् बद्धात्मनो ऽनुग्रह एधते वर्धते बहुलीभवति निवृत्ताधिकारायां मलशक्ताव् इति यावत् ॥ MrgTV_1,7.21:1 * अन्यस्य तु मलादेः पाशजालस्य यत् कर्मणः परिणामितादेस् तादर्थ्यं तत्प्रयोजकत्वं तस्माद् अनुग्रहो भवति ॥ MrgTV_1,7.21:2 * बद्धात्मविमुक्त्यै यत् परिणामिताप्रयोजकत्वं स एव पाशानाम् अनुग्रह इत्यर्थः ॥ MrgTV_1,7.21:3 * एवं च प्रकृते किं व्यवस्थितम् इत्याह ॥ MrgTV_1,7.21:4 ************************************************************* बोद्धृत्वपरिणामित्वधर्मयोर् अनुवर्तनम् । मलस्य साधिकारस्य निवृत्तेस्तत्परिच्युतौ ॥ MrgT_1,7.22 || * मलस्य साधिकारस्येत्य् आणवस्याञ्जनस्याधिकारनिवृत्तेस् तद्भावभाविन्या अनादिकालीनायाः परमेश्वररोधशक्तेर् अपगमोन्मुख्याः परिच्युतौ किंचिच् छिथिलीभावे सति बोद्धृत्वधर्मानुवर्तनम् आत्मनोऽनुग्रहः परिणामित्वधर्मानुवर्तनं पाशानामिति ॥ MrgTV_1,7.22:1 * उपसंहरन्न् आह ॥ MrgTV_1,7.22:2 ************************************************************* इत्येवं यौगपद्येन क्रमात्सुघट एव हि । मायायाः साधिकारायाः कर्मणश्चोक्त एव ते ॥ MrgT_1,7.23 || * इत्येवम् उक्तया युक्त्या यौगपद्येन चिदचितोर् अनुग्रहो न विरुद्धः क्रमात् सुघट एव न दुरुपपादः ॥ MrgTV_1,7.23:1 * मलवच् च मायायाश्च कलादिक्षित्यन्तस्वाधिकारसहितायाः कलाद्याविर्भावलक्षणस् तदुपसंहारात्मकश्च कर्मणस्तु फलदानौन्मुख्यापादनात्मकः सो ऽयमनुग्रहो मायाकर्मणोर् अनुक्तो ऽप्युक्त एव ज्ञेयः । * सर्वथा सर्वदा यस्माच् चित्प्रयोज्यम् अचेतनम् । * इति सामान्येन सर्वस्यैवोक्तत्वाद् iti ॥ MrgTV_1,7.23:2 ... (to be continued)