Mrgendragama (=Mrgendra-Tantra) (Mula text only!) Cumulative text comprising the GRETIL versions of: 1. Vidyapada 3. Caryapada 4. Yogapada Padas 1 and 4 based on the edition by Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies, 50) Pada 3 based on the edition by N.R. Bhatt: मृगेन्द्रागम (क्रियापाद एत् चर्यापाद), avec le commentaire de Bhañña-Nàràyaõakaõñha. Pondicherry : Institut Fran‡ais d'Indologie, 1962. (Publications de l'Institut Fran‡ais d'Indologie, 23) Input by Dominic Goodall The text is not proofread. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकर्तृभावाद्भोक्तुश्च MrgT_1,2.15c अकामात्कामतः कुर्यात् MrgT_3.106c अकिञ्चिच्चिन्तकस्यास्य MrgT_4.62a अकृत्वा शिवभक्तानां MrgT_3.24a अङ्गी योगो ऽष्टमः स्वयम् MrgT_4.3d अङ्गुलं तत्त्रिसंगुणैः MrgT_1,13.7b अचिदप्युपजायते MrgT_1,9.8b अजातो ऽधिपतिः प्रोक्तस् MrgT_3.112c अणवः पतयो ऽथवा MrgT_1,5.2d अतीतानुभवस्मृतेः MrgT_1,2.25b अतो यद्यत्समीहितम् MrgT_4.33b अत्युत्पावनमुत्तमम् MrgT_4.64b अत्र वः किं नियामकम् MrgT_1,9.16b अथ चेत्सदसद्भावः MrgT_1,2.19c अथ तान्भावितान्मत्वा MrgT_1,1.3a अथ तेषां भरद्वाजो MrgT_1,1.21a अथ देहादिसापेक्षं MrgT_1,10.17a अथ प्रमाणं तत्रात्मा MrgT_1,2.13a अथ विश्वनिमित्तस्य MrgT_1,6.1a अथ व्यक्तान्तराद्बुद्धेर् MrgT_1,11.20a अथशब्दाद्यलंकृतम् MrgT_3.50b अथ शेषार्थसिद्ध्यर्थं MrgT_1,12.1a अथ सर्वज्ञवाक्येन MrgT_1,9.1a अथ सिद्ध्यादिवर्गाणां MrgT_1,11.1a अथातो देशिकादीनां MrgT_3.1a अथात्मवतां मत्वा [वा] MrgT_4.1a अथानादिमलापेतः MrgT_1,2.1a अथान्यविषयं वाक्यम् MrgT_1,1.13a अथाविद्यादयः पाशाः MrgT_1,7.1a अथाशक्यं यतः शक्यम् MrgT_1,9.16a अथास्त्युत्पादिका शक्तिर् MrgT_1,9.18a अथास्त्वेवं घटे न्यायः MrgT_1,1.12a अथेन्द्रियशरीरार्थैश् MrgT_1,8.1a अथैकविनियोगित्वे MrgT_1,11.12a अथैवं ब्रुवते केचित् MrgT_1,11.11a अथोक्तार्थप्रसिद्ध्यर्थं MrgT_1,13.1a अथोपलभ्य देहादि MrgT_1,3.1a अदृष्टं पशुभिः सदा MrgT_1,7.6d अदृष्टं सूक्ष्मभावतः MrgT_1,8.3d अद्वैतहानिरेवं स्यान् MrgT_1,2.14a अधः पूर्णासमन्वितम् MrgT_3.25d अधिकारस्तदाश्रयः MrgT_1,13.190d अधिकारो ऽपि तच्छक्तेः MrgT_1,7.16c अधीत्य शृणुयाच्छास्त्रं MrgT_3.67a अध्यर्धानि सहस्राणि MrgT_1,13.87c अध्यात्मादित्रिसाधनम् MrgT_1,8.4b अध्याः सातिपदा रुचौ MrgT_1,13.138b अनग्निज्वलने वृक्ष- MrgT_4.25c अनध्याये स्वतन्त्रोक्त- MrgT_3.52c अनन्तस्त्रिकलो गोप्ता MrgT_1,13.153a अन्[अल्]ओदध्यलंकृताम् MrgT_1,13.37d अनागामि च तज्ज्ञेयं MrgT_1,3.4a अनादि निबिडं महत् MrgT_1,7.8b अनुज्ञातश्चरेद्भैक्षं MrgT_3.72a अनुत्पादादसर्वगम् MrgT_1,12.33d अनेनानुमितिः शिष्ट- MrgT_1,5.5c अन्तर्भावः कुरुष्वब्धौ MrgT_1,13.87a अन्तः शवश्रुतौ दाहे MrgT_3.58a अन्यथा कारकव्रात- MrgT_1,9.17a अपकारकमाविश्य MrgT_1,7.14c अपवर्गमभीप्सन्ति MrgT_1,2.27c अपि योग्यस्य वस्तुनः MrgT_1,7.17b अपैति स्वाध्वसंहृतौ MrgT_1,4.8d अयमर्कगुणं कालं MrgT_4.34c अयोरुक्मपुटादूर्ध्वम् MrgT_1,13.25a अर्वाक्सिद्धे ऽनवस्था स्यान् MrgT_1,2.4c अवकाशादिवृत्तिमत् MrgT_1,12.20b अविद्यावृतिरुग्ग्लानि- MrgT_1,7.7c अवैति विषयं परम् MrgT_1,10.10d अव्यापि चेत्कुतस्तत्स्यात् MrgT_1,9.5c अव्यापित्वं च ते जगुः MrgT_1,2.20b अशक्तिरप्रवृत्तत्वात् MrgT_1,11.6a अशक्तिः कारकापाये MrgT_1,11.3a अशीतोष्णो महीवाय्वोः MrgT_1,12.28a अश्नतो लाकुचं फलम् MrgT_1,13.88b अष्टमीयं वसुन्धरा MrgT_1,13.25b अष्टम्यां पक्षयोर्द्वयोः MrgT_3.53d अष्टम्यां वा समाहितः MrgT_3.98b अष्टम्यां सिद्धदर्शने MrgT_3.20b अष्टादशाधिकं चान्यच् MrgT_1,1.25a असज्जघन्यं सच्छ्रेष्ठम् MrgT_1,2.18c असिताङ्गादि दक्षिणम् MrgT_3.35b अस्ति चेत् न स्मृतिस्तदा MrgT_1,6.6b अस्तु कर्म नियामकम् MrgT_1,10.17d अस्तु कारकवस्तुनः MrgT_1,9.15b अस्तु शक्रादिवाचकम् MrgT_1,1.13b अस्त्रं माहेश्वरं जपन् MrgT_3.101b अस्मदादिशरीरवत् MrgT_1,1.11b अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैर् MrgT_4.65a अहङ्कारेषु तामसः MrgT_1,12.6d अहर्हेमाण्डजन्मनः MrgT_1,13.182b आकलय्य स्वचक्षुषा MrgT_4.52d आकलय्य स्वदृक्शक्त्या MrgT_1,13.193a आगतं ज्ञानमुत्तमम् MrgT_1,1.22b आगमाध्यक्षविहता MrgT_1,12.25c आग्नीध्रो नाम नृपतिर् MrgT_1,13.96c आचरेत्स गुरुर्यतः MrgT_3.65b आचारो ऽपि विधीयते MrgT_3.22d आज्ञासिद्धमसंशयम् MrgT_3.38b आतिष्ठेदविखिन्नधीः MrgT_4.34b आत्मेन्द्रियार्थनैकृष्ट्ये MrgT_1,12.9a आदत्ते न च भुञ्जानो MrgT_1,10.12c आददानो ऽपरिज्ञानात् MrgT_3.122c आधारदेहविषयाभ्युदयाय वक्ष्ये MrgT_1,12.34d आधारे कारणे कार्ये MrgT_1,13.188a आनन्दमव्ययम् [..] MrgT_4.62d आपूरकं प्रधानादेर् MrgT_1,10.18c आप्यं चण्डासिधारादि MrgT_3.36a आभाति मूलसूत्रं तद् MrgT_3.50a आभासं परतालाख्यं MrgT_1,13.27c आयामो ऽस्य प्रखेदनम् MrgT_4.4b आस्थितस्य प्रसिद्ध्यति MrgT_3.105d इति किम्पुरुषादीनि MrgT_1,13.90c इति केन प्रमीयते MrgT_1,2.17d इति धीजात्र लक्षणा MrgT_1,13.178d इति न्यायविदो विदुः MrgT_1,12.26b इति पञ्चसु शब्दो ऽयं MrgT_1,12.27c इति प्रवृत्तः करणैः MrgT_1,10.13a इति बाह्ये स्थिते सर्वम् MrgT_4.52c इति बुद्धिप्रकाशो ऽयं MrgT_1,11.8a इति ब्रह्माण्डगोलकः MrgT_1,13.120b इति ब्रूहि सुरोत्तम MrgT_4.45b इति मायादिकालान्त- MrgT_1,8.6a इति मेरुरधो ऽस्यान्ते MrgT_1,13.63a इति यदणुनिरोधि ध्वान्तबीजाद्यदृष्टं MrgT_1,13.198a इति वस्तुत्रयस्यास्य MrgT_1,2.8a इति वादानुषङ्गेण MrgT_1,1.17a इति सर्वर्तुसुखदाश् MrgT_1,13.55a इति सादाशिवं तत्त्वं MrgT_1,13.175c इत्थं शक्तिः कुर्वती देहकृत्यं MrgT_1,3.14a इत्यनीशवचोवारि- MrgT_1,1.10a इत्यपि ब्रुवते बुधाः MrgT_1,2.18d इत्यपि स्थितमेवायं MrgT_1,12.26c इत्यातिवाहिकमिदं वपुरस्य जन्तोश् MrgT_1,12.34a इत्याद्यज्ञानमूढाणां MrgT_1,2.27a इत्युक्ते ऽपि परं भावं MrgT_1,1.7a इत्येतदुभयं विप्र MrgT_1,10.7a इत्येवं यौगपद्येन MrgT_1,7.23a इदं योग्येषु सिद्धये MrgT_1,1.26b इन्द्रद्वीपप्रभृतयो MrgT_1,13.94a इन्द्रद्वीपः कशेरुश्च MrgT_1,13.94c इलावृतं नीलगिरेर् MrgT_1,13.67c इष्टलिङ्गस्थशंकरः MrgT_3.99d इष्टान् लोकान् रोरुचानो विहृत्य MrgT_4.65b इष्ट्वा शिवं यजेत् साध्यं MrgT_3.76c इह सप्त पदार्थाः स्युर् MrgT_1,2.16a ईशतत्पुरुषाघोर- MrgT_1,3.9a ईशः प्रागुत्तरां दिशम् MrgT_1,13.122d ईशानतीत्य शान्तान्तं MrgT_1,13.163c ईशानस्य जपेल्लक्षं MrgT_3.114a ईशाविद्याद्यपेक्षित्वात् MrgT_1,8.3a ईषदप्राप्तयोगत्वान् MrgT_1,4.4c ईषदर्धनिवृत्ते तु MrgT_1,5.8a ईष्टे येन जगत्सर्वं MrgT_1,3.9c उग्रः प्रचण्डदृक् चेशो MrgT_1,13.147a उच्छुष्माः शम्बराश्चण्डा MrgT_1,13.158c उच्यमानं निबोध मे MrgT_1,13.27b उत्पादयतु सर्वस्मात् MrgT_1,9.15c उदीचीं सोमयक्षेशाव् MrgT_1,13.122c उद्गीर्णा न स्वबुद्धितः MrgT_3.43b उद्वर्तनाङ्गसंस्कार- MrgT_3.69a उन्मील्य योगसंस्कारं MrgT_4.61a उपमन्युर्हरं दृष्ट्वा MrgT_1,1.15a उपादेयं च तत्स्थितेः MrgT_4.9b उपायादरवैशिष्ट्यान् MrgT_1,5.7a उपायाः सफलास्तद्वच् MrgT_1,2.11c उमास्कन्दगणाधिपान् MrgT_4.18b ऊर्ध्वलिङ्गविरूपाक्ष- MrgT_1,13.129a ऊर्ध्वं कलाया विद्याधः MrgT_1,13.178a ऊर्ध्वाधोविषयालोको MrgT_1,13.170c ऊर्ध्वे ब्रह्मा हरिरधः MrgT_1,13.123a ऊहो ऽभिवीक्षणं वस्तु- MrgT_4.8c ऋजुग्रीवाशिरोवक्षा MrgT_4.18c ऋभुः सनत्कुमारश्च MrgT_1,13.117a एकदिक्संधिलक्षितौ MrgT_1,13.85b एकदेशे ऽपि यो धर्मः MrgT_1,9.11a एकनेत्रैकरुद्रौ च MrgT_1,4.3c एकपिङ्गेक्षणेशाना- MrgT_1,13.151c एकमभ्युपगम्यताम् MrgT_1,9.6d एकं वा ब्रह्ममध्यगम् MrgT_3.121d एकाङ्गुलं द्विहस्तान्तं MrgT_3.अप्प्.2a एका दशसहस्रा तु MrgT_1,13.44c एकार्धदशसप्तभिः MrgT_4.15b एकैकश्रुतिरेतेषां MrgT_1,10.21c एको वामिश्रको गुणः MrgT_1,10.22d एतत्समस्तगुह्यानां MrgT_4.63c एतदण्वर्थसाधनम् MrgT_1,12.32d एतावती ते बद्धत्व- MrgT_1,7.3c एतावत्येव घोरेयं MrgT_1,13.155a एव बीजात्प्रजायते MrgT_1,9.7d एवमातिष्ठतः सम्यग् MrgT_4.61c एवं गुणादिसर्गाणां MrgT_1,13.189a एवं तत्त्वानि भावाश्च MrgT_1,13.193c एवं मन्त्रेशमुख्येषु MrgT_1,13.191a एवं व्यक्तक्रियाशक्तिर् MrgT_1,10.8a एषामपि नियन्तारो MrgT_1,13.123c एषां पुटानां नरकैः MrgT_1,13.20c एषु व्यस्तसमस्तेषु MrgT_4.10a ऐलावृतं तयोरायुः MrgT_1,13.86c औतथ्यानां मनोः कुले MrgT_1,13.103b औमं श्रैकण्ठमन्ततः MrgT_1,13.144d कटाहश्चेति भूतलम् MrgT_1,13.37b कण्ठप्रावृतिनिष्ठीव- MrgT_3.68a कथमन्यत्र तद्गुणः MrgT_1,12.23d कथमन्यादृशो भवेत् MrgT_1,2.21b कथं तस्य वचो मिथ्या MrgT_1,1.15c कथं भूतोपकारार्थं MrgT_1,7.14a कथं महेश्वरादेतद् MrgT_1,1.22a कथं स्याच्चित्तसंस्थितिः MrgT_4.56d कथ्यते ग्रन्थिपाशस्य MrgT_1,9.1c कथ्यते विप्लवो मा भूत् MrgT_1,11.1c कथ्यन्ते भारतादयः MrgT_1,13.97b कथ्यन्ते लेशतो ऽधुना MrgT_1,7.1b कथ्यमानो ऽवधार्यताम् MrgT_1,13.181d कदम्बजम्ब्वावश्वत्थ- MrgT_1,13.73c कदाचित्कर्णमूले ऽपि MrgT_1,12.24c कदाचित्त्रिदशाधिपः MrgT_1,1.3b कनकीकृत्य तां महीम् MrgT_1,13.74d कपर्द्यब्देशपञ्चान्त- MrgT_1,13.131a कपालमर्बुदं स्थौल्याद् MrgT_1,13.9a कपालीशप्रमर्दनाः MrgT_1,13.125d कमण्डलुसहायता MrgT_3.18d कमलैरंशुमप्रभैः MrgT_1,13.79d करणत्वविवक्षया MrgT_1,11.11b करणस्यैति कर्मताम् MrgT_1,11.14d करणं च न शक्त्यन्यच् MrgT_1,3.4c करणं परमात्मनः MrgT_1,10.9d करणेनाहतौजसा MrgT_1,4.1b करालवदनः क्रुद्धो MrgT_1,13.24a करालो भीमनिर्ह्रादः MrgT_1,13.32a करोति सर्वदा कृत्यं MrgT_1,4.1c करोत्यष्टादशं शतम् MrgT_1,4.9d करोत्युन्मीलनं याभिः MrgT_1,13.165c कर्कन्धको हिरण्याक्षो MrgT_1,13.30a कर्णकालञ्जरावपि MrgT_1,13.142b कर्णरन्ध्रविशिष्टं खं MrgT_1,12.16c कर्णाद्धेमाद्रिगर्भतः MrgT_1,13.109b कर्तव्यः शिवयोगिनः MrgT_3.17d कर्तानुमीयते येन MrgT_1,9.3a कर्तारमस्य जानीमो MrgT_1,3.1c कर्तृत्वं तदभिन्नत्वात् MrgT_1,5.17c कर्तृशक्तिरणोर्नित्या MrgT_1,10.3a कर्मणश्चोक्त एव सः MrgT_1,7.23d कर्मणः केवलस्योक्तं MrgT_1,11.17a कर्मणो ऽस्ति मृषा चितः MrgT_3.26b कर्मतन्त्रतया जगुः MrgT_1,10.15b कर्म धर्मादिकं तच्च MrgT_1,13.186a कर्मभूः कारणं यतः MrgT_1,13.93b कर्मरूपादिशब्दानां MrgT_1,1.13c कर्मव्यक्तिद्वयं समम् MrgT_1,5.6b कर्म व्यञ्जकमप्येतद् MrgT_1,8.6c कर्म व्यापारजन्यत्वाद् MrgT_1,8.3c कर्म संजीवनं कुर्याद् MrgT_3.25a कर्मान्वयाद्रजोभूयान् MrgT_1,12.4c कर्मास्तु व्यापकं कल्प्यं MrgT_1,11.16c कर्मैवास्तु शरीरादि MrgT_1,10.16c कल इत्येष यो धातुः MrgT_1,10.6a कलयन्ना समुत्थानान् MrgT_1,10.14c कलाख्यं तैजसं हरः MrgT_1,10.4b कलातत्त्वपवित्राणु- MrgT_3.5a कलातत्त्वादजीजनत् MrgT_1,10.19b कलादिभ्यो महेश्वरः MrgT_1,13.1d कलादेर्ग्रन्थितस्तथा MrgT_1,9.21f कलाद्यारब्धदेहानां MrgT_1,4.9c कला नान्यः पतिः शिवात् MrgT_1,13.164b कलाप्रान्तानि मण्डलम् MrgT_1,13.2b कलामेव जनिक्षमाम् MrgT_1,10.9b कलायोनिः करोति किम् MrgT_1,11.9d कला लेढि कलां माया MrgT_1,13.189c कल्पशाखिषु सत्स्वपि MrgT_1,13.76b कल्पिताणुवपुःस्थितिः MrgT_1,13.162d कल्पिते ऽपीतरत्र यत् MrgT_1,11.16d कस्मादुत्पद्यते पुनः MrgT_1,9.5b काद्रवेयाः कुटिलको MrgT_1,13.30c काननं भद्रको ह्रदः MrgT_1,13.80b कानि प्राणादिवृत्तीनां MrgT_4.44c कापालिसङ्करे त्रीणि MrgT_3.114c कापाल्यन्नाशने मतम् MrgT_3.113d कामदत्वात्कामिकेति MrgT_1,1.27c कामप्रसादलक्ष्मीश- MrgT_1,13.132a कामवृक्षफलाशनः MrgT_1,13.84b कामं चरेदनुज्ञातः MrgT_3.73a कामातिशयसम्पन्नः MrgT_1,13.118a कायो ऽप्यचित्त्वादान्यार्थ्यं MrgT_1,6.4a कारकं च क्रियाश्रयम् MrgT_3.32b कारणं ज्ञानमजितं MrgT_3.44a कारणं परमाणवः MrgT_1,9.9b कारणानियमो ऽन्यथा MrgT_1,9.4d कारि संकल्पधर्मि च MrgT_1,12.7b कार्कोटको ऽथ कालाङ्गो MrgT_1,13.31a कार्यरूढैः सभौवनैः MrgT_1,10.13b कार्यस्याचित्त्वदर्शनात् MrgT_1,9.4b कार्यस्यानादिसंस्थितेः MrgT_1,3.4b कार्यं क्षित्यादि कर्तेशस् MrgT_1,6.2a कार्यं तत्कारणं तथा MrgT_1,3.2d कार्यं न स्थितिजन्मादि MrgT_1,3.5c कार्ये कारणबुद्धितः MrgT_1,2.15b कार्ये कारणसंश्रयः MrgT_1,11.6d कालधामावधिस्थितान् MrgT_1,4.11d कालपाशपितृव्यादि- MrgT_1,13.49c कालमृत्युवियोजकाः MrgT_1,13.127d कालसूत्राष्टमा ह्येते MrgT_1,13.15c कालाग्निरिति विश्रुतः MrgT_1,13.10d कालाग्नेस्तावदेव हि MrgT_1,13.9d कालात्ययापदिष्टत्वाद् MrgT_1,12.26a काले कलनशक्तिमान् MrgT_1,13.150d काले जगत्समुत्पाद्य MrgT_1,13.185c काले हित्वापास्रवं देहमास्ते MrgT_4.65c कालो मायासमुद्भवः MrgT_1,10.14b का वार्ता नाखिलध्वंसो MrgT_1,9.10c कासहासादि सन्निधौ MrgT_3.68b कांस्ये वाभोजनं भैक्षं MrgT_3.13c किञ्चित्सामान्यतो ऽन्यत्र MrgT_1,11.3c किञ्चिद्युक्त्यापि लेशतः MrgT_1,9.1d