Mrgendragama (=Mrgendra-Tantra)
(Mula text only!)

Cumulative text comprising the GRETIL versions of:
1. Vidyapada
3. Caryapada
4. Yogapada

Padas 1 and 4 based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)

Pada 3 based on the edition by N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda),
avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha.
Pondicherry : Institut Français d'Indologie, 1962.
(Publications de l'Institut Français d'Indologie, 23)


Input by Dominic Goodall
The text is not proofread.


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







parameśaṃ namaskṛtya bharadvājamṛṣiṃ tataḥ /
harādindrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ // MrgT_1,1.1 //
nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ /
tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MrgT_1,1.2 //
atha tānbhāvitānmatvā kadācittridaśādhipaḥ /
tadāśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // MrgT_1,1.3 //
sa taiḥ saṃpūjitaḥ pṛṣṭvā tāṃśca sarvānanāmayam /
provāca codanādharmaḥ kimarthaṃ nānuvartyate // MrgT_1,1.4 //
ta ūcurnanvayaṃ dharmaś codanāvihito mune /
devatārādhanopāyas tapasābhīṣṭasiddhaye // MrgT_1,1.5 //
vede 'sti saṃhitā raudrī vācyā rudraśca devatā /
sānnidhyakaraṇe 'pyasmin vihitaḥ kālpiko vidhiḥ // MrgT_1,1.6 //
ityukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasanprabhuḥ /
tānāha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā // MrgT_1,1.7 //
śabdetaratve yugapad- bhinnadeśeṣu yaṣṭṛṣu /
na sā prayāti sāṃnidhyaṃ mūrtatvadasmadādivat // MrgT_1,1.8 //
na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhātyabādhitam /
vākyaṃ tadanyathāsiddhaṃ lokavādāḥ kva sādhavaḥ // MrgT_1,1.9 //
ityanīśavacovāri- velānunno 'bdhineva saḥ /
śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // MrgT_1,1.10 //
na jātu devatāmūrtir asmadādiśarīravat /
viśiṣṭaiśvaryasampannā sāto naitannidarśanam // MrgT_1,1.11 //
athāstvevaṃ ghaṭe nyāyaḥ śabdatvādindraśabdavat /
nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate // MrgT_1,1.12 //
athānyaviṣayaṃ vākyam astu śakrādivācakam /
karmarūpādiśabdānāṃ sārthakatvaṃ katham bhavet // MrgT_1,1.13 //
pravādo 'pyakhilo mithyā samūlatvānna yuktimat /
na cedamūlaṃ bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // MrgT_1,1.14 //
upamanyurharaṃ dṛṣṭvā vimanyurabhavanmuniḥ /
kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ // MrgT_1,1.15 //
kroḍīkṛto 'hipāśena viṣajvālāvalīmucā /
huṅkṛtya mocitaḥ patyā dṛṣṭaḥ śveto dhanairjanaiḥ // MrgT_1,1.16 //
iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān /
sāśrugadgadavācastān vīkṣya prīto 'bhavaddhariḥ // MrgT_1,1.17 //
svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ /
taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // MrgT_1,1.18 //
te tamṛgbhiryajurbhiśca sāmabhiścāstuvannatāḥ /
so 'bravīducyatāṃ kāmo jagatsu pravaro 'pi yaḥ // MrgT_1,1.19 //
te vavrire śivajñānaṃ śrūyatāmiti so 'bravīt /
kiṃtveko 'stu mama praṣṭā nikhilaśrotṛsammataḥ // MrgT_1,1.20 //
atha teṣāṃ bharadvājo bhagavānagraṇīrabhūt /
vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam // MrgT_1,1.21 //
kathaṃ maheśvarādetad āgataṃ jñānamuttamam /
kiṃ ca cetasi saṃsthāpya nirmame bhagavānidam // MrgT_1,1.22 //
sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye /
vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // MrgT_1,1.23 //
tadvartivācakavrāta- vācyānaṣṭau maheśvarān /
saptakoṭiprasaṃkhyātān mantrāṃśca parame 'dhvani // MrgT_1,1.24 //
aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām /
mantreśvarāṇāmūrdhvādhva- sthiteśopamatejasām // MrgT_1,1.25 //
teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye /
prakāśayatyato 'nyeṣu yo 'rthaḥ samupapadyate // MrgT_1,1.26 //
śivodgīrṇamidaṃ jñānaṃ mantramantreśvareśvaraiḥ /
kāmadatvātkāmiketi pragītaṃ bahuvistaram // MrgT_1,1.27 //
tebhyo 'vagatya dṛgjyotir jvālālīḍhasmaradrumaḥ /
dadāvumāpatirmahyaṃ sahasrairbhavasaṃmitaiḥ // MrgT_1,1.28 //
tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ /
vakṣye nirākulaṃ jñānaṃ taduktaireva bhūyasā // MrgT_1,1.29 //

athānādimalāpetaḥ sarvakṛtsarvavicchivaḥ /
pūrvavyatyāsitasyāṇoḥ pāśajālamapohati // MrgT_1,2.1 //
tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ /
sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ // MrgT_1,2.2 //
jagajjanmasthitidhvaṃsa- tirobhāvavimuktayaḥ /
kṛtyaṃ sakārakaphalaṃ jñeyamasyaitadeva hi // MrgT_1,2.3 //
tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā /
arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā // MrgT_1,2.4 //
caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
sarvataśca yato muktau śrūyate sarvatomukham // MrgT_1,2.5 //
sadapyabhāsamānatvāt tanniruddhaṃ pratīyate /
vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt // MrgT_1,2.6 //
prāvṛtīśabale karma māyākāryaṃ caturvidham /
pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ // MrgT_1,2.7 //
iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
caryāyogakriyāpādair viniyogo 'bhidhāsyate // MrgT_1,2.8 //
viniyogaphalaṃ muktir bhuktirapyanuṣaṅgataḥ /
parāparavibhāgena bhidyete te tvanekadhā // MrgT_1,2.9 //
vedānasāṃkhyasadasat- pādārthikamatādiṣu /
sasādhanā muktirasti ko viśeṣaḥ śivāgame // MrgT_1,2.10 //
praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ /
upāyāḥ saphalāstadvac chaive sarvamidaṃ param // MrgT_1,2.11 //
vedānteṣveka evātmā cidacidvyaktilakṣitaḥ /
pratijñāmātramevedaṃ niścayaḥ kiṃnibandhanaḥ // MrgT_1,2.12 //
atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate /
yatraitadubhayaṃ tatra catuṣṭayamapi sthitam // MrgT_1,2.13 //
advaitahānirevaṃ syān niṣpramāṇakatānyathā /
bhogasāmyāvimokṣau ca yau neṣṭāvātmavādibhiḥ // MrgT_1,2.14 //
sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ /
akartṛbhāvādbhoktuśca svātantryādapyacittvataḥ // MrgT_1,2.15 //
iha sapta padārthāḥ syur jīvājīvāstravāstrayaḥ /
saṃvaro nirjaraścaiva bandhamokṣāvubhāvapi // MrgT_1,2.16 //
syādvādalāñchitāścaite sarve 'naikāntikatvataḥ /
tadeva sattadevāsad iti kena pramīyate // MrgT_1,2.17 //
sadanyadasadanyacca tadevaṃ siddhasādhyatā /
asajjaghanyaṃ sacchreṣṭham ityapi bruvate budhāḥ // MrgT_1,2.18 //
naikatra tadapekṣātaḥ sthitamevobhayaṃ tataḥ /
atha cetsadasadbhāvaḥ sadāyuktataro mataḥ // MrgT_1,2.19 //
tatkarmasaṃkarabhayād avyāpitvaṃ ca te jaguḥ /
sāmānyetarasambandha- jñānābhāvādacetasaḥ // MrgT_1,2.20 //
yaḥ prāgavyāpakaḥ so 'nte kathamanyādṛśo bhavet /
sa vikāsādidharmā cet tato doṣaparamparā // MrgT_1,2.21 //
ṣaṭpadārthaparijñānān mithyājñānaṃ nivartate /
rāgadveṣau mamatvaṃ ca tadviśeṣaguṇāstataḥ // MrgT_1,2.22 //
kramaśo vinivartante dehasaṃyogajā yataḥ /
sā muktirjaḍatārūpā tato muktaḥ śavo na kim // MrgT_1,2.23 //
cidvyañjakasya karmādeḥ kṣaṇikatvānmuhurmuhuḥ /
vyajyate jāyamānaiva kṣaṇiketi matā paraiḥ // MrgT_1,2.24 //
tadasatkarmaṇo bhogād atītānubhavasmṛteḥ /
sthitirniranvaye nāśe na smṛternāpi karmaṇaḥ // MrgT_1,2.25 //
vināśalakṣaṇo 'paiti na muktāvapyupaplavaḥ /
na cāstyanubhavaḥ kaścid bhavāvasthā varaṃ tataḥ // MrgT_1,2.26 //
ityādyajñānamūḍhāṇāṃ matamāśrityadurdhiyaḥ /
apavargamabhīpsanti khadyotātpāvakārthinaḥ // MrgT_1,2.27 //
yatkaivalyaṃ puṃsprakṛtyor vivekād yo vā sarvaṃ brahma matvā virāmaḥ /
yā vā kāścinmuktayaḥ pāśajanyās tāstāḥ sarvā bhedamāyānti sṛṣṭau // MrgT_1,2.28 //
śaive siddho bhāti mūrdhnītareṣāṃ muktaḥ sṛṣṭau punarabhyeti nādhaḥ /
viśvānarthānsvena viṣṭabhya dhāmnā sarveśānānīśitaḥ sarvadāste // MrgT_1,2.29 //

athopalabhya dehādi vastu kāryatvadharmakam /
kartāramasya jānīmo viśiṣṭamanumānataḥ // MrgT_1,3.1 //
vaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāvapi /
%% This last half-line appears as part of the commentary (Ked p.104, lines 4--5)
%% but it probably belongs to the text and is quoted as part of it
%% in Trilocana's Siddhāntārthasamuccaya (IFP MS T.206, p.62 and T.284, p.133).
yadyathā yādṛśaṃ yāvat kāryaṃ tatkāraṇaṃ tathā /
nityaṃ kālānavacchedād dvaitatyānna pradeśagam // MrgT_1,3.2 //
kramākramasamutpatteḥ kramādyutpattiśaktimat /
tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ // MrgT_1,3.3 //
anāgāmi ca tajjñeyaṃ kāryasyānādisaṃsthiteḥ /
karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ // MrgT_1,3.4 //
viṣayāniyamādekaṃ bodhe kṛtye ca tattathā /
kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ // MrgT_1,3.5 //
pāriśeṣyānmaheśasya muktasya śiva eva saḥ /
sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit // MrgT_1,3.6 //
sā parasyāpi dhūmo 'nyo girau māhānasādyataḥ /
loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'pyasmadādivat // MrgT_1,3.7 //
mūlādyasambhavācchāktaṃ vapurno tādṛśaṃ prabhoḥ /
tadvapuḥ pañcabhirmantraiḥ pañcakṛtyopayogibhiḥ // MrgT_1,3.8 //
īśatatpuruṣāghora- vāmājairmastakādikam /
īṣṭe yena jagatsarvaṃ guṇenoparivartinā // MrgT_1,3.9 //
sa mūrdhasamadeśatvān mūrdhā nāvayavastanoḥ /
tasya tasya tanuryā pūs tasyāmuṣati yena saḥ // MrgT_1,3.10 //
tattrāṇādvyañjanāccāpi sa tatpuruṣavaktrakaḥ /
hṛdayaṃ bodhaparyāyaḥ so 'syāghoraḥ śivo yataḥ // MrgT_1,3.11 //
parigrahasya ghoratvād ghoroktirupacārataḥ /
vāmastrivargavāmatvād rahasyaśca svabhāvataḥ /
vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ // MrgT_1,3.12 //
sadyo 'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātastena sadyo 'bhidhānaḥ /
sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryānna mūrteḥ // MrgT_1,3.13 //
itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
tasyā bhedā ye 'pi vāmādayaḥ syus te 'pi proktāḥ kṛtyabhedena sadbhiḥ // MrgT_1,3.14 //

sa itthaṃvigraho 'nena karaṇenāhataujasā /
karoti sarvadā kṛtyaṃ yadā yadupapadyate // MrgT_1,4.1 //
tatrādau kevalāṇūnāṃ yogyānāṃ kurute 'ṣṭakam /
vāmādiśaktibhiryuktaṃ saptakoṭiparicchadam // MrgT_1,4.2 //
teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
ekanetraikarudrau ca trimūrtiścāmitadyutiḥ // MrgT_1,4.3 //
śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ /
īṣadaprāptayogatvān niyojyāḥ parameṣṭhinaḥ // MrgT_1,4.4 //
sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ /
parasparaṃ viśiṣyante mantrāścaivamadhaḥ sthitāḥ // MrgT_1,4.5 //
te ca mantreśvaravyakta- śivaśaktipracoditāḥ /
kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate // MrgT_1,4.6 //
prayoktṛdehasāpekṣaṃ tadardhamakhile 'dhvani /
kṛtvādhikāraṃ sthityante śivaṃ viśati seśvaram // MrgT_1,4.7 //
vinādhikaraṇenānyat pradhānavikṛteradhaḥ /
kṛtvādhikāramīśeṣṭam apaiti svādhvasaṃhṛtau // MrgT_1,4.8 //
tato 'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ /
kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam // MrgT_1,4.9 //
tānapyāviśya bhagavān sāñjanān bhuvanādhipān /
yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā // MrgT_1,4.10 //
praṇetṝṇ paśuśāstrāṇāṃ paśūṃstadanuvartakān /
svasādhyakārakopetān kāladhāmāvadhisthitān // MrgT_1,4.11 //
sthitau sakārakānetān samākramya svatejasā /
yunakti svārthasiddhyarthaṃ bhūtairanabhilakṣitaḥ // MrgT_1,4.12 //
bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
tacca sātmakamākramya viśramāyāvatiṣṭhate // MrgT_1,4.13 //
bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ /
svāpāvasānamāsādya punaḥ prāgvatpravartate // MrgT_1,4.14 //
svāpe 'pyāste bodhayanbodhayogyān rodhyānrundhanpācayan karmikarma /
māyāśaktīrvyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam // MrgT_1,4.15 //

