Malinivijayottaratantra
Adhikaras 1-4, 7, 11-17 based on the critical edition by Somadeva Vasudeva, Wolfson College, Oxford, July 2000 (critical apparatus not included)
(also publ. Pondichery c2004, Collection indologie, 97)
Adhikaras 5, 6, 8-10, 18-23 based on the ed. by Madhusudan Kaul Shastri, Bombay 1922
(Kashmir series of texts and studies ; 37)



Input by Somadeva Vasudeva





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











mālinīvijayottaratantram

sṛṣṭyadhikāraḥ prathamaḥ

1.1ab: jayanti jagadānandavipakṣakṣapaṇakṣamāḥ
1.1cd: parameśamukhodbhūtajñānacandramarīcayaḥ
1.2ab: jagadarṇavamagnānāṃ tārakaṃ tārakāntakam
1.2cd: sanatkumārasanakasanātanasanandanāḥ
1.3ab: nāradāgastyasaṃvartavasiṣṭhādyā maharṣayaḥ
1.3cd: jijñāsavaḥ paraṃ tattvaṃ śivaśaktyunmukhīkṛtāḥ
1.4ab: samabhyarcya vidhānena te tam ūcuḥ praharṣitāḥ
1.4cd: bhagavadyogasaṃsiddhikāṅkṣiṇo vayam āgatāḥ
1.5ab: sā ca yogaṃ vinā yasmān na bhavet tam ato vada
1.5cd: ṛṣibhir yogam icchadbhiḥ sa tair evam udāhṛtaḥ
1.6ab: pratyuvāca prahṛṣṭātmā namaskṛtya maheśvaram
1.6cd: śṛṇudhvaṃ saṃpravakṣyāmi sarvasiddhiphalapradam
1.7ab: mālinīvijayaṃ tantraṃ parameśamukhodgatam
1.7cd: bhuktimuktipradātāram umeśam amarārcitam
1.8ab: svasthānastham umā devī praṇipatyedam abravīt
1.8cd: siddhayogeśvarītantraṃ navakoṭipravistaram
1.9ab: yat tvayā kathitaṃ pūrvaṃ bhedatrayavisarpitam
1.9cd: mālinīvijaye tantre koṭitritayalakṣite
1.10ab: yogamārgas tvayā proktaḥ suvistīrṇo maheśvara
1.10cd: bhūyas tasyopasaṃhāraḥ prokto dvādaśabhis tathā
1.11ab: sahasraiḥ so 'pi vistīrṇo gṛhyate nālpabuddhibhiḥ
1.11cd: atas tam upasaṃhṛtya samāsād alpadhīhitam
1.12ab: sarvasiddhikaraṃ brūhi prasādāt parameśvara
1.12cd: evam uktas tadā devyā prahasyovāca viśvarāṭ
1.13ab: śṛṇu devi pravakṣyāmi siddhayogeśvarīmatam
1.13cd: yan na kasya cid ākhyātaṃ mālinīvijayottaram
1.14ab: mayāpy etat purā prāptam aghorāt paramātmanaḥ
1.14cd: upādeyaṃ ca heyaṃ ca vijñeyaṃ paramārthataḥ
1.15ab: śivaḥ śaktiḥ savidyeśā mantrā mantreśvarāṇavaḥ
1.15cd: upādeyam iti proktam etat ṣaṭkaṃ phalārthinām
1.16ab: malaḥ karma ca māyā ca māyīyam akhilaṃ jagat
1.16cd: sarvaṃ heyam iti proktaṃ vijñeyaṃ vastu niścitam
1.17ab: etaj jñātvā parityajya sarvasiddhiphalaṃ labhet
1.17cd: tatreśaḥ sarvakṛc chāntaḥ sarvajñaḥ sarvakṛt prabhuḥ
1.18ab: sakalo niṣkalo 'nantaḥ śaktir apy asya tadvidhā
1.18cd: sa sisṛkṣur jagat sṛṣṭer ādāv eva nijecchayā
1.19ab: vijñānakevalān aṣṭau bodhayām āsa pudgalān
1.19cd: aghoraḥ paramo ghoro ghorarūpas tadānanaḥ
1.20ab: bhīmaś ca bhīṣaṇaś caiva vamanaḥ pivanas tathā
1.20cd: etān aṣṭau sthitidhvaṃsarakṣānugrahakāriṇaḥ
1.21ab: mantramantreśvare śuddhe saṃniyojya tataḥ punaḥ
1.21cd: mantrāṇām asṛjat tadvat saptakoṭīḥ samaṇḍalāḥ
1.22ab: sarve 'py ete mahātmāno mantrāḥ sarvaphalapradāḥ
1.22cd: ātmā caturvidho jñeyas tatra vijñānakevalaḥ
1.23ab: malaikayuktas tatkarmayuktaḥ pralayakevalaḥ
1.23cd: malam ajñānam icchanti saṃsārāṅkurakāraṇam
1.24ab: dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam
1.24cd: īśvarecchāvaśād asya bhogecchā saṃprajāyate
1.25ab: bhogasādhanasaṃsiddhyai bhogecchor asya mantrarāṭ
1.25cd: jagad utpādayām āsa māyām āviśya śaktibhiḥ
1.26ab: sā caikā vyāpinī sūkṣmā niṣkalā jagato nidhiḥ
1.26cd: anādyantāśiveśānī vyayahīnā ca kathyate
1.27ab: asūta sā kalātattvaṃ yad yogād abhavat pumān
1.27cd: jātakartṛtvasāmarthyo vidyārāgau tato 'sṛjat
1.28ab: vidyā vivecayaty asya karma tatkāryakāraṇe
1.28cd: rāgo 'nurañjayaty enaṃ svabhogeṣv aśuciṣv api
1.29ab: niyatir yojayaty enaṃ svake karmaṇi pudgalam
1.29cd: kālo 'pi kalayaty enaṃ tuṭyādibhir avasthitaḥ
1.30ab: tata eva kalātattvād avyaktam asṛjat tataḥ
1.30cd: guṇān aṣṭaguṇāṃ tebhyo dhiyaṃ dhīto 'py ahaṅkṛtim
1.31ab: tat tridhā taijasāt tasmān mano 'kṣeśam ajāyata
1.31cd: vaikārikāt tato 'kṣāṇi tanmātrāṇi tṛtīyakāt
1.32ab: śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ buddhīndriyāṇi tu
1.32cd: karmendriyāṇi vākpāṇipāyūpasthāṅghrayaḥ kramāt
1.33ab: kalādikṣitiparyantam etat saṃsāramaṇḍalam
1.33cd: samudrādi jagat kṛtsnaṃ parivartayatīcchayā
1.34ab: bhedaḥ paraḥ kalādīnāṃ bhuvanatvena yaḥ sthitaḥ
1.34cd: asṛjat tam asāv eva bhogināṃ bhogasiddhaye
1.35ab: ity anena kalādyena dharāntena samanvitāḥ
1.35cd: pumāṃsaḥ sakalā jñeyās tadavasthājighāṃsubhiḥ
1.36ab: avasthātritaye 'py asmiṃs tirobhāvanaśīlayā
1.36cd: śivaśaktyā samākrāntāḥ prakurvanti viceṣṭitam
1.37ab: evaṃ jagati sarvatra rudrāṇāṃ yogyatāvaśāt
1.37cd: aṅguṣṭhamātrapūrvāṇāṃ śatam aṣṭādaśottaram
1.38ab: anugṛhya śivaḥ sākṣān mantreśatve niyuktavān
1.38cd: te svagocaram āsādya bhuktimuktiphalārthinām
1.39ab: brahmādīnāṃ prayacchanti svabalena samaṃ phalam
1.39cd: ṛṣibhyas te 'pi te cānu manvantebhyo mahādhipāḥ
1.40ab: heyopādeyavijñānaṃ kathayanti śivoditam
1.40cd: brahmādistambaparyante jātamātre jagaty alam
1.41ab: mantrāṇāṃ koṭayas tisraḥ sārdhāḥ śivaniyojitāḥ
1.41cd: anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam
1.42ab: evam asyātmanaḥ kāle kasmiṃś cid yogyatāvaśāt
1.42cd: śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā
1.43ab: tatsaṃbandhāt tataḥ kaś cit tatkṣaṇād apavṛjyate
1.43cd: ajñānena sahaikatvaṃ kasya cid vinivartate
1.44ab: rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā
1.44cd: bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati
1.45ab: tam ārādhya tatas tuṣṭād dīkṣām āsādya śāṅkarīm
1.45cd: tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet
1.46ab: yogadīkṣāṃ samāsādya jñātvā yogaṃ samabhyaset
1.46cd: yogasiddhim avāpnoti tadante śāśvataṃ padam
1.47ab: anena kramayogena saṃprāptaḥ paramaṃ padam
1.47cd: na bhūyaḥ paśutām eti śuddhe svātmani tiṣṭhati
1.48ab: ātmā caturvidho hy eṣa punar eṣa caturvidhaḥ
1.48cd: ācāryatvādibhedena śuddhātmā paripaṭhyate
1.49ab: nityāditritayaṃ kuryād guruḥ sādhaka eva ca
1.49cd: nityam eva dvayaṃ cānyo yāvajjīvaṃ śivājñayā
1.50ab: upādeyaṃ ca heyaṃ ca tad etat parikīrtitam
1.50cd: jñātvaitaj jñeyasarvasvaṃ sarvasiddhyaraho bhavet

