Mrgendragama (=Mrgendra-Tantra) (Mula text only!) Cumulative text comprising the GRETIL versions of: 1. Vidyapada 3. Caryapada 4. Yogapada Padas 1 and 4 based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies, 50) Pada 3 based on the edition by N.R. Bhatt: मृगेन्द्रागम (क्रियापाद एत् चर्यापाद), avec le commentaire de BhaÂÂa-NÃrÃyaïakaïÂha. Pondicherry : Institut Fran‡ais d'Indologie, 1962. (Publications de l'Institut Fran‡ais d'Indologie, 23) Input by Dominic Goodall The text is not proofread. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकर्तृभावाद्भोक्तुश्च MrgT_1,2.15c अकामात्कामतः कुर्यात् MrgT_3.106c अकिञ्चिच्चिन्तकस्यास्य MrgT_4.62a अकृत्वा शिवभक्तानां MrgT_3.24a अङ्गी योगो ऽष्टमः स्वयम् MrgT_4.3d अङ्गुलं तत्त्रिसंगुणैः MrgT_1,13.7b अचिदप्युपजायते MrgT_1,9.8b अजातो ऽधिपतिः प्रोक्तस् MrgT_3.112c अणवः पतयो ऽथवा MrgT_1,5.2d अतीतानुभवस्मृतेः MrgT_1,2.25b अतो यद्यत्समीहितम् MrgT_4.33b अत्युत्पावनमुत्तमम् MrgT_4.64b अत्र वः किं नियामकम् MrgT_1,9.16b अथ चेत्सदसद्भावः MrgT_1,2.19c अथ तान्भावितान्मत्वा MrgT_1,1.3a अथ तेषां भरद्वाजो MrgT_1,1.21a अथ देहादिसापेक्षं MrgT_1,10.17a अथ प्रमाणं तत्रात्मा MrgT_1,2.13a अथ विश्वनिमित्तस्य MrgT_1,6.1a अथ व्यक्तान्तराद्बुद्धेर् MrgT_1,11.20a अथशब्दाद्यलंकृतम् MrgT_3.50b अथ शेषार्थसिद्ध्यर्थं MrgT_1,12.1a अथ सर्वज्ञवाक्येन MrgT_1,9.1a अथ सिद्ध्यादिवर्गाणां MrgT_1,11.1a अथातो देशिकादीनां MrgT_3.1a अथात्मवतां मत्वा [वा] MrgT_4.1a अथानादिमलापेतः MrgT_1,2.1a अथान्यविषयं वाक्यम् MrgT_1,1.13a अथाविद्यादयः पाशाः MrgT_1,7.1a अथाशक्यं यतः शक्यम् MrgT_1,9.16a अथास्त्युत्पादिका शक्तिर् MrgT_1,9.18a अथास्त्वेवं घटे न्यायः MrgT_1,1.12a अथेन्द्रियशरीरार्थैश् MrgT_1,8.1a अथैकविनियोगित्वे MrgT_1,11.12a अथैवं ब्रुवते केचित् MrgT_1,11.11a अथोक्तार्थप्रसिद्ध्यर्थं MrgT_1,13.1a अथोपलभ्य देहादि MrgT_1,3.1a अदृष्टं पशुभिः सदा MrgT_1,7.6d अदृष्टं सूक्ष्मभावतः MrgT_1,8.3d अद्वैतहानिरेवं स्यान् MrgT_1,2.14a अधः पूर्णासमन्वितम् MrgT_3.25d अधिकारस्तदाश्रयः MrgT_1,13.190d अधिकारो ऽपि तच्छक्तेः MrgT_1,7.16c अधीत्य शृणुयाच्छास्त्रं MrgT_3.67a अध्यर्धानि सहस्राणि MrgT_1,13.87c अध्यात्मादित्रिसाधनम् MrgT_1,8.4b अध्याः सातिपदा रुचौ MrgT_1,13.138b अनग्निज्वलने वृक्ष- MrgT_4.25c अनध्याये स्वतन्त्रोक्त- MrgT_3.52c अनन्तस्त्रिकलो गोप्ता MrgT_1,13.153a अन्[अल्]ओदध्यलंकृताम् MrgT_1,13.37d अनागामि च तज्ज्ञेयं MrgT_1,3.4a अनादि निबिडं महत् MrgT_1,7.8b अनुज्ञातश्चरेद्भैक्षं MrgT_3.72a अनुत्पादादसर्वगम् MrgT_1,12.33d अनेनानुमितिः शिष्ट- MrgT_1,5.5c अन्तर्भावः कुरुष्वब्धौ MrgT_1,13.87a अन्तः शवश्रुतौ दाहे MrgT_3.58a अन्यथा कारकव्रात- MrgT_1,9.17a अपकारकमाविश्य MrgT_1,7.14c अपवर्गमभीप्सन्ति MrgT_1,2.27c अपि योग्यस्य वस्तुनः MrgT_1,7.17b अपैति स्वाध्वसंहृतौ MrgT_1,4.8d अयमर्कगुणं कालं MrgT_4.34c अयोरुक्मपुटादूर्ध्वम् MrgT_1,13.25a अर्वाक्सिद्धे ऽनवस्था स्यान् MrgT_1,2.4c अवकाशादिवृत्तिमत् MrgT_1,12.20b अविद्यावृतिरुग्ग्लानि- MrgT_1,7.7c अवैति विषयं परम् MrgT_1,10.10d अव्यापि चेत्कुतस्तत्स्यात् MrgT_1,9.5c अव्यापित्वं च ते जगुः MrgT_1,2.20b अशक्तिरप्रवृत्तत्वात् MrgT_1,11.6a अशक्तिः कारकापाये MrgT_1,11.3a अशीतोष्णो महीवाय्वोः MrgT_1,12.28a अश्नतो लाकुचं फलम् MrgT_1,13.88b अष्टमीयं वसुन्धरा MrgT_1,13.25b अष्टम्यां पक्षयोर्द्वयोः MrgT_3.53d अष्टम्यां वा समाहितः MrgT_3.98b अष्टम्यां सिद्धदर्शने MrgT_3.20b अष्टादशाधिकं चान्यच् MrgT_1,1.25a असज्जघन्यं सच्छ्रेष्ठम् MrgT_1,2.18c असिताङ्गादि दक्षिणम् MrgT_3.35b अस्ति चेत् न स्मृतिस्तदा MrgT_1,6.6b अस्तु कर्म नियामकम् MrgT_1,10.17d अस्तु कारकवस्तुनः MrgT_1,9.15b अस्तु शक्रादिवाचकम् MrgT_1,1.13b अस्त्रं माहेश्वरं जपन् MrgT_3.101b अस्मदादिशरीरवत् MrgT_1,1.11b अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैर् MrgT_4.65a अहङ्कारेषु तामसः MrgT_1,12.6d अहर्हेमाण्डजन्मनः MrgT_1,13.182b आकलय्य स्वचक्षुषा MrgT_4.52d आकलय्य स्वदृक्शक्त्या MrgT_1,13.193a आगतं ज्ञानमुत्तमम् MrgT_1,1.22b आगमाध्यक्षविहता MrgT_1,12.25c आग्नीध्रो नाम नृपतिर् MrgT_1,13.96c आचरेत्स गुरुर्यतः MrgT_3.65b आचारो ऽपि विधीयते MrgT_3.22d आज्ञासिद्धमसंशयम् MrgT_3.38b आतिष्ठेदविखिन्नधीः MrgT_4.34b आत्मेन्द्रियार्थनैकृष्ट्ये MrgT_1,12.9a आदत्ते न च भुञ्जानो MrgT_1,10.12c आददानो ऽपरिज्ञानात् MrgT_3.122c आधारदेहविषयाभ्युदयाय वक्ष्ये MrgT_1,12.34d आधारे कारणे कार्ये MrgT_1,13.188a आनन्दमव्ययम् [..] MrgT_4.62d आपूरकं प्रधानादेर् MrgT_1,10.18c आप्यं चण्डासिधारादि MrgT_3.36a आभाति मूलसूत्रं तद् MrgT_3.50a आभासं परतालाख्यं MrgT_1,13.27c आयामो ऽस्य प्रखेदनम् MrgT_4.4b आस्थितस्य प्रसिद्ध्यति MrgT_3.105d इति किम्पुरुषादीनि MrgT_1,13.90c इति केन प्रमीयते MrgT_1,2.17d इति धीजात्र लक्षणा MrgT_1,13.178d इति न्यायविदो विदुः MrgT_1,12.26b इति पञ्चसु शब्दो ऽयं MrgT_1,12.27c इति प्रवृत्तः करणैः MrgT_1,10.13a इति बाह्ये स्थिते सर्वम् MrgT_4.52c इति बुद्धिप्रकाशो ऽयं MrgT_1,11.8a इति ब्रह्माण्डगोलकः MrgT_1,13.120b इति ब्रूहि सुरोत्तम MrgT_4.45b इति मायादिकालान्त- MrgT_1,8.6a इति मेरुरधो ऽस्यान्ते MrgT_1,13.63a इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं MrgT_1,13.198a इति वस्तुत्रयस्यास्य MrgT_1,2.8a इति वादानुषङ्गेण MrgT_1,1.17a इति सर्वर्तुसुखदाश् MrgT_1,13.55a इति सादाशिवं तत्त्वं MrgT_1,13.175c इत्थं शक्तिः कुर्वती देहकृत्यं MrgT_1,3.14a इत्यनीशवचोवारि- MrgT_1,1.10a इत्यपि ब्रुवते बुधाः MrgT_1,2.18d इत्यपि स्थितमेवायं MrgT_1,12.26c इत्यातिवाहिकमिदं वपुरस्य जन्तोश् MrgT_1,12.34a ityÃdyaj¤ÃnamƬhÃïÃæ MrgT_1,2.27a इत्युक्ते ऽपि परं भावं MrgT_1,1.7a इत्येतदुभयं विप्र MrgT_1,10.7a इत्येवं यौगपद्येन MrgT_1,7.23a इदं योग्येषु सिद्धये MrgT_1,1.26b इन्द्रद्वीपप्रभृतयो MrgT_1,13.94a इन्द्रद्वीपः कशेरुश्च MrgT_1,13.94c इलावृतं नीलगिरेर् MrgT_1,13.67c इष्टलिङ्गस्थशंकरः MrgT_3.99d इष्टान् लोकान् रोरुचानो विहृत्य MrgT_4.65b इष्ट्वा शिवं यजेत् साध्यं MrgT_3.76c इह सप्त पदार्थाः स्युर् MrgT_1,2.16a ईशतत्पुरुषाघोर- MrgT_1,3.9a ईशः प्रागुत्तरां दिशम् MrgT_1,13.122d ईशानतीत्य शान्तान्तं MrgT_1,13.163c ईशानस्य जपेल्लक्षं MrgT_3.114a ईशाविद्याद्यपेक्षित्वात् MrgT_1,8.3a ईषदप्राप्तयोगत्वान् MrgT_1,4.4c ईषदर्धनिवृत्ते तु MrgT_1,5.8a ईष्टे येन जगत्सर्वं MrgT_1,3.9c उग्रः प्रचण्डदृक् चेशो MrgT_1,13.147a उच्छुष्माः शम्बराश्चण्डा MrgT_1,13.158c उच्यमानं निबोध मे MrgT_1,13.27b उत्पादयतु सर्वस्मात् MrgT_1,9.15c उदीचीं सोमयक्षेशाव् MrgT_1,13.122c उद्गीर्णा न स्वबुद्धितः MrgT_3.43b उद्वर्तनाङ्गसंस्कार- MrgT_3.69a उन्मील्य योगसंस्कारं MrgT_4.61a उपमन्युर्हरं दृष्ट्वा MrgT_1,1.15a उपादेयं च तत्स्थितेः MrgT_4.9b उपायादरवैशिष्ट्यान् MrgT_1,5.7a उपायाः सफलास्तद्वच् MrgT_1,2.11c उमास्कन्दगणाधिपान् MrgT_4.18b ऊर्ध्वलिङ्गविरूपाक्ष- MrgT_1,13.129a ऊर्ध्वं कलाया विद्याधः MrgT_1,13.178a ऊर्ध्वाधोविषयालोको MrgT_1,13.170c ऊर्ध्वे ब्रह्मा हरिरधः MrgT_1,13.123a ऊहो ऽभिवीक्षणं वस्तु- MrgT_4.8c ऋजुग्रीवाशिरोवक्षा MrgT_4.18c ऋभुः सनत्कुमारश्च MrgT_1,13.117a एकदिक्संधिलक्षितौ MrgT_1,13.85b एकदेशे ऽपि यो धर्मः MrgT_1,9.11a एकनेत्रैकरुद्रौ च MrgT_1,4.3c एकपिङ्गेक्षणेशाना- MrgT_1,13.151c एकमभ्युपगम्यताम् MrgT_1,9.6d एकं वा ब्रह्ममध्यगम् MrgT_3.121d एकाङ्गुलं द्विहस्तान्तं MrgT_3.अप्प्.2a एका दशसहस्रा तु MrgT_1,13.44c एकार्धदशसप्तभिः MrgT_4.15b एकैकश्रुतिरेतेषां MrgT_1,10.21c एको वामिश्रको गुणः MrgT_1,10.22d एतत्समस्तगुह्यानां MrgT_4.63c एतदण्वर्थसाधनम् MrgT_1,12.32d एतावती ते बद्धत्व- MrgT_1,7.3c एतावत्येव घोरेयं MrgT_1,13.155a एव बीजात्प्रजायते MrgT_1,9.7d एवमातिष्ठतः सम्यग् MrgT_4.61c एवं गुणादिसर्गाणां MrgT_1,13.189a एवं तत्त्वानि भावाश्च MrgT_1,13.193c एवं मन्त्रेशमुख्येषु MrgT_1,13.191a एवं व्यक्तक्रियाशक्तिर् MrgT_1,10.8a एषामपि नियन्तारो MrgT_1,13.123c एषां पुटानां नरकैः MrgT_1,13.20c एषु व्यस्तसमस्तेषु MrgT_4.10a ऐलावृतं तयोरायुः MrgT_1,13.86c औतथ्यानां मनोः कुले MrgT_1,13.103b औमं श्रैकण्ठमन्ततः MrgT_1,13.144d कटाहश्चेति भूतलम् MrgT_1,13.37b कण्ठप्रावृतिनिष्ठीव- MrgT_3.68a कथमन्यत्र तद्गुणः MrgT_1,12.23d कथमन्यादृशो भवेत् MrgT_1,2.21b कथं तस्य वचो मिथ्या MrgT_1,1.15c कथं भूतोपकारार्थं MrgT_1,7.14a कथं महेश्वरादेतद् MrgT_1,1.22a कथं स्याच्चित्तसंस्थितिः MrgT_4.56d कथ्यते ग्रन्थिपाशस्य MrgT_1,9.1c कथ्यते विप्लवो मा भूत् MrgT_1,11.1c कथ्यन्ते भारतादयः MrgT_1,13.97b कथ्यन्ते लेशतो ऽधुना MrgT_1,7.1b कथ्यमानो ऽवधार्यताम् MrgT_1,13.181d कदम्बजम्ब्वावश्वत्थ- MrgT_1,13.73c कदाचित्कर्णमूले ऽपि MrgT_1,12.24c कदाचित्त्रिदशाधिपः MrgT_1,1.3b कनकीकृत्य तां महीम् MrgT_1,13.74d कपर्द्यब्देशपञ्चान्त- MrgT_1,13.131a कपालमर्बुदं स्थौल्याद् MrgT_1,13.9a कपालीशप्रमर्दनाः MrgT_1,13.125d कमण्डलुसहायता MrgT_3.18d कमलैरंशुमप्रभैः MrgT_1,13.79d करणत्वविवक्षया MrgT_1,11.11b करणस्यैति कर्मताम् MrgT_1,11.14d करणं च न शक्त्यन्यच् MrgT_1,3.4c करणं परमात्मनः MrgT_1,10.9d करणेनाहतौजसा MrgT_1,4.1b करालवदनः क्रुद्धो MrgT_1,13.24a करालो भीमनिर्ह्रादः MrgT_1,13.32a करोति सर्वदा कृत्यं MrgT_1,4.1c करोत्यष्टादशं शतम् MrgT_1,4.9d करोत्युन्मीलनं याभिः MrgT_1,13.165c कर्कन्धको हिरण्याक्षो MrgT_1,13.30a कर्णकालञ्जरावपि MrgT_1,13.142b कर्णरन्ध्रविशिष्टं खं MrgT_1,12.16c कर्णाद्धेमाद्रिगर्भतः MrgT_1,13.109b कर्तव्यः शिवयोगिनः MrgT_3.17d कर्तानुमीयते येन MrgT_1,9.3a कर्तारमस्य जानीमो MrgT_1,3.1c कर्तृत्वं तदभिन्नत्वात् MrgT_1,5.17c कर्तृशक्तिरणोर्नित्या MrgT_1,10.3a कर्मणश्चोक्त एव सः MrgT_1,7.23d कर्मणः केवलस्योक्तं MrgT_1,11.17a कर्मणो ऽस्ति मृषा चितः MrgT_3.26b कर्मतन्त्रतया जगुः MrgT_1,10.15b कर्म धर्मादिकं तच्च MrgT_1,13.186a कर्मभूः कारणं यतः MrgT_1,13.93b कर्मरूपादिशब्दानां MrgT_1,1.13c कर्मव्यक्तिद्वयं समम् MrgT_1,5.6b कर्म व्यञ्जकमप्येतद् MrgT_1,8.6c कर्म व्यापारजन्यत्वाद् MrgT_1,8.3c कर्म संजीवनं कुर्याद् MrgT_3.25a कर्मान्वयाद्रजोभूयान् MrgT_1,12.4c कर्मास्तु व्यापकं कल्प्यं MrgT_1,11.16c कर्मैवास्तु शरीरादि MrgT_1,10.16c कल इत्येष यो धातुः MrgT_1,10.6a कलयन्ना समुत्थानान् MrgT_1,10.14c कलाख्यं तैजसं हरः MrgT_1,10.4b कलातत्त्वपवित्राणु- MrgT_3.5a कलातत्त्वादजीजनत् MrgT_1,10.19b कलादिभ्यो महेश्वरः MrgT_1,13.1d कलादेर्ग्रन्थितस्तथा MrgT_1,9.21f कलाद्यारब्धदेहानां MrgT_1,4.9c कला नान्यः पतिः शिवात् MrgT_1,13.164b कलाप्रान्तानि मण्डलम् MrgT_1,13.2b कलामेव जनिक्षमाम् MrgT_1,10.9b कलायोनिः करोति किम् MrgT_1,11.9d कला लेढि कलां माया MrgT_1,13.189c कल्पशाखिषु सत्स्वपि MrgT_1,13.76b कल्पिताणुवपुःस्थितिः MrgT_1,13.162d कल्पिते ऽपीतरत्र यत् MrgT_1,11.16d कस्मादुत्पद्यते पुनः MrgT_1,9.5b काद्रवेयाः कुटिलको MrgT_1,13.30c काननं भद्रको ह्रदः MrgT_1,13.80b कानि प्राणादिवृत्तीनां MrgT_4.44c कापालिसङ्करे त्रीणि MrgT_3.114c कापाल्यन्नाशने मतम् MrgT_3.113d कामदत्वात्कामिकेति MrgT_1,1.27c कामप्रसादलक्ष्मीश- MrgT_1,13.132a कामवृक्षफलाशनः MrgT_1,13.84b कामं चरेदनुज्ञातः MrgT_3.73a कामातिशयसम्पन्नः MrgT_1,13.118a कायो ऽप्यचित्त्वादान्यार्थ्यं MrgT_1,6.4a कारकं च क्रियाश्रयम् MrgT_3.32b कारणं ज्ञानमजितं MrgT_3.44a कारणं परमाणवः MrgT_1,9.9b कारणानियमो ऽन्यथा MrgT_1,9.4d कारि संकल्पधर्मि च MrgT_1,12.7b कार्कोटको ऽथ कालाङ्गो MrgT_1,13.31a kÃryarƬhai÷ सभौवनैः MrgT_1,10.13b कार्यस्याचित्त्वदर्शनात् MrgT_1,9.4b कार्यस्यानादिसंस्थितेः MrgT_1,3.4b कार्यं क्षित्यादि कर्तेशस् MrgT_1,6.2a कार्यं तत्कारणं तथा MrgT_1,3.2d कार्यं न स्थितिजन्मादि MrgT_1,3.5c कार्ये कारणबुद्धितः MrgT_1,2.15b कार्ये कारणसंश्रयः MrgT_1,11.6d कालधामावधिस्थितान् MrgT_1,4.11d कालपाशपितृव्यादि- MrgT_1,13.49c कालमृत्युवियोजकाः MrgT_1,13.127d kÃlasÆtrëÂamà ह्येते MrgT_1,13.15c कालाग्निरिति विश्रुतः MrgT_1,13.10d कालाग्नेस्तावदेव हि MrgT_1,13.9d कालात्ययापदिष्टत्वाद् MrgT_1,12.26a काले कलनशक्तिमान् MrgT_1,13.150d काले जगत्समुत्पाद्य MrgT_1,13.185c काले हित्वापास्रवं देहमास्ते MrgT_4.65c कालो मायासमुद्भवः MrgT_1,10.14b का वार्ता नाखिलध्वंसो MrgT_1,9.10c कासहासादि सन्निधौ MrgT_3.68b कांस्ये वाभोजनं भैक्षं MrgT_3.13c किञ्चित्सामान्यतो ऽन्यत्र MrgT_1,11.3c किञ्चिद्युक्त्यापि लेशतः MrgT_1,9.1d किन्तु तच्छक्तयो