tamaḥśaktyadhikārasya nivṛttestatparicyutau /
vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ // MrgT_1,5.1 //
yānvimocayati svāpe śivāḥ sadyo bhavanti te /
saṃhṛtau vā samudbhūtāv aṇavaḥ patayo 'thavā // MrgT_1,5.2 //
rudramantrapatīśāna- padabhājo bhavanti te /
sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ // MrgT_1,5.3 //
yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
teṣāṃ talliṅgamautsukyaṃ muktau dveṣo bhavasthitau // MrgT_1,5.4 //
bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
anenānumitiḥ śiṣṭa- hetoḥ sthūladhiyāmapi // MrgT_1,5.5 //
paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam /
jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu // MrgT_1,5.6 //
upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ /
dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ // MrgT_1,5.7 //
īṣadardhanivṛtte tu rodhakatve tamaḥpateḥ /
bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām // MrgT_1,5.8 //
yogyatātrayamapyetat samatītya maheśvaraḥ /
svāpe 'numanugṛhṇāti sādhikāramidaṃ yataḥ // MrgT_1,5.9 //
sargamūle tṛtīyāyāṃ svāpavadbhūtasaṃhṛtau /
sa yadvyapāsya kriyate tadvidho yo 'ṇurucyate // MrgT_1,5.10 //
tathā bījaṃ śarīrādeḥ pācayatyāniveśanāt /
na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat // MrgT_1,5.11 //
pākārhamapi tatpaktuṃ neśatyātmānamātmanā /
dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ // MrgT_1,5.12 //
sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha /
yo yajjānāti kurute sa tadeveti susthitam // MrgT_1,5.13 //
taccāsyāvṛtiśūnyatvān na vyañjakamapekṣate /
tanna sāṃśayikaṃ tasmād viparītaṃ na jātucit // MrgT_1,5.14 //
yāni vyañjakamīkṣante vṛtatvānmalaśaktibhiḥ /
vyañjakasyānurodhena tāni syurvyāhatānyapi // MrgT_1,5.15 //
nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṅkaram /
jñānamābhāti vimalaṃ sarvadā sarvavastuṣu // MrgT_1,5.16 //
tadekaṃ viṣayānantyād bhedānantyaṃ prapadyate /
kartṛtvaṃ tadabhinnatvāt tadvadevopacārataḥ // MrgT_1,5.17 //
sattasvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam /
te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam // MrgT_1,5.18 //

atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ /
tadīśoktau gataprāyaṃ tathāpyuddeśa ucyate // MrgT_1,6.1 //
kāryaṃ kṣityādi karteśas tatkarturnopayujyate /
na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt // MrgT_1,6.2 //
pāriśeṣyātparārthaṃ tat kṣetrajñaḥ sa parastayoḥ /
paro dehastadarthatvāt parārthāḥ kṣmādayo nanu // MrgT_1,6.3 //
kāyo 'pyacittvādānyārthyaṃ sutarāṃ pratipadyate /
cetanaścenna bhogyatvād vikāritvācca jātucit // MrgT_1,6.4 //
bhogyā vikāriṇo dṛṣṭāś cidvihīnāḥ paṭādayaḥ /
yasminsati ca sattvādvā na satyapi śave citiḥ // MrgT_1,6.5 //
pariṇāmasay vaiśiṣṭyād asti cet na smṛtistadā /
nāpyevaṃ supratītatvāt smartā kāyetaro 'styataḥ // MrgT_1,6.6 //
nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
nākartā bhinnacidyogī pāśānte śivatāśruteḥ // MrgT_1,6.7 //

athāvidyādayaḥ pāśāḥ kathyante leśato 'dhunā /
yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ // MrgT_1,7.1 //
pāśābhāve pāratantryaṃ vaktavyaṃ kinnibandhanam /
svābhāvikaṃ cenmukteṣu muktaśabdo nivartate // MrgT_1,7.2 //
bandhaśūnyasya vaśitā dṛṣṭā baddhasya vaśyatā /
etāvatī te baddhatva- muktatve baddhamuktayoḥ // MrgT_1,7.3 //
tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat /
muktisādhanasaṃdoho vyartho 'lamanayā dhiyā // MrgT_1,7.4 //
nityavyāpakacicchakti- nidhirapyarthasiddhaye /
pāśavaṃ śāmbhavaṃ vāpi nānviṣyatyanyathā balam // MrgT_1,7.5 //
tadāvaraṇamasyāṇoḥ pañcasrotasi śāṅkare /
paryāyairbahubhirgītam adṛṣṭaṃ paśubhiḥ sadā // MrgT_1,7.6 //
paśutvapaśunīhāra- mṛtyumūrcchāmalāñjanaiḥ /
avidyāvṛtirugglāni- pāpamūlakṣapādibhiḥ // MrgT_1,7.7 //
tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat /
pratyātmasthasvakālāntā- pāyiśaktisamūhavat // MrgT_1,7.8 //
tadanādisthamarvāgvā taddhetustadato 'nyathā /
ruṇaddhi muktānevaṃ cen mokṣe yatnastato mṛṣā // MrgT_1,7.9 //
tadekaṃ bahusaṃkhyaṃ tu tādṛgutpattimadyataḥ /
kintu tacchaktayo 'nekā yugapanmuktyadarśanāt // MrgT_1,7.10 //
tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
dharmānuvartanādeva pāśa ityupacaryate // MrgT_1,7.11 //
pariṇāmayatyetāśca rodhāntaṃ kārkacittviṣā /
yadonmīlanamādhatte tadānugrāhikocyate // MrgT_1,7.12 //
śambhościdādyanugrāhyaṃ tadvirodhitayā mithaḥ /
yugapanna kṣamaṃ śaktiḥ sarvānugrāhikā katham // MrgT_1,7.13 //
kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ /
apakārakamāviśya yujyate tunnatodanam // MrgT_1,7.14 //
na todanāya kurute malasyāṇoranugraham /
kintu yatkriyate kiñcit tadupāyena nānyathā // MrgT_1,7.15 //
na sādhikāre tamasi muktirbhavati kasyacit /
adhikāro 'pi tacchakteḥ pariṇāmānnivartate // MrgT_1,7.16 //
so 'pi na svata eva syād api yogyasya vastunaḥ /
sarvathā sarvadā yasmāc citprayojyamacetanam // MrgT_1,7.17 //
yathā kṣārādinā vaidyas tudannapi na rogiṇam /
koṭāviṣṭārthadāyitvād duḥkhahetuḥ pratīyate // MrgT_1,7.18 //
sarvagatvānmaheśasya nādhiṣṭhānaṃ vihanyate /
na ca yatrāsti kartavyaṃ tasminnaudāsyameti saḥ // MrgT_1,7.19 //
dharmiṇo 'nugraho nāma yattaddharmānuvartanam /
na so 'sti kasyacijjātu yaḥ patyā nānuvartate // MrgT_1,7.20 //
gatādhikāranīhāra- vīryasya sata edhate /
paśoranugraho 'nyasya tādarthyādasti karmaṇaḥ // MrgT_1,7.21 //
boddhṛtvapariṇāmitva- dharmayoranuvartanam /
malasya sādhikārasya nivṛttestatparicyutau // MrgT_1,7.22 //
ityevaṃ yaugapadyena kramātsughata eva hi /
māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva saḥ // MrgT_1,7.23 //

athendriyaśarīrārthaiś cidyogasyānumīyate /
nimittamāgāmibhāvād yato nāgāmyahetumat // MrgT_1,8.1 //
tasya pradeśavartitvād vaicitryātkṣaṇikatvataḥ /
pratipuṃniyatatvācca santatatvācca tadguṇam // MrgT_1,8.2 //
īśāvidyādyapekṣitvāt sahakāri taducyate /
karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ // MrgT_1,8.3 //
janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
tatsatyānṛtayonitvād dharmādharmasvarūpakam // MrgT_1,8.4 //
svāpe vipākamabhyeti tatsṛṣṭāvupayujyate /
māyāyāṃ vartate cānte nābhuktaṃ layameti ca // MrgT_1,8.5 //
iti māyādikālānta- pravartakamanādimat /
karma vyañjakamapyetad rodhi sadyanna muktaye // MrgT_1,8.6 //

atha sarvajñavākyena pratipannasya lakṣaṇam /
kathyate granthipāśasya kiñcidyuktyāpi leśataḥ // MrgT_1,9.1 //
tadekamaśivaṃ bījaṃ jagataścitraśaktimat /
sahakāryadhikārānta- saṃrodhi vyāpyanaśvaram // MrgT_1,9.2 //
kartānumīyate yena jagaddharmeṇa hetunā /
tenopādānamapyasti na paṭastantubhirvinā // MrgT_1,9.3 //
tadacetanameva syāt kāryasyācittvadarśanāt /
prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā // MrgT_1,9.4 //
yadyanityamidaṃ kāryaṃ kasmādutpadyate punaḥ /
avyāpi cetkutastatsyāt sarveṣāṃ sarvatomukham // MrgT_1,9.5 //
yadanekamacittattu dṛṣṭamutpattidharmakam /
na tadutpattimattasmād ekamabhyupagamyatām // MrgT_1,9.6 //
paṭastantugaṇāddṛṣṭaḥ sarvamekamanekataḥ /
tadapyanekamekasmād eva bījātprajāyate // MrgT_1,9.7 //
yeṣāṃ ciddharmakāddhetor acidapyupajāyate /
teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate // MrgT_1,9.8 //
bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā // MrgT_1,9.9 //
śarīrādeḥ śarīrādi yadi tannikhilātyaye /
kā vārtā nākhiladhvaṃso na sarvajño mṛṣā vadet // MrgT_1,9.10 //
ekadeśe 'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
sa tasya sarvataḥ kena jāyamāno nivāryate // MrgT_1,9.11 //
koṭiśo maraṇaṃ dṛṣṭvā saṃhatānāṃ śarīriṇām /
so 'pi pratīyate kālo yatrāśeṣajanakṣayaḥ // MrgT_1,9.12 //
tadādhārāṇi kāryāṇi śaktirūpāṇi saṃhṛtau /
vivṛtau vyaktirūpāṇi vyāpriyante 'rthasiddhaye // MrgT_1,9.13 //
tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ /
sattve kārakaśabdo 'pi vyapaitīti hataṃ jagat // MrgT_1,9.14 //
sāphalyamasadutpattāv astu kārakavastunaḥ /
utpādayatu sarvasmāt sarvaḥ sarvamabhīpsitam // MrgT_1,9.15 //
athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
na ca paśyāmi tatkiṃcit śaktiścetsiddhasādhyatā // MrgT_1,9.16 //
anyathā kārakavrāta- pravṛttyanupapattitaḥ /
śrutirādānamarthaśca vyapaitītyapi taddhatam // MrgT_1,9.17 //
athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
tayorviśeṣaṇaṃ vācyaṃ naitatpaśyāmi kiñcana // MrgT_1,9.18 //
tasmānniyāmikā janya- śaktiḥ kāra[ṇa]vastunaḥ /
sānvayavyatirekābhyāṃ rūḍhito vāvasīyate // MrgT_1,9.19 //
tadvyatkirjananaṃ nāma tatkārakasamāśrayāt /
tena tantugatākāraṃ paṭākārāvarodhakam // MrgT_1,9.20 //
vemādināpanīyātha paṭavyaktiḥ prakāśyate /
yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ /
nāsataḥ kriyate vyaktiḥ kalādergranthitastathā // MrgT_1,9.21 //

granthijanyaṃ kalākāla- vidyārāganṛmātaraḥ /
guṇadhīgarvacittākṣa- mātrābhūtānyanukramāt // MrgT_1,10.1 //
vidhatte dehasiddhyarthaṃ yatsākṣādyatpadāntarāt /
yathā yunakti yaddhetos tādṛktadadhunocyate // MrgT_1,10.2 //
kartṛśaktiraṇornityā vibhvī ceśvaraśaktivat /
tamaścchannatayārtheṣu nābhāti niranugrahā // MrgT_1,10.3 //
tadanugrāhakaṃ tattvaṃ kalākhyaṃ taijasaṃ haraḥ /
māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat // MrgT_1,10.4 //
tena pradīpakalpena tadāsvacchaciteraṇoḥ /
prakāśayatyekadeśaṃ vidārya timiraṃ ghanam // MrgT_1,10.5 //
kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
protsāraṇaṃ preraṇaṃ sā kurvatī tamasaḥ kalā // MrgT_1,10.6 //
ityetadubhayaṃ vipra saṃbhūyānanyavatsthitam /
bhogakriyāvidhau jantor nijaguḥ kartṛkārakam // MrgT_1,10.7 //
evaṃ vyaktakriyāśaktir didṛkṣurgocaraṃ dṛśaḥ /
bhajatyanugrahāpekṣaṃ svayaṃ draṣṭumaśaknuvat // MrgT_1,10.8 //
tadarthaṃ kṣobhayitveśaḥ kalāmeva janikṣamām /
tattvaṃ vidyākhyamasṛjat karaṇaṃ paramātmanaḥ // MrgT_1,10.9 //
tena prakāśarūpeṇa jñānaśaktiprarocinā /
sarvakārakaniṣpādyam avaiti viṣayaṃ param // MrgT_1,10.10 //
tadabhivyaktacicchakti- dṛṣṭārtho 'pyapipāsitaḥ /
naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ // MrgT_1,10.11 //
sa tena rañjito bhogyaṃ malīmasamapi spṛhan /
ādatte na ca bhuñjāno virāgamadhigacchati // MrgT_1,10.12 //
iti pravṛttaḥ karaṇaiḥ kāryarūḍhaiḥ sabhauvanaiḥ /
bhogabhūmiṣu nā bhuṅkte bhogānkālānuvartinaḥ // MrgT_1,10.13 //
tuṭyādipratyayasyārthaḥ kālo māyāsamudbhavaḥ /
kalayannā samutthānān niyatyā niyataṃ paśum // MrgT_1,10.14 //
sasādhanasya bhogasya karmatantratayā jaguḥ /
kecinniyāmakaṃ karma yadanyadatiricyate // MrgT_1,10.15 //
bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ /
karmaivāstu śarīrādi tataḥ sarvamapārthakam // MrgT_1,10.16 //
atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
tato niyatisāpekṣam astu karma niyāmakam // MrgT_1,10.17 //
puṃstattvaṃ tata evābhūt puṃspratyayanibandhanam /
āpūrakaṃ pradhānāder bhauvanerudrasaṃśrayam // MrgT_1,10.18 //
tataḥ prādhānikaṃ tattvaṃ kalātattvādajījanat /
saptagranthinidānasya yattadgauṇasya kāraṇam // MrgT_1,10.19 //
tato buddhyādyupādānaṃ gauṇaṃ sattvaṃ rajastamaḥ /
tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā // MrgT_1,10.20 //
trayo guṇāstathāpyekaṃ tattvaṃ tadaviyogataḥ /
ekaikaśrutireteṣāṃ vṛttyādhikyanibandhanā // MrgT_1,10.21 //
na tadasti jagatyasmin vastu kiñcidacetanam /
yanna vyāptaṃ guṇairyasminn eko vāmiśrako guṇaḥ // MrgT_1,10.22 //
buddhitattvaṃ tato nānā- bhāvapratyayalakṣaṇam /
paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam // MrgT_1,10.23 //
bhāvā buddhiguṇā dharma- jñānavairāgyabhūtayaḥ /
sāttvikā vyatyayenaite rāgamutsṛjya tāmasāḥ // MrgT_1,10.24 //
pratyayāstadupādānās te 'ṣṭau nava caturguṇāḥ /
sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune // MrgT_1,10.25 //
bhāvāḥ sapratyayāsteṣāṃ leśāllakṣaṇamucyate /
sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ // MrgT_1,10.26 //
viśiṣṭadharmasaṃskāra- samuddīpitacetasām /
guṇaḥ sāṃsiddhiko bhāti dehābhāve 'pi pūrvavat // MrgT_1,10.27 //
lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
samarjito vainayiko manovāktanuceṣṭayā // MrgT_1,10.28 //
prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat /
svargo muktiḥ prakṛtitvā- vighātau yonikrāntirnirayāvāptibandhau /
rūpeṣvarthā vainayaprākṛteṣu sampadyante savighātāḥ krameṇa // MrgT_1,10.29 //
vaśyākrāntistatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ /
bhogāsaktirnyakkṛtirdehalabdhir vighnaścārthāsteṣu sāṃsiddhikeṣu // MrgT_1,10.30 //