किन्तु तच्छक्तयो ऽनेका MrgT_1,7.10c किन्तु यत्क्रियते किञ्चित् MrgT_1,7.15c किमर्थं नानुवर्त्यते MrgT_1,1.4d किमु चित्रं वपुर्दान्तैर् MrgT_4.58a किरणं वातुलं परम् MrgT_3.47b किं च चेतसि संस्थाप्य MrgT_1,1.22c किं च व्यस्तसमस्तानां MrgT_4.40a किंचिच्छिष्टे च देहिनाम् MrgT_1,5.8d किं तु प्राणायतिं विना MrgT_3.120d किंतु यः पतिभेदो ऽस्मिन् MrgT_1,13.164c किंत्वेको ऽस्तु मम प्रष्टा MrgT_1,1.20c किंत्वैन्दवव्रतप्रान्ते MrgT_3.113c कीलके च रवीन्दुस्थे MrgT_3.56a कुतश्चिल्लिङ्गिनो ऽपि वा MrgT_3.81d कुमारिकाख्यो नवमो MrgT_1,13.95c कुम्भको रेचकश्चेष्टो MrgT_4.27a कुम्भस्नातः शुभे दिने MrgT_3.77b कुम्भीपाकः सरौरवः MrgT_1,13.19d कुरुक्षेत्रगयाखलाः MrgT_1,13.138d कुरुवर्षं तदुच्यते MrgT_1,13.70d कुर्यात्तानीतराण्यतः MrgT_3.28d कुर्यात्परिग्रहं विद्वान् MrgT_3.98a कुर्यात्पूजाजपादिकम् MrgT_3.88b कुर्याद्यत्नमतः परम् MrgT_3.24d कुर्याद्विध्युदितं च यत् MrgT_3.72d कुर्यान्नो विधृतश्चिरम् MrgT_3.83d कुर्वती तमसः कला MrgT_1,10.6d कुर्वन्त्यनुग्रहं पुंसां MrgT_1,4.6c कुर्वन्नपानशब्देन MrgT_1,11.24c कुर्वन्समान इत्युक्तो MrgT_1,11.25c कुशो ऽभूत्काञ्चनः कौशे MrgT_1,13.99a कूष्माण्ड इति विख्यातः MrgT_1,13.23c कृच्छ्रं वा प्रतिषण्मासं MrgT_3.127a कृतचित्तव्यवस्थितिः MrgT_4.34d कृतप्रणामो ऽनुज्ञातो MrgT_3.66c कृतयत्नस्य योगिनः MrgT_4.10b कृतरक्षः स्मरन्नस्त्रं MrgT_3.83a कृतार्थं प्रागुदङ्मुखः MrgT_3.33b कृतार्थो ऽस्मीति या मतिः MrgT_1,11.2d कृतावासः सदा जनः MrgT_1,13.106d कृत्यभेदोपचारेण MrgT_1,13.165a कृत्यं तदादिविषयं MrgT_1,13.176c कृत्यं सकारकफलं MrgT_1,2.3c कृत्यं सो ऽप्यस्मदादिवत् MrgT_1,3.7d कृत्वा कारणसंश्रयम् MrgT_1,4.13b कृत्वा च व्यभिचारिणाम् MrgT_3.24b कृत्वाधिकारमीशेष्टम् MrgT_1,4.8c कृत्वाधिकारं स्थित्यन्ते MrgT_1,4.7c कृमिघ्नद्रव्यमिश्रेण MrgT_3.7a कृमीणां निचयश्चेति MrgT_1,13.18c कृष्टाकृष्टाशनो दुःख- MrgT_1,13.92a कृष्णपक्षे चतुर्दश्याम् MrgT_3.20a कृष्णस्वच्छानि रूपतः MrgT_4.36d कृष्णा दैत्यपतेर्मृत्योर् MrgT_1,13.50a केचिन्नियामकं कर्म MrgT_1,10.15c केतुतामगमत्तस्य MrgT_1,13.101a केतुमाले जनो दिव्य- MrgT_1,13.82c केयं वा रूपकेयत्ता MrgT_4.58c कैश्चिन्नोत्कृष्टवेषवान् MrgT_3.68d कोटयो नव सप्त च MrgT_1,13.118b कोटाविष्टार्थदायित्वाद् MrgT_1,7.18c कोटितेजास्तथाविधैः MrgT_1,13.10b कोटिरण्डकटाहकः MrgT_1,13.119d कोटिशो मरणं दृष्ट्वा MrgT_1,9.12a कोटिश्चैका समुद्ररात् MrgT_1,13.113d को विशेषः शिवागमे MrgT_1,2.10d कोष्ठव्योमगुणध्वनेः MrgT_1,11.26b क्रमप्रसवयोगिनोः MrgT_1,13.179b क्रमयोगात् प्रपद्यते MrgT_4.51d क्रमयोगितया क्रमात् MrgT_1,12.11b क्रमशः शक्ततामेति MrgT_4.21a क्रमशः सिद्धिमाप्नोति MrgT_3.93c क्रमशो विनिवर्तन्ते MrgT_1,2.23a क्रमाक्रमसमुत्पत्तेः MrgT_1,3.3a क्रमात्सुघत एव हि MrgT_1,7.23b क्रमाद्युत्पत्तिशक्तिमत् MrgT_1,3.3b क्रियते येन वर्णता MrgT_1,11.26d क्रियाकालविभागवित् MrgT_3.93b क्रियाव्यतिकरेषु च MrgT_3.121b क्रीडार्थं वेधसा सृष्टा MrgT_1,13.110a क्रोडीकृतो ऽहिपाशेन MrgT_1,1.16a क्रोधनानिलभुग्भोगि- MrgT_1,13.134c क्रोधादीन् गुरुतां मताः MrgT_1,13.147d क्रोधेशचण्डसंवर्त- MrgT_1,13.149a क्रोशस्तद्द्विसहस्रकम् MrgT_1,13.8b क्रौञ्चाद्रौ हेमकन्दरे MrgT_1,13.99d क्रौञ्चे क्रौञ्चो हतो दैत्यः MrgT_1,13.99c क्वचिन्नाप्यसहायवान् MrgT_3.63b क्व देशे धारणारूपं MrgT_4.39c क्व भावाः प्रत्ययः स्थिताः MrgT_1,13.195b क्वान्यत्र श्रवणाकाशे MrgT_1,12.23c क्षणिकत्वान्मुहुर्मुहुः MrgT_1,2.24b क्षणिकेति मता परैः MrgT_1,2.24d क्षारक्षीरदधिस्नेह- MrgT_1,13.97c क्षाराद्यब्धिभिरावृताः MrgT_1,13.36b क्षाराब्धिना परिवृत्तं MrgT_1,13.41a क्षितौ विष्टो महीतलात् MrgT_1,13.42d क्षितौ शुक्लाद्यनेकधा MrgT_1,12.28d क्षित्यादीन्यथ तत्त्वानि MrgT_4.32a क्षीरादिकृतभोजनः MrgT_1,13.107b क्षुरधाराम्बरीषकाः MrgT_1,13.16b क्षेत्रज्ञः स परस्तयोः MrgT_1,6.3b क्षेत्रपालं च साध्याणुं MrgT_3.92a क्षेत्रपालं स्वदिग्भागे MrgT_3.103c क्षेत्रपालाय चांशकम् MrgT_3.84d क्षेत्रस्थः प्रारभेत्कर्म MrgT_3.77c क्षेत्रावाप्तफलश्रियः MrgT_1,13.136b क्षेत्रे यन्नस्ति तद्दूरात् MrgT_3.104a क्षेमीशो ब्रह्मणः पतिः MrgT_1,13.153b खद्योतात्पावकार्थिनः MrgT_1,2.27d खरत्वावेदिनो गुणाः MrgT_1,12.20d खं समस्तासु नाडिषु MrgT_1,12.32b खं समस्तेषु भूतेषु MrgT_4.42c खिन्नस्तस्मिंल्लघु स्वपेत् MrgT_3.87d खेदनापायशमनं MrgT_3.26c ख्यातश्चित्रेण कर्मणा MrgT_1,13.100d ख्यातं पातालसप्तकम् MrgT_1,13.26d ख्यापितः सुरसेवितः MrgT_1,13.106b गच्छन्तं पृष्ठतो यायाद् MrgT_3.71a गणाध्यक्षं गुरुं चैव MrgT_3.32a गणेशवृषभस्कन्द- MrgT_3.94c गणेशादिगणावराः MrgT_1,13.61d गणो वैकारिको ऽत्र यः MrgT_1,12.4d गताधिकारनीहार- MrgT_1,7.21a गतेष्वन्तरतो दिनम् MrgT_3.57b गदिता एव नामतः MrgT_1,13.159d गन्धधूपपुरःसरम् MrgT_3.86d गन्धमादनशैलतः MrgT_1,13.67b गन्धमाल्यादिधारणम् MrgT_3.22b गन्धः क्षितावसूरभिः MrgT_1,12.29c गन्धादिव्यञ्जकत्वाच्च MrgT_1,12.12c गन्धो ऽप्यस्तु नभोगुणः MrgT_1,12.26d गर्भादेति समन्ततः MrgT_1,13.114b गर्ववृत्त्यनुषङ्गेण MrgT_1,12.32a गर्वे मनोमुखा देवा MrgT_1,13.197a गर्वे मात्रेन्द्रियगोचरे MrgT_1,13.140d गर्वो ऽभूत्करणं चितः MrgT_1,11.20b गहनेशश्च विश्वराट् MrgT_1,13.153d गहनेशादयो ऽधिपाः MrgT_1,13.3b गान्धर्वो वारुणस्तथा MrgT_1,13.95b गिरौ माहानसाद्यतः MrgT_1,3.7b गीयते तत्त्वदर्शिभिः MrgT_1,11.24d गीयन्ते कविभिः क्षितौ MrgT_1,13.56d गुण एको यदुद्युक्तो MrgT_1,13.92c गुणकाराः दशाद्याः स्युर् MrgT_1,13.177c गुणत्वेन मतौ स्थितम् MrgT_1,13.186b गुणधीगर्वचित्ताक्ष- MrgT_1,10.1c गुणः सांसिद्धिको भाति MrgT_1,10.27c गुणानां मूर्ध्नि संस्थिताः MrgT_1,13.147b गुणानुक्ताननन्तरम् MrgT_4.51b गुणाविशिष्टास्तन्मात्रास् MrgT_1,12.5c गुणिनो न गुणो ऽपैति MrgT_1,13.186c गुणेनोपरिवर्तिना MrgT_1,3.9d गुप्ताक्षसूत्रपूजाङ्गः MrgT_3.93a गुरवः पुत्रका ये च MrgT_3.9a गुरवे पीठवर्तिने MrgT_3.61d गुरुणा कृत्यमाचरेत् MrgT_3.66d गुरुतत्तुल्यबन्धूनां MrgT_3.21a गुरुतन्त्रो गुरौ वसन् MrgT_3.67b गुरुमास्थाय चिद्वतः MrgT_1,5.3d गुरुरस्ववशो व्रती MrgT_3.125b गुरुः कुर्यादनुग्रहम् MrgT_3.23b गुरोर्न कुर्यान्नो वादं MrgT_3.68c गुरौ मासं शिवीभूते MrgT_3.59a गुर्वग्निशिवविद्याभ्यः MrgT_3.84c गुह्यका भुजगा यक्षा MrgT_3.39c गुह्यं सिद्धामरस्तुतम् MrgT_4.63d गुह्याष्टकमिदं जले MrgT_1,13.137b गोब्राह्मणतपस्विनः MrgT_3.90d गोमेदः स ततो ऽभवत् MrgT_1,13.105b गोमेदे गोपतिर्नाम MrgT_1,13.102c गौणं सत्त्वं रजस्तमः MrgT_1,10.20b गौणे योगीशधामानि MrgT_1,13.144a ग्रन्थिजन्यं कलाकाल- MrgT_1,10.1a ग्रसनोदुम्बरेश्वराः MrgT_1,13.134d ग्राहकाः श्रवणादयः MrgT_1,12.7d ग्राहि युक्तपराङ्मुखम् MrgT_1,12.14b घोरोक्तिरुपचारतः MrgT_1,3.12b -ङ्गुष्ठमात्राश्च भास्वराः MrgT_1,13.151d चक्रवाटार्धविस्तृताः MrgT_1,13.55b चक्रवाटेति तामाहुः MrgT_1,13.45c चङ्क्रमन्तं क्रियोद्यतम् MrgT_3.70b चण्डनाथपरिग्रहम् MrgT_3.36b चतुर्थ्यामर्कसंक्रमे MrgT_3.54b चतुर्दलाब्जमध्येष्ट्या MrgT_3.109c चतुर्दश सहस्राणि MrgT_1,13.57a चतुर्दश्यामथाष्टम्यां MrgT_3.15c चतुर्युगसहस्रान्तम् MrgT_1,13.182a चतुर्वृद्धेषु पर्वसु MrgT_1,13.43d चतुष्के युग्मयुग्मशः MrgT_4.43d चतुष्टयमपि स्थितम् MrgT_1,2.13d चत्वार एते शैवाः स्युर् MrgT_3.2c चत्वारिंशत्सहस्राणि MrgT_1,13.113a चन्द्रज्ञानाख्यमेव च MrgT_3.46b चन्द्रबिम्बद्युतिर्नीला- MrgT_1,13.83a चन्द्रभद्राकरौ द्वीपौ MrgT_1,13.86a चन्द्ररक्ताब्जरुग्जनौ MrgT_1,13.86b चन्द्रशब्दो न राजते MrgT_1,1.12d चरन्वा सिद्धिसंश्रयम् MrgT_3.77d चरुणा फलमूलैर्वा MrgT_3.15a चरुं दद्यान्न कस्यचित् MrgT_3.92b चर्यापादे विवृतिरचनां कुर्महे सम्प्रणम्य MrgT_3.0d चर्यायोगक्रियापादैर् MrgT_1,2.8c चातुर्वर्ण्यमकुत्सितम् MrgT_3.13d चितो याभिर्विमुच्यतः MrgT_1,13.171b चित्प्रयोज्यमचेतनम् MrgT_1,7.17d चित्यातिवाहिके शक्तौ MrgT_1,11.23c चित्रमयी सुमायिना MrgT_1,13.100b चित्सङ्गचिद्गहनगर्भविवर्ति लेशात् MrgT_1,12.34b चिदचिद्व्यक्तिलक्षितः MrgT_1,2.12b चिद्योगस्यानुमीयते MrgT_1,8.1b चिद्विहीनाः पटादयः MrgT_1,6.5b चिद्व्यञ्जकस्य कर्मादेः MrgT_1,2.24a चिन्तनीयं विपश्चिता MrgT_4.39d चिन्ता तद्विषया ध्यानं MrgT_4.7a चेतनश्चेन्न भोग्यत्वाद् MrgT_1,6.4c चैतन्यं दृक्क्रियारूपं MrgT_1,2.5a चोदनाविहितो मुने MrgT_1,1.5b च्चरेदस्ववशो व्रती MrgT_3.125d च्युतानामनुवर्तिनाम् MrgT_3.27b च्युतिसिद्धिविलक्षितः MrgT_1,5.7d छक्तिर्नाचेतना चितः MrgT_1,3.4d छैवे सर्वमिदं परम् MrgT_1,2.11d छ्रुतं मायाधिकारिणाम् MrgT_1,1.25b जगज्जन्मस्थितिध्वंस- MrgT_1,2.3a जगतश्चित्रशक्तिमत् MrgT_1,9.2b जगत्सु प्रवरो ऽपि यः MrgT_1,1.19d जगदप्यखिलं शनैः MrgT_4.57d जगद्धर्मेण हेतुना MrgT_1,9.3b जगद्बन्धुरणोः शिवः MrgT_1,5.1d जटा न शूद्रो विभृयान् MrgT_3.4a जनकं धारकं भोग्यम् MrgT_1,8.4a जनस्याब्दसहस्राणि MrgT_1,13.89a जनस्येन्दुत्विषो नित्यम् MrgT_1,13.88a जनः सुत्वगिलावृते MrgT_1,13.81d जनो ऽष्टकोट्यवच्छिन्नः MrgT_1,13.116a जन्तुमृत्यौ च वासरम् MrgT_3.58d जपस्तद्भाषणं ध्येय- MrgT_4.8a जपं कुर्यात्त्रिधोदितम् MrgT_3.76d जपः समाधिरित्यङ्गान्य् MrgT_4.3c जपेत्तद्वाचकं सदा MrgT_4.31d जपेदेकादशाजातम् MrgT_3.121c जपेद्दशगुणं प्राण- MrgT_3.120a जपेद्वन्याशनो ऽपि वा MrgT_3.110b जपेन्निर्माल्यभोजने MrgT_3.111d जपेन्निर्माल्यसम्पर्के MrgT_3.111a जप्त्वा दशसहस्राणि MrgT_3.99a जम्बुद्वीपं क्षितेर्नाभिस् MrgT_1,13.40c जम्बूद्वीपमिदं ततः MrgT_1,13.76d जम्बूद्वीपादयो वृताः MrgT_1,13.98b जम्बूनाथो मनोः कुले MrgT_1,13.96d जम्बूफलरसाशनः MrgT_1,13.81b जम्बूफलरसोद्भूता MrgT_1,13.74a जम्बूशाककुशक्रौञ्च- MrgT_1,13.35c जयः प्रणयनादीनां MrgT_4.46a जयः फलं वाच्यशेषं MrgT_1,11.27c जलं किं नानुमीयते MrgT_1,9.8d जलं पिपासितः कण्ठे MrgT_4.41a जहाति जन्तुर्यः प्राणान् MrgT_4.54a जातिसम्पर्कशुद्धिवत् MrgT_3.113b जायमानो निवार्यते MrgT_1,9.11d जालाविष्टार्करोचिषाम् MrgT_1,13.6b जिज्ञासुः प्रहसन्प्रभुः MrgT_1,1.7b जितप्रणयनो धत्ते MrgT_4.46c जिताक्षत्वं शनैः शनैः MrgT_4.2d जिताक्षस्योपपद्यते MrgT_4.2b जितापनयनो ऽश्नाति MrgT_4.47a जितासु तासु किं च स्याद् MrgT_4.45a जिह्वामादाय सुस्थितः MrgT_4.19d जीवाजीवास्त्रवास्त्रयः MrgT_1,2.16b जुहुयादयुतं ज्ञाते MrgT_3.110c जृम्भणासनसंस्थितीः MrgT_3.69b ज्ञातैव ज्ञानसूक्ष्मता MrgT_1,9.9d ज्ञात्वा किंचिदपूर्वकम् MrgT_3.61b ज्ञात्वा लिङ्गैर्यथार्हतः MrgT_3.89d ज्ञात्वैवं साधको विद्वान् MrgT_3.123c ज्ञानमाभाति विमलं MrgT_1,5.16c ज्ञानवैराग्यभूतयः MrgT_1,10.24b ज्ञानशक्तिप्ररोचिना MrgT_1,10.10b ज्ञानं तदक्षयोगात्तत् MrgT_1,12.11a ज्ञानं शृणुत सुव्रताः MrgT_1,1.1d ज्ञानाभावादचेतसः MrgT_1,2.20d ज्ञेयमस्यैतदेव हि MrgT_1,2.3d ज्यायस्त्वमिति सूरयः MrgT_1,12.19b ज्येष्ठादिफलयोग्यानां MrgT_1,5.6c ज्योतिःपिङ्गलसूरगाः MrgT_1,13.149b ज्वलनाग्निहुताशनाः MrgT_1,13.126d ज्वलल्ललाटदृग्दग्ध- MrgT_1,13.54a ज्वालालीढस्मरद्रुमः MrgT_1,1.28b डम्भव्यसनसन्ततिम् MrgT_3.67d त ऊचुर्नन्वयं धर्मश् MrgT_1,1.5a तङ्कपाणिस्तथाभूतैर् MrgT_1,13.24c तच्च भोग्यत्वमेतद्वा MrgT_1,11.15c तच्च सात्मकमाक्रम्य MrgT_1,4.13c तच्चादिष्टं मुहुर्मुहुः MrgT_4.7b तच्चास्यावृतिशून्यत्वान् MrgT_1,5.14a तच्चिलालोहमृद्रत्न- MrgT_3.