ऽनेका MrgT_1,7.10c किन्तु यत्क्रियते किञ्चित् MrgT_1,7.15c किमर्थं नानुवर्त्यते MrgT_1,1.4d किमु चित्रं वपुर्दान्तैर् MrgT_4.58a किरणं वातुलं परम् MrgT_3.47b किं च चेतसि संस्थाप्य MrgT_1,1.22c किं च व्यस्तसमस्तानां MrgT_4.40a किंचिच्छिष्टे च देहिनाम् MrgT_1,5.8d किं तु प्राणायतिं विना MrgT_3.120d किंतु यः पतिभेदो ऽस्मिन् MrgT_1,13.164c किंत्वेको ऽस्तु मम प्रष्टा MrgT_1,1.20c किंत्वैन्दवव्रतप्रान्ते MrgT_3.113c कीलके च रवीन्दुस्थे MrgT_3.56a कुतश्चिल्लिङ्गिनो ऽपि वा MrgT_3.81d कुमारिकाख्यो नवमो MrgT_1,13.95c कुम्भको रेचकश्चेष्टो MrgT_4.27a कुम्भस्नातः शुभे दिने MrgT_3.77b कुम्भीपाकः सरौरवः MrgT_1,13.19d कुरुक्षेत्रगयाखलाः MrgT_1,13.138d कुरुवर्षं तदुच्यते MrgT_1,13.70d कुर्यात्तानीतराण्यतः MrgT_3.28d कुर्यात्परिग्रहं विद्वान् MrgT_3.98a कुर्यात्पूजाजपादिकम् MrgT_3.88b कुर्याद्यत्नमतः परम् MrgT_3.24d कुर्याद्विध्युदितं च यत् MrgT_3.72d कुर्यान्नो विधृतश्चिरम् MrgT_3.83d कुर्वती तमसः कला MrgT_1,10.6d कुर्वन्त्यनुग्रहं पुंसां MrgT_1,4.6c कुर्वन्नपानशब्देन MrgT_1,11.24c कुर्वन्समान इत्युक्तो MrgT_1,11.25c कुशो 'bhÆtkäcana÷ कौशे MrgT_1,13.99a कूष्माण्ड इति विख्यातः MrgT_1,13.23c कृच्छ्रं वा प्रतिषण्मासं MrgT_3.127a कृतचित्तव्यवस्थितिः MrgT_4.34d कृतप्रणामो ऽनुज्ञातो MrgT_3.66c कृतयत्नस्य योगिनः MrgT_4.10b कृतरक्षः स्मरन्नस्त्रं MrgT_3.83a कृतार्थं प्रागुदङ्मुखः MrgT_3.33b कृतार्थो ऽस्मीति या मतिः MrgT_1,11.2d कृतावासः सदा जनः MrgT_1,13.106d कृत्यभेदोपचारेण MrgT_1,13.165a कृत्यं तदादिविषयं MrgT_1,13.176c कृत्यं सकारकफलं MrgT_1,2.3c कृत्यं सो ऽप्यस्मदादिवत् MrgT_1,3.7d कृत्वा कारणसंश्रयम् MrgT_1,4.13b कृत्वा च व्यभिचारिणाम् MrgT_3.24b कृत्वाधिकारमीशेष्टम् MrgT_1,4.8c कृत्वाधिकारं स्थित्यन्ते MrgT_1,4.7c कृमिघ्नद्रव्यमिश्रेण MrgT_3.7a कृमीणां निचयश्चेति MrgT_1,13.18c कृष्टाकृष्टाशनो दुःख- MrgT_1,13.92a कृष्णपक्षे चतुर्दश्याम् MrgT_3.20a कृष्णस्वच्छानि रूपतः MrgT_4.36d कृष्णा दैत्यपतेर्मृत्योर् MrgT_1,13.50a केचिन्नियामकं कर्म MrgT_1,10.15c केतुतामगमत्तस्य MrgT_1,13.101a केतुमाले जनो दिव्य- MrgT_1,13.82c केयं वा रूपकेयत्ता MrgT_4.58c कैश्चिन्नोत्कृष्टवेषवान् MrgT_3.68d कोटयो नव सप्त च MrgT_1,13.118b कोटाविष्टार्थदायित्वाद् MrgT_1,7.18c कोटितेजास्तथाविधैः MrgT_1,13.10b कोटिरण्डकटाहकः MrgT_1,13.119d कोटिशो मरणं दृष्ट्वा MrgT_1,9.12a कोटिश्चैका समुद्ररात् MrgT_1,13.113d को विशेषः शिवागमे MrgT_1,2.10d कोष्ठव्योमगुणध्वनेः MrgT_1,11.26b क्रमप्रसवयोगिनोः MrgT_1,13.179b क्रमयोगात् प्रपद्यते MrgT_4.51d क्रमयोगितया क्रमात् MrgT_1,12.11b क्रमशः शक्ततामेति MrgT_4.21a क्रमशः सिद्धिमाप्नोति MrgT_3.93c क्रमशो विनिवर्तन्ते MrgT_1,2.23a क्रमाक्रमसमुत्पत्तेः MrgT_1,3.3a क्रमात्सुघत एव हि MrgT_1,7.23b क्रमाद्युत्पत्तिशक्तिमत् MrgT_1,3.3b क्रियते येन वर्णता MrgT_1,11.26d क्रियाकालविभागवित् MrgT_3.93b क्रियाव्यतिकरेषु च MrgT_3.121b krŬÃrthaæ वेधसा सृष्टा MrgT_1,13.110a क्रोडीकृतो ऽहिपाशेन MrgT_1,1.16a क्रोधनानिलभुग्भोगि- MrgT_1,13.134c क्रोधादीन् गुरुतां मताः MrgT_1,13.147d क्रोधेशचण्डसंवर्त- MrgT_1,13.149a क्रोशस्तद्द्विसहस्रकम् MrgT_1,13.8b क्रौञ्चाद्रौ हेमकन्दरे MrgT_1,13.99d क्रौञ्चे क्रौञ्चो हतो दैत्यः MrgT_1,13.99c क्वचिन्नाप्यसहायवान् MrgT_3.63b क्व देशे धारणारूपं MrgT_4.39c क्व भावाः प्रत्ययः स्थिताः MrgT_1,13.195b क्वान्यत्र श्रवणाकाशे MrgT_1,12.23c क्षणिकत्वान्मुहुर्मुहुः MrgT_1,2.24b क्षणिकेति मता परैः MrgT_1,2.24d क्षारक्षीरदधिस्नेह- MrgT_1,13.97c क्षाराद्यब्धिभिरावृताः MrgT_1,13.36b क्षाराब्धिना परिवृत्तं MrgT_1,13.41a क्षितौ विष्टो महीतलात् MrgT_1,13.42d क्षितौ शुक्लाद्यनेकधा MrgT_1,12.28d क्षित्यादीन्यथ तत्त्वानि MrgT_4.32a क्षीरादिकृतभोजनः MrgT_1,13.107b क्षुरधाराम्बरीषकाः MrgT_1,13.16b क्षेत्रज्ञः स परस्तयोः MrgT_1,6.3b क्षेत्रपालं च साध्याणुं MrgT_3.92a क्षेत्रपालं स्वदिग्भागे MrgT_3.103c क्षेत्रपालाय चांशकम् MrgT_3.84d क्षेत्रस्थः प्रारभेत्कर्म MrgT_3.77c क्षेत्रावाप्तफलश्रियः MrgT_1,13.136b क्षेत्रे यन्नस्ति तद्दूरात् MrgT_3.104a क्षेमीशो ब्रह्मणः पतिः MrgT_1,13.153b खद्योतात्पावकार्थिनः MrgT_1,2.27d खरत्वावेदिनो गुणाः MrgT_1,12.20d खं समस्तासु nìi«u MrgT_1,12.32b खं समस्तेषु भूतेषु MrgT_4.42c खिन्नस्तस्मिंल्लघु स्वपेत् MrgT_3.87d खेदनापायशमनं MrgT_3.26c ख्यातश्चित्रेण कर्मणा MrgT_1,13.100d ख्यातं पातालसप्तकम् MrgT_1,13.26d ख्यापितः सुरसेवितः MrgT_1,13.106b गच्छन्तं पृष्ठतो यायाद् MrgT_3.71a गणाध्यक्षं गुरुं चैव MrgT_3.32a गणेशवृषभस्कन्द- MrgT_3.94c गणेशादिगणावराः MrgT_1,13.61d गणो वैकारिको ऽत्र यः MrgT_1,12.4d गताधिकारनीहार- MrgT_1,7.21a गतेष्वन्तरतो दिनम् MrgT_3.57b गदिता एव नामतः MrgT_1,13.159d गन्धधूपपुरःसरम् MrgT_3.86d गन्धमादनशैलतः MrgT_1,13.67b गन्धमाल्यादिधारणम् MrgT_3.22b गन्धः क्षितावसूरभिः MrgT_1,12.29c गन्धादिव्यञ्जकत्वाच्च MrgT_1,12.12c गन्धो ऽप्यस्तु नभोगुणः MrgT_1,12.26d गर्भादेति समन्ततः MrgT_1,13.114b गर्ववृत्त्यनुषङ्गेण MrgT_1,12.32a गर्वे मनोमुखा देवा MrgT_1,13.197a गर्वे मात्रेन्द्रियगोचरे MrgT_1,13.140d गर्वो ऽभूत्करणं चितः MrgT_1,11.20b गहनेशश्च viÓvaràMrgT_1,13.153d गहनेशादयो ऽधिपाः MrgT_1,13.3b गान्धर्वो वारुणस्तथा MrgT_1,13.95b गिरौ माहानसाद्यतः MrgT_1,3.7b गीयते तत्त्वदर्शिभिः MrgT_1,11.24d गीयन्ते कविभिः क्षितौ MrgT_1,13.56d गुण एको यदुद्युक्तो MrgT_1,13.92c गुणकाराः दशाद्याः स्युर् MrgT_1,13.177c गुणत्वेन मतौ स्थितम् MrgT_1,13.186b गुणधीगर्वचित्ताक्ष- MrgT_1,10.1c गुणः सांसिद्धिको भाति MrgT_1,10.27c गुणानां मूर्ध्नि संस्थिताः MrgT_1,13.147b गुणानुक्ताननन्तरम् MrgT_4.51b गुणाविशिष्टास्तन्मात्रास् MrgT_1,12.5c गुणिनो न गुणो ऽपैति MrgT_1,13.186c गुणेनोपरिवर्तिना MrgT_1,3.9d गुप्ताक्षसूत्रपूजाङ्गः MrgT_3.93a गुरवः पुत्रका ये च MrgT_3.9a गुरवे पीठवर्तिने MrgT_3.61d गुरुणा कृत्यमाचरेत् MrgT_3.66d गुरुतत्तुल्यबन्धूनां MrgT_3.21a गुरुतन्त्रो गुरौ वसन् MrgT_3.67b गुरुमास्थाय चिद्वतः MrgT_1,5.3d गुरुरस्ववशो व्रती MrgT_3.125b गुरुः कुर्यादनुग्रहम् MrgT_3.23b गुरोर्न कुर्यान्नो वादं MrgT_3.68c गुरौ मासं शिवीभूते MrgT_3.59a गुर्वग्निशिवविद्याभ्यः MrgT_3.84c गुह्यका भुजगा यक्षा MrgT_3.39c गुह्यं सिद्धामरस्तुतम् MrgT_4.63d guhyëÂakamidaæ जले MrgT_1,13.137b गोब्राह्मणतपस्विनः MrgT_3.90d गोमेदः स ततो ऽभवत् MrgT_1,13.105b गोमेदे गोपतिर्नाम MrgT_1,13.102c गौणं सत्त्वं रजस्तमः MrgT_1,10.20b गौणे योगीशधामानि MrgT_1,13.144a ग्रन्थिजन्यं कलाकाल- MrgT_1,10.1a ग्रसनोदुम्बरेश्वराः MrgT_1,13.134d ग्राहकाः श्रवणादयः MrgT_1,12.7d ग्राहि युक्तपराङ्मुखम् MrgT_1,12.14b घोरोक्तिरुपचारतः MrgT_1,3.12b -ङ्गुष्ठमात्राश्च भास्वराः MrgT_1,13.151d चक्रवाटार्धविस्तृताः MrgT_1,13.55b चक्रवाटेति तामाहुः MrgT_1,13.45c चङ्क्रमन्तं क्रियोद्यतम् MrgT_3.70b चण्डनाथपरिग्रहम् MrgT_3.36b चतुर्थ्यामर्कसंक्रमे MrgT_3.54b चतुर्दलाब्जमध्येष्ट्या MrgT_3.109c चतुर्दश सहस्राणि MrgT_1,13.57a caturdaÓyÃmathëÂamyÃæ MrgT_3.15c चतुर्युगसहस्रान्तम् MrgT_1,13.182a चतुर्वृद्धेषु पर्वसु MrgT_1,13.43d चतुष्के युग्मयुग्मशः MrgT_4.43d चतुष्टयमपि स्थितम् MrgT_1,2.13d चत्वार एते शैवाः स्युर् MrgT_3.2c चत्वारिंशत्सहस्राणि MrgT_1,13.113a चन्द्रज्ञानाख्यमेव च MrgT_3.46b चन्द्रबिम्बद्युतिर्नीला- MrgT_1,13.83a चन्द्रभद्राकरौ द्वीपौ MrgT_1,13.86a चन्द्ररक्ताब्जरुग्जनौ MrgT_1,13.86b चन्द्रशब्दो न राजते MrgT_1,1.12d चरन्वा सिद्धिसंश्रयम् MrgT_3.77d चरुणा फलमूलैर्वा MrgT_3.15a चरुं दद्यान्न कस्यचित् MrgT_3.92b चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य MrgT_3.0d चर्यायोगक्रियापादैर् MrgT_1,2.8c चातुर्वर्ण्यमकुत्सितम् MrgT_3.13d चितो याभिर्विमुच्यतः MrgT_1,13.171b चित्प्रयोज्यमचेतनम् MrgT_1,7.17d चित्यातिवाहिके शक्तौ MrgT_1,11.23c चित्रमयी सुमायिना MrgT_1,13.100b चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् MrgT_1,12.34b चिदचिद्व्यक्तिलक्षितः MrgT_1,2.12b चिद्योगस्यानुमीयते MrgT_1,8.1b चिद्विहीनाः पटादयः MrgT_1,6.5b चिद्व्यञ्जकस्य कर्मादेः MrgT_1,2.24a चिन्तनीयं विपश्चिता MrgT_4.39d चिन्ता तद्विषया ध्यानं MrgT_4.7a चेतनश्चेन्न भोग्यत्वाद् MrgT_1,6.4c चैतन्यं दृक्क्रियारूपं MrgT_1,2.5a चोदनाविहितो मुने MrgT_1,1.5b च्चरेदस्ववशो व्रती MrgT_3.125d च्युतानामनुवर्तिनाम् MrgT_3.27b च्युतिसिद्धिविलक्षितः MrgT_1,5.7d छक्तिर्नाचेतना चितः MrgT_1,3.4d छैवे सर्वमिदं परम् MrgT_1,2.11d छ्रुतं मायाधिकारिणाम् MrgT_1,1.25b जगज्जन्मस्थितिध्वंस- MrgT_1,2.3a जगतश्चित्रशक्तिमत् MrgT_1,9.2b जगत्सु प्रवरो ऽपि यः MrgT_1,1.19d जगदप्यखिलं शनैः MrgT_4.57d जगद्धर्मेण हेतुना MrgT_1,9.3b जगद्बन्धुरणोः शिवः MrgT_1,5.1d जटा न शूद्रो विभृयान् MrgT_3.4a जनकं धारकं भोग्यम् MrgT_1,8.4a जनस्याब्दसहस्राणि MrgT_1,13.89a जनस्येन्दुत्विषो नित्यम् MrgT_1,13.88a जनः सुत्वगिलावृते MrgT_1,13.81d जनो ऽष्टकोट्यवच्छिन्नः MrgT_1,13.116a जन्तुमृत्यौ च वासरम् MrgT_3.58d japastadbhëaïaæ ध्येय- MrgT_4.8a जपं कुर्यात्त्रिधोदितम् MrgT_3.76d जपः समाधिरित्यङ्गान्य् MrgT_4.3c जपेत्तद्वाचकं सदा MrgT_4.31d जपेदेकादशाजातम् MrgT_3.121c जपेद्दशगुणं प्राण- MrgT_3.120a जपेद्वन्याशनो ऽपि वा MrgT_3.110b जपेन्निर्माल्यभोजने MrgT_3.111d जपेन्निर्माल्यसम्पर्के MrgT_3.111a जप्त्वा दशसहस्राणि MrgT_3.99a जम्बुद्वीपं क्षितेर्नाभिस् MrgT_1,13.40c जम्बूद्वीपमिदं ततः MrgT_1,13.76d जम्बूद्वीपादयो वृताः MrgT_1,13.98b जम्बूनाथो मनोः कुले MrgT_1,13.96d जम्बूफलरसाशनः MrgT_1,13.81b जम्बूफलरसोद्भूता MrgT_1,13.74a जम्बूशाककुशक्रौञ्च- MrgT_1,13.35c जयः प्रणयनादीनां MrgT_4.46a जयः फलं वाच्यशेषं MrgT_1,11.27c जलं किं नानुमीयते MrgT_1,9.8d जलं पिपासितः कण्ठे MrgT_4.41a जहाति जन्तुर्यः प्राणान् MrgT_4.54a जातिसम्पर्कशुद्धिवत् MrgT_3.113b जायमानो निवार्यते MrgT_1,9.11d जालाविष्टार्करोचिषाम् MrgT_1,13.6b जिज्ञासुः प्रहसन्प्रभुः MrgT_1,1.7b जितप्रणयनो धत्ते MrgT_4.46c जिताक्षत्वं शनैः शनैः MrgT_4.2d जिताक्षस्योपपद्यते MrgT_4.2b जितापनयनो ऽश्नाति MrgT_4.47a जितासु तासु किं च स्याद् MrgT_4.45a जिह्वामादाय सुस्थितः MrgT_4.19d जीवाजीवास्त्रवास्त्रयः MrgT_1,2.16b जुहुयादयुतं ज्ञाते MrgT_3.110c जृम्भणासनसंस्थितीः MrgT_3.69b ज्ञातैव ज्ञानसूक्ष्मता MrgT_1,9.9d ज्ञात्वा किंचिदपूर्वकम् MrgT_3.61b ज्ञात्वा लिङ्गैर्यथार्हतः MrgT_3.89d ज्ञात्वैवं साधको विद्वान् MrgT_3.123c ज्ञानमाभाति विमलं MrgT_1,5.16c ज्ञानवैराग्यभूतयः MrgT_1,10.24b ज्ञानशक्तिप्ररोचिना MrgT_1,10.10b ज्ञानं तदक्षयोगात्तत् MrgT_1,12.11a ज्ञानं शृणुत सुव्रताः MrgT_1,1.1d ज्ञानाभावादचेतसः MrgT_1,2.20d ज्ञेयमस्यैतदेव हि MrgT_1,2.3d ज्यायस्त्वमिति सूरयः MrgT_1,12.19b ज्येष्ठादिफलयोग्यानां MrgT_1,5.6c ज्योतिःपिङ्गलसूरगाः MrgT_1,13.149b ज्वलनाग्निहुताशनाः MrgT_1,13.126d ज्वलल्ललाटदृग्दग्ध- MrgT_1,13.54a jvÃlÃlŬhasmaradruma÷ MrgT_1,1.28b डम्भव्यसनसन्ततिम् MrgT_3.67d त ऊचुर्नन्वयं धर्मश् MrgT_1,1.5a तङ्कपाणिस्तथाभूतैर् MrgT_1,13.24c तच्च भोग्यत्वमेतद्वा MrgT_1,11.15c तच्च सात्मकमाक्रम्य MrgT_1,4.13c तच्चादिष्टं मुहुर्मुहुः MrgT_4.7b तच्चास्यावृतिशून्यत्वान् MrgT_1,5.14a तच्चिलालोहमृद्रत्न- MrgT_3.