atha siddhyādivargāṇāṃ leśātsāmānyalakṣaṇam /
kathyate viplavo mā bhūt samāsokteḥ prabhedaśaḥ // MrgT_1,11.1 //
puṃsprakṛtyādiviṣayā buddhiryā siddhiratra sā /
tuṣṭirnurakṛtārthasya kṛtārtho 'smīti yā matiḥ // MrgT_1,11.2 //
aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā /
kiñcitsāmānyato 'nyatra matiranyā viparyayaḥ // MrgT_1,11.3 //
prakāśakatayā siddhir vyaktādeḥ sattvabhāvajā /
prakāśārthapravṛttatvād rajoṃśaprabhavapi ca // MrgT_1,11.4 //
tuṣṭirmithyāsvarūpatvāt tamoguṇanibandhanā /
sukharūpatayā brahman sāttvikyapyavasīyate // MrgT_1,11.5 //
aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ /
rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ // MrgT_1,11.6 //
viparyayastamoyonir mithyārūpatayā sa ca /
sāmānyamātrakābhāsāt sattvātmeti viniścitaḥ // MrgT_1,11.7 //
iti buddhiprakāśo 'yaṃ bhāvapratyayalakṣaṇaḥ /
bodha ityucyate bodha- vyaktibhūmitayā paśoḥ // MrgT_1,11.8 //
buddhirbodhanimittaṃ ced vidyā tadvyatiricyate /
rāgo 'pi satyavairāgye kalāyoniḥ karoti kim // MrgT_1,11.9 //
vyañjakāntarasadbhāve vyañjakaṃ yadyapārthakam /
manodevārthasadbhāve sati dhīrapyanarthikā // MrgT_1,11.10 //
athaivaṃ bruvate kecit karaṇatvavivakṣayā /
so 'pi devairmanaḥṣaṣṭhaiḥ pakṣo 'naikāntikaḥ smṛtaḥ // MrgT_1,11.11 //
athaikaviniyogitve satyekamatiricyate /
śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ // MrgT_1,11.12 //
na caikaviniyogitvaṃ vidyābuddhyoḥ kathañcana /
viniyogāntaradvārā na duṣṭānekasādhyatā // MrgT_1,11.13 //
vidyā vyaktāṇucicchaktir nunnākṣeśākṣagocarān /
svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām // MrgT_1,11.14 //
matistenetarā rāgo na gauṇastadvidharmataḥ /
tacca bhogyatvametadvā vītarāgastato hataḥ // MrgT_1,11.15 //
rāgo 'rtheṣvabhilāṣo yo na so 'sti viṣayadvaye /
karmāstu vyāpakaṃ kalpyaṃ kalpite 'pītaratra yat // MrgT_1,11.16 //
karmaṇaḥ kevalasyoktaṃ niyatāveva dūṣaṇam /
doṣaḥ sahānavasthāno nāsāmyāddveṣarāgayoḥ // MrgT_1,11.17 //
sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate // MrgT_1,11.18 //
pravṛttyanantaraṃ dveṣo rāgastatpūrvakālataḥ /
dveṣānte sa punaryena vīryavadyogakāraṇam // MrgT_1,11.19 //
atha vyaktāntarādbuddher garvo 'bhūtkaraṇaṃ citaḥ /
vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ // MrgT_1,11.20 //
prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
vṛttiṃ leśānnigadato bharadvāja nibodha me // MrgT_1,11.21 //
vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī // MrgT_1,11.22 //
tatkurvannucyate prāṇaḥ prāṇo vā prāṇayogataḥ /
cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca // MrgT_1,11.23 //
tathāpanayanaṃ bhukta- pītaviṇmūtraretasām /
kurvannapānaśabdena gīyate tattvadarśibhiḥ // MrgT_1,11.24 //
samantato 'nnapānasya samatvena samarpaṇam /
kurvansamāna ityukto vyāno vinamanāttanoḥ // MrgT_1,11.25 //
vivakṣāyatnapūrveṇa koṣṭhavyomaguṇadhvaneḥ /
vāgindriyasahāyena kriyate yena varṇatā // MrgT_1,11.26 //
sa udānaḥ śarīre 'smin sthānaṃ yadyasya dhāraṇe /
jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam // MrgT_1,11.27 //

atha śeṣārthasiddhyarthaṃ skandhānasyāta eva saḥ /
trīnniścakarṣa sattvādi- bhūyiṣṭhānīśaśaktigaḥ // MrgT_1,12.1 //
taijaso vaikṛto yo 'nyo bhūtādiriti saṃsmṛtaḥ /
tebhyaḥ samātrakā devā mātrebhyo bhūtapañcakam // MrgT_1,12.2 //
śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
prakāśānvayataḥ sāttvās taijasaśca sa sāttvikaḥ // MrgT_1,12.3 //
vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ /
karmānvayādrajobhūyān gaṇo vaikāriko 'tra yaḥ // MrgT_1,12.4 //
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
guṇāviśiṣṭāstanmātrās tanmātrapadayojitāḥ // MrgT_1,12.5 //
prakāśakarmakṛdvarga- vailakṣaṇyāttamobhavāḥ /
prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ // MrgT_1,12.6 //
devapravartakaṃ śīghra- kāri saṃkalpadharmi ca /
manaḥ śabdādiviṣaye grāhakāḥ śravaṇādayaḥ // MrgT_1,12.7 //
vacanādānasaṃhlāda- visargavihṛtikriyāḥ /
vāgādīnāṃ padānyatvaṃ pade satyapyatadguṇāḥ // MrgT_1,12.8 //
ātmendriyārthanaikṛṣṭye sarvadevāpravṛttitā /
pravṛttikārakāstitvaṃ yuktito 'pyavasīyate // MrgT_1,12.9 //
tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ // MrgT_1,12.10 //
jñānaṃ tadakṣayogāttat kramayogitayā kramāt /
tathāpyābhāti yugapan nāśusaṃcaraṇādṛte // MrgT_1,12.11 //
niyatārthatayākṣāṇi nānāyonīni kasyacit /
gandhādivyañjakatvācca tadādhārātmakānyapi // MrgT_1,12.12 //
śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /
tathāstu yadi nādatte saguṇaṃ kāraṇāntaram // MrgT_1,12.13 //
tvagindriyamayuktārtha- grāhi yuktaparāṅmukham /
tejovārimahīdravyaṃ dṛgādatte sarūpakam // MrgT_1,12.14 //
tatastridravyajā sā syān na pareṇeṣyate tathā /
yenopalabhyate yo 'rthaḥ sa tasyārthasya kāraṇam // MrgT_1,12.15 //
na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
karṇarandhraviśiṣṭaṃ khaṃ śabdavargāvabhāsakam // MrgT_1,12.16 //
nāsārandhaviśiṣṭaṃ tad brūta kena nivāryate /
tadadṛṣṭāvaruddhaṃ vā tadapyanyatra kiṃ kṛtam // MrgT_1,12.17 //
prāptaṃ gṛhṇāti nātodye śaptaṃ kenāpi dasyunā /
yuktyagamye 'pi sadvākyāt pratītiraupadravā // MrgT_1,12.18 //
mitārthādamitārthasya jyāyastvamiti sūrayaḥ /
vyomaprabhañjanāgnyambu- bhūmayo bhūtapañcakam // MrgT_1,12.19 //
śabdādyekottaraguṇam avakāśādivṛttimat /
dhūnanajvalanaplāva- kharatvāvedino guṇāḥ // MrgT_1,12.20 //
śabdā vāyvādiṣu vyomni savarṇapratiśabdagāḥ /
vyūho 'vakāśadānaṃ ca paktisaṃgrahadhāraṇāḥ // MrgT_1,12.21 //
vāyuvyomahutāśāmbu- dharaṇīnāṃ ca vṛttayaḥ /
śabdaḥ khaguṇa eveti tadanyatropalabdhitaḥ // MrgT_1,12.22 //
bruvate bhagavan kecit sarvabhūtaguṇaḥ katham /
kvānyatra śravaṇākāśe kathamanyatra tadguṇaḥ // MrgT_1,12.23 //
pareṣṭādāśrayāttatra nirṇetānubhavo nṛṇām /
kadācitkarṇamūle 'pi saṃvidityatha manyase // MrgT_1,12.24 //
śrotravṛttivadasyāpi pariṇāmo 'stu kā kṣatiḥ /
āgamādhyakṣavihatā hetavo nārthasādhakāḥ // MrgT_1,12.25 //
kālātyayāpadiṣṭatvād iti nyāyavido viduḥ /
ityapi sthitamevāyaṃ gandho 'pyastu nabhoguṇaḥ // MrgT_1,12.26 //
yena ketakapuṣpāder vaikṛṣṭye 'pyupalabhyate /
iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye // MrgT_1,12.27 //
aśītoṣṇo mahīvāyvoḥ śītoṣṇau vāritejasoḥ /
bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // MrgT_1,12.28 //
rūpaṃ triṣu raso 'mbhaḥsu madhuraḥ ṣaḍvidhaḥ kṣitau /
gandhaḥ kṣitāvasūrabhiḥ surabhiśca mato budhaiḥ // MrgT_1,12.29 //
dehe 'sthimāṃsakeśatvaṅ- nakhadanteṣu cāvaniḥ /
mūtraraktakaphasveda- śukrādau vāri saṃsthitam // MrgT_1,12.30 //
hṛdi paktau dṛśoḥ pitte tejastaddharmadarśanāt /
prāṇādivṛttibhedena nabhasvānukta eva te // MrgT_1,12.31 //
garvavṛttyanuṣaṅgeṇa khaṃ samastāsu nāḍiṣu /
prayoktryādimahīprāntam etadaṇvarthasādhanam // MrgT_1,12.32 //
pratyātmaniyataṃ bhoga- bhedato vyavasīyate /
sarvato yugapadvṛtter anutpādādasarvagam /
bhinnajātīyamapyeka- phalaṃ dīpāṅgavastuvat // MrgT_1,12.33 //
ityātivāhikamidaṃ vapurasya jantoś citsaṅgacidgahanagarbhavivarti leśāt /
naitāvatālamiti bhauvanatattvapaṅktim ādhāradehaviṣayābhyudayāya vakṣye // MrgT_1,12.34 //

