Mrgendragama (=Mrgendra-Tantra)
(Mula text only!)

Cumulative text comprising the GRETIL versions of:
1. Vidyapada
3. Caryapada
4. Yogapada

Padas 1 and 4 based on the edition by Madhusudan Kaul Shastri,
Bombay (Srinagar) : Nirnayasagara Press, 1930.
(Kashmir Series of Texts and Studies, 50)

Pada 3 based on the edition by N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda),
avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha.
Pondicherry : Institut Français d'Indologie, 1962.
(Publications de l'Institut Français d'Indologie, 23)


Input by Dominic Goodall
The text is not proofread.


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akartṛbhāvādbhoktuśca MrgT_1,2.15c
akāmātkāmataḥ kuryāt MrgT_3.106c
akiñciccintakasyāsya MrgT_4.62a
akṛtvā śivabhaktānāṃ MrgT_3.24a
aṅgī yogo 'ṣṭamaḥ svayam MrgT_4.3d
aṅgulaṃ tattrisaṃguṇaiḥ MrgT_1,13.7b
acidapyupajāyate MrgT_1,9.8b
ajāto 'dhipatiḥ proktas MrgT_3.112c
aṇavaḥ patayo 'thavā MrgT_1,5.2d
atītānubhavasmṛteḥ MrgT_1,2.25b
ato yadyatsamīhitam MrgT_4.33b
atyutpāvanamuttamam MrgT_4.64b
atra vaḥ kiṃ niyāmakam MrgT_1,9.16b
atha cetsadasadbhāvaḥ MrgT_1,2.19c
atha tānbhāvitānmatvā MrgT_1,1.3a
atha teṣāṃ bharadvājo MrgT_1,1.21a
atha dehādisāpekṣaṃ MrgT_1,10.17a
atha pramāṇaṃ tatrātmā MrgT_1,2.13a
atha viśvanimittasya MrgT_1,6.1a
atha vyaktāntarādbuddher MrgT_1,11.20a
athaśabdādyalaṃkṛtam MrgT_3.50b
atha śeṣārthasiddhyarthaṃ MrgT_1,12.1a
atha sarvajñavākyena MrgT_1,9.1a
atha siddhyādivargāṇāṃ MrgT_1,11.1a
athāto deśikādīnāṃ MrgT_3.1a
athātmavatāṃ matvā [vā] MrgT_4.1a
athānādimalāpetaḥ MrgT_1,2.1a
athānyaviṣayaṃ vākyam MrgT_1,1.13a
athāvidyādayaḥ pāśāḥ MrgT_1,7.1a
athāśakyaṃ yataḥ śakyam MrgT_1,9.16a
athāstyutpādikā śaktir MrgT_1,9.18a
athāstvevaṃ ghaṭe nyāyaḥ MrgT_1,1.12a
athendriyaśarīrārthaiś MrgT_1,8.1a
athaikaviniyogitve MrgT_1,11.12a
athaivaṃ bruvate kecit MrgT_1,11.11a
athoktārthaprasiddhyarthaṃ MrgT_1,13.1a
athopalabhya dehādi MrgT_1,3.1a
adṛṣṭaṃ paśubhiḥ sadā MrgT_1,7.6d
adṛṣṭaṃ sūkṣmabhāvataḥ MrgT_1,8.3d
advaitahānirevaṃ syān MrgT_1,2.14a
adhaḥ pūrṇāsamanvitam MrgT_3.25d
adhikārastadāśrayaḥ MrgT_1,13.190d
adhikāro 'pi tacchakteḥ MrgT_1,7.16c
adhītya śṛṇuyācchāstraṃ MrgT_3.67a
adhyardhāni sahasrāṇi MrgT_1,13.87c
adhyātmāditrisādhanam MrgT_1,8.4b
adhyāḥ sātipadā rucau MrgT_1,13.138b
anagnijvalane vṛkṣa- MrgT_4.25c
anadhyāye svatantrokta- MrgT_3.52c
anantastrikalo goptā MrgT_1,13.153a
an[al]odadhyalaṃkṛtām MrgT_1,13.37d
anāgāmi ca tajjñeyaṃ MrgT_1,3.4a
anādi nibiḍaṃ mahat MrgT_1,7.8b
anujñātaścaredbhaikṣaṃ MrgT_3.72a
anutpādādasarvagam MrgT_1,12.33d
anenānumitiḥ śiṣṭa- MrgT_1,5.5c
antarbhāvaḥ kuruṣvabdhau MrgT_1,13.87a
antaḥ śavaśrutau dāhe MrgT_3.58a
anyathā kārakavrāta- MrgT_1,9.17a
apakārakamāviśya MrgT_1,7.14c
apavargamabhīpsanti MrgT_1,2.27c
api yogyasya vastunaḥ MrgT_1,7.17b
apaiti svādhvasaṃhṛtau MrgT_1,4.8d
ayamarkaguṇaṃ kālaṃ MrgT_4.34c
ayorukmapuṭādūrdhvam MrgT_1,13.25a
arvāksiddhe 'navasthā syān MrgT_1,2.4c
avakāśādivṛttimat MrgT_1,12.20b
avidyāvṛtirugglāni- MrgT_1,7.7c
avaiti viṣayaṃ param MrgT_1,10.10d
avyāpi cetkutastatsyāt MrgT_1,9.5c
avyāpitvaṃ ca te jaguḥ MrgT_1,2.20b
aśaktirapravṛttatvāt MrgT_1,11.6a
aśaktiḥ kārakāpāye MrgT_1,11.3a
aśītoṣṇo mahīvāyvoḥ MrgT_1,12.28a
aśnato lākucaṃ phalam MrgT_1,13.88b
aṣṭamīyaṃ vasundharā MrgT_1,13.25b
aṣṭamyāṃ pakṣayordvayoḥ MrgT_3.53d
aṣṭamyāṃ vā samāhitaḥ MrgT_3.98b
aṣṭamyāṃ siddhadarśane MrgT_3.20b
aṣṭādaśādhikaṃ cānyac MrgT_1,1.25a
asajjaghanyaṃ sacchreṣṭham MrgT_1,2.18c
asitāṅgādi dakṣiṇam MrgT_3.35b
asti cet na smṛtistadā MrgT_1,6.6b
astu karma niyāmakam MrgT_1,10.17d
astu kārakavastunaḥ MrgT_1,9.15b
astu śakrādivācakam MrgT_1,1.13b
astraṃ māheśvaraṃ japan MrgT_3.101b
asmadādiśarīravat MrgT_1,1.11b
asyābhyāsāddivyasiddhyaṃśujālair MrgT_4.65a
ahaṅkāreṣu tāmasaḥ MrgT_1,12.6d
aharhemāṇḍajanmanaḥ MrgT_1,13.182b
ākalayya svacakṣuṣā MrgT_4.52d
ākalayya svadṛkśaktyā MrgT_1,13.193a
āgataṃ jñānamuttamam MrgT_1,1.22b
āgamādhyakṣavihatā MrgT_1,12.25c
āgnīdhro nāma nṛpatir MrgT_1,13.96c
ācaretsa gururyataḥ MrgT_3.65b
ācāro 'pi vidhīyate MrgT_3.22d
ājñāsiddhamasaṃśayam MrgT_3.38b
ātiṣṭhedavikhinnadhīḥ MrgT_4.34b
ātmendriyārthanaikṛṣṭye MrgT_1,12.9a
ādatte na ca bhuñjāno MrgT_1,10.12c
ādadāno 'parijñānāt MrgT_3.122c
ādhāradehaviṣayābhyudayāya vakṣye MrgT_1,12.34d
ādhāre kāraṇe kārye MrgT_1,13.188a
ānandamavyayam [..] MrgT_4.62d
āpūrakaṃ pradhānāder MrgT_1,10.18c
āpyaṃ caṇḍāsidhārādi MrgT_3.36a
ābhāti mūlasūtraṃ tad MrgT_3.50a
ābhāsaṃ paratālākhyaṃ MrgT_1,13.27c
āyāmo 'sya prakhedanam MrgT_4.4b
āsthitasya prasiddhyati MrgT_3.105d
iti kimpuruṣādīni MrgT_1,13.90c
iti kena pramīyate MrgT_1,2.17d
iti dhījātra lakṣaṇā MrgT_1,13.178d
iti nyāyavido viduḥ MrgT_1,12.26b
iti pañcasu śabdo 'yaṃ MrgT_1,12.27c
iti pravṛttaḥ karaṇaiḥ MrgT_1,10.13a
iti bāhye sthite sarvam MrgT_4.52c
iti buddhiprakāśo 'yaṃ MrgT_1,11.8a
iti brahmāṇḍagolakaḥ MrgT_1,13.120b
iti brūhi surottama MrgT_4.45b
iti māyādikālānta- MrgT_1,8.6a
iti meruradho 'syānte MrgT_1,13.63a
iti yadaṇunirodhi dhvāntabījādyadṛṣṭaṃ MrgT_1,13.198a
iti vastutrayasyāsya MrgT_1,2.8a
iti vādānuṣaṅgeṇa MrgT_1,1.17a
iti sarvartusukhadāś MrgT_1,13.55a
iti sādāśivaṃ tattvaṃ MrgT_1,13.175c
itthaṃ śaktiḥ kurvatī dehakṛtyaṃ MrgT_1,3.14a
ityanīśavacovāri- MrgT_1,1.10a
ityapi bruvate budhāḥ MrgT_1,2.18d
ityapi sthitamevāyaṃ MrgT_1,12.26c
ityātivāhikamidaṃ vapurasya jantoś MrgT_1,12.34a
ityādyajñānamūḍhāṇāṃ MrgT_1,2.27a
ityukte 'pi paraṃ bhāvaṃ MrgT_1,1.7a
ityetadubhayaṃ vipra MrgT_1,10.7a
ityevaṃ yaugapadyena MrgT_1,7.23a
idaṃ yogyeṣu siddhaye MrgT_1,1.26b
indradvīpaprabhṛtayo MrgT_1,13.94a
indradvīpaḥ kaśeruśca MrgT_1,13.94c
ilāvṛtaṃ nīlagirer MrgT_1,13.67c
iṣṭaliṅgasthaśaṃkaraḥ MrgT_3.99d
iṣṭān lokān rorucāno vihṛtya MrgT_4.65b
iṣṭvā śivaṃ yajet sādhyaṃ MrgT_3.76c
iha sapta padārthāḥ syur MrgT_1,2.16a
īśatatpuruṣāghora- MrgT_1,3.9a
īśaḥ prāguttarāṃ diśam MrgT_1,13.122d
īśānatītya śāntāntaṃ MrgT_1,13.163c
īśānasya japellakṣaṃ MrgT_3.114a
īśāvidyādyapekṣitvāt MrgT_1,8.3a
īṣadaprāptayogatvān MrgT_1,4.4c
īṣadardhanivṛtte tu MrgT_1,5.8a
īṣṭe yena jagatsarvaṃ MrgT_1,3.9c
ugraḥ pracaṇḍadṛk ceśo MrgT_1,13.147a
ucchuṣmāḥ śambarāścaṇḍā MrgT_1,13.158c
ucyamānaṃ nibodha me MrgT_1,13.27b
utpādayatu sarvasmāt MrgT_1,9.15c
udīcīṃ somayakṣeśāv MrgT_1,13.122c
udgīrṇā na svabuddhitaḥ MrgT_3.43b
udvartanāṅgasaṃskāra- MrgT_3.69a
unmīlya yogasaṃskāraṃ MrgT_4.61a
upamanyurharaṃ dṛṣṭvā MrgT_1,1.15a
upādeyaṃ ca tatsthiteḥ MrgT_4.9b
upāyādaravaiśiṣṭyān MrgT_1,5.7a
upāyāḥ saphalāstadvac MrgT_1,2.11c
umāskandagaṇādhipān MrgT_4.18b
ūrdhvaliṅgavirūpākṣa- MrgT_1,13.129a
ūrdhvaṃ kalāyā vidyādhaḥ MrgT_1,13.178a
ūrdhvādhoviṣayāloko MrgT_1,13.170c
ūrdhve brahmā hariradhaḥ MrgT_1,13.123a
ūho 'bhivīkṣaṇaṃ vastu- MrgT_4.8c
ṛjugrīvāśirovakṣā MrgT_4.18c
ṛbhuḥ sanatkumāraśca MrgT_1,13.117a
ekadiksaṃdhilakṣitau MrgT_1,13.85b
ekadeśe 'pi yo dharmaḥ MrgT_1,9.11a
ekanetraikarudrau ca MrgT_1,4.3c
ekapiṅgekṣaṇeśānā- MrgT_1,13.151c
ekamabhyupagamyatām MrgT_1,9.6d
ekaṃ vā brahmamadhyagam MrgT_3.121d
ekāṅgulaṃ dvihastāntaṃ MrgT_3.App.2a
ekā daśasahasrā tu MrgT_1,13.44c
ekārdhadaśasaptabhiḥ MrgT_4.15b
ekaikaśrutireteṣāṃ MrgT_1,10.21c
eko vāmiśrako guṇaḥ MrgT_1,10.22d
etatsamastaguhyānāṃ MrgT_4.63c
etadaṇvarthasādhanam MrgT_1,12.32d
etāvatī te baddhatva- MrgT_1,7.3c
etāvatyeva ghoreyaṃ MrgT_1,13.155a
eva bījātprajāyate MrgT_1,9.7d
evamātiṣṭhataḥ samyag MrgT_4.61c
evaṃ guṇādisargāṇāṃ MrgT_1,13.189a
evaṃ tattvāni bhāvāśca MrgT_1,13.193c
evaṃ mantreśamukhyeṣu MrgT_1,13.191a
evaṃ vyaktakriyāśaktir MrgT_1,10.8a
eṣāmapi niyantāro MrgT_1,13.123c
eṣāṃ puṭānāṃ narakaiḥ MrgT_1,13.20c
eṣu vyastasamasteṣu MrgT_4.10a
ailāvṛtaṃ tayorāyuḥ MrgT_1,13.86c
autathyānāṃ manoḥ kule MrgT_1,13.103b
aumaṃ śraikaṇṭhamantataḥ MrgT_1,13.144d
kaṭāhaśceti bhūtalam MrgT_1,13.37b
kaṇṭhaprāvṛtiniṣṭhīva- MrgT_3.68a
kathamanyatra tadguṇaḥ MrgT_1,12.23d
kathamanyādṛśo bhavet MrgT_1,2.21b
kathaṃ tasya vaco mithyā MrgT_1,1.15c
kathaṃ bhūtopakārārthaṃ MrgT_1,7.14a
kathaṃ maheśvarādetad MrgT_1,1.22a
kathaṃ syāccittasaṃsthitiḥ MrgT_4.56d
kathyate granthipāśasya MrgT_1,9.1c
kathyate viplavo mā bhūt MrgT_1,11.1c
kathyante bhāratādayaḥ MrgT_1,13.97b
kathyante leśato 'dhunā MrgT_1,7.1b
kathyamāno 'vadhāryatām MrgT_1,13.181d
kadambajambvāvaśvattha- MrgT_1,13.73c
kadācitkarṇamūle 'pi MrgT_1,12.24c
kadācittridaśādhipaḥ MrgT_1,1.3b
kanakīkṛtya tāṃ mahīm MrgT_1,13.74d
kapardyabdeśapañcānta- MrgT_1,13.131a
kapālamarbudaṃ sthaulyād MrgT_1,13.9a
kapālīśapramardanāḥ MrgT_1,13.125d
kamaṇḍalusahāyatā MrgT_3.18d
kamalairaṃśumaprabhaiḥ MrgT_1,13.79d
karaṇatvavivakṣayā MrgT_1,11.11b
karaṇasyaiti karmatām MrgT_1,11.14d
karaṇaṃ ca na śaktyanyac MrgT_1,3.4c
karaṇaṃ paramātmanaḥ MrgT_1,10.9d
karaṇenāhataujasā MrgT_1,4.1b
karālavadanaḥ kruddho MrgT_1,13.24a
karālo bhīmanirhrādaḥ MrgT_1,13.32a
karoti sarvadā kṛtyaṃ MrgT_1,4.1c
karotyaṣṭādaśaṃ śatam MrgT_1,4.9d
karotyunmīlanaṃ yābhiḥ MrgT_1,13.165c
karkandhako hiraṇyākṣo MrgT_1,13.30a
karṇakālañjarāvapi MrgT_1,13.142b
karṇarandhraviśiṣṭaṃ khaṃ MrgT_1,12.16c
karṇāddhemādrigarbhataḥ MrgT_1,13.109b
kartavyaḥ śivayoginaḥ MrgT_3.17d
kartānumīyate yena MrgT_1,9.3a
kartāramasya jānīmo MrgT_1,3.1c
kartṛtvaṃ tadabhinnatvāt MrgT_1,5.17c
kartṛśaktiraṇornityā MrgT_1,10.3a
karmaṇaścokta eva saḥ MrgT_1,7.23d
karmaṇaḥ kevalasyoktaṃ MrgT_1,11.17a
karmaṇo 'sti mṛṣā citaḥ MrgT_3.26b
karmatantratayā jaguḥ MrgT_1,10.15b
karma dharmādikaṃ tacca MrgT_1,13.186a
karmabhūḥ kāraṇaṃ yataḥ MrgT_1,13.93b
karmarūpādiśabdānāṃ MrgT_1,1.13c
karmavyaktidvayaṃ samam MrgT_1,5.6b
karma vyañjakamapyetad MrgT_1,8.6c
karma vyāpārajanyatvād MrgT_1,8.3c
karma saṃjīvanaṃ kuryād MrgT_3.25a
karmānvayādrajobhūyān MrgT_1,12.4c
karmāstu vyāpakaṃ kalpyaṃ MrgT_1,11.16c
karmaivāstu śarīrādi MrgT_1,10.16c
kala ityeṣa yo dhātuḥ MrgT_1,10.6a
kalayannā samutthānān MrgT_1,10.14c
kalākhyaṃ taijasaṃ haraḥ MrgT_1,10.4b
kalātattvapavitrāṇu- MrgT_3.5a
kalātattvādajījanat MrgT_1,10.19b
kalādibhyo maheśvaraḥ MrgT_1,13.1d
kalādergranthitastathā MrgT_1,9.21f
kalādyārabdhadehānāṃ MrgT_1,4.9c
kalā nānyaḥ patiḥ śivāt MrgT_1,13.164b
kalāprāntāni maṇḍalam MrgT_1,13.2b
kalāmeva janikṣamām MrgT_1,10.9b
kalāyoniḥ karoti kim MrgT_1,11.9d
kalā leḍhi kalāṃ māyā MrgT_1,13.189c
kalpaśākhiṣu satsvapi MrgT_1,13.76b
kalpitāṇuvapuḥsthitiḥ MrgT_1,13.162d
kalpite 'pītaratra yat MrgT_1,11.16d
kasmādutpadyate punaḥ MrgT_1,9.5b
kādraveyāḥ kuṭilako MrgT_1,13.30c
kānanaṃ bhadrako hradaḥ MrgT_1,13.80b
kāni prāṇādivṛttīnāṃ MrgT_4.44c
kāpālisaṅkare trīṇi MrgT_3.114c
kāpālyannāśane matam MrgT_3.113d
kāmadatvātkāmiketi MrgT_1,1.27c
kāmaprasādalakṣmīśa- MrgT_1,13.132a
kāmavṛkṣaphalāśanaḥ MrgT_1,13.84b
kāmaṃ caredanujñātaḥ MrgT_3.73a
kāmātiśayasampannaḥ MrgT_1,13.118a
kāyo 'pyacittvādānyārthyaṃ MrgT_1,6.4a
kārakaṃ ca kriyāśrayam MrgT_3.32b
kāraṇaṃ jñānamajitaṃ MrgT_3.44a
kāraṇaṃ paramāṇavaḥ MrgT_1,9.9b
kāraṇāniyamo 'nyathā MrgT_1,9.4d
kāri saṃkalpadharmi ca MrgT_1,12.7b
kārkoṭako 'tha kālāṅgo MrgT_1,13.31a
kāryarūḍhaiḥ sabhauvanaiḥ MrgT_1,10.13b
kāryasyācittvadarśanāt MrgT_1,9.4b
kāryasyānādisaṃsthiteḥ MrgT_1,3.4b
kāryaṃ kṣityādi karteśas MrgT_1,6.2a
kāryaṃ tatkāraṇaṃ tathā MrgT_1,3.2d
kāryaṃ na sthitijanmādi MrgT_1,3.5c
kārye kāraṇabuddhitaḥ MrgT_1,2.15b
kārye kāraṇasaṃśrayaḥ MrgT_1,11.6d
kāladhāmāvadhisthitān MrgT_1,4.11d
kālapāśapitṛvyādi- MrgT_1,13.49c
kālamṛtyuviyojakāḥ MrgT_1,13.127d
kālasūtrāṣṭamā hyete MrgT_1,13.15c
kālāgniriti viśrutaḥ MrgT_1,13.10d
kālāgnestāvadeva hi MrgT_1,13.9d
kālātyayāpadiṣṭatvād MrgT_1,12.26a
kāle kalanaśaktimān MrgT_1,13.150d
kāle jagatsamutpādya MrgT_1,13.185c
kāle hitvāpāsravaṃ dehamāste MrgT_4.65c
kālo māyāsamudbhavaḥ MrgT_1,10.14b
kā vārtā nākhiladhvaṃso MrgT_1,9.10c
kāsahāsādi sannidhau MrgT_3.68b
kāṃsye vābhojanaṃ bhaikṣaṃ MrgT_3.13c
kiñcitsāmānyato 'nyatra MrgT_1,11.3c
kiñcidyuktyāpi leśataḥ MrgT_1,9.1d