अप्प्.1a तच्छिष्टानि नवद्वीपे MrgT_1,13.63c तज्जातनृपसंज्ञाभिः MrgT_1,13.97a ततश्चतस्रः ष चेति MrgT_1,13.119a ततश्च सवने ब्राह्मे MrgT_3.88c ततस्त्त्रिंशत्सहस्राणि MrgT_1,13.21c ततस्त्रिद्रव्यजा सा स्यान् MrgT_1,12.15a ततः कोटिशतं पृथ्वी MrgT_1,13.34c ततः पुटास्त्रयस्त्रिंशद्- MrgT_1,13.13a ततः प्रसार्य सच्चर्म MrgT_3.87a ततः प्राधानिकं तत्त्वं MrgT_1,10.19a ततः सत्य[म]धिःस्थानं MrgT_1,13.117c ततः सर्वमपार्थकम् MrgT_1,10.16d ततः सुखलवास्वादे MrgT_4.5a ततो दोषपरम्परा MrgT_1,2.21d ततो ऽनन्ताद्यभिव्यक्तः MrgT_1,4.9a ततो नियतिसापेक्षम् MrgT_1,10.17c ततो बुद्ध्याद्युपादानं MrgT_1,10.20a ततो भिन्नार्थमस्तु नुः MrgT_1,11.12d ततो मुक्तः शवो न किम् MrgT_1,2.23d ततो ऽम्भःप्रमुखा भोग- MrgT_1,13.135c ततो हिरण्मयी भूमिर् MrgT_1,13.36c ततो हिरण्मयी भूमिर् MrgT_1,13.109c तत्कर्तुर्नोपयुज्यते MrgT_1,6.2b तत्कर्मसंकरभयाद् MrgT_1,2.20a तत्कारकसमाश्रयात् MrgT_1,9.20b तत्कुर्वन्नुच्यते प्राणः MrgT_1,11.23a तत्कुर्वन् सो ऽपि शान्तिमान् MrgT_1,13.170b तत्तद्ध्येयं पुनः पुनः MrgT_4.60b तत्त्राणाद्व्यञ्जनाच्चापि MrgT_1,3.11a तत्त्वमार्गस्य भगवन् MrgT_1,13.180c तत्त्वशुद्धिश्च दीक्षायां MrgT_1,13.3c तत्त्वं तदवियोगतः MrgT_1,10.21b तत्त्वं विद्याख्यमसृजत् MrgT_1,10.9c तत्त्वं सादाशिवं स्मृतम् MrgT_1,13.163d तत्त्वान्तरोक्तवृत्तिभ्यो MrgT_1,12.10a तत्पारतन्त्र्यं बद्धत्वं MrgT_1,7.4a तत्पुमर्थप्रसाधकम् MrgT_1,10.17b तत्पोषकं विपक्षं च MrgT_4.9c तत्प्रसङ्गभयाद्विधेः MrgT_4.14b तत्र तत्राअस्य चिद्व्यक्तिस् MrgT_4.52a तत्र द्वात्रिंशतो ऽमीषां MrgT_1,13.23a तत्र हेमाब्जमण्डितम् MrgT_1,13.77d तत्रादौ केवलाणूनां MrgT_1,4.2a तत्रापि विस्तरं हित्वा MrgT_1,1.29a तत्रास्था चेतसः कथम् MrgT_4.55b तत्रेशो ऽपि निवृत्तिमान् MrgT_1,13.167b तत्सङ्करविशुद्धये MrgT_3.114b तत्सत्यानृतयोनित्वाद् MrgT_1,8.4c तत्समेष्वेवमेव स्यात् MrgT_3.120c तत्सृष्टावुपयुज्यते MrgT_1,8.5b तत्स्थाने पञ्चमं यजेत् MrgT_3.109d तत्स्रोतो गौह्यकं स्मृतम् MrgT_3.40b तत्स्वापान्तमुपासते MrgT_1,13.184d तथा चैव शिवोत्तमः MrgT_1,4.3b तथा नोपहसेत्कंचिन् MrgT_3.64c तथान्यदपि संहारो MrgT_3.41c तथान्येष्वपि देशिकः MrgT_3.60b तथापनयनं भुक्त- MrgT_1,11.24a तथाप्यभ्यासतः सिद्धाः MrgT_4.56a तथाप्याभाति युगपन् MrgT_1,12.11c तथाप्युद्देश उच्यते MrgT_1,6.1d तथाप्युद्देश उच्यते MrgT_4.14d तथा बीजं शरीरादेः MrgT_1,5.11a तथा वैतरणी नदी MrgT_1,13.19b तथास्तु यदि नादत्ते MrgT_1,12.13c तथास्य चरतो विद्वान् MrgT_4.23c तदचेतनमेव स्यात् MrgT_1,9.4a तददृष्टावरुद्धं वा MrgT_1,12.17c तदधः पर्वसु स्थितिः MrgT_1,13.46b तदनादिस्थमर्वाग्वा MrgT_1,7.9a तदनिर्वर्त्य यो ऽश्नाति MrgT_3.80a तदनुग्राहकं तत्त्वं MrgT_1,10.4a तदन्तरखिलैर्बीजैर् MrgT_3.101c तदन्तराणि द्वात्रिंशल्- MrgT_1,13.13c तदन्तरालमेतावद् MrgT_1,13.178c तदन्नभोजने शुद्धिर् MrgT_3.113a तदन्यत्रार्धमूलं वा MrgT_3.116c तदन्यत्रोपलब्धितः MrgT_1,12.22d तदन्यो bhëyasaægraha÷ MrgT_3.51b तदप्यनेकमेकस्माद् MrgT_1,9.7c तदप्यन्यत्र किं कृतम् MrgT_1,12.17d तदभिव्यक्तचिच्छक्ति- MrgT_1,10.11a तदर्थं क्षोभयित्वेशः MrgT_1,10.9a तदर्धमखिले ऽध्वनि MrgT_1,4.7b तदर्धेनात्तविष्कम्भौ MrgT_1,13.66a tada«ÂëÂaguïasthÃne MrgT_1,13.6c तदसत्कर्मणो भोगाद् MrgT_1,2.25a तदस्त्यात्मनि सर्वदा MrgT_1,2.5b तदात्मवत्त्वं योगित्वं MrgT_4.2a तदाधाराणि कार्याणि MrgT_1,9.13a तदाधारात्मकान्यपि MrgT_1,12.12d तदानुग्राहिकोच्यते MrgT_1,7.12d तदापन्नममान्यत्वं MrgT_3.65c तदारभ्य चिरं नाति MrgT_3.47c तदा रुद्रशतं वीर- MrgT_1,13.183c तदावरणमस्याणोः MrgT_1,7.6a तदाश्रमपदं भेजे MrgT_1,1.3c तदासां सप्तकं सद्भिः MrgT_1,13.26c तदास्वच्छचितेरणोः MrgT_1,10.5b तदीशभागे तस्याद्रेः MrgT_1,13.60a तदीशश्चोर्ध्वगापतिः MrgT_1,13.173d तदीशानैर्गणैर्देवैर् MrgT_3.38c तदीशोक्तौ गतप्रायं MrgT_1,6.1c तदुक्तैरेव भूयसा MrgT_1,1.29d तदुपशमनिमित्तं वक्ष्यमाणक्रियातो MrgT_1,13.198c तदुपायेन नान्यथा MrgT_1,7.15d तदूनकोटिस्वर्लोकः MrgT_1,13.115a तदूनमुन्नतो लक्षं MrgT_1,13.43a तदूर्ध्वं पतयः कथम् MrgT_1,13.163b तदेकतानतामेति MrgT_4.7c तदेकमशिवं बीजं MrgT_1,9.2a तदेकं बहुसंख्यं तु MrgT_1,7.10a तदेकं विषयानन्त्याद् MrgT_1,5.17a तदेकं सर्वभूतानाम् MrgT_1,7.8a तदेकाहितमानसाः MrgT_1,1.2d तदेव त्रिगुणं सुधीः MrgT_3.106d तदेव सत्तदेवासद् MrgT_1,2.17c तदेवं सिद्धसाध्यता MrgT_1,2.18b तद्धर्मयोग्यतां बुद्ध्वा MrgT_4.24a तद्धेतुस्तदतो ऽन्यथा MrgT_1,7.9b तद्बिन्दुर्बैन्दवं ध्वनिः MrgT_1,13.191d तद्भेदस्थानभेदजः MrgT_1,13.165b तद्रूपाधिकृतानि वा MrgT_4.32b तद्वचो नानुयुञ्जीत MrgT_3.71c तद्वच्च पशुना दृष्टे MrgT_3.117a तद्वदेवोपचारतः MrgT_1,5.17d तद्वपुः पञ्चभिर्मन्त्रैः MrgT_1,3.8c तद्वर्तिवाचकव्रात- MrgT_1,1.24a तद्वानीशस्तिसृष्वपि MrgT_1,13.171d तद्विधो यो ऽणुरुच्यते MrgT_1,5.10d तद्विरामं विना ख्यात- MrgT_3.58c तद्विरोधितया मिथः MrgT_1,7.13b तद्विशेषगुणास्ततः MrgT_1,2.22d तद्वृत्तयः प्रकाशाद्याः MrgT_1,10.20c तद्वृत्तं लक्षयोजनम् MrgT_1,13.40d तद्व्यत्किर्जननं नाम MrgT_1,9.20a तद्व्याप्तिविषया भवेत् MrgT_4.52b तन्त्रार्थं गतमत्सरः MrgT_3.29b तन्त्वादिकारकादानं MrgT_1,9.14a तन्न सांशयिकं तस्माद् MrgT_1,5.14c तन्नामतो ऽधिपतित MrgT_1,13.27a तन्निरुद्धं प्रतीयते MrgT_1,2.6b तन्निवृत्तौ निवर्तन्ते MrgT_1,13.190a तन्मात्रपदयोजिताः MrgT_1,12.5d तन्मेदसा मही छन्ना MrgT_1,13.105a तपसा गुरुणोपास्य MrgT_1,13.147c तपसाभीष्टसिद्धये MrgT_1,1.5d तपो ऽर्ककोटिर्यत्रास्ते MrgT_1,13.116c तप्ताङ्गारा महादाहाः MrgT_1,13.16c तमश्च्छन्नतयार्थेषु MrgT_1,10.3c तमः परस्ताद्गर्भोदः MrgT_1,13.37a तमः परस्तान्निबिडं MrgT_1,13.112c तमःशक्त्यधिकारस्य MrgT_1,5.1a तमोगुणनिबन्धना MrgT_1,11.5b तया स पुष्करद्वीपः MrgT_1,13.106a तयोर्विशेषणं वाच्यं MrgT_1,9.18c तरुणादित्यसंकाशं MrgT_1,1.18c तरुणार्कसमप्रभैः MrgT_1,13.124d तल्लक्षणं स्वरूपोक्तिस् MrgT_3.51a तल्लाभो ऽपि तदाश्रयः MrgT_3.74b तस्मात्तत्साधको भवेत् MrgT_3.74d तस्मादेवासृजत्प्रभुः MrgT_1,10.11d तस्मान्नियामिका जन्य- MrgT_1,9.19a तस्मिन्नित्ये चिदादिवत् MrgT_1,7.4b तस्मिन्नौदास्यमेति सः MrgT_1,7.19d तस्य तस्य तनुर्या पूस् MrgT_1,3.10c तस्य प्रदेशवर्तित्वाद् MrgT_1,8.2a तस्य प्राचीं दिशं शक्रः MrgT_1,13.121a तस्य मध्ये स्थितः शैल- MrgT_1,13.41c तस्य शृङ्गेषु तीक्ष्णांशोर् MrgT_1,13.111c तस्य सानुषु हैमेषु MrgT_1,13.61a तस्य स्वभावतो ज्वालाः MrgT_1,13.12a तस्य हृन्नाभ्युरःकण्ठ- MrgT_4.45c तस्यान्तः käcanaæ धाम MrgT_1,13.9c तस्या भेदा ये ऽपि वामादयः स्युस् MrgT_1,3.14c तस्यामुपासते देवा MrgT_1,13.59a तस्यामुषति येन सः MrgT_1,3.10d तस्यास्ति करणं येन MrgT_1,3.3c तस्योद्देशकमन्यत्स्यात् MrgT_3.50c तं पीत्वा पक्षिसर्पाखु- MrgT_1,13.75a ता इन्धिकाद्यास्तत्स्थानं MrgT_1,13.171c तात्स्थ्यात् तत्रोपचर्यते MrgT_1,13.187d तादर्थ्यादस्ति कर्मणः MrgT_1,7.21d तादाख्यं समुपागतम् MrgT_3.39b तादृक्तदधुनोच्यते MrgT_1,10.2d तादृगुत्पत्तिमद्यतः MrgT_1,7.10b तानप्यथ निबोध मे MrgT_1,13.29b तानप्याविश्य भगवान् MrgT_1,4.10a तानाह मिथ्या ज्ञानं वः MrgT_1,1.7c तानि कालानलादीनि MrgT_1,13.2a तानि ते नामभिर्वक्ष्ये MrgT_1,13.14c तानि ब्रूयाद्विभागशः MrgT_3.37d ता निवृत्त्यादिसंज्ञानां MrgT_1,13.166a तानि स्युर्व्याहतान्यपि MrgT_1,5.15d तानि हेमहिमज्योतिः- MrgT_4.36c तामसी दुःखभावतः MrgT_1,11.6b तामिस्रश्चान्धतामिस्रः MrgT_1,13.19c ताम्रपर्णो गभस्तिमान् MrgT_1,13.94d तालो द्वादशभिर्जानु- MrgT_4.28a तावदायुर्हरौ जनः MrgT_1,13.89d तावुभौ हतकल्मषौ MrgT_3.51d तासामुपरि दीप्तश्रीर् MrgT_1,13.157c तासां माहेश्वरी शक्तिः MrgT_1,7.11a तास्ताः सर्वा भेदमायान्ति सृष्टौ MrgT_1,2.28d तांश्च सर्वाननामयम् MrgT_1,1.4b तिथिलक्षो भुवर्लोको MrgT_1,13.114c तिरस्कृतांशुमज्ज्योतिर् MrgT_1,13.42a तिरोभावविमुक्तयः MrgT_1,2.3b तिलकैः पुण्ड्रकैः पट्टैर् MrgT_3.3c तिष्ठेन्नैकमपि क्षणम् MrgT_3.92d तुङ्गशृङ्गपरिच्छदः MrgT_1,13.111b तुट्यादिप्रत्ययस्यार्थः MrgT_1,10.14a तुदन्नपि न रोगिणम् MrgT_1,7.18b तुल्यभूतनिषेविता MrgT_1,13.48d तुल्यं साधर्म्ययोगतः MrgT_3.123b तुष्टिर्नुरकृतार्थस्य MrgT_1,11.2c तुष्टिर्मिथ्यास्वरूपत्वात् MrgT_1,11.5a तृतीये स्यात्कचाग्रकम् MrgT_1,13.6d ते च मन्त्रेश्वरव्यक्त- MrgT_1,4.6a ते चानन्तप्रभृतयो MrgT_1,13.159c तेजस्तद्धर्मदर्शनात् MrgT_1,12.31b तेजोबलधनप्रजः MrgT_1,13.91d तेजोवारिमहीद्रव्यं MrgT_1,12.14c ते तत्स्थित्यन्तमाह्लादं MrgT_1,13.174c ते तमृग्भिर्यजुर्भिश्च MrgT_1,1.19a ते तस्यामपि पठ्यन्ते MrgT_1,13.5c तेन तन्तुगताकारं MrgT_1,9.20c तेन प्रकाशरूपेण MrgT_1,10.10a तेन प्रदीपकल्पेन MrgT_1,10.5a तेन स्वभावसिद्धेन MrgT_1,2.4a तेनास्य चेतसः स्थैर्यं MrgT_4.60c ते निष्ठाव्रतिनः स्मृताः MrgT_3.8d तेनेन्द्रियार्थसंसर्ग- MrgT_4.6a तेनोपादानमप्यस्ति MrgT_1,9.3c ते ऽपि तत्कृतिमस्तके MrgT_1,13.5d ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः MrgT_1,3.14d तेपुः शिवं प्रतिष्ठाप्य MrgT_1,1.2c तेभ्यः समात्रका देवा MrgT_1,12.2c तेभ्यो दशगुणश्रीकान् MrgT_1,13.148c तेभ्यो ऽवगत्य दृग्ज्योतिर् MrgT_1,1.28a ते मोचयन्ति भविनो भवपङ्कमग्नान् MrgT_1,5.18c ते वव्रिरे शिवज्ञानं MrgT_1,1.20a तेषामनन्तः सूक्ष्मश्च MrgT_1,4.3a तेषामुपरि निशेष- MrgT_1,13.32c तेषां तल्लिङ्गमौत्सुक्यं MrgT_1,5.4c तेषां धूमेन लिङ्गेन MrgT_1,9.8c तेषां पूर्वेण मन्दरः MrgT_1,13.71d तेषां पूर्वोदिताद्धेतोर् MrgT_1,9.9c तेषां वृत्तस्य चेतसः MrgT_4.5b तेषां संख्या न विद्यते MrgT_3.42b तेषां साधारणं कर्म MrgT_3.12a तेषु कल्पद्रुमाः स्थिताः MrgT_1,13.73b तेषु यत्रोपयोगवत् MrgT_4.42b तेषु व्यक्तः स भगवान् MrgT_1,1.26a ते ऽष्टौ नव चतुर्गुणाः MrgT_1,10.25b तेष्वग्र्या भस्मपाण्डराः MrgT_3.3b तैजसश्च स सात्त्विकः MrgT_1,12.3d तैजसो वैकृतो यो ऽन्यो MrgT_1,12.2a तैरेव गुणितं पाणिर् MrgT_1,13.7c त्यक्त्वाप्तगम्यविषयं MrgT_1,13.168c त्यक्त्वाभिमानमात्सर्य- MrgT_3.67c त्यक्त्वा भूर्नवलाक्षिकी MrgT_1,13.21d त्यागश्च कफविण्मूत्र- MrgT_3.118a त्यागसंग्रहणे हित्वा MrgT_4.22c त्रयार्तो भारते जनः MrgT_1,13.92b त्रयीनैष्ठिकलिङ्गिनाम् MrgT_3.112d त्रयो गुणास्तथाप्येकं MrgT_1,10.21a त्रयोदशसहस्रायुर्- MrgT_1,13.81a त्रिकुड्यावेष्टिते गृहे MrgT_4.17b त्रितलं च गभस्तिमान् MrgT_1,13.27d त्रिपदार्थं चतुष्पादं MrgT_1,2.2a त्रिमूर्तिश्चामितद्युतिः MrgT_1,4.3d त्रिरात्रं पशुधर्मिणि MrgT_3.59d त्रिशैलसरिद्द्वीपकान् MrgT_1,13.37c त्रिषु पादान्तरेष्वस्य MrgT_1,13.43c त्रिंशदब्दसहस्रायुः MrgT_1,13.84a त्रीणि मूलानि सूत्राणि MrgT_3.48c त्रीन्निश्चकर्ष सत्त्वादि- MrgT_1,12.1c त्रोतलादि सुविस्तरम् MrgT_3.35d त्र्यक्षचण्डामरस्तुताः MrgT_1,13.133d त्र्यहं त्रिफणिनि व्याले MrgT_3.57c त्र्यहं स्वर्भानुदर्शने MrgT_3.56b त्वकृतं कृतरैभवम् MrgT_1,13.144b त्वगिन्द्रियमयुक्तार्थ- MrgT_1,12.14a त्वयि वक्तरि देवेश MrgT_1,13.38c दक्षिणां भूतसंहर्ता MrgT_1,13.121c दक्षिणोत्तरदिग्द्वारं MrgT_3.95a दग्धाः कोपाग्निना मुनेः MrgT_1,13.104d दण्डो द्वे धनुषी ज्ञेयः MrgT_1,13.8a ददावुमापतिर्मह्यं MrgT_1,1.28c दन्तैर्दन्तानसंस्पृशन् MrgT_4.19b दर्शनान्तरसंस्थाभ्यश् MrgT_3.27a दशपदगमत्क्षयम् MrgT_1,13.104b दशलक्षोनकोटिकाः MrgT_1,13.13b दशवर्षसहस्रायुर्- MrgT_1,13.83c दशवर्षसहस्रायुर्- MrgT_1,13.108a daÓëÂÃdaÓa चोर्ध्वके MrgT_3.42d दशांशमनुहोमयेत् MrgT_3.99b दशांशो विहितो मुने MrgT_3.116b दशोत्सेधा नवान्तराः MrgT_1,13.65b दहनश्चाग्निदिग्गताः MrgT_1,13.127b दंष्ट्रिभीमाः पलादपाः MrgT_1,13.129b दानवाश्च शिवेरिताः MrgT_3.39d दारुजं भौमसाधितम् MrgT_3.अप्प्.1b दारुभिस्त्रिविधं परम् MrgT_3.अप्प्.2d दिक्षु ये भूधराः स्थिताः MrgT_1,13.63b दिदृक्षुर्गोचरं दृशः MrgT_1,10.8b दिनान्ते च दिवाकृतम् MrgT_4.29d दिनार्थे सवने गते MrgT_3.79b दिवा तद्द्विगुणं जपेत् MrgT_3.108d दिव्यमार्षं च गौह्यकम् MrgT_3.36d दिव्यालोकप्रवृत्तिदम् MrgT_4.49d दीक्षासंस्थापनेषु च MrgT_4.27b दीक्षां कुर्याद्विलोमतः MrgT_3.27d दीप्तं परमया श्रिया MrgT_1,13.143d दीप्ताख्यं सूक्ष्मकं परम् MrgT_3.44b दुर्दर्शस्तक्षकस्तथा MrgT_1,13.31b दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं MrgT_3.0c दुःखशोकभयोज्झितः MrgT_1,13.83d दुःखहेतुः प्रतीयते MrgT_1,7.18d दृक्क्रियाप्राणरोचिषा MrgT_4.11d दृगादत्ते सरूपकम् MrgT_1,12.14d दृष्टमुत्पत्तिधर्मकम् MrgT_1,9.6b दृष्टं पुरादि यद्भोग्यं MrgT_1,13.4c दृष्टं लोकस्थितावपि MrgT_1,3.2b दृष्टः श्वेतो धनैर्जनैः MrgT_1,1.16d दृष्टा नाकरणा कृतिः MrgT_1,3.3d दृष्टा बद्धस्य वश्यता MrgT_1,7.3b दृष्टार्थो ऽप्यपिपासितः MrgT_1,10.11b दृष्टे द्विफणिनि द्व्यहम् MrgT_3.57d देयं नातिप्रमादिने MrgT_4.64d देवताराधनोपायस् MrgT_1,1.5c देवप्रवर्तकं शीघ्र- MrgT_1,12.7a देवः सदाशिवो बिन्दौ MrgT_1,13.161a देवानां दशकोटिकी MrgT_1,13.110b देवास्तदधिकारिणः MrgT_1,13.190b देवैर्निषेव्यते छन्नः MrgT_1,13.79c देवो विद्याधिपः स्थितः MrgT_1,13.157d देशिकाद्या जिगीषवः MrgT_4.1d देशिको मन्त्रवृत्तिश्च MrgT_3.2a देहत्यागे च शाङ्करे MrgT_4.26d देहपातान्तकं येषां MrgT_3.8c देहबन्धः सुखी बली MrgT_1,13.82d देहसंयोगजा यतः MrgT_1,2.23b देहाक्षफलभूमीनां MrgT_1,13.187c देहाभावादुच्यते देहशब्दैः MrgT_1,3.14b देहाभावे ऽपि पूर्ववत् MrgT_1,10.27d देहे ऽस्थिमांसकेशत्वङ्- MrgT_1,12.30a दैत्ययक्षासुराधीश- MrgT_1,13.34a दैत्याः शङ्कुश्रुतिः पूर्वे MrgT_1,13.29c दोषः सहानवस्थानो MrgT_1,11.17c द्धाम योगिवरस्तुतम् MrgT_1,13.145b द्युतिः पनससारभुक् MrgT_1,13.82b द्वयोरप्यध्वनोरेवं MrgT_1,13.179a द्वयोर्व्यक्तिकरः कश्चिच् MrgT_1,5.7c द्वादशायुर्हिरण्वति MrgT_1,13.87d द्वादशैतानि