athoktārthaprasiddhyarthaṃ bhuvanādi vinirmame /
sādhāraṇebhyo yonibhyaḥ kalādibhyo maheśvaraḥ // MrgT_1,13.1 //
tāni kālānalādīni kalāprāntāni maṇḍalam /
saṃsāramiti tattvajñā bhogasthānaṃ pracakṣate // MrgT_1,13.2 //
māyāyāmapi paṭhyante gahaneśādayo 'dhipāḥ /
tattvaśuddhiśca dīkṣāyāṃ sarvaṃ tatkṛtimastake // MrgT_1,13.3 //
nityatvavyāpakatvādi- śravaṇādavasīyate /
dṛṣṭaṃ purādi yadbhogyaṃ mūrtaṃ pralayadharmi ca // MrgT_1,13.4 //
śuddhādhvanyapi māyāyāḥ parasyāḥ patayaḥ kṛtau /
te tasyāmapi paṭhyante te 'pi tatkṛtimastake // MrgT_1,13.5 //
rajo vilokyate tiryag- jālāviṣṭārkarociṣām /
tadaṣṭāṣṭaguṇasthāne tṛtīye syātkacāgrakam // MrgT_1,13.6 //
likṣā yūkā yavo 'pyevam aṅgulaṃ tattrisaṃguṇaiḥ /
taireva guṇitaṃ pāṇir dhanustadvedalakṣitam // MrgT_1,13.7 //
daṇḍo dve dhanuṣī jñeyaḥ krośastaddvisahasrakam /
dvikrośamāhurgavyūtiṃ dvigavyūtiṃ ca yojanam // MrgT_1,13.8 //
kapālamarbudaṃ sthaulyād brahmaṇo 'ṇḍasya yojanaiḥ /
tasyāntaḥ kāñcanaṃ dhāma kālāgnestāvadeva hi // MrgT_1,13.9 //
yatrāntakālatīkṣṇāṃśu- koṭitejāstathāvidhaiḥ /
rudrairāste vṛto devaḥ kālāgniriti viśrutaḥ // MrgT_1,13.10 //
sarvādhvavartibhūtānāṃ yasminnudvṛttatejasi /
bhayamutpadyate śaktyā saṃhartryā codite prabhoḥ // MrgT_1,13.11 //
tasya svabhāvato jvālāḥ pravṛttā daśakoṭayaḥ /
yojanānāṃ tadardhena dhūmaḥ sāndraḥ sudāruṇaḥ // MrgT_1,13.12 //
tataḥ puṭāstrayastriṃśad- daśalakṣonakoṭikāḥ /
tadantarāṇi dvātriṃśal- lakṣakāṇi durātmanām // MrgT_1,13.13 //
sthānāni yātanāhetor nirmitānyadhvavedhasā /
tāni te nāmabhirvakṣye dvijamukhya nibodha me // MrgT_1,13.14 //
rauravadhvāntaśītoṣṇa- saṃtāpābjamahāmbujāḥ /
kālasūtrāṣṭamā hyete narakā iti viśrutaḥ // MrgT_1,13.15 //
sūcyāsyatālakhaḍgākhya kṣuradhārāmbarīṣakāḥ /
%% kālakhaḍgākhya KSTS
taptāṅgārā mahādāhāḥ saṃtāpāśceti ye mune // MrgT_1,13.16 //
bhavantyaṣṭau subībhatsā mahāśabdapadānugāḥ /
lākṣāpralepamāṃsāda- nirucchvāsanasocchvāsāḥ // MrgT_1,13.17 //
yugmādriśālmalīloha- pradīptakṣutpipāsakāḥ /
kṛmīṇāṃ nicayaśceti rājānaḥ parikīrtitāḥ // MrgT_1,13.18 //
lohastambho 'tha viṇmūtras tathā vaitaraṇī nadī /
tāmisraścāndhatāmisraḥ kumbhīpākaḥ sarauravaḥ // MrgT_1,13.19 //
mahāpadānugo 'vīcī rājarājeśvareśvarāḥ /
eṣāṃ puṭānāṃ narakaiḥ sārdhaṃ yojanasaṃkhyayā // MrgT_1,13.20 //
bhavanti koṭayastriṃśad dve ca lakṣe dvijottama /
tatasttriṃśatsahasrāṇi tyaktvā bhūrnavalākṣikī // MrgT_1,13.21 //
bhavatyayomayyardhena pūrveṇārdhena kāñcanī /
yo 'pyadhastātpuṭastasyā mṛdardhaṃ cārdhamāyasam // MrgT_1,13.22 //
tatra dvātriṃśato 'mīṣāṃ nirayāṇāṃ patiḥ sthitaḥ /
kūṣmāṇḍa iti vikhyātaḥ pralayārkānaladyutiḥ // MrgT_1,13.23 //
karālavadanaḥ kruddho vṛttakoṭaralocanaḥ /
taṅkapāṇistathābhūtair bhūtairbhūyobhirāvṛtaḥ // MrgT_1,13.24 //
ayorukmapuṭādūrdhvam aṣṭamīyaṃ vasundharā /
sāhasrāḥ ṣaṭ parā madhyā vyarkalakṣatrikoṭikī // MrgT_1,13.25 //
vasatyo navasāhasrāḥ parā daśasahasrikī /
tadāsāṃ saptakaṃ sadbhiḥ khyātaṃ pātālasaptakam // MrgT_1,13.26 //
tannāmato 'dhipatita ucyamānaṃ nibodha me /
ābhāsaṃ paratālākhyaṃ tritalaṃ ca gabhastimān // MrgT_1,13.27 //
mahātalaṃ rasāṅkaṃ ca pātālaṃ saptamaṃ mune /
saptasveteṣu daityendra- bhujaṅgakṣaṇadācarāḥ // MrgT_1,13.28 //
sapta sapta samākhyātās tānapyatha nibodha me /
daityāḥ śaṅkuśrutiḥ pūrve prahlādaḥ śiśupālakaḥ // MrgT_1,13.29 //
karkandhako hiraṇyākṣo bṛhadgarbho balistathā /
kādraveyāḥ kuṭilako vāsukiḥ kambalastathā // MrgT_1,13.30 //
kārkoṭako 'tha kālāṅgo durdarśastakṣakastathā /
vikaṭo lohitākṣaśca yamākṣo vikaṭānanaḥ // MrgT_1,13.31 //
karālo bhīmanirhrādaḥ piṅgalaśceti rākṣasāḥ /
teṣāmupari niśeṣa- pātālādhipatīśvaraḥ // MrgT_1,13.32 //
sāhasre kāñcane dhāma- maṇḍale hāṭakaḥ sthitaḥ /
yaṃ stuvanti priyaprāptyai yatā yativibhūṣaṇaiḥ // MrgT_1,13.33 //
daityayakṣāsurādhīśa- lalanā lalitaiḥ padaiḥ /
tataḥ koṭiśataṃ pṛthvī nānājanasamāśrayā // MrgT_1,13.34 //
dvīpaśailasaridvāri- nidhimaṇḍalamaṇḍitā /
jambūśākakuśakrauñca- śālmagomedhapuṣkarāḥ // MrgT_1,13.35 //
lakṣādidviguṇā dvīpāḥ kṣārādyabdhibhirāvṛtāḥ /
tato hiraṇmayī bhūmir lokālokaśca parvataḥ // MrgT_1,13.36 //
tamaḥ parastādgarbhodaḥ kaṭāhaśceti bhūtalam /
triśailasariddvīpakān an[al]odadhyalaṃkṛtām // MrgT_1,13.37 //
pṛthvīṃ bhagavatīṃ śakra śrotumicchāmi vistarāt /
tvayi vaktari deveśa sarvapratyakṣadarśini // MrgT_1,13.38 //
niṣṭhājñaptirasākṛṣṭaṃ śrutau dhāvati me manaḥ /
vartayiṣye dvijaśreṣṭha prastutoktiśarīravat // MrgT_1,13.39 //
dvīpānnadīvanāntāṃśca śṛṇuśvaikāgramānasaḥ /
jambudvīpaṃ kṣiternābhis tadvṛttaṃ lakṣayojanam // MrgT_1,13.40 //
kṣārābdhinā parivṛttaṃ parivṛttena tāvatā /
tasya madhye sthitaḥ śaila- rājarājo hiraṇmayaḥ // MrgT_1,13.41 //
tiraskṛtāṃśumajjyotir meruḥ suraniṣevitaḥ /
sa ṣoḍaśa sahasrāṇi kṣitau viṣṭo mahītalāt // MrgT_1,13.42 //
tadūnamunnato lakṣaṃ mūle ṣoḍaśa vistṛtaḥ /
triṣu pādāntareṣvasya caturvṛddheṣu parvasu // MrgT_1,13.43 //
nemayaḥ kaṭakākārā nirgatā dīptimattarāḥ /
ekā daśasahasrā tu manusāhasrikī parā // MrgT_1,13.44 //
nemiryā mastakopānte lokapālasamāśrayā /
cakravāṭeti tāmāhuḥ sarvaratnaprabhāvatīm // MrgT_1,13.45 //
siddhagandharvamahatāṃ tadadhaḥ parvasu sthitiḥ /
prācyādiṣvindramukhyānāṃ nāmatastānibodhata // MrgT_1,13.46 //
nānaratnaprabhājāla- maṇḍalālaṅkṛtā hareḥ /
siddhasādhyamarujjuṣṭā rukmabhūramarāvatī // MrgT_1,13.47 //
raktapītamaṇiprāya- hemaprākāragopurā /
vahnestejovatī vahni- tulyabhūtaniṣevitā // MrgT_1,13.48 //
mṛtyoḥ saṃyamanī tuṅga- lohaprākāramaṇḍalā /
kālapāśapitṛvyādi- pretamāriniṣevitā // MrgT_1,13.49 //
kṛṣṇā daityapatermṛtyor dhāmavaddaityasevitā /
nīlaratnaprabhājāla- vitānavarabhūṣaṇā // MrgT_1,13.50 //
śuddhavatyambunāthasya sphaṭikopalanirmitā /
pāṇḍurābhropamairyādaḥ- sevitā bhāti dhāmabhiḥ // MrgT_1,13.51 //
vāyorgandhavatī tuṅga- śvetapītadhvajākulā /
balavadbhūtasaṃjuṣṭā sarvaratnavinirmitā // MrgT_1,13.52 //
mahodayā candramasaḥ śvetā muktādinirmitā /
dvijasaṃghastutā bhāti purairhimagiriprabhaiḥ // MrgT_1,13.53 //
jvalallalāṭadṛgdagdha- smaramṛtyuyaśobhṛtaḥ /
purī yaśovatī sarva- ratnajā rudrasevitā // MrgT_1,13.54 //
iti sarvartusukhadāś cakravāṭārdhavistṛtāḥ /
puryo 'ṣṭāvaniloddhūta- pārijātarajoruṇāḥ // MrgT_1,13.55 //
vedhasā nirmitā loka- pālacakrānuvartinām /
bhūtaye svarga ityetā gīyante kavibhiḥ kṣitau // MrgT_1,13.56 //
caturdaśa sahasrāṇi yojanānāṃ svayaṃbhuvaḥ /
madhye manovatī nāma purī lokeśavanditā // MrgT_1,13.57 //
yā cakārāruṇānuccair vidyunmārgānmahaḥśriyā /
sāvitryā spardhamāneva svargakāmātivartinī // MrgT_1,13.58 //
tasyāmupāsate devā munayaśca mahaujasaḥ /
mahāyogīśvaraṃ siddhyai yamādyairbhūtavedhasam // MrgT_1,13.59 //
tadīśabhāge tasyādreḥ śṛṅgamādityasannibham /
yattajjyotiṣkamityāhuḥ sadā paśupatipriyam // MrgT_1,13.60 //
tasya sānuṣu haimeṣu ratnacitreṣu saṃsthitāḥ /
skandanandimahākāla- gaṇeśādigaṇāvarāḥ // MrgT_1,13.61 //
mūrdhni devādidevasya sthānaṃ tripuravidviṣaḥ /
rudrāyutagaṇairjuṣṭaṃ brahmādyaiśca surottamaiḥ // MrgT_1,13.62 //
iti meruradho 'syānte dikṣu ye bhūdharāḥ sthitāḥ /
tacchiṣṭāni navadvīpe varṣāṇyasminnibodha me // MrgT_1,13.63 //
niṣadho hemakūṭaśca himavāṃścācalottamāḥ /
merordakṣiṇato nīlaḥ śvetaḥ śṛṅgīti vāmataḥ // MrgT_1,13.64 //
sahasradvayaviṣkambhā daśotsedhā navāntarāḥ /
prāgāyataḥ suparvāṇāḥ sāgarāhitakoṭayaḥ // MrgT_1,13.65 //
tadardhenāttaviṣkambhau mālyavadgandhamādanau /
yāmyottarau prākpratīcyor merutastāvadantarau // MrgT_1,13.66 //
paścānmālyavataḥ prācyāṃ gandhamādanaśailataḥ /
ilāvṛtaṃ nīlagirer yāmyato niṣadhādudak // MrgT_1,13.67 //
bhadrāśvaṃ mālyavatprācyāṃ varṣaṃ bhadrajanākulam /
suketanaṃ ketumālaṃ pratīcyāṃ gandhamādanāt // MrgT_1,13.68 //
niṣadhāddharivarṣe yad yāmyato hemakūṭataḥ /
nāmnā kiṃpuruṣaṃ khyātaṃ bhārataṃ himavadgireḥ // MrgT_1,13.69 //
ramyakākhyamudaṅnīlād dhiraṇyaṃ śvetaparvatāt /
yaduttare śṛṅgavataḥ kuruvarṣaṃ taducyate // MrgT_1,13.70 //
niṣkambhaśailāścatvāro meroḥ sthairyāya vedhasā /
lakṣārdhonnataḥ kḷptās [te] teṣāṃ pūrveṇa mandaraḥ // MrgT_1,13.71 //
śveto haridrācūrṇābho yāmyato gandhamādanaḥ /
pratīcyāṃ vipulo nīlaḥ supārśvaḥ saumyato 'ruṇaḥ // MrgT_1,13.72 //
sahasrayojanacchāyās teṣu kalpadrumāḥ sthitāḥ /
kadambajambvāvaśvattha- nyagrodhau cottarāntikāḥ // MrgT_1,13.73 //
jambūphalarasodbhūtā meruṃ paryetya nimnagā /
viveśa mūlamevāsya kanakīkṛtya tāṃ mahīm // MrgT_1,13.74 //
taṃ pītvā pakṣisarpākhu- mṛgaśākhāmṛgādayaḥ /
babhūvuḥ kāñcanā ye ca sattvāstasyāṃ kṛtāplavāḥ // MrgT_1,13.75 //
dvīpaketurabhūjjambūḥ kalpaśākhiṣu satsvapi /
prabhāvātiśayātkhyātaṃ jambūdvīpamidaṃ tataḥ // MrgT_1,13.76 //
prācyāṃ viṣkambhaśailasya mūle caitrarathaṃ vanam /
saro 'ruṇodakaṃ nāma tatra hemābjamaṇḍitam // MrgT_1,13.77 //
yāmyādrimūle gandharva- surasiddhāpsarovṛtam /
nandanaṃ mānasaṃ tatra saro mānasataskaram // MrgT_1,13.78 //
vaibhrājaṃ vaipule mūle sitodaśca hradottamaḥ /
devairniṣevyate channaḥ kamalairaṃśumaprabhaiḥ // MrgT_1,13.79 //
saupārśve dhṛtimannāma kānanaṃ bhadrako hradaḥ /
saugandhikāmbujacchannaḥ sevyate pitṛbhiḥ sadā // MrgT_1,13.80 //
trayodaśasahasrāyur- jambūphalarasāśanaḥ /
mervālokopalabdhārtho janaḥ sutvagilāvṛte // MrgT_1,13.81 //
varṣāyutāyurnīlābja- dyutiḥ panasasārabhuk /
ketumāle jano divya- dehabandhaḥ sukhī balī // MrgT_1,13.82 //
candrabimbadyutirnīlā- -bjāśano bhadravājini /
daśavarṣasahasrāyur- duḥkhaśokabhayojjhitaḥ // MrgT_1,13.83 //
triṃśadabdasahasrāyuḥ kāmavṛkṣaphalāśanaḥ /
yugmaprasūtiḥ kuruṣu śyāmāpuṣpadyutirjanaḥ // MrgT_1,13.84 //
bhūtavedasahasrau dvāv ekadiksaṃdhilakṣitau /
somavāyvāśayoḥ siddha- municāraṇasevitau // MrgT_1,13.85 //
candrabhadrākarau dvīpau candraraktābjarugjanau /
ailāvṛtaṃ tayorāyuḥ phalaṃ mūlaṃ ca bhojanam // MrgT_1,13.86 //
antarbhāvaḥ kuruṣvabdhau sānnidhyātkīrtitau tataḥ /
adhyardhāni sahasrāṇi dvādaśāyurhiraṇvati // MrgT_1,13.87 //
janasyendutviṣo nityam aśnato lākucaṃ phalam /
nīlanīrajaramyasya ramyake dvādaśasthitiḥ // MrgT_1,13.88 //
janasyābdasahasrāṇi nyagrodhaphalamaśnataḥ /
rajatadyutirikṣvādas tāvadāyurharau janaḥ // MrgT_1,13.89 //
raukmaḥ kiṃpuruṣe plakṣa- bhojano 'bdāyutasthitiḥ /
iti kimpuruṣādīni varṣāṇyuktāni yāni te // MrgT_1,13.90 //
na teṣvavasthābhedo 'sti vivartiṣu kṛtādiṣu /
yugānurūpaprajñāyus tejobaladhanaprajaḥ // MrgT_1,13.91 //
kṛṣṭākṛṣṭāśano duḥkha- trayārto bhārate janaḥ /
guṇa eko yadudyukto neṣṭaṃ kiṃcinna sādhayet // MrgT_1,13.92 //
sarvāsāṃ phalabhūmīnāṃ karmabhūḥ kāraṇaṃ yataḥ /
navābdhisrotasi dvīpā nava cātrārdhakasthale // MrgT_1,13.93 //
indradvīpaprabhṛtayo nāmatastānnibodha me /
indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān // MrgT_1,13.94 //
nāgadvīpaścāndramaso gāndharvo vāruṇastathā /
kumārikākhyo navamo nānāparvatanimnagāḥ // MrgT_1,13.95 //
nānājātijanākīrṇā bhāratākhe prakīrtitāḥ /
āgnīdhro nāma nṛpatir jambūnātho manoḥ kule // MrgT_1,13.96 //
tajjātanṛpasaṃjñābhiḥ kathyante bhāratādayaḥ /
kṣārakṣīradadhisneha- rasamadhvāmṛtodakaiḥ // MrgT_1,13.97 //
lakṣādidviguṇā dvīpā jambūdvīpādayo vṛtāḥ /
śāke śākadrumastvaṅgaḥ śākasaṃjñānibandhanaḥ // MrgT_1,13.98 //
kuśo 'bhūtkāñcanaḥ kauśe svayaṃbhuvi yiyakṣati /
krauñce krauñco hato daityaḥ krauñcādrau hemakandare // MrgT_1,13.99 //
skandena yuddhvā suciraṃ citramayī sumāyinā /
sa śailastasya daityasya khyātaścitreṇa karmaṇā // MrgT_1,13.100 //
ketutāmagamattasya nāmnā krauñcaṃ taducyate /
śālmale śālmalīvṛkṣo haimaḥ sāhasriko 'rkabhāḥ // MrgT_1,13.101 //