kintu tacchaktayo 'nekā MrgT_1,7.10c
kintu yatkriyate kiñcit MrgT_1,7.15c
kimarthaṃ nānuvartyate MrgT_1,1.4d
kimu citraṃ vapurdāntair MrgT_4.58a
kiraṇaṃ vātulaṃ param MrgT_3.47b
kiṃ ca cetasi saṃsthāpya MrgT_1,1.22c
kiṃ ca vyastasamastānāṃ MrgT_4.40a
kiṃcicchiṣṭe ca dehinām MrgT_1,5.8d
kiṃ tu prāṇāyatiṃ vinā MrgT_3.120d
kiṃtu yaḥ patibhedo 'smin MrgT_1,13.164c
kiṃtveko 'stu mama praṣṭā MrgT_1,1.20c
kiṃtvaindavavrataprānte MrgT_3.113c
kīlake ca ravīndusthe MrgT_3.56a
kutaścilliṅgino 'pi vā MrgT_3.81d
kumārikākhyo navamo MrgT_1,13.95c
kumbhako recakaśceṣṭo MrgT_4.27a
kumbhasnātaḥ śubhe dine MrgT_3.77b
kumbhīpākaḥ sarauravaḥ MrgT_1,13.19d
kurukṣetragayākhalāḥ MrgT_1,13.138d
kuruvarṣaṃ taducyate MrgT_1,13.70d
kuryāttānītarāṇyataḥ MrgT_3.28d
kuryātparigrahaṃ vidvān MrgT_3.98a
kuryātpūjājapādikam MrgT_3.88b
kuryādyatnamataḥ param MrgT_3.24d
kuryādvidhyuditaṃ ca yat MrgT_3.72d
kuryānno vidhṛtaściram MrgT_3.83d
kurvatī tamasaḥ kalā MrgT_1,10.6d
kurvantyanugrahaṃ puṃsāṃ MrgT_1,4.6c
kurvannapānaśabdena MrgT_1,11.24c
kurvansamāna ityukto MrgT_1,11.25c
kuśo 'bhūtkāñcanaḥ kauśe MrgT_1,13.99a
kūṣmāṇḍa iti vikhyātaḥ MrgT_1,13.23c
kṛcchraṃ vā pratiṣaṇmāsaṃ MrgT_3.127a
kṛtacittavyavasthitiḥ MrgT_4.34d
kṛtapraṇāmo 'nujñāto MrgT_3.66c
kṛtayatnasya yoginaḥ MrgT_4.10b
kṛtarakṣaḥ smarannastraṃ MrgT_3.83a
kṛtārthaṃ prāgudaṅmukhaḥ MrgT_3.33b
kṛtārtho 'smīti yā matiḥ MrgT_1,11.2d
kṛtāvāsaḥ sadā janaḥ MrgT_1,13.106d
kṛtyabhedopacāreṇa MrgT_1,13.165a
kṛtyaṃ tadādiviṣayaṃ MrgT_1,13.176c
kṛtyaṃ sakārakaphalaṃ MrgT_1,2.3c
kṛtyaṃ so 'pyasmadādivat MrgT_1,3.7d
kṛtvā kāraṇasaṃśrayam MrgT_1,4.13b
kṛtvā ca vyabhicāriṇām MrgT_3.24b
kṛtvādhikāramīśeṣṭam MrgT_1,4.8c
kṛtvādhikāraṃ sthityante MrgT_1,4.7c
kṛmighnadravyamiśreṇa MrgT_3.7a
kṛmīṇāṃ nicayaśceti MrgT_1,13.18c
kṛṣṭākṛṣṭāśano duḥkha- MrgT_1,13.92a
kṛṣṇapakṣe caturdaśyām MrgT_3.20a
kṛṣṇasvacchāni rūpataḥ MrgT_4.36d
kṛṣṇā daityapatermṛtyor MrgT_1,13.50a
kecinniyāmakaṃ karma MrgT_1,10.15c
ketutāmagamattasya MrgT_1,13.101a
ketumāle jano divya- MrgT_1,13.82c
keyaṃ vā rūpakeyattā MrgT_4.58c
kaiścinnotkṛṣṭaveṣavān MrgT_3.68d
koṭayo nava sapta ca MrgT_1,13.118b
koṭāviṣṭārthadāyitvād MrgT_1,7.18c
koṭitejāstathāvidhaiḥ MrgT_1,13.10b
koṭiraṇḍakaṭāhakaḥ MrgT_1,13.119d
koṭiśo maraṇaṃ dṛṣṭvā MrgT_1,9.12a
koṭiścaikā samudrarāt MrgT_1,13.113d
ko viśeṣaḥ śivāgame MrgT_1,2.10d
koṣṭhavyomaguṇadhvaneḥ MrgT_1,11.26b
kramaprasavayoginoḥ MrgT_1,13.179b
kramayogāt prapadyate MrgT_4.51d
kramayogitayā kramāt MrgT_1,12.11b
kramaśaḥ śaktatāmeti MrgT_4.21a
kramaśaḥ siddhimāpnoti MrgT_3.93c
kramaśo vinivartante MrgT_1,2.23a
kramākramasamutpatteḥ MrgT_1,3.3a
kramātsughata eva hi MrgT_1,7.23b
kramādyutpattiśaktimat MrgT_1,3.3b
kriyate yena varṇatā MrgT_1,11.26d
kriyākālavibhāgavit MrgT_3.93b
kriyāvyatikareṣu ca MrgT_3.121b
krīḍārthaṃ vedhasā sṛṣṭā MrgT_1,13.110a
kroḍīkṛto 'hipāśena MrgT_1,1.16a
krodhanānilabhugbhogi- MrgT_1,13.134c
krodhādīn gurutāṃ matāḥ MrgT_1,13.147d
krodheśacaṇḍasaṃvarta- MrgT_1,13.149a
krośastaddvisahasrakam MrgT_1,13.8b
krauñcādrau hemakandare MrgT_1,13.99d
krauñce krauñco hato daityaḥ MrgT_1,13.99c
kvacinnāpyasahāyavān MrgT_3.63b
kva deśe dhāraṇārūpaṃ MrgT_4.39c
kva bhāvāḥ pratyayaḥ sthitāḥ MrgT_1,13.195b
kvānyatra śravaṇākāśe MrgT_1,12.23c
kṣaṇikatvānmuhurmuhuḥ MrgT_1,2.24b
kṣaṇiketi matā paraiḥ MrgT_1,2.24d
kṣārakṣīradadhisneha- MrgT_1,13.97c
kṣārādyabdhibhirāvṛtāḥ MrgT_1,13.36b
kṣārābdhinā parivṛttaṃ MrgT_1,13.41a
kṣitau viṣṭo mahītalāt MrgT_1,13.42d
kṣitau śuklādyanekadhā MrgT_1,12.28d
kṣityādīnyatha tattvāni MrgT_4.32a
kṣīrādikṛtabhojanaḥ MrgT_1,13.107b
kṣuradhārāmbarīṣakāḥ MrgT_1,13.16b
kṣetrajñaḥ sa parastayoḥ MrgT_1,6.3b
kṣetrapālaṃ ca sādhyāṇuṃ MrgT_3.92a
kṣetrapālaṃ svadigbhāge MrgT_3.103c
kṣetrapālāya cāṃśakam MrgT_3.84d
kṣetrasthaḥ prārabhetkarma MrgT_3.77c
kṣetrāvāptaphalaśriyaḥ MrgT_1,13.136b
kṣetre yannasti taddūrāt MrgT_3.104a
kṣemīśo brahmaṇaḥ patiḥ MrgT_1,13.153b
khadyotātpāvakārthinaḥ MrgT_1,2.27d
kharatvāvedino guṇāḥ MrgT_1,12.20d
khaṃ samastāsu nāḍiṣu MrgT_1,12.32b
khaṃ samasteṣu bhūteṣu MrgT_4.42c
khinnastasmiṃllaghu svapet MrgT_3.87d
khedanāpāyaśamanaṃ MrgT_3.26c
khyātaścitreṇa karmaṇā MrgT_1,13.100d
khyātaṃ pātālasaptakam MrgT_1,13.26d
khyāpitaḥ surasevitaḥ MrgT_1,13.106b
gacchantaṃ pṛṣṭhato yāyād MrgT_3.71a
gaṇādhyakṣaṃ guruṃ caiva MrgT_3.32a
gaṇeśavṛṣabhaskanda- MrgT_3.94c
gaṇeśādigaṇāvarāḥ MrgT_1,13.61d
gaṇo vaikāriko 'tra yaḥ MrgT_1,12.4d
gatādhikāranīhāra- MrgT_1,7.21a
gateṣvantarato dinam MrgT_3.57b
gaditā eva nāmataḥ MrgT_1,13.159d
gandhadhūpapuraḥsaram MrgT_3.86d
gandhamādanaśailataḥ MrgT_1,13.67b
gandhamālyādidhāraṇam MrgT_3.22b
gandhaḥ kṣitāvasūrabhiḥ MrgT_1,12.29c
gandhādivyañjakatvācca MrgT_1,12.12c
gandho 'pyastu nabhoguṇaḥ MrgT_1,12.26d
garbhādeti samantataḥ MrgT_1,13.114b
garvavṛttyanuṣaṅgeṇa MrgT_1,12.32a
garve manomukhā devā MrgT_1,13.197a
garve mātrendriyagocare MrgT_1,13.140d
garvo 'bhūtkaraṇaṃ citaḥ MrgT_1,11.20b
gahaneśaśca viśvarāṭ MrgT_1,13.153d
gahaneśādayo 'dhipāḥ MrgT_1,13.3b
gāndharvo vāruṇastathā MrgT_1,13.95b
girau māhānasādyataḥ MrgT_1,3.7b
gīyate tattvadarśibhiḥ MrgT_1,11.24d
gīyante kavibhiḥ kṣitau MrgT_1,13.56d
guṇa eko yadudyukto MrgT_1,13.92c
guṇakārāḥ daśādyāḥ syur MrgT_1,13.177c
guṇatvena matau sthitam MrgT_1,13.186b
guṇadhīgarvacittākṣa- MrgT_1,10.1c
guṇaḥ sāṃsiddhiko bhāti MrgT_1,10.27c
guṇānāṃ mūrdhni saṃsthitāḥ MrgT_1,13.147b
guṇānuktānanantaram MrgT_4.51b
guṇāviśiṣṭāstanmātrās MrgT_1,12.5c
guṇino na guṇo 'paiti MrgT_1,13.186c
guṇenoparivartinā MrgT_1,3.9d
guptākṣasūtrapūjāṅgaḥ MrgT_3.93a
guravaḥ putrakā ye ca MrgT_3.9a
gurave pīṭhavartine MrgT_3.61d
guruṇā kṛtyamācaret MrgT_3.66d
gurutattulyabandhūnāṃ MrgT_3.21a
gurutantro gurau vasan MrgT_3.67b
gurumāsthāya cidvataḥ MrgT_1,5.3d
gururasvavaśo vratī MrgT_3.125b
guruḥ kuryādanugraham MrgT_3.23b
gurorna kuryānno vādaṃ MrgT_3.68c
gurau māsaṃ śivībhūte MrgT_3.59a
gurvagniśivavidyābhyaḥ MrgT_3.84c
guhyakā bhujagā yakṣā MrgT_3.39c
guhyaṃ siddhāmarastutam MrgT_4.63d
guhyāṣṭakamidaṃ jale MrgT_1,13.137b
gobrāhmaṇatapasvinaḥ MrgT_3.90d
gomedaḥ sa tato 'bhavat MrgT_1,13.105b
gomede gopatirnāma MrgT_1,13.102c
gauṇaṃ sattvaṃ rajastamaḥ MrgT_1,10.20b
gauṇe yogīśadhāmāni MrgT_1,13.144a
granthijanyaṃ kalākāla- MrgT_1,10.1a
grasanodumbareśvarāḥ MrgT_1,13.134d
grāhakāḥ śravaṇādayaḥ MrgT_1,12.7d
grāhi yuktaparāṅmukham MrgT_1,12.14b
ghoroktirupacārataḥ MrgT_1,3.12b
-ṅguṣṭhamātrāśca bhāsvarāḥ MrgT_1,13.151d
cakravāṭārdhavistṛtāḥ MrgT_1,13.55b
cakravāṭeti tāmāhuḥ MrgT_1,13.45c
caṅkramantaṃ kriyodyatam MrgT_3.70b
caṇḍanāthaparigraham MrgT_3.36b
caturthyāmarkasaṃkrame MrgT_3.54b
caturdalābjamadhyeṣṭyā MrgT_3.109c
caturdaśa sahasrāṇi MrgT_1,13.57a
caturdaśyāmathāṣṭamyāṃ MrgT_3.15c
caturyugasahasrāntam MrgT_1,13.182a
caturvṛddheṣu parvasu MrgT_1,13.43d
catuṣke yugmayugmaśaḥ MrgT_4.43d
catuṣṭayamapi sthitam MrgT_1,2.13d
catvāra ete śaivāḥ syur MrgT_3.2c
catvāriṃśatsahasrāṇi MrgT_1,13.113a
candrajñānākhyameva ca MrgT_3.46b
candrabimbadyutirnīlā- MrgT_1,13.83a
candrabhadrākarau dvīpau MrgT_1,13.86a
candraraktābjarugjanau MrgT_1,13.86b
candraśabdo na rājate MrgT_1,1.12d
caranvā siddhisaṃśrayam MrgT_3.77d
caruṇā phalamūlairvā MrgT_3.15a
caruṃ dadyānna kasyacit MrgT_3.92b
caryāpāde vivṛtiracanāṃ kurmahe sampraṇamya MrgT_3.0d
caryāyogakriyāpādair MrgT_1,2.8c
cāturvarṇyamakutsitam MrgT_3.13d
cito yābhirvimucyataḥ MrgT_1,13.171b
citprayojyamacetanam MrgT_1,7.17d
cityātivāhike śaktau MrgT_1,11.23c
citramayī sumāyinā MrgT_1,13.100b
citsaṅgacidgahanagarbhavivarti leśāt MrgT_1,12.34b
cidacidvyaktilakṣitaḥ MrgT_1,2.12b
cidyogasyānumīyate MrgT_1,8.1b
cidvihīnāḥ paṭādayaḥ MrgT_1,6.5b
cidvyañjakasya karmādeḥ MrgT_1,2.24a
cintanīyaṃ vipaścitā MrgT_4.39d
cintā tadviṣayā dhyānaṃ MrgT_4.7a
cetanaścenna bhogyatvād MrgT_1,6.4c
caitanyaṃ dṛkkriyārūpaṃ MrgT_1,2.5a
codanāvihito mune MrgT_1,1.5b
ccaredasvavaśo vratī MrgT_3.125d
cyutānāmanuvartinām MrgT_3.27b
cyutisiddhivilakṣitaḥ MrgT_1,5.7d
chaktirnācetanā citaḥ MrgT_1,3.4d
chaive sarvamidaṃ param MrgT_1,2.11d
chrutaṃ māyādhikāriṇām MrgT_1,1.25b
jagajjanmasthitidhvaṃsa- MrgT_1,2.3a
jagataścitraśaktimat MrgT_1,9.2b
jagatsu pravaro 'pi yaḥ MrgT_1,1.19d
jagadapyakhilaṃ śanaiḥ MrgT_4.57d
jagaddharmeṇa hetunā MrgT_1,9.3b
jagadbandhuraṇoḥ śivaḥ MrgT_1,5.1d
jaṭā na śūdro vibhṛyān MrgT_3.4a
janakaṃ dhārakaṃ bhogyam MrgT_1,8.4a
janasyābdasahasrāṇi MrgT_1,13.89a
janasyendutviṣo nityam MrgT_1,13.88a
janaḥ sutvagilāvṛte MrgT_1,13.81d
jano 'ṣṭakoṭyavacchinnaḥ MrgT_1,13.116a
jantumṛtyau ca vāsaram MrgT_3.58d
japastadbhāṣaṇaṃ dhyeya- MrgT_4.8a
japaṃ kuryāttridhoditam MrgT_3.76d
japaḥ samādhirityaṅgāny MrgT_4.3c
japettadvācakaṃ sadā MrgT_4.31d
japedekādaśājātam MrgT_3.121c
japeddaśaguṇaṃ prāṇa- MrgT_3.120a
japedvanyāśano 'pi vā MrgT_3.110b
japennirmālyabhojane MrgT_3.111d
japennirmālyasamparke MrgT_3.111a
japtvā daśasahasrāṇi MrgT_3.99a
jambudvīpaṃ kṣiternābhis MrgT_1,13.40c
jambūdvīpamidaṃ tataḥ MrgT_1,13.76d
jambūdvīpādayo vṛtāḥ MrgT_1,13.98b
jambūnātho manoḥ kule MrgT_1,13.96d
jambūphalarasāśanaḥ MrgT_1,13.81b
jambūphalarasodbhūtā MrgT_1,13.74a
jambūśākakuśakrauñca- MrgT_1,13.35c
jayaḥ praṇayanādīnāṃ MrgT_4.46a
jayaḥ phalaṃ vācyaśeṣaṃ MrgT_1,11.27c
jalaṃ kiṃ nānumīyate MrgT_1,9.8d
jalaṃ pipāsitaḥ kaṇṭhe MrgT_4.41a
jahāti janturyaḥ prāṇān MrgT_4.54a
jātisamparkaśuddhivat MrgT_3.113b
jāyamāno nivāryate MrgT_1,9.11d
jālāviṣṭārkarociṣām MrgT_1,13.6b
jijñāsuḥ prahasanprabhuḥ MrgT_1,1.7b
jitapraṇayano dhatte MrgT_4.46c
jitākṣatvaṃ śanaiḥ śanaiḥ MrgT_4.2d
jitākṣasyopapadyate MrgT_4.2b
jitāpanayano 'śnāti MrgT_4.47a
jitāsu tāsu kiṃ ca syād MrgT_4.45a
jihvāmādāya susthitaḥ MrgT_4.19d
jīvājīvāstravāstrayaḥ MrgT_1,2.16b
juhuyādayutaṃ jñāte MrgT_3.110c
jṛmbhaṇāsanasaṃsthitīḥ MrgT_3.69b
jñātaiva jñānasūkṣmatā MrgT_1,9.9d
jñātvā kiṃcidapūrvakam MrgT_3.61b
jñātvā liṅgairyathārhataḥ MrgT_3.89d
jñātvaivaṃ sādhako vidvān MrgT_3.123c
jñānamābhāti vimalaṃ MrgT_1,5.16c
jñānavairāgyabhūtayaḥ MrgT_1,10.24b
jñānaśaktiprarocinā MrgT_1,10.10b
jñānaṃ tadakṣayogāttat MrgT_1,12.11a
jñānaṃ śṛṇuta suvratāḥ MrgT_1,1.1d
jñānābhāvādacetasaḥ MrgT_1,2.20d
jñeyamasyaitadeva hi MrgT_1,2.3d
jyāyastvamiti sūrayaḥ MrgT_1,12.19b
jyeṣṭhādiphalayogyānāṃ MrgT_1,5.6c
jyotiḥpiṅgalasūragāḥ MrgT_1,13.149b
jvalanāgnihutāśanāḥ MrgT_1,13.126d
jvalallalāṭadṛgdagdha- MrgT_1,13.54a
jvālālīḍhasmaradrumaḥ MrgT_1,1.28b
ḍambhavyasanasantatim MrgT_3.67d
ta ūcurnanvayaṃ dharmaś MrgT_1,1.5a
taṅkapāṇistathābhūtair MrgT_1,13.24c
tacca bhogyatvametadvā MrgT_1,11.15c
tacca sātmakamākramya MrgT_1,4.13c
taccādiṣṭaṃ muhurmuhuḥ MrgT_4.7b
taccāsyāvṛtiśūnyatvān MrgT_1,5.14a
taccilālohamṛdratna- MrgT_3.App.1a
tacchiṣṭāni navadvīpe MrgT_1,13.63c
tajjātanṛpasaṃjñābhiḥ MrgT_1,13.97a
tataścatasraḥ ṣaṭ ceti MrgT_1,13.119a
tataśca savane brāhme MrgT_3.88c
tatasttriṃśatsahasrāṇi MrgT_1,13.21c
tatastridravyajā sā syān MrgT_1,12.15a
tataḥ koṭiśataṃ pṛthvī MrgT_1,13.34c
tataḥ puṭāstrayastriṃśad- MrgT_1,13.13a
tataḥ prasārya saccarma MrgT_3.87a
tataḥ prādhānikaṃ tattvaṃ MrgT_1,10.19a
tataḥ satya[ma]dhiḥsthānaṃ MrgT_1,13.117c
tataḥ sarvamapārthakam MrgT_1,10.16d
tataḥ sukhalavāsvāde MrgT_4.5a
tato doṣaparamparā MrgT_1,2.21d
tato 'nantādyabhivyaktaḥ MrgT_1,4.9a
tato niyatisāpekṣam MrgT_1,10.17c
tato buddhyādyupādānaṃ MrgT_1,10.20a
tato bhinnārthamastu nuḥ MrgT_1,11.12d
tato muktaḥ śavo na kim MrgT_1,2.23d
tato 'mbhaḥpramukhā bhoga- MrgT_1,13.135c
tato hiraṇmayī bhūmir MrgT_1,13.36c
tato hiraṇmayī bhūmir MrgT_1,13.109c
tatkarturnopayujyate MrgT_1,6.2b
tatkarmasaṃkarabhayād MrgT_1,2.20a
tatkārakasamāśrayāt MrgT_1,9.20b
tatkurvannucyate prāṇaḥ MrgT_1,11.23a
tatkurvan so 'pi śāntimān MrgT_1,13.170b
tattaddhyeyaṃ punaḥ punaḥ MrgT_4.60b
tattrāṇādvyañjanāccāpi MrgT_1,3.11a
tattvamārgasya bhagavan MrgT_1,13.180c
tattvaśuddhiśca dīkṣāyāṃ MrgT_1,13.3c