iti śrīmālinīvijayottare tantre prathamo 'dhikāraḥ samāptaḥ


vyāptyadhikāro dvitīyaḥ

2.1ab: athaiṣām eva tattvānāṃ dharādīnām anukramāt
2.1cd: prapañcaḥ kathyate leśād yogināṃ yogasiddhaye
2.2ab: śaktimacchaktibhedena dharātattvaṃ vibhidyate
2.2cd: svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā
2.3ab: śivādisakalātmāntāḥ śaktimantaḥ prakīrtitāḥ
2.3cd: tacchaktayaś ca vijñeyās tadvad eva vicakṣaṇaiḥ
2.4ab: evaṃ jalādimūlāntaṃ tattvavrātam idaṃ mahat
2.4cd: pṛthag bhedair imair bhinnaṃ vijñeyaṃ tatphalepsubhiḥ
2.5ab: anenaiva vidhānena puṃstattvāt tu kalāntikam
2.5cd: trayodaśavidhaṃ jñeyaṃ rudravat pralayākalaḥ
2.6ab: tadvan māyāpi vijñeyā navadhā jñānakevalaḥ
2.6cd: mantrāḥ saptavidhās tadvat pañcadhā mantranāyakāḥ
2.7ab: tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate
2.7cd: bhedaḥ prakathito leśād ananto vistarād ayam
2.8ab: evaṃ bhuvanamālāpi bhinnā bhedair imaiḥ sphuṭam
2.8cd: vijñeyā yogasiddhyarthaṃ yogibhir yogapūjitā
2.9ab: eteṣām eva tattvānāṃ bhuvanānāṃ ca śāṅkari
2.9cd: ya ekam api jānāti so 'pi yogaphalaṃ labhet
2.10ab: yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ
2.10cd: sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ
2.11ab: dṛṣṭāḥ saṃbhāṣitās tena spṛṣṭāś ca prītacetasā
2.11cd: narāḥ pāpaiḥ pramucyante saptajanmakṛtair api
2.12ab: ye punar dīkṣitās tena prāṇinaḥ śivacoditāḥ
2.12cd: te yatheṣṭaṃ phalaṃ prāpya gacchanti paramaṃ padam
2.13ab: rudraśaktisamāveśas tatra nityaṃ pratiṣṭhitaḥ
2.13cd: sati tasmiṃś ca cihnāni tasyaitāni vilakṣayet
2.14ab: tatraitat prathamaṃ cihnaṃ rudre bhaktiḥ suniścalā
2.14cd: dvitīyaṃ mantrasiddhiḥ syāt sadyaḥpratyayakārikā
2.15ab: sarvasattvavaśitvaṃ ca tṛtīyaṃ lakṣaṇaṃ smṛtam
2.15cd: prārabdhakāryaniṣpattiś cihnam āhuś caturthakam
2.16ab: kavitvaṃ pañcamaṃ proktaṃ sālaṃkāraṃ manoharam
2.16cd: sarvaśāstrārthavettṛtvam akasmāc cāsya jāyate
2.17ab: rudraśaktisamāveśaḥ pañcadhā paripaṭhyate
2.17cd: bhūtatattvātmamantreśaśaktibhedād varānane
2.18ab: pañcadhā bhūtasaṃjñas tu tathā triṃśatidhā paraḥ
2.18cd: ātmākhyas trividhaḥ prokto daśadhā mantrasaṃjñakaḥ
2.19ab: dvividhaḥ śaktisaṃjño 'pi jñātavyaḥ paramārthataḥ
2.19cd: pañcāśadbhedabhinno 'yaṃ samāveśaḥ prakīrtitaḥ
2.20ab: āṇavo 'yaṃ samākhyātaḥ śākto 'py evaṃvidhaḥ smṛtaḥ
2.20cd: evaṃ śāmbhavam apy ebhir bhedair bhinnaṃ vilakṣayet
2.21ab: uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ
2.21cd: yo bhavet sa samāveśaḥ samyag āṇava ucyate
2.22ab: uccārarahitaṃ vastu cetasaiva vicintayan
2.22cd: yam āveśam avāpnoti śāktaḥ so 'trābhidhīyate
2.23ab: akiṃciccintakasyaiva guruṇā pratibodhataḥ
2.23cd: jāyate yaḥ samāveśaḥ śāmbhavo 'sāv udīritaḥ
2.24ab: sārdham etac chataṃ proktaṃ bhedānām anupūrvaśaḥ
2.24cd: saṃkṣepād vistarād asya parisaṃkhyā na vidyate
2.25ab: saṃvittiphalabhedo 'tra na prakalpyo manīṣibhiḥ
2.25cd: bhedo 'paro 'pi saṃkṣepāt kathyamāno 'vadhāryatām
2.26ab: jāgratsvapnādibhedena sarvāveśakramo budhaiḥ
2.26cd: pañcabhinnaḥ parijñeyaḥ svavyāpārāt pṛthak pṛthak
2.27ab: tatra svarūpaṃ śaktiś ca sakalaś ceti tattrayam
2.27cd: iti jāgradavastheyaṃ bhede pañcadaśātmake
2.28ab: akalau dvau parijñeyau samyak svapnasuṣuptayoḥ
2.28cd: mantrāditatpatīśānavargas turya iti smṛtaḥ
2.29ab: śaktiśaṃbhū parijñeyau turyātīte varānane
2.29cd: trayodaśātmake bhede svarūpam akalāv ubhau
2.30ab: mantramantreśvareśānāḥ śaktiśaṃbhū ca kīrtitau
2.30cd: pralayākalabhede 'pi svaṃ vijñānakalāv ubhau
2.31ab: mantramantreśvareśānāḥ śaktīśāv api pūrvavat
2.31cd: navadhā kīrtite bhede svaṃ mantrā mantranāyakāḥ
2.32ab: tadīśāḥ śaktiśaṃbhū ca pañcāvasthāḥ prakīrtitāḥ
2.32cd: pūrvavat saptabhede 'pi svaṃ mantreśeśaśaktayaḥ
2.33ab: śivaś ceti parijñeyāḥ pañcaiva varavarṇini
2.33cd: svaṃ śaktiḥ sanijeśānā śaktiśaṃbhū ca pañcake
2.34ab: trike svaśaktiśaktīcchāśivapadaṃ vilakṣayet
2.34cd: svavyāpārādhipatvena taddhīnaprerakatvataḥ
2.35ab: icchānivṛtteḥ svasthatvād abhinnam api pañcadhā
2.35cd: iti pañcātmake bhede vijñeyaṃ vastu kīrtitam
2.36ab: bhūyo 'py āsām avasthānāṃ saṃjñābhedaḥ prakāśyate
2.36cd: piṇḍasthaḥ sarvatobhadro jāgrannāmadvayaṃ matam
2.37ab: dvisaṃjñaṃ svapnam icchanti padasthaṃ vyāptir ity api
2.37cd: rūpasthaṃ tu mahāvyāptiḥ suṣuptasyāpi taddvayam
2.38ab: pracayaṃ rūpātītaṃ ca samyak turyam udāhṛtam
2.38cd: mahāpracayam icchanti turyātītaṃ vicakṣaṇāḥ
2.39ab: pṛthak tattvaprabhedena bhedo 'yaṃ samudāhṛtaḥ
2.39cd: sarvāṇi eva tattvāni pañcaitāni yathā śṛṇu
2.40ab: bhūtatattvābhidhānānāṃ yo 'ṃśo 'dhiṣṭheya iṣyate
2.40cd: piṇḍastham iti taṃ prāhuḥ padastham aparaṃ viduḥ
2.41ab: mantrās tatpatayaḥ seśā rūpastham iti kīrtyate
2.41cd: rūpātītaṃ parā śaktiḥ savyāpārāpy anāmayā
2.42ab: niṣprapañco nirābhāsaḥ śuddhaḥ svātmany avasthitaḥ
2.42cd: sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate
2.43ab: caturvidhaṃ tu piṇḍastham abuddhaṃ buddham eva ca
2.43cd: prabuddhaṃ suprabuddhaṃ ca padasthaṃ ca caturvidham
2.44ab: gatāgataṃ suvikṣiptaṃ saṅgataṃ susamāhitam
2.44cd: caturdhā rūpasaṃsthaṃ tu jñātavyaṃ yogacintakaiḥ
2.45ab: uditaṃ vipulaṃ śāntaṃ suprasannam athāparam
2.45cd: manonmanam anantaṃ ca sarvārthaṃ satatoditam
2.46ab: pracaye tatra saṃjñeyam ekaṃ tanmahati sthitam
2.46cd: ity evaṃ pañcadhādhvānaṃ tridhedānīṃ nigadyate
2.47ab: vijñānākalaparyantam ātmatattvam udāhṛtam
2.47cd: īśvarāntaṃ ca vidyāhvaṃ śeṣaṃ śivapadaṃ viduḥ
2.48ab: evaṃ bhedair imair bhinnas tatrādhvā parikīrtitaḥ
2.48cd: yugapat sarvamārgāṇāṃ prabhedaḥ procyate 'dhunā
2.49ab: pārthivaṃ prākṛtaṃ caiva māyīyaṃ śāktam eva ca
2.49cd: iti saṅkṣepataḥ proktam etad aṇḍacatuṣṭayam
2.50ab: pṛthag dvayam asaṅkhyātam ekam ekaṃ pṛthak pṛthak
2.50cd: ādyaṃ dhārikayā vyāptaṃ tatraikaṃ tattvam iṣyate
2.51ab: ekam ekaṃ pṛthak kṣārṇaṃ padārṇamanuṣu smaret
2.51cd: kālāgnibhuvanād yāvad vīrabhadrapurottamam
2.52ab: puraṣoḍaśakaṃ jñeyaṃ ṣaḍvidho 'dhvā prakīrtitaḥ
2.52cd: āpyāyinyā dvitīyaṃ ca tatra tattvāni lakṣayet
2.53ab: trayoviṃśatyabādīni tadvad dhādyakṣarāṇi ca
2.53cd: padāni pañca mantrāś ca ṣaṭpañcāśatpurāṇi ca
2.54ab: tattvāni sapta bodhinyā tac caturdhā purāṇi ca
2.54cd: tṛtīye sapta varṇāḥ syuḥ padamantradvayaṃ dvayam
2.55ab: utpūyinyā caturthaṃ tu tatra tattvatrayaṃ viduḥ
2.55cd: varṇatrayaṃ mantram ekaṃ padam ekaṃ ca lakṣayet
2.56ab: aṣṭādaśa vijānīyād bhuvanāni samāsataḥ
2.56cd: śivatattvaṃ paraṃ śāntaṃ kalā tatrāvakāśadā
2.57ab: svaraṣoḍaśakaṃ mantraṃ padaṃ caikaṃ vilakṣayet
2.57cd: ity evaṃ ṣaḍvidho 'py adhvā samāsāt parikīrtitaḥ
2.58ab: śuddhāśuddhaṃ jagatsarvaṃ brahmāṇḍaprabhavaṃ yataḥ
2.58cd: tasmāc chuddham imaiḥ śuddhair brahmāṇḍaiḥ sarvam iṣyate
2.59ab: brahmā viṣṇuś ca rudraś ca īśvaraś ceti suvrate
2.59cd: pṛthag eteṣu boddhavyaṃ śāntaṃ paticatuṣṭayam
2.60ab: yo hi yasmād guṇotkṛṣṭaḥ sa tasmād ūrdhva ucyate
2.60cd: etat te kathitaṃ sarvaṃ kim anyat paripṛcchasi

iti śrīmālinīvijayottare tantre vyāptyadhikāro dvitīyaḥ samāptaḥ


mantroddhārādhikāras tṛtīyaḥ
3.1ab: evam uktā mahādevī jagadānandakāriṇā
3.1cd: praṇipatya punar vākyam idam āha jagatpatim
3.2ab: evam etan mahādeva nānyathā samudāhṛtam
3.2cd: yathākhyātaṃ tathā jñātam āditaḥ samanukramāt
3.3ab: śivādivasturūpāṇāṃ vācakān parameśvara
3.3cd: sāṃprataṃ śrotum icchāmi prasādād vaktum arhasi
3.4ab: ity uktaḥ sa maheśānyā jagadārtiharo haraḥ
3.4cd: vācakān avadan mantrān pāramparyakramāgatān
3.5ab: yā sā śaktir jagaddhātuḥ kathitā samavāyinī
3.5cd: icchātvaṃ tasya sā devi sisṛkṣoḥ pratipadyate
3.6ab: saikāpi saty anekatvaṃ yathā gacchati tac chṛṇu
3.6cd: evam etad iti jñeyaṃ nānyatheti suniścitam
3.7ab: jñāpayantī jagaty atra jñānaśaktir nigadyate
3.7cd: evaṃbhūtam idaṃ vastu bhavatv iti yadā punaḥ
3.8ab: jātā tadaiva tat tadvat kurvaty atra kriyocyate
3.8cd: evam eṣā dvirūpāpi punar bhedair anantatām
3.9ab: arthopādhivaśād yāti cintāmaṇir iveśvarī
3.9cd: tatra tāvat samāpannā mātṛbhāvaṃ vibhidyate
3.10ab: dvidhā ca navadhā caiva pañcāśaddhā ca mālinī
3.10cd: bījayonyātmakād bhedād dvidhā bījaṃ svarā matāḥ
3.11ab: kādibhiś ca smṛtā yonir navadhā vargabhedataḥ
3.11cd: pṛthag varṇavibhedena śatārdhakiraṇojjvalā
3.12ab: bījam atra śivaḥ śaktir yonir ity abhidhīyate
3.12cd: vācakatvena sarvāpi śaṃbhoḥ śaktiś ca śasyate
3.13ab: vargāṣṭakam iha jñeyam aghorādyam anukramāt
3.13cd: tad eva śaktibhedena māheśvaryādi cāṣṭakam
3.14ab: māheśī brāhmaṇī caiva kaumārī vaiṣṇavī tathā
3.14cd: aindrī yāmyā ca cāmuṇḍā yogīśī ceti tā matāḥ
3.15ab: śatārdhabhedabhinnānāṃ tatsaṃkhyānāṃ varānane
3.15cd: rudrāṇāṃ vācakatvena kalpitāḥ parameṣṭhinā
3.16ab: tadvad eva ca śaktīnāṃ tatsaṃkhyānām anukramāt
3.16cd: sarvaṃ ca kathayiṣyāmi tāsāṃ bhedaṃ yathā śṛṇu
3.17ab: amṛto 'mṛtapūrṇaś ca amṛtābho 'mṛtadravaḥ
3.17cd: amṛtaugho 'mṛtormiś ca amṛtasyandano 'paraḥ
3.18ab: amṛtāṅgo 'mṛtavapur amṛtodgāra eva ca
3.18cd: amṛtāsyo 'mṛtatanus tathā cāmṛtasecanaḥ
3.19ab: tanmūrtir amṛteśaś ca sarvāmṛtadharo 'paraḥ
3.19cd: ṣoḍaśaite samākhyātā rudrabījasamudbhavāḥ
3.20ab: jayaś ca vijayaś caiva jayantaś cāparājitaḥ
3.20cd: sujayo jayarudraś ca jayakīrtir jayāvahaḥ
3.21ab: jayamūrtir jayotsāho jayado jayavardhanaḥ
3.21cd: balaś cātibalaś caiva balabhadro balapradaḥ
3.22ab: balāvahaś ca balavān baladātā baleśvaraḥ
3.22cd: nandanaḥ sarvatobhadro bhadramūrtiḥ śivapradaḥ
3.23ab: sumanāḥ spṛhaṇo durgo bhadrakālo manonugaḥ
3.23cd: kauśikaḥ kālaviśveśau suśivaḥ kopavardhanaḥ
3.24ab: ete yonisamudbhūtāś catustriṃśat prakīrtitāḥ
3.24cd: strīpāṭhavaśam āpannā eta evātra śaktayaḥ
3.25ab: bījayonisamudbhūtā rudraśaktisamāśrayāḥ
3.25cd: vācakānām anantatvāt parisaṃkhyā na vidyate
3.26ab: sarvaśāstrārthagarbhiṇyā ity evaṃvidhayānayā
3.26cd: aghoraṃ bodhayām āsa svecchayā parameśvaraḥ
3.27ab: sa tayā saṃprabuddhaḥ san yoniṃ vikṣobhya śaktibhiḥ
3.27cd: tatsamānaśrutīn varṇāṃs tatsaṃkhyān asṛjat prabhuḥ
3.28ab: te tair āliṅgitāḥ santaḥ sarvakāmaphalapradāḥ
3.28cd: bhavanti sādhakendrāṇāṃ nānyathā vīravandite
3.29ab: tair idaṃ saṃtataṃ viśvaṃ sadevāsuramānuṣam
3.29cd: tebhyaḥ śāstrāṇi vedāś ca saṃbhavanti punaḥ punaḥ
3.30ab: anantasyāpi bhedasya śivaśakter mahātmanaḥ
3.30cd: kāryabhedān mahādevi traividhyaṃ samudāhṛtam
3.31ab: viṣayeṣv eva saṃlīnān adho 'dhaḥ pātayanty aṇūn
3.31cd: rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāḥ smṛtāḥ
3.32ab: miśrakarmaphalāsaktiṃ pūrvavaj janayanti yāḥ
3.32cd: muktimārganirodhinyās tāḥ syur ghorāḥ parāparāḥ
3.33ab: pūrvavaj jantujātasya śivadhāmaphalapradāḥ
3.33cd: parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ
3.34ab: etāḥ sarvāṇusaṃghātam api niṣṭhā yathā sthitāḥ
3.34cd: tathā te kathitāḥ śaṃbhoḥ śaktir ekaiva śāṅkarī
3.35ab: asyā vācakabhedena bhedo 'nyaḥ saṃpracakṣyate
3.35cd: yatheṣṭaphalasaṃsiddhyai mantratantrānuvartinām
3.36ab: viśeṣavidhihīneṣu nyāsakarmasu mantravit
3.36cd: nyasec chāktaśarīrārthaṃ bhinnayoniṃ tu mālinīm
3.37ab: na śikhā ṛ.Rḷṭ ca śiromālā tha mastakam
3.37cd: netrāṇi cadha vai nāsā ī samudre ṇuṇū śrutī
3.38ab: bakavarga iā vaktradantajihvāsu vāci ca
3.38cd: vabhayāḥ kaṇṭhadakṣādiskandhayor bhujayor ḍaḍhau
3.39ab: ṭho hastayor jhañau śākhā jraṭau śūlakapālake
3.39cd: pa hṛc chalau stanau kṣīram ā sa jīvo visargayuk
3.40ab: tatparaḥ kathitaḥ prāṇaḥ ṣakṣāv udaranābhigau
3.40cd: maśaṃtāḥ kaṭiguhyoru yugmagā jānunī tathā
3.41ab: eaikārau tathā jaṅghe tatparau caraṇau daphau
3.41cd: ato vidyāś ca mantrāś ca samuddhāryā yathā śṛṇu
3.42ab: sabindukāṃ dakṣajaṅghāṃ tato vācaṃ prakalpayet
3.42cd: tayaiva jaṅghayā yuktaṃ caturthaṃ daśanaṃ tataḥ
3.43ab: dakṣajānuyutaṃ daṇḍaṃ prāṇaṃ daṇḍastham īryutam
3.43cd: pṛthag ghṛddaṇḍakaṭigā dvijadaṇḍau ca pūrvavat
3.44ab: usthitaṃ binduyukprāṇaṃ pūrvavad daśanaṃ tataḥ
3.44cd: daṇḍaṃ kevalam uddhṛtya vāmamudrānvitaṃ punaḥ
3.45ab: dakṣajānuyutaṃ hṛc ca prāṇaṃ jīvātmanā yutam
3.45cd: daśanaṃ purvavan nyasya daṇḍaṃ kevalam eva ca
3.46ab: nitambaṃ dakṣamudretaṃ dvitīyaṃ jihvayā dvijam
3.46cd: sanāsaṃ dakṣaśikharaṃ nitambaṃ kevalaṃ tataḥ
3.47ab: punas tathaiva śikharaṃ jaṭharaṃ kevalaṃ tataḥ
3.47cd: dakṣajānuyutaṃ karṇaṃ kaṇṭhaṃ kevalam eva ca
3.48ab: nitambaṃ kevalaṃ nyasya hṛdayaṃ jihvayā yutam
3.48cd: vaktraṃ kevalam uddhṛtya prāṇam ādyena jānunā
3.49ab: śūladaṇḍacatuṣkaṃ ca tatrādyaṃ dvayam usthitam
3.49cd: vāmapādaṃ ca tasyānte kapālaṃ patitaṃ nyaset
3.50ab: tataḥ paramaghorāntaṃ pādyakādye ca pūrvavat
3.50cd: parāparā samākhyātā aparā ca prakathyate
3.51ab: aghorāntaṃ nyased ādau prāṇaṃ binduyutaṃ punaḥ
3.51cd: vāmamudrānvitaṃ nyasya pādyaṃ kādyena pūrvavat
3.52ab: apareyaṃ samākhyātā rudraśaktiṃ parāṃ śṛṇu
3.52cd: mantrāḥ saṃmukhatāṃ yānti yayoccāritamātrayā
3.53ab: kampate gātrayaṣṭiś ca drutaṃ cotpatanaṃ bhavet
3.53cd: mudrābandhaṃ ca geyaṃ ca śivāruditam eva ca
3.54ab: atītānagatārthasya kuryād vā kathanādikam
3.54cd: vāmajaṅghānvito jīvaḥ pāramparyakramāgataḥ
3.55ab: pareyam anayā siddhiḥ sarvakāmaphalapradā
3.55cd: nāśiṣyāya pradeyeyaṃ nābhaktāya kadā cana
3.56ab: rudraś ca rudraśaktiś ca guruś ceti trayaṃ samam
3.56cd: bhaktyā prapaśyate yas tu tasmai deyā varānane
3.57ab: śiṣyenāpi tadā grāhyā yadā saṃtoṣito guruḥ
3.57cd: śarīradravyavijñānaśuddhikarmaguṇādibhiḥ
3.58ab: bodhitā tu yadā tena guruṇā hṛṣṭacetasā
3.58cd: tadā siddhipradā jñeyā nānyathā vīravandite
3.59ab: parāparāṅgasaṃbhūtā yoginyo 'ṣṭau mahābalāḥ
3.59cd: pañca ṣaṭ pañca catvāri dvitridvyarṇāḥ krameṇa tu
3.60ab: jñeyāḥ saptaikādaśārṇā ekārdhārṇadvayānvitā
3.60cd: jīvo dīrghasvaraiḥ ṣaḍbhiḥ pṛthag jātivibheditaḥ
3.61ab: vidyātrayasya gātrāṇi hrasvair vaktrāṇi pañcabhiḥ
3.61cd: oṃkāraiḥ pañcabhir mantro vidyāṅgahṛdayaṃ bhavet
3.62ab: oṃ amṛte tejomālini svāhā padāni bhūṣitam
3.62cd: ekādaśākṣaraṃ proktam etad brahmaśiraḥ priye
3.63ab: vedavedini hūṃphaṭ ca ca praṇavādisamanvitā
3.63cd: rudrāṇy aṣṭākṣarā jñeyā śikhā vidyāgaṇasya tu
3.64ab: vajriṇe vajradharāya svāhāntaṃ praṇavādikam
3.64cd: ekādaśākṣaraṃ varma puruṣṭutam iti smṛṭam
3.65ab: ślīpadaṃ paśuśabdaṃ ca hūṃphaḍantaṃ bhavādikam
3.65cd: etat pāśupataṃ proktam ardhasaptākṣaraṃ param
3.66ab: laraṭakṣavayair dīrghaiḥ sūmāyuktaiḥ sabindukaiḥ
3.66cd: indrādīn kalpayed dhrasvais tadastrāṇi vicakṣaṇaḥ
3.67ab: tadvan nāsāpayobhyāṃ tu kalpyau viṣṇuprajāpatī
3.67cd: svarāv ādyatṛtīyau tu vācakau padmacakrayoḥ
3.68ab: iti mantragaṇaḥ proktaḥ sarvakāmaphalapradaḥ
3.68cd: yogināṃ yogasiddhyarthaṃ kim anyat paripṛcchasi