priyo 'marāṇāṃ tatketuḥ sa tadākhyānibandhanaḥ /
gomede gopatirnāma rājābhūdgosavodyataḥ // MrgT_1,13.102 //
yājyo 'bhūdvahnikalpānām autathyānāṃ manoḥ kule /
sa teṣu hariyajñāya pravṛtteṣu bhṛgūn gurūn // MrgT_1,13.103 //
vavre taṃ gautamaḥ kopā- daśapadagamatkṣayam /
yajñavāṭe 'sya tā gāvo dagdhāḥ kopāgninā muneḥ // MrgT_1,13.104 //
tanmedasā mahī channā gomedaḥ sa tato 'bhavat /
nadī puṣkariṇī nāma hemapuṣkaramaṇḍitā // MrgT_1,13.105 //
tayā sa puṣkaradvīpaḥ khyāpitaḥ surasevitaḥ /
yathā kimpuruṣādyeṣu kṛtāvāsaḥ sadā janaḥ // MrgT_1,13.106 //
śākadvīpādiṣu tathā kṣīrādikṛtabhojanaḥ /
himenduhimanīlābja- sasyakasphaṭikadyutiḥ // MrgT_1,13.107 //
daśavarṣasahasrāyur- naṣṭaduḥkhaikakaṇṭakaḥ /
saptamāmudadherarvāk dve koṭī satrikaṃ dalam // MrgT_1,13.108 //
pañcāśacca sahasrāṇi karṇāddhemādrigarbhataḥ /
tato hiraṇmayī bhūmir nānāratnadrumācalā // MrgT_1,13.109 //
krīḍārthaṃ vedhasā sṛṣṭā devānāṃ daśakoṭikī /
lokāloko bahistasyā lokālokaniyāmakaḥ // MrgT_1,13.110 //
yojanāyutaviṣkambhas tuṅgaśṛṅgaparicchadaḥ /
tasya śṛṅgeṣu tīkṣṇāṃśor bhāsaścandrātapopamāḥ // MrgT_1,13.111 //
na tāpayati vaikṛṣṭyād dhāmānyāśābhṛtāṃ mune /
tamaḥ parastānnibiḍaṃ lakṣāṇyekonaviṃśatiḥ // MrgT_1,13.112 //
catvāriṃśatsahasrāṇi pañcatriṃśacca koṭayaḥ /
saptaviṃśatilakṣāṇi koṭiścaikā samudrarāt // MrgT_1,13.113 //
haimaṃ kaṭāhakaṃ koṭir garbhādeti samantataḥ /
tithilakṣo bhuvarloko dhruvaprānto mahītalāt // MrgT_1,13.114 //
%% dhruve prānto KSTS;
%% but quoted ad Svacchanda 10: 516c--517b with dhruvaprānto, and
%% dhruvaprānto is supported by Nārayaṇa.
tadūnakoṭisvarlokaḥ svargivaryasamāśrayaḥ /
%% svarloka<> KSTS;
%% but quoted up to the end of this pāda ad Svacchanda 10:516c--517b,
%% which implies that this word split was made.
mahardvikoṭiryatrāste marīcyādimunivrajaḥ // MrgT_1,13.115 //
jano 'ṣṭakoṭyavacchinnaḥ pitṛjahnujanāśrayaḥ /
tapo 'rkakoṭiryatrāste mahāyogī sanandanaḥ // MrgT_1,13.116 //
ṛbhuḥ sanatkumāraśca sanakaśca mahātapāḥ /
tataḥ satya[ma]dhiḥsthānaṃ satyalokaḥ svayambhuvaḥ // MrgT_1,13.117 //
kāmātiśayasampannaḥ koṭayo nava sapta ca /
sāvitrī mūrtimatyāste yatra vedāśca sānugāḥ // MrgT_1,13.118 //
tataścatasraḥ ṣaṭ ceti madhutripuravidviṣoḥ /
sthāne jyotiṣmatīcitre koṭiraṇḍakaṭāhakaḥ // MrgT_1,13.119 //
śatakoṭipravistīrṇa iti brahmāṇḍagolakaḥ /
bhūyasā tulya evāyaṃ sarvasrotaḥsu mānataḥ // MrgT_1,13.120 //
tasya prācīṃ diśaṃ śakraḥ pātyagniḥ pūrvadakṣiṇām /
dakṣiṇāṃ bhūtasaṃhartā rākṣaso dakṣaṇāparām // MrgT_1,13.121 //
paścimāṃ varuṇo devo nabhasvān paścimottarām /
udīcīṃ somayakṣeśāv īśaḥ prāguttarāṃ diśam // MrgT_1,13.122 //
ūrdhve brahmā hariradhaḥ sarvārthāvahitāḥ sadā /
eṣāmapi niyantāro rudrā daśa daśa sthitāḥ // MrgT_1,13.123 //
bhūmimanto 'pyamī yeṣāṃ notkrāmanti bhayātpadam /
nānārūpairmahāvīryais taruṇārkasamaprabhaiḥ // MrgT_1,13.124 //
vṛtā nānāyudhadharair nāmabhistānnibodha me /
budhnavajraśarīrāja- kapālīśapramardanāḥ // MrgT_1,13.125 //
prāgvibhūtyavyayau śāsta pinākī tridaśādhipaḥ /
bhasmakṣayāntakahara- jvalanāgnihutāśanāḥ // MrgT_1,13.126 //
piṅgalaḥ khādako babhrur dahanaścāgnidiggatāḥ /
vidhātṛdhātṛkartrīśa- kālamṛtyuviyojakāḥ // MrgT_1,13.127 //
yāmyadharmeśasaṃyoktṛ- harāśca yamanāyakāḥ /
nirṛtirmāraṇakrodha- hantṛdhūmravilohitāḥ // MrgT_1,13.128 //
ūrdhvaliṅgavirūpākṣa- daṃṣṭribhīmāḥ palādapāḥ /
balātibalapāśāṅga- śvetabhūtajalāntakāḥ // MrgT_1,13.129 //
mahābalamahābāhu- sunādyabdaravāḥ kapāḥ /
laghuśīghramahadvega- sūkṣmatīkṣṇakṣayāntakāḥ // MrgT_1,13.130 //
kapardyabdeśapañcānta- pañcacūḍāśca vāyupāḥ /
nidhīśo rūpavān dhanya- saumyaśāntajaṭādharāḥ // MrgT_1,13.131 //
kāmaprasādalakṣmīśa- prakāśāścenduyakṣapāḥ /
vidyeśasarvavijjñāna- vedavijjyeṣṭhavedagāḥ // MrgT_1,13.132 //
vidyāvidhātṛbhūteśa- balipriyasukhādhipāḥ /
śambhurgaṇādhyakṣavibhu- tryakṣacaṇḍāmarastutāḥ // MrgT_1,13.133 //
vicakṣaṇanabholipsu- saṃvivāhāśca mūrdhani /
krodhanānilabhugbhogi- grasanodumbareśvarāḥ // MrgT_1,13.134 //
vṛṣo viṣadharo 'nanto vajro daṃṣṭrī ca viṣṇupāḥ /
tato 'mbhaḥpramukhā bhoga- bhūmayastāsu saṃsthitāḥ // MrgT_1,13.135 //
pañcāṣṭakā niyoktṝṇāṃ kṣetrāvāptaphalaśriyaḥ /
bhārabhūtyāṣāḍhiḍiṇḍi- lākulyamarapuṣkarāḥ // MrgT_1,13.136 //
prabhāsanaimiṣau ceti guhyāṣṭakamidaṃ jale /
śrīśālajalpakedāra- bhairavāmrātakeśvarāḥ // MrgT_1,13.137 //
hariścandramahākālam adhyāḥ sātipadā rucau /
mahendrabhīmavimala- kurukṣetragayākhalāḥ // MrgT_1,13.138 //
sanāpadottarāḥ sāṭṭa- hāsāḥ sanākhalāḥ khage /
sthāṇusvarṇākṣagokarṇa- bhadrakarṇamahālayāḥ // MrgT_1,13.139 //
vastrapadāvimukhāhva- rudrakoṭyaḥ khamaṇḍale /
pavitrāṣṭakamityāhur garve mātrendriyagocare // MrgT_1,13.140 //
sthāṇvaṣṭakaṃ dvijaśreṣṭha nāmataḥ kathayāmi te /
mākoṭamaṇḍaleśāna- dviraṇḍachagalāṇḍakāḥ // MrgT_1,13.141 //
sthūlasthūleśvarau śaṅku- karṇakālañjarāvapi /
sūkṣmāmarapurāṇyaṣṭau buddhau paiśācamāditaḥ // MrgT_1,13.142 //
rākṣasaṃ yākṣagāndharvaṃ māhendraṃ ca maharddhimat /
saumyaṃ prājeśvaraṃ brāhmaṃ dīptaṃ paramayā śriyā // MrgT_1,13.143 //
gauṇe yogīśadhāmāni tvakṛtaṃ kṛtaraibhavam /
% kṛtabhairavam KSTS
brāhmavaiṣṇavakaumāram aumaṃ śraikaṇṭhamantataḥ // MrgT_1,13.144 //
vīrabhadrasya rucimad ddhāma yogivarastutam /
svapadādho 'dhikārastha- sarvarudrādhikaśriyaḥ // MrgT_1,13.145 //
vāmadevabhavānanta- bhīmomāpatyajeśvarāḥ /
sarveśāneśvarāveka- vīraikaśivasaṃjñitau // MrgT_1,13.146 //
ugraḥ pracaṇḍadṛk ceśo guṇānāṃ mūrdhni saṃsthitāḥ /
tapasā guruṇopāsya krodhādīn gurutāṃ matāḥ // MrgT_1,13.147 //
svādhikāravidhau tīkṣṇā rudrāḥ sarvārthadṛkkriyāḥ /
tebhyo daśaguṇaśrīkān pradhānādhipatīñchṛṇu // MrgT_1,13.148 //
krodheśacaṇḍasaṃvarta- jyotiḥpiṅgalasūragāḥ /
pañcāntakaikavīrau ca śikheda iti te smṛtāḥ // MrgT_1,13.149 //
sarvendriyaḥ sarvatanuḥ sarvāntaḥkaraṇāśrayaḥ /
puruṣe niyatau yantā kāle kalanaśaktimān // MrgT_1,13.150 //
bhuvaneśamahādeva- vāmadevabhavodbhavāḥ /
ekapiṅgekṣaṇeśānā- -ṅguṣṭhamātrāśca bhāsvarāḥ // MrgT_1,13.151 //
parameśopamā rāga- vidyāgarbhe kalāpade /
mahāpuracatuḥṣaṣṭi- maṇḍale maṇḍalādhipāḥ // MrgT_1,13.152 //
anantastrikalo goptā kṣemīśo brahmaṇaḥ patiḥ /
dhruvatejodhiṣau rudrau gahaneśaśca viśvarāṭ // MrgT_1,13.153 //
māyādhikāriṇo rudrā maṇḍalādhipatīśvarāḥ /
saṃsāracakrakārūḍha- bhūtagrāmavivartakāḥ // MrgT_1,13.154 //
etāvatyeva ghoreyaṃ sarvabhūtabhavāvaniḥ /
sīdantyajñānino yasyāṃ paṅke gāva ivācalāḥ // MrgT_1,13.155 //
bhṛguṇī brahmavetālī sthāṇumatyambikā parā /
rūpiṇī nandinī jvālā saptasaptārbudeśvarāḥ // MrgT_1,13.156 //
vidyārājñyastu kathitā vidyāyāṃ rudrasaṃstutāḥ /
tāsāmupari dīptaśrīr devo vidyādhipaḥ sthitaḥ // MrgT_1,13.157 //
mantreśeśacidāviṣṭa- rudravyūhāṣṭakānugaḥ /
ucchuṣmāḥ śambarāścaṇḍā mahāvīryāḥ padadruhaḥ // MrgT_1,13.158 //
rudrā gaṇāḥ sadikpālāḥ śāstrāṇi patayastataḥ /
te cānantaprabhṛtayo gaditā eva nāmataḥ // MrgT_1,13.159 //
svasvarūpāśca te vipra pūrvaṃ praśnānuṣaṅgataḥ /
sādāśive pavitrāṅga- sakalādiparicchadaḥ // MrgT_1,13.160 //
devaḥ sadāśivo bindau nivṛttyādikaleśvarāḥ /
nāde dhvanipatiḥ śaktau sarvaśaktimatāṃ varaḥ // MrgT_1,13.161 //
yonirviśvasya vāgīśāḥ patayaḥ parataḥ śivaḥ /
sadāśivaśivāntādhva- kalpitāṇuvapuḥsthitiḥ // MrgT_1,13.162 //
sarvātiśayaviśrāmas tadūrdhvaṃ patayaḥ katham /
īśānatītya śāntāntaṃ tattvaṃ sādāśivaṃ smṛtam // MrgT_1,13.163 //
bhuvanānyapi nādādi- kalā nānyaḥ patiḥ śivāt /
kiṃtu yaḥ patibhedo 'smin sa śāstre śaktibhedavat // MrgT_1,13.164 //
kṛtyabhedopacāreṇa tadbhedasthānabhedajaḥ /
karotyunmīlanaṃ yābhiḥ śaktibhirnaratejasaḥ // MrgT_1,13.165 //
tā nivṛttyādisaṃjñānāṃ bhuvanānāmadhīśvarāḥ /
nivartayati bhūtāni yayā sāsya nivartikā // MrgT_1,13.166 //
nivṛttiriti tatsthānaṃ tatreśo 'pi nivṛttimān /
nivṛttasya gatirbhūyo yayā prācyāvalakṣaṇā // MrgT_1,13.167 //
niṣidhyate pratiṣṭhā sā sthānaṃ tavāṃśca tatpatiḥ /
tyaktvāptagamyaviṣayaṃ yayā jñānaṃ dadātyaṇoḥ // MrgT_1,13.168 //
sā vidyā sthānamapyasyā vidyeśaśca tadīśvaraḥ /
sarvaduḥkhapraśamanaṃ yayāsya kurute haraḥ // MrgT_1,13.169 //
sā śāntistatpadaṃ ceti tatkurvan so 'pi śāntimān /
ūrdhvādhoviṣayāloko mahānyaśca mahattaraḥ // MrgT_1,13.170 //
mahattamaśca kriyate cito yābhirvimucyataḥ /
tā indhikādyāstatsthānaṃ tadvānīśastisṛṣvapi // MrgT_1,13.171 //
sarvajñatvādiyoge 'pi niyojyatvaṃ malāṃśataḥ /
pramārṣṭi tadyayā sāsya mocikā tatpadaṃ ca yat // MrgT_1,13.172 //
mocakastatkriyākṛcca yayeśānaṃ karoti tam /
sordhvagā tatpadaṃ ceti tadīśaścordhvagāpatiḥ // MrgT_1,13.173 //
ye 'pi tatpadamāpannāḥ śaivasādhanayogataḥ /
te tatsthityantamāhlādaṃ prāpya yānti paraṃ padam // MrgT_1,13.174 //
na ca sṛṣṭyādi kurvanti svārthaniṣṭhā hi te yataḥ /
iti sādāśivaṃ tattvaṃ vyākhyātaṃ leśatastava // MrgT_1,13.175 //
śaktāvapyevamityeṣa sakalaḥ kṛtyayogataḥ /
kṛtyaṃ tadādiviṣayaṃ niṣkalo 'nyatra sarvadā // MrgT_1,13.176 //
bhūmiprādhānikagranthi- vidyābindukalādiṣu /
guṇakārāḥ daśādyāḥ syur nādakoṭeradho mune // MrgT_1,13.177 //
ūrdhvaṃ kalāyā vidyādhaḥ śrūyante gahanādhipāḥ /
tadantarālametāvad iti dhījātra lakṣaṇā // MrgT_1,13.178 //
dvayorapyadhvanorevaṃ kramaprasavayoginoḥ /
vilayaḥ prātilomyena śaktitattvadvayāvadhiḥ // MrgT_1,13.179 //
vyastasyātha samastasya vilayaḥ sa kathaṃ kiyān /
tattvamārgasya bhagavan brūhi sarvārthadarśyasi // MrgT_1,13.180 //
mahāsvāpe samastasya vyastasyāvāntaro layaḥ /
sargo 'pyevaṃ sthiteḥ kālaḥ kathyamāno 'vadhāryatām // MrgT_1,13.181 //
caturyugasahasrāntam aharhemāṇḍajanmanaḥ /
niśā tāvatyahorātra- mānenābdaparārdhake // MrgT_1,13.182 //
vilayo vyutkrameṇaiṣa prakṛtyādi nivāryate /
tadā rudraśataṃ vīra- śrīkaṇṭhau ca pradhānapāḥ // MrgT_1,13.183 //
śaktyākramya jagatsūkṣmaṃ sūkṣmadehāṃśca cidvataḥ /
prakṛtisthāśayān kālaṃ tatsvāpāntamupāsate // MrgT_1,13.184 //
śiveṣṭamantrabhṛnnunna- maṇḍalādhipatīritāḥ /
kāle jagatsamutpādya svādhikāraṃ prakurvate // MrgT_1,13.185 //
karma dharmādikaṃ tacca guṇatvena matau sthitam /
guṇino na guṇo 'paiti prakṛtāvucyate katham // MrgT_1,13.186 //
satyaṃ buddhiguṇaḥ karma nāpaiti guṇino guṇaḥ /
dehākṣaphalabhūmīnāṃ tātsthyāt tatropacaryate // MrgT_1,13.187 //
ādhāre kāraṇe kārye samīpe copakārake /
dharmādyanukṛtau ceti lakṣaṇāṃ sūrayo jaguḥ // MrgT_1,13.188 //
evaṃ guṇādisargāṇāṃ parārdhe guṇakāraṇam /
kalā leḍhi kalāṃ māyā svādhikāraparāṅmukhī // MrgT_1,13.189 //
tannivṛttau nivartante devāstadadhikāriṇaḥ /
sargasthityādiko yasmād adhikārastadāśrayaḥ // MrgT_1,13.190 //
evaṃ mantreśamukhyeṣu viśatsvabhimataṃ padam /
vidyāmatti sadātattvaṃ tadbindurbaindavaṃ dhvaniḥ // MrgT_1,13.191 //
nādamatti parā śaktiḥ śaktimīṣṭe svayaṃ haraḥ /
bhavināṃ viśramāyaivaṃ māyāyāśca paraḥ śivaḥ // MrgT_1,13.192 //
ākalayya svadṛkśaktyā svāpaṃ sṛṣṭyai pravartate /
evaṃ tattvāni bhāvāśca bhuvanāni vapūṃṣi ca // MrgT_1,13.193 //
śuddhāśuddhādhvanorvipra vyākhyātāni samāsataḥ /
vidyā pañcāṇudehāśca bindurnādo 'tha kāraṇam // MrgT_1,13.194 //
pañcaskandhaḥ paro mārgaḥ kva bhāvāḥ pratyayaḥ sthitāḥ /
nādaḥ sūkṣmaḥ kalā kāla- rāgayugme sapūruṣe // MrgT_1,13.195 //
sthūlaḥ pañcakalo nādaḥ pañcatattvāśrayo mune /
pradhānādicaturgranthi- nidhirbinduścatuṣkalaḥ // MrgT_1,13.196 //
garve manomukhā devā buddhau bhāvādayaḥ sthitāḥ /
pañcamantratanurdevaḥ sthitastanmātrapañcake /
sūkṣmabhūteṣu mantreśā mantrāḥ sthūleṣu saṃsthitāḥ // MrgT_1,13.197 //
iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ /
tadupaśamanimittaṃ vakṣyamāṇakriyāto rucadavihataśaktiḥ śāmbhavī mantrasampat // MrgT_1,13.198 //