अप्प्.1a तच्छिष्टानि नवद्वीपे MrgT_1,13.63c तज्जातनृपसंज्ञाभिः MrgT_1,13.97a ततश्चतस्रः षट् चेति MrgT_1,13.119a ततश्च सवने ब्राह्मे MrgT_3.88c ततस्त्त्रिंशत्सहस्राणि MrgT_1,13.21c ततस्त्रिद्रव्यजा सा स्यान् MrgT_1,12.15a ततः कोटिशतं पृथ्वी MrgT_1,13.34c ततः पुटास्त्रयस्त्रिंशद्- MrgT_1,13.13a ततः प्रसार्य सच्चर्म MrgT_3.87a ततः प्राधानिकं तत्त्वं MrgT_1,10.19a ततः सत्य[म]धिःस्थानं MrgT_1,13.117c ततः सर्वमपार्थकम् MrgT_1,10.16d ततः सुखलवास्वादे MrgT_4.5a ततो दोषपरम्परा MrgT_1,2.21d ततो ऽनन्ताद्यभिव्यक्तः MrgT_1,4.9a ततो नियतिसापेक्षम् MrgT_1,10.17c ततो बुद्ध्याद्युपादानं MrgT_1,10.20a ततो भिन्नार्थमस्तु नुः MrgT_1,11.12d ततो मुक्तः शवो न किम् MrgT_1,2.23d ततो ऽम्भःप्रमुखा भोग- MrgT_1,13.135c ततो हिरण्मयी भूमिर् MrgT_1,13.36c ततो हिरण्मयी भूमिर् MrgT_1,13.109c तत्कर्तुर्नोपयुज्यते MrgT_1,6.2b तत्कर्मसंकरभयाद् MrgT_1,2.20a तत्कारकसमाश्रयात् MrgT_1,9.20b तत्कुर्वन्नुच्यते प्राणः MrgT_1,11.23a तत्कुर्वन् सो ऽपि शान्तिमान् MrgT_1,13.170b तत्तद्ध्येयं पुनः पुनः MrgT_4.60b तत्त्राणाद्व्यञ्जनाच्चापि MrgT_1,3.11a तत्त्वमार्गस्य भगवन् MrgT_1,13.180c तत्त्वशुद्धिश्च दीक्षायां MrgT_1,13.3c तत्त्वं तदवियोगतः MrgT_1,10.21b तत्त्वं विद्याख्यमसृजत् MrgT_1,10.9c तत्त्वं सादाशिवं स्मृतम् MrgT_1,13.163d तत्त्वान्तरोक्तवृत्तिभ्यो MrgT_1,12.10a तत्पारतन्त्र्यं बद्धत्वं MrgT_1,7.4a तत्पुमर्थप्रसाधकम् MrgT_1,10.17b तत्पोषकं विपक्षं च MrgT_4.9c तत्प्रसङ्गभयाद्विधेः MrgT_4.14b तत्र तत्राअस्य चिद्व्यक्तिस् MrgT_4.52a तत्र द्वात्रिंशतो ऽमीषां MrgT_1,13.23a तत्र हेमाब्जमण्डितम् MrgT_1,13.77d तत्रादौ केवलाणूनां MrgT_1,4.2a तत्रापि विस्तरं हित्वा MrgT_1,1.29a तत्रास्था चेतसः कथम् MrgT_4.55b तत्रेशो ऽपि निवृत्तिमान् MrgT_1,13.167b तत्सङ्करविशुद्धये MrgT_3.114b तत्सत्यानृतयोनित्वाद् MrgT_1,8.4c तत्समेष्वेवमेव स्यात् MrgT_3.120c तत्सृष्टावुपयुज्यते MrgT_1,8.5b तत्स्थाने पञ्चमं यजेत् MrgT_3.109d तत्स्रोतो गौह्यकं स्मृतम् MrgT_3.40b तत्स्वापान्तमुपासते MrgT_1,13.184d तथा चैव शिवोत्तमः MrgT_1,4.3b तथा नोपहसेत्कंचिन् MrgT_3.64c तथान्यदपि संहारो MrgT_3.41c तथान्येष्वपि देशिकः MrgT_3.60b तथापनयनं भुक्त- MrgT_1,11.24a तथाप्यभ्यासतः सिद्धाः MrgT_4.56a तथाप्याभाति युगपन् MrgT_1,12.11c तथाप्युद्देश उच्यते MrgT_1,6.1d तथाप्युद्देश उच्यते MrgT_4.14d तथा बीजं शरीरादेः MrgT_1,5.11a तथा वैतरणी नदी MrgT_1,13.19b तथास्तु यदि नादत्ते MrgT_1,12.13c तथास्य चरतो विद्वान् MrgT_4.23c तदचेतनमेव स्यात् MrgT_1,9.4a तददृष्टावरुद्धं वा MrgT_1,12.17c तदधः पर्वसु स्थितिः MrgT_1,13.46b तदनादिस्थमर्वाग्वा MrgT_1,7.9a तदनिर्वर्त्य यो ऽश्नाति MrgT_3.80a तदनुग्राहकं तत्त्वं MrgT_1,10.4a तदन्तरखिलैर्बीजैर् MrgT_3.101c तदन्तराणि द्वात्रिंशल्- MrgT_1,13.13c तदन्तरालमेतावद् MrgT_1,13.178c तदन्नभोजने शुद्धिर् MrgT_3.113a तदन्यत्रार्धमूलं वा MrgT_3.116c तदन्यत्रोपलब्धितः MrgT_1,12.22d तदन्यो भाष्यसंग्रहः MrgT_3.51b तदप्यनेकमेकस्माद् MrgT_1,9.7c तदप्यन्यत्र किं कृतम् MrgT_1,12.17d तदभिव्यक्तचिच्छक्ति- MrgT_1,10.11a तदर्थं क्षोभयित्वेशः MrgT_1,10.9a तदर्धमखिले ऽध्वनि MrgT_1,4.7b तदर्धेनात्तविष्कम्भौ MrgT_1,13.66a तदष्टाष्टगुणस्थाने MrgT_1,13.6c तदसत्कर्मणो भोगाद् MrgT_1,2.25a तदस्त्यात्मनि सर्वदा MrgT_1,2.5b तदात्मवत्त्वं योगित्वं MrgT_4.2a तदाधाराणि कार्याणि MrgT_1,9.13a तदाधारात्मकान्यपि MrgT_1,12.12d तदानुग्राहिकोच्यते MrgT_1,7.12d तदापन्नममान्यत्वं MrgT_3.65c तदारभ्य चिरं नाति MrgT_3.47c तदा रुद्रशतं वीर- MrgT_1,13.183c तदावरणमस्याणोः MrgT_1,7.6a तदाश्रमपदं भेजे MrgT_1,1.3c तदासां सप्तकं सद्भिः MrgT_1,13.26c तदास्वच्छचितेरणोः MrgT_1,10.5b तदीशभागे तस्याद्रेः MrgT_1,13.60a तदीशश्चोर्ध्वगापतिः MrgT_1,13.173d तदीशानैर्गणैर्देवैर् MrgT_3.38c तदीशोक्तौ गतप्रायं MrgT_1,6.1c तदुक्तैरेव भूयसा MrgT_1,1.29d तदुपशमनिमित्तं वक्ष्यमाणक्रियातो MrgT_1,13.198c तदुपायेन नान्यथा MrgT_1,7.15d तदूनकोटिस्वर्लोकः MrgT_1,13.115a तदूनमुन्नतो लक्षं MrgT_1,13.43a तदूर्ध्वं पतयः कथम् MrgT_1,13.163b तदेकतानतामेति MrgT_4.7c तदेकमशिवं बीजं MrgT_1,9.2a तदेकं बहुसंख्यं तु MrgT_1,7.10a तदेकं विषयानन्त्याद् MrgT_1,5.17a तदेकं सर्वभूतानाम् MrgT_1,7.8a तदेकाहितमानसाः MrgT_1,1.2d तदेव त्रिगुणं सुधीः MrgT_3.106d तदेव सत्तदेवासद् MrgT_1,2.17c तदेवं सिद्धसाध्यता MrgT_1,2.18b तद्धर्मयोग्यतां बुद्ध्वा MrgT_4.24a तद्धेतुस्तदतो ऽन्यथा MrgT_1,7.9b तद्बिन्दुर्बैन्दवं ध्वनिः MrgT_1,13.191d तद्भेदस्थानभेदजः MrgT_1,13.165b तद्रूपाधिकृतानि वा MrgT_4.32b तद्वचो नानुयुञ्जीत MrgT_3.71c तद्वच्च पशुना दृष्टे MrgT_3.117a तद्वदेवोपचारतः MrgT_1,5.17d तद्वपुः पञ्चभिर्मन्त्रैः MrgT_1,3.8c तद्वर्तिवाचकव्रात- MrgT_1,1.24a तद्वानीशस्तिसृष्वपि MrgT_1,13.171d तद्विधो यो ऽणुरुच्यते MrgT_1,5.10d तद्विरामं विना ख्यात- MrgT_3.58c तद्विरोधितया मिथः MrgT_1,7.13b तद्विशेषगुणास्ततः MrgT_1,2.22d तद्वृत्तयः प्रकाशाद्याः MrgT_1,10.20c तद्वृत्तं लक्षयोजनम् MrgT_1,13.40d तद्व्यत्किर्जननं नाम MrgT_1,9.20a तद्व्याप्तिविषया भवेत् MrgT_4.52b तन्त्रार्थं गतमत्सरः MrgT_3.29b तन्त्वादिकारकादानं MrgT_1,9.14a तन्न सांशयिकं तस्माद् MrgT_1,5.14c तन्नामतो ऽधिपतित MrgT_1,13.27a तन्निरुद्धं प्रतीयते MrgT_1,2.6b तन्निवृत्तौ निवर्तन्ते MrgT_1,13.190a तन्मात्रपदयोजिताः MrgT_1,12.5d तन्मेदसा मही छन्ना MrgT_1,13.105a तपसा गुरुणोपास्य MrgT_1,13.147c तपसाभीष्टसिद्धये MrgT_1,1.5d तपो ऽर्ककोटिर्यत्रास्ते MrgT_1,13.116c तप्ताङ्गारा महादाहाः MrgT_1,13.16c तमश्च्छन्नतयार्थेषु MrgT_1,10.3c तमः परस्ताद्गर्भोदः MrgT_1,13.37a तमः परस्तान्निबिडं MrgT_1,13.112c तमःशक्त्यधिकारस्य MrgT_1,5.1a तमोगुणनिबन्धना MrgT_1,11.5b तया स पुष्करद्वीपः MrgT_1,13.106a तयोर्विशेषणं वाच्यं MrgT_1,9.18c तरुणादित्यसंकाशं MrgT_1,1.18c तरुणार्कसमप्रभैः MrgT_1,13.124d तल्लक्षणं स्वरूपोक्तिस् MrgT_3.51a तल्लाभो ऽपि तदाश्रयः MrgT_3.74b तस्मात्तत्साधको भवेत् MrgT_3.74d तस्मादेवासृजत्प्रभुः MrgT_1,10.11d तस्मान्नियामिका जन्य- MrgT_1,9.19a तस्मिन्नित्ये चिदादिवत् MrgT_1,7.4b तस्मिन्नौदास्यमेति सः MrgT_1,7.19d तस्य तस्य तनुर्या पूस् MrgT_1,3.10c तस्य प्रदेशवर्तित्वाद् MrgT_1,8.2a तस्य प्राचीं दिशं शक्रः MrgT_1,13.121a तस्य मध्ये स्थितः शैल- MrgT_1,13.41c तस्य शृङ्गेषु तीक्ष्णांशोर् MrgT_1,13.111c तस्य सानुषु हैमेषु MrgT_1,13.61a तस्य स्वभावतो ज्वालाः MrgT_1,13.12a तस्य हृन्नाभ्युरःकण्ठ- MrgT_4.45c तस्यान्तः काञ्चनं धाम MrgT_1,13.9c तस्या भेदा ये ऽपि वामादयः स्युस् MrgT_1,3.14c तस्यामुपासते देवा MrgT_1,13.59a तस्यामुषति येन सः MrgT_1,3.10d तस्यास्ति करणं येन MrgT_1,3.3c तस्योद्देशकमन्यत्स्यात् MrgT_3.50c तं पीत्वा पक्षिसर्पाखु- MrgT_1,13.75a ता इन्धिकाद्यास्तत्स्थानं MrgT_1,13.171c तात्स्थ्यात् तत्रोपचर्यते MrgT_1,13.187d तादर्थ्यादस्ति कर्मणः MrgT_1,7.21d तादाख्यं समुपागतम् MrgT_3.39b तादृक्तदधुनोच्यते MrgT_1,10.2d तादृगुत्पत्तिमद्यतः MrgT_1,7.10b तानप्यथ निबोध मे MrgT_1,13.29b तानप्याविश्य भगवान् MrgT_1,4.10a तानाह मिथ्या ज्ञानं वः MrgT_1,1.7c तानि कालानलादीनि MrgT_1,13.2a तानि ते नामभिर्वक्ष्ये MrgT_1,13.14c तानि ब्रूयाद्विभागशः MrgT_3.37d ता निवृत्त्यादिसंज्ञानां MrgT_1,13.166a तानि स्युर्व्याहतान्यपि MrgT_1,5.15d तानि हेमहिमज्योतिः- MrgT_4.36c तामसी दुःखभावतः MrgT_1,11.6b तामिस्रश्चान्धतामिस्रः MrgT_1,13.19c ताम्रपर्णो गभस्तिमान् MrgT_1,13.94d तालो द्वादशभिर्जानु- MrgT_4.28a तावदायुर्हरौ जनः MrgT_1,13.89d तावुभौ हतकल्मषौ MrgT_3.51d तासामुपरि दीप्तश्रीर् MrgT_1,13.157c तासां माहेश्वरी शक्तिः MrgT_1,7.11a तास्ताः सर्वा भेदमायान्ति सृष्टौ MrgT_1,2.28d तांश्च सर्वाननामयम् MrgT_1,1.4b तिथिलक्षो भुवर्लोको MrgT_1,13.114c तिरस्कृतांशुमज्ज्योतिर् MrgT_1,13.42a तिरोभावविमुक्तयः MrgT_1,2.3b तिलकैः पुण्ड्रकैः पट्टैर् MrgT_3.3c तिष्ठेन्नैकमपि क्षणम् MrgT_3.92d तुङ्गशृङ्गपरिच्छदः MrgT_1,13.111b तुट्यादिप्रत्ययस्यार्थः MrgT_1,10.14a तुदन्नपि न रोगिणम् MrgT_1,7.18b तुल्यभूतनिषेविता MrgT_1,13.48d तुल्यं साधर्म्ययोगतः MrgT_3.123b तुष्टिर्नुरकृतार्थस्य MrgT_1,11.2c तुष्टिर्मिथ्यास्वरूपत्वात् MrgT_1,11.5a तृतीये स्यात्कचाग्रकम् MrgT_1,13.6d ते च मन्त्रेश्वरव्यक्त- MrgT_1,4.6a ते चानन्तप्रभृतयो MrgT_1,13.159c तेजस्तद्धर्मदर्शनात् MrgT_1,12.31b तेजोबलधनप्रजः MrgT_1,13.91d तेजोवारिमहीद्रव्यं MrgT_1,12.14c ते तत्स्थित्यन्तमाह्लादं MrgT_1,13.174c ते तमृग्भिर्यजुर्भिश्च MrgT_1,1.19a ते तस्यामपि पठ्यन्ते MrgT_1,13.5c तेन तन्तुगताकारं MrgT_1,9.20c तेन प्रकाशरूपेण MrgT_1,10.10a तेन प्रदीपकल्पेन MrgT_1,10.5a तेन स्वभावसिद्धेन MrgT_1,2.4a तेनास्य चेतसः स्थैर्यं MrgT_4.60c ते निष्ठाव्रतिनः स्मृताः MrgT_3.8d तेनेन्द्रियार्थसंसर्ग- MrgT_4.6a तेनोपादानमप्यस्ति MrgT_1,9.3c ते ऽपि तत्कृतिमस्तके MrgT_1,13.5d ते ऽपि प्रोक्ताः कृत्यभेदेन सद्भिः MrgT_1,3.14d तेपुः शिवं प्रतिष्ठाप्य MrgT_1,1.2c तेभ्यः समात्रका देवा MrgT_1,12.2c तेभ्यो दशगुणश्रीकान् MrgT_1,13.148c तेभ्यो ऽवगत्य दृग्ज्योतिर् MrgT_1,1.28a ते मोचयन्ति भविनो भवपङ्कमग्नान् MrgT_1,5.18c ते वव्रिरे शिवज्ञानं MrgT_1,1.20a तेषामनन्तः सूक्ष्मश्च MrgT_1,4.3a तेषामुपरि निशेष- MrgT_1,13.32c तेषां तल्लिङ्गमौत्सुक्यं MrgT_1,5.4c तेषां धूमेन लिङ्गेन MrgT_1,9.8c तेषां पूर्वेण मन्दरः MrgT_1,13.71d तेषां पूर्वोदिताद्धेतोर् MrgT_1,9.9c तेषां वृत्तस्य चेतसः MrgT_4.5b तेषां संख्या न विद्यते MrgT_3.42b तेषां साधारणं कर्म MrgT_3.12a तेषु कल्पद्रुमाः स्थिताः MrgT_1,13.73b तेषु यत्रोपयोगवत् MrgT_4.42b तेषु व्यक्तः स भगवान् MrgT_1,1.26a ते ऽष्टौ नव चतुर्गुणाः MrgT_1,10.25b तेष्वग्र्या भस्मपाण्डराः MrgT_3.3b तैजसश्च स सात्त्विकः MrgT_1,12.3d तैजसो वैकृतो यो ऽन्यो MrgT_1,12.2a तैरेव गुणितं पाणिर् MrgT_1,13.7c त्यक्त्वाप्तगम्यविषयं MrgT_1,13.168c त्यक्त्वाभिमानमात्सर्य- MrgT_3.67c त्यक्त्वा भूर्नवलाक्षिकी MrgT_1,13.21d त्यागश्च कफविण्मूत्र- MrgT_3.118a त्यागसंग्रहणे हित्वा MrgT_4.22c त्रयार्तो भारते जनः MrgT_1,13.92b त्रयीनैष्ठिकलिङ्गिनाम् MrgT_3.112d त्रयो गुणास्तथाप्येकं MrgT_1,10.21a त्रयोदशसहस्रायुर्- MrgT_1,13.81a त्रिकुड्यावेष्टिते गृहे MrgT_4.17b त्रितलं च गभस्तिमान् MrgT_1,13.27d त्रिपदार्थं चतुष्पादं MrgT_1,2.2a त्रिमूर्तिश्चामितद्युतिः MrgT_1,4.3d त्रिरात्रं पशुधर्मिणि MrgT_3.59d त्रिशैलसरिद्द्वीपकान् MrgT_1,13.37c त्रिषु पादान्तरेष्वस्य MrgT_1,13.43c त्रिंशदब्दसहस्रायुः MrgT_1,13.84a त्रीणि मूलानि सूत्राणि MrgT_3.48c त्रीन्निश्चकर्ष सत्त्वादि- MrgT_1,12.1c त्रोतलादि सुविस्तरम् MrgT_3.35d त्र्यक्षचण्डामरस्तुताः MrgT_1,13.133d त्र्यहं त्रिफणिनि व्याले MrgT_3.57c त्र्यहं स्वर्भानुदर्शने MrgT_3.56b त्वकृतं कृतरैभवम् MrgT_1,13.144b त्वगिन्द्रियमयुक्तार्थ- MrgT_1,12.14a त्वयि वक्तरि देवेश MrgT_1,13.38c दक्षिणां भूतसंहर्ता MrgT_1,13.121c दक्षिणोत्तरदिग्द्वारं MrgT_3.95a दग्धाः कोपाग्निना मुनेः MrgT_1,13.104d दण्डो द्वे धनुषी ज्ञेयः MrgT_1,13.8a ददावुमापतिर्मह्यं MrgT_1,1.28c दन्तैर्दन्तानसंस्पृशन् MrgT_4.19b दर्शनान्तरसंस्थाभ्यश् MrgT_3.27a दशपदगमत्क्षयम् MrgT_1,13.104b दशलक्षोनकोटिकाः MrgT_1,13.13b दशवर्षसहस्रायुर्- MrgT_1,13.83c दशवर्षसहस्रायुर्- MrgT_1,13.108a दशाष्टादश चोर्ध्वके MrgT_3.42d दशांशमनुहोमयेत् MrgT_3.99b दशांशो विहितो मुने MrgT_3.116b दशोत्सेधा नवान्तराः MrgT_1,13.65b दहनश्चाग्निदिग्गताः MrgT_1,13.127b दंष्ट्रिभीमाः पलादपाः MrgT_1,13.129b दानवाश्च शिवेरिताः MrgT_3.39d दारुजं भौमसाधितम् MrgT_3.अप्प्.1b दारुभिस्त्रिविधं परम् MrgT_3.अप्प्.2d दिक्षु ये भूधराः स्थिताः MrgT_1,13.63b दिदृक्षुर्गोचरं दृशः MrgT_1,10.8b दिनान्ते च दिवाकृतम् MrgT_4.29d दिनार्थे सवने गते MrgT_3.79b दिवा तद्द्विगुणं जपेत् MrgT_3.108d दिव्यमार्षं च गौह्यकम् MrgT_3.36d दिव्यालोकप्रवृत्तिदम् MrgT_4.49d दीक्षासंस्थापनेषु च MrgT_4.27b दीक्षां कुर्याद्विलोमतः MrgT_3.27d दीप्तं परमया श्रिया MrgT_1,13.143d दीप्ताख्यं सूक्ष्मकं परम् MrgT_3.44b दुर्दर्शस्तक्षकस्तथा MrgT_1,13.31b दुर्वारं तत्क्षपयति तमो यत्प्रसादस्तमीशं MrgT_3.0c दुःखशोकभयोज्झितः MrgT_1,13.83d दुःखहेतुः प्रतीयते MrgT_1,7.18d दृक्क्रियाप्राणरोचिषा MrgT_4.11d दृगादत्ते सरूपकम् MrgT_1,12.14d दृष्टमुत्पत्तिधर्मकम् MrgT_1,9.6b दृष्टं पुरादि यद्भोग्यं MrgT_1,13.4c दृष्टं लोकस्थितावपि MrgT_1,3.2b दृष्टः श्वेतो धनैर्जनैः MrgT_1,1.16d दृष्टा नाकरणा कृतिः MrgT_1,3.3d दृष्टा बद्धस्य वश्यता MrgT_1,7.3b दृष्टार्थो ऽप्यपिपासितः MrgT_1,10.11b दृष्टे द्विफणिनि द्व्यहम् MrgT_3.57d देयं नातिप्रमादिने MrgT_4.64d देवताराधनोपायस् MrgT_1,1.5c देवप्रवर्तकं शीघ्र- MrgT_1,12.7a देवः सदाशिवो बिन्दौ MrgT_1,13.161a देवानां दशकोटिकी MrgT_1,13.110b देवास्तदधिकारिणः MrgT_1,13.190b देवैर्निषेव्यते छन्नः MrgT_1,13.79c देवो विद्याधिपः स्थितः MrgT_1,13.157d देशिकाद्या जिगीषवः MrgT_4.1d देशिको मन्त्रवृत्तिश्च MrgT_3.2a देहत्यागे च शाङ्करे MrgT_4.26d देहपातान्तकं येषां MrgT_3.8c देहबन्धः सुखी बली MrgT_1,13.82d देहसंयोगजा यतः MrgT_1,2.23b देहाक्षफलभूमीनां MrgT_1,13.187c देहाभावादुच्यते देहशब्दैः MrgT_1,3.14b देहाभावे ऽपि पूर्ववत् MrgT_1,10.27d देहे ऽस्थिमांसकेशत्वङ्- MrgT_1,12.30a दैत्ययक्षासुराधीश- MrgT_1,13.34a दैत्याः शङ्कुश्रुतिः पूर्वे MrgT_1,13.29c दोषः सहानवस्थानो MrgT_1,11.17c द्धाम योगिवरस्तुतम् MrgT_1,13.145b द्युतिः पनससारभुक् MrgT_1,13.82b द्वयोरप्यध्वनोरेवं MrgT_1,13.179a द्वयोर्व्यक्तिकरः कश्चिच् MrgT_1,5.7c द्वादशायुर्हिरण्वति MrgT_1,13.87d द्वादशैतानि कारणम् MrgT_4.50b