iti śrīmālinīvijayottare tantre mantroddhārādhikāras tṛtīyaḥ samāptaḥ


yogalakṣaṇadhikāraś caturthaḥ

4.1ab: athaitad upasaṃśrutya munayo muditekṣaṇāḥ
4.1cd: praṇamya krauñcahantāraṃ punar ūcur idaṃ vacaḥ
4.2ab: yogamārgavidhiṃ devyā pṛṣṭena parameṣṭhinā
4.2cd: tatpratijñāvatāpy uktaṃ kimarthaṃ mantralakṣaṇam
4.3ab: evam uktaḥ sa taiḥ samyak kārtikeyo mahāmatiḥ
4.3cd: idam āha vacas teṣāṃ saṃdehavinivṛttaye
4.4ab: yogam ekatvam icchanti vastuno 'nyena vastunā
4.4cd: yad vastu jñeyam ity uktaṃ heyatvādiprasiddhaye
4.5ab: dvirūpam api taj jñānaṃ vinā jñātuṃ na śakyate
4.5cd: tatprasiddhyai śivenoktaṃ jñānaṃ yad upavarṇitam
4.6ab: sabījayogasaṃsiddhyai mantralakṣaṇam apy alam
4.6cd: na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare
4.7ab: kriyājñānavibhedena sā ca dvedhā nigadyate
4.7cd: dvividhā sā prakartavyā tena caitad udāhṛtam
4.8ab: na ca yogādhikāritvam ekam evānayā bhavet
4.8cd: api mantrādhikāritvaṃ muktiś ca śivadīkṣayā
4.9ab: śrutvā caitat pater vākyaṃ romāñcitaśarīriṇī
4.9cd: idam āha punar vākyam ambā munivarottamāḥ
4.10ab: abhinnamālinīkāye tattvāni bhuvanāni ca
4.10cd: kalāḥ padāni mantrāś ca yathāvad avadhāritāḥ
4.11ab: bhinnayonis tu yā deva tvayoktā mālinī mama
4.11cd: tasyā aṅge yathaitāni saṃsthitāni tathā vada
4.12ab: evam ukto mahādevyā bhairavo bhūribhogadaḥ
4.12cd: sphuraddhimāṃśusaṃtānaprakāśitadigantaraḥ
4.13ab: surāsuraśiromaulimālālālitaśāsanaḥ
4.13cd: uvāca madhurāṃ vācam imām akleśitāśayām
4.14ab: yā mayā kathitā devi bhinnayonis tu mālinī
4.14cd: tadaṅge saṃpravakṣyāmi sarvam etad yathā sthitam
4.15ab: phe dharātattvam uddiṣṭaṃ dādijhānte 'nupūrvaśaḥ
4.15cd: trayoviṃśatyabādīni pradhānāntāni lakṣayet
4.16ab: ṭhādau ca saptake sapta puruṣādīni pūrvavat
4.16cd: iṅagheṣu trayaṃ vidyād vidyātaḥ sakalāvadhi
4.17ab: śivatattve gakārādināntān ṣoḍaśa lakṣayet
4.17cd: kalāḥ padāni mantrāś ca bhuvanāni ca sundari
4.18ab: pūrvavad veditavyāni tat saṅkhyārṇavibhedataḥ
4.18cd: vidyātrayavibhāgena yathedānīṃ tathā śṛṇu
4.19ab: niṣkale padam ekārṇaṃ tryarṇaikārṇam atha dvayam
4.19cd: sakale tu parijñeyaṃ pañcaikārṇadvayaṃ dvaye
4.20ab: caturekākṣare dve ca māyāditritaye mate
4.20cd: caturakṣaram ekaṃ ca kālādidvitaye matam
4.21ab: rañjake dvyarṇam uddiṣṭaṃ pradhāne tryarṇam iṣyate
4.21cd: buddhau devāṣṭakavyāptyā padaṃ dvyakṣaram iṣyate
4.22ab: tataḥ pañcāṣṭakavyāptyā dvyekadvidvyakṣarāṇi tu
4.22cd: vidyāpadāni catvāri sārdhavarṇaṃ tu pañcamam
4.23ab: ekaikasārdhavarṇāni trīṇi tattve tu pārthive
4.23cd: parāṅge sarvam anyac ca varṇamantrakalādikam
4.24ab: sārdhenāṇḍadvayaṃ vyāptam ekaikena pṛthag dvayam
4.24cd: aparāyāḥ samākhyātā vyāptir eṣā vilomataḥ
4.25ab: sārṇenāṇḍatrayaṃ vyāptaṃ triśūlena caturthakam
4.25cd: sarvātītaṃ visargeṇa parāvyāptir udāhṛtā
4.26ab: etat sarvaṃ parijñeyaṃ yoginā hitam icchatā
4.26cd: ātmano vā pareṣāṃ vā nānyathā tad avāpyate
4.27ab: dvāv eva mokṣadau jñeyau jñānī yogī ca śāṅkari
4.27cd: pṛthaktvāt tatra [3] boddhavyaṃ phalakāṅkṣibhiḥ
4.28ab: jñānaṃ ca trividhaṃ proktaṃ tatrādyaṃ śrutam iṣyate
4.28cd: cintāmayam athānyac ca bhāvanāmayam eva ca
4.29ab: śāstrārthasya parijñānaṃ vikṣiptasya śrutaṃ matam
4.29cd: idam atredam atreti idam atropayujyate
4.30ab: sarvam ālocya śāstrārtham ānupūrvyā vyavasthitam
4.30cd: tadvac cintāmayaṃ jñānaṃ dvirūpam upadiśyate
4.31ab: mandasvabhyastabhedena tatra svabhyastam ucyate
4.31cd: suniṣpanne tatas tasmiñ jāyate bhāvanāmayam
4.32ab: yato yogaṃ samāsādya yogī yogaphalaṃ labhet
4.32cd: evaṃ vijñānabhedena jñānī proktaś caturvidhaḥ
4.33ab: saṃprāpto ghaṭamānaś ca siddhaḥ siddhatamo 'nyathā
4.33cd: yogī caturvidho devi yathāvat pratipadyate
4.34ab: samāveśoktivad yogas trividhaḥ samudāhṛtaḥ
4.34cd: tatra prāptopadeśas tu pāramparyakrameṇa yaḥ
4.35ab: prāptayogaḥ sa vijñeyas trividho 'pi manīṣibhiḥ
4.35cd: cetaso ghaṭanaṃ tattvāc calitasya punaḥ punaḥ
4.36ab: yaḥ karoti tam icchanti ghaṭamānaṃ manīṣiṇaḥ
4.36cd: tad eva cetasā nānyad dvitīyam avalambate
4.37ab: siddhayogas tadā jñeyo yogī yogaphalārthibhiḥ
4.37cd: yaḥ punar yatra tatraiva saṃsthito 'pi yathā tathā
4.38ab: bhuñjānas tatphalaṃ tena hīyate na kathañ cana
4.38cd: susiddhaḥ sa tu boddhavyaḥ sadāśivasamaḥ priye
4.39ab: uttarottaravaiśiṣṭyam eteṣāṃ samudāhṛtam
4.39cd: jñānināṃ yogināṃ caiva dvayor yogavid uttamaḥ
4.40ab: yato 'sya jñānam apy asti pūrvo yogaphalojjhitaḥ
4.40cd: yataś ca mokṣadaḥ proktaḥ svabhyastajñānavān budhaiḥ
4.41ab: ity etat kathitaṃ sarvaṃ vijñeyaṃ yogipūjite
4.41cd: tantrārtham upasaṃhṛtya samāsād yogināṃ hitam

iti śrīmālinīvijayottare tantre caturtho 'dhikāraḥ samāptaḥ

atha pañcamo 'dhikāraḥ

5.1ab: athātaḥ saṃpravakṣyāmi bhuvanādhvānam īśvari
5.1cd: ādau kālāgnibhuvanaṃ śodhitavyaṃ prayatnataḥ
5.2ab: avīciḥ kumbhīpākaś ca rauravaś ca tṛtīyakaḥ
5.2cd: kūṣmāṇḍabhuvane śuddhe sarve śuddhā na saṃśayaḥ
5.3ab: pātālāni tataḥ sapta teṣām ādau mahātalam
5.3cd: rasātalaṃ tataś cānyat talātalam ataḥ param
5.4ab: sutalaṃ nitalaṃ ceti vitalaṃ talam eva ca
5.4cd: hāṭakena viśuddhena sarveṣāṃ śuddhir iṣyate
5.5ab: tadūrdhvaṃ pṛthivī jñeyā saptadvīpārṇavānvitā
5.5cd: devānām āśrayo merus tanmadhye saṃvyavasthitaḥ
5.6ab: bhuvolokas tadūrdhve ca svarlokas tasya copari
5.6cd: maho janas tapaḥ satyam ity etal lokasaptakam
5.7ab: caturdaśavidho yatra bhūtagrāmaḥ pravartate
5.7cd: sthāvaraḥ sarpajātiś ca pakṣijātis tathāparā
5.8ab: mṛgasaṃjñaś ca paśvākhyaḥ pañcamo 'nyaś ca mānuṣaḥ
5.8cd: paiśāco rākṣaso yākṣo gāndharvaś caindra eva ca
5.9ab: saumyaś ca prājāpatyaś ca brāhmaś cātra caturdaśa
5.9cd: sarvasyaivāsya saṃśuddhir brāhme saṃśodhite sati
5.10ab: bhuvanaṃ vaiṣṇavaṃ tasmān madīyaṃ tadanantaram
5.10cd: tatra śuddhe bhavec chuddhaṃ sarvam etan na saṃśayaḥ
5.11ab: kālāgnipūrvakair ebhir bhuvanaiḥ pañcabhiḥ priye
5.11cd: śuddhaiḥ sarvam idaṃ śuddhaṃ brahmāṇḍāntarvyavasthitam
5.12ab: tadbahiḥ śatarudrāṇāṃ bhuvanāni pṛthak pṛthak
5.12cd: daśa saṃśodhayet paścād ekaṃ tannāyakāvṛtam
5.13ab: anantaḥ prathamas teṣāṃ kapālīśas tathāparaḥ
5.13cd: agnirudro yamaś caiva nairṛto bala eva ca
5.14ab: śīghro nidhīśvaraś caiva sarvavidyādhipo 'paraḥ
5.14cd: śaṃbhuś ca vīrabhadraś ca vidhūmajvalanaprabhaḥ
5.15ab: ebhir daśaikasaṃkhyātaiḥ śuddhaiḥ śuddhaṃ śataṃ matam
5.15cd: upariṣṭāt puras teṣām aṣṭakāḥ pañca saṃsthitāḥ
5.16ab: lakulī bhārabhūtiś ca diṇḍhyāṣāḍhī sapuṣkarau
5.16cd: naimiṣaṃ ca prabhāsaṃ ca amareśam athāṣṭakam
5.17ab: etat pratyātmakaṃ proktam ato guhyātiguhyakam
5.17cd: tatra bhairavakedāramahākālāḥ samadhyamāḥ
5.18ab: āmrātikeśajalpeśaśrīśailāḥ saharīndavaḥ
5.18cd: bhīmeśvaramahendrāṭṭahāsāḥ savimaleśvarāḥ
5.19ab: kanakhalaṃ nākhalaṃ ca kurukṣetraṃ gayā tathā
5.19cd: guhyam etat tṛtīyaṃ tu pavitram adhunocyate
5.20ab: sthānusvarṇākṣakāv ādyau bhadragokarṇakau parau
5.20cd: mahākālāvimukteśarudrakoṭyambarāpadāḥ
5.21ab: sthūlaḥ sthūleśvaraḥ śaṅkukarṇakālañjarāv api
5.21cd: maṇḍaleśvaramākoṭadviraṇḍachagalāṇḍakau
5.22ab: sthāṇvāṣṭakam iti proktam ahaṅkārāvadhi sthitam
5.22cd: devayonyaṣṭakaṃ buddhau kathyamānaṃ mayā śṛṇu
5.23ab: paiśācaṃ rākṣasaṃ yākṣaṃ gāndharvaṃ caindram eva ca
5.23cd: tathā saumyaṃ saprājeśaṃ brāhmam aṣṭamam iṣyate
5.24ab: yogāṣṭakaṃ pradhāne tu tatrādāv akṛtaṃ bhavet
5.24cd: kṛtaṃ ca raibhavaṃ brāhmaṃ vaiṣṇavaṃ tadanantaram
5.25ab: kaumāram aumaṃ śraikaṇṭham iti yogāṣṭakaṃ tathā
5.25cd: puruṣe vāmabhīmograbhaveśānaikavīrakāḥ
5.26ab: pracaṇḍomādhavājāś ca anantaikaśivāv atha
5.26cd: krodheśacaṇḍau vidyāyāṃ saṃvarto jyotir eva ca
5.27ab: kalātattve parijñeyau surapañcāntakau pare
5.27cd: ekavīraśikhaṇḍīśaśrīkaṇṭḥāḥ kālam āśritāḥ
5.28ab: mahātejaḥ prabhṛtayoḥ maṇḍaleśānasaṃjñakāḥ
5.28cd: māyātattve sthitās tatra vāmadevabhavodbhavau
5.29ab: ekapiṅgekṣaṇeśānabhuvaneśapuraḥsarāḥ
5.29cd: aṅguṣṭhamātrasahitāḥ kālānalasamatviṣaḥ
5.30ab: vidyātattve 'pi pañcāhur bhuvanāni manīṣiṇaḥ
5.30cd: tatra hālāhalaḥ pūrvo rudraḥ krodhas tathāparaḥ
5.31ab: ambikā ca aghorā ca vāmadevī ca kīrtyate
5.31cd: īśvare pivanādyāḥ syur aghorāntā maheśvarāḥ
5.32ab: raudrī jyeṣṭhā ca vāmā ca tathā śaktisadāśivau
5.32cd: etāni sakale pañca bhuvanāni vidur budhāḥ
5.33ab: evaṃ tu sarvatattveṣu śatam aṣṭādaśottaram
5.33cd: bhuvanānāṃ parijñeyaṃ saṅkṣepān na tu vistarāt
5.34ab: śuddhenānena śuddhyanti sarvāṇy api na saṃśayaḥ
5.34cd: sarvamārgaviśuddhau tu kartavyāyāṃ mahāmatiḥ
5.35ab: sakalāvadhi saṃśodhya śive yogaṃ prakalpayet
5.35cd: bubhukṣoḥ sakalaṃ dhyātvā yogaṃ kurvīta yogavit
5.36ab: ity eṣa kīrtito mārgo bhuvanākhyasya me mataḥ