कारणम् MrgT_4.50b द्विक्रोशमाहुर्गव्यूतिं MrgT_1,13.8c द्विगव्यूतिं च योजनम् MrgT_1,13.8d द्विगुणं शुद्धिकारणात् MrgT_3.110d द्विगुणं स्ववशस्ताव MrgT_3.125c द्विजमुख्य निबोध मे MrgT_1,13.14d द्विजसंघस्तुता भाति MrgT_1,13.53c द्विजाद्युच्छिष्टसंसर्गे MrgT_3.109a द्विपञ्चगुणितं शुद्ध्यै MrgT_3.119a द्विरण्डछगलाण्डकाः MrgT_1,13.141d द्विर्विमृज्याननं स्पृशेत् MrgT_4.16b द्विर्व्रती त्रिरपः पीत्वा MrgT_4.16a द्विस्त्रिर्वा शौचिताधरः MrgT_4.16d द्वीपकेतुरभूज्जम्बूः MrgT_1,13.76a द्वीपशैलसरिद्वारि- MrgT_1,13.35a द्वीपान्नदीवनान्तांश्च MrgT_1,13.40a द्वे कोटी सत्रिकं दलम् MrgT_1,13.108d द्वे च लक्षे द्विजोत्तम MrgT_1,13.21b द्वे तथैकमथापि वा MrgT_3.48d द्वेषान्ते स पुनर्येन MrgT_1,11.19c द्वैतत्यान्न प्रदेशगम् MrgT_1,3.2f धनुस्तद्वेदलक्षितम् MrgT_1,13.7d धरणीनां च वृत्तयः MrgT_1,12.22b धर्मयोरनुवर्तनम् MrgT_1,7.22b धर्मसामान्य एवायं MrgT_1,5.12c धर्माद्यनुकृतौ चेति MrgT_1,13.188c धर्माधर्मस्वरूपकम् MrgT_1,8.4d धर्मा नाम्नैव कीर्तिताः MrgT_1,2.7d धर्मानुवर्तनादेव MrgT_1,7.11c धर्मिणो ऽनुग्रहो नाम MrgT_1,7.20a धामवद्दैत्यसेविता MrgT_1,13.50b धामशङ्कुषु लोकेशान् MrgT_3.102c धामान्याशाभृतां मुने MrgT_1,13.112b धारणा द्वादश ध्यानं MrgT_4.49c धारणा ध्यानवीक्षणे MrgT_4.3b धारणायोग्यतामेति MrgT_4.6c धारणासिद्धिदानतः MrgT_4.35b धारयेत्क्षितिमर्थवित् MrgT_4.40d धिरण्यं श्वेतपर्वतात् MrgT_1,13.70b धीशैलः सारगौरवात् MrgT_1,1.10d धूननज्वलनप्लाव- MrgT_1,12.20c धूमः सान्द्रः सुदारुणः MrgT_1,13.12d ध्यातुं शक्यं न जातुचित् MrgT_4.54d ध्यानार्चनजपाद्येषु MrgT_4.26c ध्यायन्मन्त्रं जपेद्विद्वान् MrgT_3.87c ध्यायेदध्वान्तगं देवं MrgT_4.31c ध्रुवतेजोधिषौ रुद्रौ MrgT_1,13.153c ध्रुवप्रान्तो महीतलात् MrgT_1,13.114d न कंचित्प्रणमेद् ब्रूयात् MrgT_3.90a न कंचिदनुगृह्णीयान् MrgT_3.78a न कार्यं शक्तिरूपकम् MrgT_1,9.18b नखदन्तेषु चावनिः MrgT_1,12.30b न गौणस्तद्विधर्मतः MrgT_1,11.15b न ग्राह्यं कारकं किंचित् MrgT_3.122a न च तत्साधकं किंचित् MrgT_1,1.9a न च पश्यामि तत्किंचित् MrgT_1,9.16c न च यत्रास्ति कर्तव्यं MrgT_1,7.19c न च विण्मूत्रबाधने MrgT_3.30b न च सृष्ट्यादि कुर्वन्ति MrgT_1,13.175a न चाध्वसु प्रधावत्सु MrgT_3.84a न चान्यवृत्तिनिष्ठस्य MrgT_3.74c न चास्त्यनुभवः कश्चिद् MrgT_1,2.26c न चेदमूलं भूतानां MrgT_1,1.14c न चैकविनियोगित्वं MrgT_1,11.13a न छर्द्यां नातिसारे वा MrgT_3.30c न जातु देवतामूर्तिर् MrgT_1,1.11a न तदस्ति जगत्यस्मिन् MrgT_1,10.22a न तदुत्पत्तिमत्तस्माद् MrgT_1,9.6c न तमीष्टे नरः कश्चित् MrgT_4.11a न तापयति वैकृष्ट्याद् MrgT_1,13.112a न ते मन्त्रप्रयोक्तारः MrgT_3.28a न तेष्ववस्थाभेदो ऽस्ति MrgT_1,13.91a न तोदनाय कुरुते MrgT_1,7.15a नदी पुष्करिणी नाम MrgT_1,13.105c न दुष्टानेकसाध्यता MrgT_1,11.13d न ध्येये धारणे तदा MrgT_4.55d न निषेवेत भर्त्सयेत् MrgT_3.78b न नीचैः संवसेन्न्नापि MrgT_3.64a नन्दनं मानसं तत्र MrgT_1,13.78c न पटस्तन्तुभिर्विना MrgT_1,9.3d न परेणेष्यते तथा MrgT_1,12.15b न प्राथमिकसाधकाः MrgT_3.9b न प्राप्तमपि कर्मादि MrgT_1,12.16a नभस्ये वोच्यमानवत् MrgT_3.129d नभस्वानुक्त एव ते MrgT_1,12.31d नभस्वान् पश्चिमोत्तराम् MrgT_1,13.122b न भुञ्जानं समाधिस्थं MrgT_3.70a नमस्कृत्य महेशानम् MrgT_4.18a न मुक्तावप्युपप्लवः MrgT_1,2.26b न यायादनुपानत्कः MrgT_3.63a नयेत्ता भौतिकव्रती MrgT_3.7d न योग्यताङ्गमभजत् MrgT_1,5.11c न योषिन्न वयोन्तस्था MrgT_3.4c नरका इति विश्रुतः MrgT_1,13.15d न रात्रौ न खारातपे MrgT_3.63d न रोगी विकलो ऽपि वा MrgT_3.4d नव चात्रार्धकस्थले MrgT_1,13.93d नवाब्धिस्रोतसि द्वीपा MrgT_1,13.93c न व्यञ्जकमपेक्षते MrgT_1,5.14b न शक्यं विस्तराद्वक्तुं MrgT_4.14a न शाब्दमपि शाङ्करम् MrgT_1,5.16b नष्टदुःखैककण्टकः MrgT_1,13.108b न सत्यपि शवे चितिः MrgT_1,6.5d न सर्वज्ञो मृषा वदेत् MrgT_1,9.10d न साधिकारे तमसि MrgT_1,7.16a न सा प्रयाति सांनिध्यं MrgT_1,1.8c न सिद्धिक्षेत्रमुत्सृज्य MrgT_3.104c न सो ऽस्ति कस्यचिज्जातु MrgT_1,7.20c न सो ऽस्ति विषयद्वये MrgT_1,11.16b न स्फुटो वस्तुसंग्रहः MrgT_1,2.11b न स्मृतेर्नापि कर्मणः MrgT_1,2.25d न स्वार्थमप्यचिद्भावान् MrgT_1,6.2c नाकर्ता भिन्नचिद्योगी MrgT_1,6.7c नाक्षिपेदोषधीर्मन्त्र- MrgT_3.90c नागद्वीपश्चान्द्रमसो MrgT_1,13.95a नाजीर्णाम्लरसोद्गारे MrgT_3.30a नाज्ञो नापि प्रमादवान् MrgT_3.4b nìÅbhÆtena सूत्रेण MrgT_3.100c नातिप्राङ्नातिवेलायां MrgT_3.63c नादकोटेरधो मुने MrgT_1,13.177d नादत्ते घटशब्दो ऽम्भश् MrgT_1,1.12c नादद्यान्न विगर्हितात् MrgT_3.81b नादद्यान्नातिसंस्कृताम् MrgT_3.82b नादमत्ति परा शक्तिः MrgT_1,13.192a नादः सूक्ष्मः कला काल- MrgT_1,13.195c नादे ध्वनिपतिः शक्तौ MrgT_1,13.161c नाधिकृत्याविरक्ताणून् MrgT_4.57a नाधिष्ठानं विहन्यते MrgT_1,7.19b नाध्यक्षं नापि तल्लैङ्गं MrgT_1,5.16a नाध्यापयेच्चतुर्दश्याम् MrgT_3.53c नानरत्नप्रभाजाल- MrgT_1,13.47a नानर्थ्यं कर्तृगौरवात् MrgT_1,6.2d नानाजनसमाश्रया MrgT_1,13.34d नानाजातिजनाकीर्णा MrgT_1,13.96a नानापर्वतनिम्नगाः MrgT_1,13.95d नानायोनीनि कस्यचित् MrgT_1,12.12b नानारत्नद्रुमाचला MrgT_1,13.109d नानारूपैर्महावीर्यैस् MrgT_1,13.124c नानुकुर्यान्न pŬayet MrgT_3.64d नान्विष्यत्यन्यथा बलम् MrgT_1,7.5d नापैति गुणिनो गुणः MrgT_1,13.187b नाप्येवं सुप्रतीतत्वात् MrgT_1,6.6c नाभाति निरनुग्रहा MrgT_1,10.3d नाभुक्तं लयमेति च MrgT_1,8.5d नामतस्तानिबोधत MrgT_1,13.46d नामतस्तान्निबोध मे MrgT_1,13.94b नामतः कथयामि ते MrgT_1,13.141b नामभिस्तान्निबोध मे MrgT_1,13.125b नामेधिने नातपसे MrgT_4.64e नाम्ना किंपुरुषं ख्यातं MrgT_1,13.69c नाम्ना क्रौञ्चं तदुच्यते MrgT_1,13.101b नारायणाश्रमे पुण्ये MrgT_1,1.2a नाल्पकालोषितायैतद् MrgT_4.64c नाव्यापको न क्षणिको MrgT_1,6.7a नाशुसंचरणादृते MrgT_1,12.11d नासतः क्रियते व्यक्तिः MrgT_1,9.21e नासदाचरितं किंचिद् MrgT_3.65a नासाग्राहितदृग्द्वयः MrgT_4.18d नासा च मनसा सह MrgT_1,12.3b नासाम्याद्द्वेषरागयोः MrgT_1,11.17d नासारन्धविशिष्टं तद् MrgT_1,12.17a नासीत चिरमन्यत्र MrgT_3.78c नास्नातः कृतमैथुनः MrgT_3.30d निखिलश्रोतृसम्मतः MrgT_1,1.20d निजगुः कर्तृकारकम् MrgT_1,10.7d नित्यत्वव्यापकत्वादि- MrgT_1,13.4a नित्यव्यापकचिच्छक्ति- MrgT_1,7.5a नित्यं कालानवच्छेदाद् MrgT_1,3.2e निधिमण्डलमण्डिता MrgT_1,13.35b निधिरप्यर्थसिद्धये MrgT_1,7.5b निधिर्बिन्दुश्चतुष्कलः MrgT_1,13.196d निधीशो रूपवान् धन्य- MrgT_1,13.131c निमित्तमागामिभावाद् MrgT_1,8.1c नियतार्थतयाक्षाणि MrgT_1,12.12a नियतावेव दूषणम् MrgT_1,11.17b नियत्या नियतं पशुम् MrgT_1,10.14d नियोज्यत्वं मलांशतः MrgT_1,4.5b नियोज्यत्वं मलांशतः MrgT_1,13.172b नियोज्याः परमेष्ठिनः MrgT_1,4.4d निरयाणां पतिः स्थितः MrgT_1,13.23b निरुच्छ्वासनसोच्छ्वासाः MrgT_1,13.17d निरृतिर्मारणक्रोध- MrgT_1,13.128c निरोधः कुम्भकः स्मृतः MrgT_4.22d निर्गता दीप्तिमत्तराः MrgT_1,13.44b निर्घातोल्कामहीकम्प- MrgT_3.54c निर्णेतानुभवो नृणाम् MrgT_1,12.24b निर्ममे भगवानिदम् MrgT_1,1.22d निर्मितान्यध्ववेधसा MrgT_1,13.14b निर्विघ्नसिद्धिमन्विच्छन् MrgT_3.128a निवर्तयति भूतानि MrgT_1,13.166c निवृत्तस्य गतिर्भूयो MrgT_1,13.167c निवृत्तिरिति तत्स्थानं MrgT_1,13.167a निवृत्तिर्धारणादीनां MrgT_4.12c निवृत्तेर्मनसो हेतुः MrgT_4.12a निवृत्तेस्तत्परिच्युतौ MrgT_1,5.1b निवृत्तेस्तत्परिच्युतौ MrgT_1,7.22d निवृत्त्यादिकलेश्वराः MrgT_1,13.161b निवेदयेदनुज्ञातो MrgT_3.61c निशा तावत्यहोरात्र- MrgT_1,13.182c निश्चयः किंनिबन्धनः MrgT_1,2.12d निषधाद्धरिवर्षे यद् MrgT_1,13.69a निषधो हेमकूटश्च MrgT_1,13.64a निषिध्यते प्रतिष्ठा सा MrgT_1,13.168a निष्कम्भशैलाश्चत्वारो MrgT_1,13.71a निष्कलो ऽन्यत्र सर्वदा MrgT_1,13.176d निष्ठाज्ञप्तिरसाकृष्टं MrgT_1,13.39a निष्प्रमाणकतान्यथा MrgT_1,2.14b निःश्वासं पारमेश्वरम् MrgT_3.45b नीलनीरजरम्यस्य MrgT_1,13.88c नीलरत्नप्रभाजाल- MrgT_1,13.50c नीहारप्राग्धनुर्व्योम- MrgT_3.55c नुन्नाक्षेशाक्षगोचरान् MrgT_1,11.14b नेमयः कटकाकारा MrgT_1,13.44a नेमिर्या मस्तकोपान्ते MrgT_1,13.45a नेशत्यात्मानमात्मना MrgT_1,5.12b नेष्टं किंचिन्न साधयेत् MrgT_1,13.92d नैकत्र तदपेक्षातः MrgT_1,2.19a नैको नापि जडात्मकः MrgT_1,6.7b नैतत्पश्यामि किञ्चन MrgT_1,9.18d नैतावतालमिति भौवनतत्त्वपङ्क्तिम् MrgT_1,12.34c नैति तं जनकं रागं MrgT_1,10.11c नोक्तः केनचिदप्रियम् MrgT_3.84b नोत्क्रामन्ति भयात्पदम् MrgT_1,13.124b नोत्तीर्णं ताभ्य एव तत् MrgT_3.41b नो विस्तरेण पुरुषाः पशुपाशरूपम् MrgT_1,5.18d न्यग्रोधफलमश्नतः MrgT_1,13.89b न्यग्रोधाश्वत्थपत्रेषु MrgT_3.13a न्यग्रोधौ चोत्तरान्तिकाः MrgT_1,13.73d न्यसेद्दिगीश्वरान्दिक्षु MrgT_3.100a न्यस्तव्रताङ्गः सत्पत्नी- MrgT_3.10a न्यायतः सुरपूजितम् MrgT_1,1.21d न्यायतो न्यायवर्तिभ्यः MrgT_3.29c पक्तिसंग्रहधारणाः MrgT_1,12.21d पक्षो ऽनैकान्तिकः स्मृतः MrgT_1,11.11d पङ्काम्बुकण्टकासङ्गो MrgT_4.49a पङ्के गाव इवाचलाः MrgT_1,13.155d पञ्चकृत्योपयोगिभिः MrgT_1,3.8d pa¤cacƬÃÓca वायुपाः MrgT_1,13.131b पञ्चतत्त्वाश्रयो मुने MrgT_1,13.196b पञ्चत्रिंशच्च कोटयः MrgT_1,13.113b पञ्चदश्यां च वर्तनम् MrgT_3.15d पञ्चमन्त्रतनुर्देवः MrgT_1,13.197c पञ्चरात्रं हरिमखे MrgT_3.56c पञ्चस्कन्धः परो मार्गः MrgT_1,13.195a पञ्चस्रोतसि शाङ्करे MrgT_1,7.6b पञ्चस्रोतो ऽभिलक्षितम् MrgT_1,1.23d पञ्चान्तकैकवीरौ च MrgT_1,13.149c पञ्चाशच्च सहस्राणि MrgT_1,13.109a pa¤cëÂakà नियोक्तॄणां MrgT_1,13.136a पटव्यक्तिः प्रकाश्यते MrgT_1,9.21b पटस्तन्तुगणाद्दृष्टः MrgT_1,9.7a पटाकारावरोधकम् MrgT_1,9.20d पटादेस्तद्व्युदासतः MrgT_1,9.21d पटासत्त्वे पटार्थिनः MrgT_1,9.14b पतत्यपि निवृत्तये MrgT_1,5.4b पतयः परतः शिवः MrgT_1,13.162b पतीनां ग्रन्थितत्त्वतः MrgT_1,4.9b पत्या स्कन्धान्तरेरितम् MrgT_1,11.27d पदभाजो भवन्ति ते MrgT_1,5.3b पदमप्यन्यतो व्रजेत् MrgT_3.104d पदे सत्यप्यतद्गुणाः MrgT_1,12.8d पदे स्वेच्छाप्रकल्पिते MrgT_4.6d परमेशं नमस्कृत्य MrgT_1,1.1a परमेशाधिदैवते MrgT_3.79d परमेशोपमा राग- MrgT_1,13.152a परया श्रद्धयार्चयेत् MrgT_3.89b परश्चावसरप्राप्तः MrgT_3.1c परसिक्तादपीठगात् MrgT_3.62d परस्परं विशिष्यन्ते MrgT_1,4.5c परस्याः पतयः कृतौ MrgT_1,13.5b परं तदात्मनो भोग्यं MrgT_1,10.23c पराकं तप्तकृच्छ्रं वा MrgT_3.127c परा दशसहस्रिकी MrgT_1,13.26b परापरविभागेन MrgT_1,2.9c परार्थाः क्ष्मादयो ननु MrgT_1,6.3d परार्धे गुणकारणम् MrgT_1,13.189b परिकल्प्य स्वचेतसा MrgT_4.59d परिगृह्याथवा क्षेत्रं MrgT_3.94a परिग्रहणमाचरेत् MrgT_3.96b परिग्रहविभूतिमान् MrgT_3.10b परिग्रहस्य घोरत्वाद् MrgT_1,3.12a परिज्ञायेति मतिमान् MrgT_4.44a परिणामयत्येताश्च MrgT_1,7.12a परिणामसय् वैशिष्ट्याद् MrgT_1,6.6a परिणामान्निवर्तते MrgT_1,7.16d परिणामो ऽस्तु का क्षतिः MrgT_1,12.25b परिणाहपरिभ्रमैः MrgT_4.28b परिध्यन्तःस्थितं चेष्ट्वा MrgT_3.31c परिवृत्तेन तावता MrgT_1,13.41b परिवेषोपलेषु च MrgT_3.55b परिहासादिचतुरा MrgT_3.82c परीक्षाभिः परिज्ञाय MrgT_3.23c परेष्टादाश्रयात्तत्र MrgT_1,12.24a परो देहस्तदर्थत्वात् MrgT_1,6.3c पर्यटेन्मौनमास्थितः MrgT_3.83b पर्यायैर्बहुभिर्गीतम् MrgT_1,7.6c पर्वसु क्षेत्रनेमिगान् MrgT_3.103d पर्वसु द्विगुणक्रिया MrgT_3.12d pavitrëÂakamityÃhur MrgT_1,13.140c पवित्रे च मखद्विषः MrgT_3.56d पशुत्वपशुनीहार- MrgT_1,7.7a पशुदृग्योगसिद्धानां MrgT_1,5.6a पशुमतसृतदृग्भिः पाशजालं सुभूयः MrgT_1,13.198b पशुश्रवणवर्जिते MrgT_3.31b पशूंस्तदनुवर्तकान् MrgT_1,4.11b पशोरनुग्रहो ऽन्यस्य MrgT_1,7.21c पश्चाच्चापेषु वासरः MrgT_3.54d पश्चान्माल्यवतः प्राच्यां MrgT_1,13.67a पश्चिमां वरुणो देवो MrgT_1,13.122a पश्यन्सर्वं यद्यथा वस्तुजातम् MrgT_1,4.15d पाकार्हमपि तत्पक्तुं MrgT_1,5.12a पाचयत्यानिवेशनात् MrgT_1,5.11b पाण्डुराभ्रोपमैर्यादः- MrgT_1,13.51c पातकेषु तदन्येषु MrgT_3.121a पातालं सप्तमं मुने MrgT_1,13.28b पातालाधिपतीश्वरः MrgT_1,13.32d पात्यग्निः पूर्वदक्षिणाम् MrgT_1,13.121b पादार्थिककपालिनाम् MrgT_3.112b पादार्थिकमतादिषु MrgT_1,2.10b पादौ चेति रजोभुवः MrgT_1,12.4b पापमूलक्षपादिभिः MrgT_1,7.7d पायिशक्तिसमूहवत् MrgT_1,7.8d पारिजातरजोरुणाः MrgT_1,13.55d पारिशेष्यात्परार्थं तत् MrgT_1,6.3a पारिशेष्यान्महेशस्य MrgT_1,3.6a पार्थिवाप्ये विचित्राङ्के MrgT_4.55c पार्ष्णिभ्यां वृषणौ रक्षन् MrgT_4.19a पालचक्रानुवर्तिनाम् MrgT_1,13.56b पालयन् गुरुसन्ततिम् MrgT_3.29d पाश इत्युपचर्यते MrgT_1,7.11d पाशजालमपोहति MrgT_1,2.1d पाशजालं समासेन MrgT_1,2.7c पाशवं शाम्भवं वापि MrgT_1,7.5c पाशान्ते