द्विक्रोशमाहुर्गव्यूतिं MrgT_1,13.8c द्विगव्यूतिं च योजनम् MrgT_1,13.8d द्विगुणं शुद्धिकारणात् MrgT_3.110d द्विगुणं स्ववशस्ताव MrgT_3.125c द्विजमुख्य निबोध मे MrgT_1,13.14d द्विजसंघस्तुता भाति MrgT_1,13.53c द्विजाद्युच्छिष्टसंसर्गे MrgT_3.109a द्विपञ्चगुणितं शुद्ध्यै MrgT_3.119a द्विरण्डछगलाण्डकाः MrgT_1,13.141d द्विर्विमृज्याननं स्पृशेत् MrgT_4.16b द्विर्व्रती त्रिरपः पीत्वा MrgT_4.16a द्विस्त्रिर्वा शौचिताधरः MrgT_4.16d द्वीपकेतुरभूज्जम्बूः MrgT_1,13.76a द्वीपशैलसरिद्वारि- MrgT_1,13.35a द्वीपान्नदीवनान्तांश्च MrgT_1,13.40a द्वे कोटी सत्रिकं दलम् MrgT_1,13.108d द्वे च लक्षे द्विजोत्तम MrgT_1,13.21b द्वे तथैकमथापि वा MrgT_3.48d द्वेषान्ते स पुनर्येन MrgT_1,11.19c द्वैतत्यान्न प्रदेशगम् MrgT_1,3.2f धनुस्तद्वेदलक्षितम् MrgT_1,13.7d धरणीनां च वृत्तयः MrgT_1,12.22b धर्मयोरनुवर्तनम् MrgT_1,7.22b धर्मसामान्य एवायं MrgT_1,5.12c धर्माद्यनुकृतौ चेति MrgT_1,13.188c धर्माधर्मस्वरूपकम् MrgT_1,8.4d धर्मा नाम्नैव कीर्तिताः MrgT_1,2.7d धर्मानुवर्तनादेव MrgT_1,7.11c धर्मिणो ऽनुग्रहो नाम MrgT_1,7.20a धामवद्दैत्यसेविता MrgT_1,13.50b धामशङ्कुषु लोकेशान् MrgT_3.102c धामान्याशाभृतां मुने MrgT_1,13.112b धारणा द्वादश ध्यानं MrgT_4.49c धारणा ध्यानवीक्षणे MrgT_4.3b धारणायोग्यतामेति MrgT_4.6c धारणासिद्धिदानतः MrgT_4.35b धारयेत्क्षितिमर्थवित् MrgT_4.40d धिरण्यं श्वेतपर्वतात् MrgT_1,13.70b धीशैलः सारगौरवात् MrgT_1,1.10d धूननज्वलनप्लाव- MrgT_1,12.20c धूमः सान्द्रः सुदारुणः MrgT_1,13.12d ध्यातुं शक्यं न जातुचित् MrgT_4.54d ध्यानार्चनजपाद्येषु MrgT_4.26c ध्यायन्मन्त्रं जपेद्विद्वान् MrgT_3.87c ध्यायेदध्वान्तगं देवं MrgT_4.31c ध्रुवतेजोधिषौ रुद्रौ MrgT_1,13.153c ध्रुवप्रान्तो महीतलात् MrgT_1,13.114d न कंचित्प्रणमेद् ब्रूयात् MrgT_3.90a न कंचिदनुगृह्णीयान् MrgT_3.78a न कार्यं शक्तिरूपकम् MrgT_1,9.18b नखदन्तेषु चावनिः MrgT_1,12.30b न गौणस्तद्विधर्मतः MrgT_1,11.15b न ग्राह्यं कारकं किंचित् MrgT_3.122a न च तत्साधकं किंचित् MrgT_1,1.9a न च पश्यामि तत्किंचित् MrgT_1,9.16c न च यत्रास्ति कर्तव्यं MrgT_1,7.19c न च विण्मूत्रबाधने MrgT_3.30b न च सृष्ट्यादि कुर्वन्ति MrgT_1,13.175a न चाध्वसु प्रधावत्सु MrgT_3.84a न चान्यवृत्तिनिष्ठस्य MrgT_3.74c न चास्त्यनुभवः कश्चिद् MrgT_1,2.26c न चेदमूलं भूतानां MrgT_1,1.14c न चैकविनियोगित्वं MrgT_1,11.13a न छर्द्यां नातिसारे वा MrgT_3.30c न जातु देवतामूर्तिर् MrgT_1,1.11a न तदस्ति जगत्यस्मिन् MrgT_1,10.22a न तदुत्पत्तिमत्तस्माद् MrgT_1,9.6c न तमीष्टे नरः कश्चित् MrgT_4.11a न तापयति वैकृष्ट्याद् MrgT_1,13.112a न ते मन्त्रप्रयोक्तारः MrgT_3.28a न तेष्ववस्थाभेदो ऽस्ति MrgT_1,13.91a न तोदनाय कुरुते MrgT_1,7.15a नदी पुष्करिणी नाम MrgT_1,13.105c न दुष्टानेकसाध्यता MrgT_1,11.13d न ध्येये धारणे तदा MrgT_4.55d न निषेवेत भर्त्सयेत् MrgT_3.78b न नीचैः संवसेन्न्नापि MrgT_3.64a नन्दनं मानसं तत्र MrgT_1,13.78c न पटस्तन्तुभिर्विना MrgT_1,9.3d न परेणेष्यते तथा MrgT_1,12.15b न प्राथमिकसाधकाः MrgT_3.9b न प्राप्तमपि कर्मादि MrgT_1,12.16a नभस्ये वोच्यमानवत् MrgT_3.129d नभस्वानुक्त एव ते MrgT_1,12.31d नभस्वान् पश्चिमोत्तराम् MrgT_1,13.122b न भुञ्जानं समाधिस्थं MrgT_3.70a नमस्कृत्य महेशानम् MrgT_4.18a न मुक्तावप्युपप्लवः MrgT_1,2.26b न यायादनुपानत्कः MrgT_3.63a नयेत्ता भौतिकव्रती MrgT_3.7d न योग्यताङ्गमभजत् MrgT_1,5.11c न योषिन्न वयोन्तस्था MrgT_3.4c नरका इति विश्रुतः MrgT_1,13.15d न रात्रौ न खारातपे MrgT_3.63d न रोगी विकलो ऽपि वा MrgT_3.4d नव चात्रार्धकस्थले MrgT_1,13.93d नवाब्धिस्रोतसि द्वीपा MrgT_1,13.93c न व्यञ्जकमपेक्षते MrgT_1,5.14b न शक्यं विस्तराद्वक्तुं MrgT_4.14a न शाब्दमपि शाङ्करम् MrgT_1,5.16b नष्टदुःखैककण्टकः MrgT_1,13.108b न सत्यपि शवे चितिः MrgT_1,6.5d न सर्वज्ञो मृषा वदेत् MrgT_1,9.10d न साधिकारे तमसि MrgT_1,7.16a न सा प्रयाति सांनिध्यं MrgT_1,1.8c न सिद्धिक्षेत्रमुत्सृज्य MrgT_3.104c न सो ऽस्ति कस्यचिज्जातु MrgT_1,7.20c न सो ऽस्ति विषयद्वये MrgT_1,11.16b न स्फुटो वस्तुसंग्रहः MrgT_1,2.11b न स्मृतेर्नापि कर्मणः MrgT_1,2.25d न स्वार्थमप्यचिद्भावान् MrgT_1,6.2c नाकर्ता भिन्नचिद्योगी MrgT_1,6.7c नाक्षिपेदोषधीर्मन्त्र- MrgT_3.90c नागद्वीपश्चान्द्रमसो MrgT_1,13.95a नाजीर्णाम्लरसोद्गारे MrgT_3.30a नाज्ञो नापि प्रमादवान् MrgT_3.4b नाडीभूतेन सूत्रेण MrgT_3.100c नातिप्राङ्नातिवेलायां MrgT_3.63c नादकोटेरधो मुने MrgT_1,13.177d नादत्ते घटशब्दो ऽम्भश् MrgT_1,1.12c नादद्यान्न विगर्हितात् MrgT_3.81b नादद्यान्नातिसंस्कृताम् MrgT_3.82b नादमत्ति परा शक्तिः MrgT_1,13.192a नादः सूक्ष्मः कला काल- MrgT_1,13.195c नादे ध्वनिपतिः शक्तौ MrgT_1,13.161c नाधिकृत्याविरक्ताणून् MrgT_4.57a नाधिष्ठानं विहन्यते MrgT_1,7.19b नाध्यक्षं नापि तल्लैङ्गं MrgT_1,5.16a नाध्यापयेच्चतुर्दश्याम् MrgT_3.53c नानरत्नप्रभाजाल- MrgT_1,13.47a नानर्थ्यं कर्तृगौरवात् MrgT_1,6.2d नानाजनसमाश्रया MrgT_1,13.34d नानाजातिजनाकीर्णा MrgT_1,13.96a नानापर्वतनिम्नगाः MrgT_1,13.95d नानायोनीनि कस्यचित् MrgT_1,12.12b नानारत्नद्रुमाचला MrgT_1,13.109d नानारूपैर्महावीर्यैस् MrgT_1,13.124c नानुकुर्यान्न पीडयेत् MrgT_3.64d नान्विष्यत्यन्यथा बलम् MrgT_1,7.5d नापैति गुणिनो गुणः MrgT_1,13.187b नाप्येवं सुप्रतीतत्वात् MrgT_1,6.6c नाभाति निरनुग्रहा MrgT_1,10.3d नाभुक्तं लयमेति च MrgT_1,8.5d नामतस्तानिबोधत MrgT_1,13.46d नामतस्तान्निबोध मे MrgT_1,13.94b नामतः कथयामि ते MrgT_1,13.141b नामभिस्तान्निबोध मे MrgT_1,13.125b नामेधिने नातपसे MrgT_4.64e नाम्ना किंपुरुषं ख्यातं MrgT_1,13.69c नाम्ना क्रौञ्चं तदुच्यते MrgT_1,13.101b नारायणाश्रमे पुण्ये MrgT_1,1.2a नाल्पकालोषितायैतद् MrgT_4.64c नाव्यापको न क्षणिको MrgT_1,6.7a नाशुसंचरणादृते MrgT_1,12.11d नासतः क्रियते व्यक्तिः MrgT_1,9.21e नासदाचरितं किंचिद् MrgT_3.65a नासाग्राहितदृग्द्वयः MrgT_4.18d नासा च मनसा सह MrgT_1,12.3b नासाम्याद्द्वेषरागयोः MrgT_1,11.17d नासारन्धविशिष्टं तद् MrgT_1,12.17a नासीत चिरमन्यत्र MrgT_3.78c नास्नातः कृतमैथुनः MrgT_3.30d निखिलश्रोतृसम्मतः MrgT_1,1.20d निजगुः कर्तृकारकम् MrgT_1,10.7d नित्यत्वव्यापकत्वादि- MrgT_1,13.4a नित्यव्यापकचिच्छक्ति- MrgT_1,7.5a नित्यं कालानवच्छेदाद् MrgT_1,3.2e निधिमण्डलमण्डिता MrgT_1,13.35b निधिरप्यर्थसिद्धये MrgT_1,7.5b निधिर्बिन्दुश्चतुष्कलः MrgT_1,13.196d निधीशो रूपवान् धन्य- MrgT_1,13.131c निमित्तमागामिभावाद् MrgT_1,8.1c नियतार्थतयाक्षाणि MrgT_1,12.12a नियतावेव दूषणम् MrgT_1,11.17b नियत्या नियतं पशुम् MrgT_1,10.14d नियोज्यत्वं मलांशतः MrgT_1,4.5b नियोज्यत्वं मलांशतः MrgT_1,13.172b नियोज्याः परमेष्ठिनः MrgT_1,4.4d निरयाणां पतिः स्थितः MrgT_1,13.23b निरुच्छ्वासनसोच्छ्वासाः MrgT_1,13.17d निरृतिर्मारणक्रोध- MrgT_1,13.128c निरोधः कुम्भकः स्मृतः MrgT_4.22d निर्गता दीप्तिमत्तराः MrgT_1,13.44b निर्घातोल्कामहीकम्प- MrgT_3.54c निर्णेतानुभवो नृणाम् MrgT_1,12.24b निर्ममे भगवानिदम् MrgT_1,1.22d निर्मितान्यध्ववेधसा MrgT_1,13.14b निर्विघ्नसिद्धिमन्विच्छन् MrgT_3.128a निवर्तयति भूतानि MrgT_1,13.166c निवृत्तस्य गतिर्भूयो MrgT_1,13.167c निवृत्तिरिति तत्स्थानं MrgT_1,13.167a निवृत्तिर्धारणादीनां MrgT_4.12c निवृत्तेर्मनसो हेतुः MrgT_4.12a निवृत्तेस्तत्परिच्युतौ MrgT_1,5.1b निवृत्तेस्तत्परिच्युतौ MrgT_1,7.22d निवृत्त्यादिकलेश्वराः MrgT_1,13.161b निवेदयेदनुज्ञातो MrgT_3.61c निशा तावत्यहोरात्र- MrgT_1,13.182c निश्चयः किंनिबन्धनः MrgT_1,2.12d निषधाद्धरिवर्षे यद् MrgT_1,13.69a निषधो हेमकूटश्च MrgT_1,13.64a निषिध्यते प्रतिष्ठा सा MrgT_1,13.168a निष्कम्भशैलाश्चत्वारो MrgT_1,13.71a निष्कलो ऽन्यत्र सर्वदा MrgT_1,13.176d निष्ठाज्ञप्तिरसाकृष्टं MrgT_1,13.39a निष्प्रमाणकतान्यथा MrgT_1,2.14b निःश्वासं पारमेश्वरम् MrgT_3.45b नीलनीरजरम्यस्य MrgT_1,13.88c नीलरत्नप्रभाजाल- MrgT_1,13.50c नीहारप्राग्धनुर्व्योम- MrgT_3.55c नुन्नाक्षेशाक्षगोचरान् MrgT_1,11.14b नेमयः कटकाकारा MrgT_1,13.44a नेमिर्या मस्तकोपान्ते MrgT_1,13.45a नेशत्यात्मानमात्मना MrgT_1,5.12b नेष्टं किंचिन्न साधयेत् MrgT_1,13.92d नैकत्र तदपेक्षातः MrgT_1,2.19a नैको नापि जडात्मकः MrgT_1,6.7b नैतत्पश्यामि किञ्चन MrgT_1,9.18d नैतावतालमिति भौवनतत्त्वपङ्क्तिम् MrgT_1,12.34c नैति तं जनकं रागं MrgT_1,10.11c नोक्तः केनचिदप्रियम् MrgT_3.84b नोत्क्रामन्ति भयात्पदम् MrgT_1,13.124b नोत्तीर्णं ताभ्य एव तत् MrgT_3.41b नो विस्तरेण पुरुषाः पशुपाशरूपम् MrgT_1,5.18d न्यग्रोधफलमश्नतः MrgT_1,13.89b न्यग्रोधाश्वत्थपत्रेषु MrgT_3.13a न्यग्रोधौ चोत्तरान्तिकाः MrgT_1,13.73d न्यसेद्दिगीश्वरान्दिक्षु MrgT_3.100a न्यस्तव्रताङ्गः सत्पत्नी- MrgT_3.10a न्यायतः सुरपूजितम् MrgT_1,1.21d न्यायतो न्यायवर्तिभ्यः MrgT_3.29c पक्तिसंग्रहधारणाः MrgT_1,12.21d पक्षो ऽनैकान्तिकः स्मृतः MrgT_1,11.11d पङ्काम्बुकण्टकासङ्गो MrgT_4.49a पङ्के गाव इवाचलाः MrgT_1,13.155d पञ्चकृत्योपयोगिभिः MrgT_1,3.8d पञ्चचूडाश्च वायुपाः MrgT_1,13.131b पञ्चतत्त्वाश्रयो मुने MrgT_1,13.196b पञ्चत्रिंशच्च कोटयः MrgT_1,13.113b पञ्चदश्यां च वर्तनम् MrgT_3.15d पञ्चमन्त्रतनुर्देवः MrgT_1,13.197c पञ्चरात्रं हरिमखे MrgT_3.56c पञ्चस्कन्धः परो मार्गः MrgT_1,13.195a पञ्चस्रोतसि शाङ्करे MrgT_1,7.6b पञ्चस्रोतो ऽभिलक्षितम् MrgT_1,1.23d पञ्चान्तकैकवीरौ च MrgT_1,13.149c पञ्चाशच्च सहस्राणि MrgT_1,13.109a पञ्चाष्टका नियोक्तॄणां MrgT_1,13.136a पटव्यक्तिः प्रकाश्यते MrgT_1,9.21b पटस्तन्तुगणाद्दृष्टः MrgT_1,9.7a पटाकारावरोधकम् MrgT_1,9.20d पटादेस्तद्व्युदासतः MrgT_1,9.21d पटासत्त्वे पटार्थिनः MrgT_1,9.14b पतत्यपि निवृत्तये MrgT_1,5.4b पतयः परतः शिवः MrgT_1,13.162b पतीनां ग्रन्थितत्त्वतः MrgT_1,4.9b पत्या स्कन्धान्तरेरितम् MrgT_1,11.27d पदभाजो भवन्ति ते MrgT_1,5.3b पदमप्यन्यतो व्रजेत् MrgT_3.104d पदे सत्यप्यतद्गुणाः MrgT_1,12.8d पदे स्वेच्छाप्रकल्पिते MrgT_4.6d परमेशं नमस्कृत्य MrgT_1,1.1a परमेशाधिदैवते MrgT_3.79d परमेशोपमा राग- MrgT_1,13.152a परया श्रद्धयार्चयेत् MrgT_3.89b परश्चावसरप्राप्तः MrgT_3.1c परसिक्तादपीठगात् MrgT_3.62d परस्परं विशिष्यन्ते MrgT_1,4.5c परस्याः पतयः कृतौ MrgT_1,13.5b परं तदात्मनो भोग्यं MrgT_1,10.23c पराकं तप्तकृच्छ्रं वा MrgT_3.127c परा दशसहस्रिकी MrgT_1,13.26b परापरविभागेन MrgT_1,2.9c परार्थाः क्ष्मादयो ननु MrgT_1,6.3d परार्धे गुणकारणम् MrgT_1,13.189b परिकल्प्य स्वचेतसा MrgT_4.59d परिगृह्याथवा क्षेत्रं MrgT_3.94a परिग्रहणमाचरेत् MrgT_3.96b परिग्रहविभूतिमान् MrgT_3.10b परिग्रहस्य घोरत्वाद् MrgT_1,3.12a परिज्ञायेति मतिमान् MrgT_4.44a परिणामयत्येताश्च MrgT_1,7.12a परिणामसय् वैशिष्ट्याद् MrgT_1,6.6a परिणामान्निवर्तते MrgT_1,7.16d परिणामो ऽस्तु का क्षतिः MrgT_1,12.25b परिणाहपरिभ्रमैः MrgT_4.28b परिध्यन्तःस्थितं चेष्ट्वा MrgT_3.31c परिवृत्तेन तावता MrgT_1,13.41b परिवेषोपलेषु च MrgT_3.55b परिहासादिचतुरा MrgT_3.82c परीक्षाभिः परिज्ञाय MrgT_3.23c परेष्टादाश्रयात्तत्र MrgT_1,12.24a परो देहस्तदर्थत्वात् MrgT_1,6.3c पर्यटेन्मौनमास्थितः MrgT_3.83b पर्यायैर्बहुभिर्गीतम् MrgT_1,7.6c पर्वसु क्षेत्रनेमिगान् MrgT_3.103d पर्वसु द्विगुणक्रिया MrgT_3.12d पवित्राष्टकमित्याहुर् MrgT_1,13.140c पवित्रे च मखद्विषः MrgT_3.56d पशुत्वपशुनीहार- MrgT_1,7.7a पशुदृग्योगसिद्धानां MrgT_1,5.6a पशुमतसृतदृग्भिः पाशजालं सुभूयः MrgT_1,13.198b पशुश्रवणवर्जिते MrgT_3.31b पशूंस्तदनुवर्तकान् MrgT_1,4.11b पशोरनुग्रहो ऽन्यस्य MrgT_1,7.21c पश्चाच्चापेषु वासरः MrgT_3.54d पश्चान्माल्यवतः प्राच्यां MrgT_1,13.67a पश्चिमां वरुणो देवो MrgT_1,13.122a पश्यन्सर्वं यद्यथा वस्तुजातम् MrgT_1,4.15d पाकार्हमपि तत्पक्तुं MrgT_1,5.12a पाचयत्यानिवेशनात् MrgT_1,5.11b पाण्डुराभ्रोपमैर्यादः- MrgT_1,13.51c पातकेषु तदन्येषु MrgT_3.121a पातालं सप्तमं मुने MrgT_1,13.28b पातालाधिपतीश्वरः MrgT_1,13.32d पात्यग्निः पूर्वदक्षिणाम् MrgT_1,13.121b पादार्थिककपालिनाम् MrgT_3.112b पादार्थिकमतादिषु MrgT_1,2.10b पादौ चेति रजोभुवः MrgT_1,12.4b पापमूलक्षपादिभिः MrgT_1,7.7d पायिशक्तिसमूहवत् MrgT_1,7.8d पारिजातरजोरुणाः MrgT_1,13.55d पारिशेष्यात्परार्थं तत् MrgT_1,6.3a पारिशेष्यान्महेशस्य MrgT_1,3.6a पार्थिवाप्ये विचित्राङ्के MrgT_4.55c पार्ष्णिभ्यां वृषणौ रक्षन् MrgT_4.19a पालचक्रानुवर्तिनाम् MrgT_1,13.56b पालयन् गुरुसन्ततिम् MrgT_3.29d पाश इत्युपचर्यते MrgT_1,7.11d पाशजालमपोहति MrgT_1,2.1d पाशजालं समासेन MrgT_1,2.7c पाशवं शाम्भवं वापि MrgT_1,7.5c पाशान्ते