iti śrīmālinīvijayottare tantre pañcamo 'dhikāraḥ samāptaḥ


atha dehamārgādhikāraḥ ṣaṣṭhaḥ

6.1ab: athāsya vastujātasya yathā dehe vyavasthitiḥ
6.1cd: kriyate jñānadīkṣāsu tathedānīṃ nigadyate
6.2ab: pādādhaḥ pañcabhūtāni vyāptyā dvyaṅgulayā nyaset
6.2cd: dharātattvaṃ ca gulphāntam abādīni tataḥ kramāt
6.3ab: tadvat tundopariṣṭāt tu parvaṣaṭkāvasānakam
6.3cd: puṃstattvāt kalātattvāntaṃ tattvaṣaṭkaṃ vicintayet
6.4ab: tato māyāditattvāni catvāri susamāhitaḥ
6.4cd: caturaṅgulayā vyāptyā sakalāntāni bhāvayet
6.5ab: śivatattvaṃ tataḥ paścāt tejorūpam anākulam
6.5cd: sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret
6.6ab: ṣaṭtriṃśattattvabhedena nyāso 'yaṃ samudāhṛtaḥ
6.6cd: adhunā pañca tattvāni yathā dehe tathocyate
6.7ab: nābher ūrdhvaṃ tu yāvat syāt parvaṣaṭkam anukramāt
6.7cd: dharātattvena gulphāntaṃ vyāptaṃ śeṣam ihāmbunā
6.8ab: dvāviṃśatiś ca parvāṇi tadūrdhvaṃ tejasāvṛtam
6.8cd: tasmād dvādaśa parvāṇi vāyuvyāptir udāhṛtā
6.9ab: ākāśāntaṃ paraṃ śāntaṃ sarveṣāṃ vyāpakaṃ smaret
6.9cd: śaktyādipañcakhaṇḍādhvavidhiṣv apy evam iṣyate
6.10ab: trikhaṇḍe kaṇṭhaparyantam ātmatattvam udāhṛtam
6.10cd: vidyātattvam atordhvaṃ ca śivatattvaṃ tu pūrvavat
6.11ab: evaṃ tattvavidhiḥ prokto bhuvanādhvā tathocyate
6.11cd: kālāgner vīrabhadrāntaṃ puraṣoḍaśakaṃ tataḥ
6.12ab: gulphāntaṃ vinyased dhyātvā yathāvad anupūrvaśaḥ
6.12cd: tasmād ekāṅgulavyāptyā lakulīśāditaḥ kramāt
6.13ab: vinyaset tu dviraṇḍāntaṃ tryaṅgulaṃ chagalāṇḍakam
6.13cd: tataḥ pādāṅgulavyāptyā devayogāṣṭakaṃ pṛthak
6.14ab: tato 'py ardhāṅgulavyāptyā puraṣaṭkam anukramāt
6.14cd: catuṣkaṃ tu dvaye 'nyasminn ekam ekatra cintayet
6.15ab: uttarādikramād dvyekabhedo vidyādike traye
6.15cd: kāle pratyekam uddiṣṭam ekaikaṃ tu yathākramaṃ
6.16ab: maṇḍalādhipatīnāṃ tu vyāptir ardhāṅgulā matā
6.16cd: tribhāganyūnaparvākhyā tritayasya tathopari
6.17ab: dvitayasya ca saṃpūrṇā pañcakaṃ samudāhṛtam
6.17cd: aṣṭakaṃ pañcakaṃ cānyad evam eva vilakṣayet
6.18ab: bhuvanādhvavidhāv atra pūrvavac cintayec chivam
6.18cd: padāni dvividhāny atra vargavidyāvibhedataḥ
6.19ab: teṣāṃ tanmantravad vyāptir yathedānīṃ tathā śṛṇu
6.19cd: caturaṅgulam ādyaṃ tu dve cānye 'ṣṭāṅgule pṛthak
6.20ab: daśāṅgulāni trīṇy asmād ekaṃ pañcadaśāṅgulam
6.20cd: caturbhir adhikaiś cānyad vyāpakaṃ navamaṃ mahat
6.21ab: ūnaviṃśatike bhede padānāṃ vyāptir ucyate
6.21cd: ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam
6.22ab: aṣṭāṅgulāni catvāri daśāṅgulam ataḥ param
6.22cd: dvyaṅgule dve pade cānye ṣaḍaṅgulam ataḥ param
6.23ab: dvādaśāṅgulam anyac ca dve 'nye pañcāṅgule pṛthak
6.23cd: padadvayaṃ catuṣparva tathānye dve dviparvaṇī
6.24ab: vyāpakaṃ padam anyac ca pūrvavat parikīrtitaṃ
6.24cd: aparo 'yaṃ vidhiḥ proktaḥ parāparam ataḥ śṛṇu
6.25ab: pūrvavat pṛthivītattvaṃ vijñeyaṃ caturaṅgulam
6.25cd: sārdhadvyaṅgulamānāni dhiṣaṇāntāni lakṣayet
6.26ab: pradhānaṃ tryaṅgulaṃ jñeyaṃ śeṣaṃ pūrvavad ādiśet
6.26cd: pare 'pi pūrvavat pṛthvī tryaṅgulāny aparāṇi ca
6.27ab: catuṣparva pradhānaṃ ca śeṣaṃ pūrvavad āśrayet
6.27cd: dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate
6.28ab: tattvamārgavidhānena jñātavyaḥ paramārthataḥ
6.28cd: padamantrakalādīnāṃ pūrvasūtrānusārataḥ
6.29ab: tritayatvaṃ prakurvīta tattvavarṇoktavartmanā
6.29cd: itthaṃ bhūtaśarīrasya guruṇā śivamūrtinā
6.30ab: prakartavyā vidhānena dīkṣā sarvaphalapradā

iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ samāptaḥ


mudrādhikāraḥ saptamaḥ

7.1ab: athātaḥ saṃpravakṣyāmi mudrākhyāḥ śivaśaktayaḥ
7.1cd: yābhiḥ saṃrakṣito mantrī mantrasiddhim avāpnuyāt
7.2ab: triśūlaṃ ca tathā padmaṃ śaktiś cakraṃ savajrakam
7.2cd: daṇḍadaṃṣṭre mahāpretā mahāmudrā khageśvarī
7.3ab: mahodayā karālā ca khaṭvāṅgaṃ sakapālakam
7.3cd: halaṃ pāśāṅkuśā ghaṇṭā mudgaras triśikho 'paraḥ
7.4ab: āvāhasthāpanīrodhā dravyadā natir eva ca
7.4cd: amṛtā yogamudreti vijñeyā vīravandite
7.5ab: tarjanīmadhyamānāmā dakṣiṇasya prasāritāḥ
7.5cd: kaṇiṣṭhāṅguṣṭhakākrāntās triśūlaṃ parikīrtitam
7.6ab: padmākārau karau kṛtvā padmamudrāṃ pradarśayet
7.6cd: saṃmukhau prasṛtau kṛtvā karāv antaritāṅgulī
7.7ab: prasṛte madhyame lagne kaumāryāḥ śaktir iṣyate
7.7cd: uttānavāmamuṣṭes tu dakṣa[6]
7.8ab: [4] kṣipen muṣṭiṃ cakraṃ nārāyaṇīpriyam
7.8cd: uttānavāmakasyordhvaṃ nyased dakṣam adhomukham
7.9ab: kaniṣṭhāṅguṣṭhakau śliṣṭau śeṣāḥ syur maṇibandhagā
7.9cd: vajramudreti vikhyātā aindrīsaṃtoṣakārikā
7.10ab: ūrdhvaprasārito muṣṭir dakṣiṇo 'ṅguṣṭhagarbhagaḥ
7.10cd: daṇḍamudreti vikhyātā vaivasvatakulapriyā
7.11ab: vāmato vaktragāṃ kuryād vāmamuṣṭeḥ kaniṣṭhikām
7.11cd: daṃṣṭreyaṃ kīrtitā devi cāmuṇḍākulanandinī
7.12ab: vāmajānugataṃ pādaṃ but hastau pṛṣṭhapralambinau
7.12cd: vikṛte locane grīvā bhagnā jihvā prasāritā
7.13ab: sarvayogigaṇasyeṣṭā pretā yogīśvarī matā
7.13cd: hastāv adhomukhau padbhyāṃ hṛdayāntaṃ nayed budhaḥ
7.14ab: tiryag mukhāntam upari saṃmukhāv ūrdhvagau nayet
7.14cd: mahāmudreti vikhyātā dehaśodhanakarmaṇi
7.15ab: sarvakarmakarī caiṣā yogināṃ yogasiddhaye
7.15cd: baddhvā padmāsanaṃ yogī nābhāv akṣeśvaraṃ nyaset
7.16ab: daṇḍākāraṃ tu taṃ tāvan nayed yāvat kakhatrayam
7.16cd: nigṛhya tatra tat tūrṇaṃ prerayet khatrayeṇa tu
7.17ab: etāṃ baddhvā mahāvīraḥ khe gatiṃ pratipadyate
7.17cd: adhomukhasya dakṣasya vāmam uttānam ūrdhvataḥ
7.18ab: anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet
7.18cd: tarjanyā tatkaniṣṭhāṃ ca tarjanīṃ ca kaniṣṭhayā
7.19ab: madhyamānāmikābhyāṃ ca tadaṅguṣṭhaṃ nipīḍayet
7.19cd: mudrā mahodayākhyeyaṃ mahodayakarī nṛṇām
7.20ab: anāmikākaniṣṭhābhyāṃ sṛkviṇyau pravidārayet
7.20cd: jihvāṃ ca lālayen mantrī hāhākāraṃ ca kārayet
7.21ab: kruddhadṛṣṭiḥ karāleyaṃ mudrā duṣṭabhayaṅkarī
7.21cd: vāmaskandhagato vāma muṣṭir ucchritatarjanī
7.22ab: khaṭvāṅgākhyā smṛtā mudrā kapālam adhunā śṛṇu
7.22cd: nimnaṃ pāṇitalaṃ dakṣam īṣat saṃkucitāṅguli
7.23ab: kapālam iti vijñeyam adhunā halam ucyate
7.23cd: muṣṭibaddhasya dakṣasya tarjanī vāmamuṣṭinā
7.24ab: vakratarjaninā grastā halamudreti kīrtitā
7.24cd: muṣṭyā pṛṣṭhagayor dakṣa vāmayos tarjanīdvayam
7.25ab: vāmāṅguṣṭhāgrasaṃlagnaṃ pāśaḥ prasṛtakuñcitaḥ
7.25cd: hale muṣṭir yathā vāmo dakṣahīnas tathāṅkuśaḥ
7.26ab: adhomukhasthite vāme dakṣiṇāṃ tarjanīṃ budhaḥ
7.26cd: cālayen madhyadeśasthāṃ ghaṇṭāmudrā priyā matā
7.27ab: karāv ūrdhvamukhau kāryāv anyonyāntaritāṅgulī
7.27cd: anāme madhyapṛṣṭhasthe tarjanyau mūlaparvage
7.28ab: madhyame dve yute kārye kaniṣṭhe puruṣāvadhi
7.28cd: tarjanyau madhyapārśvasthe virale parikalpite
7.29ab: mudgaras triśikho hy eṣa kṣaṇād āveśakārakaḥ
7.29cd: karābhyām añjaliṃ kṛtvā anāmāmūlaparvagau
7.30ab: aṅguṣṭhau kalpayed vidvān mantrāvāhanakarmaṇi
7.30cd: muṣṭī dvāv unnatāṅguṣṭhau sthāpanī parikīrtitā
7.31ab: dvāv eva garbhagāṅguṣṭhau vijñeyā saṃnirodhinī
7.31cd: dravyadā tu samākhyātā [4]tra saṃmukhī
7.32ab: hṛdaye saṃmukhau hastau saṃlagnau prasṛtāṅgulī
7.32cd: namaskṛtir iyaṃ mudrā mantravandanakarmaṇi
7.33ab: anyonyāntaritāḥ sarvāḥ karayor aṅgulīḥ sthitāḥ
7.33cd: kaniṣṭhāṃ dakṣiṇāṃ vāme 'nāmikāgre niyojayet
7.34ab: dakṣiṇe ca tathā vāmaṃ tarjanīmadhyame tathā
7.34cd: aṅguṣṭhau madhyamūlasthau mudreyam amṛtaprabhā
7.35ab: dakṣiṇaṃ nābhimūle tu vāmasyopari saṃsthitam
7.35cd: tarjanyaṅguṣṭhakau lagnau ucchritau yogakarmaṇi
7.36ab: evaṃ mudrāgaṇaṃ mantrī badhnīyad dhṛdaye budhaḥ
7.36cd: sarvāsāṃ vācakāś cāsāṃ oṃ hrīṃ nāma tato namaḥ