शिवताश्रुतेः MrgT_1,6.7d पाशाभावे पारतन्त्र्यं MrgT_1,7.2a पिङ्गलश्चेति राक्षसाः MrgT_1,13.32b पिङ्गलः खादको बभ्रुर् MrgT_1,13.127a पितृजह्नुजनाश्रयः MrgT_1,13.116b पिनाकी त्रिदशाधिपः MrgT_1,13.126b पीतविण्मूत्ररेतसाम् MrgT_1,11.24b पुटेनैकेन मारुतम् MrgT_4.20b पुण्यक्षेत्रं समाश्रितः MrgT_3.75b पुत्रकं समयस्थं वा MrgT_3.124c पुत्रकः प्रातरुत्थाय MrgT_3.66a पुत्रकः समयी च यः MrgT_3.2b पुत्रकः स्नातको गृही MrgT_3.11b पुत्रकार्धं तु समयी MrgT_3.126c पुत्रको धाम्नि वा वसेत् MrgT_3.73b पुनर्भवतया मताः MrgT_3.28b पुनः कुर्यात्परिग्रहम् MrgT_3.115d पुनः प्राग्वत्प्रवर्तते MrgT_1,4.14d पुरी यशोवती सर्व- MrgT_1,13.54c पुरी लोकेशवन्दिता MrgT_1,13.57d पुरुषार्थप्रसिद्धये MrgT_1,1.23b पुरुषे नियतौ यन्ता MrgT_1,13.150c पुरेष्वेतेषु दर्शनात् MrgT_3.55d पुरैर्हिमगिरिप्रभैः MrgT_1,13.53d पुर्यो ऽष्टावनिलोद्धूत- MrgT_1,13.55c पुष्टिमृत्युजयाद्यर्थं MrgT_4.25a पुस्तकं गुप्तसत्सूत्रं MrgT_3.32c पुंस्तत्त्वं तत एवाभूत् MrgT_1,10.18a पुंस्प्रकृत्यादिविषया MrgT_1,11.2a पुंस्प्रत्ययनिबन्धनम् MrgT_1,10.18b पूजनं मधुपर्काद्यैः MrgT_3.21c पूते महीतले स्थित्वा MrgT_3.31a पूरकं कुम्भकं वापि MrgT_4.24c पूरकः स तदभ्यासात् MrgT_4.22a पूरयेद्वार्षिकं विधिम् MrgT_3.130b पूर्णव्रतावधिः सम्यग् MrgT_3.9c पूर्वव्यत्यासितस्याणोः MrgT_1,2.1c पूर्वं प्रश्नानुषङ्गतः MrgT_1,13.160b पूर्वेणार्धेन käcanÅ MrgT_1,13.22b पूर्वोक्तादर्धमाचरेत् MrgT_3.122d पूर्वोक्तानुक्तपाप्मनाम् MrgT_3.126d पृथक्पृथक्तथैतेषाम् MrgT_3.22c पृथ्वीं भगवतीं शक्र MrgT_1,13.38a पृष्ठदेशेषु धारणात् MrgT_4.45d पोतः पितॄणां यः शश्वत्- MrgT_4.31a प्रकाशकतया सिद्धिर् MrgT_1,11.4a प्रकाशकर्मकृद्वर्ग- MrgT_1,12.6a प्रकाशयत्यतो ऽन्येषु MrgT_1,1.26c प्रकाशयत्येकदेशं MrgT_1,10.5c प्रकाशान्वयतः सात्त्वास् MrgT_1,12.3c प्रकाशार्थप्रवृत्तत्वाद् MrgT_1,11.4c प्रकाशाश्चेन्दुयक्षपाः MrgT_1,13.132b प्रकाश्यत्वाच्च भूतादिर् MrgT_1,12.6c प्रकृतावुच्यते कथम् MrgT_1,13.186d प्रकृतिस्थाशयान् कालं MrgT_1,13.184c प्रकृत्यादि निवार्यते MrgT_1,13.183b प्रगीतं बहुविस्तरम् MrgT_1,1.27d प्रचलत्वं प्रधावताम् MrgT_4.30b प्रणवोच्चारसंश्रितम् MrgT_3.119b प्रणेतॄण् पशुशास्त्राणां MrgT_1,4.11a प्रणेत्रसर्वदर्शित्वान् MrgT_1,2.11a प्रतिज्ञामात्रमेवेदं MrgT_1,2.12c प्रतिपत्पञ्चदश्योश्च MrgT_3.54a प्रतिपन्नस्य लक्षणम् MrgT_1,9.1b प्रतिपुंनियतत्वाच्च MrgT_1,8.2c प्रतिप्रश्नातिमात्रकम् MrgT_3.48b प्रतिस्रोतो ऽनुयायीनि MrgT_3.37c प्रतीच्यां गन्धमादनात् MrgT_1,13.68d प्रतीच्यां विपुलो नीलः MrgT_1,13.72c प्रतीतिरौपद्रवा MrgT_1,12.18d प्रतीतो यस्य धर्मिणः MrgT_1,9.11b प्रत्यब्दमथवैन्दवम् MrgT_3.127b प्रत्ययास्तदुपादानास् MrgT_1,10.25a प्रत्यंशं संहिताणुभिः MrgT_3.5d प्रत्यात्मनियतं भोग- MrgT_1,12.33a प्रत्यात्मस्थस्वकालान्ता- MrgT_1,7.8c प्रत्याहारो विधातव्यः MrgT_4.5c प्रदीप्तक्षुत्पिपासकाः MrgT_1,13.18b प्रदोषे प्रतिवासरम् MrgT_3.102d प्रधानविकृतेरधः MrgT_1,4.8b प्रधानादिचतुर्ग्रन्थि- MrgT_1,13.196c pradhÃnÃdhipatŤch­ïu MrgT_1,13.148d प्रभावातिशयात्ख्यातं MrgT_1,13.76c प्रभासनैमिषौ चेति MrgT_1,13.137a प्रमाणं भात्यबाधितम् MrgT_1,1.9b प्रमादाद्धारिते लिङ्गे MrgT_3.115a प्रमादाद्योषितं गत्वा MrgT_3.118c प्रमार्ष्टि तद्यया सास्य MrgT_1,13.172c प्रमुखेषु तु रेचकम् MrgT_4.26b प्रमेयत्वं प्रपद्यते MrgT_1,2.13b प्रयोक्तृदेहसापेक्षं MrgT_1,4.7a प्रयोक्त्र्यादिमहीप्रान्तम् MrgT_1,12.32c प्रलयार्कानलद्युतिः MrgT_1,13.23d प्रवर्तकमनादिमत् MrgT_1,8.6b प्रवादो ऽप्यखिलो मिथ्या MrgT_1,1.14a प्रवृत्तये गुरुं स्वं च MrgT_3.34c प्रवृत्तस्य जगत्प्रभोः MrgT_1,7.14b प्रवृत्तस्य सुखं दुःखं MrgT_1,11.18c प्रवृत्ता दशकोटयः MrgT_1,13.12b प्रवृत्तिकारकास्तित्वं MrgT_1,12.9c प्रवृत्तिः सुखबुद्धिजा MrgT_1,11.18b प्रवृत्तेषु भृगून् गुरून् MrgT_1,13.103d प्रवृत्त्यङ्गं परं हि तत् MrgT_1,10.4d प्रवृत्त्यनन्तरं द्वेषो MrgT_1,11.19a प्रवृत्त्यनुपपत्तितः MrgT_1,9.17b प्रश्नस्यावश्यवाच्यत्वात् MrgT_4.14c प्रसिद्धा एव भूयसा MrgT_1,10.20d प्रस्तुतोक्तिशरीरवत् MrgT_1,13.39d प्रह्लादः शिशुपालकः MrgT_1,13.29d प्राकारं कवचं कुर्यात् MrgT_3.102a प्राकारं भस्मना दीप्तम् MrgT_3.101a प्राकृताश्च भवन्त्यणोः MrgT_1,10.26d प्राकृतो देहसंयोगे MrgT_1,10.29a प्राक्पादकृतसंस्थितेः MrgT_1,2.8b प्रागायतः सुपर्वाणाः MrgT_1,13.65c प्राग्विभूत्यव्ययौ शास्त MrgT_1,13.126a प्राग्व्याख्यानपरामर्श- MrgT_3.60c प्राच्यादिष्विन्द्रमुख्यानां MrgT_1,13.46c प्राच्यां विष्कम्भशैलस्य MrgT_1,13.77a प्राणशब्दः कलासु च MrgT_1,11.23d प्राणः प्रागुदितो वायुर् MrgT_4.4a प्राणादिवृत्तिभेदेन MrgT_1,12.31c प्राणादिवृत्तिसिद्ध्यर्थं MrgT_4.41c प्राणापानादयस्ते तु MrgT_1,11.21a प्राणायामं विनाप्येवं MrgT_4.50c प्राणायामः प्रत्याहारो MrgT_4.3a प्राणायामादिकानपि MrgT_4.53d प्राणायामाद्यनुष्ठानाज् MrgT_4.2c प्राणायामायुतं भजेत् MrgT_3.118d प्राणो वा प्राणयोगतः MrgT_1,11.23b प्रातर्निशाकृतं पापं MrgT_4.29c प्राप्तमद्यान्निवेदितम् MrgT_3.72b प्राप्तं गृह्णाति नातोद्ये MrgT_1,12.18a प्राप्तं लक्षणमात्मनः MrgT_1,6.1b प्राप्तः सर्वहरो दोषः MrgT_1,9.4c प्राप्नोति धारणाशब्दं MrgT_4.35a प्राप्य यान्ति परं पदम् MrgT_1,13.174d प्रायश्चित्तं विधिस्थितम् MrgT_3.106b प्रायश्चित्तं हि तद्गुरोः MrgT_3.26d प्रायश्चित्ती भवेद्यस्मात् MrgT_3.24c प्रारभेत गुरुर्व्याख्यां MrgT_3.33c प्रारम्भे ऽपि न सम्प्रश्न- MrgT_3.48a प्रावृतीशबले कर्म MrgT_1,2.7a प्राह विस्तरशः पुनः MrgT_1,2.2d प्राहेदं साधनं हरः MrgT_4.57b प्रियो ऽमराणां तत्केतुः MrgT_1,13.102a प्रेतमारिनिषेविता MrgT_1,13.49d प्रेरणाकृष्टिसंरोध- MrgT_4.4c प्रेरणाशून्यताप्तये MrgT_4.37d प्रोत्सारणं प्रेरणं सा MrgT_1,10.6c प्रोवाच चोदनाधर्मः MrgT_1,1.4c फलमूलभुगेव वा MrgT_3.76b फलं दीपाङ्गवस्तुवत् MrgT_1,12.33f फलं ब्रूहि सुरेश्वर MrgT_4.40b फलं मूलं च भोजनम् MrgT_1,13.86d बद्ध्वासनमतन्द्रितः MrgT_3.87b बध्नीयाच्छिवतेजसा MrgT_3.6b बन्धध्यानार्चनादिकम् MrgT_3.69d बन्धमोक्षावुभावपि MrgT_1,2.16d बन्धशून्यस्य वशिता MrgT_1,7.3a बभूवुः käcanà ये च MrgT_1,13.75c बलवद्भूतसंजुष्टा MrgT_1,13.52c बलातिबलपाशाङ्ग- MrgT_1,13.129c बलिप्रियसुखाधिपाः MrgT_1,13.133b बलिं च नैरृते दद्याद् MrgT_3.86c बहिः स्थितो बहिःसंस्थात् MrgT_3.62c बहुदैवसिके योगे MrgT_3.123a बाणे लिङ्गे स्वयंव्यक्ते MrgT_3.96c बाधकान्यनुवर्तीनि MrgT_4.38c बाधाशून्ये वनादौ वा MrgT_4.17c बाह्यावृतौ तदस्त्राणि MrgT_3.103a बाह्येन वायुना मूर्तेः MrgT_4.21c बिडालव्यालभेकेषु MrgT_3.57a बिन्दुर्नादो ऽथ कारणम् MrgT_1,13.194d बिन्दुशून्यान्वितानि तु MrgT_4.38b बिभृयादिष्टसिद्धये MrgT_4.39b बीजस्य प्रकृतेरणोः MrgT_1,3.5d बुद्धितत्त्वं ततो नाना- MrgT_1,10.23a बुद्धिर्बोधनिमित्तं चेद् MrgT_1,11.9a बुद्धिर्या सिद्धिरत्र सा MrgT_1,11.2b बुद्धौ पैशाचमादितः MrgT_1,13.142d बुद्धौ भावादयः स्थिताः MrgT_1,13.197b बुध्नवज्रशरीराज- MrgT_1,13.125c बुभुक्.ओरितरस्य वा MrgT_3.अप्प्.1d बृहद्गर्भो बलिस्तथा MrgT_1,13.30b बोद्धृत्वपरिणामित्व- MrgT_1,7.22a बोध इत्युच्यते बोध- MrgT_1,11.8c बोधे कृत्ये च तत्तथा MrgT_1,3.5b -ब्जाशनो भद्रवाजिनि MrgT_1,13.83b ब्रह्मणो ऽण्डस्य योजनैः MrgT_1,13.9b ब्रह्माद्यैश्च सुरोत्तमैः MrgT_1,13.62d ब्राह्मवैष्णवकौमारम् MrgT_1,13.144c ब्रुवते भगवन् केचित् MrgT_1,12.23a ब्रूत केन निवार्यते MrgT_1,12.17b ब्रूते य एवं यो ऽधीते MrgT_3.51c ब्रूयादङ्ग पठस्वेति MrgT_3.33a ब्रूहि सर्वार्थदर्श्यसि MrgT_1,13.180d भक्तिश्च शिवभक्तेषु MrgT_1,5.5a भगवानग्रणीरभूत् MrgT_1,1.21b भजत्यनुग्रहापेक्षं MrgT_1,10.8c भजेच्चन्द्रपथि स्थिते MrgT_4.24d भद्रकर्णमहालयाः MrgT_1,13.139d भद्राश्वं माल्यवत्प्राच्यां MrgT_1,13.68a भयमुत्पद्यते शक्त्या MrgT_1,13.11c भरद्वाज निबोध मे MrgT_1,11.21d भरद्वाजमृषिं ततः MrgT_1,1.1b भरद्वाजादयो द्विजाः MrgT_1,1.2b भवत्ययोमय्यर्धेन MrgT_1,13.22a भवन्ति कोटयस्त्रिंशद् MrgT_1,13.21a भवन्ति जगतो ऽणवः MrgT_1,7.1d भवन्ति वज्रकज्वाला- MrgT_4.38a भवन्त्यष्टौ सुबीभत्सा MrgT_1,13.17a भवन्त्येतानि लिङ्गानि MrgT_1,5.8c भवावस्था वरं ततः MrgT_1,2.26d भवितव्यं जगत्कृता MrgT_1,2.4b भविनां भवखिन्नानां MrgT_1,4.14a भविनां विश्रमायैवं MrgT_1,13.192c भवेत्त्यक्तजरो वशी MrgT_4.48b भवेद्विनमने जिते MrgT_4.48d भस्मक्षयान्तकहर- MrgT_1,13.126c भस्मना त्रैफलेन च MrgT_3.7b भाति वैनयिको गुणः MrgT_1,10.28b भारतं हिमवद्गिरेः MrgT_1,13.69d भारताखे प्रकीर्तिताः MrgT_1,13.96b bhÃrabhÆtyëìhi¬iï¬i- MrgT_1,13.136c भावप्रत्ययलक्षणम् MrgT_1,10.23b भावप्रत्ययलक्षणः MrgT_1,11.8b भावा बुद्धिगुणा धर्म- MrgT_1,10.24a भावाः सप्रत्ययास्तेषां MrgT_1,10.26a भासश्चन्द्रातपोपमाः MrgT_1,13.111d भास्वदग्नौ जले शुक्लं MrgT_1,12.28c भिक्षामलब्ध्वा नो कोपं MrgT_3.83c भिद्येते ते त्वनेकधा MrgT_1,2.9d भिन्नजातीयमप्येक- MrgT_1,12.33e भिन्नदेशेषु यष्टृषु MrgT_1,1.8b भिन्ना वृत्तेर्न वस्तुतः MrgT_1,11.21b भीक्षां तु चरतो भिक्षां MrgT_3.81a भीमोमापत्यजेश्वराः MrgT_1,13.146b भुक्तिरप्यनुषङ्गतः MrgT_1,2.9b भुजङ्गक्षणदाचराः MrgT_1,13.28d भुवनादि विनिर्ममे MrgT_1,13.1b भुवनानामधीश्वराः MrgT_1,13.166b भुवनानि वपूंषि च MrgT_1,13.193d भुवनान्यपि नादादि- MrgT_1,13.164a भुवनेशमहादेव- MrgT_1,13.151a भूतग्रामविवर्तकाः MrgT_1,13.154d भूतये स्वर्ग इत्येता MrgT_1,13.56c भूतवेदसहस्रौ द्वाव् MrgT_1,13.85a भूतादिरिति संस्मृतः MrgT_1,12.2b भूतावधि जगद्येषां MrgT_1,9.9a भूतैरनभिलक्षितः MrgT_1,4.12d भूतैर्भूयोभिरावृतः MrgT_1,13.24d भूमयस्तासु संस्थिताः MrgT_1,13.135d भूमयो भूतपञ्चकम् MrgT_1,12.19d भूमिप्राधानिकग्रन्थि- MrgT_1,13.177a भूमिमन्तो ऽप्यमी येषां MrgT_1,13.124a भूयसा तुल्य एवायं MrgT_1,13.120c भूयिष्ठानीशशक्तिगः MrgT_1,12.1d भूरिस्रग्बलिधूपाद्यैर् MrgT_3.99c भूषिता भूमिपादयः MrgT_3.3d भृगुणी ब्रह्मवेताली MrgT_1,13.156a भेदतो व्यवसीयते MrgT_1,12.33b भेदानन्त्यं प्रपद्यते MrgT_1,5.17b भेदान् संख्यानमेव च MrgT_3.34b भैरवाम्रातकेश्वराः MrgT_1,13.137d भोगक्रियाविधौ जन्तोर् MrgT_1,10.7c भोगभूमिषु ना भुङ्क्ते MrgT_1,10.13c भोगविप्लुतचित्तस्य MrgT_4.56c भोगसाधनमाक्षिप्य MrgT_1,4.13a भोगसाम्याविमोक्षौ च MrgT_1,2.14c भोगस्थानं प्रचक्षते MrgT_1,13.2d भोगानिच्छा विघ्नसंघव्यपायः MrgT_1,10.30b भोगान्कालानुवर्तिनः MrgT_1,10.13d भोगासक्तिर्न्यक्कृतिर्देहलब्धिर् MrgT_1,10.30c भोगो ऽर्थः सर्वतत्त्वानां MrgT_1,10.16a भोग्या विकारिणो दृष्टाश् MrgT_1,6.5a भोजनो ऽब्दायुतस्थितिः MrgT_1,13.90b भौतिकव्रतिनस्ते स्युर् MrgT_3.8a भौतिकः काम्य इत्युक्तः MrgT_3.10c भौवनेरुद्रसंश्रयम् MrgT_1,10.18d भ्रमत्यन्धेव मार्गती MrgT_1,11.22d भ्रष्टे वा साक्षसूत्रके MrgT_3.115b भ्रंशे वा जनिते भङ्गे MrgT_3.116a भ्रातृशिष्यादिके त्र्यहम् MrgT_3.59b भ्रातॄणां ज्यायसामपि MrgT_3.21b मकुटं विमलाख्यं च MrgT_3.46a मङ्गलाचारयोगित्वं MrgT_3.22a मण्डलाधिपतीरिताः MrgT_1,13.185b मण्डलाधिपतीश्वराः MrgT_1,13.154b मण्डलालङ्कृता हरेः MrgT_1,13.47b मण्डले मण्डलाधिपाः MrgT_1,13.152d मण्डले हाटकः स्थितः MrgT_1,13.33b मतमाश्रित्यदुर्धियः MrgT_1,2.27b मतिमान्नाभिवादयेत् MrgT_3.70d मतिरन्या विपर्ययः MrgT_1,11.3d मतिस्तेनेतरा रागो MrgT_1,11.15a मधुत्रिपुरविद्विषोः MrgT_1,13.119b मधुरः षड्विधः क्षितौ MrgT_1,12.29b मध्यस्थान्यवगत्य च MrgT_4.38d मध्यस्थारातिमित्राणि MrgT_4.43c मध्ये मनोवती नाम MrgT_1,13.57c मनसो न तथेतरः MrgT_4.29b मनस्तत्पारिशेष्यतः MrgT_1,12.10d मनः शब्दादिविषये MrgT_1,12.7c मनुसाहस्रिकी परा MrgT_1,13.44d मनोदेवार्थसद्भावे MrgT_1,11.10c मनोवाक्तनुचेष्टया MrgT_1,10.28d मन्त्रमन्त्रेश्वरेश्वरैः MrgT_1,1.27b मन्त्रसाधनसंसिद्धेः MrgT_3.28c मन्त्राश्चैवमधः स्थिताः MrgT_1,4.5d मन्त्रास्तं नाधितिष्ठन्ति MrgT_3.80c मन्त्रांश्च परमे ऽध्वनि MrgT_1,1.24d मन्त्राः स्थूलेषु संस्थिताः MrgT_1,13.197f मन्त्रिणः साध्यमन्त्रेण MrgT_3.6c मन्त्री सानुचरश्चरेत् MrgT_3.127d मन्त्रेशेशचिदाविष्ट- MrgT_1,13.158a मन्त्रेश्वराणामूर्ध्वाध्व- MrgT_1,1.25c मन्त्र्यादिषु न वार्यते MrgT_3.65d मन्दे ऽग्नौ जठरे ऽनलम् MrgT_4.41b मरीच्यादिमुनिव्रजः MrgT_1,13.115d मलस्य साधिकारस्य MrgT_1,7.22c मलस्याणोरनुग्रहम् MrgT_1,7.15b मलीमसमपि स्पृहन् MrgT_1,10.12b महत्तमश्च क्रियते MrgT_1,13.171a महर्द्विकोटिर्यत्रास्ते MrgT_1,13.115c महाजनाकुलं दूर- MrgT_3.95c महातन्त्रं जगत्पतिः MrgT_1,2.2b महातन्त्रार्थपादपः MrgT_3.49d