tattvaṃ tadaviyogataḥ MrgT_1,10.21b
tattvaṃ vidyākhyamasṛjat MrgT_1,10.9c
tattvaṃ sādāśivaṃ smṛtam MrgT_1,13.163d
tattvāntaroktavṛttibhyo MrgT_1,12.10a
tatpāratantryaṃ baddhatvaṃ MrgT_1,7.4a
tatpumarthaprasādhakam MrgT_1,10.17b
tatpoṣakaṃ vipakṣaṃ ca MrgT_4.9c
tatprasaṅgabhayādvidheḥ MrgT_4.14b
tatra tatrāasya cidvyaktis MrgT_4.52a
tatra dvātriṃśato 'mīṣāṃ MrgT_1,13.23a
tatra hemābjamaṇḍitam MrgT_1,13.77d
tatrādau kevalāṇūnāṃ MrgT_1,4.2a
tatrāpi vistaraṃ hitvā MrgT_1,1.29a
tatrāsthā cetasaḥ katham MrgT_4.55b
tatreśo 'pi nivṛttimān MrgT_1,13.167b
tatsaṅkaraviśuddhaye MrgT_3.114b
tatsatyānṛtayonitvād MrgT_1,8.4c
tatsameṣvevameva syāt MrgT_3.120c
tatsṛṣṭāvupayujyate MrgT_1,8.5b
tatsthāne pañcamaṃ yajet MrgT_3.109d
tatsroto gauhyakaṃ smṛtam MrgT_3.40b
tatsvāpāntamupāsate MrgT_1,13.184d
tathā caiva śivottamaḥ MrgT_1,4.3b
tathā nopahasetkaṃcin MrgT_3.64c
tathānyadapi saṃhāro MrgT_3.41c
tathānyeṣvapi deśikaḥ MrgT_3.60b
tathāpanayanaṃ bhukta- MrgT_1,11.24a
tathāpyabhyāsataḥ siddhāḥ MrgT_4.56a
tathāpyābhāti yugapan MrgT_1,12.11c
tathāpyuddeśa ucyate MrgT_1,6.1d
tathāpyuddeśa ucyate MrgT_4.14d
tathā bījaṃ śarīrādeḥ MrgT_1,5.11a
tathā vaitaraṇī nadī MrgT_1,13.19b
tathāstu yadi nādatte MrgT_1,12.13c
tathāsya carato vidvān MrgT_4.23c
tadacetanameva syāt MrgT_1,9.4a
tadadṛṣṭāvaruddhaṃ vā MrgT_1,12.17c
tadadhaḥ parvasu sthitiḥ MrgT_1,13.46b
tadanādisthamarvāgvā MrgT_1,7.9a
tadanirvartya yo 'śnāti MrgT_3.80a
tadanugrāhakaṃ tattvaṃ MrgT_1,10.4a
tadantarakhilairbījair MrgT_3.101c
tadantarāṇi dvātriṃśal- MrgT_1,13.13c
tadantarālametāvad MrgT_1,13.178c
tadannabhojane śuddhir MrgT_3.113a
tadanyatrārdhamūlaṃ vā MrgT_3.116c
tadanyatropalabdhitaḥ MrgT_1,12.22d
tadanyo bhāṣyasaṃgrahaḥ MrgT_3.51b
tadapyanekamekasmād MrgT_1,9.7c
tadapyanyatra kiṃ kṛtam MrgT_1,12.17d
tadabhivyaktacicchakti- MrgT_1,10.11a
tadarthaṃ kṣobhayitveśaḥ MrgT_1,10.9a
tadardhamakhile 'dhvani MrgT_1,4.7b
tadardhenāttaviṣkambhau MrgT_1,13.66a
tadaṣṭāṣṭaguṇasthāne MrgT_1,13.6c
tadasatkarmaṇo bhogād MrgT_1,2.25a
tadastyātmani sarvadā MrgT_1,2.5b
tadātmavattvaṃ yogitvaṃ MrgT_4.2a
tadādhārāṇi kāryāṇi MrgT_1,9.13a
tadādhārātmakānyapi MrgT_1,12.12d
tadānugrāhikocyate MrgT_1,7.12d
tadāpannamamānyatvaṃ MrgT_3.65c
tadārabhya ciraṃ nāti MrgT_3.47c
tadā rudraśataṃ vīra- MrgT_1,13.183c
tadāvaraṇamasyāṇoḥ MrgT_1,7.6a
tadāśramapadaṃ bheje MrgT_1,1.3c
tadāsāṃ saptakaṃ sadbhiḥ MrgT_1,13.26c
tadāsvacchaciteraṇoḥ MrgT_1,10.5b
tadīśabhāge tasyādreḥ MrgT_1,13.60a
tadīśaścordhvagāpatiḥ MrgT_1,13.173d
tadīśānairgaṇairdevair MrgT_3.38c
tadīśoktau gataprāyaṃ MrgT_1,6.1c
taduktaireva bhūyasā MrgT_1,1.29d
tadupaśamanimittaṃ vakṣyamāṇakriyāto MrgT_1,13.198c
tadupāyena nānyathā MrgT_1,7.15d
tadūnakoṭisvarlokaḥ MrgT_1,13.115a
tadūnamunnato lakṣaṃ MrgT_1,13.43a
tadūrdhvaṃ patayaḥ katham MrgT_1,13.163b
tadekatānatāmeti MrgT_4.7c
tadekamaśivaṃ bījaṃ MrgT_1,9.2a
tadekaṃ bahusaṃkhyaṃ tu MrgT_1,7.10a
tadekaṃ viṣayānantyād MrgT_1,5.17a
tadekaṃ sarvabhūtānām MrgT_1,7.8a
tadekāhitamānasāḥ MrgT_1,1.2d
tadeva triguṇaṃ sudhīḥ MrgT_3.106d
tadeva sattadevāsad MrgT_1,2.17c
tadevaṃ siddhasādhyatā MrgT_1,2.18b
taddharmayogyatāṃ buddhvā MrgT_4.24a
taddhetustadato 'nyathā MrgT_1,7.9b
tadbindurbaindavaṃ dhvaniḥ MrgT_1,13.191d
tadbhedasthānabhedajaḥ MrgT_1,13.165b
tadrūpādhikṛtāni vā MrgT_4.32b
tadvaco nānuyuñjīta MrgT_3.71c
tadvacca paśunā dṛṣṭe MrgT_3.117a
tadvadevopacārataḥ MrgT_1,5.17d
tadvapuḥ pañcabhirmantraiḥ MrgT_1,3.8c
tadvartivācakavrāta- MrgT_1,1.24a
tadvānīśastisṛṣvapi MrgT_1,13.171d
tadvidho yo 'ṇurucyate MrgT_1,5.10d
tadvirāmaṃ vinā khyāta- MrgT_3.58c
tadvirodhitayā mithaḥ MrgT_1,7.13b
tadviśeṣaguṇāstataḥ MrgT_1,2.22d
tadvṛttayaḥ prakāśādyāḥ MrgT_1,10.20c
tadvṛttaṃ lakṣayojanam MrgT_1,13.40d
tadvyatkirjananaṃ nāma MrgT_1,9.20a
tadvyāptiviṣayā bhavet MrgT_4.52b
tantrārthaṃ gatamatsaraḥ MrgT_3.29b
tantvādikārakādānaṃ MrgT_1,9.14a
tanna sāṃśayikaṃ tasmād MrgT_1,5.14c
tannāmato 'dhipatita MrgT_1,13.27a
tanniruddhaṃ pratīyate MrgT_1,2.6b
tannivṛttau nivartante MrgT_1,13.190a
tanmātrapadayojitāḥ MrgT_1,12.5d
tanmedasā mahī channā MrgT_1,13.105a
tapasā guruṇopāsya MrgT_1,13.147c
tapasābhīṣṭasiddhaye MrgT_1,1.5d
tapo 'rkakoṭiryatrāste MrgT_1,13.116c
taptāṅgārā mahādāhāḥ MrgT_1,13.16c
tamaścchannatayārtheṣu MrgT_1,10.3c
tamaḥ parastādgarbhodaḥ MrgT_1,13.37a
tamaḥ parastānnibiḍaṃ MrgT_1,13.112c
tamaḥśaktyadhikārasya MrgT_1,5.1a
tamoguṇanibandhanā MrgT_1,11.5b
tayā sa puṣkaradvīpaḥ MrgT_1,13.106a
tayorviśeṣaṇaṃ vācyaṃ MrgT_1,9.18c
taruṇādityasaṃkāśaṃ MrgT_1,1.18c
taruṇārkasamaprabhaiḥ MrgT_1,13.124d
tallakṣaṇaṃ svarūpoktis MrgT_3.51a
tallābho 'pi tadāśrayaḥ MrgT_3.74b
tasmāttatsādhako bhavet MrgT_3.74d
tasmādevāsṛjatprabhuḥ MrgT_1,10.11d
tasmānniyāmikā janya- MrgT_1,9.19a
tasminnitye cidādivat MrgT_1,7.4b
tasminnaudāsyameti saḥ MrgT_1,7.19d
tasya tasya tanuryā pūs MrgT_1,3.10c
tasya pradeśavartitvād MrgT_1,8.2a
tasya prācīṃ diśaṃ śakraḥ MrgT_1,13.121a
tasya madhye sthitaḥ śaila- MrgT_1,13.41c
tasya śṛṅgeṣu tīkṣṇāṃśor MrgT_1,13.111c
tasya sānuṣu haimeṣu MrgT_1,13.61a
tasya svabhāvato jvālāḥ MrgT_1,13.12a
tasya hṛnnābhyuraḥkaṇṭha- MrgT_4.45c
tasyāntaḥ kāñcanaṃ dhāma MrgT_1,13.9c
tasyā bhedā ye 'pi vāmādayaḥ syus MrgT_1,3.14c
tasyāmupāsate devā MrgT_1,13.59a
tasyāmuṣati yena saḥ MrgT_1,3.10d
tasyāsti karaṇaṃ yena MrgT_1,3.3c
tasyoddeśakamanyatsyāt MrgT_3.50c
taṃ pītvā pakṣisarpākhu- MrgT_1,13.75a
tā indhikādyāstatsthānaṃ MrgT_1,13.171c
tātsthyāt tatropacaryate MrgT_1,13.187d
tādarthyādasti karmaṇaḥ MrgT_1,7.21d
tādākhyaṃ samupāgatam MrgT_3.39b
tādṛktadadhunocyate MrgT_1,10.2d
tādṛgutpattimadyataḥ MrgT_1,7.10b
tānapyatha nibodha me MrgT_1,13.29b
tānapyāviśya bhagavān MrgT_1,4.10a
tānāha mithyā jñānaṃ vaḥ MrgT_1,1.7c
tāni kālānalādīni MrgT_1,13.2a
tāni te nāmabhirvakṣye MrgT_1,13.14c
tāni brūyādvibhāgaśaḥ MrgT_3.37d
tā nivṛttyādisaṃjñānāṃ MrgT_1,13.166a
tāni syurvyāhatānyapi MrgT_1,5.15d
tāni hemahimajyotiḥ- MrgT_4.36c
tāmasī duḥkhabhāvataḥ MrgT_1,11.6b
tāmisraścāndhatāmisraḥ MrgT_1,13.19c
tāmraparṇo gabhastimān MrgT_1,13.94d
tālo dvādaśabhirjānu- MrgT_4.28a
tāvadāyurharau janaḥ MrgT_1,13.89d
tāvubhau hatakalmaṣau MrgT_3.51d
tāsāmupari dīptaśrīr MrgT_1,13.157c
tāsāṃ māheśvarī śaktiḥ MrgT_1,7.11a
tāstāḥ sarvā bhedamāyānti sṛṣṭau MrgT_1,2.28d
tāṃśca sarvānanāmayam MrgT_1,1.4b
tithilakṣo bhuvarloko MrgT_1,13.114c
tiraskṛtāṃśumajjyotir MrgT_1,13.42a
tirobhāvavimuktayaḥ MrgT_1,2.3b
tilakaiḥ puṇḍrakaiḥ paṭṭair MrgT_3.3c
tiṣṭhennaikamapi kṣaṇam MrgT_3.92d
tuṅgaśṛṅgaparicchadaḥ MrgT_1,13.111b
tuṭyādipratyayasyārthaḥ MrgT_1,10.14a
tudannapi na rogiṇam MrgT_1,7.18b
tulyabhūtaniṣevitā MrgT_1,13.48d
tulyaṃ sādharmyayogataḥ MrgT_3.123b
tuṣṭirnurakṛtārthasya MrgT_1,11.2c
tuṣṭirmithyāsvarūpatvāt MrgT_1,11.5a
tṛtīye syātkacāgrakam MrgT_1,13.6d
te ca mantreśvaravyakta- MrgT_1,4.6a
te cānantaprabhṛtayo MrgT_1,13.159c
tejastaddharmadarśanāt MrgT_1,12.31b
tejobaladhanaprajaḥ MrgT_1,13.91d
tejovārimahīdravyaṃ MrgT_1,12.14c
te tatsthityantamāhlādaṃ MrgT_1,13.174c
te tamṛgbhiryajurbhiśca MrgT_1,1.19a
te tasyāmapi paṭhyante MrgT_1,13.5c
tena tantugatākāraṃ MrgT_1,9.20c
tena prakāśarūpeṇa MrgT_1,10.10a
tena pradīpakalpena MrgT_1,10.5a
tena svabhāvasiddhena MrgT_1,2.4a
tenāsya cetasaḥ sthairyaṃ MrgT_4.60c
te niṣṭhāvratinaḥ smṛtāḥ MrgT_3.8d
tenendriyārthasaṃsarga- MrgT_4.6a
tenopādānamapyasti MrgT_1,9.3c
te 'pi tatkṛtimastake MrgT_1,13.5d
te 'pi proktāḥ kṛtyabhedena sadbhiḥ MrgT_1,3.14d
tepuḥ śivaṃ pratiṣṭhāpya MrgT_1,1.2c
tebhyaḥ samātrakā devā MrgT_1,12.2c
tebhyo daśaguṇaśrīkān MrgT_1,13.148c
tebhyo 'vagatya dṛgjyotir MrgT_1,1.28a
te mocayanti bhavino bhavapaṅkamagnān MrgT_1,5.18c
te vavrire śivajñānaṃ MrgT_1,1.20a
teṣāmanantaḥ sūkṣmaśca MrgT_1,4.3a
teṣāmupari niśeṣa- MrgT_1,13.32c
teṣāṃ talliṅgamautsukyaṃ MrgT_1,5.4c
teṣāṃ dhūmena liṅgena MrgT_1,9.8c
teṣāṃ pūrveṇa mandaraḥ MrgT_1,13.71d
teṣāṃ pūrvoditāddhetor MrgT_1,9.9c
teṣāṃ vṛttasya cetasaḥ MrgT_4.5b
teṣāṃ saṃkhyā na vidyate MrgT_3.42b
teṣāṃ sādhāraṇaṃ karma MrgT_3.12a
teṣu kalpadrumāḥ sthitāḥ MrgT_1,13.73b
teṣu yatropayogavat MrgT_4.42b
teṣu vyaktaḥ sa bhagavān MrgT_1,1.26a
te 'ṣṭau nava caturguṇāḥ MrgT_1,10.25b
teṣvagryā bhasmapāṇḍarāḥ MrgT_3.3b
taijasaśca sa sāttvikaḥ MrgT_1,12.3d
taijaso vaikṛto yo 'nyo MrgT_1,12.2a
taireva guṇitaṃ pāṇir MrgT_1,13.7c
tyaktvāptagamyaviṣayaṃ MrgT_1,13.168c
tyaktvābhimānamātsarya- MrgT_3.67c
tyaktvā bhūrnavalākṣikī MrgT_1,13.21d
tyāgaśca kaphaviṇmūtra- MrgT_3.118a
tyāgasaṃgrahaṇe hitvā MrgT_4.22c
trayārto bhārate janaḥ MrgT_1,13.92b
trayīnaiṣṭhikaliṅginām MrgT_3.112d
trayo guṇāstathāpyekaṃ MrgT_1,10.21a
trayodaśasahasrāyur- MrgT_1,13.81a
trikuḍyāveṣṭite gṛhe MrgT_4.17b
tritalaṃ ca gabhastimān MrgT_1,13.27d
tripadārthaṃ catuṣpādaṃ MrgT_1,2.2a
trimūrtiścāmitadyutiḥ MrgT_1,4.3d
trirātraṃ paśudharmiṇi MrgT_3.59d
triśailasariddvīpakān MrgT_1,13.37c
triṣu pādāntareṣvasya MrgT_1,13.43c
triṃśadabdasahasrāyuḥ MrgT_1,13.84a
trīṇi mūlāni sūtrāṇi MrgT_3.48c
trīnniścakarṣa sattvādi- MrgT_1,12.1c
trotalādi suvistaram MrgT_3.35d
tryakṣacaṇḍāmarastutāḥ MrgT_1,13.133d
tryahaṃ triphaṇini vyāle MrgT_3.57c
tryahaṃ svarbhānudarśane MrgT_3.56b
tvakṛtaṃ kṛtaraibhavam MrgT_1,13.144b
tvagindriyamayuktārtha- MrgT_1,12.14a
tvayi vaktari deveśa MrgT_1,13.38c
dakṣiṇāṃ bhūtasaṃhartā MrgT_1,13.121c
dakṣiṇottaradigdvāraṃ MrgT_3.95a
dagdhāḥ kopāgninā muneḥ MrgT_1,13.104d
daṇḍo dve dhanuṣī jñeyaḥ MrgT_1,13.8a
dadāvumāpatirmahyaṃ MrgT_1,1.28c
dantairdantānasaṃspṛśan MrgT_4.19b
darśanāntarasaṃsthābhyaś MrgT_3.27a
daśapadagamatkṣayam MrgT_1,13.104b
daśalakṣonakoṭikāḥ MrgT_1,13.13b
daśavarṣasahasrāyur- MrgT_1,13.83c
daśavarṣasahasrāyur- MrgT_1,13.108a
daśāṣṭādaśa cordhvake MrgT_3.42d
daśāṃśamanuhomayet MrgT_3.99b
daśāṃśo vihito mune MrgT_3.116b
daśotsedhā navāntarāḥ MrgT_1,13.65b
dahanaścāgnidiggatāḥ MrgT_1,13.127b
daṃṣṭribhīmāḥ palādapāḥ MrgT_1,13.129b
dānavāśca śiveritāḥ MrgT_3.39d
dārujaṃ bhaumasādhitam MrgT_3.App.1b
dārubhistrividhaṃ param MrgT_3.App.2d
dikṣu ye bhūdharāḥ sthitāḥ MrgT_1,13.63b
didṛkṣurgocaraṃ dṛśaḥ MrgT_1,10.8b
dinānte ca divākṛtam MrgT_4.29d
dinārthe savane gate MrgT_3.79b
divā taddviguṇaṃ japet MrgT_3.108d
divyamārṣaṃ ca gauhyakam MrgT_3.36d
divyālokapravṛttidam MrgT_4.49d
dīkṣāsaṃsthāpaneṣu ca MrgT_4.27b
dīkṣāṃ kuryādvilomataḥ MrgT_3.27d
dīptaṃ paramayā śriyā MrgT_1,13.143d
dīptākhyaṃ sūkṣmakaṃ param MrgT_3.44b
durdarśastakṣakastathā MrgT_1,13.31b
durvāraṃ tatkṣapayati tamo yatprasādastamīśaṃ MrgT_3.0c
duḥkhaśokabhayojjhitaḥ MrgT_1,13.83d
duḥkhahetuḥ pratīyate MrgT_1,7.18d
dṛkkriyāprāṇarociṣā MrgT_4.11d
dṛgādatte sarūpakam MrgT_1,12.14d
dṛṣṭamutpattidharmakam MrgT_1,9.6b
dṛṣṭaṃ purādi yadbhogyaṃ MrgT_1,13.4c
dṛṣṭaṃ lokasthitāvapi MrgT_1,3.2b
dṛṣṭaḥ śveto dhanairjanaiḥ MrgT_1,1.16d
dṛṣṭā nākaraṇā kṛtiḥ MrgT_1,3.3d
dṛṣṭā baddhasya vaśyatā MrgT_1,7.3b
dṛṣṭārtho 'pyapipāsitaḥ MrgT_1,10.11b
dṛṣṭe dviphaṇini dvyaham MrgT_3.57d
deyaṃ nātipramādine MrgT_4.64d
devatārādhanopāyas MrgT_1,1.5c
devapravartakaṃ śīghra- MrgT_1,12.7a
devaḥ sadāśivo bindau MrgT_1,13.161a
devānāṃ daśakoṭikī MrgT_1,13.110b
devāstadadhikāriṇaḥ MrgT_1,13.190b
devairniṣevyate channaḥ MrgT_1,13.79c
devo vidyādhipaḥ sthitaḥ MrgT_1,13.157d
deśikādyā jigīṣavaḥ MrgT_4.1d
deśiko mantravṛttiśca MrgT_3.2a
dehatyāge ca śāṅkare MrgT_4.26d
dehapātāntakaṃ yeṣāṃ MrgT_3.8c
dehabandhaḥ sukhī balī MrgT_1,13.82d
dehasaṃyogajā yataḥ MrgT_1,2.23b
dehākṣaphalabhūmīnāṃ MrgT_1,13.187c
dehābhāvāducyate dehaśabdaiḥ MrgT_1,3.14b
dehābhāve 'pi pūrvavat MrgT_1,10.27d
dehe 'sthimāṃsakeśatvaṅ- MrgT_1,12.30a
daityayakṣāsurādhīśa- MrgT_1,13.34a
daityāḥ śaṅkuśrutiḥ pūrve MrgT_1,13.29c
doṣaḥ sahānavasthāno MrgT_1,11.17c
ddhāma yogivarastutam MrgT_1,13.145b
dyutiḥ panasasārabhuk MrgT_1,13.82b
dvayorapyadhvanorevaṃ MrgT_1,13.179a
dvayorvyaktikaraḥ kaścic MrgT_1,5.7c
dvādaśāyurhiraṇvati MrgT_1,13.87d
dvādaśaitāni kāraṇam MrgT_4.50b