iti śrīmālinīvijayottare tantre mudrādhikāro saptamaḥ samāptaḥ


8.1ab: athātaḥ saṃpravakṣyāmi yajanaṃ sarvakāmadam
8.1cd: yasya darśanamātreṇa yoginīsaṃmato bhavet
8.2ab: tatrādau yāgasadanaṃ śubhe kṣetre manoramam
8.2cd: kārayed agnikuṇḍena vartulena samanvitam
8.3ab: pañcaviṃśatiparveṇa samantād ardhanābhinā
8.3cd: turyāṃśamekhalenāpi parvauṣṭhena suśobhinā
8.4ab: tataḥ snātvā jitadvandvo bhāvasnānena mantravit
8.4cd: tac ca ṣaḍvidham uddiṣṭaṃ bhasmasnānādyanukramāt
8.5ab: bhasmasnānaṃ mahāstreṇa bhasma saptābhimantritam
8.5cd: malasnānāya saṃhārakrameṇoddhūlayet tanum
8.6ab: vidyāṅgaiḥ pañcabhiḥ paścāc chiraḥ prabhṛti guṇṭhayet
8.6cd: abhiṣekaṃ tu kurvīta mūlenaiva ṣaḍaṅginā
8.7ab: tato 'vāsāḥ suvāsā ca hastau pādau ca dhāvayet
8.7cd: ācamya mārjanaṃ kuryād vidyayā bhūrivarṇayā
8.8ab: nyāsaṃ kṛtvā tu sāmānyām aghamarṣaṃ dvitīyayā
8.8cd: upasthānaṃ ca mālinyā japec caikākṣarāṃ parām
8.9ab: jalasnāne 'pi cāstreṇa mṛdaṃ saptābhimantritam
8.9cd: pūrvavat tanum ālabhya malasnānaṃ samācaret
8.10ab: vidhisnānādikaṃ cātra pūrvavat kiṃ tu vāriṇā
8.10cd: sādhāraṇavidhisnāto vidyātritayamantritam
8.11ab: toyaṃ vinikṣipen mūrdhni mantrasnānāya mantravit
8.11cd: rajasā godhutenaiva vāyavyaṃ snānam ācaret
8.12ab: mahāstram uccaran gacched dhyānayuk padasaptakam
8.12cd: tad eva punar āgacched anusmṛtya parāparām
8.13ab: varṣātapasamāyogād divyo .apy evaṃvidho mataḥ
8.13cd: kiṃ tu tatra parāṃ mantrī sravantīm amṛtaṃ smaret
8.14ab: astreṇāṅguṣṭhamūlāt tu vahnim utthāpya nirdahet
8.14cd: svatanuṃ plāvayet paścāt parayaivāmṛtena tu
8.15ab: sūryādau mantram ādāya gacched astram anusmaran
8.15cd: yāgaveśmāstrasaṃśuddhaṃ viśec chucir anākulaḥ
8.16ab: tatra dvārapatīn pūjya mahāstreṇābhimantritam
8.16cd: puṣpaṃ vinikṣiped dhyātvā jvaladvighnapraśāntaye
8.17ab: daśasv api tato 'streṇa dikṣu saṃkalpya rakṣaṇaṃ
8.17cd: praviśed yāgasadanaṃ vahnivad vahnisaṃyutam
8.18ab: pūrvāsyaḥ saumyavaktro vā viśeṣanyāsam ārabhet
8.18cd: tatrādāv astramantreṇa kālānalasamatviṣā
8.19ab: aṅguṣṭhāgrāt tanuṃ dagdhāṃ sabāhyābhyantarāṃ smaret
8.19cd: vikīryamāṇaṃ tadbhasma dhyātvā kavacavāyunā
8.20ab: śivabindusamākāram ātmānam anucintayet
8.20cd: tato 'sya yojayec chaktiṃ so 'ham ity aparājitaḥ
8.21ab: vidyāmūrtiṃ tato dadhyān mantreṇānena śāṅkari
8.21cd: daṇḍākrāntaṃ mahāprāṇaṃ daṇḍārūḍhaṃ sanābhikam
8.22ab: nitambaṃ tadadhastāc ca vāmastanam adhaḥ punaḥ
8.22cd: kaṇṭhaṃ ca vāmaśikharaṃ vāmamudrāvibhūṣitam
8.23ab: bindvardhacandrakhaṃ nādaśaktibinduvibhūṣitam
8.23cd: eṣa piṇḍakaro devi navātmaka iti śrutaḥ
8.24ab: sarvasiddhikaraś cāyaṃ sarahasyam udāhṛtaḥ
8.24cd: eṣa tryarṇojjhito .adhastād dīrghaiḥ ṣaḍbhiḥ svarair yutaḥ
8.25ab: ṣaḍaṅgāni hṛdādīni jātibhedena kalpayet
8.25cd: kṣayaravalabījaiś ca dīptair binduvibhūṣitaiḥ
8.26ab: vaktrāṇi kalpayet pūrvam ūrdhvavaktrāditaḥ kramāt
8.26cd: pratyaṅgavidhisiddhyarthaṃ lalāṭādiṣv atho nyaset
8.27ab: a lalāṭe dvitīyaṃ ca vaktre saṃparikalpayet
8.27cd: i ī netradvaye dattvā u ū karṇadvaye nyaset
8.28ab: ṛ .R nāsāpuṭe tadvad ḷ .L gaṇḍadvaye tathā
8.28cd: e ai adhordhvadanteṣu o-aukārau tathoṣṭhayoḥ
8.29ab: aṃ śikhāyāṃ visargeṇa jihvāṃ saṃparikalpayet
8.29cd: dakṣiṇaskandhadordaṇḍa karāṅgulinakheṣu ca
8.30ab: kavargaṃ vinyased vāme tadvac cādyam anukramāt
8.30cd: ṭatādyau pūrvavad vargau nitamborvādiṣu nyaset
8.31ab: pādyaṃ pārśvadvaye pṛṣṭhe jaṭhare hṛdy anukramāt
8.31cd: tvagraktamāṃsasūtreṣu yavargaṃ parikalpayet
8.32ab: śādyam asthivasāśukraprāṇakopeṣu pañcakam
8.32cd: mūrtyaṅgāni tato dattvā śivam āvāhayed budhaḥ
8.33ab: prāṇopari nyasen nābhiṃ tadūrdhve dakṣiṇāṅgulim
8.33cd: vāmakarṇaprameyotaḥ sarvasiddhipradaḥ śivaḥ
8.34ab: sadbhāvaḥ paramo hy eṣaḥ bhairavasya mahātmanaḥ
8.34cd: aṅgāny anena kāryāṇi pūrvavat svarabhedataḥ
8.35ab: mūrtiḥ sṛṣṭis tritattvaṃ ca aṣṭau mūrtyaṅgasaṃyutāḥ
8.35cd: śivaḥ sāṅgaś ca ṣoḍhaiva nyāsaḥ saṃparikīrtitaḥ
8.36ab: asyopari tataḥ śāktaṃ kuryān nyāsaṃ yathā śṛṇu
8.36cd: mūrtau parāparāṃ nyasya tadvaktrāṇi ca mālinīm
8.37ab: parāditritayaṃ paścāc chikhāhṛtpādagaṃ nyaset
8.37cd: kavaktrakaṇṭhahṛnnābhiguhyorūpādagaṃ kramāt
8.38ab: aghoryādyaṣṭakaṃ nyasya vidyāṅgāni tu pūrvavat
8.38cd: tatas tv āvāhayec chaktiṃ sarvayoginamaskṛtām
8.39ab: jīvaḥ prāṇapuṭāntasthaḥ kālānalasamadyutiḥ
8.39cd: atidīptas tu vāmāṅghribhūṣito mūrdhni bindunā
8.40ab: dakṣajānuyutaś cāyaṃ sarvamātṛgaṇānvitaḥ
8.40cd: anena prīṇitāḥ sarvā dadate vāñchitaṃ phalam
8.41ab: sadbhāvaḥ paramo hy eṣa mātṛṇāṃ paripaṭhyate
8.41cd: tasmād enāṃ japen mantrī ya icchet siddhim uttamām
8.42ab: rudraśaktisamāveśo nityam atra pratiṣṭhitaḥ
8.42cd: yasmād eṣā parāśaktir bhedenānena kīrtitā
8.43ab: yāvatyaḥ siddhayas tantre sarvāḥ syur anayā kṛtāḥ
8.43cd: aṅgāni kalpayed asyāḥ pūrvavat svarabhedataḥ
8.44ab: mūrtiḥ savaktrā śaktiś ca vidyātritaya eva ca
8.44cd: aghoryādyaṣṭakaṃ ceti tathā vidyāṅgapañcakam
8.45ab: sāṅgāś caiva parā śaktir nyāsaḥ prokto .atha ṣaḍvidhaḥ
8.45cd: yāmalo 'yam ato nyāsaḥ sarvasiddhiprasiddhaye
8.46ab: vāmo vāyaṃ vidhiḥ kāryo muktimārgāvalambibhiḥ
8.46cd: varṇamantravibhedena pṛthag vā tatphalārthibhiḥ
8.47ab: yāvantaḥ kīrtitā bhedaiḥ śaṃbhuśaktyaṇuvācakāḥ
8.47cd: tāvatsv apy evam evāyaṃ nyāsaḥ pañcavidho mataḥ
8.48ab: kiṃ tu bāhyas tu yo yatra sa tatrāṅgasamanvitaḥ
8.48cd: ṣaṣṭhaḥ syād iti sarvatra ṣoḍhaivāyam udāhṛtaḥ
8.49ab: svānuṣṭhānāvirodhena bhāvābhāvavikalpanaiḥ
8.49cd: yāgadravyāṇi sarvāṇi kāryāṇi vidhivad budhaiḥ
8.50ab: tato 'rghapātram ādāya bhāvābhāvavikalpitam
8.50cd: tataś cāstrāgnisaṃdagdhaṃ śaktyambuplāvitaṃ śuci
8.51ab: kartavyā yasya saṃśuddhir anyasyāpy atra vastunaḥ
8.51cd: tasyānenaiva mārgeṇa prakartavyā vijānatā
8.52ab: na cāsaṃśodhitaṃ vastu kiñcid apy atra kalpayet
8.52cd: tena śuddhaṃ tu sarvaṃ yad aśuddham api tac chuci
8.53ab: tad ambunā samāpūrya ṣaḍbhir aṅgaiḥ samarpya ca
8.53cd: amṛtīkṛtya sarvāṇi tena dravyāṇi śodhayet
8.54ab: ātmānaṃ pūjayitvā tu kuryād antaḥkṛtiṃ yathā
8.54cd: tathā te kathayiṣyāmi sarvayogigaṇārcite
8.55ab: ādāvauāv ādhāraśaktiṃ tu nābhyadhaś caturaṅgulām
8.55cd: dharāṃ surodaṃ potaṃ ca kandaś ceti catuṣṭayam
8.56ab: ekaikāṅgulam etat syāc chūlasyāmalasārakam
8.56cd: tato nālam anantākhyaṃ daṇḍam asya prakalpayet
8.57ab: lambikāvadhitaś cātra śūlordhvaṃ granthir iṣyate
8.57cd: abhittvainaṃ mahādevi pāśajālamahārṇavam
8.58ab: na sa yogam avāpnoti śivena saha mānavaḥ
8.58cd: dharmaṃ jñānaṃ ca vairāgyam aiśvaryaṃ ca catuṣṭayam
8.59ab: koṇeṣu cintayen mantrī āgneyādiṣv anukramāt
8.59cd: gātrakāṇāṃ catuṣkaṃ ca dikṣu pūrvādiṣu smaret
8.60ab: granther ūrdhvaṃ triśūlādho bhavitavyā catuṣkikā
8.60cd: vidyātattvaṃ tad evāhuś chadanatrayasaṃyutam
8.61ab: kakhalambikayor madhye tat tattvam anucintayet
8.61cd: padmākṛti kakhatattvam aiśvaraṃ cintayed budhaḥ
8.62ab: karṇikākesaropetaṃ sabījaṃ vikasat sitam
8.62cd: pūrvapatrāditaḥ paścād vāmādinavakaṃ nyaset
8.63ab: vāmā jyeṣṭhā ca raudrī ca kālī ceti tathā parā
8.63cd: kalavikaraṇī caiva balavikaraṇī tathā
8.64ab: balapramathanī cānyā sarvabhūtadamany api
8.64cd: manonmanī ca madhye 'pi bhānumārgeṇa vinyaset
8.65ab: vibhvādinavakaṃ cānyad vilomāt parikalpayet
8.65cd: vibhur jñānī kriyā cecchā vāgīśī jvālinī tathā
8.66ab: vāmā jyeṣṭhā ca raudrī ca sarvāḥ kālānalaprabhāḥ
8.66cd: brahmaviṣṇuharāḥ pūrvaṃ ye śāktāḥ pratipāditāḥ
8.67ab: dalakesaramadhyasthā maṇḍalānāṃ ta īśvarāḥ
8.67cd: dhvani [?] cārkenduvahnīnāṃ saṃjñeyā paribhāvayet
8.68ab: īśvaraṃ ca mahāpretaṃ prahasantaṃ sacetanam