samāptaśca vidyāpādaḥ


________________________________________________________________________________________



yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ /
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya // MrgT_3.0 //
athāto deśikādīnāṃ sāmānyācārasaṃgrahaḥ /
paraścāvasaraprāptaḥ samāsenopadiśyate // MrgT_3.1 //
deśiko mantravṛttiśca putrakaḥ samayī ca yaḥ /
catvāra ete śaivāḥ syur vratino 'vratino 'pi vā // MrgT_3.2 //
vratino jaṭilā muṇḍās teṣvagryā bhasmapāṇḍarāḥ /
tilakaiḥ puṇḍrakaiḥ paṭṭair bhūṣitā bhūmipādayaḥ // MrgT_3.3 //
jaṭā na śūdro vibhṛyān nājño nāpi pramādavān /
na yoṣinna vayontasthā na rogī vikalo 'pi vā // MrgT_3.4 //
kalātattvapavitrāṇu- śaktimantreśasaṃkhyayā /
vibhajya keśānsampātya pratyaṃśaṃ saṃhitāṇubhiḥ // MrgT_3.5 //
vrateśvarasya purato badhnīyācchivatejasā /
mantriṇaḥ sādhyamantreṇa hṛdā putrakayogyayoḥ // MrgT_3.6 //
kṛmighnadravyamiśreṇa bhasmanā traiphalena ca /
sāyacūrṇena vā puṣṭiṃ nayettā bhautikavratī // MrgT_3.7 //
bhautikavratinaste syur yeṣāṃ sāvadhikaṃ vratam /
dehapātāntakaṃ yeṣāṃ te niṣṭhāvratinaḥ smṛtāḥ // MrgT_3.8 //
guravaḥ putrakā ye ca na prāthamikasādhakāḥ /
pūrṇavratāvadhiḥ samyag vrateśāyārpitavrataḥ // MrgT_3.9 //
nyastavratāṅgaḥ satpatnī- parigrahavibhūtimān /
bhautikaḥ kāmya ityuktaḥ satsāntānika eva vā // MrgT_3.10 //
sādhako lokadharmī yaḥ putrakaḥ snātako gṛhī /
samayī prāggṛhasthaśca śaivāḥ syurvratavarjitāḥ // MrgT_3.11 //
teṣāṃ sādhāraṇaṃ karma sandhyopāsanamarcanam /
snānādīni tadaṅgāni parvasu dviguṇakriyā // MrgT_3.12 //
nyagrodhāśvatthapatreṣu vātaghnākṣadaleṣu ca /
kāṃsye vābhojanaṃ bhaikṣaṃ cāturvarṇyamakutsitam // MrgT_3.13 //
sarvāmarapratiṣṭhāsu setvādīnāṃ niveśane /
sīmantonnayanādyeṣu saṃskāreṣvannavarjanam // MrgT_3.14 //
caruṇā phalamūlairvā haviṣyeṇāpareṇa vā /
caturdaśyāmathāṣṭamyāṃ pañcadaśyāṃ ca vartanam // MrgT_3.15 //
vyatīpātadinadhvaṃsa- māsavṛddhyayanādiṣu /
viśeṣasaṃyamaḥ kāryaḥ śaivānāṃ ca pratarpaṇam // MrgT_3.16 //
mārgakṣīṇe ripugraste rogārte kṣutprapīḍite /
sarvātmanā samuddhāraḥ kartavyaḥ śivayoginaḥ // MrgT_3.17 //
māṃsayoṣinmadhutyāgo vratinaḥ kṣitiśāyitā /
mātrārakṣaṇamekasya kamaṇḍalusahāyatā // MrgT_3.18 //
strīgītanartitālāpa- vilāsānāmupekṣaṇam /
striyā raho 'vyavasthānaṃ sragabhyaṅgādivarjanam // MrgT_3.19 //
kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ siddhadarśane /
śrāddhaṃ parvasu sarveṣu viṣuve cāṣṭakādiṣu // MrgT_3.20 //
gurutattulyabandhūnāṃ bhrātṝṇāṃ jyāyasāmapi /
pūjanaṃ madhuparkādyaiḥ svakāle strīniṣevaṇam // MrgT_3.21 //
maṅgalācārayogitvaṃ gandhamālyādidhāraṇam /
pṛthakpṛthaktathaiteṣām ācāro 'pi vidhīyate // MrgT_3.22 //
maheśaśaktinunnānāṃ guruḥ kuryādanugraham /
parīkṣābhiḥ parijñāya vṛddhoktābhiḥ prayatnavān // MrgT_3.23 //
akṛtvā śivabhaktānāṃ kṛtvā ca vyabhicāriṇām /
prāyaścittī bhavedyasmāt kuryādyatnamataḥ param // MrgT_3.24 //
karma saṃjīvanaṃ kuryād vyabhicāriṇi dīkṣite /
sṛṣṭitaḥ saṃhitāhomād adhaḥ pūrṇāsamanvitam // MrgT_3.25 //
saṃjīvanaṃ na dagdhasya karmaṇo 'sti mṛṣā citaḥ /
khedanāpāyaśamanaṃ prāyaścittaṃ hi tadguroḥ // MrgT_3.26 //
darśanāntarasaṃsthābhyaś cyutānāmanuvartinām /
vidhāyaivaṃ svajātyantaṃ dīkṣāṃ kuryādvilomataḥ // MrgT_3.27 //
na te mantraprayoktāraḥ punarbhavatayā matāḥ /
mantrasādhanasaṃsiddheḥ kuryāttānītarāṇyataḥ // MrgT_3.28 //
vyākuryācchivabhaktebhyas tantrārthaṃ gatamatsaraḥ /
nyāyato nyāyavartibhyaḥ pālayan gurusantatim // MrgT_3.29 //
nājīrṇāmlarasodgāre na ca viṇmūtrabādhane /
na chardyāṃ nātisāre vā nāsnātaḥ kṛtamaithunaḥ // MrgT_3.30 //
pūte mahītale sthitvā paśuśravaṇavarjite /
paridhyantaḥsthitaṃ ceṣṭvā śivaṃ praṇavavigraham // MrgT_3.31 //
gaṇādhyakṣaṃ guruṃ caiva kārakaṃ ca kriyāśrayam /
pustakaṃ guptasatsūtraṃ vidhāyopari kasyacit // MrgT_3.32 //
brūyādaṅga paṭhasveti kṛtārthaṃ prāgudaṅmukhaḥ /
prārabheta gururvyākhyāṃ sambandhārthoktipūrvikām // MrgT_3.33 //
sroto brūyādanusroto bhedān saṃkhyānameva ca /
pravṛttaye guruṃ svaṃ ca steyī syāttadakīrtanāt // MrgT_3.34 //
srotāṃsi kāmikādyūrdhvam asitāṅgādi dakṣiṇam /
sammohādyuttaraṃ prācyaṃ trotalādi suvistaram // MrgT_3.35 //
āpyaṃ caṇḍāsidhārādi caṇḍanāthaparigraham /
śaivaṃ māntreśvaraṃ gāṇaṃ divyamārṣaṃ ca gauhyakam // MrgT_3.36 //
yoginīsiddhakaulaṃ ca srotāṃsyaṣṭau vidurbudhaḥ /
pratisroto 'nuyāyīni tāni brūyādvibhāgaśaḥ // MrgT_3.37 //
śaivaṃ prāktantranirmāṇam ājñāsiddhamasaṃśayam /
tadīśānairgaṇairdevair munibhiśca tadicchayā // MrgT_3.38 //
vijñāya sambhṛtaṃ svoktyā tādākhyaṃ samupāgatam /
guhyakā bhujagā yakṣā dānavāśca śiveritāḥ // MrgT_3.39 //
yadūcurupasaṃhṛtya tatsroto gauhyakaṃ smṛtam /
yoginyo lebhire jñānaṃ sadyo yogāvabhāsakam // MrgT_3.40 //
yenatadyoginīkaulaṃ nottīrṇaṃ tābhya eva tat /
tathānyadapi saṃhāro yo miśro miśra eva saḥ // MrgT_3.41 //
vādibhedaprabhinnatvāt teṣāṃ saṃkhyā na vidyate /
śaivā raudrā mahābhedā daśāṣṭādaśa cordhvake // MrgT_3.42 //
raudrā rudraiḥ śivāviṣṭair udgīrṇā na svabuddhitaḥ /
śaivānāṃ kāmikaṃ pūrvaṃ yogodbhavamacintyakam // MrgT_3.43 //
kāraṇaṃ jñānamajitaṃ dīptākhyaṃ sūkṣmakaṃ param /
sāhasramaṃśumatsaṃjñaṃ suprabhiddaśamaṃ viduḥ // MrgT_3.44 //
raudrāṇāṃ vijayaṃ pūrvaṃ niḥśvāsaṃ pārameśvaram /
svāyambhuvaṃ tathāgneyaṃ vīrabhadraṃ ca rauravam // MrgT_3.45 //
makuṭaṃ vimalākhyaṃ ca candrajñānākhyameva ca /
mukhabimbakamudgītaṃ lalitaṃ siddhasaṃjñakam // MrgT_3.46 //
santānaṃ caiva śarvoktaṃ kiraṇaṃ vātulaṃ param /
tadārabhya ciraṃ nāti vyākuryātprathame 'hani // MrgT_3.47 //
prārambhe 'pi na sampraśna- pratipraśnātimātrakam /
trīṇi mūlāni sūtrāṇi dve tathaikamathāpi vā // MrgT_3.48 //
vidhāyoparamedūrdhvaṃ vadanvighnairviruddhyate /
yatra bīja ivārūḍho mahātantrārthapādapaḥ // MrgT_3.49 //
ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam /
tasyoddeśakamanyatsyāt saṃkhyāsaṃjñādivācakam // MrgT_3.50 //
tallakṣaṇaṃ svarūpoktis tadanyo bhāṣyasaṃgrahaḥ /
brūte ya evaṃ yo 'dhīte tāvubhau hatakalmaṣau // MrgT_3.51 //
loke prāpya yaśo dīptaṃ viśetāṃ dhāma śāṃkaram /
anadhyāye svatantrokta- vidhinā śṛṇvate mṛṣā // MrgT_3.52 //
śaivaṃ vadannihālpāyur mṛtaḥ pretatvamaśnute /
nādhyāpayeccaturdaśyām aṣṭamyāṃ pakṣayordvayoḥ // MrgT_3.53 //
pratipatpañcadaśyośca caturthyāmarkasaṃkrame /
nirghātolkāmahīkampa- paścāccāpeṣu vāsaraḥ // MrgT_3.54 //
saṃdhyāstanitadigdāha- pariveṣopaleṣu ca /
nīhāraprāgdhanurvyoma- pureṣveteṣu darśanāt // MrgT_3.55 //
kīlake ca ravīndusthe tryahaṃ svarbhānudarśane /
pañcarātraṃ harimakhe pavitre ca makhadviṣaḥ // MrgT_3.56 //
biḍālavyālabhekeṣu gateṣvantarato dinam /
tryahaṃ triphaṇini vyāle dṛṣṭe dviphaṇini dvyaham // MrgT_3.57 //
antaḥ śavaśrutau dāhe śavagandhe kharānile /
tadvirāmaṃ vinā khyāta- jantumṛtyau ca vāsaram // MrgT_3.58 //
gurau māsaṃ śivībhūte bhrātṛśiṣyādike tryaham /
śaive rājani saptāhaṃ trirātraṃ paśudharmiṇi // MrgT_3.59 //
svakalpānvayasiddheṣu tathānyeṣvapi deśikaḥ /
prāgvyākhyānaparāmarśa- samādhāneṣṭikṛdbhavet // MrgT_3.60 //
samayī putrako vāpi jñātvā kiṃcidapūrvakam /
nivedayedanujñāto gurave pīṭhavartine // MrgT_3.61 //
śṛṇuyātsvābhiṣiktādvā yogapīṭheṣṭaśaṃkaraḥ /
bahiḥ sthito bahiḥsaṃsthāt parasiktādapīṭhagāt // MrgT_3.62 //
na yāyādanupānatkaḥ kvacinnāpyasahāyavān /
nātiprāṅnātivelāyāṃ na rātrau na khārātape // MrgT_3.63 //
na nīcaiḥ saṃvasennnāpi vṛthā yāyādgṛhādgṛham /
tathā nopahasetkaṃcin nānukuryānna pīḍayet // MrgT_3.64 //
nāsadācaritaṃ kiṃcid ācaretsa gururyataḥ /
tadāpannamamānyatvaṃ mantryādiṣu na vāryate // MrgT_3.65 //