शिवताश्रुतेः MrgT_1,6.7d पाशाभावे पारतन्त्र्यं MrgT_1,7.2a पिङ्गलश्चेति राक्षसाः MrgT_1,13.32b पिङ्गलः खादको बभ्रुर् MrgT_1,13.127a पितृजह्नुजनाश्रयः MrgT_1,13.116b पिनाकी त्रिदशाधिपः MrgT_1,13.126b पीतविण्मूत्ररेतसाम् MrgT_1,11.24b पुटेनैकेन मारुतम् MrgT_4.20b पुण्यक्षेत्रं समाश्रितः MrgT_3.75b पुत्रकं समयस्थं वा MrgT_3.124c पुत्रकः प्रातरुत्थाय MrgT_3.66a पुत्रकः समयी च यः MrgT_3.2b पुत्रकः स्नातको गृही MrgT_3.11b पुत्रकार्धं तु समयी MrgT_3.126c पुत्रको धाम्नि वा वसेत् MrgT_3.73b पुनर्भवतया मताः MrgT_3.28b पुनः कुर्यात्परिग्रहम् MrgT_3.115d पुनः प्राग्वत्प्रवर्तते MrgT_1,4.14d पुरी यशोवती सर्व- MrgT_1,13.54c पुरी लोकेशवन्दिता MrgT_1,13.57d पुरुषार्थप्रसिद्धये MrgT_1,1.23b पुरुषे नियतौ यन्ता MrgT_1,13.150c पुरेष्वेतेषु दर्शनात् MrgT_3.55d पुरैर्हिमगिरिप्रभैः MrgT_1,13.53d पुर्यो ऽष्टावनिलोद्धूत- MrgT_1,13.55c पुष्टिमृत्युजयाद्यर्थं MrgT_4.25a पुस्तकं गुप्तसत्सूत्रं MrgT_3.32c पुंस्तत्त्वं तत एवाभूत् MrgT_1,10.18a पुंस्प्रकृत्यादिविषया MrgT_1,11.2a पुंस्प्रत्ययनिबन्धनम् MrgT_1,10.18b पूजनं मधुपर्काद्यैः MrgT_3.21c पूते महीतले स्थित्वा MrgT_3.31a पूरकं कुम्भकं वापि MrgT_4.24c पूरकः स तदभ्यासात् MrgT_4.22a पूरयेद्वार्षिकं विधिम् MrgT_3.130b पूर्णव्रतावधिः सम्यग् MrgT_3.9c पूर्वव्यत्यासितस्याणोः MrgT_1,2.1c पूर्वं प्रश्नानुषङ्गतः MrgT_1,13.160b पूर्वेणार्धेन काञ्चनी MrgT_1,13.22b पूर्वोक्तादर्धमाचरेत् MrgT_3.122d पूर्वोक्तानुक्तपाप्मनाम् MrgT_3.126d पृथक्पृथक्तथैतेषाम् MrgT_3.22c पृथ्वीं भगवतीं शक्र MrgT_1,13.38a पृष्ठदेशेषु धारणात् MrgT_4.45d पोतः पितॄणां यः शश्वत्- MrgT_4.31a प्रकाशकतया सिद्धिर् MrgT_1,11.4a प्रकाशकर्मकृद्वर्ग- MrgT_1,12.6a प्रकाशयत्यतो ऽन्येषु MrgT_1,1.26c प्रकाशयत्येकदेशं MrgT_1,10.5c प्रकाशान्वयतः सात्त्वास् MrgT_1,12.3c प्रकाशार्थप्रवृत्तत्वाद् MrgT_1,11.4c प्रकाशाश्चेन्दुयक्षपाः MrgT_1,13.132b प्रकाश्यत्वाच्च भूतादिर् MrgT_1,12.6c प्रकृतावुच्यते कथम् MrgT_1,13.186d प्रकृतिस्थाशयान् कालं MrgT_1,13.184c प्रकृत्यादि निवार्यते MrgT_1,13.183b प्रगीतं बहुविस्तरम् MrgT_1,1.27d प्रचलत्वं प्रधावताम् MrgT_4.30b प्रणवोच्चारसंश्रितम् MrgT_3.119b प्रणेतॄण् पशुशास्त्राणां MrgT_1,4.11a प्रणेत्रसर्वदर्शित्वान् MrgT_1,2.11a प्रतिज्ञामात्रमेवेदं MrgT_1,2.12c प्रतिपत्पञ्चदश्योश्च MrgT_3.54a प्रतिपन्नस्य लक्षणम् MrgT_1,9.1b प्रतिपुंनियतत्वाच्च MrgT_1,8.2c प्रतिप्रश्नातिमात्रकम् MrgT_3.48b प्रतिस्रोतो ऽनुयायीनि MrgT_3.37c प्रतीच्यां गन्धमादनात् MrgT_1,13.68d प्रतीच्यां विपुलो नीलः MrgT_1,13.72c प्रतीतिरौपद्रवा MrgT_1,12.18d प्रतीतो यस्य धर्मिणः MrgT_1,9.11b प्रत्यब्दमथवैन्दवम् MrgT_3.127b प्रत्ययास्तदुपादानास् MrgT_1,10.25a प्रत्यंशं संहिताणुभिः MrgT_3.5d प्रत्यात्मनियतं भोग- MrgT_1,12.33a प्रत्यात्मस्थस्वकालान्ता- MrgT_1,7.8c प्रत्याहारो विधातव्यः MrgT_4.5c प्रदीप्तक्षुत्पिपासकाः MrgT_1,13.18b प्रदोषे प्रतिवासरम् MrgT_3.102d प्रधानविकृतेरधः MrgT_1,4.8b प्रधानादिचतुर्ग्रन्थि- MrgT_1,13.196c प्रधानाधिपतीञ्छृणु MrgT_1,13.148d प्रभावातिशयात्ख्यातं MrgT_1,13.76c प्रभासनैमिषौ चेति MrgT_1,13.137a प्रमाणं भात्यबाधितम् MrgT_1,1.9b प्रमादाद्धारिते लिङ्गे MrgT_3.115a प्रमादाद्योषितं गत्वा MrgT_3.118c प्रमार्ष्टि तद्यया सास्य MrgT_1,13.172c प्रमुखेषु तु रेचकम् MrgT_4.26b प्रमेयत्वं प्रपद्यते MrgT_1,2.13b प्रयोक्तृदेहसापेक्षं MrgT_1,4.7a प्रयोक्त्र्यादिमहीप्रान्तम् MrgT_1,12.32c प्रलयार्कानलद्युतिः MrgT_1,13.23d प्रवर्तकमनादिमत् MrgT_1,8.6b प्रवादो ऽप्यखिलो मिथ्या MrgT_1,1.14a प्रवृत्तये गुरुं स्वं च MrgT_3.34c प्रवृत्तस्य जगत्प्रभोः MrgT_1,7.14b प्रवृत्तस्य सुखं दुःखं MrgT_1,11.18c प्रवृत्ता दशकोटयः MrgT_1,13.12b प्रवृत्तिकारकास्तित्वं MrgT_1,12.9c प्रवृत्तिः सुखबुद्धिजा MrgT_1,11.18b प्रवृत्तेषु भृगून् गुरून् MrgT_1,13.103d प्रवृत्त्यङ्गं परं हि तत् MrgT_1,10.4d प्रवृत्त्यनन्तरं द्वेषो MrgT_1,11.19a प्रवृत्त्यनुपपत्तितः MrgT_1,9.17b प्रश्नस्यावश्यवाच्यत्वात् MrgT_4.14c प्रसिद्धा एव भूयसा MrgT_1,10.20d प्रस्तुतोक्तिशरीरवत् MrgT_1,13.39d प्रह्लादः शिशुपालकः MrgT_1,13.29d प्राकारं कवचं कुर्यात् MrgT_3.102a प्राकारं भस्मना दीप्तम् MrgT_3.101a प्राकृताश्च भवन्त्यणोः MrgT_1,10.26d प्राकृतो देहसंयोगे MrgT_1,10.29a प्राक्पादकृतसंस्थितेः MrgT_1,2.8b प्रागायतः सुपर्वाणाः MrgT_1,13.65c प्राग्विभूत्यव्ययौ शास्त MrgT_1,13.126a प्राग्व्याख्यानपरामर्श- MrgT_3.60c प्राच्यादिष्विन्द्रमुख्यानां MrgT_1,13.46c प्राच्यां विष्कम्भशैलस्य MrgT_1,13.77a प्राणशब्दः कलासु च MrgT_1,11.23d प्राणः प्रागुदितो वायुर् MrgT_4.4a प्राणादिवृत्तिभेदेन MrgT_1,12.31c प्राणादिवृत्तिसिद्ध्यर्थं MrgT_4.41c प्राणापानादयस्ते तु MrgT_1,11.21a प्राणायामं विनाप्येवं MrgT_4.50c प्राणायामः प्रत्याहारो MrgT_4.3a प्राणायामादिकानपि MrgT_4.53d प्राणायामाद्यनुष्ठानाज् MrgT_4.2c प्राणायामायुतं भजेत् MrgT_3.118d प्राणो वा प्राणयोगतः MrgT_1,11.23b प्रातर्निशाकृतं पापं MrgT_4.29c प्राप्तमद्यान्निवेदितम् MrgT_3.72b प्राप्तं गृह्णाति नातोद्ये MrgT_1,12.18a प्राप्तं लक्षणमात्मनः MrgT_1,6.1b प्राप्तः सर्वहरो दोषः MrgT_1,9.4c प्राप्नोति धारणाशब्दं MrgT_4.35a प्राप्य यान्ति परं पदम् MrgT_1,13.174d प्रायश्चित्तं विधिस्थितम् MrgT_3.106b प्रायश्चित्तं हि तद्गुरोः MrgT_3.26d प्रायश्चित्ती भवेद्यस्मात् MrgT_3.24c प्रारभेत गुरुर्व्याख्यां MrgT_3.33c प्रारम्भे ऽपि न सम्प्रश्न- MrgT_3.48a प्रावृतीशबले कर्म MrgT_1,2.7a प्राह विस्तरशः पुनः MrgT_1,2.2d प्राहेदं साधनं हरः MrgT_4.57b प्रियो ऽमराणां तत्केतुः MrgT_1,13.102a प्रेतमारिनिषेविता MrgT_1,13.49d प्रेरणाकृष्टिसंरोध- MrgT_4.4c प्रेरणाशून्यताप्तये MrgT_4.37d प्रोत्सारणं प्रेरणं सा MrgT_1,10.6c प्रोवाच चोदनाधर्मः MrgT_1,1.4c फलमूलभुगेव वा MrgT_3.76b फलं दीपाङ्गवस्तुवत् MrgT_1,12.33f फलं ब्रूहि सुरेश्वर MrgT_4.40b फलं मूलं च भोजनम् MrgT_1,13.86d बद्ध्वासनमतन्द्रितः MrgT_3.87b बध्नीयाच्छिवतेजसा MrgT_3.6b बन्धध्यानार्चनादिकम् MrgT_3.69d बन्धमोक्षावुभावपि MrgT_1,2.16d बन्धशून्यस्य वशिता MrgT_1,7.3a बभूवुः काञ्चना ये च MrgT_1,13.75c बलवद्भूतसंजुष्टा MrgT_1,13.52c बलातिबलपाशाङ्ग- MrgT_1,13.129c बलिप्रियसुखाधिपाः MrgT_1,13.133b बलिं च नैरृते दद्याद् MrgT_3.86c बहिः स्थितो बहिःसंस्थात् MrgT_3.62c बहुदैवसिके योगे MrgT_3.123a बाणे लिङ्गे स्वयंव्यक्ते MrgT_3.96c बाधकान्यनुवर्तीनि MrgT_4.38c बाधाशून्ये वनादौ वा MrgT_4.17c बाह्यावृतौ तदस्त्राणि MrgT_3.103a बाह्येन वायुना मूर्तेः MrgT_4.21c बिडालव्यालभेकेषु MrgT_3.57a बिन्दुर्नादो ऽथ कारणम् MrgT_1,13.194d बिन्दुशून्यान्वितानि तु MrgT_4.38b बिभृयादिष्टसिद्धये MrgT_4.39b बीजस्य प्रकृतेरणोः MrgT_1,3.5d बुद्धितत्त्वं ततो नाना- MrgT_1,10.23a बुद्धिर्बोधनिमित्तं चेद् MrgT_1,11.9a बुद्धिर्या सिद्धिरत्र सा MrgT_1,11.2b बुद्धौ पैशाचमादितः MrgT_1,13.142d बुद्धौ भावादयः स्थिताः MrgT_1,13.197b बुध्नवज्रशरीराज- MrgT_1,13.125c बुभुक्.ओरितरस्य वा MrgT_3.अप्प्.1d बृहद्गर्भो बलिस्तथा MrgT_1,13.30b बोद्धृत्वपरिणामित्व- MrgT_1,7.22a बोध इत्युच्यते बोध- MrgT_1,11.8c बोधे कृत्ये च तत्तथा MrgT_1,3.5b -ब्जाशनो भद्रवाजिनि MrgT_1,13.83b ब्रह्मणो ऽण्डस्य योजनैः MrgT_1,13.9b ब्रह्माद्यैश्च सुरोत्तमैः MrgT_1,13.62d ब्राह्मवैष्णवकौमारम् MrgT_1,13.144c ब्रुवते भगवन् केचित् MrgT_1,12.23a ब्रूत केन निवार्यते MrgT_1,12.17b ब्रूते य एवं यो ऽधीते MrgT_3.51c ब्रूयादङ्ग पठस्वेति MrgT_3.33a ब्रूहि सर्वार्थदर्श्यसि MrgT_1,13.180d भक्तिश्च शिवभक्तेषु MrgT_1,5.5a भगवानग्रणीरभूत् MrgT_1,1.21b भजत्यनुग्रहापेक्षं MrgT_1,10.8c भजेच्चन्द्रपथि स्थिते MrgT_4.24d भद्रकर्णमहालयाः MrgT_1,13.139d भद्राश्वं माल्यवत्प्राच्यां MrgT_1,13.68a भयमुत्पद्यते शक्त्या MrgT_1,13.11c भरद्वाज निबोध मे MrgT_1,11.21d भरद्वाजमृषिं ततः MrgT_1,1.1b भरद्वाजादयो द्विजाः MrgT_1,1.2b भवत्ययोमय्यर्धेन MrgT_1,13.22a भवन्ति कोटयस्त्रिंशद् MrgT_1,13.21a भवन्ति जगतो ऽणवः MrgT_1,7.1d भवन्ति वज्रकज्वाला- MrgT_4.38a भवन्त्यष्टौ सुबीभत्सा MrgT_1,13.17a भवन्त्येतानि लिङ्गानि MrgT_1,5.8c भवावस्था वरं ततः MrgT_1,2.26d भवितव्यं जगत्कृता MrgT_1,2.4b भविनां भवखिन्नानां MrgT_1,4.14a भविनां विश्रमायैवं MrgT_1,13.192c भवेत्त्यक्तजरो वशी MrgT_4.48b भवेद्विनमने जिते MrgT_4.48d भस्मक्षयान्तकहर- MrgT_1,13.126c भस्मना त्रैफलेन च MrgT_3.7b भाति वैनयिको गुणः MrgT_1,10.28b भारतं हिमवद्गिरेः MrgT_1,13.69d भारताखे प्रकीर्तिताः MrgT_1,13.96b भारभूत्याषाढिडिण्डि- MrgT_1,13.136c भावप्रत्ययलक्षणम् MrgT_1,10.23b भावप्रत्ययलक्षणः MrgT_1,11.8b भावा बुद्धिगुणा धर्म- MrgT_1,10.24a भावाः सप्रत्ययास्तेषां MrgT_1,10.26a भासश्चन्द्रातपोपमाः MrgT_1,13.111d भास्वदग्नौ जले शुक्लं MrgT_1,12.28c भिक्षामलब्ध्वा नो कोपं MrgT_3.83c भिद्येते ते त्वनेकधा MrgT_1,2.9d भिन्नजातीयमप्येक- MrgT_1,12.33e भिन्नदेशेषु यष्टृषु MrgT_1,1.8b भिन्ना वृत्तेर्न वस्तुतः MrgT_1,11.21b भीक्षां तु चरतो भिक्षां MrgT_3.81a भीमोमापत्यजेश्वराः MrgT_1,13.146b भुक्तिरप्यनुषङ्गतः MrgT_1,2.9b भुजङ्गक्षणदाचराः MrgT_1,13.28d भुवनादि विनिर्ममे MrgT_1,13.1b भुवनानामधीश्वराः MrgT_1,13.166b भुवनानि वपूंषि च MrgT_1,13.193d भुवनान्यपि नादादि- MrgT_1,13.164a भुवनेशमहादेव- MrgT_1,13.151a भूतग्रामविवर्तकाः MrgT_1,13.154d भूतये स्वर्ग इत्येता MrgT_1,13.56c भूतवेदसहस्रौ द्वाव् MrgT_1,13.85a भूतादिरिति संस्मृतः MrgT_1,12.2b भूतावधि जगद्येषां MrgT_1,9.9a भूतैरनभिलक्षितः MrgT_1,4.12d भूतैर्भूयोभिरावृतः MrgT_1,13.24d भूमयस्तासु संस्थिताः MrgT_1,13.135d भूमयो भूतपञ्चकम् MrgT_1,12.19d भूमिप्राधानिकग्रन्थि- MrgT_1,13.177a भूमिमन्तो ऽप्यमी येषां MrgT_1,13.124a भूयसा तुल्य एवायं MrgT_1,13.120c भूयिष्ठानीशशक्तिगः MrgT_1,12.1d भूरिस्रग्बलिधूपाद्यैर् MrgT_3.99c भूषिता भूमिपादयः MrgT_3.3d भृगुणी ब्रह्मवेताली MrgT_1,13.156a भेदतो व्यवसीयते MrgT_1,12.33b भेदानन्त्यं प्रपद्यते MrgT_1,5.17b भेदान् संख्यानमेव च MrgT_3.34b भैरवाम्रातकेश्वराः MrgT_1,13.137d भोगक्रियाविधौ जन्तोर् MrgT_1,10.7c भोगभूमिषु ना भुङ्क्ते MrgT_1,10.13c भोगविप्लुतचित्तस्य MrgT_4.56c भोगसाधनमाक्षिप्य MrgT_1,4.13a भोगसाम्याविमोक्षौ च MrgT_1,2.14c भोगस्थानं प्रचक्षते MrgT_1,13.2d भोगानिच्छा विघ्नसंघव्यपायः MrgT_1,10.30b भोगान्कालानुवर्तिनः MrgT_1,10.13d भोगासक्तिर्न्यक्कृतिर्देहलब्धिर् MrgT_1,10.30c भोगो ऽर्थः सर्वतत्त्वानां MrgT_1,10.16a भोग्या विकारिणो दृष्टाश् MrgT_1,6.5a भोजनो ऽब्दायुतस्थितिः MrgT_1,13.90b भौतिकव्रतिनस्ते स्युर् MrgT_3.8a भौतिकः काम्य इत्युक्तः MrgT_3.10c भौवनेरुद्रसंश्रयम् MrgT_1,10.18d भ्रमत्यन्धेव मार्गती MrgT_1,11.22d भ्रष्टे वा साक्षसूत्रके MrgT_3.115b भ्रंशे वा जनिते भङ्गे MrgT_3.116a भ्रातृशिष्यादिके त्र्यहम् MrgT_3.59b भ्रातॄणां ज्यायसामपि MrgT_3.21b मकुटं विमलाख्यं च MrgT_3.46a मङ्गलाचारयोगित्वं MrgT_3.22a मण्डलाधिपतीरिताः MrgT_1,13.185b मण्डलाधिपतीश्वराः MrgT_1,13.154b मण्डलालङ्कृता हरेः MrgT_1,13.47b मण्डले मण्डलाधिपाः MrgT_1,13.152d मण्डले हाटकः स्थितः MrgT_1,13.33b मतमाश्रित्यदुर्धियः MrgT_1,2.27b मतिमान्नाभिवादयेत् MrgT_3.70d मतिरन्या विपर्ययः MrgT_1,11.3d मतिस्तेनेतरा रागो MrgT_1,11.15a मधुत्रिपुरविद्विषोः MrgT_1,13.119b मधुरः षड्विधः क्षितौ MrgT_1,12.29b मध्यस्थान्यवगत्य च MrgT_4.38d मध्यस्थारातिमित्राणि MrgT_4.43c मध्ये मनोवती नाम MrgT_1,13.57c मनसो न तथेतरः MrgT_4.29b मनस्तत्पारिशेष्यतः MrgT_1,12.10d मनः शब्दादिविषये MrgT_1,12.7c मनुसाहस्रिकी परा MrgT_1,13.44d मनोदेवार्थसद्भावे MrgT_1,11.10c मनोवाक्तनुचेष्टया MrgT_1,10.28d मन्त्रमन्त्रेश्वरेश्वरैः MrgT_1,1.27b मन्त्रसाधनसंसिद्धेः MrgT_3.28c मन्त्राश्चैवमधः स्थिताः MrgT_1,4.5d मन्त्रास्तं नाधितिष्ठन्ति MrgT_3.80c मन्त्रांश्च परमे ऽध्वनि MrgT_1,1.24d मन्त्राः स्थूलेषु संस्थिताः MrgT_1,13.197f मन्त्रिणः साध्यमन्त्रेण MrgT_3.6c मन्त्री सानुचरश्चरेत् MrgT_3.127d मन्त्रेशेशचिदाविष्ट- MrgT_1,13.158a मन्त्रेश्वराणामूर्ध्वाध्व- MrgT_1,1.25c मन्त्र्यादिषु न वार्यते MrgT_3.65d मन्दे ऽग्नौ जठरे ऽनलम् MrgT_4.41b मरीच्यादिमुनिव्रजः MrgT_1,13.115d मलस्य साधिकारस्य MrgT_1,7.22c मलस्याणोरनुग्रहम् MrgT_1,7.15b मलीमसमपि स्पृहन् MrgT_1,10.12b महत्तमश्च क्रियते MrgT_1,13.171a महर्द्विकोटिर्यत्रास्ते MrgT_1,13.115c महाजनाकुलं दूर- MrgT_3.95c महातन्त्रं जगत्पतिः MrgT_1,2.2b