8.68cd: kālāgnikoṭivapuṣam ity evaṃ sarvam āsanam
8.69ab: tasya nābhyutthitaṃ śaktiśūlaśṛṅgatrayaṃ smaret
8.69cd: kakhatrayeṇa niryātaṃ dvādaśāntāvasānakam
8.70ab: cintayet tasya śṛṅgeṣu śāktaṃ padmatrayaṃ tataḥ
8.70cd: sarvādhiṣṭhāyakaṃ śuklamām ity etat paramāsanam
8.71ab: tatropari tato mūrtiṃ vidyākhyām anucintayet
8.71cd: ātmākhyāṃ ca tatas tasyāṃ pūrvanyāsaṃ śivātmakam
8.72ab: tato madhye parāṃ śaktiṃ dakṣiṇottarayor dvayam
8.72cd: parāparāṃ svarūpeṇa raktavarṇāṃ mahābalām
8.73ab: icchārūpadharāṃ dhyātvā kiṃ cid ugrāṃ na bhīṣaṇām
8.73cd: aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām
8.74ab: icchārūpadharāṃ devīṃ praṇatārtivināśinīm
8.74cd: parāṃ cāpyāyanīṃ devīṃ candrakoṭyayutaprabhām
8.75ab: ṣaḍvidhe 'pi kṛte śākte mūrtyādāv api cintayet
8.75cd: vidyāṅgapañcakaṃ paścād āgneyyādiṣu vinyaset
8.76ab: agnīśarakṣovāyūnāṃ dakṣiṇe ca yathākrama
8.76cd: śaktyaṅgāni śivāṅgāni tathaiva vidhinā smaret
8.77ab: kiṃ tu śakrādidikṣv astramantraṃ madhye ca locanam
8.77cd: aghorādyaṣṭakaṃ dhyāyed aghoryādyaṣṭakānvitam
8.78ab: sarvāsām āvṛtatvena lokapālāṃś ca bāhyataḥ
8.78cd: sāstrān svamantraiḥ saṃcintya japaṃ paścāt samārabhet
8.79ab: svarūpe tallayo bhūtvā ekaikāṃ daśadhā smaret
8.79cd: jvalatpāvakasaṃkāśāṃ dhyātvā svāhāntam uccaret
8.80ab: sakṛd ekaikaśo mantrī homakarmaprasiddhaye
8.80cd: ity eva mānaso yāgaḥ kathitaḥ sāmudāyikaḥ
8.81ab: etat triśūlam uddiṣṭam ekadaṇḍaṃ triśaktikam
8.81cd: ittham etad avijñāya śaktiśūlaṃ varānane
8.82ab: baddhvāpi khecarīṃ mudrāṃ notpatayaty avanītalāt
8.82cd: ity etac chāmbhavaṃ proktam aṣṭāntaṃ śāktam iṣyate
8.83ab: turyāntam āṇavaṃ vidyād iti śūlatrayaṃ matam
8.83cd: pṛthag yāgavidhānena śakticakraṃ vicintayet
8.84ab: tenāpi khecarīṃ baddhvā tyajaty evaṃ mahītalam
8.84cd: tato 'bhimantrya dhānyāni mahāstreṇa trisaptadhā
8.85ab: nikṣiped dikṣu sarvāsu jvalatpāvakavat smaret
8.85cd: nirvighnaṃ tad gṛhaṃ dhyātvā saṃhṛtyeśadiśaṃ nayet
8.86ab: pañcagavyaṃ tataḥ kuryād vadanaiḥ pañcabhir budhaḥ
8.86cd: gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā
8.87ab: mantrayed ūrdhvaparyantaiḥ ṣaḍaṅgena kuśodakam
8.87cd: mudre dravyāmṛtaṃ baddhvā tattvaṃ tasya vicintayet
8.88ab: tena saṃprokṣayed bhūmiṃ svalpenānyannidhāpayet
8.88cd: vāstuyāgaṃ tataḥ kuryān mālinyuccārayogataḥ
8.89ab: puṣpair añjalim āpūrya phakārādi samuccaret
8.89cd: dhyātvā śaktyantam adhvānaṃ nakārānte vinikṣipet
8.90ab: gandhadhūpādikaṃ dattvā gaṇeśānaṃ prapūjayet
8.90cd: ṣaḍuttham āsanaṃ nyasya praṇavena tatopari
8.91ab: gām ity anena vighneśaṃ gandhapuṣpādibhir yajet
8.91cd: asyāṅgāni gakāreṇa ṣaḍdīrghasvarayogataḥ
8.92ab: trinetraṃ muditaṃ dhyātvā gajāsyaṃ vāmanākṛtim
8.92cd: visarjya siddhikāmas tu mahāstram anupūjayet
8.93ab: dattvānantaṃ tathā dharmaṃ jñānaṃ vairāgyam eva ca
8.93cd: aiśvaryaṃ karṇikāṃ ceti ṣaḍuttham idam āsanam
8.94ab: asyopari nyased dhyātvā khaḍgakheṭakadhāriṇam
8.94cd: vikarālaṃ mahādaṃṣṭraṃ mahograṃ bhrūkuṭīmukham
8.95ab: svāṅgaṣaṭkasamopetaṃ diṅmātṛparivāritam
8.95cd: svārṇair evāṅgaṣaṭkaṃ tu phaṭkāraparidīpitam
8.96ab: tadrūpam eva saṃcintya tato mātraṣṭakaṃ yajet
8.96cd: indrāṇīṃ pūrvapatre tu savajrāṃ yugapat smaret
8.97ab: āgneyiṃ śaktihastāṃ tu yāmyāṃ daṇḍakarāṃ tataḥ
8.97cd: nairṛtīṃ varuṇānīṃ ca vāyavīṃ ca vicakṣaṇaḥ
8.98ab: khaḍgapāśadhvajair yuktāṃ cintayed yugapat priye
8.98cd: kauverīṃ mudgarakarām īśānīṃ śūlasaṃyutām
8.99ab: gandhapuṣpādibhiḥ pūjya svatantre homam ācaret
8.99cd: ādau ca kalaśaṃ kuryāt sahasrādhikamantritam
8.100ab: sahasraṃ homayet tatra tato japtvā visarjayet
8.100cd: śatam aṣṭottaraṃ pūrṇaṃ paścād yajanam ārabhet
8.101ab: tatrādau kumbham ādāya hemādimayam avraṇam
8.101cd: sarvamantrauṣadhīgarbhaṃ gandhāmbuparipūritam
8.102ab: cūtapallavavaktraṃ ca sraksūtrasitakaṇṭhakam
8.102cd: rakṣoghnatilakākrāntaṃ sitavastrayugāvṛtam
8.103ab: śatāṣṭottarasaṃjaptaṃ mūlamantraprapūjitam
8.103cd: vārdhāny api tathābhūtā kiṃ tu sāstreṇa pūjitā
8.104ab: vikirair āsanaṃ dattvā pūrvoktaṃ tu vicakṣaṇaḥ
8.104cd: indrādīn pūjayet paścāt svadikṣu proktasasvaraiḥ
8.105ab: avicchinnāṃ tato dhārāṃ vārdhānyā pratipādayet
8.105cd: bhrāmayet kalaśaṃ paścād brūyal lokeśvarān idam
8.106ab: bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye
8.106cd: sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā
8.107ab: nītvā tatrāsane pūrvaṃ mūrtibhūtaṃ ghaṭaṃ nyaset
8.107cd: tasya dakṣiṇadigbhāge vārdhānīṃ viniveśayet
8.108ab: ātmamūrtyādipūjyāntaṃ kumbhe vinyasya mantravit
8.108cd: gandhapuṣpādibhiḥ pūjya vārdhānyāṃ pūjayed imam
8.109ab: gandhair maṇḍalakaṃ kṛtvā brahmasthāne vicakṣanaḥ
8.109cd: tatra saṃpūjayet ṣaṭkaṃ trikaṃ vāpy ekam eva vā
8.110ab: kuṇḍasyollekhanaṃ lekhaḥ kuṭṭanaṃ copalepanam
8.110cd: catuṣpathākṣavāṭaṃ ca vajrasaṃsthāpanaṃ tathā
8.111ab: kuśāstaraṇaparidhiviṣṭarāṇāṃ ca kalpanam
8.111cd: sarvam astreṇa kūrvīta vidyām oṃ hrīm iti nyaset
8.112ab: śivam om iti vinyasya saṃpūjya dvitayaṃ punaḥ
8.112cd: tāmrapātre śarāve vā ānayej jātavedasam
8.113ab: śivaśukram iti dhyātvā vidyāyonau vinikṣipet
8.113cd: tatas tv āhūtayaḥ pañca vidyāṅgair eva homayet
8.114ab: jananādi tataḥ karma sarvam evaṃkṛte kṛtam
8.114cd: parāparām anusmṛtya dadyāt pūrṇāhutiṃ punaḥ
8.115ab: saṃpūjya mātaraṃ vahneḥ pitaraṃ ca visarjayet
8.115cd: carvādisādhanāyāgniṃ samuddhṛtya tataḥ punaḥ
8.116ab: jvalitasyāthavā vahneś citiṃ vāmena vāyunā
8.116cd: ākṛṣya hṛdi saṃkumbhya dakṣiṇena punaḥ kṣipet
8.117ab: pūrṇāṃ ca pūrvavad dadyāc chivāgner aparo vidhiḥ
8.117cd: śivarūpaṃ tam ālokya tasyātmāntaḥkṛtiḥ kramāt
8.118ab: kuryād antaḥkṛtiṃ mantrī tato homaṃ samārabhet
8.118cd: mūlaṃ śatena saṃtarpya tadaṅgāni ṣaḍaṅgataḥ
8.119ab: śeṣāṇāṃ mantrajātīnāṃ daśāṃśenaiva tarpaṇam
8.119cd: tataḥ praveśayec chiṣyāñ śucīn snātānupoṣitān
8.120ab: praṇamya devadeveśaṃ catuṣṭayagataṃ kramāt
8.120cd: pañcagavyaṃ caruṃ dadyād dantadhāvanam eva ca
8.121ab: hṛdayena caroḥ siddhir yājñikaiḥ kṣīrataṇḍulaiḥ
8.121cd: saṃpātaṃ saptabhir mantrais tataḥ ṣaḍbhāgabhājitam
8.122ab: śivāgniguruśiṣyāṇāṃ vārdhānīkumbhayoḥ samam
8.122cd: dantakāṣṭhaṃ tato dadyāt kṣīravṛkṣasamudbhavam
8.123ab: tasya pātaḥ śubhaḥ prācīsaumyaiśāpy ordhvadiggataḥ
8.123cd: aśubho 'nyatra tatrāpi homo 'ṣṭaśatiko bhavet
8.124ab: bahiḥkarma tataḥ kuryād dikṣu sarvāsu daiśikaḥ
8.124cd: oṃ kṣaḥ kṣaḥ sarvabhūtebhyaḥ svāheti manunāmunā
8.125ab: samācamya kṛtanyāsaḥ samabhyarcya ca śaṅkaram
8.125cd: [lacuna] gṛhe śuciḥ
8.126ab: nyāsaṃ kṛtvā tu śiṣyāṇām ātmanaś ca viśeṣataḥ
8.126cd: prabhāte nityakarmādi kṛtvā svapnaṃ vicārayet
8.127ab: śubhaṃ prakāśayet teṣāṃ aśubhe homam ācaret
8.127cd: tataḥ puṣpaphalādīnāṃ suveśābharaṇāḥ striyaḥ
8.128ab: āpaduttaraṇaṃ caiva śubhadeśāvarohaṇam
8.128cd: madyapānaṃ śiraśchedam āmamāṃsasya bhakṣaṇam
8.129ab: devatādarśanaṃ sākṣāt tathā viṣṭānulepanam
8.129cd: evaṃvidhaṃ śubhaṃ dṛṣṭvā siddhiṃ prāpnoty abhīpsitām
8.130ab: etad evānyathābhūtaṃ duḥsvapna iti kīrtyate
8.130cd: pakvamāṃsāśanābhyaṅgagartādipatanādikam
8.131ab: tantroktāṃ niṣkṛtiṃ kṛtvā dvijatvāpādanaṃ tataḥ
8.131cd: devāgnigurudevīnāṃ pūjāṃ kṛtvā sadā budhaḥ
8.132ab: eteṣām anivedyaiva na kiṃ cid api bhakṣayet
8.132cd: devadravyaṃ gurudravyaṃ caṇḍīdravyaṃ ca varjayet
8.133ab: niṣphalaṃ naiva ceṣṭeta muhūrtam api mantravit
8.133cd: yogābhyāsarato bhūyān mantrābhyāsarato 'pi vā
8.134ab: ity evam ādisamayāñ śrāvayitvā visarjayet
8.134cd: devadevaṃ tataḥ snānaṃ śiṣyāṇām ātmano 'pi vā
8.135ab: kārayec chivakumbhena sarvaduṣkṛtahāriṇā
8.135cd: ity etat sāmayaṃ karma samāsāt parikīrtitam