putrakaḥ prātarutthāya samayī ca kṛtāhnikaḥ /
kṛtapraṇāmo 'nujñāto guruṇā kṛtyamācaret // MrgT_3.66 //
adhītya śṛṇuyācchāstraṃ gurutantro gurau vasan /
tyaktvābhimānamātsarya- ḍambhavyasanasantatim // MrgT_3.67 //
kaṇṭhaprāvṛtiniṣṭhīva- kāsahāsādi sannidhau /
gurorna kuryānno vādaṃ kaiścinnotkṛṣṭaveṣavān // MrgT_3.68 //
udvartanāṅgasaṃskāra- jṛmbhaṇāsanasaṃsthitīḥ /
samānālāpaparyaṅga- bandhadhyānārcanādikam // MrgT_3.69 //
na bhuñjānaṃ samādhisthaṃ caṅkramantaṃ kriyodyatam /
sthitaṃ gurusamīpe vā matimānnābhivādayet // MrgT_3.70 //
gacchantaṃ pṛṣṭhato yāyād viśantamanusaṃviśet /
tadvaco nānuyuñjīta śayānaṃ na prabodhayet // MrgT_3.71 //
anujñātaścaredbhaikṣaṃ prāptamadyānniveditam /
śayīta supta ityādi kuryādvidhyuditaṃ ca yat // MrgT_3.72 //
kāmaṃ caredanujñātaḥ putrako dhāmni vā vaset /
samayī prāggṛhasthaśca yatnenopacaredgurum // MrgT_3.73 //
sādhyakoṭeralabdhatvāt tallābho 'pi tadāśrayaḥ /
na cānyavṛttiniṣṭhasya tasmāttatsādhako bhavet // MrgT_3.74 //
sādhako gurvanujñātaḥ puṇyakṣetraṃ samāśritaḥ /
sādhyaveṣadharo maunī haviṣyacaruśākabhuk // MrgT_3.75 //
sahāyavānapramattaḥ phalamūlabhugeva vā /
iṣṭvā śivaṃ yajet sādhyaṃ japaṃ kuryāttridhoditam // MrgT_3.76 //
hutvā daśāṃśaṃ tadyāga- kumbhasnātaḥ śubhe dine /
kṣetrasthaḥ prārabhetkarma caranvā siddhisaṃśrayam // MrgT_3.77 //
na kaṃcidanugṛhṇīyān na niṣeveta bhartsayet /
nāsīta ciramanyatra vinā kṣetraparigrahāt // MrgT_3.78 //
mādhūkarīṃ caredbhikṣāṃ dinārthe savane gate /
sarvamantramukhe puṇye parameśādhidaivate // MrgT_3.79 //
tadanirvartya yo 'śnāti savanaṃ sūrapūjitam /
mantrāstaṃ nādhitiṣṭhanti yogapīṭhavyavasthitāḥ // MrgT_3.80 //
bhīkṣāṃ tu carato bhikṣāṃ nādadyānna vigarhitāt /
śaivātsvāyambhuvādeśca kutaścilliṅgino 'pi vā // MrgT_3.81 //
miṣṭānnapracurāṃ bhīkṣāṃ nādadyānnātisaṃskṛtām /
parihāsādicaturā yatra nāryastato 'pi vā // MrgT_3.82 //
kṛtarakṣaḥ smarannastraṃ paryaṭenmaunamāsthitaḥ /
bhikṣāmalabdhvā no kopaṃ kuryānno vidhṛtaściram // MrgT_3.83 //
na cādhvasu pradhāvatsu noktaḥ kenacidapriyam /
gurvagniśivavidyābhyaḥ kṣetrapālāya cāṃśakam // MrgT_3.84 //
samuddhṛtya sahāyena vibhajyādyātkṣitau śuciḥ /
samācānto japenmantraṃ vaiṣṇave samaye tataḥ // MrgT_3.85 //
vyatīte kṣetrapālāya svāhetyoṃkārapūrvakam /
baliṃ ca nairṛte dadyād gandhadhūpapuraḥsaram // MrgT_3.86 //
tataḥ prasārya saccarma baddhvāsanamatandritaḥ /
dhyāyanmantraṃ japedvidvān khinnastasmiṃllaghu svapet // MrgT_3.87 //
samutthāyārdharātre tu kuryātpūjājapādikam /
tataśca savane brāhme samidādyāharettataḥ // MrgT_3.88 //
śaivānāvasathaprāptān parayā śraddhayārcayet /
sampannaiḥ kārakaistāṃśca jñātvā liṅgairyathārhataḥ // MrgT_3.89 //
na kaṃcitpraṇamed brūyāt sādhyamantraṃ na kasyacit /
nākṣipedoṣadhīrmantra- gobrāhmaṇatapasvinaḥ // MrgT_3.90 //
vyaktisthānaṃ śivasyaite śivanindaiva sā yataḥ /
viśiṣṭenopahāreṇa yajetparvasu śaṃkaram // MrgT_3.91 //
kṣetrapālaṃ ca sādhyāṇuṃ caruṃ dadyānna kasyacit /
labdhānujño mṛṣā jātu tiṣṭhennaikamapi kṣaṇam // MrgT_3.92 //
guptākṣasūtrapūjāṅgaḥ kriyākālavibhāgavit /
kramaśaḥ siddhimāpnoti siddhikṣetrāṇi saṃcaran // MrgT_3.93 //
parigṛhyāthavā kṣetraṃ salliṅgādhikṛtaṃ vaset /
gaṇeśavṛṣabhaskanda- mātṛlokeśakīlitam // MrgT_3.94 //
dakṣiṇottaradigdvāraṃ śivadhāmānyarakṣitam /
mahājanākulaṃ dūra- samitpuṣpakuśodakam // MrgT_3.95 //
sopadravaṃ ca saṃtyajya parigrahaṇamācaret /
bāṇe liṅge svayaṃvyakte munisiddhaniṣevite // MrgT_3.96 //
svakalpoktena vidhinā svayaṃ vā parikalpite /
śuklapakṣe caturdaśyāṃ viśeṣeṇottarāyaṇe // MrgT_3.97 //
kuryātparigrahaṃ vidvān aṣṭamyāṃ vā samāhitaḥ /
yāgadhāma vidhāyādā- vastraṃ māheśvaraṃ yajet // MrgT_3.98 //
japtvā daśasahasrāṇi daśāṃśamanuhomayet /
bhūrisragbalidhūpādyair iṣṭaliṅgasthaśaṃkaraḥ // MrgT_3.99 //
nyaseddigīśvarāndikṣu śakrādīn śaṅkuvigrahān /
nāḍībhūtena sūtreṇa sandhāya bahirālikhet // MrgT_3.100 //
prākāraṃ bhasmanā dīptam astraṃ māheśvaraṃ japan /
tadantarakhilairbījair varmālabdhaistaduccaran // MrgT_3.101 //
prākāraṃ kavacaṃ kuryāt svadhāmno 'pyevameva hi /
dhāmaśaṅkuṣu lokeśān pradoṣe prativāsaram // MrgT_3.102 //
bāhyāvṛtau tadastrāṇi yajedantarghanacchadam /
kṣetrapālaṃ svadigbhāge parvasu kṣetranemigān // MrgT_3.103 //
kṣetre yannasti taddūrāt sahāyopahṛtaṃ bhajet /
na siddhikṣetramutsṛjya padamapyanyato vrajet // MrgT_3.104 //
varṇalakṣajapānmantro homāca daśamāṃśataḥ /
svaśāstravihitāṃ vṛttim āsthitasya prasiddhyati // MrgT_3.105 //
saṃjātavyutkramaḥ kuryāt prāyaścittaṃ vidhisthitam /
akāmātkāmataḥ kuryāt tadeva triguṇaṃ sudhīḥ // MrgT_3.106 //
sādhakāhnikavicchede sadyojātāyutaṃ japet /
śataṃ vā saṃyataprāṇo vāsaraṃ mārutāśanaḥ // MrgT_3.107 //
vāmasyānnavyatikare hiṃsāyāṃ bahurūpiṇaḥ /
vaktrasya syandane rātrau divā taddviguṇaṃ japet // MrgT_3.108 //
dvijādyucchiṣṭasaṃsarge vaktrādyanyatamaṃ guṇam /
caturdalābjamadhyeṣṭyā tatsthāne pañcamaṃ yajet // MrgT_3.109 //
ṣaḍahopoṣito lakṣaṃ japedvanyāśano 'pi vā /
juhuyādayutaṃ jñāte dviguṇaṃ śuddhikāraṇāt // MrgT_3.110 //
japennirmālyasamparke sarvabrahmāṇi lakṣaśaḥ /
samagrasaṃhitālakṣaṃ japennirmālyabhojane // MrgT_3.111 //
vāmādyāḥ patayaḥ śākya- pādārthikakapālinām /
ajāto 'dhipatiḥ proktas trayīnaiṣṭhikaliṅginām // MrgT_3.112 //
tadannabhojane śuddhir jātisamparkaśuddhivat /
kiṃtvaindavavrataprānte kāpālyannāśane matam // MrgT_3.113 //
īśānasya japellakṣaṃ tatsaṅkaraviśuddhaye /
kāpālisaṅkare trīṇi lakṣāṇi kṛtasaṃyamaḥ // MrgT_3.114 //
pramādāddhārite liṅge bhraṣṭe vā sākṣasūtrake /
lakṣaṃ japenmaheśasya punaḥ kuryātparigraham // MrgT_3.115 //
bhraṃśe vā janite bhaṅge daśāṃśo vihito mune /
tadanyatrārdhamūlaṃ vā sahasraṃ sulaghīyasi // MrgT_3.116 //
tadvacca paśunā dṛṣṭe spṛṣṭe daśaguṇaṃ japet /
hāritārdhaṃ guṇacchede saṃkhyāsūtrasya doṣanut // MrgT_3.117 //
tyāgaśca kaphaviṇmūtra- spṛṣṭasyānyatra taijasāt /
pramādādyoṣitaṃ gatvā prāṇāyāmāyutaṃ bhajet // MrgT_3.118 //
dvipañcaguṇitaṃ śuddhyai praṇavoccārasaṃśritam /
mahāpātakasaṃyoge śivaikādaśikāyutam // MrgT_3.119 //
japeddaśaguṇaṃ prāṇa- saṃyamī phalamūlabhuk /
tatsameṣvevameva syāt kiṃ tu prāṇāyatiṃ vinā // MrgT_3.120 //
pātakeṣu tadanyeṣu kriyāvyatikareṣu ca /
japedekādaśājātam ekaṃ vā brahmamadhyagam // MrgT_3.121 //
na grāhyaṃ kārakaṃ kiṃcit sakhyā jātāṃhasāhṛtam /
ādadāno 'parijñānāt pūrvoktādardhamācaret // MrgT_3.122 //
bahudaivasike yoge tulyaṃ sādharmyayogataḥ /
jñātvaivaṃ sādhako vidvān sahāyaṃ sadguṇaṃ bhajet // MrgT_3.123 //
sajātyabhijanopetaṃ yavīyāṃsaṃ guṇādhikam /
putrakaṃ samayasthaṃ vā susnigdhamaparaṃ tataḥ // MrgT_3.124 //
sādhakoktaṃ vrataṃ kuryād gururasvavaśo vratī /
dviguṇaṃ svavaśastāva ccaredasvavaśo vratī // MrgT_3.125 //
svavaśastriguṇaṃ tryaṃśaṃ vinā tatputrakaścaret /
putrakārdhaṃ tu samayī pūrvoktānuktapāpmanām // MrgT_3.126 //
kṛcchraṃ vā pratiṣaṇmāsaṃ pratyabdamathavaindavam /
parākaṃ taptakṛcchraṃ vā mantrī sānucaraścaret // MrgT_3.127 //
nirvighnasiddhimanvicchan muktyarthamitare trayaḥ /
sarvacchidraharaścānyo vidhireṣāṃ nigadyate // MrgT_3.128 //
yaḥ prāptastapasā devair harātsvavidhipuṣṭaye /
śrāvaṇe tadupānte vā nabhasye vocyamānavat // MrgT_3.129 //
śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim // MrgT_3.130 //
taccilālohamṛdratna- dārujaṃ bhaumasādhitam /
sarvajñavihitaṃ yāvad bubhuk.oritarasya vā // MrgT_3.App.1 //
ekāṅgulaṃ dvihastāntaṃ ratnajaṃ na paraṃ tataḥ /
lohādi pāṇiṣaḍḍhāstaṃ dārubhistrividhaṃ param // MrgT_3.App.2 //