dvikrośamāhurgavyūtiṃ MrgT_1,13.8c
dvigavyūtiṃ ca yojanam MrgT_1,13.8d
dviguṇaṃ śuddhikāraṇāt MrgT_3.110d
dviguṇaṃ svavaśastāva MrgT_3.125c
dvijamukhya nibodha me MrgT_1,13.14d
dvijasaṃghastutā bhāti MrgT_1,13.53c
dvijādyucchiṣṭasaṃsarge MrgT_3.109a
dvipañcaguṇitaṃ śuddhyai MrgT_3.119a
dviraṇḍachagalāṇḍakāḥ MrgT_1,13.141d
dvirvimṛjyānanaṃ spṛśet MrgT_4.16b
dvirvratī trirapaḥ pītvā MrgT_4.16a
dvistrirvā śaucitādharaḥ MrgT_4.16d
dvīpaketurabhūjjambūḥ MrgT_1,13.76a
dvīpaśailasaridvāri- MrgT_1,13.35a
dvīpānnadīvanāntāṃśca MrgT_1,13.40a
dve koṭī satrikaṃ dalam MrgT_1,13.108d
dve ca lakṣe dvijottama MrgT_1,13.21b
dve tathaikamathāpi vā MrgT_3.48d
dveṣānte sa punaryena MrgT_1,11.19c
dvaitatyānna pradeśagam MrgT_1,3.2f
dhanustadvedalakṣitam MrgT_1,13.7d
dharaṇīnāṃ ca vṛttayaḥ MrgT_1,12.22b
dharmayoranuvartanam MrgT_1,7.22b
dharmasāmānya evāyaṃ MrgT_1,5.12c
dharmādyanukṛtau ceti MrgT_1,13.188c
dharmādharmasvarūpakam MrgT_1,8.4d
dharmā nāmnaiva kīrtitāḥ MrgT_1,2.7d
dharmānuvartanādeva MrgT_1,7.11c
dharmiṇo 'nugraho nāma MrgT_1,7.20a
dhāmavaddaityasevitā MrgT_1,13.50b
dhāmaśaṅkuṣu lokeśān MrgT_3.102c
dhāmānyāśābhṛtāṃ mune MrgT_1,13.112b
dhāraṇā dvādaśa dhyānaṃ MrgT_4.49c
dhāraṇā dhyānavīkṣaṇe MrgT_4.3b
dhāraṇāyogyatāmeti MrgT_4.6c
dhāraṇāsiddhidānataḥ MrgT_4.35b
dhārayetkṣitimarthavit MrgT_4.40d
dhiraṇyaṃ śvetaparvatāt MrgT_1,13.70b
dhīśailaḥ sāragauravāt MrgT_1,1.10d
dhūnanajvalanaplāva- MrgT_1,12.20c
dhūmaḥ sāndraḥ sudāruṇaḥ MrgT_1,13.12d
dhyātuṃ śakyaṃ na jātucit MrgT_4.54d
dhyānārcanajapādyeṣu MrgT_4.26c
dhyāyanmantraṃ japedvidvān MrgT_3.87c
dhyāyedadhvāntagaṃ devaṃ MrgT_4.31c
dhruvatejodhiṣau rudrau MrgT_1,13.153c
dhruvaprānto mahītalāt MrgT_1,13.114d
na kaṃcitpraṇamed brūyāt MrgT_3.90a
na kaṃcidanugṛhṇīyān MrgT_3.78a
na kāryaṃ śaktirūpakam MrgT_1,9.18b
nakhadanteṣu cāvaniḥ MrgT_1,12.30b
na gauṇastadvidharmataḥ MrgT_1,11.15b
na grāhyaṃ kārakaṃ kiṃcit MrgT_3.122a
na ca tatsādhakaṃ kiṃcit MrgT_1,1.9a
na ca paśyāmi tatkiṃcit MrgT_1,9.16c
na ca yatrāsti kartavyaṃ MrgT_1,7.19c
na ca viṇmūtrabādhane MrgT_3.30b
na ca sṛṣṭyādi kurvanti MrgT_1,13.175a
na cādhvasu pradhāvatsu MrgT_3.84a
na cānyavṛttiniṣṭhasya MrgT_3.74c
na cāstyanubhavaḥ kaścid MrgT_1,2.26c
na cedamūlaṃ bhūtānāṃ MrgT_1,1.14c
na caikaviniyogitvaṃ MrgT_1,11.13a
na chardyāṃ nātisāre vā MrgT_3.30c
na jātu devatāmūrtir MrgT_1,1.11a
na tadasti jagatyasmin MrgT_1,10.22a
na tadutpattimattasmād MrgT_1,9.6c
na tamīṣṭe naraḥ kaścit MrgT_4.11a
na tāpayati vaikṛṣṭyād MrgT_1,13.112a
na te mantraprayoktāraḥ MrgT_3.28a
na teṣvavasthābhedo 'sti MrgT_1,13.91a
na todanāya kurute MrgT_1,7.15a
nadī puṣkariṇī nāma MrgT_1,13.105c
na duṣṭānekasādhyatā MrgT_1,11.13d
na dhyeye dhāraṇe tadā MrgT_4.55d
na niṣeveta bhartsayet MrgT_3.78b
na nīcaiḥ saṃvasennnāpi MrgT_3.64a
nandanaṃ mānasaṃ tatra MrgT_1,13.78c
na paṭastantubhirvinā MrgT_1,9.3d
na pareṇeṣyate tathā MrgT_1,12.15b
na prāthamikasādhakāḥ MrgT_3.9b
na prāptamapi karmādi MrgT_1,12.16a
nabhasye vocyamānavat MrgT_3.129d
nabhasvānukta eva te MrgT_1,12.31d
nabhasvān paścimottarām MrgT_1,13.122b
na bhuñjānaṃ samādhisthaṃ MrgT_3.70a
namaskṛtya maheśānam MrgT_4.18a
na muktāvapyupaplavaḥ MrgT_1,2.26b
na yāyādanupānatkaḥ MrgT_3.63a
nayettā bhautikavratī MrgT_3.7d
na yogyatāṅgamabhajat MrgT_1,5.11c
na yoṣinna vayontasthā MrgT_3.4c
narakā iti viśrutaḥ MrgT_1,13.15d
na rātrau na khārātape MrgT_3.63d
na rogī vikalo 'pi vā MrgT_3.4d
nava cātrārdhakasthale MrgT_1,13.93d
navābdhisrotasi dvīpā MrgT_1,13.93c
na vyañjakamapekṣate MrgT_1,5.14b
na śakyaṃ vistarādvaktuṃ MrgT_4.14a
na śābdamapi śāṅkaram MrgT_1,5.16b
naṣṭaduḥkhaikakaṇṭakaḥ MrgT_1,13.108b
na satyapi śave citiḥ MrgT_1,6.5d
na sarvajño mṛṣā vadet MrgT_1,9.10d
na sādhikāre tamasi MrgT_1,7.16a
na sā prayāti sāṃnidhyaṃ MrgT_1,1.8c
na siddhikṣetramutsṛjya MrgT_3.104c
na so 'sti kasyacijjātu MrgT_1,7.20c
na so 'sti viṣayadvaye MrgT_1,11.16b
na sphuṭo vastusaṃgrahaḥ MrgT_1,2.11b
na smṛternāpi karmaṇaḥ MrgT_1,2.25d
na svārthamapyacidbhāvān MrgT_1,6.2c
nākartā bhinnacidyogī MrgT_1,6.7c
nākṣipedoṣadhīrmantra- MrgT_3.90c
nāgadvīpaścāndramaso MrgT_1,13.95a
nājīrṇāmlarasodgāre MrgT_3.30a
nājño nāpi pramādavān MrgT_3.4b
nāḍībhūtena sūtreṇa MrgT_3.100c
nātiprāṅnātivelāyāṃ MrgT_3.63c
nādakoṭeradho mune MrgT_1,13.177d
nādatte ghaṭaśabdo 'mbhaś MrgT_1,1.12c
nādadyānna vigarhitāt MrgT_3.81b
nādadyānnātisaṃskṛtām MrgT_3.82b
nādamatti parā śaktiḥ MrgT_1,13.192a
nādaḥ sūkṣmaḥ kalā kāla- MrgT_1,13.195c
nāde dhvanipatiḥ śaktau MrgT_1,13.161c
nādhikṛtyāviraktāṇūn MrgT_4.57a
nādhiṣṭhānaṃ vihanyate MrgT_1,7.19b
nādhyakṣaṃ nāpi tallaiṅgaṃ MrgT_1,5.16a
nādhyāpayeccaturdaśyām MrgT_3.53c
nānaratnaprabhājāla- MrgT_1,13.47a
nānarthyaṃ kartṛgauravāt MrgT_1,6.2d
nānājanasamāśrayā MrgT_1,13.34d
nānājātijanākīrṇā MrgT_1,13.96a
nānāparvatanimnagāḥ MrgT_1,13.95d
nānāyonīni kasyacit MrgT_1,12.12b
nānāratnadrumācalā MrgT_1,13.109d
nānārūpairmahāvīryais MrgT_1,13.124c
nānukuryānna pīḍayet MrgT_3.64d
nānviṣyatyanyathā balam MrgT_1,7.5d
nāpaiti guṇino guṇaḥ MrgT_1,13.187b
nāpyevaṃ supratītatvāt MrgT_1,6.6c
nābhāti niranugrahā MrgT_1,10.3d
nābhuktaṃ layameti ca MrgT_1,8.5d
nāmatastānibodhata MrgT_1,13.46d
nāmatastānnibodha me MrgT_1,13.94b
nāmataḥ kathayāmi te MrgT_1,13.141b
nāmabhistānnibodha me MrgT_1,13.125b
nāmedhine nātapase MrgT_4.64e
nāmnā kiṃpuruṣaṃ khyātaṃ MrgT_1,13.69c
nāmnā krauñcaṃ taducyate MrgT_1,13.101b
nārāyaṇāśrame puṇye MrgT_1,1.2a
nālpakāloṣitāyaitad MrgT_4.64c
nāvyāpako na kṣaṇiko MrgT_1,6.7a
nāśusaṃcaraṇādṛte MrgT_1,12.11d
nāsataḥ kriyate vyaktiḥ MrgT_1,9.21e
nāsadācaritaṃ kiṃcid MrgT_3.65a
nāsāgrāhitadṛgdvayaḥ MrgT_4.18d
nāsā ca manasā saha MrgT_1,12.3b
nāsāmyāddveṣarāgayoḥ MrgT_1,11.17d
nāsārandhaviśiṣṭaṃ tad MrgT_1,12.17a
nāsīta ciramanyatra MrgT_3.78c
nāsnātaḥ kṛtamaithunaḥ MrgT_3.30d
nikhilaśrotṛsammataḥ MrgT_1,1.20d
nijaguḥ kartṛkārakam MrgT_1,10.7d
nityatvavyāpakatvādi- MrgT_1,13.4a
nityavyāpakacicchakti- MrgT_1,7.5a
nityaṃ kālānavacchedād MrgT_1,3.2e
nidhimaṇḍalamaṇḍitā MrgT_1,13.35b
nidhirapyarthasiddhaye MrgT_1,7.5b
nidhirbinduścatuṣkalaḥ MrgT_1,13.196d
nidhīśo rūpavān dhanya- MrgT_1,13.131c
nimittamāgāmibhāvād MrgT_1,8.1c
niyatārthatayākṣāṇi MrgT_1,12.12a
niyatāveva dūṣaṇam MrgT_1,11.17b
niyatyā niyataṃ paśum MrgT_1,10.14d
niyojyatvaṃ malāṃśataḥ MrgT_1,4.5b
niyojyatvaṃ malāṃśataḥ MrgT_1,13.172b
niyojyāḥ parameṣṭhinaḥ MrgT_1,4.4d
nirayāṇāṃ patiḥ sthitaḥ MrgT_1,13.23b
nirucchvāsanasocchvāsāḥ MrgT_1,13.17d
nirṛtirmāraṇakrodha- MrgT_1,13.128c
nirodhaḥ kumbhakaḥ smṛtaḥ MrgT_4.22d
nirgatā dīptimattarāḥ MrgT_1,13.44b
nirghātolkāmahīkampa- MrgT_3.54c
nirṇetānubhavo nṛṇām MrgT_1,12.24b
nirmame bhagavānidam MrgT_1,1.22d
nirmitānyadhvavedhasā MrgT_1,13.14b
nirvighnasiddhimanvicchan MrgT_3.128a
nivartayati bhūtāni MrgT_1,13.166c
nivṛttasya gatirbhūyo MrgT_1,13.167c
nivṛttiriti tatsthānaṃ MrgT_1,13.167a
nivṛttirdhāraṇādīnāṃ MrgT_4.12c
nivṛttermanaso hetuḥ MrgT_4.12a
nivṛttestatparicyutau MrgT_1,5.1b
nivṛttestatparicyutau MrgT_1,7.22d
nivṛttyādikaleśvarāḥ MrgT_1,13.161b
nivedayedanujñāto MrgT_3.61c
niśā tāvatyahorātra- MrgT_1,13.182c
niścayaḥ kiṃnibandhanaḥ MrgT_1,2.12d
niṣadhāddharivarṣe yad MrgT_1,13.69a
niṣadho hemakūṭaśca MrgT_1,13.64a
niṣidhyate pratiṣṭhā sā MrgT_1,13.168a
niṣkambhaśailāścatvāro MrgT_1,13.71a
niṣkalo 'nyatra sarvadā MrgT_1,13.176d
niṣṭhājñaptirasākṛṣṭaṃ MrgT_1,13.39a
niṣpramāṇakatānyathā MrgT_1,2.14b
niḥśvāsaṃ pārameśvaram MrgT_3.45b
nīlanīrajaramyasya MrgT_1,13.88c
nīlaratnaprabhājāla- MrgT_1,13.50c
nīhāraprāgdhanurvyoma- MrgT_3.55c
nunnākṣeśākṣagocarān MrgT_1,11.14b
nemayaḥ kaṭakākārā MrgT_1,13.44a
nemiryā mastakopānte MrgT_1,13.45a
neśatyātmānamātmanā MrgT_1,5.12b
neṣṭaṃ kiṃcinna sādhayet MrgT_1,13.92d
naikatra tadapekṣātaḥ MrgT_1,2.19a
naiko nāpi jaḍātmakaḥ MrgT_1,6.7b
naitatpaśyāmi kiñcana MrgT_1,9.18d
naitāvatālamiti bhauvanatattvapaṅktim MrgT_1,12.34c
naiti taṃ janakaṃ rāgaṃ MrgT_1,10.11c
noktaḥ kenacidapriyam MrgT_3.84b
notkrāmanti bhayātpadam MrgT_1,13.124b
nottīrṇaṃ tābhya eva tat MrgT_3.41b
no vistareṇa puruṣāḥ paśupāśarūpam MrgT_1,5.18d
nyagrodhaphalamaśnataḥ MrgT_1,13.89b
nyagrodhāśvatthapatreṣu MrgT_3.13a
nyagrodhau cottarāntikāḥ MrgT_1,13.73d
nyaseddigīśvarāndikṣu MrgT_3.100a
nyastavratāṅgaḥ satpatnī- MrgT_3.10a
nyāyataḥ surapūjitam MrgT_1,1.21d
nyāyato nyāyavartibhyaḥ MrgT_3.29c
paktisaṃgrahadhāraṇāḥ MrgT_1,12.21d
pakṣo 'naikāntikaḥ smṛtaḥ MrgT_1,11.11d
paṅkāmbukaṇṭakāsaṅgo MrgT_4.49a
paṅke gāva ivācalāḥ MrgT_1,13.155d
pañcakṛtyopayogibhiḥ MrgT_1,3.8d
pañcacūḍāśca vāyupāḥ MrgT_1,13.131b
pañcatattvāśrayo mune MrgT_1,13.196b
pañcatriṃśacca koṭayaḥ MrgT_1,13.113b
pañcadaśyāṃ ca vartanam MrgT_3.15d
pañcamantratanurdevaḥ MrgT_1,13.197c
pañcarātraṃ harimakhe MrgT_3.56c
pañcaskandhaḥ paro mārgaḥ MrgT_1,13.195a
pañcasrotasi śāṅkare MrgT_1,7.6b
pañcasroto 'bhilakṣitam MrgT_1,1.23d
pañcāntakaikavīrau ca MrgT_1,13.149c
pañcāśacca sahasrāṇi MrgT_1,13.109a
pañcāṣṭakā niyoktṝṇāṃ MrgT_1,13.136a
paṭavyaktiḥ prakāśyate MrgT_1,9.21b
paṭastantugaṇāddṛṣṭaḥ MrgT_1,9.7a
paṭākārāvarodhakam MrgT_1,9.20d
paṭādestadvyudāsataḥ MrgT_1,9.21d
paṭāsattve paṭārthinaḥ MrgT_1,9.14b
patatyapi nivṛttaye MrgT_1,5.4b
patayaḥ parataḥ śivaḥ MrgT_1,13.162b
patīnāṃ granthitattvataḥ MrgT_1,4.9b
patyā skandhāntareritam MrgT_1,11.27d
padabhājo bhavanti te MrgT_1,5.3b
padamapyanyato vrajet MrgT_3.104d
pade satyapyatadguṇāḥ MrgT_1,12.8d
pade svecchāprakalpite MrgT_4.6d
parameśaṃ namaskṛtya MrgT_1,1.1a
parameśādhidaivate MrgT_3.79d
parameśopamā rāga- MrgT_1,13.152a
parayā śraddhayārcayet MrgT_3.89b
paraścāvasaraprāptaḥ MrgT_3.1c
parasiktādapīṭhagāt MrgT_3.62d
parasparaṃ viśiṣyante MrgT_1,4.5c
parasyāḥ patayaḥ kṛtau MrgT_1,13.5b
paraṃ tadātmano bhogyaṃ MrgT_1,10.23c
parākaṃ taptakṛcchraṃ vā MrgT_3.127c
parā daśasahasrikī MrgT_1,13.26b
parāparavibhāgena MrgT_1,2.9c
parārthāḥ kṣmādayo nanu MrgT_1,6.3d
parārdhe guṇakāraṇam MrgT_1,13.189b
parikalpya svacetasā MrgT_4.59d
parigṛhyāthavā kṣetraṃ MrgT_3.94a
parigrahaṇamācaret MrgT_3.96b
parigrahavibhūtimān MrgT_3.10b
parigrahasya ghoratvād MrgT_1,3.12a
parijñāyeti matimān MrgT_4.44a
pariṇāmayatyetāśca MrgT_1,7.12a
pariṇāmasay vaiśiṣṭyād MrgT_1,6.6a
pariṇāmānnivartate MrgT_1,7.16d
pariṇāmo 'stu kā kṣatiḥ MrgT_1,12.25b
pariṇāhaparibhramaiḥ MrgT_4.28b
paridhyantaḥsthitaṃ ceṣṭvā MrgT_3.31c
parivṛttena tāvatā MrgT_1,13.41b
pariveṣopaleṣu ca MrgT_3.55b
parihāsādicaturā MrgT_3.82c
parīkṣābhiḥ parijñāya MrgT_3.23c
pareṣṭādāśrayāttatra MrgT_1,12.24a
paro dehastadarthatvāt MrgT_1,6.3c
paryaṭenmaunamāsthitaḥ MrgT_3.83b
paryāyairbahubhirgītam MrgT_1,7.6c
parvasu kṣetranemigān MrgT_3.103d
parvasu dviguṇakriyā MrgT_3.12d
pavitrāṣṭakamityāhur MrgT_1,13.140c
pavitre ca makhadviṣaḥ MrgT_3.56d
paśutvapaśunīhāra- MrgT_1,7.7a
paśudṛgyogasiddhānāṃ MrgT_1,5.6a
paśumatasṛtadṛgbhiḥ pāśajālaṃ subhūyaḥ MrgT_1,13.198b
paśuśravaṇavarjite MrgT_3.31b
paśūṃstadanuvartakān MrgT_1,4.11b
paśoranugraho 'nyasya MrgT_1,7.21c
paścāccāpeṣu vāsaraḥ MrgT_3.54d
paścānmālyavataḥ prācyāṃ MrgT_1,13.67a
paścimāṃ varuṇo devo MrgT_1,13.122a
paśyansarvaṃ yadyathā vastujātam MrgT_1,4.15d
pākārhamapi tatpaktuṃ MrgT_1,5.12a
pācayatyāniveśanāt MrgT_1,5.11b
pāṇḍurābhropamairyādaḥ- MrgT_1,13.51c
pātakeṣu tadanyeṣu MrgT_3.121a
pātālaṃ saptamaṃ mune MrgT_1,13.28b
pātālādhipatīśvaraḥ MrgT_1,13.32d
pātyagniḥ pūrvadakṣiṇām MrgT_1,13.121b
pādārthikakapālinām MrgT_3.112b
pādārthikamatādiṣu MrgT_1,2.10b
pādau ceti rajobhuvaḥ MrgT_1,12.4b
pāpamūlakṣapādibhiḥ MrgT_1,7.7d
pāyiśaktisamūhavat MrgT_1,7.8d
pārijātarajoruṇāḥ MrgT_1,13.55d
pāriśeṣyātparārthaṃ tat MrgT_1,6.3a
pāriśeṣyānmaheśasya MrgT_1,3.6a
pārthivāpye vicitrāṅke MrgT_4.55c
pārṣṇibhyāṃ vṛṣaṇau rakṣan MrgT_4.19a
pālacakrānuvartinām MrgT_1,13.56b
pālayan gurusantatim MrgT_3.29d
pāśa ityupacaryate MrgT_1,7.11d
pāśajālamapohati MrgT_1,2.1d
pāśajālaṃ samāsena MrgT_1,2.7c