महातन्त्रार्थपादपः MrgT_3.49d महातलं रसाङ्कं च MrgT_1,13.28a महान्यश्च महत्तरः MrgT_1,13.170d महापदानुगो ऽवीची MrgT_1,13.20a महापातकसंयोगे MrgT_3.119c महापुरचतुःषष्टि- MrgT_1,13.152c महाबलमहाबाहु- MrgT_1,13.130a महायोगीश्वरं सिद्ध्यै MrgT_1,13.59c महायोगी सनन्दनः MrgT_1,13.116d महावीर्याः पदद्रुहः MrgT_1,13.158d महाशब्दपदानुगाः MrgT_1,13.17b महास्वापे समस्तस्य MrgT_1,13.181a महेन्द्रभीमविमल- MrgT_1,13.138c महेशशक्तिनुन्नानां MrgT_3.23a महोदया चन्द्रमसः MrgT_1,13.53a माकोटमण्डलेशान- MrgT_1,13.141c मातृलोकेशकीलितम् MrgT_3.94d मात्राभूतान्यनुक्रमात् MrgT_1,10.1d मात्रारक्षणमेकस्य MrgT_3.18c मात्रेभ्यो भूतपञ्चकम् MrgT_1,12.2d माधूकरीं चरेद्भिक्षां MrgT_3.79a मानस्याभ्येति कस्यचित् MrgT_1,3.6d मानेनाब्दपरार्धके MrgT_1,13.182d मायाकार्यं चतुर्विधम् MrgT_1,2.7b मायाधिकारिणो रुद्रा MrgT_1,13.154a मायायामपि पठ्यन्ते MrgT_1,13.3a मायायाश्च परः शिवः MrgT_1,13.192d मायायां वर्तते चान्ते MrgT_1,8.5c मायायाः साधिकारायाः MrgT_1,7.23c मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् MrgT_1,4.15c मायां विक्षोभ्य कुरुते MrgT_1,10.4c मार्गक्षीणे रिपुग्रस्ते MrgT_3.17a माल्यवद्गन्धमादनौ MrgT_1,13.66b मासवृद्ध्ययनादिषु MrgT_3.16b माहेन्द्रं च महर्द्धिमत् MrgT_1,13.143b मांसयोषिन्मधुत्यागो MrgT_3.18a मितार्थादमितार्थस्य MrgT_1,12.19a मिथ्याज्ञानं निवर्तते MrgT_1,2.22b मिथ्यारूपतया स च MrgT_1,11.7b मिष्टान्नप्रचुरां भीक्षां MrgT_3.82a मुक्तत्वे बद्धमुक्तयोः MrgT_1,7.3d मुक्तशब्दो निवर्तते MrgT_1,7.2d मुक्तस्य शिव एव सः MrgT_1,3.6b मुक्तः सृष्टौ पुनरभ्येति नाधः MrgT_1,2.29b मुक्तिर्भवति कस्यचित् MrgT_1,7.16b मुक्तिसाधनसंदोहो MrgT_1,7.4c मुक्तौ द्वेषो भवस्थितौ MrgT_1,5.4d मुक्त्यर्थमितरे त्रयः MrgT_3.128b मुखबिम्बकमुद्गीतं MrgT_3.46c मुनयश्च महौजसः MrgT_1,13.59b मुनिचारणसेवितौ MrgT_1,13.85d मुनिभिश्च तदिच्छया MrgT_3.38d मुनिसिद्धनिषेविते MrgT_3.96d मूत्ररक्तकफस्वेद- MrgT_1,12.30c मूत्राद्युत्सृज्य विधिवद् MrgT_4.15a मूर्तत्वदस्मदादिवत् MrgT_1,1.8d मूर्तं प्रलयधर्मि च MrgT_1,13.4d मूर्धा नावयवस्तनोः MrgT_1,3.10b मूर्ध्नि देवादिदेवस्य MrgT_1,13.62a मूलं सर्वस्य तत्ततः MrgT_4.12d मूलाद्यसम्भवाच्छाक्तं MrgT_1,3.8a मूले चैत्ररथं वनम् MrgT_1,13.77b मूले षोडश विस्तृतः MrgT_1,13.43b मृगशाखामृगादयः MrgT_1,13.75b मृग्यते तत्त्रयं पुनः MrgT_1,5.7b मृतः प्रेतत्वमश्नुते MrgT_3.53b मृत्युमूर्च्छामलाञ्जनैः MrgT_1,7.7b मृत्योः संयमनी तुङ्ग- MrgT_1,13.49a मृदर्धं चार्धमायसम् MrgT_1,13.22d मृद्भिर्लिङ्गगुदासव्य- MrgT_4.15c मेरुतस्तावदन्तरौ MrgT_1,13.66d मेरुं पर्येत्य निम्नगा MrgT_1,13.74b मेरुः सुरनिषेवितः MrgT_1,13.42b मेरोर्दक्षिणतो नीलः MrgT_1,13.64c मेरोः स्थैर्याय वेधसा MrgT_1,13.71b मेर्वालोकोपलब्धार्थो MrgT_1,13.81c मोक्षे यत्नस्ततो मृषा MrgT_1,7.9d मोक्षो निर्हेतुको ऽपि वा MrgT_1,2.4d मोचकस्तत्क्रियाकृच्च MrgT_1,13.173a मोचिका तत्पदं च यत् MrgT_1,13.172d मोहो वाप्युपजायते MrgT_1,11.18d यच्च तत्पोषकं परम् MrgT_4.9d यजेत्पर्वसु शंकरम् MrgT_3.91d यजेदन्तर्घनच्छदम् MrgT_3.103b यज्ञवाटे ऽस्य ता गावो MrgT_1,13.104c यता यतिविभूषणैः MrgT_1,13.33d यतेरन्नत्मवत्तायै MrgT_4.1c यतो नागाम्यहेतुमत् MrgT_1,8.1d यत्कैवल्यं पुंस्प्रकृत्योर् विवेकाद् MrgT_1,2.28a यत्तज्जीवनमुच्यते MrgT_1,11.22b यत्तज्ज्योतिष्कमित्याहुः MrgT_1,13.60c यत्तदूहं मतिः पुंसां MrgT_1,11.22c यत्तद्गौणस्य कारणम् MrgT_1,10.19d यत्तद्धर्मानुवर्तनम् MrgT_1,7.20b यत्नेनोपचरेद्गुरुम् MrgT_3.73d यत्प्राप्य न पुनर्दुःख- MrgT_4.63a यत्र नार्यस्ततो ऽपि वा MrgT_3.82d यत्र बीज इवारूढो MrgT_3.49c यत्र वेदाश्च सानुगाः MrgT_1,13.118d यत्रान्तकालतीक्ष्णांशु- MrgT_1,13.10a यत्राशेषजनक्षयः MrgT_1,9.12d यत्रैतदुभयं तत्र MrgT_1,2.13c यत्रोपरमते चित्तं MrgT_4.60a यत्सद्भावाद्भवजलनिधौ जन्तुजातस्य पातः MrgT_3.0b यत्साक्षाद्यत्पदान्तरात् MrgT_1,10.2b यथा कटादिगूढस्य MrgT_1,9.21c यथा किम्पुरुषाद्येषु MrgT_1,13.106c यथा क्षारादिना वैद्यस् MrgT_1,7.18a यथा युनक्ति यद्धेतोस् MrgT_1,10.2c यथा सगर्भः स्थैर्याय MrgT_4.29a यदनेकमचित्तत्तु MrgT_1,9.6a यदन्यत्साधनं किंचिद् MrgT_4.13c यदन्यदतिरिच्यते MrgT_1,10.15d यदा यदुपपद्यते MrgT_1,4.1d यदा येषां स युज्यते MrgT_1,4.6d यदा वेत्ति पदं हेयम् MrgT_4.9a यदि तन्निखिलात्यये MrgT_1,9.10b यदुत्तरे शृङ्गवतः MrgT_1,13.70c यदूचुरुपसंहृत्य MrgT_3.40a यदोन्मीलनमाधत्ते MrgT_1,7.12c यद्यथा यादृशं यावत् MrgT_1,3.2c यद्यद्वस्तु यथोद्दिष्ट- MrgT_4.51c यद्यनित्यमिदं कार्यं MrgT_1,9.5a यन्न व्याप्तं गुणैर्यस्मिन्न् MrgT_1,10.22c यमाक्षो विकटाननः MrgT_1,13.31d यमाद्यैर्भूतवेधसम् MrgT_1,13.59d यया ज्ञानं ददात्यणोः MrgT_1,13.168d यया प्राच्यावलक्षणा MrgT_1,13.167d यया सास्य निवर्तिका MrgT_1,13.166d ययास्य कुरुते हरः MrgT_1,13.169d ययेशानं करोति तम् MrgT_1,13.173b यवन्यादीनि नेतरत् MrgT_4.36b यवीयान् मध्यमो ज्येष्ठः MrgT_4.27c यवीयांसं गुणाधिकम् MrgT_3.124b यश्च नाभ्यर्चयेच्छिवम् MrgT_4.64f यस्मान्नाचेतनं तत्त्वं MrgT_4.32c यस्मिन्नुद्वृत्ततेजसि MrgT_1,13.11b यस्मिन्सति च सत्त्वाद्वा MrgT_1,6.5c यस्य वश्यः पयोनिधिः MrgT_1,1.15d यस्यासौ वामगुह्यकः MrgT_1,3.12f यस्येच्छातस्तेन सद्यो ऽभिधानः MrgT_1,3.13b यं स्तुवन्ति प्रियप्राप्त्यै MrgT_1,13.33c यः पत्या नानुवर्तते MrgT_1,7.20d यः प्रागव्यापकः सो ऽन्ते MrgT_1,2.21a यः प्राप्तस्तपसा देवैर् MrgT_3.129a यागधाम विधायादा- MrgT_3.98c या चकारारुणानुच्चैर् MrgT_1,13.58a याज्यो ऽभूद्वह्निकल्पानाम् MrgT_1,13.103a यानि व्यञ्जकमीक्षन्ते MrgT_1,5.15a यान्विमोचयति स्वापे MrgT_1,5.2a याम्यतो गन्धमादनः MrgT_1,13.72b याम्यतो निषधादुदक् MrgT_1,13.67d याम्यतो हेमकूटतः MrgT_1,13.69b याम्यधर्मेशसंयोक्तृ- MrgT_1,13.128a याम्याद्रिमूले गन्धर्व- MrgT_1,13.78a याम्योत्तरौ प्राक्प्रतीच्योर् MrgT_1,13.66c या वा काश्चिन्मुक्तयः पाशजन्यास् MrgT_1,2.28c युक्तितो ऽप्यवसीयते MrgT_1,12.9d युक्त्यगम्ये ऽपि सद्वाक्यात् MrgT_1,12.18c युगपन्न क्षमं शक्तिः MrgT_1,7.13c युगपन्मुक्त्यदर्शनात् MrgT_1,7.10d युगानुरूपप्रज्ञायुस् MrgT_1,13.91c युग्मप्रसूतिः कुरुषु MrgT_1,13.84c युग्माद्रिशाल्मलीलोह- MrgT_1,13.18a युज्यते तुन्नतोदनम् MrgT_1,7.14d युनक्ति स्वार्थसिद्ध्यर्थं MrgT_1,4.12c येन केतकपुष्पादेर् MrgT_1,12.27a येनतद्योगिनीकौलं MrgT_3.41a येनाणूनामुषितममलं दृक्क्रियाख्यस्वरूपं MrgT_3.0a येनोपलभ्यते यो ऽर्थः MrgT_1,12.15c ये ऽपि तत्पदमापन्नाः MrgT_1,13.174a येभ्यः सर्वमिदं येषां MrgT_1,4.10c येषामपाये पतयो MrgT_1,7.1c येषां चिद्धर्मकाद्धेतोर् MrgT_1,9.8a येषां शरीरिणां शक्तिः MrgT_1,5.4a येषां सावधिकं व्रतम् MrgT_3.8b योगपीठव्यवस्थिताः MrgT_3.80d योगपीठेष्टशंकरः MrgT_3.62b योगमेत्यशिवावहम् MrgT_4.63b योगसिद्धेश्च कथ्यताम् MrgT_4.13d योगिनीसिद्धकौलं च MrgT_3.37a योगिन्यो लेभिरे ज्ञानं MrgT_3.40c योगी व्यस्तसमस्तानि MrgT_4.39a योगी संसाधयेन्मतम् MrgT_4.24b योगोद्भवमचिन्त्यकम् MrgT_3.43d योग्यतात्रयमप्येतत् MrgT_1,5.9a योग्यानां कुरुते ऽष्टकम् MrgT_1,4.2b योजनानां तदर्धेन MrgT_1,13.12c योजनानां स्वयंभुवः MrgT_1,13.57b योजनायुतविष्कम्भस् MrgT_1,13.111a योजयेदिष्टसिद्धये MrgT_4.44b योनिक्रान्तिर्निरयावाप्तिबन्धौ MrgT_1,10.29d योनिर्विश्वस्य वागीशाः MrgT_1,13.162a यो ऽप्यधस्तात्पुटस्तस्या MrgT_1,13.22c यो मिश्रो मिश्र एव सः MrgT_3.41d यो यज्जानाति कुरुते MrgT_1,5.13c यो ऽर्थः समुपपद्यते MrgT_1,1.26d यो वा सर्वं ब्रह्म मत्वा विरामः MrgT_1,2.28b यौ नेष्टावात्मवादिभिः MrgT_1,2.14d रक्तपीतमणिप्राय- MrgT_1,13.48a रक्षोदानवमानवाः MrgT_4.11b रजतद्युतिरिक्ष्वादस् MrgT_1,13.89c रजो विलोक्यते तिर्यग्- MrgT_1,13.6a रजोंशप्रभवपि च MrgT_1,11.4d रत्नचित्रेषु संस्थिताः MrgT_1,13.61b रत्नजं न परं ततः MrgT_3.अप्प्.2b रत्नजा रुद्रसेविता MrgT_1,13.54d रम्यकाख्यमुदङ्नीलाद् MrgT_1,13.70a रम्यके द्वादशस्थितिः MrgT_1,13.88d रसमध्वामृतोदकैः MrgT_1,13.97d रसो गन्धश्च पञ्चमः MrgT_1,12.5b रहस्यश्च स्वभावतः MrgT_1,3.12d राक्षसं याक्षगान्धर्वं MrgT_1,13.143a राक्षसो दक्षणापराम् MrgT_1,13.121d रागद्वेषौ ममत्वं च MrgT_1,2.22c रागमुत्सृज्य तामसाः MrgT_1,10.24d रागयुग्मे सपूरुषे MrgT_1,13.195d रागस्तत्पूर्वकालतः MrgT_1,11.19b रागो ऽपि सत्यवैराग्ये MrgT_1,11.9c रागो ऽर्थेष्वभिलाषो यो MrgT_1,11.16a राजराजेश्वरेश्वराः MrgT_1,4.4b राजराजेश्वरेश्वराः MrgT_1,13.20b राजराजो हिरण्मयः MrgT_1,13.41d राजस्यपि गुणो दृष्टः MrgT_1,11.6c राजानः परिकीर्तिताः MrgT_1,13.18d राजाभूद्गोसवोद्यतः MrgT_1,13.102d रुक्मभूरमरावती MrgT_1,13.47d रुचदविहतशक्तिः शाम्भवी मन्त्रसम्पत् MrgT_1,13.198d रुणद्धि मुक्तानेवं चेन् MrgT_1,7.9c रुद्रकोट्यः खमण्डले MrgT_1,13.140b रुद्रमन्त्रपतीशान- MrgT_1,5.3a रुद्रव्यूहाष्टकानुगः MrgT_1,13.158b रुद्रा गणाः सदिक्पालाः MrgT_1,13.159a रुद्रा दश दश स्थिताः MrgT_1,13.123d रुद्रायुतगणैर्जुष्टं MrgT_1,13.62c रुद्राः सर्वार्थदृक्क्रियाः MrgT_1,13.148b रुद्रैरास्ते वृतो देवः MrgT_1,13.10c रूढितो वावसीयते MrgT_1,9.19d रूपमुन्मीलति स्वकम् MrgT_4.62b रूपं त्रिषु रसो ऽम्भःसु MrgT_1,12.29a रूपं परं महेशस्य MrgT_4.54c रूपिणी नन्दिनी ज्वाला MrgT_1,13.156c रूपेष्वर्था वैनयप्राकृतेषु MrgT_1,10.29e रेचयेच्छक्तिपर्यन्तं MrgT_4.20a रोगार्ते क्षुत्प्रपीडिते MrgT_3.17b रोधकत्वे तमःपतेः MrgT_1,5.8b रोधशक्तिस्तदभ्यासाद् MrgT_4.23a रोधान्तं कार्कचित्त्विषा MrgT_1,7.12b रोधि सद्यन्न मुक्तये MrgT_1,8.6d रोध्यान्रुन्धन्पाचयन् कर्मिकर्म MrgT_1,4.15b रोरुचानमतीत्यैतान् MrgT_4.11c रौक्मः किंपुरुषे प्लक्ष- MrgT_1,13.90a रौद्राणां विजयं पूर्वं MrgT_3.45a रौद्रा रुद्रैः शिवाविष्टैर् MrgT_3.43a रौरवध्वान्तशीतोष्ण- MrgT_1,13.15a लक्षकाणि दुरात्मनाम् MrgT_1,13.13d लक्षणं क्रतुदोषनुत् MrgT_4.4d लक्षणां सूरयो जगुः MrgT_1,13.188d लक्षं जपेन्महेशस्य MrgT_3.115c लक्षाणि कृतसंयमः MrgT_3.114d लक्षाण्येकोनविंशतिः MrgT_1,13.112d लक्षादिद्विगुणा द्वीपा MrgT_1,13.98a लक्षादिद्विगुणा द्वीपाः MrgT_1,13.36a लक्षार्धोन्नतः कॢप्तास् [ते] MrgT_1,13.71c लघुशीघ्रमहद्वेग- MrgT_1,13.130c लब्धानुज्ञो मृषा जातु MrgT_3.92c ललना ललितैः पदैः MrgT_1,13.34b ललितं सिद्धसंज्ञकम् MrgT_3.46d लाकुल्यमरपुष्कराः MrgT_1,13.136d लाक्षाप्रलेपमांसाद- MrgT_1,13.17c लिक्षा यूका यवो ऽप्येवम् MrgT_1,13.7a लेशात्सामान्यलक्षणम् MrgT_1,11.1b लेशाल्लक्षणमुच्यते MrgT_1,10.26b लेशोदिताभिरिति ये विदुरीशतत्त्वम् MrgT_1,5.18b लोकधीगुरुशास्त्रेभ्यो MrgT_1,10.28a लोकपालसमाश्रया MrgT_1,13.45b लोकवादाः क्व साधवः MrgT_1,1.9d लोकालोकनियामकः MrgT_1,13.110d लोकालोकश्च पर्वतः MrgT_1,13.36d लोकालोको बहिस्तस्या MrgT_1,13.110c लोके प्राप्य यशो दीप्तं MrgT_3.52a लोके वपुष्मतो दृष्टं MrgT_1,3.7c लोहप्राकारमण्डला MrgT_1,13.49b लोहस्तम्भो ऽथ विण्मूत्रस् MrgT_1,13.19a लोहादि पाणिषड्ढास्तं MrgT_3.