महातलं रसाङ्कं च MrgT_1,13.28a महान्यश्च महत्तरः MrgT_1,13.170d महापदानुगो ऽवीची MrgT_1,13.20a महापातकसंयोगे MrgT_3.119c महापुरचतुःषष्टि- MrgT_1,13.152c महाबलमहाबाहु- MrgT_1,13.130a महायोगीश्वरं सिद्ध्यै MrgT_1,13.59c महायोगी सनन्दनः MrgT_1,13.116d महावीर्याः पदद्रुहः MrgT_1,13.158d महाशब्दपदानुगाः MrgT_1,13.17b महास्वापे समस्तस्य MrgT_1,13.181a महेन्द्रभीमविमल- MrgT_1,13.138c महेशशक्तिनुन्नानां MrgT_3.23a महोदया चन्द्रमसः MrgT_1,13.53a माकोटमण्डलेशान- MrgT_1,13.141c मातृलोकेशकीलितम् MrgT_3.94d मात्राभूतान्यनुक्रमात् MrgT_1,10.1d मात्रारक्षणमेकस्य MrgT_3.18c मात्रेभ्यो भूतपञ्चकम् MrgT_1,12.2d माधूकरीं चरेद्भिक्षां MrgT_3.79a मानस्याभ्येति कस्यचित् MrgT_1,3.6d मानेनाब्दपरार्धके MrgT_1,13.182d मायाकार्यं चतुर्विधम् MrgT_1,2.7b मायाधिकारिणो रुद्रा MrgT_1,13.154a मायायामपि पठ्यन्ते MrgT_1,13.3a मायायाश्च परः शिवः MrgT_1,13.192d मायायां वर्तते चान्ते MrgT_1,8.5c मायायाः साधिकारायाः MrgT_1,7.23c मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् MrgT_1,4.15c मायां विक्षोभ्य कुरुते MrgT_1,10.4c मार्गक्षीणे रिपुग्रस्ते MrgT_3.17a माल्यवद्गन्धमादनौ MrgT_1,13.66b मासवृद्ध्ययनादिषु MrgT_3.16b माहेन्द्रं च महर्द्धिमत् MrgT_1,13.143b मांसयोषिन्मधुत्यागो MrgT_3.18a मितार्थादमितार्थस्य MrgT_1,12.19a मिथ्याज्ञानं निवर्तते MrgT_1,2.22b मिथ्यारूपतया स च MrgT_1,11.7b मिष्टान्नप्रचुरां भीक्षां MrgT_3.82a मुक्तत्वे बद्धमुक्तयोः MrgT_1,7.3d मुक्तशब्दो निवर्तते MrgT_1,7.2d मुक्तस्य शिव एव सः MrgT_1,3.6b मुक्तः सृष्टौ पुनरभ्येति नाधः MrgT_1,2.29b मुक्तिर्भवति कस्यचित् MrgT_1,7.16b मुक्तिसाधनसंदोहो MrgT_1,7.4c मुक्तौ द्वेषो भवस्थितौ MrgT_1,5.4d मुक्त्यर्थमितरे त्रयः MrgT_3.128b मुखबिम्बकमुद्गीतं MrgT_3.46c मुनयश्च महौजसः MrgT_1,13.59b मुनिचारणसेवितौ MrgT_1,13.85d मुनिभिश्च तदिच्छया MrgT_3.38d मुनिसिद्धनिषेविते MrgT_3.96d मूत्ररक्तकफस्वेद- MrgT_1,12.30c मूत्राद्युत्सृज्य विधिवद् MrgT_4.15a मूर्तत्वदस्मदादिवत् MrgT_1,1.8d मूर्तं प्रलयधर्मि च MrgT_1,13.4d मूर्धा नावयवस्तनोः MrgT_1,3.10b मूर्ध्नि देवादिदेवस्य MrgT_1,13.62a मूलं सर्वस्य तत्ततः MrgT_4.12d मूलाद्यसम्भवाच्छाक्तं MrgT_1,3.8a मूले चैत्ररथं वनम् MrgT_1,13.77b मूले षोडश विस्तृतः MrgT_1,13.43b मृगशाखामृगादयः MrgT_1,13.75b मृग्यते तत्त्रयं पुनः MrgT_1,5.7b मृतः प्रेतत्वमश्नुते MrgT_3.53b m­tyumÆrcchÃmaläjanai÷ MrgT_1,7.7b मृत्योः संयमनी तुङ्ग- MrgT_1,13.49a मृदर्धं चार्धमायसम् MrgT_1,13.22d मृद्भिर्लिङ्गगुदासव्य- MrgT_4.15c मेरुतस्तावदन्तरौ MrgT_1,13.66d मेरुं पर्येत्य निम्नगा MrgT_1,13.74b मेरुः सुरनिषेवितः MrgT_1,13.42b मेरोर्दक्षिणतो नीलः MrgT_1,13.64c मेरोः स्थैर्याय वेधसा MrgT_1,13.71b मेर्वालोकोपलब्धार्थो MrgT_1,13.81c मोक्षे यत्नस्ततो मृषा MrgT_1,7.9d मोक्षो निर्हेतुको ऽपि वा MrgT_1,2.4d मोचकस्तत्क्रियाकृच्च MrgT_1,13.173a मोचिका तत्पदं च यत् MrgT_1,13.172d मोहो वाप्युपजायते MrgT_1,11.18d यच्च तत्पोषकं परम् MrgT_4.9d यजेत्पर्वसु शंकरम् MrgT_3.91d यजेदन्तर्घनच्छदम् MrgT_3.103b यज्ञवाटे ऽस्य ता गावो MrgT_1,13.104c यता यतिविभूषणैः MrgT_1,13.33d यतेरन्नत्मवत्तायै MrgT_4.1c यतो नागाम्यहेतुमत् MrgT_1,8.1d यत्कैवल्यं पुंस्प्रकृत्योर् विवेकाद् MrgT_1,2.28a यत्तज्जीवनमुच्यते MrgT_1,11.22b यत्तज्ज्योतिष्कमित्याहुः MrgT_1,13.60c यत्तदूहं मतिः पुंसां MrgT_1,11.22c यत्तद्गौणस्य कारणम् MrgT_1,10.19d यत्तद्धर्मानुवर्तनम् MrgT_1,7.20b यत्नेनोपचरेद्गुरुम् MrgT_3.73d यत्प्राप्य न पुनर्दुःख- MrgT_4.63a यत्र नार्यस्ततो ऽपि वा MrgT_3.82d यत्र बीज ivÃrƬho MrgT_3.49c यत्र वेदाश्च सानुगाः MrgT_1,13.118d यत्रान्तकालतीक्ष्णांशु- MrgT_1,13.10a यत्राशेषजनक्षयः MrgT_1,9.12d यत्रैतदुभयं तत्र MrgT_1,2.13c यत्रोपरमते चित्तं MrgT_4.60a यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः MrgT_3.0b यत्साक्षाद्यत्पदान्तरात् MrgT_1,10.2b यथा kaÂÃdigƬhasya MrgT_1,9.21c यथा किम्पुरुषाद्येषु MrgT_1,13.106c यथा क्षारादिना वैद्यस् MrgT_1,7.18a यथा युनक्ति यद्धेतोस् MrgT_1,10.2c यथा सगर्भः स्थैर्याय MrgT_4.29a यदनेकमचित्तत्तु MrgT_1,9.6a यदन्यत्साधनं किंचिद् MrgT_4.13c यदन्यदतिरिच्यते MrgT_1,10.15d यदा यदुपपद्यते MrgT_1,4.1d यदा येषां स युज्यते MrgT_1,4.6d यदा वेत्ति पदं हेयम् MrgT_4.9a यदि तन्निखिलात्यये MrgT_1,9.10b यदुत्तरे शृङ्गवतः MrgT_1,13.70c यदूचुरुपसंहृत्य MrgT_3.40a यदोन्मीलनमाधत्ते MrgT_1,7.12c यद्यथा यादृशं यावत् MrgT_1,3.2c यद्यद्वस्तु यथोद्दिष्ट- MrgT_4.51c यद्यनित्यमिदं कार्यं MrgT_1,9.5a यन्न व्याप्तं गुणैर्यस्मिन्न् MrgT_1,10.22c यमाक्षो विकटाननः MrgT_1,13.31d यमाद्यैर्भूतवेधसम् MrgT_1,13.59d यया ज्ञानं ददात्यणोः MrgT_1,13.168d यया प्राच्यावलक्षणा MrgT_1,13.167d यया सास्य निवर्तिका MrgT_1,13.166d ययास्य कुरुते हरः MrgT_1,13.169d ययेशानं करोति तम् MrgT_1,13.173b यवन्यादीनि नेतरत् MrgT_4.36b यवीयान् मध्यमो ज्येष्ठः MrgT_4.27c यवीयांसं गुणाधिकम् MrgT_3.124b यश्च नाभ्यर्चयेच्छिवम् MrgT_4.64f यस्मान्नाचेतनं तत्त्वं MrgT_4.32c यस्मिन्नुद्वृत्ततेजसि MrgT_1,13.11b यस्मिन्सति च सत्त्वाद्वा MrgT_1,6.5c यस्य वश्यः पयोनिधिः MrgT_1,1.15d यस्यासौ वामगुह्यकः MrgT_1,3.12f यस्येच्छातस्तेन सद्यो ऽभिधानः MrgT_1,3.13b यं स्तुवन्ति प्रियप्राप्त्यै MrgT_1,13.33c यः पत्या नानुवर्तते MrgT_1,7.20d यः प्रागव्यापकः सो ऽन्ते MrgT_1,2.21a यः प्राप्तस्तपसा देवैर् MrgT_3.129a यागधाम विधायादा- MrgT_3.98c या चकारारुणानुच्चैर् MrgT_1,13.58a याज्यो ऽभूद्वह्निकल्पानाम् MrgT_1,13.103a यानि व्यञ्जकमीक्षन्ते MrgT_1,5.15a यान्विमोचयति स्वापे MrgT_1,5.2a याम्यतो गन्धमादनः MrgT_1,13.72b याम्यतो निषधादुदक् MrgT_1,13.67d याम्यतो हेमकूटतः MrgT_1,13.69b याम्यधर्मेशसंयोक्तृ- MrgT_1,13.128a याम्याद्रिमूले गन्धर्व- MrgT_1,13.78a याम्योत्तरौ प्राक्प्रतीच्योर् MrgT_1,13.66c या वा काश्चिन्मुक्तयः पाशजन्यास् MrgT_1,2.28c युक्तितो ऽप्यवसीयते MrgT_1,12.9d युक्त्यगम्ये ऽपि सद्वाक्यात् MrgT_1,12.18c युगपन्न क्षमं शक्तिः MrgT_1,7.13c युगपन्मुक्त्यदर्शनात् MrgT_1,7.10d युगानुरूपप्रज्ञायुस् MrgT_1,13.91c युग्मप्रसूतिः कुरुषु MrgT_1,13.84c युग्माद्रिशाल्मलीलोह- MrgT_1,13.18a युज्यते तुन्नतोदनम् MrgT_1,7.14d युनक्ति स्वार्थसिद्ध्यर्थं MrgT_1,4.12c येन केतकपुष्पादेर् MrgT_1,12.27a येनतद्योगिनीकौलं MrgT_3.41a येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं MrgT_3.0a येनोपलभ्यते यो ऽर्थः MrgT_1,12.15c ये ऽपि तत्पदमापन्नाः MrgT_1,13.174a येभ्यः सर्वमिदं येषां MrgT_1,4.10c येषामपाये पतयो MrgT_1,7.1c येषां चिद्धर्मकाद्धेतोर् MrgT_1,9.8a येषां शरीरिणां शक्तिः MrgT_1,5.4a येषां सावधिकं व्रतम् MrgT_3.8b योगपीठव्यवस्थिताः MrgT_3.80d योगपीठेष्टशंकरः MrgT_3.62b योगमेत्यशिवावहम् MrgT_4.63b योगसिद्धेश्च कथ्यताम् MrgT_4.13d योगिनीसिद्धकौलं च MrgT_3.37a योगिन्यो लेभिरे ज्ञानं MrgT_3.40c योगी व्यस्तसमस्तानि MrgT_4.39a योगी संसाधयेन्मतम् MrgT_4.24b योगोद्भवमचिन्त्यकम् MrgT_3.43d योग्यतात्रयमप्येतत् MrgT_1,5.9a योग्यानां कुरुते ऽष्टकम् MrgT_1,4.2b योजनानां तदर्धेन MrgT_1,13.12c योजनानां स्वयंभुवः MrgT_1,13.57b योजनायुतविष्कम्भस् MrgT_1,13.111a योजयेदिष्टसिद्धये MrgT_4.44b योनिक्रान्तिर्निरयावाप्तिबन्धौ MrgT_1,10.29d योनिर्विश्वस्य वागीशाः MrgT_1,13.162a यो ऽप्यधस्तात्पुटस्तस्या MrgT_1,13.22c यो मिश्रो मिश्र एव सः MrgT_3.41d यो यज्जानाति कुरुते MrgT_1,5.13c यो ऽर्थः समुपपद्यते MrgT_1,1.26d यो वा सर्वं ब्रह्म मत्वा विरामः MrgT_1,2.28b यौ नेष्टावात्मवादिभिः MrgT_1,2.14d रक्तपीतमणिप्राय- MrgT_1,13.48a रक्षोदानवमानवाः MrgT_4.11b रजतद्युतिरिक्ष्वादस् MrgT_1,13.89c रजो विलोक्यते तिर्यग्- MrgT_1,13.6a रजोंशप्रभवपि च MrgT_1,11.4d रत्नचित्रेषु संस्थिताः MrgT_1,13.61b रत्नजं न परं ततः MrgT_3.अप्प्.2b रत्नजा रुद्रसेविता MrgT_1,13.54d रम्यकाख्यमुदङ्नीलाद् MrgT_1,13.70a रम्यके द्वादशस्थितिः MrgT_1,13.88d रसमध्वामृतोदकैः MrgT_1,13.97d रसो गन्धश्च पञ्चमः MrgT_1,12.5b रहस्यश्च स्वभावतः MrgT_1,3.12d राक्षसं याक्षगान्धर्वं MrgT_1,13.143a राक्षसो दक्षणापराम् MrgT_1,13.121d रागद्वेषौ ममत्वं च MrgT_1,2.22c रागमुत्सृज्य तामसाः MrgT_1,10.24d रागयुग्मे सपूरुषे MrgT_1,13.195d रागस्तत्पूर्वकालतः MrgT_1,11.19b रागो ऽपि सत्यवैराग्ये MrgT_1,11.9c रागो 'rthe«vabhilëo यो MrgT_1,11.16a राजराजेश्वरेश्वराः MrgT_1,4.4b राजराजेश्वरेश्वराः MrgT_1,13.20b राजराजो हिरण्मयः MrgT_1,13.41d राजस्यपि गुणो दृष्टः MrgT_1,11.6c राजानः परिकीर्तिताः MrgT_1,13.18d राजाभूद्गोसवोद्यतः MrgT_1,13.102d रुक्मभूरमरावती MrgT_1,13.47d रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् MrgT_1,13.198d रुणद्धि मुक्तानेवं चेन् MrgT_1,7.9c रुद्रकोट्यः खमण्डले MrgT_1,13.140b रुद्रमन्त्रपतीशान- MrgT_1,5.3a rudravyÆhëÂakÃnuga÷ MrgT_1,13.158b रुद्रा गणाः सदिक्पालाः MrgT_1,13.159a रुद्रा दश दश स्थिताः MrgT_1,13.123d रुद्रायुतगणैर्जुष्टं MrgT_1,13.62c रुद्राः सर्वार्थदृक्क्रियाः MrgT_1,13.148b रुद्रैरास्ते वृतो देवः MrgT_1,13.10c rƬhito वावसीयते MrgT_1,9.19d रूपमुन्मीलति स्वकम् MrgT_4.62b रूपं त्रिषु रसो ऽम्भःसु MrgT_1,12.29a रूपं परं महेशस्य MrgT_4.54c रूपिणी नन्दिनी ज्वाला MrgT_1,13.156c रूपेष्वर्था वैनयप्राकृतेषु MrgT_1,10.29e रेचयेच्छक्तिपर्यन्तं MrgT_4.20a रोगार्ते k«utprapŬite MrgT_3.17b रोधकत्वे तमःपतेः MrgT_1,5.8b रोधशक्तिस्तदभ्यासाद् MrgT_4.23a रोधान्तं कार्कचित्त्विषा MrgT_1,7.12b रोधि सद्यन्न मुक्तये MrgT_1,8.6d रोध्यान्रुन्धन्पाचयन् कर्मिकर्म MrgT_1,4.15b रोरुचानमतीत्यैतान् MrgT_4.11c रौक्मः किंपुरुषे प्लक्ष- MrgT_1,13.90a रौद्राणां विजयं पूर्वं MrgT_3.45a रौद्रा रुद्रैः शिवाविष्टैर् MrgT_3.43a रौरवध्वान्तशीतोष्ण- MrgT_1,13.15a लक्षकाणि दुरात्मनाम् MrgT_1,13.13d लक्षणं क्रतुदोषनुत् MrgT_4.4d लक्षणां सूरयो जगुः MrgT_1,13.188d लक्षं जपेन्महेशस्य MrgT_3.115c लक्षाणि कृतसंयमः MrgT_3.114d लक्षाण्येकोनविंशतिः MrgT_1,13.112d लक्षादिद्विगुणा द्वीपा MrgT_1,13.98a लक्षादिद्विगुणा द्वीपाः MrgT_1,13.36a लक्षार्धोन्नतः कॢप्तास् [ते] MrgT_1,13.71c लघुशीघ्रमहद्वेग- MrgT_1,13.130c लब्धानुज्ञो मृषा जातु MrgT_3.92c ललना ललितैः पदैः MrgT_1,13.34b ललितं सिद्धसंज्ञकम् MrgT_3.46d लाकुल्यमरपुष्कराः MrgT_1,13.136d लाक्षाप्रलेपमांसाद- MrgT_1,13.17c लिक्षा यूका यवो ऽप्येवम् MrgT_1,13.7a लेशात्सामान्यलक्षणम् MrgT_1,11.1b लेशाल्लक्षणमुच्यते MrgT_1,10.26b लेशोदिताभिरिति ये विदुरीशतत्त्वम् MrgT_1,5.18b लोकधीगुरुशास्त्रेभ्यो MrgT_1,10.28a लोकपालसमाश्रया MrgT_1,13.45b लोकवादाः क्व साधवः MrgT_1,1.9d लोकालोकनियामकः MrgT_1,13.110d लोकालोकश्च पर्वतः MrgT_1,13.36d लोकालोको बहिस्तस्या MrgT_1,13.110c लोके प्राप्य यशो दीप्तं MrgT_3.52a लोके वपुष्मतो दृष्टं MrgT_1,3.7c लोहप्राकारमण्डला MrgT_1,13.49b लोहस्तम्भो ऽथ विण्मूत्रस् MrgT_1,13.19a लोहादि पाणिषड्ढास्तं MrgT_3.