pāśavaṃ śāmbhavaṃ vāpi MrgT_1,7.5c
pāśānte śivatāśruteḥ MrgT_1,6.7d
pāśābhāve pāratantryaṃ MrgT_1,7.2a
piṅgalaśceti rākṣasāḥ MrgT_1,13.32b
piṅgalaḥ khādako babhrur MrgT_1,13.127a
pitṛjahnujanāśrayaḥ MrgT_1,13.116b
pinākī tridaśādhipaḥ MrgT_1,13.126b
pītaviṇmūtraretasām MrgT_1,11.24b
puṭenaikena mārutam MrgT_4.20b
puṇyakṣetraṃ samāśritaḥ MrgT_3.75b
putrakaṃ samayasthaṃ vā MrgT_3.124c
putrakaḥ prātarutthāya MrgT_3.66a
putrakaḥ samayī ca yaḥ MrgT_3.2b
putrakaḥ snātako gṛhī MrgT_3.11b
putrakārdhaṃ tu samayī MrgT_3.126c
putrako dhāmni vā vaset MrgT_3.73b
punarbhavatayā matāḥ MrgT_3.28b
punaḥ kuryātparigraham MrgT_3.115d
punaḥ prāgvatpravartate MrgT_1,4.14d
purī yaśovatī sarva- MrgT_1,13.54c
purī lokeśavanditā MrgT_1,13.57d
puruṣārthaprasiddhaye MrgT_1,1.23b
puruṣe niyatau yantā MrgT_1,13.150c
pureṣveteṣu darśanāt MrgT_3.55d
purairhimagiriprabhaiḥ MrgT_1,13.53d
puryo 'ṣṭāvaniloddhūta- MrgT_1,13.55c
puṣṭimṛtyujayādyarthaṃ MrgT_4.25a
pustakaṃ guptasatsūtraṃ MrgT_3.32c
puṃstattvaṃ tata evābhūt MrgT_1,10.18a
puṃsprakṛtyādiviṣayā MrgT_1,11.2a
puṃspratyayanibandhanam MrgT_1,10.18b
pūjanaṃ madhuparkādyaiḥ MrgT_3.21c
pūte mahītale sthitvā MrgT_3.31a
pūrakaṃ kumbhakaṃ vāpi MrgT_4.24c
pūrakaḥ sa tadabhyāsāt MrgT_4.22a
pūrayedvārṣikaṃ vidhim MrgT_3.130b
pūrṇavratāvadhiḥ samyag MrgT_3.9c
pūrvavyatyāsitasyāṇoḥ MrgT_1,2.1c
pūrvaṃ praśnānuṣaṅgataḥ MrgT_1,13.160b
pūrveṇārdhena kāñcanī MrgT_1,13.22b
pūrvoktādardhamācaret MrgT_3.122d
pūrvoktānuktapāpmanām MrgT_3.126d
pṛthakpṛthaktathaiteṣām MrgT_3.22c
pṛthvīṃ bhagavatīṃ śakra MrgT_1,13.38a
pṛṣṭhadeśeṣu dhāraṇāt MrgT_4.45d
potaḥ pitṝṇāṃ yaḥ śaśvat- MrgT_4.31a
prakāśakatayā siddhir MrgT_1,11.4a
prakāśakarmakṛdvarga- MrgT_1,12.6a
prakāśayatyato 'nyeṣu MrgT_1,1.26c
prakāśayatyekadeśaṃ MrgT_1,10.5c
prakāśānvayataḥ sāttvās MrgT_1,12.3c
prakāśārthapravṛttatvād MrgT_1,11.4c
prakāśāścenduyakṣapāḥ MrgT_1,13.132b
prakāśyatvācca bhūtādir MrgT_1,12.6c
prakṛtāvucyate katham MrgT_1,13.186d
prakṛtisthāśayān kālaṃ MrgT_1,13.184c
prakṛtyādi nivāryate MrgT_1,13.183b
pragītaṃ bahuvistaram MrgT_1,1.27d
pracalatvaṃ pradhāvatām MrgT_4.30b
praṇavoccārasaṃśritam MrgT_3.119b
praṇetṝṇ paśuśāstrāṇāṃ MrgT_1,4.11a
praṇetrasarvadarśitvān MrgT_1,2.11a
pratijñāmātramevedaṃ MrgT_1,2.12c
pratipatpañcadaśyośca MrgT_3.54a
pratipannasya lakṣaṇam MrgT_1,9.1b
pratipuṃniyatatvācca MrgT_1,8.2c
pratipraśnātimātrakam MrgT_3.48b
pratisroto 'nuyāyīni MrgT_3.37c
pratīcyāṃ gandhamādanāt MrgT_1,13.68d
pratīcyāṃ vipulo nīlaḥ MrgT_1,13.72c
pratītiraupadravā MrgT_1,12.18d
pratīto yasya dharmiṇaḥ MrgT_1,9.11b
pratyabdamathavaindavam MrgT_3.127b
pratyayāstadupādānās MrgT_1,10.25a
pratyaṃśaṃ saṃhitāṇubhiḥ MrgT_3.5d
pratyātmaniyataṃ bhoga- MrgT_1,12.33a
pratyātmasthasvakālāntā- MrgT_1,7.8c
pratyāhāro vidhātavyaḥ MrgT_4.5c
pradīptakṣutpipāsakāḥ MrgT_1,13.18b
pradoṣe prativāsaram MrgT_3.102d
pradhānavikṛteradhaḥ MrgT_1,4.8b
pradhānādicaturgranthi- MrgT_1,13.196c
pradhānādhipatīñchṛṇu MrgT_1,13.148d
prabhāvātiśayātkhyātaṃ MrgT_1,13.76c
prabhāsanaimiṣau ceti MrgT_1,13.137a
pramāṇaṃ bhātyabādhitam MrgT_1,1.9b
pramādāddhārite liṅge MrgT_3.115a
pramādādyoṣitaṃ gatvā MrgT_3.118c
pramārṣṭi tadyayā sāsya MrgT_1,13.172c
pramukheṣu tu recakam MrgT_4.26b
prameyatvaṃ prapadyate MrgT_1,2.13b
prayoktṛdehasāpekṣaṃ MrgT_1,4.7a
prayoktryādimahīprāntam MrgT_1,12.32c
pralayārkānaladyutiḥ MrgT_1,13.23d
pravartakamanādimat MrgT_1,8.6b
pravādo 'pyakhilo mithyā MrgT_1,1.14a
pravṛttaye guruṃ svaṃ ca MrgT_3.34c
pravṛttasya jagatprabhoḥ MrgT_1,7.14b
pravṛttasya sukhaṃ duḥkhaṃ MrgT_1,11.18c
pravṛttā daśakoṭayaḥ MrgT_1,13.12b
pravṛttikārakāstitvaṃ MrgT_1,12.9c
pravṛttiḥ sukhabuddhijā MrgT_1,11.18b
pravṛtteṣu bhṛgūn gurūn MrgT_1,13.103d
pravṛttyaṅgaṃ paraṃ hi tat MrgT_1,10.4d
pravṛttyanantaraṃ dveṣo MrgT_1,11.19a
pravṛttyanupapattitaḥ MrgT_1,9.17b
praśnasyāvaśyavācyatvāt MrgT_4.14c
prasiddhā eva bhūyasā MrgT_1,10.20d
prastutoktiśarīravat MrgT_1,13.39d
prahlādaḥ śiśupālakaḥ MrgT_1,13.29d
prākāraṃ kavacaṃ kuryāt MrgT_3.102a
prākāraṃ bhasmanā dīptam MrgT_3.101a
prākṛtāśca bhavantyaṇoḥ MrgT_1,10.26d
prākṛto dehasaṃyoge MrgT_1,10.29a
prākpādakṛtasaṃsthiteḥ MrgT_1,2.8b
prāgāyataḥ suparvāṇāḥ MrgT_1,13.65c
prāgvibhūtyavyayau śāsta MrgT_1,13.126a
prāgvyākhyānaparāmarśa- MrgT_3.60c
prācyādiṣvindramukhyānāṃ MrgT_1,13.46c
prācyāṃ viṣkambhaśailasya MrgT_1,13.77a
prāṇaśabdaḥ kalāsu ca MrgT_1,11.23d
prāṇaḥ prāgudito vāyur MrgT_4.4a
prāṇādivṛttibhedena MrgT_1,12.31c
prāṇādivṛttisiddhyarthaṃ MrgT_4.41c
prāṇāpānādayaste tu MrgT_1,11.21a
prāṇāyāmaṃ vināpyevaṃ MrgT_4.50c
prāṇāyāmaḥ pratyāhāro MrgT_4.3a
prāṇāyāmādikānapi MrgT_4.53d
prāṇāyāmādyanuṣṭhānāj MrgT_4.2c
prāṇāyāmāyutaṃ bhajet MrgT_3.118d
prāṇo vā prāṇayogataḥ MrgT_1,11.23b
prātarniśākṛtaṃ pāpaṃ MrgT_4.29c
prāptamadyānniveditam MrgT_3.72b
prāptaṃ gṛhṇāti nātodye MrgT_1,12.18a
prāptaṃ lakṣaṇamātmanaḥ MrgT_1,6.1b
prāptaḥ sarvaharo doṣaḥ MrgT_1,9.4c
prāpnoti dhāraṇāśabdaṃ MrgT_4.35a
prāpya yānti paraṃ padam MrgT_1,13.174d
prāyaścittaṃ vidhisthitam MrgT_3.106b
prāyaścittaṃ hi tadguroḥ MrgT_3.26d
prāyaścittī bhavedyasmāt MrgT_3.24c
prārabheta gururvyākhyāṃ MrgT_3.33c
prārambhe 'pi na sampraśna- MrgT_3.48a
prāvṛtīśabale karma MrgT_1,2.7a
prāha vistaraśaḥ punaḥ MrgT_1,2.2d
prāhedaṃ sādhanaṃ haraḥ MrgT_4.57b
priyo 'marāṇāṃ tatketuḥ MrgT_1,13.102a
pretamāriniṣevitā MrgT_1,13.49d
preraṇākṛṣṭisaṃrodha- MrgT_4.4c
preraṇāśūnyatāptaye MrgT_4.37d
protsāraṇaṃ preraṇaṃ sā MrgT_1,10.6c
provāca codanādharmaḥ MrgT_1,1.4c
phalamūlabhugeva vā MrgT_3.76b
phalaṃ dīpāṅgavastuvat MrgT_1,12.33f
phalaṃ brūhi sureśvara MrgT_4.40b
phalaṃ mūlaṃ ca bhojanam MrgT_1,13.86d
baddhvāsanamatandritaḥ MrgT_3.87b
badhnīyācchivatejasā MrgT_3.6b
bandhadhyānārcanādikam MrgT_3.69d
bandhamokṣāvubhāvapi MrgT_1,2.16d
bandhaśūnyasya vaśitā MrgT_1,7.3a
babhūvuḥ kāñcanā ye ca MrgT_1,13.75c
balavadbhūtasaṃjuṣṭā MrgT_1,13.52c
balātibalapāśāṅga- MrgT_1,13.129c
balipriyasukhādhipāḥ MrgT_1,13.133b
baliṃ ca nairṛte dadyād MrgT_3.86c
bahiḥ sthito bahiḥsaṃsthāt MrgT_3.62c
bahudaivasike yoge MrgT_3.123a
bāṇe liṅge svayaṃvyakte MrgT_3.96c
bādhakānyanuvartīni MrgT_4.38c
bādhāśūnye vanādau vā MrgT_4.17c
bāhyāvṛtau tadastrāṇi MrgT_3.103a
bāhyena vāyunā mūrteḥ MrgT_4.21c
biḍālavyālabhekeṣu MrgT_3.57a
bindurnādo 'tha kāraṇam MrgT_1,13.194d
binduśūnyānvitāni tu MrgT_4.38b
bibhṛyādiṣṭasiddhaye MrgT_4.39b
bījasya prakṛteraṇoḥ MrgT_1,3.5d
buddhitattvaṃ tato nānā- MrgT_1,10.23a
buddhirbodhanimittaṃ ced MrgT_1,11.9a
buddhiryā siddhiratra sā MrgT_1,11.2b
buddhau paiśācamāditaḥ MrgT_1,13.142d
buddhau bhāvādayaḥ sthitāḥ MrgT_1,13.197b
budhnavajraśarīrāja- MrgT_1,13.125c
bubhuk.oritarasya vā MrgT_3.App.1d
bṛhadgarbho balistathā MrgT_1,13.30b
boddhṛtvapariṇāmitva- MrgT_1,7.22a
bodha ityucyate bodha- MrgT_1,11.8c
bodhe kṛtye ca tattathā MrgT_1,3.5b
-bjāśano bhadravājini MrgT_1,13.83b
brahmaṇo 'ṇḍasya yojanaiḥ MrgT_1,13.9b
brahmādyaiśca surottamaiḥ MrgT_1,13.62d
brāhmavaiṣṇavakaumāram MrgT_1,13.144c
bruvate bhagavan kecit MrgT_1,12.23a
brūta kena nivāryate MrgT_1,12.17b
brūte ya evaṃ yo 'dhīte MrgT_3.51c
brūyādaṅga paṭhasveti MrgT_3.33a
brūhi sarvārthadarśyasi MrgT_1,13.180d
bhaktiśca śivabhakteṣu MrgT_1,5.5a
bhagavānagraṇīrabhūt MrgT_1,1.21b
bhajatyanugrahāpekṣaṃ MrgT_1,10.8c
bhajeccandrapathi sthite MrgT_4.24d
bhadrakarṇamahālayāḥ MrgT_1,13.139d
bhadrāśvaṃ mālyavatprācyāṃ MrgT_1,13.68a
bhayamutpadyate śaktyā MrgT_1,13.11c
bharadvāja nibodha me MrgT_1,11.21d
bharadvājamṛṣiṃ tataḥ MrgT_1,1.1b
bharadvājādayo dvijāḥ MrgT_1,1.2b
bhavatyayomayyardhena MrgT_1,13.22a
bhavanti koṭayastriṃśad MrgT_1,13.21a
bhavanti jagato 'ṇavaḥ MrgT_1,7.1d
bhavanti vajrakajvālā- MrgT_4.38a
bhavantyaṣṭau subībhatsā MrgT_1,13.17a
bhavantyetāni liṅgāni MrgT_1,5.8c
bhavāvasthā varaṃ tataḥ MrgT_1,2.26d
bhavitavyaṃ jagatkṛtā MrgT_1,2.4b
bhavināṃ bhavakhinnānāṃ MrgT_1,4.14a
bhavināṃ viśramāyaivaṃ MrgT_1,13.192c
bhavettyaktajaro vaśī MrgT_4.48b
bhavedvinamane jite MrgT_4.48d
bhasmakṣayāntakahara- MrgT_1,13.126c
bhasmanā traiphalena ca MrgT_3.7b
bhāti vainayiko guṇaḥ MrgT_1,10.28b
bhārataṃ himavadgireḥ MrgT_1,13.69d
bhāratākhe prakīrtitāḥ MrgT_1,13.96b
bhārabhūtyāṣāḍhiḍiṇḍi- MrgT_1,13.136c
bhāvapratyayalakṣaṇam MrgT_1,10.23b
bhāvapratyayalakṣaṇaḥ MrgT_1,11.8b
bhāvā buddhiguṇā dharma- MrgT_1,10.24a
bhāvāḥ sapratyayāsteṣāṃ MrgT_1,10.26a
bhāsaścandrātapopamāḥ MrgT_1,13.111d
bhāsvadagnau jale śuklaṃ MrgT_1,12.28c
bhikṣāmalabdhvā no kopaṃ MrgT_3.83c
bhidyete te tvanekadhā MrgT_1,2.9d
bhinnajātīyamapyeka- MrgT_1,12.33e
bhinnadeśeṣu yaṣṭṛṣu MrgT_1,1.8b
bhinnā vṛtterna vastutaḥ MrgT_1,11.21b
bhīkṣāṃ tu carato bhikṣāṃ MrgT_3.81a
bhīmomāpatyajeśvarāḥ MrgT_1,13.146b
bhuktirapyanuṣaṅgataḥ MrgT_1,2.9b
bhujaṅgakṣaṇadācarāḥ MrgT_1,13.28d
bhuvanādi vinirmame MrgT_1,13.1b
bhuvanānāmadhīśvarāḥ MrgT_1,13.166b
bhuvanāni vapūṃṣi ca MrgT_1,13.193d
bhuvanānyapi nādādi- MrgT_1,13.164a
bhuvaneśamahādeva- MrgT_1,13.151a
bhūtagrāmavivartakāḥ MrgT_1,13.154d
bhūtaye svarga ityetā MrgT_1,13.56c
bhūtavedasahasrau dvāv MrgT_1,13.85a
bhūtādiriti saṃsmṛtaḥ MrgT_1,12.2b
bhūtāvadhi jagadyeṣāṃ MrgT_1,9.9a
bhūtairanabhilakṣitaḥ MrgT_1,4.12d
bhūtairbhūyobhirāvṛtaḥ MrgT_1,13.24d
bhūmayastāsu saṃsthitāḥ MrgT_1,13.135d
bhūmayo bhūtapañcakam MrgT_1,12.19d
bhūmiprādhānikagranthi- MrgT_1,13.177a
bhūmimanto 'pyamī yeṣāṃ MrgT_1,13.124a
bhūyasā tulya evāyaṃ MrgT_1,13.120c
bhūyiṣṭhānīśaśaktigaḥ MrgT_1,12.1d
bhūrisragbalidhūpādyair MrgT_3.99c
bhūṣitā bhūmipādayaḥ MrgT_3.3d
bhṛguṇī brahmavetālī MrgT_1,13.156a
bhedato vyavasīyate MrgT_1,12.33b
bhedānantyaṃ prapadyate MrgT_1,5.17b
bhedān saṃkhyānameva ca MrgT_3.34b
bhairavāmrātakeśvarāḥ MrgT_1,13.137d
bhogakriyāvidhau jantor MrgT_1,10.7c
bhogabhūmiṣu nā bhuṅkte MrgT_1,10.13c
bhogaviplutacittasya MrgT_4.56c
bhogasādhanamākṣipya MrgT_1,4.13a
bhogasāmyāvimokṣau ca MrgT_1,2.14c
bhogasthānaṃ pracakṣate MrgT_1,13.2d
bhogānicchā vighnasaṃghavyapāyaḥ MrgT_1,10.30b
bhogānkālānuvartinaḥ MrgT_1,10.13d
bhogāsaktirnyakkṛtirdehalabdhir MrgT_1,10.30c
bhogo 'rthaḥ sarvatattvānāṃ MrgT_1,10.16a
bhogyā vikāriṇo dṛṣṭāś MrgT_1,6.5a
bhojano 'bdāyutasthitiḥ MrgT_1,13.90b
bhautikavratinaste syur MrgT_3.8a
bhautikaḥ kāmya ityuktaḥ MrgT_3.10c
bhauvanerudrasaṃśrayam MrgT_1,10.18d
bhramatyandheva mārgatī MrgT_1,11.22d
bhraṣṭe vā sākṣasūtrake MrgT_3.115b
bhraṃśe vā janite bhaṅge MrgT_3.116a
bhrātṛśiṣyādike tryaham MrgT_3.59b
bhrātṝṇāṃ jyāyasāmapi MrgT_3.21b
makuṭaṃ vimalākhyaṃ ca MrgT_3.46a
maṅgalācārayogitvaṃ MrgT_3.22a
maṇḍalādhipatīritāḥ MrgT_1,13.185b
maṇḍalādhipatīśvarāḥ MrgT_1,13.154b
maṇḍalālaṅkṛtā hareḥ MrgT_1,13.47b
maṇḍale maṇḍalādhipāḥ MrgT_1,13.152d
maṇḍale hāṭakaḥ sthitaḥ MrgT_1,13.33b
matamāśrityadurdhiyaḥ MrgT_1,2.27b
matimānnābhivādayet MrgT_3.70d
matiranyā viparyayaḥ MrgT_1,11.3d
matistenetarā rāgo MrgT_1,11.15a
madhutripuravidviṣoḥ MrgT_1,13.119b
madhuraḥ ṣaḍvidhaḥ kṣitau MrgT_1,12.29b
madhyasthānyavagatya ca MrgT_4.38d
madhyasthārātimitrāṇi MrgT_4.43c
madhye manovatī nāma MrgT_1,13.57c
manaso na tathetaraḥ MrgT_4.29b
manastatpāriśeṣyataḥ MrgT_1,12.10d
manaḥ śabdādiviṣaye MrgT_1,12.7c
manusāhasrikī parā MrgT_1,13.44d
manodevārthasadbhāve MrgT_1,11.10c
manovāktanuceṣṭayā MrgT_1,10.28d
mantramantreśvareśvaraiḥ MrgT_1,1.27b
mantrasādhanasaṃsiddheḥ MrgT_3.28c
mantrāścaivamadhaḥ sthitāḥ MrgT_1,4.5d
mantrāstaṃ nādhitiṣṭhanti MrgT_3.80c
mantrāṃśca parame 'dhvani MrgT_1,1.24d
mantrāḥ sthūleṣu saṃsthitāḥ MrgT_1,13.197f
mantriṇaḥ sādhyamantreṇa MrgT_3.6c
mantrī sānucaraścaret MrgT_3.127d
mantreśeśacidāviṣṭa- MrgT_1,13.158a
mantreśvarāṇāmūrdhvādhva- MrgT_1,1.25c
mantryādiṣu na vāryate MrgT_3.65d
mande 'gnau jaṭhare 'nalam MrgT_4.41b
marīcyādimunivrajaḥ MrgT_1,13.115d
malasya sādhikārasya MrgT_1,7.22c
malasyāṇoranugraham MrgT_1,7.15b
malīmasamapi spṛhan MrgT_1,10.12b
mahattamaśca kriyate MrgT_1,13.171a
mahardvikoṭiryatrāste MrgT_1,13.115c
mahājanākulaṃ dūra- MrgT_3.95c