अप्प्.2c वक्तव्यं किन्निबन्धनम् MrgT_1,7.2b वक्त्रस्य स्यन्दने रात्रौ MrgT_3.108c वक्त्राद्यन्यतमं गुणम् MrgT_3.109b वक्ष्यमाणार्थसंस्कृतम् MrgT_1,10.23d वक्ष्ये निराकुलं ज्ञानं MrgT_1,1.29c वचनादानसंह्लाद- MrgT_1,12.8a वज्री देवः शतक्रतुः MrgT_1,1.18b वज्रो दंष्ट्री च विष्णुपाः MrgT_1,13.135b वदन्विघ्नैर्विरुद्ध्यते MrgT_3.49b वपुर्नो तादृशं प्रभोः MrgT_1,3.8b वपुर्विहारवशिता MrgT_4.48c वर्णलक्षजपान्मन्त्रो MrgT_3.105a वर्तयिष्ये द्विजश्रेष्ठ MrgT_1,13.39c वर्मालब्धैस्तदुच्चरन् MrgT_3.101d वर्षं भद्रजनाकुलम् MrgT_1,13.68b वर्षाण्यस्मिन्निबोध मे MrgT_1,13.63d वर्षाण्युक्तानि यानि ते MrgT_1,13.90d वर्षायुतायुर्नीलाब्ज- MrgT_1,13.82a वव्रे तं गौतमः कोपा- MrgT_1,13.104a वश्याक्रान्तिस्तत्परिज्ञानयोगो MrgT_1,10.30a वश्यात्मा चेतसि स्थितः MrgT_4.50d वश्यो ऽनावृतवीर्यस्य MrgT_1,2.6c वसत्यो नवसाहस्राः MrgT_1,13.26a वस्तु कार्यत्वधर्मकम् MrgT_1,3.1b वस्तु किञ्चिदचेतनम् MrgT_1,10.22b वस्त्रपदाविमुखाह्व- MrgT_1,13.140a वस्त्रं माहेश्वरं यजेत् MrgT_3.98d वह्नेस्तेजोवती वह्नि- MrgT_1,13.48c वाक्यं तदन्यथासिद्धं MrgT_1,1.9c वागादीनां पदान्यत्वं MrgT_1,12.8c वागिन्द्रियसहायेन MrgT_1,11.26c वाग्मी प्रगल्भः पप्रच्छ MrgT_1,1.21c वाग्वशित्वादिकान् गुणान् MrgT_4.47d वाच्यानष्टौ महेश्वरान् MrgT_1,1.24b वाच्या रुद्रश्च देवता MrgT_1,1.6b वाणी पाणी भगः पायुः MrgT_1,12.4a वातघ्नाक्षदलेषु च MrgT_3.13b वादिभेदप्रभिन्नत्वात् MrgT_3.42a वामदेवभवानन्त- MrgT_1,13.146a वामदेवभवोद्भवाः MrgT_1,13.151b वामस्त्रिवर्गवामत्वाद् MrgT_1,3.12c वामस्यान्नव्यतिकरे MrgT_3.108a वामं धाम परं गुह्यं MrgT_1,3.12e वामाजैर्मस्तकादिकम् MrgT_1,3.9b वामादिशक्तिभिर्युक्तं MrgT_1,4.2c वामाद्याः पतयः शाक्य- MrgT_3.112a वायुव्योमहुताशाम्बु- MrgT_1,12.22a वायोर्गन्धवती तुङ्ग- MrgT_1,13.52a वारिक्ष्मे अनलानिलौ MrgT_4.43b वारिवायू शिखिक्षिती MrgT_4.42d वार्यग्नी भूमिपवनौ MrgT_4.43a वासरं मारुताशनः MrgT_3.107d वासुकिः कम्बलस्तथा MrgT_1,13.30d विकटो लोहिताक्षश्च MrgT_1,13.31c विकल्पानन्तरोदितः MrgT_4.8d विकारित्वाच्च जातुचित् MrgT_1,6.4d विकृष्टविषयेष्वपि MrgT_4.21b विघ्नश्चार्थास्तेषु सांसिद्धिकेषु MrgT_1,10.30d विचक्षणनभोलिप्सु- MrgT_1,13.134a विजितोन्नयनो ऽभ्येति MrgT_4.47c विज्ञाय सम्भृतं स्वोक्त्या MrgT_3.39a वितानवरभूषणा MrgT_1,13.50d विदार्य तिमिरं घनम् MrgT_1,10.5d विद्यागर्भे कलापदे MrgT_1,13.152b विद्या तद्व्यतिरिच्यते MrgT_1,11.9b विद्या पञ्चाणुदेहाश्च MrgT_1,13.194c विद्याबिन्दुकलादिषु MrgT_1,13.177b विद्याबुद्ध्योः कथञ्चन MrgT_1,11.13b विद्यामत्ति सदातत्त्वं MrgT_1,13.191c विद्यायां रुद्रसंस्तुताः MrgT_1,13.157b विद्यारागनृमातरः MrgT_1,10.1b विद्याराज्ञ्यस्तु कथिता MrgT_1,13.157a विद्याविधातृभूतेश- MrgT_1,13.133a विद्या व्यक्ताणुचिच्छक्तिर् MrgT_1,11.14a विद्युन्मार्गान्महःश्रिया MrgT_1,13.58b विद्येशश्च तदीश्वरः MrgT_1,13.169b विद्येशसर्वविज्ज्ञान- MrgT_1,13.132c विधत्ते देहसिद्ध्यर्थं MrgT_1,10.2a विधत्ते विमलं ज्ञानं MrgT_1,1.23c विधातृधातृकर्त्रीश- MrgT_1,13.127c विधायैवं स्वजात्यन्तं MrgT_3.27c विधायोपरमेदूर्ध्वं MrgT_3.49a विधायोपरि कस्यचित् MrgT_3.32d विधिना शृण्वते मृषा MrgT_3.52d विधिरेषां निगद्यते MrgT_3.128d विना क्षेत्रपरिग्रहात् MrgT_3.78d विना तत्पुत्रकश्चरेत् MrgT_3.126b विनाधिकरणेनान्यत् MrgT_1,4.8a विनाशलक्षणो ऽपैति MrgT_1,2.26a विनियोगफलं मुक्तिर् MrgT_1,2.9a विनियोगान्तरद्वारा MrgT_1,11.13c विनियोगो ऽभिधास्यते MrgT_1,2.8d विनिवृत्तेश्चितो मतिः MrgT_4.6b विनैवाकारकल्पनाम् MrgT_4.61d विपरीतं न जातुचित् MrgT_1,5.14d विपर्ययस्तमोयोनिर् MrgT_1,11.7a विप्रकृष्टं च यत्स्थितम् MrgT_4.13b विभज्य केशान्सम्पात्य MrgT_3.5c विभज्याद्यात्क्षितौ शुचिः MrgT_3.85b विभान्ति शक्तयो विश्वं MrgT_4.10c विभ्वी चेश्वरशक्तिवत् MrgT_1,10.3b विमन्युरभवन्मुनिः MrgT_1,1.15b विरागमधिगच्छति MrgT_1,10.12d विलयः प्रातिलोम्येन MrgT_1,13.179c विलयः स कथं कियान् MrgT_1,13.180b विलयो व्युत्क्रमेणैष MrgT_1,13.183a विलासानामुपेक्षणम् MrgT_3.19b विवक्षायत्नपूर्वेण MrgT_1,11.26a विवर्तिषु कृतादिषु MrgT_1,13.91b विवृतौ व्यक्तिरूपाणि MrgT_1,9.13c विवेश मूलमेवास्य MrgT_1,13.74c विशत्स्वभिमतं पदम् MrgT_1,13.191b विशन्तमनुसंविशेत् MrgT_3.71b विशिष्टधर्मसंस्कार- MrgT_1,10.27a विशिष्टमनुमानतः MrgT_1,3.1d विशिष्टेनोपहारेण MrgT_3.91c विशिष्टैश्वर्यसम्पन्ना MrgT_1,1.11c विशेतां धाम शांकरम् MrgT_3.52b विशेषसंयमः कार्यः MrgT_3.16c विशेषेणोत्तरायणे MrgT_3.97d विश्रमायावतिष्ठते MrgT_1,4.13d विश्वानर्थान्स्वेन विष्टभ्य धाम्ना MrgT_1,2.29c विषज्वालावलीमुचा MrgT_1,1.16b विषयानियमादेकं MrgT_1,3.5a विषाद्यभिभवे व्योम MrgT_4.42a विषुवे चाष्टकादिषु MrgT_3.20d विष्टभदेहो दन्ताग्रे MrgT_4.19c विसर्गविहृतिक्रियाः MrgT_1,12.8b विस्तरेण सुरश्रेष्ठ MrgT_4.13a विहितः काल्पिको विधिः MrgT_1,1.6d वीक्ष्य प्रीतो ऽभवद्धरिः MrgT_1,1.17d वीतरागस्ततो हतः MrgT_1,11.15d वीरभद्रस्य रुचिमद् MrgT_1,13.145a वीरभद्रं च रौरवम् MrgT_3.45d वीरैकशिवसंज्ञितौ MrgT_1,13.146d वीर्यमक्षयमद्भुतम् MrgT_4.49b वीर्यवद्योगकारणम् MrgT_1,11.19d वीर्यस्य सत एधते MrgT_1,7.21b वृतत्वान्मलशक्तिभिः MrgT_1,5.15b वृता नानायुधधरैर् MrgT_1,13.125a वृत्तकोटरलोचनः MrgT_1,13.24b वृत्तपद्माकृतीनि तु MrgT_4.37b वृत्तिं लेशान्निगदतो MrgT_1,11.21c वृत्तिः प्रणयनं नाम MrgT_1,11.22a वृत्तीनामनिलस्य च MrgT_4.33d वृत्तीनां योगिनो भवेत् MrgT_4.46b वृत्त्याधिक्यनिबन्धना MrgT_1,10.21d वृथा यायाद्गृहाद्गृहम् MrgT_3.64b वृद्धोक्ताभिः प्रयत्नवान् MrgT_3.23d वृषो विषधरो ऽनन्तो MrgT_1,13.135a वेदविज्ज्येष्ठवेदगाः MrgT_1,13.132d वेदानसांख्यसदसत्- MrgT_1,2.10a वेदान्तेष्वेक एवात्मा MrgT_1,2.12a वेदे ऽस्ति संहिता रौद्री MrgT_1,1.6a वेद्यर्धमण्डलत्र्यस्त्र- MrgT_4.37a वेधविक्षिप्तकर्मसु MrgT_4.20d वेधसा निर्मिता लोक- MrgT_1,13.56a वेमादिनापनीयाथ MrgT_1,9.21a वेलानुन्नो ऽब्धिनेव सः MrgT_1,1.10b वैकृष्ट्ये ऽप्युपलभ्यते MrgT_1,12.27b वैचित्र्यात्कल्पितं भ्रान्त्यै MrgT_4.55a वैचित्र्यात्क्षणिकत्वतः MrgT_1,8.2b वैभ्राजं वैपुले मूले MrgT_1,13.79a वैराग्याभ्यासशालिभिः MrgT_4.58b वैलक्षण्यात्तमोभवाः MrgT_1,12.6b वैलक्षण्याद्विलक्षणः MrgT_1,12.10b वैशिष्ट्यं कार्यवैशिष्ट्याद् MrgT_1,3.2a वैष्णवे समये ततः MrgT_3.85d व्यक्तः स्वप्नादिबोधवत् MrgT_1,10.29b व्यक्तादेः सत्त्वभावजा MrgT_1,11.4b व्यक्तिभूमितया पशोः MrgT_1,11.8d व्यक्तिमेत्यनिवारिता MrgT_4.23b व्यक्तिस्थानं शिवस्यैते MrgT_3.91a व्यज्यते जायमानैव MrgT_1,2.24c व्यञ्जकस्यानुरोधेन MrgT_1,5.15c व्यञ्जकं यद्यपार्थकम् MrgT_1,11.10b व्यञ्जकान्तरसद्भावे MrgT_1,11.10a व्यतीते क्षेत्रपालाय MrgT_3.86a व्यतीपातदिनध्वंस- MrgT_3.16a व्यनक्ति दृक्क्रियानन्त्यं MrgT_1,5.1c व्यपैतीति हतं जगत् MrgT_1,9.14d व्यपैतीत्यपि तद्धतम् MrgT_1,9.17d व्यभिचारिणि दीक्षिते MrgT_3.25b व्यर्कलक्षत्रिकोटिकी MrgT_1,13.25d व्यर्थो ऽलमनया धिया MrgT_1,7.4d व्यस्तस्याथ समस्तस्य MrgT_1,13.180a व्यस्तस्यावान्तरो लयः MrgT_1,13.181b व्याकुर्याच्छिवभक्तेभ्यस् MrgT_3.29a व्याकुर्यात्प्रथमे ऽहनि MrgT_3.47d व्याख्यातं लेशतस्तव MrgT_1,13.175d व्याख्यातानि समासतः MrgT_1,13.194b व्यानो विनमनात्तनोः MrgT_1,11.25d व्यापाराद्यस्य चेष्टन्ते MrgT_1,11.20c व्याप्य भानोरिव त्विषः MrgT_4.10d व्याप्रियन्ते ऽर्थसिद्धये MrgT_1,9.13d व्यूहो ऽवकाशदानं च MrgT_1,12.21c व्योमप्रभञ्जनाग्न्यम्बु- MrgT_1,12.19c व्रतिनः क्षितिशायिता MrgT_3.18b व्रतिनो जटिला मुण्डास् MrgT_3.3a व्रतिनो ऽव्रतिनो ऽपि वा MrgT_3.2d व्रतेशायार्पितव्रतः MrgT_3.9d व्रतेश्वरस्य पुरतो MrgT_3.6a शकृदादि जहाति न MrgT_4.47b शक्तावप्येवमित्येष MrgT_1,13.176a शक्तितत्त्वद्वयावधिः MrgT_1,13.179d शक्तिभिर्नरतेजसः MrgT_1,13.165d शक्तिमन्त्रेशसंख्यया MrgT_3.5b शक्तिमीष्टे स्वयं हरः MrgT_1,13.192b शक्तिरूपाणि संहृतौ MrgT_1,9.13b शक्तिश्चेत्सिद्धसाध्यता MrgT_1,9.16d शक्तिसीमप्रपूरणम् MrgT_4.21d शक्तिः कर्मनिबन्धना MrgT_1,4.10d शक्तिः कार[ण]वस्तुनः MrgT_1,9.19b शक्त्याक्रम्य जगत्सूक्ष्मं MrgT_1,13.184a शक्यते विषयीकर्तुं MrgT_4.57c शक्रादीन् शङ्कुविग्रहान् MrgT_3.100b शक्रेण न चचालैषां MrgT_1,1.10c शतकोटिप्रविस्तीर्ण MrgT_1,13.120a शतं वा संयतप्राणो MrgT_3.107c शप्तं केनापि दस्युना MrgT_1,12.18b शब्दत्वादिन्द्रशब्दवत् MrgT_1,1.12b शब्दमात्रं हि देवता MrgT_1,1.7d शब्दवर्गावभासकम् MrgT_1,12.16d शब्दः खगुण एवेति MrgT_1,12.22c शब्दः स्पर्शश्च रूपं च MrgT_1,12.5a शब्दाद्येकोत्तरगुणम् MrgT_1,12.20a शब्दा वाय्वादिषु व्योम्नि MrgT_1,12.21a शब्देतरत्वे युगपद्- MrgT_1,1.8a शब्दैकग्राहकं श्रोत्रं MrgT_1,12.13a शम्भुर्गणाध्यक्षविभु- MrgT_1,13.133c शम्भोश्चिदाद्यनुग्राह्यं MrgT_1,7.13a शम्भोः पवित्रमापाद्य MrgT_3.130a शयानं न प्रबोधयेत् MrgT_3.71d शयीत सुप्त इत्यादि MrgT_3.72c शरीरादेः शरीरादि MrgT_1,9.10a शवगन्धे खरानिले MrgT_3.58b शाकद्वीपादिषु तथा MrgT_1,13.107a शाकसंज्ञानिबन्धनः MrgT_1,13.98d शाके शाकद्रुमस्त्वङ्गः MrgT_1,13.98c शारीराः पञ्च वायवः MrgT_1,11.20d शाल्मगोमेधपुष्कराः MrgT_1,13.35d शाल्मले शाल्मलीवृक्षो MrgT_1,13.101c शास्त्राणि पतयस्ततः MrgT_1,13.159b शिखेद इति ते स्मृताः MrgT_1,13.149d शिवगर्भान् समातिष्ठन् MrgT_4.53c शिवतत्त्वं समभ्यसेत् MrgT_4.53b शिवधामान्यरक्षितम् MrgT_3.95b शिवनिन्दैव सा यतः MrgT_3.91b शिवशक्तिप्रचोदिताः MrgT_1,4.6b शिवं प्रणवविग्रहम् MrgT_3.31d शिवं विशति सेश्वरम् MrgT_1,4.7d शिवाः सद्यो भवन्ति ते MrgT_1,5.2b शिवेष्टमन्त्रभृन्नुन्न- MrgT_1,13.185a शिवैकादशिकायुतम् MrgT_3.119d शिवोद्गीर्णमिदं ज्ञानं MrgT_1,1.27a शीतोष्णौ वारितेजसोः MrgT_1,12.28b शुक्रादौ वारि संस्थितम् MrgT_1,12.30d शुक्लपक्षे चतुर्दश्यां MrgT_3.97c शुद्धवत्यम्बुनाथस्य MrgT_1,13.51a शुद्धाध्वन्यपि मायायाः MrgT_1,13.5a शुद्धाशुद्धाध्वनोर्विप्र MrgT_1,13.194a शृङ्गमादित्यसन्निभम् MrgT_1,13.60b शृणुयात्स्वाभिषिक्ताद्वा MrgT_3.62a शृणुश्वैकाग्रमानसः MrgT_1,13.40b शैवसाधनयोगतः MrgT_1,13.174b शैवं प्राक्तन्त्रनिर्माणम् MrgT_3.38a शैवं मान्त्रेश्वरं गाणं MrgT_3.36c शैवं वदन्निहाल्पायुर् MrgT_3.53a शैवं वपुरिति ध्यायेद् MrgT_4.33a शैवात्स्वायम्भुवादेश्च MrgT_3.81c शैवानावसथप्राप्तान् MrgT_3.89a शैवानां कामिकं पूर्वं MrgT_3.43c शैवानां च प्रतर्पणम् MrgT_3.16d शैवा रौद्रा महाभेदा MrgT_3.42c शैवाः स्युर्व्रतवर्जिताः MrgT_3.11d शैवे राजनि सप्ताहं MrgT_3.59c शैवे सिद्धो भाति मूर्ध्नीतरेषां MrgT_1,2.29a शोषणे बीजनाशने MrgT_4.25d श्यामापुष्पद्युतिर्जनः MrgT_1,13.84d श्रद्धा तच्छासके विधौ MrgT_1,5.5b श्रवणादवसीयते MrgT_1,13.4b श्राद्धं पर्वसु सर्वेषु MrgT_3.20c श्रावणे तदुपान्ते वा MrgT_3.129c श्रीकण्ठश्च शिखण्डी च MrgT_1,4.4a श्रीकण्ठौ च प्रधानपाः MrgT_1,13.183d श्रीशालजल्पकेदार- MrgT_1,13.137c श्रुतिरादानमर्थश्च MrgT_1,9.17c श्रुतौ धावति मे मनः MrgT_1,13.39b श्रूयतामिति सो ऽब्रवीत् MrgT_1,1.20b श्रूयते सर्वतोमुखम् MrgT_1,2.5d श्रूयन्ते गहनाधिपाः MrgT_1,13.178b श्रूयन्ते योगिनस्तयोः MrgT_4.56b श्रोतुमिच्छामि विस्तरात् MrgT_1,13.38b श्रोत्रदृक्पाणिपादादि MrgT_1,11.12c श्रोत्रवृत्तिवदस्यापि MrgT_1,12.25a श्रोत्रं त्वक्चक्षुषी जिह्वा MrgT_1,12.3a श्वेतपीतध्वजाकुला MrgT_1,13.52b श्वेतभूतजलान्तकाः MrgT_1,13.129d श्वेतः शृङ्गीति वामतः MrgT_1,13.64d श्वेता मुक्तादिनिर्मिता MrgT_1,13.53b श्वेतो हरिद्राचूर्णाभो MrgT_1,13.72a षट्पदार्थपरिज्ञानान् MrgT_1,2.22a षडहोपोषितो लक्षं MrgT_3.110a स इत्थंविग्रहो ऽनेन MrgT_1,4.1a स उदानः शरीरे ऽस्मिन् MrgT_1,11.27a सकलः कृत्ययोगतः MrgT_1,13.176b सकलादिपरिच्छदः MrgT_1,13.160d सख्या जातांहसाहृतम् MrgT_3.122b सगर्भमिममाचरेत् MrgT_4.31b सगर्भं कुम्भकं विद्वान् MrgT_4.34a सगर्भो ऽन्यस्तदुज्झितः MrgT_4.28d सगुणं कारणान्तरम् MrgT_1,12.13d सजात्यभिजनोपेतं MrgT_3.124a स तत्पुरुषवक्त्रकः MrgT_1,3.11b स तदाख्यानिबन्धनः MrgT_1,13.102b स तदेवेति सुस्थितम् MrgT_1,5.13d स तस्य सर्वतः केन MrgT_1,9.11c स तस्यार्थस्य कारणम् MrgT_1,12.15d स तालैर्द्वादशादिभिः MrgT_4.27d सति धीरप्यनर्थिका MrgT_1,11.10d स तेन रञ्जितो भोग्यं MrgT_1,10.12a स तेषु हरियज्ञाय MrgT_1,13.103c स तैः संपूजितः पृष्ट्वा MrgT_1,1.4a सत्तस्वरूपकरणार्थविधेयदृग्भिर् MrgT_1,5.18a सत्त्वात्मेति विनिश्चितः MrgT_1,11.7d सत्त्वास्तस्यां कृताप्लवाः MrgT_1,13.75d सत्त्वे कारकशब्दो ऽपि MrgT_1,9.14c सत्यलोकः स्वयम्भुवः MrgT_1,13.117d सत्यं बुद्धिगुणः कर्म MrgT_1,13.187a सत्येकमतिरिच्यते MrgT_1,11.12b सत्सान्तानिक एव वा MrgT_3.10d सदन्यदसदन्यच्च MrgT_1,2.18a सदप्यभासमानत्वात् MrgT_1,2.6a सदर्थाप्रभविष्णुता MrgT_1,11.3b सदा पशुपतिप्रियम् MrgT_1,13.60d सदायुक्ततरो मतः MrgT_1,2.19d सदाशिवशिवान्ताध्व- MrgT_1,13.162c सद्यः स्यादौषधादिवत् MrgT_1,5.11d सद्योजातायुतं जपेत् MrgT_3.107b सद्यो ऽणूनां मूर्तयः सम्भवन्ति MrgT_1,3.13a सद्योमूर्तिः कृत्यशैघ्र्यान्न मूर्तेः MrgT_1,3.13d सद्यो मूर्तीर्योगिनां वा विधत्ते MrgT_1,3.13c सद्यो योगावभासकम् MrgT_3.40d सनकश्च महातपाः MrgT_1,13.117b सनापदोत्तराः साट्ट- MrgT_1,13.139a सन्ततत्वाच्च तद्गुणम् MrgT_1,8.2d सन्तानं चैव शर्वोक्तं MrgT_3.47a सन्धाय बहिरालिखेत् MrgT_3.100d सन्ध्योपासनमर्चनम् MrgT_3.12b सप्तकोटिपरिच्छदम् MrgT_1,4.2d सप्तकोटिप्रसंख्यातान् MrgT_1,1.24c सप्तग्रन्थिनिदानस्य MrgT_1,10.19c सप्त पञ्च च विख्याताः MrgT_1,10.25c सप्तमामुदधेरर्वाक् MrgT_1,13.108c सप्तविंशतिलक्षाणि MrgT_1,13.113c सप्त सप्त समाख्यातास् MrgT_1,13.29a सप्तसप्तार्बुदेश्वराः MrgT_1,13.156d सप्तस्वेतेषु दैत्येन्द्र- MrgT_1,13.28c समग्रसंहितालक्षं MrgT_3.111c समतीत्य महेश्वरः MrgT_1,5.9b समत्वेन समर्पणम् MrgT_1,11.25b समन्ततो ऽन्नपानस्य MrgT_1,11.25a समभ्यस्यन्नवाप्नोति MrgT_4.51a समयी च कृताह्निकः MrgT_3.66b समयी पुत्रको वापि MrgT_3.61a समयी प्राग्गृहस्थश्च MrgT_3.11c समयी प्राग्गृहस्थश्च MrgT_3.73c समर्जितो वैनयिको MrgT_1,10.28c समाक्रम्य स्वतेजसा MrgT_1,4.12b समाचान्तो जपेन्मन्त्रं MrgT_3.85c समाधानेष्टिकृद्भवेत् MrgT_3.60d समाधिरणिमादीनां MrgT_4.50a समानवृतीविजयाद् MrgT_4.48a समानालापपर्यङ्ग- MrgT_3.69c समासेनोपदिश्यते MrgT_3.1d समासोक्तेः प्रभेदशः MrgT_1,11.1d समित्पुष्पकुशोदकम् MrgT_3.95d समिदाद्याहरेत्ततः MrgT_3.88d समीपे चोपकारके MrgT_1,13.188b समुत्थायार्धरात्रे तु MrgT_3.88a समुद्दीपितचेतसाम् MrgT_1,10.27b समुद्धृत्य सहायेन MrgT_3.85a स मूर्धसमदेशत्वान् MrgT_1,3.10a समूलत्वान्न युक्तिमत् MrgT_1,1.14b सम्पद्यन्ते सविघाताः क्रमेण MrgT_1,10.29f सम्पन्नैः कारकैस्तांश्च MrgT_3.89c सम्बन्धाग्रहणे बाधा MrgT_1,3.6c सम्बन्धार्थोक्तिपूर्विकाम् MrgT_3.33d सम्मोहाद्युत्तरं प्राच्यं MrgT_3.35c स यद्व्यपास्य क्रियते MrgT_1,5.10c स रेचकस्तदभ्यासाद् MrgT_4.20c सरो मानसतस्करम् MrgT_1,13.78d सरो ऽरुणोदकं नाम MrgT_1,13.77c सर्गमूले तृतीयायां MrgT_1,5.10a सर्गस्थित्यादिको यस्माद् MrgT_1,13.190c सर्गो ऽप्येवं स्थितेः कालः MrgT_1,13.181c सर्वकारकनिष्पाद्यम् MrgT_1,10.10c सर्वकृत्सर्वविच्छिवः MrgT_1,2.1b सर्वक्रतुषु दीक्षितः MrgT_4.30d सर्वगत्वान्महेशस्य MrgT_1,7.19a सर्वच्छिद्रहरश्चान्यो MrgT_3.128c सर्वज्ञत्वादियोगे ऽपि MrgT_1,4.5a सर्वज्ञत्वादियोगे ऽपि MrgT_1,13.172a सर्वज्ञविहितं यावद् MrgT_3.