अप्प्.2c वक्तव्यं किन्निबन्धनम् MrgT_1,7.2b वक्त्रस्य स्यन्दने रात्रौ MrgT_3.108c वक्त्राद्यन्यतमं गुणम् MrgT_3.109b वक्ष्यमाणार्थसंस्कृतम् MrgT_1,10.23d वक्ष्ये निराकुलं ज्ञानं MrgT_1,1.29c वचनादानसंह्लाद- MrgT_1,12.8a वज्री देवः शतक्रतुः MrgT_1,1.18b वज्रो दंष्ट्री च विष्णुपाः MrgT_1,13.135b वदन्विघ्नैर्विरुद्ध्यते MrgT_3.49b वपुर्नो तादृशं प्रभोः MrgT_1,3.8b वपुर्विहारवशिता MrgT_4.48c वर्णलक्षजपान्मन्त्रो MrgT_3.105a वर्तयिष्ये द्विजश्रेष्ठ MrgT_1,13.39c वर्मालब्धैस्तदुच्चरन् MrgT_3.101d वर्षं भद्रजनाकुलम् MrgT_1,13.68b वर्षाण्यस्मिन्निबोध मे MrgT_1,13.63d वर्षाण्युक्तानि यानि ते MrgT_1,13.90d वर्षायुतायुर्नीलाब्ज- MrgT_1,13.82a वव्रे तं गौतमः कोपा- MrgT_1,13.104a वश्याक्रान्तिस्तत्परिज्ञानयोगो MrgT_1,10.30a वश्यात्मा चेतसि स्थितः MrgT_4.50d वश्यो ऽनावृतवीर्यस्य MrgT_1,2.6c वसत्यो नवसाहस्राः MrgT_1,13.26a वस्तु कार्यत्वधर्मकम् MrgT_1,3.1b वस्तु किञ्चिदचेतनम् MrgT_1,10.22b वस्त्रपदाविमुखाह्व- MrgT_1,13.140a वस्त्रं माहेश्वरं यजेत् MrgT_3.98d वह्नेस्तेजोवती वह्नि- MrgT_1,13.48c वाक्यं तदन्यथासिद्धं MrgT_1,1.9c वागादीनां पदान्यत्वं MrgT_1,12.8c वागिन्द्रियसहायेन MrgT_1,11.26c वाग्मी प्रगल्भः पप्रच्छ MrgT_1,1.21c वाग्वशित्वादिकान् गुणान् MrgT_4.47d वाच्यानष्टौ महेश्वरान् MrgT_1,1.24b वाच्या रुद्रश्च देवता MrgT_1,1.6b वाणी पाणी भगः पायुः MrgT_1,12.4a वातघ्नाक्षदलेषु च MrgT_3.13b वादिभेदप्रभिन्नत्वात् MrgT_3.42a वामदेवभवानन्त- MrgT_1,13.146a वामदेवभवोद्भवाः MrgT_1,13.151b वामस्त्रिवर्गवामत्वाद् MrgT_1,3.12c वामस्यान्नव्यतिकरे MrgT_3.108a वामं धाम परं गुह्यं MrgT_1,3.12e वामाजैर्मस्तकादिकम् MrgT_1,3.9b वामादिशक्तिभिर्युक्तं MrgT_1,4.2c वामाद्याः पतयः शाक्य- MrgT_3.112a वायुव्योमहुताशाम्बु- MrgT_1,12.22a वायोर्गन्धवती तुङ्ग- MrgT_1,13.52a वारिक्ष्मे अनलानिलौ MrgT_4.43b वारिवायू शिखिक्षिती MrgT_4.42d वार्यग्नी भूमिपवनौ MrgT_4.43a वासरं मारुताशनः MrgT_3.107d वासुकिः कम्बलस्तथा MrgT_1,13.30d विकटो लोहिताक्षश्च MrgT_1,13.31c विकल्पानन्तरोदितः MrgT_4.8d विकारित्वाच्च जातुचित् MrgT_1,6.4d विकृष्टविषयेष्वपि MrgT_4.21b विघ्नश्चार्थास्तेषु सांसिद्धिकेषु MrgT_1,10.30d विचक्षणनभोलिप्सु- MrgT_1,13.134a विजितोन्नयनो ऽभ्येति MrgT_4.47c विज्ञाय सम्भृतं स्वोक्त्या MrgT_3.39a वितानवरभूषणा MrgT_1,13.50d विदार्य तिमिरं घनम् MrgT_1,10.5d विद्यागर्भे कलापदे MrgT_1,13.152b विद्या तद्व्यतिरिच्यते MrgT_1,11.9b विद्या पञ्चाणुदेहाश्च MrgT_1,13.194c विद्याबिन्दुकलादिषु MrgT_1,13.177b विद्याबुद्ध्योः कथञ्चन MrgT_1,11.13b विद्यामत्ति सदातत्त्वं MrgT_1,13.191c विद्यायां रुद्रसंस्तुताः MrgT_1,13.157b विद्यारागनृमातरः MrgT_1,10.1b विद्याराज्ञ्यस्तु कथिता MrgT_1,13.157a विद्याविधातृभूतेश- MrgT_1,13.133a विद्या व्यक्ताणुचिच्छक्तिर् MrgT_1,11.14a विद्युन्मार्गान्महःश्रिया MrgT_1,13.58b विद्येशश्च तदीश्वरः MrgT_1,13.169b विद्येशसर्वविज्ज्ञान- MrgT_1,13.132c विधत्ते देहसिद्ध्यर्थं MrgT_1,10.2a विधत्ते विमलं ज्ञानं MrgT_1,1.23c विधातृधातृकर्त्रीश- MrgT_1,13.127c विधायैवं स्वजात्यन्तं MrgT_3.27c विधायोपरमेदूर्ध्वं MrgT_3.49a विधायोपरि कस्यचित् MrgT_3.32d विधिना ӭण्वते मृषा MrgT_3.52d विधिरेषां निगद्यते MrgT_3.128d विना क्षेत्रपरिग्रहात् MrgT_3.78d विना तत्पुत्रकश्चरेत् MrgT_3.126b विनाधिकरणेनान्यत् MrgT_1,4.8a विनाशलक्षणो ऽपैति MrgT_1,2.26a विनियोगफलं मुक्तिर् MrgT_1,2.9a विनियोगान्तरद्वारा MrgT_1,11.13c विनियोगो ऽभिधास्यते MrgT_1,2.8d विनिवृत्तेश्चितो मतिः MrgT_4.6b विनैवाकारकल्पनाम् MrgT_4.61d विपरीतं न जातुचित् MrgT_1,5.14d विपर्ययस्तमोयोनिर् MrgT_1,11.7a विप्रकृष्टं च यत्स्थितम् MrgT_4.13b विभज्य केशान्सम्पात्य MrgT_3.5c विभज्याद्यात्क्षितौ शुचिः MrgT_3.85b विभान्ति शक्तयो विश्वं MrgT_4.10c विभ्वी चेश्वरशक्तिवत् MrgT_1,10.3b विमन्युरभवन्मुनिः MrgT_1,1.15b विरागमधिगच्छति MrgT_1,10.12d विलयः प्रातिलोम्येन MrgT_1,13.179c विलयः स कथं कियान् MrgT_1,13.180b विलयो व्युत्क्रमेणैष MrgT_1,13.183a विलासानामुपेक्षणम् MrgT_3.19b विवक्षायत्नपूर्वेण MrgT_1,11.26a विवर्तिषु कृतादिषु MrgT_1,13.91b विवृतौ व्यक्तिरूपाणि MrgT_1,9.13c विवेश मूलमेवास्य MrgT_1,13.74c विशत्स्वभिमतं पदम् MrgT_1,13.191b विशन्तमनुसंविशेत् MrgT_3.71b विशिष्टधर्मसंस्कार- MrgT_1,10.27a विशिष्टमनुमानतः MrgT_1,3.1d विशिष्टेनोपहारेण MrgT_3.91c विशिष्टैश्वर्यसम्पन्ना MrgT_1,1.11c विशेतां धाम शांकरम् MrgT_3.52b विशेषसंयमः कार्यः MrgT_3.16c विशेषेणोत्तरायणे MrgT_3.97d विश्रमायावतिष्ठते MrgT_1,4.13d विश्वानर्थान्स्वेन विष्टभ्य धाम्ना MrgT_1,2.29c विषज्वालावलीमुचा MrgT_1,1.16b विषयानियमादेकं MrgT_1,3.5a विषाद्यभिभवे व्योम MrgT_4.42a विषुवे cëÂakÃdi«u MrgT_3.20d विष्टभदेहो दन्ताग्रे MrgT_4.19c विसर्गविहृतिक्रियाः MrgT_1,12.8b विस्तरेण सुरश्रेष्ठ MrgT_4.13a विहितः काल्पिको विधिः MrgT_1,1.6d वीक्ष्य प्रीतो ऽभवद्धरिः MrgT_1,1.17d वीतरागस्ततो हतः MrgT_1,11.15d वीरभद्रस्य रुचिमद् MrgT_1,13.145a वीरभद्रं च रौरवम् MrgT_3.45d वीरैकशिवसंज्ञितौ MrgT_1,13.146d वीर्यमक्षयमद्भुतम् MrgT_4.49b वीर्यवद्योगकारणम् MrgT_1,11.19d वीर्यस्य सत एधते MrgT_1,7.21b वृतत्वान्मलशक्तिभिः MrgT_1,5.15b वृता नानायुधधरैर् MrgT_1,13.125a वृत्तकोटरलोचनः MrgT_1,13.24b वृत्तपद्माकृतीनि तु MrgT_4.37b वृत्तिं लेशान्निगदतो MrgT_1,11.21c वृत्तिः प्रणयनं नाम MrgT_1,11.22a वृत्तीनामनिलस्य च MrgT_4.33d वृत्तीनां योगिनो भवेत् MrgT_4.46b वृत्त्याधिक्यनिबन्धना MrgT_1,10.21d वृथा यायाद्गृहाद्गृहम् MrgT_3.64b वृद्धोक्ताभिः प्रयत्नवान् MrgT_3.23d वृषो विषधरो ऽनन्तो MrgT_1,13.135a वेदविज्ज्येष्ठवेदगाः MrgT_1,13.132d वेदानसांख्यसदसत्- MrgT_1,2.10a वेदान्तेष्वेक एवात्मा MrgT_1,2.12a वेदे ऽस्ति संहिता रौद्री MrgT_1,1.6a वेद्यर्धमण्डलत्र्यस्त्र- MrgT_4.37a वेधविक्षिप्तकर्मसु MrgT_4.20d वेधसा निर्मिता लोक- MrgT_1,13.56a वेमादिनापनीयाथ MrgT_1,9.21a वेलानुन्नो ऽब्धिनेव सः MrgT_1,1.10b वैकृष्ट्ये ऽप्युपलभ्यते MrgT_1,12.27b वैचित्र्यात्कल्पितं भ्रान्त्यै MrgT_4.55a वैचित्र्यात्क्षणिकत्वतः MrgT_1,8.2b वैभ्राजं वैपुले मूले MrgT_1,13.79a वैराग्याभ्यासशालिभिः MrgT_4.58b वैलक्षण्यात्तमोभवाः MrgT_1,12.6b वैलक्षण्याद्विलक्षणः MrgT_1,12.10b वैशिष्ट्यं कार्यवैशिष्ट्याद् MrgT_1,3.2a वैष्णवे समये ततः MrgT_3.85d व्यक्तः स्वप्नादिबोधवत् MrgT_1,10.29b व्यक्तादेः सत्त्वभावजा MrgT_1,11.4b व्यक्तिभूमितया पशोः MrgT_1,11.8d व्यक्तिमेत्यनिवारिता MrgT_4.23b व्यक्तिस्थानं शिवस्यैते MrgT_3.91a व्यज्यते जायमानैव MrgT_1,2.24c व्यञ्जकस्यानुरोधेन MrgT_1,5.15c व्यञ्जकं यद्यपार्थकम् MrgT_1,11.10b व्यञ्जकान्तरसद्भावे MrgT_1,11.10a व्यतीते क्षेत्रपालाय MrgT_3.86a व्यतीपातदिनध्वंस- MrgT_3.16a व्यनक्ति दृक्क्रियानन्त्यं MrgT_1,5.1c व्यपैतीति हतं जगत् MrgT_1,9.14d व्यपैतीत्यपि तद्धतम् MrgT_1,9.17d व्यभिचारिणि दीक्षिते MrgT_3.25b व्यर्कलक्षत्रिकोटिकी MrgT_1,13.25d व्यर्थो ऽलमनया धिया MrgT_1,7.4d व्यस्तस्याथ समस्तस्य MrgT_1,13.180a व्यस्तस्यावान्तरो लयः MrgT_1,13.181b व्याकुर्याच्छिवभक्तेभ्यस् MrgT_3.29a व्याकुर्यात्प्रथमे ऽहनि MrgT_3.47d व्याख्यातं लेशतस्तव MrgT_1,13.175d व्याख्यातानि समासतः MrgT_1,13.194b व्यानो विनमनात्तनोः MrgT_1,11.25d व्यापाराद्यस्य चेष्टन्ते MrgT_1,11.20c व्याप्य भानोरिव त्विषः MrgT_4.10d व्याप्रियन्ते ऽर्थसिद्धये MrgT_1,9.13d व्यूहो ऽवकाशदानं च MrgT_1,12.21c व्योमप्रभञ्जनाग्न्यम्बु- MrgT_1,12.19c व्रतिनः क्षितिशायिता MrgT_3.18b व्रतिनो जटिला मुण्डास् MrgT_3.3a व्रतिनो ऽव्रतिनो ऽपि वा MrgT_3.2d व्रतेशायार्पितव्रतः MrgT_3.9d व्रतेश्वरस्य पुरतो MrgT_3.6a शकृदादि जहाति न MrgT_4.47b शक्तावप्येवमित्येष MrgT_1,13.176a शक्तितत्त्वद्वयावधिः MrgT_1,13.179d शक्तिभिर्नरतेजसः MrgT_1,13.165d शक्तिमन्त्रेशसंख्यया MrgT_3.5b शक्तिमीष्टे स्वयं हरः MrgT_1,13.192b शक्तिरूपाणि संहृतौ MrgT_1,9.13b शक्तिश्चेत्सिद्धसाध्यता MrgT_1,9.16d शक्तिसीमप्रपूरणम् MrgT_4.21d शक्तिः कर्मनिबन्धना MrgT_1,4.10d शक्तिः कार[ण]वस्तुनः MrgT_1,9.19b शक्त्याक्रम्य जगत्सूक्ष्मं MrgT_1,13.184a शक्यते विषयीकर्तुं MrgT_4.57c शक्रादीन् शङ्कुविग्रहान् MrgT_3.100b शक्रेण न चचालैषां MrgT_1,1.10c शतकोटिप्रविस्तीर्ण MrgT_1,13.120a शतं वा संयतप्राणो MrgT_3.107c शप्तं केनापि दस्युना MrgT_1,12.18b शब्दत्वादिन्द्रशब्दवत् MrgT_1,1.12b शब्दमात्रं हि देवता MrgT_1,1.7d शब्दवर्गावभासकम् MrgT_1,12.16d शब्दः खगुण एवेति MrgT_1,12.22c शब्दः स्पर्शश्च रूपं च MrgT_1,12.5a शब्दाद्येकोत्तरगुणम् MrgT_1,12.20a शब्दा वाय्वादिषु व्योम्नि MrgT_1,12.21a शब्देतरत्वे युगपद्- MrgT_1,1.8a शब्दैकग्राहकं श्रोत्रं MrgT_1,12.13a शम्भुर्गणाध्यक्षविभु- MrgT_1,13.133c शम्भोश्चिदाद्यनुग्राह्यं MrgT_1,7.13a शम्भोः पवित्रमापाद्य MrgT_3.130a शयानं न प्रबोधयेत् MrgT_3.71d शयीत सुप्त इत्यादि MrgT_3.72c शरीरादेः शरीरादि MrgT_1,9.10a शवगन्धे खरानिले MrgT_3.58b शाकद्वीपादिषु तथा MrgT_1,13.107a शाकसंज्ञानिबन्धनः MrgT_1,13.98d शाके शाकद्रुमस्त्वङ्गः MrgT_1,13.98c शारीराः पञ्च वायवः MrgT_1,11.20d शाल्मगोमेधपुष्कराः MrgT_1,13.35d शाल्मले शाल्मलीवृक्षो MrgT_1,13.101c शास्त्राणि पतयस्ततः MrgT_1,13.159b शिखेद इति ते स्मृताः MrgT_1,13.149d शिवगर्भान् समातिष्ठन् MrgT_4.53c शिवतत्त्वं समभ्यसेत् MrgT_4.53b शिवधामान्यरक्षितम् MrgT_3.95b शिवनिन्दैव सा यतः MrgT_3.91b शिवशक्तिप्रचोदिताः MrgT_1,4.6b शिवं प्रणवविग्रहम् MrgT_3.31d शिवं विशति सेश्वरम् MrgT_1,4.7d शिवाः सद्यो भवन्ति ते MrgT_1,5.2b शिवेष्टमन्त्रभृन्नुन्न- MrgT_1,13.185a शिवैकादशिकायुतम् MrgT_3.119d शिवोद्गीर्णमिदं ज्ञानं MrgT_1,1.27a शीतोष्णौ वारितेजसोः MrgT_1,12.28b शुक्रादौ वारि संस्थितम् MrgT_1,12.30d शुक्लपक्षे चतुर्दश्यां MrgT_3.97c शुद्धवत्यम्बुनाथस्य MrgT_1,13.51a शुद्धाध्वन्यपि मायायाः MrgT_1,13.5a शुद्धाशुद्धाध्वनोर्विप्र MrgT_1,13.194a शृङ्गमादित्यसन्निभम् MrgT_1,13.60b शृणुयात्स्वाभिषिक्ताद्वा MrgT_3.62a शृणुश्वैकाग्रमानसः MrgT_1,13.40b शैवसाधनयोगतः MrgT_1,13.174b शैवं प्राक्तन्त्रनिर्माणम् MrgT_3.38a शैवं मान्त्रेश्वरं गाणं MrgT_3.36c शैवं वदन्निहाल्पायुर् MrgT_3.53a शैवं वपुरिति ध्यायेद् MrgT_4.33a शैवात्स्वायम्भुवादेश्च MrgT_3.81c शैवानावसथप्राप्तान् MrgT_3.89a शैवानां कामिकं पूर्वं MrgT_3.43c शैवानां च प्रतर्पणम् MrgT_3.16d शैवा रौद्रा महाभेदा MrgT_3.42c शैवाः स्युर्व्रतवर्जिताः MrgT_3.11d शैवे राजनि सप्ताहं MrgT_3.59c शैवे सिद्धो भाति मूर्ध्नीतरेषां MrgT_1,2.29a शोषणे बीजनाशने MrgT_4.25d श्यामापुष्पद्युतिर्जनः MrgT_1,13.84d श्रद्धा तच्छासके विधौ MrgT_1,5.5b श्रवणादवसीयते MrgT_1,13.4b श्राद्धं पर्वसु सर्वेषु MrgT_3.20c श्रावणे तदुपान्ते वा MrgT_3.129c श्रीकण्ठश्च शिखण्डी च MrgT_1,4.4a श्रीकण्ठौ च प्रधानपाः MrgT_1,13.183d श्रीशालजल्पकेदार- MrgT_1,13.137c श्रुतिरादानमर्थश्च MrgT_1,9.17c श्रुतौ धावति मे मनः MrgT_1,13.39b श्रूयतामिति सो ऽब्रवीत् MrgT_1,1.20b श्रूयते सर्वतोमुखम् MrgT_1,2.5d श्रूयन्ते गहनाधिपाः MrgT_1,13.178b श्रूयन्ते योगिनस्तयोः MrgT_4.56b श्रोतुमिच्छामि विस्तरात् MrgT_1,13.38b श्रोत्रदृक्पाणिपादादि MrgT_1,11.12c श्रोत्रवृत्तिवदस्यापि MrgT_1,12.25a श्रोत्रं त्वक्चक्षुषी जिह्वा MrgT_1,12.3a श्वेतपीतध्वजाकुला MrgT_1,13.52b श्वेतभूतजलान्तकाः MrgT_1,13.129d श्वेतः शृङ्गीति वामतः MrgT_1,13.64d श्वेता मुक्तादिनिर्मिता MrgT_1,13.53b श्वेतो हरिद्राचूर्णाभो MrgT_1,13.72a षट्पदार्थपरिज्ञानान् MrgT_1,2.22a षडहोपोषितो लक्षं MrgT_3.110a स इत्थंविग्रहो ऽनेन MrgT_1,4.1a स उदानः शरीरे ऽस्मिन् MrgT_1,11.27a सकलः कृत्ययोगतः MrgT_1,13.176b सकलादिपरिच्छदः MrgT_1,13.160d सख्या जातांहसाहृतम् MrgT_3.122b सगर्भमिममाचरेत् MrgT_4.31b सगर्भं कुम्भकं विद्वान् MrgT_4.34a सगर्भो ऽन्यस्तदुज्झितः MrgT_4.28d सगुणं कारणान्तरम् MrgT_1,12.13d सजात्यभिजनोपेतं MrgT_3.124a स तत्पुरुषवक्त्रकः MrgT_1,3.11b स तदाख्यानिबन्धनः MrgT_1,13.102b स तदेवेति सुस्थितम् MrgT_1,5.13d स तस्य सर्वतः केन MrgT_1,9.11c स तस्यार्थस्य कारणम् MrgT_1,12.15d स तालैर्द्वादशादिभिः MrgT_4.27d सति धीरप्यनर्थिका MrgT_1,11.10d स तेन रञ्जितो भोग्यं MrgT_1,10.12a स तेषु हरियज्ञाय MrgT_1,13.103c स तैः संपूजितः पृष्ट्वा MrgT_1,1.4a सत्तस्वरूपकरणार्थविधेयदृग्भिर् MrgT_1,5.18a सत्त्वात्मेति विनिश्चितः MrgT_1,11.7d सत्त्वास्तस्यां कृताप्लवाः MrgT_1,13.75d सत्त्वे कारकशब्दो ऽपि MrgT_1,9.14c सत्यलोकः स्वयम्भुवः MrgT_1,13.117d सत्यं बुद्धिगुणः कर्म MrgT_1,13.187a सत्येकमतिरिच्यते MrgT_1,11.12b सत्सान्तानिक एव वा MrgT_3.10d सदन्यदसदन्यच्च MrgT_1,2.18a सदप्यभासमानत्वात् MrgT_1,2.6a सदर्थाप्रभविष्णुता MrgT_1,11.3b सदा पशुपतिप्रियम् MrgT_1,13.60d सदायुक्ततरो मतः MrgT_1,2.19d सदाशिवशिवान्ताध्व- MrgT_1,13.162c सद्यः स्यादौषधादिवत् MrgT_1,5.11d सद्योजातायुतं जपेत् MrgT_3.107b सद्यो ऽणूनां मूर्तयः सम्भवन्ति MrgT_1,3.13a सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः MrgT_1,3.13d सद्यो मूर्तीर्योगिनां वा विधत्ते MrgT_1,3.13c सद्यो योगावभासकम् MrgT_3.40d सनकश्च महातपाः MrgT_1,13.117b सनापदोत्तराः साट्ट- MrgT_1,13.139a सन्ततत्वाच्च तद्गुणम् MrgT_1,8.2d सन्तानं चैव शर्वोक्तं MrgT_3.47a सन्धाय बहिरालिखेत् MrgT_3.100d सन्ध्योपासनमर्चनम् MrgT_3.12b सप्तकोटिपरिच्छदम् MrgT_1,4.2d सप्तकोटिप्रसंख्यातान् MrgT_1,1.24c सप्तग्रन्थिनिदानस्य MrgT_1,10.19c सप्त पञ्च च विख्याताः MrgT_1,10.25c सप्तमामुदधेरर्वाक् MrgT_1,13.108c सप्तविंशतिलक्षाणि MrgT_1,13.113c सप्त सप्त समाख्यातास् MrgT_1,13.29a सप्तसप्तार्बुदेश्वराः MrgT_1,13.156d सप्तस्वेतेषु दैत्येन्द्र- MrgT_1,13.28c समग्रसंहितालक्षं MrgT_3.111c समतीत्य महेश्वरः MrgT_1,5.9b समत्वेन समर्पणम् MrgT_1,11.25b समन्ततो ऽन्नपानस्य MrgT_1,11.25a समभ्यस्यन्नवाप्नोति MrgT_4.51a समयी च कृताह्निकः MrgT_3.66b समयी पुत्रको वापि MrgT_3.61a समयी प्राग्गृहस्थश्च MrgT_3.11c समयी प्राग्गृहस्थश्च MrgT_3.73c समर्जितो वैनयिको MrgT_1,10.28c समाक्रम्य स्वतेजसा MrgT_1,4.12b समाचान्तो जपेन्मन्त्रं MrgT_3.85c समाधानेष्टिकृद्भवेत् MrgT_3.60d समाधिरणिमादीनां MrgT_4.50a समानवृतीविजयाद् MrgT_4.48a समानालापपर्यङ्ग- MrgT_3.69c समासेनोपदिश्यते MrgT_3.1d समासोक्तेः प्रभेदशः MrgT_1,11.1d समित्पुष्पकुशोदकम् MrgT_3.95d समिदाद्याहरेत्ततः MrgT_3.88d समीपे चोपकारके MrgT_1,13.188b समुत्थायार्धरात्रे तु MrgT_3.88a समुद्दीपितचेतसाम् MrgT_1,10.27b समुद्धृत्य सहायेन MrgT_3.85a स मूर्धसमदेशत्वान् MrgT_1,3.10a समूलत्वान्न युक्तिमत् MrgT_1,1.14b सम्पद्यन्ते सविघाताः क्रमेण MrgT_1,10.29f सम्पन्नैः कारकैस्तांश्च MrgT_3.89c सम्बन्धाग्रहणे बाधा MrgT_1,3.6c सम्बन्धार्थोक्तिपूर्विकाम् MrgT_3.33d सम्मोहाद्युत्तरं प्राच्यं MrgT_3.35c स यद्व्यपास्य क्रियते MrgT_1,5.10c स रेचकस्तदभ्यासाद् MrgT_4.20c सरो मानसतस्करम् MrgT_1,13.78d सरो ऽरुणोदकं नाम MrgT_1,13.77c सर्गमूले तृतीयायां MrgT_1,5.10a सर्गस्थित्यादिको यस्माद् MrgT_1,13.190c सर्गो ऽप्येवं स्थितेः कालः MrgT_1,13.181c सर्वकारकनिष्पाद्यम् MrgT_1,10.10c सर्वकृत्सर्वविच्छिवः MrgT_1,2.1b सर्वक्रतुषु दीक्षितः MrgT_4.30d सर्वगत्वान्महेशस्य MrgT_1,7.19a सर्वच्छिद्रहरश्चान्यो MrgT_3.128c सर्वज्ञत्वादियोगे ऽपि MrgT_1,4.5a सर्वज्ञत्वादियोगे ऽपि MrgT_1,13.172a सर्वज्ञविहितं यावद् MrgT_3.