mahātantraṃ jagatpatiḥ MrgT_1,2.2b
mahātantrārthapādapaḥ MrgT_3.49d
mahātalaṃ rasāṅkaṃ ca MrgT_1,13.28a
mahānyaśca mahattaraḥ MrgT_1,13.170d
mahāpadānugo 'vīcī MrgT_1,13.20a
mahāpātakasaṃyoge MrgT_3.119c
mahāpuracatuḥṣaṣṭi- MrgT_1,13.152c
mahābalamahābāhu- MrgT_1,13.130a
mahāyogīśvaraṃ siddhyai MrgT_1,13.59c
mahāyogī sanandanaḥ MrgT_1,13.116d
mahāvīryāḥ padadruhaḥ MrgT_1,13.158d
mahāśabdapadānugāḥ MrgT_1,13.17b
mahāsvāpe samastasya MrgT_1,13.181a
mahendrabhīmavimala- MrgT_1,13.138c
maheśaśaktinunnānāṃ MrgT_3.23a
mahodayā candramasaḥ MrgT_1,13.53a
mākoṭamaṇḍaleśāna- MrgT_1,13.141c
mātṛlokeśakīlitam MrgT_3.94d
mātrābhūtānyanukramāt MrgT_1,10.1d
mātrārakṣaṇamekasya MrgT_3.18c
mātrebhyo bhūtapañcakam MrgT_1,12.2d
mādhūkarīṃ caredbhikṣāṃ MrgT_3.79a
mānasyābhyeti kasyacit MrgT_1,3.6d
mānenābdaparārdhake MrgT_1,13.182d
māyākāryaṃ caturvidham MrgT_1,2.7b
māyādhikāriṇo rudrā MrgT_1,13.154a
māyāyāmapi paṭhyante MrgT_1,13.3a
māyāyāśca paraḥ śivaḥ MrgT_1,13.192d
māyāyāṃ vartate cānte MrgT_1,8.5c
māyāyāḥ sādhikārāyāḥ MrgT_1,7.23c
māyāśaktīrvyaktiyogyāḥ prakurvan MrgT_1,4.15c
māyāṃ vikṣobhya kurute MrgT_1,10.4c
mārgakṣīṇe ripugraste MrgT_3.17a
mālyavadgandhamādanau MrgT_1,13.66b
māsavṛddhyayanādiṣu MrgT_3.16b
māhendraṃ ca maharddhimat MrgT_1,13.143b
māṃsayoṣinmadhutyāgo MrgT_3.18a
mitārthādamitārthasya MrgT_1,12.19a
mithyājñānaṃ nivartate MrgT_1,2.22b
mithyārūpatayā sa ca MrgT_1,11.7b
miṣṭānnapracurāṃ bhīkṣāṃ MrgT_3.82a
muktatve baddhamuktayoḥ MrgT_1,7.3d
muktaśabdo nivartate MrgT_1,7.2d
muktasya śiva eva saḥ MrgT_1,3.6b
muktaḥ sṛṣṭau punarabhyeti nādhaḥ MrgT_1,2.29b
muktirbhavati kasyacit MrgT_1,7.16b
muktisādhanasaṃdoho MrgT_1,7.4c
muktau dveṣo bhavasthitau MrgT_1,5.4d
muktyarthamitare trayaḥ MrgT_3.128b
mukhabimbakamudgītaṃ MrgT_3.46c
munayaśca mahaujasaḥ MrgT_1,13.59b
municāraṇasevitau MrgT_1,13.85d
munibhiśca tadicchayā MrgT_3.38d
munisiddhaniṣevite MrgT_3.96d
mūtraraktakaphasveda- MrgT_1,12.30c
mūtrādyutsṛjya vidhivad MrgT_4.15a
mūrtatvadasmadādivat MrgT_1,1.8d
mūrtaṃ pralayadharmi ca MrgT_1,13.4d
mūrdhā nāvayavastanoḥ MrgT_1,3.10b
mūrdhni devādidevasya MrgT_1,13.62a
mūlaṃ sarvasya tattataḥ MrgT_4.12d
mūlādyasambhavācchāktaṃ MrgT_1,3.8a
mūle caitrarathaṃ vanam MrgT_1,13.77b
mūle ṣoḍaśa vistṛtaḥ MrgT_1,13.43b
mṛgaśākhāmṛgādayaḥ MrgT_1,13.75b
mṛgyate tattrayaṃ punaḥ MrgT_1,5.7b
mṛtaḥ pretatvamaśnute MrgT_3.53b
mṛtyumūrcchāmalāñjanaiḥ MrgT_1,7.7b
mṛtyoḥ saṃyamanī tuṅga- MrgT_1,13.49a
mṛdardhaṃ cārdhamāyasam MrgT_1,13.22d
mṛdbhirliṅgagudāsavya- MrgT_4.15c
merutastāvadantarau MrgT_1,13.66d
meruṃ paryetya nimnagā MrgT_1,13.74b
meruḥ suraniṣevitaḥ MrgT_1,13.42b
merordakṣiṇato nīlaḥ MrgT_1,13.64c
meroḥ sthairyāya vedhasā MrgT_1,13.71b
mervālokopalabdhārtho MrgT_1,13.81c
mokṣe yatnastato mṛṣā MrgT_1,7.9d
mokṣo nirhetuko 'pi vā MrgT_1,2.4d
mocakastatkriyākṛcca MrgT_1,13.173a
mocikā tatpadaṃ ca yat MrgT_1,13.172d
moho vāpyupajāyate MrgT_1,11.18d
yacca tatpoṣakaṃ param MrgT_4.9d
yajetparvasu śaṃkaram MrgT_3.91d
yajedantarghanacchadam MrgT_3.103b
yajñavāṭe 'sya tā gāvo MrgT_1,13.104c
yatā yativibhūṣaṇaiḥ MrgT_1,13.33d
yaterannatmavattāyai MrgT_4.1c
yato nāgāmyahetumat MrgT_1,8.1d
yatkaivalyaṃ puṃsprakṛtyor vivekād MrgT_1,2.28a
yattajjīvanamucyate MrgT_1,11.22b
yattajjyotiṣkamityāhuḥ MrgT_1,13.60c
yattadūhaṃ matiḥ puṃsāṃ MrgT_1,11.22c
yattadgauṇasya kāraṇam MrgT_1,10.19d
yattaddharmānuvartanam MrgT_1,7.20b
yatnenopacaredgurum MrgT_3.73d
yatprāpya na punarduḥkha- MrgT_4.63a
yatra nāryastato 'pi vā MrgT_3.82d
yatra bīja ivārūḍho MrgT_3.49c
yatra vedāśca sānugāḥ MrgT_1,13.118d
yatrāntakālatīkṣṇāṃśu- MrgT_1,13.10a
yatrāśeṣajanakṣayaḥ MrgT_1,9.12d
yatraitadubhayaṃ tatra MrgT_1,2.13c
yatroparamate cittaṃ MrgT_4.60a
yatsadbhāvādbhavajalanidhau jantujātasya pātaḥ MrgT_3.0b
yatsākṣādyatpadāntarāt MrgT_1,10.2b
yathā kaṭādigūḍhasya MrgT_1,9.21c
yathā kimpuruṣādyeṣu MrgT_1,13.106c
yathā kṣārādinā vaidyas MrgT_1,7.18a
yathā yunakti yaddhetos MrgT_1,10.2c
yathā sagarbhaḥ sthairyāya MrgT_4.29a
yadanekamacittattu MrgT_1,9.6a
yadanyatsādhanaṃ kiṃcid MrgT_4.13c
yadanyadatiricyate MrgT_1,10.15d
yadā yadupapadyate MrgT_1,4.1d
yadā yeṣāṃ sa yujyate MrgT_1,4.6d
yadā vetti padaṃ heyam MrgT_4.9a
yadi tannikhilātyaye MrgT_1,9.10b
yaduttare śṛṅgavataḥ MrgT_1,13.70c
yadūcurupasaṃhṛtya MrgT_3.40a
yadonmīlanamādhatte MrgT_1,7.12c
yadyathā yādṛśaṃ yāvat MrgT_1,3.2c
yadyadvastu yathoddiṣṭa- MrgT_4.51c
yadyanityamidaṃ kāryaṃ MrgT_1,9.5a
yanna vyāptaṃ guṇairyasminn MrgT_1,10.22c
yamākṣo vikaṭānanaḥ MrgT_1,13.31d
yamādyairbhūtavedhasam MrgT_1,13.59d
yayā jñānaṃ dadātyaṇoḥ MrgT_1,13.168d
yayā prācyāvalakṣaṇā MrgT_1,13.167d
yayā sāsya nivartikā MrgT_1,13.166d
yayāsya kurute haraḥ MrgT_1,13.169d
yayeśānaṃ karoti tam MrgT_1,13.173b
yavanyādīni netarat MrgT_4.36b
yavīyān madhyamo jyeṣṭhaḥ MrgT_4.27c
yavīyāṃsaṃ guṇādhikam MrgT_3.124b
yaśca nābhyarcayecchivam MrgT_4.64f
yasmānnācetanaṃ tattvaṃ MrgT_4.32c
yasminnudvṛttatejasi MrgT_1,13.11b
yasminsati ca sattvādvā MrgT_1,6.5c
yasya vaśyaḥ payonidhiḥ MrgT_1,1.15d
yasyāsau vāmaguhyakaḥ MrgT_1,3.12f
yasyecchātastena sadyo 'bhidhānaḥ MrgT_1,3.13b
yaṃ stuvanti priyaprāptyai MrgT_1,13.33c
yaḥ patyā nānuvartate MrgT_1,7.20d
yaḥ prāgavyāpakaḥ so 'nte MrgT_1,2.21a
yaḥ prāptastapasā devair MrgT_3.129a
yāgadhāma vidhāyādā- MrgT_3.98c
yā cakārāruṇānuccair MrgT_1,13.58a
yājyo 'bhūdvahnikalpānām MrgT_1,13.103a
yāni vyañjakamīkṣante MrgT_1,5.15a
yānvimocayati svāpe MrgT_1,5.2a
yāmyato gandhamādanaḥ MrgT_1,13.72b
yāmyato niṣadhādudak MrgT_1,13.67d
yāmyato hemakūṭataḥ MrgT_1,13.69b
yāmyadharmeśasaṃyoktṛ- MrgT_1,13.128a
yāmyādrimūle gandharva- MrgT_1,13.78a
yāmyottarau prākpratīcyor MrgT_1,13.66c
yā vā kāścinmuktayaḥ pāśajanyās MrgT_1,2.28c
yuktito 'pyavasīyate MrgT_1,12.9d
yuktyagamye 'pi sadvākyāt MrgT_1,12.18c
yugapanna kṣamaṃ śaktiḥ MrgT_1,7.13c
yugapanmuktyadarśanāt MrgT_1,7.10d
yugānurūpaprajñāyus MrgT_1,13.91c
yugmaprasūtiḥ kuruṣu MrgT_1,13.84c
yugmādriśālmalīloha- MrgT_1,13.18a
yujyate tunnatodanam MrgT_1,7.14d
yunakti svārthasiddhyarthaṃ MrgT_1,4.12c
yena ketakapuṣpāder MrgT_1,12.27a
yenatadyoginīkaulaṃ MrgT_3.41a
yenāṇūnāmuṣitamamalaṃ dṛkkriyākhyasvarūpaṃ MrgT_3.0a
yenopalabhyate yo 'rthaḥ MrgT_1,12.15c
ye 'pi tatpadamāpannāḥ MrgT_1,13.174a
yebhyaḥ sarvamidaṃ yeṣāṃ MrgT_1,4.10c
yeṣāmapāye patayo MrgT_1,7.1c
yeṣāṃ ciddharmakāddhetor MrgT_1,9.8a
yeṣāṃ śarīriṇāṃ śaktiḥ MrgT_1,5.4a
yeṣāṃ sāvadhikaṃ vratam MrgT_3.8b
yogapīṭhavyavasthitāḥ MrgT_3.80d
yogapīṭheṣṭaśaṃkaraḥ MrgT_3.62b
yogametyaśivāvaham MrgT_4.63b
yogasiddheśca kathyatām MrgT_4.13d
yoginīsiddhakaulaṃ ca MrgT_3.37a
yoginyo lebhire jñānaṃ MrgT_3.40c
yogī vyastasamastāni MrgT_4.39a
yogī saṃsādhayenmatam MrgT_4.24b
yogodbhavamacintyakam MrgT_3.43d
yogyatātrayamapyetat MrgT_1,5.9a
yogyānāṃ kurute 'ṣṭakam MrgT_1,4.2b
yojanānāṃ tadardhena MrgT_1,13.12c
yojanānāṃ svayaṃbhuvaḥ MrgT_1,13.57b
yojanāyutaviṣkambhas MrgT_1,13.111a
yojayediṣṭasiddhaye MrgT_4.44b
yonikrāntirnirayāvāptibandhau MrgT_1,10.29d
yonirviśvasya vāgīśāḥ MrgT_1,13.162a
yo 'pyadhastātpuṭastasyā MrgT_1,13.22c
yo miśro miśra eva saḥ MrgT_3.41d
yo yajjānāti kurute MrgT_1,5.13c
yo 'rthaḥ samupapadyate MrgT_1,1.26d
yo vā sarvaṃ brahma matvā virāmaḥ MrgT_1,2.28b
yau neṣṭāvātmavādibhiḥ MrgT_1,2.14d
raktapītamaṇiprāya- MrgT_1,13.48a
rakṣodānavamānavāḥ MrgT_4.11b
rajatadyutirikṣvādas MrgT_1,13.89c
rajo vilokyate tiryag- MrgT_1,13.6a
rajoṃśaprabhavapi ca MrgT_1,11.4d
ratnacitreṣu saṃsthitāḥ MrgT_1,13.61b
ratnajaṃ na paraṃ tataḥ MrgT_3.App.2b
ratnajā rudrasevitā MrgT_1,13.54d
ramyakākhyamudaṅnīlād MrgT_1,13.70a
ramyake dvādaśasthitiḥ MrgT_1,13.88d
rasamadhvāmṛtodakaiḥ MrgT_1,13.97d
raso gandhaśca pañcamaḥ MrgT_1,12.5b
rahasyaśca svabhāvataḥ MrgT_1,3.12d
rākṣasaṃ yākṣagāndharvaṃ MrgT_1,13.143a
rākṣaso dakṣaṇāparām MrgT_1,13.121d
rāgadveṣau mamatvaṃ ca MrgT_1,2.22c
rāgamutsṛjya tāmasāḥ MrgT_1,10.24d
rāgayugme sapūruṣe MrgT_1,13.195d
rāgastatpūrvakālataḥ MrgT_1,11.19b
rāgo 'pi satyavairāgye MrgT_1,11.9c
rāgo 'rtheṣvabhilāṣo yo MrgT_1,11.16a
rājarājeśvareśvarāḥ MrgT_1,4.4b
rājarājeśvareśvarāḥ MrgT_1,13.20b
rājarājo hiraṇmayaḥ MrgT_1,13.41d
rājasyapi guṇo dṛṣṭaḥ MrgT_1,11.6c
rājānaḥ parikīrtitāḥ MrgT_1,13.18d
rājābhūdgosavodyataḥ MrgT_1,13.102d
rukmabhūramarāvatī MrgT_1,13.47d
rucadavihataśaktiḥ śāmbhavī mantrasampat MrgT_1,13.198d
ruṇaddhi muktānevaṃ cen MrgT_1,7.9c
rudrakoṭyaḥ khamaṇḍale MrgT_1,13.140b
rudramantrapatīśāna- MrgT_1,5.3a
rudravyūhāṣṭakānugaḥ MrgT_1,13.158b
rudrā gaṇāḥ sadikpālāḥ MrgT_1,13.159a
rudrā daśa daśa sthitāḥ MrgT_1,13.123d
rudrāyutagaṇairjuṣṭaṃ MrgT_1,13.62c
rudrāḥ sarvārthadṛkkriyāḥ MrgT_1,13.148b
rudrairāste vṛto devaḥ MrgT_1,13.10c
rūḍhito vāvasīyate MrgT_1,9.19d
rūpamunmīlati svakam MrgT_4.62b
rūpaṃ triṣu raso 'mbhaḥsu MrgT_1,12.29a
rūpaṃ paraṃ maheśasya MrgT_4.54c
rūpiṇī nandinī jvālā MrgT_1,13.156c
rūpeṣvarthā vainayaprākṛteṣu MrgT_1,10.29e
recayecchaktiparyantaṃ MrgT_4.20a
rogārte kṣutprapīḍite MrgT_3.17b
rodhakatve tamaḥpateḥ MrgT_1,5.8b
rodhaśaktistadabhyāsād MrgT_4.23a
rodhāntaṃ kārkacittviṣā MrgT_1,7.12b
rodhi sadyanna muktaye MrgT_1,8.6d
rodhyānrundhanpācayan karmikarma MrgT_1,4.15b
rorucānamatītyaitān MrgT_4.11c
raukmaḥ kiṃpuruṣe plakṣa- MrgT_1,13.90a
raudrāṇāṃ vijayaṃ pūrvaṃ MrgT_3.45a
raudrā rudraiḥ śivāviṣṭair MrgT_3.43a
rauravadhvāntaśītoṣṇa- MrgT_1,13.15a
lakṣakāṇi durātmanām MrgT_1,13.13d
lakṣaṇaṃ kratudoṣanut MrgT_4.4d
lakṣaṇāṃ sūrayo jaguḥ MrgT_1,13.188d
lakṣaṃ japenmaheśasya MrgT_3.115c
lakṣāṇi kṛtasaṃyamaḥ MrgT_3.114d
lakṣāṇyekonaviṃśatiḥ MrgT_1,13.112d
lakṣādidviguṇā dvīpā MrgT_1,13.98a
lakṣādidviguṇā dvīpāḥ MrgT_1,13.36a
lakṣārdhonnataḥ kḷptās [te] MrgT_1,13.71c
laghuśīghramahadvega- MrgT_1,13.130c
labdhānujño mṛṣā jātu MrgT_3.92c
lalanā lalitaiḥ padaiḥ MrgT_1,13.34b
lalitaṃ siddhasaṃjñakam MrgT_3.46d
lākulyamarapuṣkarāḥ MrgT_1,13.136d
lākṣāpralepamāṃsāda- MrgT_1,13.17c
likṣā yūkā yavo 'pyevam MrgT_1,13.7a
leśātsāmānyalakṣaṇam MrgT_1,11.1b
leśāllakṣaṇamucyate MrgT_1,10.26b
leśoditābhiriti ye vidurīśatattvam MrgT_1,5.18b
lokadhīguruśāstrebhyo MrgT_1,10.28a
lokapālasamāśrayā MrgT_1,13.45b
lokavādāḥ kva sādhavaḥ MrgT_1,1.9d
lokālokaniyāmakaḥ MrgT_1,13.110d
lokālokaśca parvataḥ MrgT_1,13.36d
lokāloko bahistasyā MrgT_1,13.110c
loke prāpya yaśo dīptaṃ MrgT_3.52a
loke vapuṣmato dṛṣṭaṃ MrgT_1,3.7c
lohaprākāramaṇḍalā MrgT_1,13.49b
lohastambho 'tha viṇmūtras MrgT_1,13.19a
lohādi pāṇiṣaḍḍhāstaṃ MrgT_3.App.2c
vaktavyaṃ kinnibandhanam MrgT_1,7.2b
vaktrasya syandane rātrau MrgT_3.108c
vaktrādyanyatamaṃ guṇam MrgT_3.109b
vakṣyamāṇārthasaṃskṛtam MrgT_1,10.23d
vakṣye nirākulaṃ jñānaṃ MrgT_1,1.29c
vacanādānasaṃhlāda- MrgT_1,12.8a
vajrī devaḥ śatakratuḥ MrgT_1,1.18b
vajro daṃṣṭrī ca viṣṇupāḥ MrgT_1,13.135b
vadanvighnairviruddhyate MrgT_3.49b
vapurno tādṛśaṃ prabhoḥ MrgT_1,3.8b
vapurvihāravaśitā MrgT_4.48c
varṇalakṣajapānmantro MrgT_3.105a
vartayiṣye dvijaśreṣṭha MrgT_1,13.39c
varmālabdhaistaduccaran MrgT_3.101d
varṣaṃ bhadrajanākulam MrgT_1,13.68b
varṣāṇyasminnibodha me MrgT_1,13.63d
varṣāṇyuktāni yāni te MrgT_1,13.90d
varṣāyutāyurnīlābja- MrgT_1,13.82a
vavre taṃ gautamaḥ kopā- MrgT_1,13.104a
vaśyākrāntistatparijñānayogo MrgT_1,10.30a
vaśyātmā cetasi sthitaḥ MrgT_4.50d
vaśyo 'nāvṛtavīryasya MrgT_1,2.6c
vasatyo navasāhasrāḥ MrgT_1,13.26a
vastu kāryatvadharmakam MrgT_1,3.1b
vastu kiñcidacetanam MrgT_1,10.22b
vastrapadāvimukhāhva- MrgT_1,13.140a
vastraṃ māheśvaraṃ yajet MrgT_3.98d
vahnestejovatī vahni- MrgT_1,13.48c
vākyaṃ tadanyathāsiddhaṃ MrgT_1,1.9c
vāgādīnāṃ padānyatvaṃ MrgT_1,12.8c
vāgindriyasahāyena MrgT_1,11.26c
vāgmī pragalbhaḥ papraccha MrgT_1,1.21c
vāgvaśitvādikān guṇān MrgT_4.47d
vācyānaṣṭau maheśvarān MrgT_1,1.24b
vācyā rudraśca devatā MrgT_1,1.6b
vāṇī pāṇī bhagaḥ pāyuḥ MrgT_1,12.4a
vātaghnākṣadaleṣu ca MrgT_3.13b
vādibhedaprabhinnatvāt MrgT_3.42a
vāmadevabhavānanta- MrgT_1,13.146a