अप्प्.1c सर्वज्ञः सर्वकर्तृत्वात् MrgT_1,5.13a सर्वतश्च यतो मुक्तौ MrgT_1,2.5c सर्वतो युगपद्वृत्तेर् MrgT_1,12.33c सर्वतो विनिवर्तनम् MrgT_4.5d सर्वथा सर्वदा यस्माच् MrgT_1,7.17c सर्वदा सर्वभूतानां MrgT_4.59a सर्वदा सर्ववस्तुषु MrgT_1,5.16d सर्वदुःखप्रशमनं MrgT_1,13.169c सर्वदेवाप्रवृत्तिता MrgT_1,12.9b सर्वप्रत्यक्षदर्शिनि MrgT_1,13.38d सर्वब्रह्माणि लक्षशः MrgT_3.111b सर्वभूतगुणः कथम् MrgT_1,12.23b सर्वभूतभवावनिः MrgT_1,13.155b सर्वभूतहितो यतः MrgT_1,4.14b सर्वमन्त्रमुखे पुण्ये MrgT_3.79c सर्वमेकमनेकतः MrgT_1,9.7b सर्वरत्नप्रभावतीम् MrgT_1,13.45d सर्वरत्नविनिर्मिता MrgT_1,13.52d सर्वरुद्राधिकश्रियः MrgT_1,13.145d सर्वशक्तिमतां वरः MrgT_1,13.161d सर्वस्य परिणामिनः MrgT_1,5.12d सर्वस्य सर्वदा सर्वा MrgT_1,11.18a सर्वस्रोतःसु मानतः MrgT_1,13.120d सर्वं तत्कृतिमस्तके MrgT_1,13.3d सर्वः सर्वमभीप्सितम् MrgT_1,9.15d सर्वाकारोपकारिणः MrgT_4.59b सर्वातिशयविश्रामस् MrgT_1,13.163a सर्वात्मना समुद्धारः MrgT_3.17c सर्वाधिष्ठानयोगिनः MrgT_4.58d सर्वाध्ववर्तिभूतानां MrgT_1,13.11a सर्वानुग्राहिका कथम् MrgT_1,7.13d सर्वानुग्राहिका शिवा MrgT_1,7.11b सर्वान्तःकरणाश्रयः MrgT_1,13.150b सर्वान् पदर्थान् संत्यज्य MrgT_4.53a सर्वामरप्रतिष्ठासु MrgT_3.14a सर्वार्थदृक्क्रियारूपम् MrgT_4.62c सर्वार्थावहिताः सदा MrgT_1,13.123b सर्वासां फलभूमीनां MrgT_1,13.93a सर्वे ऽनैकान्तिकत्वतः MrgT_1,2.17b सर्वेन्द्रियः सर्वतनुः MrgT_1,13.150a सर्वेशानानीशितः सर्वदास्ते MrgT_1,2.29d सर्वेशानेश्वरावेक- MrgT_1,13.146c सर्वेषां सर्वतोमुखम् MrgT_1,9.5d सल्लिङ्गाधिकृतं वसेत् MrgT_3.94b सवनं सूरपूजितम् MrgT_3.80b सवर्णप्रतिशब्दगाः MrgT_1,12.21b स विकासादिधर्मा चेत् MrgT_1,2.21c सविशेषगुणः शनैः MrgT_4.60d स शास्त्रे शक्तिभेदवत् MrgT_1,13.164d स शिवत्वं प्रपद्यते MrgT_4.54b स शैलस्तस्य दैत्यस्य MrgT_1,13.100c स षोडश सहस्राणि MrgT_1,13.42c स समाधिर्विधीयते MrgT_4.7d ससाधनस्य भोगस्य MrgT_1,10.15a ससाधना मुक्तिरस्ति MrgT_1,2.10c सस्यकस्फटिकद्युतिः MrgT_1,13.107d सहकारि तदुच्यते MrgT_1,8.3b सहकार्यधिकारान्त- MrgT_1,9.2c सहस्रद्वयविष्कम्भा MrgT_1,13.65a सहस्रयोजनच्छायास् MrgT_1,13.73a सहस्रं सुलघीयसि MrgT_3.116d सहस्रैर्भवसंमितैः MrgT_1,1.28d सहायवानप्रमत्तः MrgT_3.76a सहायं सद्गुणं भजेत् MrgT_3.123d सहायोपहृतं भजेत् MrgT_3.104b संकल्पो बीजमभ्येति MrgT_1,12.10c संख्याने प्रेरणे च सः MrgT_1,10.6b संख्यासंज्ञादिवाचकम् MrgT_3.50d संख्यासूत्रस्य दोषनुत् MrgT_3.117d संजातव्युत्क्रमः कुर्यात् MrgT_3.106a संजीवनं न दग्धस्य MrgT_3.26a संतापाब्जमहाम्बुजाः MrgT_1,13.15b संतापाश्चेति ये मुने MrgT_1,13.16d संध्यास्तनितदिग्दाह- MrgT_3.55a संभूयानन्यवत्स्थितम् MrgT_1,10.7b संमुखीकरणं मुने MrgT_4.8b संयमी फलमूलभुक् MrgT_3.120b संरोधि व्याप्यनश्वरम् MrgT_1,9.2d संवरो निर्जरश्चैव MrgT_1,2.16c संविदित्यथ मन्यसे MrgT_1,12.24d संविवाहाश्च मूर्धनि MrgT_1,13.134b संसर्गात्प्राणखेदनम् MrgT_4.12b संसारचक्रकारूढ- MrgT_1,13.154c संसारमिति तत्त्वज्ञा MrgT_1,13.2c संस्कारेष्वन्नवर्जनम् MrgT_3.14d संहतानां शरीरिणाम् MrgT_1,9.12b संहर्त्र्या चोदिते प्रभोः MrgT_1,13.11d संहृतौ वा समुद्भूताव् MrgT_1,5.2c साक्षादालोचनं शम्भोर् MrgT_4.64a सागराहितकोटयः MrgT_1,13.65d साञ्जनान् भुवनाधिपान् MrgT_1,4.10b सातो नैतन्निदर्शनम् MrgT_1,1.11d सात्त्विका व्यत्ययेनैते MrgT_1,10.24c सात्त्विक्यप्यवसीयते MrgT_1,11.5d सादाशिवे पवित्राङ्ग- MrgT_1,13.160c साधकाह्निकविच्छेदे MrgT_3.107a साधकोक्तं व्रतं कुर्याद् MrgT_3.125a साधको गुर्वनुज्ञातः MrgT_3.75a साधको लोकधर्मी यः MrgT_3.11a साधनाङ्गफलैः सह MrgT_1,5.13b साधारणेभ्यो योनिभ्यः MrgT_1,13.1c साधिकारमिदं यतः MrgT_1,5.9d साधिकारासु मुक्तिषु MrgT_1,5.6d साध्यकोटेरलब्धत्वात् MrgT_3.74a साध्यमन्त्रं न कस्यचित् MrgT_3.90b साध्यवेषधरो मौनी MrgT_3.75c सान्निध्यकरणे ऽप्यस्मिन् MrgT_1,1.6c सान्निध्यात्कीर्तितौ ततः MrgT_1,13.87b सान्वयव्यतिरेकाभ्यां MrgT_1,9.19c सा परस्यापि धूमो ऽन्यो MrgT_1,3.7a साफल्यमसदुत्पत्ताव् MrgT_1,9.15a सामभिश्चास्तुवन्नताः MrgT_1,1.19b सामान्यमात्रकाभासात् MrgT_1,11.7c सामान्याचारसंग्रहः MrgT_3.1b सामान्येतरसम्बन्ध- MrgT_1,2.20c सा मुक्तिर्जडतारूपा MrgT_1,2.23c सायचूर्णेन वा पुष्टिं MrgT_3.7c सार्थकत्वं कथम् भवेत् MrgT_1,1.13d सार्धं योजनसंख्यया MrgT_1,13.20d सावित्री मूर्तिमत्यास्ते MrgT_1,13.118c सावित्र्या स्पर्धमानेव MrgT_1,13.58c सा विद्या स्थानमप्यस्या MrgT_1,13.169a सा शान्तिस्तत्पदं चेति MrgT_1,13.170a साश्रुगद्गदवाचस्तान् MrgT_1,1.17c साहस्रमंशुमत्संज्ञं MrgT_3.44c साहस्राः षट् परा मध्या MrgT_1,13.25c साहस्रे काञ्चने धाम- MrgT_1,13.33a सांख्यज्ञाने ऽपि मिथ्यात्वं MrgT_1,2.15a सांसिद्धिका वैनयिकाः MrgT_1,10.26c सितोदश्च ह्रदोत्तमः MrgT_1,13.79b सिद्धगन्धर्वमहतां MrgT_1,13.46a सिद्धमप्युपकारकम् MrgT_4.32d सिद्धये धारणादीनां MrgT_4.33c सिद्धसाध्यमरुज्जुष्टा MrgT_1,13.47c सिद्धिक्षेत्राणि संचरन् MrgT_3.93d सिद्ध्याद्या वर्गशो मुने MrgT_1,10.25d सीदन्त्यज्ञानिनो यस्यां MrgT_1,13.155c सीमन्तोन्नयनाद्येषु MrgT_3.14c सुकेतनं केतुमालं MrgT_1,13.68c सुखरूपतया ब्रह्मन् MrgT_1,11.5c सुगुर्वपि विकर्षयेत् MrgT_4.22b सुतरां प्रतिपद्यते MrgT_1,6.4b सुनाद्यब्दरवाः कपाः MrgT_1,13.130b सुपार्श्वः सौम्यतो ऽरुणः MrgT_1,13.72d सुप्रभिद्दशमं विदुः MrgT_3.44d सुरभिश्च मतो बुधैः MrgT_1,12.29d सुरसिद्धाप्सरोवृतम् MrgT_1,13.78b सुस्निग्धमपरं ततः MrgT_3.124d सूक्ष्मतीक्ष्णक्षयान्तकाः MrgT_1,13.130d सूक्ष्मदेहांश्च चिद्वतः MrgT_1,13.184b सूक्ष्मभूतेषु मन्त्रेशा MrgT_1,13.197e सूक्ष्मामरपुराण्यष्टौ MrgT_1,13.142c सूच्यास्यतालखड्गाख्य MrgT_1,13.16a सूत्रेणैकेन संहृत्य MrgT_1,2.2c सूत्रैः सारार्थवाचकैः MrgT_1,1.29b सृष्टिकाले महेशानः MrgT_1,1.23a सृष्टितः संहिताहोमाद् MrgT_3.25c सेत्वादीनां निवेशने MrgT_3.14b सेयं व्यसनसन्ततिः MrgT_1,12.16b सेविता भाति धामभिः MrgT_1,13.51d सेव्यते पितृभिः सदा MrgT_1,13.80d सो ऽत एवाविमोक्षणात् MrgT_1,2.6d सोपद्रवं च संत्यज्य MrgT_3.96a सो ऽपि कर्मनिबन्धनः MrgT_1,10.16b सो ऽपि देवैर्मनःषष्ठैः MrgT_1,11.11c सो ऽपि ध्यानजपोपेतः MrgT_4.28c सो ऽपि न स्वत एव स्याद् MrgT_1,7.17a सो ऽपि प्रतीयते कालो MrgT_1,9.12c सो ऽब्रवीदुच्यतां कामो MrgT_1,1.19c सोमवाय्वाशयोः सिद्ध- MrgT_1,13.85c सोमसूर्येशवर्त्मसु MrgT_4.23d सोर्ध्वगा तत्पदं चेति MrgT_1,13.173c सो ऽस्याघोरः शिवो यतः MrgT_1,3.11d सौगन्धिकाम्बुजच्छन्नः MrgT_1,13.80c सौपार्श्वे धृतिमन्नाम MrgT_1,13.80a सौम्यशान्तजटाधराः MrgT_1,13.131d सौम्यं प्राजेश्वरं ब्राह्मं MrgT_1,13.143c स्कन्दनन्दिमहाकाल- MrgT_1,13.61c स्कन्देन युद्ध्वा सुचिरं MrgT_1,13.100a स्कन्धानस्यात एव सः MrgT_1,12.1b स्तूयमानं मरुद्गणैः MrgT_1,1.18d स्तेयी स्यात्तदकीर्तनात् MrgT_3.34d स्तोभोन्मादविषोद्दीप्ति- MrgT_4.26a स्त्रिया रहो ऽव्यवस्थानं MrgT_3.19c स्त्रीगीतनर्तितालाप- MrgT_3.19a स्थाणुमत्यम्बिका परा MrgT_1,13.156b स्थाणुस्वर्णाक्षगोकर्ण- MrgT_1,13.139c स्थाण्वष्टकं द्विजश्रेष्ठ MrgT_1,13.141a स्थानरूपप्रमाणानि MrgT_4.59c स्थानं तवांश्च तत्पतिः MrgT_1,13.168b स्थानं त्रिपुरविद्विषः MrgT_1,13.62b स्थानं प्राथमिकस्येमान् MrgT_4.36a स्थानं यद्यस्य धारणे MrgT_1,11.27b स्थानानि यातनाहेतोर् MrgT_1,13.14a स्थानान्यस्मिन् शरीरके MrgT_4.44d स्थानार्थो ऽप्युपचारतः MrgT_4.35d स्थाने ज्योतिष्मतीचित्रे MrgT_1,13.119c स्थितमेवोभयं ततः MrgT_1,2.19b स्थितस्तन्मात्रपञ्चके MrgT_1,13.197d स्थितं गुरुसमीपे वा MrgT_3.70c स्थितिर्निरन्वये नाशे MrgT_1,2.25c स्थितेशोपमतेजसाम् MrgT_1,1.25d स्थितौ याननुगृह्णाति MrgT_1,5.3c स्थितौ सकारकानेतान् MrgT_1,4.12a स्थित्यर्थो धारणाशब्दः MrgT_4.35c स्थूलस्थूलेश्वरौ शङ्कु- MrgT_1,13.142a स्थूलः पञ्चकलो नादः MrgT_1,13.196a स्थैर्याप्यायनविप्लोष- MrgT_4.37c स्नातो भवति तीर्थेषु MrgT_4.30c स्नानादीनि तदङ्गानि MrgT_3.12c स्पर्शैकग्राहिणी च त्वक् MrgT_1,12.13b स्पर्शो भूतचतुष्टये MrgT_1,12.27d स्पृष्टस्यान्यत्र तैजसात् MrgT_3.118b स्पृष्टे दशगुणं जपेत् MrgT_3.117b स्फटिकोपलनिर्मिता MrgT_1,13.51b स्मरमृत्युयशोभृतः MrgT_1,13.54b स्मर्ता कायेतरो ऽस्त्यतः MrgT_1,6.6d स्याद्वादलाञ्छिताश्चैते MrgT_1,2.17a स्रगभ्यङ्गादिवर्जनम् MrgT_3.19d स्रोतांसि कामिकाद्यूर्ध्वम् MrgT_3.35a स्रोतांस्यष्टौ विदुर्बुधः MrgT_3.37b स्रोतो ब्रूयादनुस्रोतो MrgT_3.34a स्वकल्पान्वयसिद्धेषु MrgT_3.60a स्वकल्पोक्तेन विधिना MrgT_3.97a स्वकाले स्त्रीनिषेवणम् MrgT_3.21d स्वधाम्नो ऽप्येवमेव हि MrgT_3.102b स्वपदाधो ऽधिकारस्थ- MrgT_1,13.145c स्वबाहुनाभिहृत्कानि MrgT_4.16c स्वयं तापसवेषभृत् MrgT_1,1.3d स्वयं द्रष्टुमशक्नुवत् MrgT_1,10.8d स्वयंभुवि यियक्षति MrgT_1,13.99b स्वयं वा परिकल्पिते MrgT_3.97b स्वर्गकामातिवर्तिनी MrgT_1,13.58d स्वर्गिवर्यसमाश्रयः MrgT_1,13.115b स्वर्गो मुक्तिः प्रकृतित्वा- विघातौ MrgT_1,10.29c स्ववशस्त्रिगुणं त्र्यंशं MrgT_3.126a स्वशास्त्रविहितां वृत्तिम् MrgT_3.105c स्वसाध्यकारकोपेतान् MrgT_1,4.11c स्वस्वरूपाश्च ते विप्र MrgT_1,13.160a स्वं रूपं दर्शयामास MrgT_1,1.18a स्वातन्त्र्यादप्यचित्त्वतः MrgT_1,2.15d स्वात्मनो ऽन्यस्य रेचकम् MrgT_4.25b स्वात्मन्येवाश्चर्यचर्याधिवासः MrgT_4.65d स्वाधिकारपराङ्मुखी MrgT_1,13.189d स्वाधिकारविधौ तीक्ष्णा MrgT_1,13.148a स्वाधिकारं प्रकुर्वते MrgT_1,13.185d स्वाधिकारं सुदुष्करम् MrgT_4.1b स्वापवद्भूतसंहृतौ MrgT_1,5.10b स्वापं सृष्ट्यै प्रवर्तते MrgT_1,13.193b स्वापावसानमासाद्य MrgT_1,4.14c स्वापे ऽनुमनुगृह्णाति MrgT_1,5.9c स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान् MrgT_1,4.15a स्वापे विपाकमभ्येति MrgT_1,8.5a स्वाभाविकं चेन्मुक्तेषु MrgT_1,7.2c स्वायम्भुवं तथाग्नेयं MrgT_3.45c स्वार्थनिष्ठा हि ते यतः MrgT_1,13.175b स्वासनस्थ उदङ्मुखः MrgT_4.17d स्वाहेत्योंकारपूर्वकम् MrgT_3.86b स्वीकृत्य पुंस्प्रयुक्तस्य MrgT_1,11.14c स्वेच्छया देहमात्मनः MrgT_4.46d हतविघ्नस्य जायते MrgT_4.61b हताः सर्वाः प्रवृत्तयः MrgT_1,1.14d हन्तृधूम्रविलोहिताः MrgT_1,13.128d हन्त्यगर्भो ऽपि देवानां MrgT_4.30a हरशंसाप्रहर्षितान् MrgT_1,1.17b हरात्स्वविधिपुष्टये MrgT_3.129b हरादिन्द्रक्रमायातं MrgT_1,1.1c हराश्च यमनायकाः MrgT_1,13.128b हरिश्चन्द्रमहाकालम् MrgT_1,13.138a हविष्यचरुशाकभुक् MrgT_3.75d हविष्येणापरेण वा MrgT_3.15b हस्तयुग्मानि शौचयेत् MrgT_4.15d हारितार्धं गुणच्छेदे MrgT_3.117c हासाः सनाखलाः खगे MrgT_1,13.139b हितजीर्णाशनस्वस्थस् MrgT_4.17a हिमवांश्चाचलोत्तमाः MrgT_1,13.64b हिमेन्दुहिमनीलाब्ज- MrgT_1,13.107c हिंसायां बहुरूपिणः MrgT_3.108b हुङ्कृत्य मोचितः पत्या MrgT_1,1.16c हुत्वा दशांशं तद्याग- MrgT_3.77a हृत्कण्ठादिषु मारुतम् MrgT_4.41d हृदयं बोधपर्यायः MrgT_1,3.11c हृदा पुत्रकयोग्ययोः MrgT_3.6d हृदि चेतसि विक्षिप्ते MrgT_4.40c हृदि पक्तौ दृशोः पित्ते MrgT_1,12.31a हेतवो नार्थसाधकाः MrgT_1,12.25d हेतोः स्थूलधियामपि MrgT_1,5.5d हेमपुष्करमण्डिता MrgT_1,13.105d हेमप्राकारगोपुरा MrgT_1,13.48b हैमं कटाहकं कोटिर् MrgT_1,13.114a हैमः साहस्रिको ऽर्कभाः MrgT_1,13.101d होमाच दशमांशतः MrgT_3.105b