iti śrīmālinīvijayottare samayādhikāro 'ṣṭamaḥ sargaḥ

kriyādikṣādhikāro navamaḥ

9.1ab: athaiṣāṃ samayasthānāṃ kuryād dīkṣāṃ yada guruḥ
9.1cd: tadādhivāsanaṃ kṛtvā [lacuna]
9.2ab: sa ca pūrvaṃ diśaṃ samyak sūtram āsphālayet tataḥ
9.2cd: tanmadhyāt pūrvavāruṇyā vaṅkayeta samāntaram
9.3ab: pūrvāparasamāsena sūtreṇottaradakṣiṇam
9.3cd: aṅkayed aparād aṅkād pūrvād api tathaiva te
9.4ab: matsyamadhye kṣipet sūtram āyataṃ dakṣiṇottare
9.4cd: matakṣetrārdhamānena madhyād dikṣv aṅkayet samam
9.5ab: tadvad diksthāc ca koṇeṣu anulomavilomataḥ
9.5cd: pātayet teṣu sūtrāṇi caturaśraprasiddhaye
9.6ab: vedāśrite hi haste prāk pūrvam ardhaṃ vibhājayet
9.6cd: hastārdhaṃ sarvatas tyaktvā pūrvodagyāmadiggatam
9.7ab: guṇāṅgulasamair bhāgaiḥ śeṣam asya vibhājayet
9.7cd: tryaṅgulaiḥ koṣṭakair ūrdhvais tiryak cāṣṭadvidhātmakaiḥ
9.8ab: dvau dvau bhāgau parityajya punar dakṣiṇasaumyagau
9.8cd: brahmaṇaḥ pārśvayor jīvāc caturthāt pūrvatas tathā
9.9ab: bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam
9.9cd: tayor antas tṛtīye tu dakṣiṇottarapārśvayoḥ
9.10ab: jīve khaṇḍenduyugalaṃ kuryād antarbhramād budhaḥ
9.10cd: tayor aparamarmasthaṃ khaṇḍendudvayakoṭigam
9.11ab: bahir mukhabhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam
9.11cd: tadvad brahmaṇi kurvīta bhāgabhāgārdhasaṃmitam
9.12ab: tato dvitīyabhāgānte brahmaṇaḥ pārśvayor dvayoḥ
9.12cd: dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ
9.13ab: ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṃgataṃ
9.13cd: sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye
9.14ab: tadagrapārśvayor jīvāt sūtram ekāntare śritam
9.14cd: ādidvitīyakhaṇḍendu koṇāt koṇāntam āśrayet
9.15ab: tayor evāparāj jīvāt prathamārdhendukoṇataḥ
9.15cd: tadvad eva nayet sūtraṃ śṛṅgadvitayasiddhaye
9.16ab: kṣetrārdhe cāpare daṇḍo dvikaracchannapañcakaḥ
9.16cd: dvikaraṃ pañca tadbhāgāḥ pañcapīṭhatirohitāḥ
9.17ab: śeṣam anyad bhaved dṛśyaṃ pṛthutvād bhāgasaṃmitam
9.17cd: ṣaḍvistṛtaṃ caturdīrghaṃ tadadho 'malasārakam
9.18ab: vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgram iṣyate
9.18cd: ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam
9.19ab: hastāyāmaṃ tadardhaṃ tu vistarād api atasamam
9.19cd: dviguṇaṃ bāhyataḥ kuryāt tataḥ padmaṃ yathā śṛṇu
9.20ab: ekaikabhāgamānāni kuryād vṛttāni vedavat
9.20cd: dikṣv aṣṭau punar apy aṣṭau jīvasūtrāṇi ṣoḍaśa
9.21ab: dvayor dvayoḥ punar madhye tatsaṃkhyātāni pātayet
9.21cd: eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam
9.22ab: etad antaṃ prakurvīta tato jīvāgram ānayet
9.22cd: yatraiva kutra cit saṅgas tatsaṃbandhe sthirīkṛte
9.23ab: tatra kṛtvā nayen mantrī patrāgrāṇāṃ prasiddhaye
9.23cd: ekaikasmin dale kuryāt kesarāṇāṃ trayaṃ trayam
9.24ab: dviguṇāṣṭāṅgulaṃ kāryaṃ tadvac chṛṅgakajatrayam
9.24cd: tataḥ prapūjayen mantrī rajobhiḥ sitapūrakaiḥ
9.25ab: raktaiḥ kṛṣṇais tathāpītair haritaiś ca viśeṣataḥ
9.25cd: karṇikāḷpītavarṇena mūlamadhyāgradeśataḥ
9.26ab: sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam
9.26cd: dalāni śuklavarṇāni prativāraṇayā saha
9.27ab: pītaṃ tadvac catuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ
9.27cd: sitaraktapītakṛṣṇais tatpādān vahnitaḥ kramāt
9.28ab: caturbhir api śṛṅgāṇi tribhir maṇḍalam iṣyate
9.28cd: daṇḍaḥ syān nīlaraktena pītamāmalasārakam
9.29ab: raktaṃ śūlaṃ prakurvīta yat tat pūrvaṃ prakalpitam
9.29cd: paścād dvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam
9.30ab: dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam
9.30cd: ekadvitripuraṃ tulyaṃ sāmudgam atha vobhayam
9.31ab: kapālakaṇṭhaśobhopa śobhādibahucitritam
9.31cd: vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam
9.32ab: evam atra suniṣpanne gandhavastreṇa mārjanam
9.32cd: kṛtvā snānaṃ prakurvīta pūrvoktenaiva karmaṇā
9.33ab: praviśya pūrvavan mantrī upaviśya yathā purā
9.33cd: nyasya pūrvoditaṃ sarvaṃ pañcadhā bhairavātmakam
9.34ab: uttare vinyasec chṛṅge devadevaṃ navātmakam
9.34cd: madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam
9.35ab: raktatvaṅmāṃsasūtrais tu vāmakarṇavibhūṣitam
9.35cd: binduyuktaṃ prameyotaṃ ratiśekharam ādiśet
9.36ab: śāktaṃ ca pūrvavat kṛtvā tarpayet pūrvavad budhaḥ
9.36cd: punar abhyarcya deveśaṃ bhaktyā vijñāpayed idam
9.37ab: gurutvena tvayaivāham ājñātaḥ parameśvara
9.37cd: anugrāhyās tvayā śiṣyāḥ śivaśaktipracoditāḥ
9.38ab: tad ete tadvidhāḥ prāptās tvam eṣāṃ kurv anugraham
9.38cd: madīyāṃ tanum āviśya yenāhaṃ tvat samo bhavan
9.39ab: karomy evam iti prokto harṣād utphullalocanaḥ
9.39cd: tataḥ ṣaḍvidham adhvānam anenādhiṣṭhitaṃ smaret
9.40ab: sṛṣṭyādipañcakarmāṇi niṣpādyāny asya cintayet
9.40cd: śaktibhir jīvamūrtiḥ syād dvidhaivāsya parāparā
9.41ab: mūrtāmūrtatvabhedena mām apy eṣānutiṣṭhati
9.41cd: karaṇatvaṃ prayānty asya mantrā ye hṛdayādayaḥ
9.42ab: evaṃbhūtaṃ śivaṃ dhyātvā tadgatenāntarātmanā
9.42cd: bhāvyaṃ tanmayam ātmānaṃ daśadhāvartayec chivam
9.43ab: triḥkṛtvā sarvamantrāṃś ca garbhāvaraṇasaṃsthitān
9.43cd: sitoṣṇīṣaṃ tato buddhvā saptajaptaṃ navātmanā
9.44ab: śivahastaṃ tataḥ kuryāt pāśaviśleṣakārakam
9.44cd: prakṣālya gandhatoyena hastaṃ hastena kena cit
9.45ab: gandhadigdho yajed devaṃ sāṅgam āsanavarjitam
9.45cd: ātmany ālabhanaṃ kuryād grahaṇaṃ yojanaṃ tathā
9.46ab: viyogaṃ ca tathoddhāraṃ pāśacchedādikaṃ ca yat
9.46cd: evaṃ patitvam āsādya prapañcavyāptitaḥ śivam
9.47ab: bhāvayet pṛthag ātmānaṃ tatsamānaguṇaṃ tataḥ
9.47cd: maṇḍalastho 'ham evāyaṃ sākṣīvākhilakarmasu
9.48ab: homādhikaraṇatvena vahnāv aham avasthitaḥ
9.48cd: ā yāgāntam ahaṃ kumbhe saṃsthito vighnaśāntaye
9.49ab: śiṣyadehe ca tatpāśa viśleṣatvaprasiddhaye
9.49cd: sākṣāt svadehasaṃstho 'haṃ kartānugrahakarmaṇaḥ
9.50ab: ity etat sarvam ālocya śodhyādhvānaṃ vicintayet
9.50cd: dīkṣāṃ yenādhvanā mantrī śiṣyāṇāṃ kartum icchati
9.51ab: tatraivālocayet sarvaṃ yāyāt padam anāmayam
9.51cd: tatra tenāpṛthagbhūtvā punaḥ saṃcintayed idam
9.52ab: aham eva paraṃ tattvaṃ mayi sarvam idaṃ jagat
9.52cd: adhiṣṭhātā ca kartā ca sarvasyāham avasthitaḥ
9.53ab: tatsamatvaṃ gato jantur mukta ity abhidhīyate
9.53cd: evaṃ saṃcintya bhūyo 'pi śodhyam ādyaṃ samāśrayet
9.54ab: śiṣyamaṇḍalavahnīnāṃ tatraikaṃ bhāvayet sthitam
9.54cd: śodhyādhvānaṃ tu śiṣyāṇāṃ nyasya dehe puroktavat
9.55ab: svena svenaiva mantreṇa svavyāptidhyānam āśrayet
9.55cd: āgantu sahajaṃ śāktaṃ buddhvādau pāśapañjaraṃ
9.56ab: bāhukaṇṭhaśikhāgreṣu triṣu (vṛt) triguṇatantunā
9.56cd: svamantreṇa tatas tattvam āvāhyeṣṭvā pratarpya ca
9.57ab: tatas tacchodhyayonīnāṃ vyāpinīṃ yoniṃ ānayet
9.57cd: māyānte 'dhvani tām eva śuddhe vidyāṃ vicakṣaṇaḥ
9.58ab: tasyāṃ saṃtarpaṇaṃ kṛtvā śiṣyam astreṇa tāḍayet
9.58cd: ālabhya hṛdaye vidvāñ chivahastena taṃ punaḥ
9.59ab: grahaṇaṃ tasya kūrvīta raśmimātrāviyogataḥ
9.59cd: nāḍīmārgeṇa gatvā tu haṃhṛnmantrapuṭīkṛtam
9.60ab: kṛtvātmasthaṃ tato yonau garbhādhānaṃ vicintayet
9.60cd: tryarṇārdhākṣarayā mantrī sarvagarbhakriyānvitam
9.61ab: bhogyabhoktṛtvasāmarthya niṣpattyā jananaṃ budhaḥ
9.61cd: dakṣaśṛṅgasthayā mantrī prakurvīta sulocane
9.62ab: pibatīpūrvikābhiś ca astrādyaiḥ parayāpi ca
9.62cd: samyag āhutayo dadyād daśa pañca vicakṣaṇaḥ
9.63ab: tato 'syāparayā kāryaṃ pāśavicchedanaṃ budhaiḥ
9.63cd: bhuvaneśam athāmantrya tattveśvaram athāpi vā
9.64ab: bhogabhāgā[lacuna] paścāt tam idam ādiśet
9.64cd: bhuvaneśa tvayā nāsya sādhakasya śivājñayā
9.65ab: pratibandhaḥ prakartavyo yātuḥ padam anāmayam
9.65cd: utkṣepaṇaṃ tataḥ kuryāt tayaivādhyuṣṭavarṇayā
9.66ab: avyāptimantrasaṃyogat pṛthaṅ mārgaviśuddhaye
9.66cd: dadyād ekaikaśo dhyātvā āhutīnāṃ trayaṃ trayam
9.67ab: tataḥ pūrṇāhutiṃ dadyāt parayā vauṣaḍantayā
9.67cd: śiśum utkṣipya cātmasthaṃ taddehasthaṃ ca kārayet
9.68ab: āhutīnāṃ trayaṃ dadyād dattvā pūrṇāhutiṃ budhaḥ
9.68cd: mahāpāśupatāstreṇa vilomādiviśuddhaye
9.69ab: visarjayitvā vāgīśīṃ tattvaṃ tu tadantaraṃ
9.69cd: vilīnaṃ bhāvayec chuddhaṃ aśuddhe parameśvari
9.70ab: kālāntavyāptisaṃśuddhau kṛtāyām evam ādarāt
9.70cd: bāhupāśaṃ tu taṃ chittvā homayed ājyasaṃyutam
9.71ab: māyātattve viśudhe tu kaṇṭhapāśe tathā budhaḥ
9.71cd: māyāntamārgasaṃśuddhau dīkṣākarmaṇi sarvataḥ
9.72ab: kriyāsv anuktamantrāsu yojayed aparām budhaḥ
9.72cd: vidyādisakalānte ca tadvad eva parāparām
9.73ab: yoyayen naiśvarād ūrdhvaṃ pibantyādikam aṣṭakam
9.73cd: na cāpi sakalād ūrdhvam aṅgaṣaṭkaṃ vicakṣaṇaḥ
9.74ab: niṣkale parayā kāryaṃ yat kiṃ cid vidhicoditam
9.74cd: viśuddhe sakalānte tu śikhāṃ chittvā vicakṣaṇaḥ
9.75ab: hutvā cājyaṃ tataḥ śiṣyaṃ snāpayed anupūrvataḥ
9.75cd: ācamyābhyarcya deveśaṃ sruvam āpūrya sarpiṣā
9.76ab: kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantram anusmaret
9.76cd: śivaśaktiṃ tathātmānaṃ śiṣyaṃ sarpis tathānalam
9.77ab: ekīkurvañ chanair gacched dvādaśāntam ananyadhīḥ
9.77cd: tatra kumbhakam āsthāya dhyāyan sakalaniṣkalam
9.78ab: tiṣṭhet tāvad anudvigno yāvad ājyakṣayo bhavet
9.78cd: evaṃ yukte pare tattve guruṇa śivamūrtinā
9.79ab: na bhūyaḥ paśutāṃ eti dagdhamāyānibandhanaḥ
9.79cd: vidhir eṣa samākhyāto dīkṣākarmaṇi bhauvane
9.80ab: itarādhvavidhiṃ muktvā śivayogavidhiṃ tathā
9.80cd: vilomakarma saṃtyajya dviguṇas tattvavartmani
9.81ab: tadvac ca varṇamārge 'pi caturdhā padavartmani
9.81cd: aṣṭadhā mantramārge 'pi kalākhye 'pi ca tad dvidhā
9.82ab: trikhaṇḍe viṃśatiguṇaḥ sa eva parikīrtitaḥ
9.82cd: iti sarvādhvasaṃśuddhiḥ samāsāt parikīrtitā
9.83ab: sādhakācāryayoḥ karma kathyamānam ataḥ śṛṇu