vāmadevabhavodbhavāḥ MrgT_1,13.151b
vāmastrivargavāmatvād MrgT_1,3.12c
vāmasyānnavyatikare MrgT_3.108a
vāmaṃ dhāma paraṃ guhyaṃ MrgT_1,3.12e
vāmājairmastakādikam MrgT_1,3.9b
vāmādiśaktibhiryuktaṃ MrgT_1,4.2c
vāmādyāḥ patayaḥ śākya- MrgT_3.112a
vāyuvyomahutāśāmbu- MrgT_1,12.22a
vāyorgandhavatī tuṅga- MrgT_1,13.52a
vārikṣme analānilau MrgT_4.43b
vārivāyū śikhikṣitī MrgT_4.42d
vāryagnī bhūmipavanau MrgT_4.43a
vāsaraṃ mārutāśanaḥ MrgT_3.107d
vāsukiḥ kambalastathā MrgT_1,13.30d
vikaṭo lohitākṣaśca MrgT_1,13.31c
vikalpānantaroditaḥ MrgT_4.8d
vikāritvācca jātucit MrgT_1,6.4d
vikṛṣṭaviṣayeṣvapi MrgT_4.21b
vighnaścārthāsteṣu sāṃsiddhikeṣu MrgT_1,10.30d
vicakṣaṇanabholipsu- MrgT_1,13.134a
vijitonnayano 'bhyeti MrgT_4.47c
vijñāya sambhṛtaṃ svoktyā MrgT_3.39a
vitānavarabhūṣaṇā MrgT_1,13.50d
vidārya timiraṃ ghanam MrgT_1,10.5d
vidyāgarbhe kalāpade MrgT_1,13.152b
vidyā tadvyatiricyate MrgT_1,11.9b
vidyā pañcāṇudehāśca MrgT_1,13.194c
vidyābindukalādiṣu MrgT_1,13.177b
vidyābuddhyoḥ kathañcana MrgT_1,11.13b
vidyāmatti sadātattvaṃ MrgT_1,13.191c
vidyāyāṃ rudrasaṃstutāḥ MrgT_1,13.157b
vidyārāganṛmātaraḥ MrgT_1,10.1b
vidyārājñyastu kathitā MrgT_1,13.157a
vidyāvidhātṛbhūteśa- MrgT_1,13.133a
vidyā vyaktāṇucicchaktir MrgT_1,11.14a
vidyunmārgānmahaḥśriyā MrgT_1,13.58b
vidyeśaśca tadīśvaraḥ MrgT_1,13.169b
vidyeśasarvavijjñāna- MrgT_1,13.132c
vidhatte dehasiddhyarthaṃ MrgT_1,10.2a
vidhatte vimalaṃ jñānaṃ MrgT_1,1.23c
vidhātṛdhātṛkartrīśa- MrgT_1,13.127c
vidhāyaivaṃ svajātyantaṃ MrgT_3.27c
vidhāyoparamedūrdhvaṃ MrgT_3.49a
vidhāyopari kasyacit MrgT_3.32d
vidhinā śṛṇvate mṛṣā MrgT_3.52d
vidhireṣāṃ nigadyate MrgT_3.128d
vinā kṣetraparigrahāt MrgT_3.78d
vinā tatputrakaścaret MrgT_3.126b
vinādhikaraṇenānyat MrgT_1,4.8a
vināśalakṣaṇo 'paiti MrgT_1,2.26a
viniyogaphalaṃ muktir MrgT_1,2.9a
viniyogāntaradvārā MrgT_1,11.13c
viniyogo 'bhidhāsyate MrgT_1,2.8d
vinivṛtteścito matiḥ MrgT_4.6b
vinaivākārakalpanām MrgT_4.61d
viparītaṃ na jātucit MrgT_1,5.14d
viparyayastamoyonir MrgT_1,11.7a
viprakṛṣṭaṃ ca yatsthitam MrgT_4.13b
vibhajya keśānsampātya MrgT_3.5c
vibhajyādyātkṣitau śuciḥ MrgT_3.85b
vibhānti śaktayo viśvaṃ MrgT_4.10c
vibhvī ceśvaraśaktivat MrgT_1,10.3b
vimanyurabhavanmuniḥ MrgT_1,1.15b
virāgamadhigacchati MrgT_1,10.12d
vilayaḥ prātilomyena MrgT_1,13.179c
vilayaḥ sa kathaṃ kiyān MrgT_1,13.180b
vilayo vyutkrameṇaiṣa MrgT_1,13.183a
vilāsānāmupekṣaṇam MrgT_3.19b
vivakṣāyatnapūrveṇa MrgT_1,11.26a
vivartiṣu kṛtādiṣu MrgT_1,13.91b
vivṛtau vyaktirūpāṇi MrgT_1,9.13c
viveśa mūlamevāsya MrgT_1,13.74c
viśatsvabhimataṃ padam MrgT_1,13.191b
viśantamanusaṃviśet MrgT_3.71b
viśiṣṭadharmasaṃskāra- MrgT_1,10.27a
viśiṣṭamanumānataḥ MrgT_1,3.1d
viśiṣṭenopahāreṇa MrgT_3.91c
viśiṣṭaiśvaryasampannā MrgT_1,1.11c
viśetāṃ dhāma śāṃkaram MrgT_3.52b
viśeṣasaṃyamaḥ kāryaḥ MrgT_3.16c
viśeṣeṇottarāyaṇe MrgT_3.97d
viśramāyāvatiṣṭhate MrgT_1,4.13d
viśvānarthānsvena viṣṭabhya dhāmnā MrgT_1,2.29c
viṣajvālāvalīmucā MrgT_1,1.16b
viṣayāniyamādekaṃ MrgT_1,3.5a
viṣādyabhibhave vyoma MrgT_4.42a
viṣuve cāṣṭakādiṣu MrgT_3.20d
viṣṭabhadeho dantāgre MrgT_4.19c
visargavihṛtikriyāḥ MrgT_1,12.8b
vistareṇa suraśreṣṭha MrgT_4.13a
vihitaḥ kālpiko vidhiḥ MrgT_1,1.6d
vīkṣya prīto 'bhavaddhariḥ MrgT_1,1.17d
vītarāgastato hataḥ MrgT_1,11.15d
vīrabhadrasya rucimad MrgT_1,13.145a
vīrabhadraṃ ca rauravam MrgT_3.45d
vīraikaśivasaṃjñitau MrgT_1,13.146d
vīryamakṣayamadbhutam MrgT_4.49b
vīryavadyogakāraṇam MrgT_1,11.19d
vīryasya sata edhate MrgT_1,7.21b
vṛtatvānmalaśaktibhiḥ MrgT_1,5.15b
vṛtā nānāyudhadharair MrgT_1,13.125a
vṛttakoṭaralocanaḥ MrgT_1,13.24b
vṛttapadmākṛtīni tu MrgT_4.37b
vṛttiṃ leśānnigadato MrgT_1,11.21c
vṛttiḥ praṇayanaṃ nāma MrgT_1,11.22a
vṛttīnāmanilasya ca MrgT_4.33d
vṛttīnāṃ yogino bhavet MrgT_4.46b
vṛttyādhikyanibandhanā MrgT_1,10.21d
vṛthā yāyādgṛhādgṛham MrgT_3.64b
vṛddhoktābhiḥ prayatnavān MrgT_3.23d
vṛṣo viṣadharo 'nanto MrgT_1,13.135a
vedavijjyeṣṭhavedagāḥ MrgT_1,13.132d
vedānasāṃkhyasadasat- MrgT_1,2.10a
vedānteṣveka evātmā MrgT_1,2.12a
vede 'sti saṃhitā raudrī MrgT_1,1.6a
vedyardhamaṇḍalatryastra- MrgT_4.37a
vedhavikṣiptakarmasu MrgT_4.20d
vedhasā nirmitā loka- MrgT_1,13.56a
vemādināpanīyātha MrgT_1,9.21a
velānunno 'bdhineva saḥ MrgT_1,1.10b
vaikṛṣṭye 'pyupalabhyate MrgT_1,12.27b
vaicitryātkalpitaṃ bhrāntyai MrgT_4.55a
vaicitryātkṣaṇikatvataḥ MrgT_1,8.2b
vaibhrājaṃ vaipule mūle MrgT_1,13.79a
vairāgyābhyāsaśālibhiḥ MrgT_4.58b
vailakṣaṇyāttamobhavāḥ MrgT_1,12.6b
vailakṣaṇyādvilakṣaṇaḥ MrgT_1,12.10b
vaiśiṣṭyaṃ kāryavaiśiṣṭyād MrgT_1,3.2a
vaiṣṇave samaye tataḥ MrgT_3.85d
vyaktaḥ svapnādibodhavat MrgT_1,10.29b
vyaktādeḥ sattvabhāvajā MrgT_1,11.4b
vyaktibhūmitayā paśoḥ MrgT_1,11.8d
vyaktimetyanivāritā MrgT_4.23b
vyaktisthānaṃ śivasyaite MrgT_3.91a
vyajyate jāyamānaiva MrgT_1,2.24c
vyañjakasyānurodhena MrgT_1,5.15c
vyañjakaṃ yadyapārthakam MrgT_1,11.10b
vyañjakāntarasadbhāve MrgT_1,11.10a
vyatīte kṣetrapālāya MrgT_3.86a
vyatīpātadinadhvaṃsa- MrgT_3.16a
vyanakti dṛkkriyānantyaṃ MrgT_1,5.1c
vyapaitīti hataṃ jagat MrgT_1,9.14d
vyapaitītyapi taddhatam MrgT_1,9.17d
vyabhicāriṇi dīkṣite MrgT_3.25b
vyarkalakṣatrikoṭikī MrgT_1,13.25d
vyartho 'lamanayā dhiyā MrgT_1,7.4d
vyastasyātha samastasya MrgT_1,13.180a
vyastasyāvāntaro layaḥ MrgT_1,13.181b
vyākuryācchivabhaktebhyas MrgT_3.29a
vyākuryātprathame 'hani MrgT_3.47d
vyākhyātaṃ leśatastava MrgT_1,13.175d
vyākhyātāni samāsataḥ MrgT_1,13.194b
vyāno vinamanāttanoḥ MrgT_1,11.25d
vyāpārādyasya ceṣṭante MrgT_1,11.20c
vyāpya bhānoriva tviṣaḥ MrgT_4.10d
vyāpriyante 'rthasiddhaye MrgT_1,9.13d
vyūho 'vakāśadānaṃ ca MrgT_1,12.21c
vyomaprabhañjanāgnyambu- MrgT_1,12.19c
vratinaḥ kṣitiśāyitā MrgT_3.18b
vratino jaṭilā muṇḍās MrgT_3.3a
vratino 'vratino 'pi vā MrgT_3.2d
vrateśāyārpitavrataḥ MrgT_3.9d
vrateśvarasya purato MrgT_3.6a
śakṛdādi jahāti na MrgT_4.47b
śaktāvapyevamityeṣa MrgT_1,13.176a
śaktitattvadvayāvadhiḥ MrgT_1,13.179d
śaktibhirnaratejasaḥ MrgT_1,13.165d
śaktimantreśasaṃkhyayā MrgT_3.5b
śaktimīṣṭe svayaṃ haraḥ MrgT_1,13.192b
śaktirūpāṇi saṃhṛtau MrgT_1,9.13b
śaktiścetsiddhasādhyatā MrgT_1,9.16d
śaktisīmaprapūraṇam MrgT_4.21d
śaktiḥ karmanibandhanā MrgT_1,4.10d
śaktiḥ kāra[ṇa]vastunaḥ MrgT_1,9.19b
śaktyākramya jagatsūkṣmaṃ MrgT_1,13.184a
śakyate viṣayīkartuṃ MrgT_4.57c
śakrādīn śaṅkuvigrahān MrgT_3.100b
śakreṇa na cacālaiṣāṃ MrgT_1,1.10c
śatakoṭipravistīrṇa MrgT_1,13.120a
śataṃ vā saṃyataprāṇo MrgT_3.107c
śaptaṃ kenāpi dasyunā MrgT_1,12.18b
śabdatvādindraśabdavat MrgT_1,1.12b
śabdamātraṃ hi devatā MrgT_1,1.7d
śabdavargāvabhāsakam MrgT_1,12.16d
śabdaḥ khaguṇa eveti MrgT_1,12.22c
śabdaḥ sparśaśca rūpaṃ ca MrgT_1,12.5a
śabdādyekottaraguṇam MrgT_1,12.20a
śabdā vāyvādiṣu vyomni MrgT_1,12.21a
śabdetaratve yugapad- MrgT_1,1.8a
śabdaikagrāhakaṃ śrotraṃ MrgT_1,12.13a
śambhurgaṇādhyakṣavibhu- MrgT_1,13.133c
śambhościdādyanugrāhyaṃ MrgT_1,7.13a
śambhoḥ pavitramāpādya MrgT_3.130a
śayānaṃ na prabodhayet MrgT_3.71d
śayīta supta ityādi MrgT_3.72c
śarīrādeḥ śarīrādi MrgT_1,9.10a
śavagandhe kharānile MrgT_3.58b
śākadvīpādiṣu tathā MrgT_1,13.107a
śākasaṃjñānibandhanaḥ MrgT_1,13.98d
śāke śākadrumastvaṅgaḥ MrgT_1,13.98c
śārīrāḥ pañca vāyavaḥ MrgT_1,11.20d
śālmagomedhapuṣkarāḥ MrgT_1,13.35d
śālmale śālmalīvṛkṣo MrgT_1,13.101c
śāstrāṇi patayastataḥ MrgT_1,13.159b
śikheda iti te smṛtāḥ MrgT_1,13.149d
śivagarbhān samātiṣṭhan MrgT_4.53c
śivatattvaṃ samabhyaset MrgT_4.53b
śivadhāmānyarakṣitam MrgT_3.95b
śivanindaiva sā yataḥ MrgT_3.91b
śivaśaktipracoditāḥ MrgT_1,4.6b
śivaṃ praṇavavigraham MrgT_3.31d
śivaṃ viśati seśvaram MrgT_1,4.7d
śivāḥ sadyo bhavanti te MrgT_1,5.2b
śiveṣṭamantrabhṛnnunna- MrgT_1,13.185a
śivaikādaśikāyutam MrgT_3.119d
śivodgīrṇamidaṃ jñānaṃ MrgT_1,1.27a
śītoṣṇau vāritejasoḥ MrgT_1,12.28b
śukrādau vāri saṃsthitam MrgT_1,12.30d
śuklapakṣe caturdaśyāṃ MrgT_3.97c
śuddhavatyambunāthasya MrgT_1,13.51a
śuddhādhvanyapi māyāyāḥ MrgT_1,13.5a
śuddhāśuddhādhvanorvipra MrgT_1,13.194a
śṛṅgamādityasannibham MrgT_1,13.60b
śṛṇuyātsvābhiṣiktādvā MrgT_3.62a
śṛṇuśvaikāgramānasaḥ MrgT_1,13.40b
śaivasādhanayogataḥ MrgT_1,13.174b
śaivaṃ prāktantranirmāṇam MrgT_3.38a
śaivaṃ māntreśvaraṃ gāṇaṃ MrgT_3.36c
śaivaṃ vadannihālpāyur MrgT_3.53a
śaivaṃ vapuriti dhyāyed MrgT_4.33a
śaivātsvāyambhuvādeśca MrgT_3.81c
śaivānāvasathaprāptān MrgT_3.89a
śaivānāṃ kāmikaṃ pūrvaṃ MrgT_3.43c
śaivānāṃ ca pratarpaṇam MrgT_3.16d
śaivā raudrā mahābhedā MrgT_3.42c
śaivāḥ syurvratavarjitāḥ MrgT_3.11d
śaive rājani saptāhaṃ MrgT_3.59c
śaive siddho bhāti mūrdhnītareṣāṃ MrgT_1,2.29a
śoṣaṇe bījanāśane MrgT_4.25d
śyāmāpuṣpadyutirjanaḥ MrgT_1,13.84d
śraddhā tacchāsake vidhau MrgT_1,5.5b
śravaṇādavasīyate MrgT_1,13.4b
śrāddhaṃ parvasu sarveṣu MrgT_3.20c
śrāvaṇe tadupānte vā MrgT_3.129c
śrīkaṇṭhaśca śikhaṇḍī ca MrgT_1,4.4a
śrīkaṇṭhau ca pradhānapāḥ MrgT_1,13.183d
śrīśālajalpakedāra- MrgT_1,13.137c
śrutirādānamarthaśca MrgT_1,9.17c
śrutau dhāvati me manaḥ MrgT_1,13.39b
śrūyatāmiti so 'bravīt MrgT_1,1.20b
śrūyate sarvatomukham MrgT_1,2.5d
śrūyante gahanādhipāḥ MrgT_1,13.178b
śrūyante yoginastayoḥ MrgT_4.56b
śrotumicchāmi vistarāt MrgT_1,13.38b
śrotradṛkpāṇipādādi MrgT_1,11.12c
śrotravṛttivadasyāpi MrgT_1,12.25a
śrotraṃ tvakcakṣuṣī jihvā MrgT_1,12.3a
śvetapītadhvajākulā MrgT_1,13.52b
śvetabhūtajalāntakāḥ MrgT_1,13.129d
śvetaḥ śṛṅgīti vāmataḥ MrgT_1,13.64d
śvetā muktādinirmitā MrgT_1,13.53b
śveto haridrācūrṇābho MrgT_1,13.72a
ṣaṭpadārthaparijñānān MrgT_1,2.22a
ṣaḍahopoṣito lakṣaṃ MrgT_3.110a
sa itthaṃvigraho 'nena MrgT_1,4.1a
sa udānaḥ śarīre 'smin MrgT_1,11.27a
sakalaḥ kṛtyayogataḥ MrgT_1,13.176b
sakalādiparicchadaḥ MrgT_1,13.160d
sakhyā jātāṃhasāhṛtam MrgT_3.122b
sagarbhamimamācaret MrgT_4.31b
sagarbhaṃ kumbhakaṃ vidvān MrgT_4.34a
sagarbho 'nyastadujjhitaḥ MrgT_4.28d
saguṇaṃ kāraṇāntaram MrgT_1,12.13d
sajātyabhijanopetaṃ MrgT_3.124a
sa tatpuruṣavaktrakaḥ MrgT_1,3.11b
sa tadākhyānibandhanaḥ MrgT_1,13.102b
sa tadeveti susthitam MrgT_1,5.13d
sa tasya sarvataḥ kena MrgT_1,9.11c
sa tasyārthasya kāraṇam MrgT_1,12.15d
sa tālairdvādaśādibhiḥ MrgT_4.27d
sati dhīrapyanarthikā MrgT_1,11.10d
sa tena rañjito bhogyaṃ MrgT_1,10.12a
sa teṣu hariyajñāya MrgT_1,13.103c
sa taiḥ saṃpūjitaḥ pṛṣṭvā MrgT_1,1.4a
sattasvarūpakaraṇārthavidheyadṛgbhir MrgT_1,5.18a
sattvātmeti viniścitaḥ MrgT_1,11.7d
sattvāstasyāṃ kṛtāplavāḥ MrgT_1,13.75d
sattve kārakaśabdo 'pi MrgT_1,9.14c
satyalokaḥ svayambhuvaḥ MrgT_1,13.117d
satyaṃ buddhiguṇaḥ karma MrgT_1,13.187a
satyekamatiricyate MrgT_1,11.12b
satsāntānika eva vā MrgT_3.10d
sadanyadasadanyacca MrgT_1,2.18a
sadapyabhāsamānatvāt MrgT_1,2.6a
sadarthāprabhaviṣṇutā MrgT_1,11.3b
sadā paśupatipriyam MrgT_1,13.60d
sadāyuktataro mataḥ MrgT_1,2.19d
sadāśivaśivāntādhva- MrgT_1,13.162c
sadyaḥ syādauṣadhādivat MrgT_1,5.11d
sadyojātāyutaṃ japet MrgT_3.107b
sadyo 'ṇūnāṃ mūrtayaḥ sambhavanti MrgT_1,3.13a
sadyomūrtiḥ kṛtyaśaighryānna mūrteḥ MrgT_1,3.13d
sadyo mūrtīryogināṃ vā vidhatte MrgT_1,3.13c
sadyo yogāvabhāsakam MrgT_3.40d
sanakaśca mahātapāḥ MrgT_1,13.117b
sanāpadottarāḥ sāṭṭa- MrgT_1,13.139a
santatatvācca tadguṇam MrgT_1,8.2d
santānaṃ caiva śarvoktaṃ MrgT_3.47a
sandhāya bahirālikhet MrgT_3.100d
sandhyopāsanamarcanam MrgT_3.12b
saptakoṭiparicchadam MrgT_1,4.2d
saptakoṭiprasaṃkhyātān MrgT_1,1.24c
saptagranthinidānasya MrgT_1,10.19c
sapta pañca ca vikhyātāḥ MrgT_1,10.25c
saptamāmudadherarvāk MrgT_1,13.108c
saptaviṃśatilakṣāṇi MrgT_1,13.113c
sapta sapta samākhyātās MrgT_1,13.29a
saptasaptārbudeśvarāḥ MrgT_1,13.156d
saptasveteṣu daityendra- MrgT_1,13.28c
samagrasaṃhitālakṣaṃ MrgT_3.111c
samatītya maheśvaraḥ MrgT_1,5.9b
samatvena samarpaṇam MrgT_1,11.25b
samantato 'nnapānasya MrgT_1,11.25a
samabhyasyannavāpnoti MrgT_4.51a
samayī ca kṛtāhnikaḥ MrgT_3.66b
samayī putrako vāpi MrgT_3.61a
samayī prāggṛhasthaśca MrgT_3.11c
samayī prāggṛhasthaśca MrgT_3.73c
samarjito vainayiko MrgT_1,10.28c