________________________________________________________________________________________


athātmavatāṃ matvā [vā] svādhikāraṃ suduṣkaram /
yaterannatmavattāyai deśikādyā jigīṣavaḥ // MT_4.1 //
tadātmavattvaṃ yogitvaṃ jitākṣasyopapadyate /
prāṇāyāmādyanuṣṭhānāj jitākṣatvaṃ śanaiḥ śanaiḥ // MT_4.2 //
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānavīkṣaṇe /
japaḥ samādhirityaṅgāny aṅgī yogo 'ṣṭamaḥ svayam // MT_4.3 //
prāṇaḥ prāgudito vāyur āyāmo 'sya prakhedanam /
preraṇākṛṣṭisaṃrodha- lakṣaṇaṃ kratudoṣanut // MT_4.4 //
tataḥ sukhalavāsvāde teṣāṃ vṛttasya cetasaḥ /
pratyāhāro vidhātavyaḥ sarvato vinivartanam // MT_4.5 //
tenendriyārthasaṃsarga- vinivṛtteścito matiḥ /
dhāraṇāyogyatāmeti pade svecchāprakalpite // MT_4.6 //
cintā tadviṣayā dhyānaṃ taccādiṣṭaṃ muhurmuhuḥ /
tadekatānatāmeti sa samādhirvidhīyate // MT_4.7 //
japastadbhāṣaṇaṃ dhyeya- saṃmukhīkaraṇaṃ mune /
ūho 'bhivīkṣaṇaṃ vastu- vikalpānantaroditaḥ // MT_4.8 //
yadā vetti padaṃ heyam upādeyaṃ ca tatsthiteḥ /
tatpoṣakaṃ vipakṣaṃ ca yacca tatpoṣakaṃ param // MT_4.9 //
eṣu vyastasamasteṣu kṛtayatnasya yoginaḥ /
vibhānti śaktayo viśvaṃ vyāpya bhānoriva tviṣaḥ // MT_4.10 //
na tamīṣṭe naraḥ kaścit rakṣodānavamānavāḥ /
rorucānamatītyaitān dṛkkriyāprāṇarociṣā // MT_4.11 //
nivṛttermanaso hetuḥ saṃsargātprāṇakhedanam /
nivṛttirdhāraṇādīnāṃ mūlaṃ sarvasya tattataḥ // MT_4.12 //
vistareṇa suraśreṣṭha viprakṛṣṭaṃ ca yatsthitam /
yadanyatsādhanaṃ kiṃcid yogasiddheśca kathyatām // MT_4.13 //
na śakyaṃ vistarādvaktuṃ tatprasaṅgabhayādvidheḥ /
praśnasyāvaśyavācyatvāt tathāpyuddeśa ucyate // MT_4.14 //
mūtrādyutsṛjya vidhivad ekārdhadaśasaptabhiḥ /
mṛdbhirliṅgagudāsavya- hastayugmāni śaucayet // MT_4.15 //
dvirvratī trirapaḥ pītvā dvirvimṛjyānanaṃ spṛśet /
svabāhunābhihṛtkāni dvistrirvā śaucitādharaḥ // MT_4.16 //
hitajīrṇāśanasvasthas trikuḍyāveṣṭite gṛhe /
bādhāśūnye vanādau vā svāsanastha udaṅmukhaḥ // MT_4.17 //
namaskṛtya maheśānam umāskandagaṇādhipān /
ṛjugrīvāśirovakṣā nāsāgrāhitadṛgdvayaḥ // MT_4.18 //
pārṣṇibhyāṃ vṛṣaṇau rakṣan dantairdantānasaṃspṛśan /
viṣṭabhadeho dantāgre jihvāmādāya susthitaḥ // MT_4.19 //
recayecchaktiparyantaṃ puṭenaikena mārutam /
sa recakastadabhyāsād vedhavikṣiptakarmasu // MT_4.20 //
kramaśaḥ śaktatāmeti vikṛṣṭaviṣayeṣvapi /
bāhyena vāyunā mūrteḥ śaktisīmaprapūraṇam // MT_4.21 //
pūrakaḥ sa tadabhyāsāt sugurvapi vikarṣayet /
tyāgasaṃgrahaṇe hitvā nirodhaḥ kumbhakaḥ smṛtaḥ // MT_4.22 //
rodhaśaktistadabhyāsād vyaktimetyanivāritā /
tathāsya carato vidvān somasūryeśavartmasu // MT_4.23 //
taddharmayogyatāṃ buddhvā yogī saṃsādhayenmatam /
pūrakaṃ kumbhakaṃ vāpi bhajeccandrapathi sthite // MT_4.24 //
puṣṭimṛtyujayādyarthaṃ svātmano 'nyasya recakam /
anagnijvalane vṛkṣa- śoṣaṇe bījanāśane // MT_4.25 //
stobhonmādaviṣoddīpti- pramukheṣu tu recakam /
dhyānārcanajapādyeṣu dehatyāge ca śāṅkare // MT_4.26 //
kumbhako recakaśceṣṭo dīkṣāsaṃsthāpaneṣu ca /
yavīyān madhyamo jyeṣṭhaḥ sa tālairdvādaśādibhiḥ // MT_4.27 //
tālo dvādaśabhirjānu- pariṇāhaparibhramaiḥ /
so 'pi dhyānajapopetaḥ sagarbho 'nyastadujjhitaḥ // MT_4.28 //
yathā sagarbhaḥ sthairyāya manaso na tathetaraḥ /
prātarniśākṛtaṃ pāpaṃ dinānte ca divākṛtam // MT_4.29 //
hantyagarbho 'pi devānāṃ pracalatvaṃ pradhāvatām /
snāto bhavati tīrtheṣu sarvakratuṣu dīkṣitaḥ // MT_4.30 //
potaḥ pitṝṇāṃ yaḥ śaśvat- sagarbhamimamācaret /
dhyāyedadhvāntagaṃ devaṃ japettadvācakaṃ sadā // MT_4.31 //
kṣityādīnyatha tattvāni tadrūpādhikṛtāni vā /
yasmānnācetanaṃ tattvaṃ siddhamapyupakārakam // MT_4.32 //
śaivaṃ vapuriti dhyāyed ato yadyatsamīhitam /
siddhaye dhāraṇādīnāṃ vṛttīnāmanilasya ca // MT_4.33 //
sagarbhaṃ kumbhakaṃ vidvān ātiṣṭhedavikhinnadhīḥ /
ayamarkaguṇaṃ kālaṃ kṛtacittavyavasthitiḥ // MT_4.34 //
prāpnoti dhāraṇāśabdaṃ dhāraṇāsiddhidānataḥ /
sthityartho dhāraṇāśabdaḥ sthānārtho 'pyupacārataḥ // MT_4.35 //
sthānaṃ prāthamikasyemān yavanyādīni netarat /
tāni hemahimajyotiḥ- kṛṣṇasvacchāni rūpataḥ // MT_4.36 //
vedyardhamaṇḍalatryastra- vṛttapadmākṛtīni tu /
sthairyāpyāyanaviploṣa- preraṇāśūnyatāptaye // MT_4.37 //
bhavanti vajrakajvālā- binduśūnyānvitāni tu /
bādhakānyanuvartīni madhyasthānyavagatya ca // MT_4.38 //
yogī vyastasamastāni bibhṛyādiṣṭasiddhaye /
kva deśe dhāraṇārūpaṃ cintanīyaṃ vipaścitā // MT_4.39 //
kiṃ ca vyastasamastānāṃ phalaṃ brūhi sureśvara /
hṛdi cetasi vikṣipte dhārayetkṣitimarthavit // MT_4.40 //
jalaṃ pipāsitaḥ kaṇṭhe mande 'gnau jaṭhare 'nalam /
prāṇādivṛttisiddhyarthaṃ hṛtkaṇṭhādiṣu mārutam // MT_4.41 //
viṣādyabhibhave vyoma teṣu yatropayogavat /
khaṃ samasteṣu bhūteṣu vārivāyū śikhikṣitī // MT_4.42 //
vāryagnī bhūmipavanau vārikṣme analānilau /
madhyasthārātimitrāṇi catuṣke yugmayugmaśaḥ // MT_4.43 //
parijñāyeti matimān yojayediṣṭasiddhaye /
kāni prāṇādivṛttīnāṃ sthānānyasmin śarīrake // MT_4.44 //
jitāsu tāsu kiṃ ca syād iti brūhi surottama /
tasya hṛnnābhyuraḥkaṇṭha- pṛṣṭhadeśeṣu dhāraṇāt // MT_4.45 //
jayaḥ praṇayanādīnāṃ vṛttīnāṃ yogino bhavet /
jitapraṇayano dhatte svecchayā dehamātmanaḥ // MT_4.46 //
jitāpanayano 'śnāti śakṛdādi jahāti na /
vijitonnayano 'bhyeti vāgvaśitvādikān guṇān // MT_4.47 //
samānavṛtīvijayād bhavettyaktajaro vaśī /
vapurvihāravaśitā bhavedvinamane jite // MT_4.48 //
paṅkāmbukaṇṭakāsaṅgo vīryamakṣayamadbhutam /
dhāraṇā dvādaśa dhyānaṃ divyālokapravṛttidam // MT_4.49 //
samādhiraṇimādīnāṃ dvādaśaitāni kāraṇam /
prāṇāyāmaṃ vināpyevaṃ vaśyātmā cetasi sthitaḥ // MT_4.50 //
samabhyasyannavāpnoti guṇānuktānanantaram /
yadyadvastu yathoddiṣṭa- kramayogāt prapadyate // MT_4.51 //
tatra tatrāasya cidvyaktis tadvyāptiviṣayā bhavet /
iti bāhye sthite sarvam ākalayya svacakṣuṣā // MT_4.52 //
sarvān padarthān saṃtyajya śivatattvaṃ samabhyaset /
śivagarbhān samātiṣṭhan prāṇāyāmādikānapi // MT_4.53 //
jahāti janturyaḥ prāṇān sa śivatvaṃ prapadyate /
rūpaṃ paraṃ maheśasya dhyātuṃ śakyaṃ na jātucit // MT_4.54 //
vaicitryātkalpitaṃ bhrāntyai tatrāsthā cetasaḥ katham /
pārthivāpye vicitrāṅke na dhyeye dhāraṇe tadā // MT_4.55 //
tathāpyabhyāsataḥ siddhāḥ śrūyante yoginastayoḥ /
bhogaviplutacittasya kathaṃ syāccittasaṃsthitiḥ // MT_4.56 //
nādhikṛtyāviraktāṇūn prāhedaṃ sādhanaṃ haraḥ /
śakyate viṣayīkartuṃ jagadapyakhilaṃ śanaiḥ // MT_4.57 //
kimu citraṃ vapurdāntair vairāgyābhyāsaśālibhiḥ /
keyaṃ vā rūpakeyattā sarvādhiṣṭhānayoginaḥ // MT_4.58 //
sarvadā sarvabhūtānāṃ sarvākāropakāriṇaḥ /
sthānarūpapramāṇāni parikalpya svacetasā // MT_4.59 //
yatroparamate cittaṃ tattaddhyeyaṃ punaḥ punaḥ /
tenāsya cetasaḥ sthairyaṃ saviśeṣaguṇaḥ śanaiḥ // MT_4.60 //
unmīlya yogasaṃskāraṃ hatavighnasya jāyate /
evamātiṣṭhataḥ samyag vinaivākārakalpanām // MT_4.61 //
akiñciccintakasyāsya rūpamunmīlati svakam /
sarvārthadṛkkriyārūpam ānandamavyayam [..] // MT_4.62 //
yatprāpya na punarduḥkha- yogametyaśivāvaham /
etatsamastaguhyānāṃ guhyaṃ siddhāmarastutam // MT_4.63 //
sākṣādālocanaṃ śambhor atyutpāvanamuttamam /
nālpakāloṣitāyaitad deyaṃ nātipramādine /
nāmedhine nātapase yaśca nābhyarcayecchivam // MT_4.64 //
asyābhyāsāddivyasiddhyaṃśujālair iṣṭān lokān rorucāno vihṛtya /
kāle hitvāpāsravaṃ dehamāste svātmanyevāścaryacaryādhivāsaḥ // MT_4.65 //