अप्प्.1c सर्वज्ञः सर्वकर्तृत्वात् MrgT_1,5.13a सर्वतश्च यतो मुक्तौ MrgT_1,2.5c सर्वतो युगपद्वृत्तेर् MrgT_1,12.33c सर्वतो विनिवर्तनम् MrgT_4.5d सर्वथा सर्वदा यस्माच् MrgT_1,7.17c सर्वदा सर्वभूतानां MrgT_4.59a सर्वदा सर्ववस्तुषु MrgT_1,5.16d सर्वदुःखप्रशमनं MrgT_1,13.169c सर्वदेवाप्रवृत्तिता MrgT_1,12.9b सर्वप्रत्यक्षदर्शिनि MrgT_1,13.38d सर्वब्रह्माणि लक्षशः MrgT_3.111b सर्वभूतगुणः कथम् MrgT_1,12.23b सर्वभूतभवावनिः MrgT_1,13.155b सर्वभूतहितो यतः MrgT_1,4.14b सर्वमन्त्रमुखे पुण्ये MrgT_3.79c सर्वमेकमनेकतः MrgT_1,9.7b सर्वरत्नप्रभावतीम् MrgT_1,13.45d सर्वरत्नविनिर्मिता MrgT_1,13.52d सर्वरुद्राधिकश्रियः MrgT_1,13.145d सर्वशक्तिमतां वरः MrgT_1,13.161d सर्वस्य परिणामिनः MrgT_1,5.12d सर्वस्य सर्वदा सर्वा MrgT_1,11.18a सर्वस्रोतःसु मानतः MrgT_1,13.120d सर्वं तत्कृतिमस्तके MrgT_1,13.3d सर्वः सर्वमभीप्सितम् MrgT_1,9.15d सर्वाकारोपकारिणः MrgT_4.59b सर्वातिशयविश्रामस् MrgT_1,13.163a सर्वात्मना समुद्धारः MrgT_3.17c सर्वाधिष्ठानयोगिनः MrgT_4.58d सर्वाध्ववर्तिभूतानां MrgT_1,13.11a सर्वानुग्राहिका कथम् MrgT_1,7.13d सर्वानुग्राहिका शिवा MrgT_1,7.11b सर्वान्तःकरणाश्रयः MrgT_1,13.150b सर्वान् पदर्थान् संत्यज्य MrgT_4.53a सर्वामरप्रतिष्ठासु MrgT_3.14a सर्वार्थदृक्क्रियारूपम् MrgT_4.62c सर्वार्थावहिताः सदा MrgT_1,13.123b सर्वासां फलभूमीनां MrgT_1,13.93a सर्वे ऽनैकान्तिकत्वतः MrgT_1,2.17b सर्वेन्द्रियः सर्वतनुः MrgT_1,13.150a सर्वेशानानीशितः सर्वदास्ते MrgT_1,2.29d सर्वेशानेश्वरावेक- MrgT_1,13.146c सर्वेषां सर्वतोमुखम् MrgT_1,9.5d सल्लिङ्गाधिकृतं वसेत् MrgT_3.94b सवनं सूरपूजितम् MrgT_3.80b सवर्णप्रतिशब्दगाः MrgT_1,12.21b स विकासादिधर्मा चेत् MrgT_1,2.21c सविशेषगुणः शनैः MrgT_4.60d स शास्त्रे शक्तिभेदवत् MrgT_1,13.164d स शिवत्वं प्रपद्यते MrgT_4.54b स शैलस्तस्य दैत्यस्य MrgT_1,13.100c स षोडश सहस्राणि MrgT_1,13.42c स समाधिर्विधीयते MrgT_4.7d ससाधनस्य भोगस्य MrgT_1,10.15a ससाधना मुक्तिरस्ति MrgT_1,2.10c सस्यकस्फटिकद्युतिः MrgT_1,13.107d सहकारि तदुच्यते MrgT_1,8.3b सहकार्यधिकारान्त- MrgT_1,9.2c सहस्रद्वयविष्कम्भा MrgT_1,13.65a सहस्रयोजनच्छायास् MrgT_1,13.73a सहस्रं सुलघीयसि MrgT_3.116d सहस्रैर्भवसंमितैः MrgT_1,1.28d सहायवानप्रमत्तः MrgT_3.76a सहायं सद्गुणं भजेत् MrgT_3.123d सहायोपहृतं भजेत् MrgT_3.104b संकल्पो बीजमभ्येति MrgT_1,12.10c संख्याने प्रेरणे च सः MrgT_1,10.6b संख्यासंज्ञादिवाचकम् MrgT_3.50d संख्यासूत्रस्य दोषनुत् MrgT_3.117d संजातव्युत्क्रमः कुर्यात् MrgT_3.106a संजीवनं न दग्धस्य MrgT_3.26a संतापाब्जमहाम्बुजाः MrgT_1,13.15b संतापाश्चेति ये मुने MrgT_1,13.16d संध्यास्तनितदिग्दाह- MrgT_3.55a संभूयानन्यवत्स्थितम् MrgT_1,10.7b संमुखीकरणं मुने MrgT_4.8b संयमी फलमूलभुक् MrgT_3.120b संरोधि व्याप्यनश्वरम् MrgT_1,9.2d संवरो निर्जरश्चैव MrgT_1,2.16c संविदित्यथ मन्यसे MrgT_1,12.24d संविवाहाश्च मूर्धनि MrgT_1,13.134b संसर्गात्प्राणखेदनम् MrgT_4.12b saæsÃracakrakÃrƬha- MrgT_1,13.154c संसारमिति तत्त्वज्ञा MrgT_1,13.2c संस्कारेष्वन्नवर्जनम् MrgT_3.14d संहतानां शरीरिणाम् MrgT_1,9.12b संहर्त्र्या चोदिते प्रभोः MrgT_1,13.11d संहृतौ वा समुद्भूताव् MrgT_1,5.2c साक्षादालोचनं शम्भोर् MrgT_4.64a सागराहितकोटयः MrgT_1,13.65d säjanÃn भुवनाधिपान् MrgT_1,4.10b सातो नैतन्निदर्शनम् MrgT_1,1.11d सात्त्विका व्यत्ययेनैते MrgT_1,10.24c सात्त्विक्यप्यवसीयते MrgT_1,11.5d सादाशिवे पवित्राङ्ग- MrgT_1,13.160c साधकाह्निकविच्छेदे MrgT_3.107a साधकोक्तं व्रतं कुर्याद् MrgT_3.125a साधको गुर्वनुज्ञातः MrgT_3.75a साधको लोकधर्मी यः MrgT_3.11a साधनाङ्गफलैः सह MrgT_1,5.13b साधारणेभ्यो योनिभ्यः MrgT_1,13.1c साधिकारमिदं यतः MrgT_1,5.9d साधिकारासु मुक्तिषु MrgT_1,5.6d साध्यकोटेरलब्धत्वात् MrgT_3.74a साध्यमन्त्रं न कस्यचित् MrgT_3.90b साध्यवेषधरो मौनी MrgT_3.75c सान्निध्यकरणे ऽप्यस्मिन् MrgT_1,1.6c सान्निध्यात्कीर्तितौ ततः MrgT_1,13.87b सान्वयव्यतिरेकाभ्यां MrgT_1,9.19c सा परस्यापि धूमो ऽन्यो MrgT_1,3.7a साफल्यमसदुत्पत्ताव् MrgT_1,9.15a सामभिश्चास्तुवन्नताः MrgT_1,1.19b सामान्यमात्रकाभासात् MrgT_1,11.7c सामान्याचारसंग्रहः MrgT_3.1b सामान्येतरसम्बन्ध- MrgT_1,2.20c सा मुक्तिर्जडतारूपा MrgT_1,2.23c सायचूर्णेन वा पुष्टिं MrgT_3.7c सार्थकत्वं कथम् भवेत् MrgT_1,1.13d सार्धं योजनसंख्यया MrgT_1,13.20d सावित्री मूर्तिमत्यास्ते MrgT_1,13.118c सावित्र्या स्पर्धमानेव MrgT_1,13.58c सा विद्या स्थानमप्यस्या MrgT_1,13.169a सा शान्तिस्तत्पदं चेति MrgT_1,13.170a साश्रुगद्गदवाचस्तान् MrgT_1,1.17c साहस्रमंशुमत्संज्ञं MrgT_3.44c साहस्राः ष परा मध्या MrgT_1,13.25c साहस्रे käcane धाम- MrgT_1,13.33a सांख्यज्ञाने ऽपि मिथ्यात्वं MrgT_1,2.15a सांसिद्धिका वैनयिकाः MrgT_1,10.26c सितोदश्च ह्रदोत्तमः MrgT_1,13.79b सिद्धगन्धर्वमहतां MrgT_1,13.46a सिद्धमप्युपकारकम् MrgT_4.32d सिद्धये धारणादीनां MrgT_4.33c सिद्धसाध्यमरुज्जुष्टा MrgT_1,13.47c सिद्धिक्षेत्राणि संचरन् MrgT_3.93d सिद्ध्याद्या वर्गशो मुने MrgT_1,10.25d सीदन्त्यज्ञानिनो यस्यां MrgT_1,13.155c सीमन्तोन्नयनाद्येषु MrgT_3.14c सुकेतनं केतुमालं MrgT_1,13.68c सुखरूपतया ब्रह्मन् MrgT_1,11.5c सुगुर्वपि विकर्षयेत् MrgT_4.22b सुतरां प्रतिपद्यते MrgT_1,6.4b सुनाद्यब्दरवाः कपाः MrgT_1,13.130b सुपार्श्वः सौम्यतो ऽरुणः MrgT_1,13.72d सुप्रभिद्दशमं विदुः MrgT_3.44d सुरभिश्च मतो बुधैः MrgT_1,12.29d सुरसिद्धाप्सरोवृतम् MrgT_1,13.78b सुस्निग्धमपरं ततः MrgT_3.124d सूक्ष्मतीक्ष्णक्षयान्तकाः MrgT_1,13.130d सूक्ष्मदेहांश्च चिद्वतः MrgT_1,13.184b सूक्ष्मभूतेषु मन्त्रेशा MrgT_1,13.197e सूक्ष्मामरपुराण्यष्टौ MrgT_1,13.142c सूच्यास्यतालखड्गाख्य MrgT_1,13.16a सूत्रेणैकेन संहृत्य MrgT_1,2.2c सूत्रैः सारार्थवाचकैः MrgT_1,1.29b सृष्टिकाले महेशानः MrgT_1,1.23a सृष्टितः संहिताहोमाद् MrgT_3.25c सेत्वादीनां निवेशने MrgT_3.14b सेयं व्यसनसन्ततिः MrgT_1,12.16b सेविता भाति धामभिः MrgT_1,13.51d सेव्यते पितृभिः सदा MrgT_1,13.80d सो ऽत एवाविमोक्षणात् MrgT_1,2.6d सोपद्रवं च संत्यज्य MrgT_3.96a सो ऽपि कर्मनिबन्धनः MrgT_1,10.16b सो ऽपि देवैर्मनःषष्ठैः MrgT_1,11.11c सो ऽपि ध्यानजपोपेतः MrgT_4.28c सो ऽपि न स्वत एव स्याद् MrgT_1,7.17a सो ऽपि प्रतीयते कालो MrgT_1,9.12c सो ऽब्रवीदुच्यतां कामो MrgT_1,1.19c सोमवाय्वाशयोः सिद्ध- MrgT_1,13.85c सोमसूर्येशवर्त्मसु MrgT_4.23d सोर्ध्वगा तत्पदं चेति MrgT_1,13.173c सो ऽस्याघोरः शिवो यतः MrgT_1,3.11d सौगन्धिकाम्बुजच्छन्नः MrgT_1,13.80c सौपार्श्वे धृतिमन्नाम MrgT_1,13.80a सौम्यशान्तजटाधराः MrgT_1,13.131d सौम्यं प्राजेश्वरं ब्राह्मं MrgT_1,13.143c स्कन्दनन्दिमहाकाल- MrgT_1,13.61c स्कन्देन युद्ध्वा सुचिरं MrgT_1,13.100a स्कन्धानस्यात एव सः MrgT_1,12.1b स्तूयमानं मरुद्गणैः MrgT_1,1.18d स्तेयी स्यात्तदकीर्तनात् MrgT_3.34d स्तोभोन्मादविषोद्दीप्ति- MrgT_4.26a स्त्रिया रहो ऽव्यवस्थानं MrgT_3.19c स्त्रीगीतनर्तितालाप- MrgT_3.19a स्थाणुमत्यम्बिका परा MrgT_1,13.156b स्थाणुस्वर्णाक्षगोकर्ण- MrgT_1,13.139c स्थाण्वष्टकं द्विजश्रेष्ठ MrgT_1,13.141a स्थानरूपप्रमाणानि MrgT_4.59c स्थानं तवांश्च तत्पतिः MrgT_1,13.168b स्थानं त्रिपुरविद्विषः MrgT_1,13.62b स्थानं प्राथमिकस्येमान् MrgT_4.36a स्थानं यद्यस्य धारणे MrgT_1,11.27b स्थानानि यातनाहेतोर् MrgT_1,13.14a स्थानान्यस्मिन् शरीरके MrgT_4.44d स्थानार्थो ऽप्युपचारतः MrgT_4.35d स्थाने ज्योतिष्मतीचित्रे MrgT_1,13.119c स्थितमेवोभयं ततः MrgT_1,2.19b स्थितस्तन्मात्रपञ्चके MrgT_1,13.197d स्थितं गुरुसमीपे वा MrgT_3.70c स्थितिर्निरन्वये नाशे MrgT_1,2.25c स्थितेशोपमतेजसाम् MrgT_1,1.25d स्थितौ याननुगृह्णाति MrgT_1,5.3c स्थितौ सकारकानेतान् MrgT_1,4.12a स्थित्यर्थो धारणाशब्दः MrgT_4.35c स्थूलस्थूलेश्वरौ शङ्कु- MrgT_1,13.142a स्थूलः पञ्चकलो नादः MrgT_1,13.196a स्थैर्याप्यायनविप्लोष- MrgT_4.37c स्नातो भवति तीर्थेषु MrgT_4.30c स्नानादीनि तदङ्गानि MrgT_3.12c स्पर्शैकग्राहिणी च त्वक् MrgT_1,12.13b स्पर्शो भूतचतुष्टये MrgT_1,12.27d स्पृष्टस्यान्यत्र तैजसात् MrgT_3.118b स्पृष्टे दशगुणं जपेत् MrgT_3.117b स्फटिकोपलनिर्मिता MrgT_1,13.51b स्मरमृत्युयशोभृतः MrgT_1,13.54b स्मर्ता कायेतरो ऽस्त्यतः MrgT_1,6.6d syÃdvÃdalächitÃÓcaite MrgT_1,2.17a स्रगभ्यङ्गादिवर्जनम् MrgT_3.19d स्रोतांसि कामिकाद्यूर्ध्वम् MrgT_3.35a स्रोतांस्यष्टौ विदुर्बुधः MrgT_3.37b स्रोतो ब्रूयादनुस्रोतो MrgT_3.34a स्वकल्पान्वयसिद्धेषु MrgT_3.60a स्वकल्पोक्तेन विधिना MrgT_3.97a स्वकाले स्त्रीनिषेवणम् MrgT_3.21d स्वधाम्नो ऽप्येवमेव हि MrgT_3.102b स्वपदाधो ऽधिकारस्थ- MrgT_1,13.145c स्वबाहुनाभिहृत्कानि MrgT_4.16c स्वयं तापसवेषभृत् MrgT_1,1.3d स्वयं द्रष्टुमशक्नुवत् MrgT_1,10.8d स्वयंभुवि यियक्षति MrgT_1,13.99b स्वयं वा परिकल्पिते MrgT_3.97b स्वर्गकामातिवर्तिनी MrgT_1,13.58d स्वर्गिवर्यसमाश्रयः MrgT_1,13.115b स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ MrgT_1,10.29c स्ववशस्त्रिगुणं त्र्यंशं MrgT_3.126a स्वशास्त्रविहितां वृत्तिम् MrgT_3.105c स्वसाध्यकारकोपेतान् MrgT_1,4.11c स्वस्वरूपाश्च ते विप्र MrgT_1,13.160a स्वं रूपं दर्शयामास MrgT_1,1.18a स्वातन्त्र्यादप्यचित्त्वतः MrgT_1,2.15d स्वात्मनो ऽन्यस्य रेचकम् MrgT_4.25b स्वात्मन्येवाश्चर्यचर्याधिवासः MrgT_4.65d स्वाधिकारपराङ्मुखी MrgT_1,13.189d स्वाधिकारविधौ तीक्ष्णा MrgT_1,13.148a स्वाधिकारं प्रकुर्वते MrgT_1,13.185d स्वाधिकारं सुदुष्करम् MrgT_4.1b स्वापवद्भूतसंहृतौ MrgT_1,5.10b स्वापं सृष्ट्यै प्रवर्तते MrgT_1,13.193b स्वापावसानमासाद्य MrgT_1,4.14c स्वापे ऽनुमनुगृह्णाति MrgT_1,5.9c स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान् MrgT_1,4.15a स्वापे विपाकमभ्येति MrgT_1,8.5a स्वाभाविकं चेन्मुक्तेषु MrgT_1,7.2c स्वायम्भुवं तथाग्नेयं MrgT_3.45c स्वार्थनिष्ठा हि ते यतः MrgT_1,13.175b स्वासनस्थ उदङ्मुखः MrgT_4.17d स्वाहेत्योंकारपूर्वकम् MrgT_3.86b स्वीकृत्य पुंस्प्रयुक्तस्य MrgT_1,11.14c स्वेच्छया देहमात्मनः MrgT_4.46d हतविघ्नस्य जायते MrgT_4.61b हताः सर्वाः प्रवृत्तयः MrgT_1,1.14d हन्तृधूम्रविलोहिताः MrgT_1,13.128d हन्त्यगर्भो ऽपि देवानां MrgT_4.30a हरशंसाप्रहर्षितान् MrgT_1,1.17b हरात्स्वविधिपुष्टये MrgT_3.129b हरादिन्द्रक्रमायातं MrgT_1,1.1c हराश्च यमनायकाः MrgT_1,13.128b हरिश्चन्द्रमहाकालम् MrgT_1,13.138a हविष्यचरुशाकभुक् MrgT_3.75d हविष्येणापरेण वा MrgT_3.15b हस्तयुग्मानि शौचयेत् MrgT_4.15d हारितार्धं गुणच्छेदे MrgT_3.117c हासाः सनाखलाः खगे MrgT_1,13.139b हितजीर्णाशनस्वस्थस् MrgT_4.17a हिमवांश्चाचलोत्तमाः MrgT_1,13.64b हिमेन्दुहिमनीलाब्ज- MrgT_1,13.107c हिंसायां बहुरूपिणः MrgT_3.108b हुङ्कृत्य मोचितः पत्या MrgT_1,1.16c हुत्वा दशांशं तद्याग- MrgT_3.77a हृत्कण्ठादिषु मारुतम् MrgT_4.41d हृदयं बोधपर्यायः MrgT_1,3.11c हृदा पुत्रकयोग्ययोः MrgT_3.6d हृदि चेतसि विक्षिप्ते MrgT_4.40c हृदि पक्तौ दृशोः पित्ते MrgT_1,12.31a हेतवो नार्थसाधकाः MrgT_1,12.25d हेतोः स्थूलधियामपि MrgT_1,5.5d हेमपुष्करमण्डिता MrgT_1,13.105d हेमप्राकारगोपुरा MrgT_1,13.48b हैमं कटाहकं कोटिर् MrgT_1,13.114a हैमः साहस्रिको ऽर्कभाः MrgT_1,13.101d होमाच दशमांशतः MrgT_3.105b