samākramya svatejasā MrgT_1,4.12b
samācānto japenmantraṃ MrgT_3.85c
samādhāneṣṭikṛdbhavet MrgT_3.60d
samādhiraṇimādīnāṃ MrgT_4.50a
samānavṛtīvijayād MrgT_4.48a
samānālāpaparyaṅga- MrgT_3.69c
samāsenopadiśyate MrgT_3.1d
samāsokteḥ prabhedaśaḥ MrgT_1,11.1d
samitpuṣpakuśodakam MrgT_3.95d
samidādyāharettataḥ MrgT_3.88d
samīpe copakārake MrgT_1,13.188b
samutthāyārdharātre tu MrgT_3.88a
samuddīpitacetasām MrgT_1,10.27b
samuddhṛtya sahāyena MrgT_3.85a
sa mūrdhasamadeśatvān MrgT_1,3.10a
samūlatvānna yuktimat MrgT_1,1.14b
sampadyante savighātāḥ krameṇa MrgT_1,10.29f
sampannaiḥ kārakaistāṃśca MrgT_3.89c
sambandhāgrahaṇe bādhā MrgT_1,3.6c
sambandhārthoktipūrvikām MrgT_3.33d
sammohādyuttaraṃ prācyaṃ MrgT_3.35c
sa yadvyapāsya kriyate MrgT_1,5.10c
sa recakastadabhyāsād MrgT_4.20c
saro mānasataskaram MrgT_1,13.78d
saro 'ruṇodakaṃ nāma MrgT_1,13.77c
sargamūle tṛtīyāyāṃ MrgT_1,5.10a
sargasthityādiko yasmād MrgT_1,13.190c
sargo 'pyevaṃ sthiteḥ kālaḥ MrgT_1,13.181c
sarvakārakaniṣpādyam MrgT_1,10.10c
sarvakṛtsarvavicchivaḥ MrgT_1,2.1b
sarvakratuṣu dīkṣitaḥ MrgT_4.30d
sarvagatvānmaheśasya MrgT_1,7.19a
sarvacchidraharaścānyo MrgT_3.128c
sarvajñatvādiyoge 'pi MrgT_1,4.5a
sarvajñatvādiyoge 'pi MrgT_1,13.172a
sarvajñavihitaṃ yāvad MrgT_3.App.1c
sarvajñaḥ sarvakartṛtvāt MrgT_1,5.13a
sarvataśca yato muktau MrgT_1,2.5c
sarvato yugapadvṛtter MrgT_1,12.33c
sarvato vinivartanam MrgT_4.5d
sarvathā sarvadā yasmāc MrgT_1,7.17c
sarvadā sarvabhūtānāṃ MrgT_4.59a
sarvadā sarvavastuṣu MrgT_1,5.16d
sarvaduḥkhapraśamanaṃ MrgT_1,13.169c
sarvadevāpravṛttitā MrgT_1,12.9b
sarvapratyakṣadarśini MrgT_1,13.38d
sarvabrahmāṇi lakṣaśaḥ MrgT_3.111b
sarvabhūtaguṇaḥ katham MrgT_1,12.23b
sarvabhūtabhavāvaniḥ MrgT_1,13.155b
sarvabhūtahito yataḥ MrgT_1,4.14b
sarvamantramukhe puṇye MrgT_3.79c
sarvamekamanekataḥ MrgT_1,9.7b
sarvaratnaprabhāvatīm MrgT_1,13.45d
sarvaratnavinirmitā MrgT_1,13.52d
sarvarudrādhikaśriyaḥ MrgT_1,13.145d
sarvaśaktimatāṃ varaḥ MrgT_1,13.161d
sarvasya pariṇāminaḥ MrgT_1,5.12d
sarvasya sarvadā sarvā MrgT_1,11.18a
sarvasrotaḥsu mānataḥ MrgT_1,13.120d
sarvaṃ tatkṛtimastake MrgT_1,13.3d
sarvaḥ sarvamabhīpsitam MrgT_1,9.15d
sarvākāropakāriṇaḥ MrgT_4.59b
sarvātiśayaviśrāmas MrgT_1,13.163a
sarvātmanā samuddhāraḥ MrgT_3.17c
sarvādhiṣṭhānayoginaḥ MrgT_4.58d
sarvādhvavartibhūtānāṃ MrgT_1,13.11a
sarvānugrāhikā katham MrgT_1,7.13d
sarvānugrāhikā śivā MrgT_1,7.11b
sarvāntaḥkaraṇāśrayaḥ MrgT_1,13.150b
sarvān padarthān saṃtyajya MrgT_4.53a
sarvāmarapratiṣṭhāsu MrgT_3.14a
sarvārthadṛkkriyārūpam MrgT_4.62c
sarvārthāvahitāḥ sadā MrgT_1,13.123b
sarvāsāṃ phalabhūmīnāṃ MrgT_1,13.93a
sarve 'naikāntikatvataḥ MrgT_1,2.17b
sarvendriyaḥ sarvatanuḥ MrgT_1,13.150a
sarveśānānīśitaḥ sarvadāste MrgT_1,2.29d
sarveśāneśvarāveka- MrgT_1,13.146c
sarveṣāṃ sarvatomukham MrgT_1,9.5d
salliṅgādhikṛtaṃ vaset MrgT_3.94b
savanaṃ sūrapūjitam MrgT_3.80b
savarṇapratiśabdagāḥ MrgT_1,12.21b
sa vikāsādidharmā cet MrgT_1,2.21c
saviśeṣaguṇaḥ śanaiḥ MrgT_4.60d
sa śāstre śaktibhedavat MrgT_1,13.164d
sa śivatvaṃ prapadyate MrgT_4.54b
sa śailastasya daityasya MrgT_1,13.100c
sa ṣoḍaśa sahasrāṇi MrgT_1,13.42c
sa samādhirvidhīyate MrgT_4.7d
sasādhanasya bhogasya MrgT_1,10.15a
sasādhanā muktirasti MrgT_1,2.10c
sasyakasphaṭikadyutiḥ MrgT_1,13.107d
sahakāri taducyate MrgT_1,8.3b
sahakāryadhikārānta- MrgT_1,9.2c
sahasradvayaviṣkambhā MrgT_1,13.65a
sahasrayojanacchāyās MrgT_1,13.73a
sahasraṃ sulaghīyasi MrgT_3.116d
sahasrairbhavasaṃmitaiḥ MrgT_1,1.28d
sahāyavānapramattaḥ MrgT_3.76a
sahāyaṃ sadguṇaṃ bhajet MrgT_3.123d
sahāyopahṛtaṃ bhajet MrgT_3.104b
saṃkalpo bījamabhyeti MrgT_1,12.10c
saṃkhyāne preraṇe ca saḥ MrgT_1,10.6b
saṃkhyāsaṃjñādivācakam MrgT_3.50d
saṃkhyāsūtrasya doṣanut MrgT_3.117d
saṃjātavyutkramaḥ kuryāt MrgT_3.106a
saṃjīvanaṃ na dagdhasya MrgT_3.26a
saṃtāpābjamahāmbujāḥ MrgT_1,13.15b
saṃtāpāśceti ye mune MrgT_1,13.16d
saṃdhyāstanitadigdāha- MrgT_3.55a
saṃbhūyānanyavatsthitam MrgT_1,10.7b
saṃmukhīkaraṇaṃ mune MrgT_4.8b
saṃyamī phalamūlabhuk MrgT_3.120b
saṃrodhi vyāpyanaśvaram MrgT_1,9.2d
saṃvaro nirjaraścaiva MrgT_1,2.16c
saṃvidityatha manyase MrgT_1,12.24d
saṃvivāhāśca mūrdhani MrgT_1,13.134b
saṃsargātprāṇakhedanam MrgT_4.12b
saṃsāracakrakārūḍha- MrgT_1,13.154c
saṃsāramiti tattvajñā MrgT_1,13.2c
saṃskāreṣvannavarjanam MrgT_3.14d
saṃhatānāṃ śarīriṇām MrgT_1,9.12b
saṃhartryā codite prabhoḥ MrgT_1,13.11d
saṃhṛtau vā samudbhūtāv MrgT_1,5.2c
sākṣādālocanaṃ śambhor MrgT_4.64a
sāgarāhitakoṭayaḥ MrgT_1,13.65d
sāñjanān bhuvanādhipān MrgT_1,4.10b
sāto naitannidarśanam MrgT_1,1.11d
sāttvikā vyatyayenaite MrgT_1,10.24c
sāttvikyapyavasīyate MrgT_1,11.5d
sādāśive pavitrāṅga- MrgT_1,13.160c
sādhakāhnikavicchede MrgT_3.107a
sādhakoktaṃ vrataṃ kuryād MrgT_3.125a
sādhako gurvanujñātaḥ MrgT_3.75a
sādhako lokadharmī yaḥ MrgT_3.11a
sādhanāṅgaphalaiḥ saha MrgT_1,5.13b
sādhāraṇebhyo yonibhyaḥ MrgT_1,13.1c
sādhikāramidaṃ yataḥ MrgT_1,5.9d
sādhikārāsu muktiṣu MrgT_1,5.6d
sādhyakoṭeralabdhatvāt MrgT_3.74a
sādhyamantraṃ na kasyacit MrgT_3.90b
sādhyaveṣadharo maunī MrgT_3.75c
sānnidhyakaraṇe 'pyasmin MrgT_1,1.6c
sānnidhyātkīrtitau tataḥ MrgT_1,13.87b
sānvayavyatirekābhyāṃ MrgT_1,9.19c
sā parasyāpi dhūmo 'nyo MrgT_1,3.7a
sāphalyamasadutpattāv MrgT_1,9.15a
sāmabhiścāstuvannatāḥ MrgT_1,1.19b
sāmānyamātrakābhāsāt MrgT_1,11.7c
sāmānyācārasaṃgrahaḥ MrgT_3.1b
sāmānyetarasambandha- MrgT_1,2.20c
sā muktirjaḍatārūpā MrgT_1,2.23c
sāyacūrṇena vā puṣṭiṃ MrgT_3.7c
sārthakatvaṃ katham bhavet MrgT_1,1.13d
sārdhaṃ yojanasaṃkhyayā MrgT_1,13.20d
sāvitrī mūrtimatyāste MrgT_1,13.118c
sāvitryā spardhamāneva MrgT_1,13.58c
sā vidyā sthānamapyasyā MrgT_1,13.169a
sā śāntistatpadaṃ ceti MrgT_1,13.170a
sāśrugadgadavācastān MrgT_1,1.17c
sāhasramaṃśumatsaṃjñaṃ MrgT_3.44c
sāhasrāḥ ṣaṭ parā madhyā MrgT_1,13.25c
sāhasre kāñcane dhāma- MrgT_1,13.33a
sāṃkhyajñāne 'pi mithyātvaṃ MrgT_1,2.15a
sāṃsiddhikā vainayikāḥ MrgT_1,10.26c
sitodaśca hradottamaḥ MrgT_1,13.79b
siddhagandharvamahatāṃ MrgT_1,13.46a
siddhamapyupakārakam MrgT_4.32d
siddhaye dhāraṇādīnāṃ MrgT_4.33c
siddhasādhyamarujjuṣṭā MrgT_1,13.47c
siddhikṣetrāṇi saṃcaran MrgT_3.93d
siddhyādyā vargaśo mune MrgT_1,10.25d
sīdantyajñānino yasyāṃ MrgT_1,13.155c
sīmantonnayanādyeṣu MrgT_3.14c
suketanaṃ ketumālaṃ MrgT_1,13.68c
sukharūpatayā brahman MrgT_1,11.5c
sugurvapi vikarṣayet MrgT_4.22b
sutarāṃ pratipadyate MrgT_1,6.4b
sunādyabdaravāḥ kapāḥ MrgT_1,13.130b
supārśvaḥ saumyato 'ruṇaḥ MrgT_1,13.72d
suprabhiddaśamaṃ viduḥ MrgT_3.44d
surabhiśca mato budhaiḥ MrgT_1,12.29d
surasiddhāpsarovṛtam MrgT_1,13.78b
susnigdhamaparaṃ tataḥ MrgT_3.124d
sūkṣmatīkṣṇakṣayāntakāḥ MrgT_1,13.130d
sūkṣmadehāṃśca cidvataḥ MrgT_1,13.184b
sūkṣmabhūteṣu mantreśā MrgT_1,13.197e
sūkṣmāmarapurāṇyaṣṭau MrgT_1,13.142c
sūcyāsyatālakhaḍgākhya MrgT_1,13.16a
sūtreṇaikena saṃhṛtya MrgT_1,2.2c
sūtraiḥ sārārthavācakaiḥ MrgT_1,1.29b
sṛṣṭikāle maheśānaḥ MrgT_1,1.23a
sṛṣṭitaḥ saṃhitāhomād MrgT_3.25c
setvādīnāṃ niveśane MrgT_3.14b
seyaṃ vyasanasantatiḥ MrgT_1,12.16b
sevitā bhāti dhāmabhiḥ MrgT_1,13.51d
sevyate pitṛbhiḥ sadā MrgT_1,13.80d
so 'ta evāvimokṣaṇāt MrgT_1,2.6d
sopadravaṃ ca saṃtyajya MrgT_3.96a
so 'pi karmanibandhanaḥ MrgT_1,10.16b
so 'pi devairmanaḥṣaṣṭhaiḥ MrgT_1,11.11c
so 'pi dhyānajapopetaḥ MrgT_4.28c
so 'pi na svata eva syād MrgT_1,7.17a
so 'pi pratīyate kālo MrgT_1,9.12c
so 'bravīducyatāṃ kāmo MrgT_1,1.19c
somavāyvāśayoḥ siddha- MrgT_1,13.85c
somasūryeśavartmasu MrgT_4.23d
sordhvagā tatpadaṃ ceti MrgT_1,13.173c
so 'syāghoraḥ śivo yataḥ MrgT_1,3.11d
saugandhikāmbujacchannaḥ MrgT_1,13.80c
saupārśve dhṛtimannāma MrgT_1,13.80a
saumyaśāntajaṭādharāḥ MrgT_1,13.131d
saumyaṃ prājeśvaraṃ brāhmaṃ MrgT_1,13.143c
skandanandimahākāla- MrgT_1,13.61c
skandena yuddhvā suciraṃ MrgT_1,13.100a
skandhānasyāta eva saḥ MrgT_1,12.1b
stūyamānaṃ marudgaṇaiḥ MrgT_1,1.18d
steyī syāttadakīrtanāt MrgT_3.34d
stobhonmādaviṣoddīpti- MrgT_4.26a
striyā raho 'vyavasthānaṃ MrgT_3.19c
strīgītanartitālāpa- MrgT_3.19a
sthāṇumatyambikā parā MrgT_1,13.156b
sthāṇusvarṇākṣagokarṇa- MrgT_1,13.139c
sthāṇvaṣṭakaṃ dvijaśreṣṭha MrgT_1,13.141a
sthānarūpapramāṇāni MrgT_4.59c
sthānaṃ tavāṃśca tatpatiḥ MrgT_1,13.168b
sthānaṃ tripuravidviṣaḥ MrgT_1,13.62b
sthānaṃ prāthamikasyemān MrgT_4.36a
sthānaṃ yadyasya dhāraṇe MrgT_1,11.27b
sthānāni yātanāhetor MrgT_1,13.14a
sthānānyasmin śarīrake MrgT_4.44d
sthānārtho 'pyupacārataḥ MrgT_4.35d
sthāne jyotiṣmatīcitre MrgT_1,13.119c
sthitamevobhayaṃ tataḥ MrgT_1,2.19b
sthitastanmātrapañcake MrgT_1,13.197d
sthitaṃ gurusamīpe vā MrgT_3.70c
sthitirniranvaye nāśe MrgT_1,2.25c
sthiteśopamatejasām MrgT_1,1.25d
sthitau yānanugṛhṇāti MrgT_1,5.3c
sthitau sakārakānetān MrgT_1,4.12a
sthityartho dhāraṇāśabdaḥ MrgT_4.35c
sthūlasthūleśvarau śaṅku- MrgT_1,13.142a
sthūlaḥ pañcakalo nādaḥ MrgT_1,13.196a
sthairyāpyāyanaviploṣa- MrgT_4.37c
snāto bhavati tīrtheṣu MrgT_4.30c
snānādīni tadaṅgāni MrgT_3.12c
sparśaikagrāhiṇī ca tvak MrgT_1,12.13b
sparśo bhūtacatuṣṭaye MrgT_1,12.27d
spṛṣṭasyānyatra taijasāt MrgT_3.118b
spṛṣṭe daśaguṇaṃ japet MrgT_3.117b
sphaṭikopalanirmitā MrgT_1,13.51b
smaramṛtyuyaśobhṛtaḥ MrgT_1,13.54b
smartā kāyetaro 'styataḥ MrgT_1,6.6d
syādvādalāñchitāścaite MrgT_1,2.17a
sragabhyaṅgādivarjanam MrgT_3.19d
srotāṃsi kāmikādyūrdhvam MrgT_3.35a
srotāṃsyaṣṭau vidurbudhaḥ MrgT_3.37b
sroto brūyādanusroto MrgT_3.34a
svakalpānvayasiddheṣu MrgT_3.60a
svakalpoktena vidhinā MrgT_3.97a
svakāle strīniṣevaṇam MrgT_3.21d
svadhāmno 'pyevameva hi MrgT_3.102b
svapadādho 'dhikārastha- MrgT_1,13.145c
svabāhunābhihṛtkāni MrgT_4.16c
svayaṃ tāpasaveṣabhṛt MrgT_1,1.3d
svayaṃ draṣṭumaśaknuvat MrgT_1,10.8d
svayaṃbhuvi yiyakṣati MrgT_1,13.99b
svayaṃ vā parikalpite MrgT_3.97b
svargakāmātivartinī MrgT_1,13.58d
svargivaryasamāśrayaḥ MrgT_1,13.115b
svargo muktiḥ prakṛtitvā- vighātau MrgT_1,10.29c
svavaśastriguṇaṃ tryaṃśaṃ MrgT_3.126a
svaśāstravihitāṃ vṛttim MrgT_3.105c
svasādhyakārakopetān MrgT_1,4.11c
svasvarūpāśca te vipra MrgT_1,13.160a
svaṃ rūpaṃ darśayāmāsa MrgT_1,1.18a
svātantryādapyacittvataḥ MrgT_1,2.15d
svātmano 'nyasya recakam MrgT_4.25b
svātmanyevāścaryacaryādhivāsaḥ MrgT_4.65d
svādhikāraparāṅmukhī MrgT_1,13.189d
svādhikāravidhau tīkṣṇā MrgT_1,13.148a
svādhikāraṃ prakurvate MrgT_1,13.185d
svādhikāraṃ suduṣkaram MrgT_4.1b
svāpavadbhūtasaṃhṛtau MrgT_1,5.10b
svāpaṃ sṛṣṭyai pravartate MrgT_1,13.193b
svāpāvasānamāsādya MrgT_1,4.14c
svāpe 'numanugṛhṇāti MrgT_1,5.9c
svāpe 'pyāste bodhayanbodhayogyān MrgT_1,4.15a
svāpe vipākamabhyeti MrgT_1,8.5a
svābhāvikaṃ cenmukteṣu MrgT_1,7.2c
svāyambhuvaṃ tathāgneyaṃ MrgT_3.45c
svārthaniṣṭhā hi te yataḥ MrgT_1,13.175b
svāsanastha udaṅmukhaḥ MrgT_4.17d
svāhetyoṃkārapūrvakam MrgT_3.86b
svīkṛtya puṃsprayuktasya MrgT_1,11.14c
svecchayā dehamātmanaḥ MrgT_4.46d
hatavighnasya jāyate MrgT_4.61b
hatāḥ sarvāḥ pravṛttayaḥ MrgT_1,1.14d
hantṛdhūmravilohitāḥ MrgT_1,13.128d
hantyagarbho 'pi devānāṃ MrgT_4.30a
haraśaṃsāpraharṣitān MrgT_1,1.17b
harātsvavidhipuṣṭaye MrgT_3.129b
harādindrakramāyātaṃ MrgT_1,1.1c
harāśca yamanāyakāḥ MrgT_1,13.128b
hariścandramahākālam MrgT_1,13.138a
haviṣyacaruśākabhuk MrgT_3.75d
haviṣyeṇāpareṇa vā MrgT_3.15b
hastayugmāni śaucayet MrgT_4.15d
hāritārdhaṃ guṇacchede MrgT_3.117c
hāsāḥ sanākhalāḥ khage MrgT_1,13.139b
hitajīrṇāśanasvasthas MrgT_4.17a
himavāṃścācalottamāḥ MrgT_1,13.64b
himenduhimanīlābja- MrgT_1,13.107c
hiṃsāyāṃ bahurūpiṇaḥ MrgT_3.108b
huṅkṛtya mocitaḥ patyā MrgT_1,1.16c
hutvā daśāṃśaṃ tadyāga- MrgT_3.77a
hṛtkaṇṭhādiṣu mārutam MrgT_4.41d
hṛdayaṃ bodhaparyāyaḥ MrgT_1,3.11c
hṛdā putrakayogyayoḥ MrgT_3.6d
hṛdi cetasi vikṣipte MrgT_4.40c
hṛdi paktau dṛśoḥ pitte MrgT_1,12.31a
hetavo nārthasādhakāḥ MrgT_1,12.25d
hetoḥ sthūladhiyāmapi MrgT_1,5.5d
hemapuṣkaramaṇḍitā MrgT_1,13.105d
hemaprākāragopurā MrgT_1,13.48b
haimaṃ kaṭāhakaṃ koṭir MrgT_1,13.114a
haimaḥ sāhasriko 'rkabhāḥ MrgT_1,13.101d
homāca daśamāṃśataḥ MrgT_3.105b