iti śrīmālinīvijayottare tantre kriyādīkṣādhikāro navamaḥ samāptaḥ

abhiṣekādhikāro daśamaḥ

10.1ab: atha lakṣaṇasaṃpannaṃ siddhisādhanatatparam
10.1cd: śāstrajñaṃ saṃyataṃ dhīram alubdham aśaṭhaṃ dṛḍham
10.2ab: aparīkṣya gurus tadvat sādhakatve niyojayet
10.2cd: samabhyarcya vidhānena pūrvavat parameśvaram
10.3ab: dvitīye pūrvavat kumbhaṃ hemādimayam avraṇam
10.3cd: sarvatra madhyapadmasya dakṣiṇaṃ dalam āśritam
10.4ab: nāyakānāṃ pṛthaṅ mantrān pūjayet kusumādibhiḥ
10.4cd: taṃ saṃtarpya sahasreṇa prakuryād abhiṣecanam
10.5ab: bhadrapīṭhe śubhe sthāpya śrīparṇe dārunirmite
10.5cd: pūrvāmukham udagvaktraṃ snātaṃ puṣpādyalaṅkṛtam
10.6ab: kṛtamantratanuḥ samyak samyak ca kṛtamaṅgalaḥ
10.6cd: śaṅkhabheryādinirghoṣair vedamaṅgalanisvanaiḥ
10.7ab: sarvarājopacāreṇa kṛtvā tasyābhiṣecanam
10.7cd: sadāśivasamaṃ dhyātvā tatas tam api bhūṣayet
10.8ab: punaḥ saṃpūjya deveśaṃ mantram asmai daded budhaḥ
10.8cd: puṣpākṣatatilopetaḥ sajala[lacuna]śvaraṃ nyaset
10.9ab: so 'pi mūrdhani taṃ tadvan mūrtim āśritya dakṣiṇam
10.9cd: abhiṣicya tato 'streṇa rudraśaktiṃ prakāśayet
10.10ab: sa tayāliṅgya tanmantraṃ sahasreṇa pratarpayet
10.10cd: tadā prabhṛti tanniṣṭhas tatsamānaguṇo bhavet
10.11ab: ācāryasyābhiṣeko 'yaṃ sa[lacuna]mantravidhiṃ vinā
10.11cd: kiṃ tu tasya [lacuna] adhivāsapadānvitam
10.12ab: evam etat padaṃ prāpyaṃ duṣprāpyam akṛtātmanām
10.12cd: sādhako mantrasiddhyarthaṃ mantravratam upācaret
10.13ab: evaṃ kṛtvābhiṣekoktaṃ snātvā vidyādhipaṃ japet
10.13cd: lakṣam ekaṃ daśāṃśena tasya tarpaṇam ācaret
10.14ab: pūrvavac cābhiṣekaṃ ca kṛtvā brahmaśiro japet
10.14cd: tallakṣyas tanmayo bhūtvā lakṣadvayam atandritaḥ
10.15ab: lakṣadvayaṃ ca rudrāṇīṃ catuṣkaṃ tu puruṣṭutam
10.15cd: lakṣāṇāṃ pañcakaṃ devi mahāpāśupataṃ japet
10.16ab: sitaraktapītakṛṣṇa vicitrāmbarabhūṣaṇaḥ
10.16cd: tataḥ saṃrakṣito mantrair ebhir apratimo bhavet
10.17ab: avācyaḥ sarvaduṣṭānāṃ mantratejopabṛṃhitaḥ
10.17cd: evaṃ cīrṇavrato bhūtvā yaṃ sādhayitum icchati
10.18ab: dattvārghaṃ tasya lakṣāṇāṃ japen navakam ādarāt
10.18cd: uttamadravyahomāc ca taddaśāṃśena tarpaṇam
10.19ab: mahākṣmāpapalāny āhur uttamādīni tadvidaḥ
10.19cd: madhyame dviguṇaṃ kṛtvā triguṇaṃ kanyase 'pi ca
10.20ab: ājyaguggulanṛsnehā mahāmāṃsasamāḥ matāḥ
10.20cd: dadhibilvapayaḥpadmāḥ kṣmāsamāḥ parikīrtitāḥ
10.21ab: dhātrīdurvāmṛtāmīnāḥ samyag ājyasamā matāḥ
10.21cd: tilādyair atha kurvīta navaṣaṭtriguṇaṃ kramāt
10.22ab: pūrvam evam imaṃ kṛtvā siddher arghaṃ daded budhaḥ
10.22cd: dattvārghaṃ tu japet tāvad yāvat siddhir abhīpsitā
10.23ab: lakṣeṇaikena pṛthvīśaḥ sabhṛtyabalavāhanaḥ
10.23cd: vaśam ānīyate devi dvābhyāṃ rājyam avāpnuyāt
10.24ab: tribhir nidhānasaṃsiddhiś caturbhir balasiddhayaḥ
10.24cd: pañcabhir medinī sarvā ṣaḍbhir apsarasāṃ gaṇaḥ
10.25ab: saptabhiḥ sapta lokāś ca daśabhis tatsamo bhavet
10.25cd: pañcāśadbhis tato gacched avyaktāntaṃ maheśvari
10.26ab: māyāntaṃ ṣaṣtibhir lakṣair īśvarāntam aśītibhiḥ
10.26cd: sakalāvaniparyantaṃ koṭijaptasya siddhyati
10.27ab: athavā vīracittaḥ syāt kṛtvā sevāṃ yathoditām
10.27cd: kṛṣṇabhūtadine rātrau vidhim enaṃ samācaret
10.28ab: kṛtvā pūrvoditaṃ yāgaṃ hutvā dravyam athottaram
10.28cd: ūrdhvakāyo japen mantrī suniṣkampottarāmukhaḥ
10.29ab: tāvad yāvat samāyātā yogeśvaryaḥ samantataḥ
10.29cd: kṛtvā kalakalārāvam atighoraṃ sudāruṇam
10.30ab: bhūmau nipatya tiṣṭhanti veṣṭyāntaḥ sādhakeśvaram
10.30cd: tāsāṃ kṛtvā namaskāraṃ bhittvā vāmāṅgam ātmanaḥ
10.31ab: tadutthena tatas tāsāṃ dattvārghaṃ tatsamo bhavet
10.31cd: ācāryo 'pi ca ṣaṇmāsaṃ maunī pratidinaṃ caret
10.32ab: daśa pañca ca ye mantrāḥ pūrvam uktā mayā tava
10.32cd: pūrvanyāsena saṃnaddhas trikālaṃ vahnikāryakṛt
10.33ab: dhyāyet pūrvoditaṃ śūlaṃ brahmacaryaṃ samāśritaḥ
10.33cd: kṛtvā pūrvoditaṃ yāgaṃ triśaktiparimaṇḍalam
10.34ab: abhiṣiñcet tadātmānam ādāv ante ca daiśikaḥ
10.34cd: evaṃ cīrṇavrato bhūtvā mantrī mantravid uttamaḥ
10.35ab: nigrahānugrahaṃ karma kurvan na pratihanyate
10.35cd: śuddhayor vinyasen mūla madhyāditritaye trayam
10.36ab: vāmāṅguṣṭhe tule netre tarjanyām astram eva ca
10.36cd: akṣahrīm iti khaṇḍena śabdarāśiṃ niveśayet
10.37ab: naphahrīm ityanenāpi śaktimūrtiṃ vicakṣaṇaḥ
10.37cd: viparītamahāmudrā prayogān mūlam eva ca
10.38ab: svasthāneṣu tathāṅgāni nyāsaḥ sāmānya ity ayam

iti śrīmālinīvijayottare 'bhiṣekādhikāro daśamaḥ samāptaḥ

dīkṣādhikāra ekādaśaḥ

11.1ab: athātaḥ saṃpravakṣyāmi dīkṣāṃ paramadurlabhām
11.1cd: bhuktimuktikarīṃ samyak sadyaḥpratyayakārikām
11.2ab: nāsyāṃ maṇḍalakuṇādi kiṃ cid apy upayujyate
11.2cd: na ca nyāsādikaṃ pūrvaṃ snānādi ca yathecchayā
11.3ab: praviśya yāgasadanaṃ sūpaliptaṃ sucarcitam
11.3cd: prāṅmukhodaṅmukho vāpi supuṣpāmbarabhūṣitaḥ
11.4ab: dīptāṃ śaktim anusmṛtya pādāgrān mastakāvadhi
11.4cd: mahāmudrāprayogena nirdagdhāṃ cintayet tanum
11.5ab: anulomaprayogāc ca mālinīm amṛtaprabhām
11.5cd: cintayet tanuniṣpattyai taddhyānagatamānasaḥ
11.6ab: śodhyādhvānaṃ tato dehe pūrvoktam anucintayet
11.6cd: tataḥ saṃśodhya vastūni śaktyaivāmṛtatāṃ nayet
11.7ab: parāsaṃpuṭamadhyasthāṃ mālinīṃ sarvakarmasu
11.7cd: yojayet vidhānajñaḥ parāṃ vā kevalāṃ priye
11.8ab: gaṇeśaṃ pūjayitvā tu purā vighnapraśāntaye
11.8cd: tataḥ svagurum ārabhya pūjayed gurupaddhatim
11.9ab: gaṇeśādhas tataḥ sarvaṃ yajen mantrakadambakam
11.9cd: tatpatīnāṃ tato 'rghaṃ tatraiva paripūjayet
11.10ab: antyādhaḥ pūjayed vidyāṃ tadvad vidyāṃ maheśvarīm
11.10cd: mantravidyāgaṇasyāntaḥ kulaśaktiṃ niveśayet
11.11ab: pūrvayāmyāparodakṣu māheśyādicatuṣṭayam
11.11cd: indrāṇīpūrvakaṃ tadvad aiśādidala antagam
11.12ab: tatropari nyased devaṃ kūṭarūpāṇunāmunā
11.12cd: jīvaṃ daṇḍasamākrāntaṃ śūlasyopari saṃsthitam
11.13ab: dakṣāṅguliṃ tato 'dhastāt tato vāmapayodharam
11.13cd: nābhikaṇṭhau tatodhastād vāmaskandhavibhūṣaṇau
11.14ab: śivajihvānvitaḥ paścāt tadūrdhvoṣṭhena copari
11.14cd: sarvayoginicakrāṇām adhipo 'yam udāhṛtaḥ
11.15ab: asyāpy uccāraṇād eva saṃvittiḥ syāt paroditā
11.15cd: tato vīrāṣṭakaṃ paścāc chaktyuktavidhinā yajet
11.16ab: prabhūtair vividhair iṣṭvā gandhadhūpaiḥ sragādibhiḥ
11.16cd: śrīkārapūrvakaṃ nāma pādāntaṃ parikalpayet
11.17ab: tataḥ śiṣyaṃ samāhūya bahudhā suparīkṣitam
11.17cd: rudraśaktyā tu saṃprokṣya devāgre viniveśayet
11.18ab: bhujau tasya samālokya rudraśaktyā pradīpayet
11.18cd: tathaivāpy arpayet puṣpaṃ karayor gandhadigdhayoḥ
11.19ab: nirālambau tu tau dhyātvā śaktyākṛṣṭau vicintayet
11.19cd: śaktimantritanetreṇa baddhvā netre tu pūrvavat
11.20ab: tataḥ prakṣepayet puṣpaṃ sā śaktis tatkarasthitā
11.20cd: yatra tat patate puṣpaṃ tatkulaṃ tasya lakṣayet
11.21ab: mukham udghāṭya taṃ paścāt pādayoḥ pratipātayet
11.21cd: tato 'sya mastake cakraṃ hastayoś cārcya yogavit
11.22ab: taddhastau prerayec chaktyā yāvan mūrdhāntam āgatau
11.22cd: śivahastavidhiḥ proktaḥ sadyaḥpratyayakārakaḥ
11.23ab: carukaṃ dāpayet paścāṭ kharjūrādiphalodbhavam
11.23cd: śaktyālambāṃ tanuṃ kṛtvā sthāpayed agrataḥ śiśoḥ
11.24ab: puṣpakṣepaprayogena hastam ākṛṣya dakṣiṇam
11.24cd: carukaṃ grāhayen mantrī taddhyānagatamānasaḥ
11.25ab: śivahastaprayogena samāropya mukhaṃ nayet
11.25cd: anenaiva vidhānena kṣīravṛkṣasamudbhavam
11.26ab: dantakāṣṭhaṃ dadet devi ṣoḍaśāṅgulam āyatam
11.26cd: eteṣāṃ cālanān mantrī śaktipātaṃ parīkṣayet
11.27ab: mandatīvrādibhedena mandatīvrādikān budhaḥ
11.27cd: ity ayaṃ samayī proktaḥ saṃsthitoktena vartmanā
11.28ab: cikīrṣuś ca yadāḷdīkṣām asyaivārpitamānasaḥ
11.28cd: tad iṣṭvā pūrvavad yogī kuleśaṃ tam anukramāt
11.29ab: saṃpūjya pūrvavac chiṣyam ṛjudehe vilokayet
11.29cd: śaktiṃ saṃcintya pādāgrān mastakāntaṃ vicakṣaṇaḥ
11.30ab: śodhyādhvānaṃ tato nyasya sarvādhvavyāptibhāṣanām
11.30cd: śaktitattvādibhedena pūrvoktena ca vartmanā
11.31ab: upaviśya tatas tasya vidhānam idam ācaret
11.31cd: mūlaśodhyāt samārabhya śaktiṃ dīptānalaprabhām
11.32ab: yojayec chodhyasaṃśuddhi bhāvanāgatamānasaḥ
11.32cd: evaṃ sarvāṇi śodhyāni nirdahantīm anāmayām
11.33ab: śive saṃcintayel līnāṃ niṣkale sakale 'pi vā
11.33cd: yoginā yojitā mārge svajātīyasya poṣaṇam
11.34ab: kurute nirdahaty anyad bhinnajātikadambakam
11.34cd: anayā śodhyamānasya śiṣyasyāsya mahāmatiḥ
11.35ab: lakṣayec cihnasaṃghātam ānandādikam ādarāt
11.35cd: ānanda udbhavaḥ kampo nidrā ghūrṇiś ca pañcamī
11.36ab: evam āviṣṭayā śaktyā mandatīvrādibhedataḥ
11.36cd: pāśastobhapaśugrahau prakurvīta yathecchayā
11.37ab: gṛhītasya punaḥ kuryān niyogaṃ śeṣabhuktaye
11.37cd: athavā kasya cin nāyam āveśaḥ saṃprajāyate
11.38ab: tad enaṃ yugapac chaktyā sabāhyābhyantare dahet
11.38cd: tayā saṃdahyamāno 'sau cchinnamūla iva drumaḥ
11.39ab: patate kāśyapīpṛṣṭhe ākṣepaṃ vā karoty asau
11.39cd: yasya tv evam api syān na taṃ caivopalavat tyajet
11.40ab: pṛthaktattvavidhau dīkṣāṃ yogyatāvaśyavarjinaḥ
11.40cd: tattvābhyāsavidhānena vakṣyamāṇena kārayet
11.41ab: iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartanam
11.41cd: kulakrameṣṭir ādeśyā pañcāvasthāsamanvitā
11.42ab: bubhukṣos tu prakurvīta samyagyogābhiṣecanam
11.42cd: tatreṣṭvā pūrvavad dehaṃ vistīrṇair vibudhair budhaiḥ [?]
11.43ab: hemādidīpakān aṣṭau ghṛtenāruṇavartikān
11.43cd: kulāṣṭakena saṃbodhya śivaṃ śaṅkhe prapūjayet
11.44ab: sarvaratnauṣadhīgarbhe gandhāmbuparipūrite
11.44cd: tenābhiṣecayet taṃ tu śivahastoktavartmanā
11.45ab: ācāryasyābhiṣeko 'yam adhikārapadānvitaḥ
11.45cd: kuryāt piṇḍādibhis tadvac catuḥṣaṣṭiṃ pradīpakān
11.46ab: abhiṣiktavidhāv eva sarvayogigaṇena tu
11.46cd: viditau bhavatas tatra gurur mokṣaprado bhavet
11.47ab: anayoḥ kathayej jñānaṃ trividhaṃ sarvam apy alam
11.47cd: svakīyājñāṃ daded yogī svakriyākaraṇaṃ prati

iti śrīmālinīvijayottare tantre dīkṣādhikāra ekādaśaḥ samāptaḥ


dhāraṇādhikāro dvādaśaḥ

12.1ab: athaitāṃ devadevasya śrutvā vācam atisphuṭām
12.1cd: praharṣotphullanayanā jagadānandakāriṇī
12.2ab: saṃtoṣāmṛtasaṃtṛptā devī devagaṇārcitā
12.2cd: praṇamyāndhakahantāraṃ punar āheti bhāratīm
12.3ab: pūrvam eva tvayā proktaṃ yogī yogaṃ samabhyaset
12.3cd: tasyābhyāsaḥ kathaṃ kāryaḥ kathyatāṃ tripurāntaka
12.4ab: evam ukto jagaddhātryā bhairavo bhayanāśanaḥ
12.4cd: prāha prasannagambhīrāṃ giram etām udāradhīḥ
12.5ab: yogābhyāsavidhiṃ devi kathyamānaṃ mayā śṛṇu
12.5cd: sthirībhūtena yeneha yogī siddhim avāpsyati
12.6ab: guhāyāṃ bhūgṛhe vāpi niḥśabde sumanorame
12.6cd: sarvabādhāvinirmukte yogī yogaṃ samabhyaset
12.7ab: jitāsano jitamanā jitaprāṇo jitendriyaḥ
12.7cd: jitanidro jitakrodho jitodvego gatavyathaḥ
12.8ab: lakṣyabhedena vā sarvam athavā cittabhedataḥ
12.8cd: dharādiśaktiparyantaṃ yogīśas tu prasādhayet
12.9ab: vyomavigrahabindvarṇabhuvanadhvanibhedataḥ
12.9cd: lakṣyabhedaḥ smṛtaḥ ṣoḍhā yathāvad upadiśyate
12.10ab: bāhyābhyantarabhedena samuccayakṛtena ca
12.10cd: trividhaṃ kīrtitaṃ vyoma daśadhā bindur iṣyate
12.11ab: kadambagolakākāraḥ sphurattārakasaprabhaḥ
12.11cd: śuklādibhedabhedena eko 'pi daśadhā mataḥ
12.12ab: ciñcinīcīravākādiprabhedād daśadhā dhvaniḥ
12.12cd: vigrahaḥ svāṇubhedāc ca dvidhā bhinno 'py anekadhā
12.13ab: bhuvanānāṃ na saṅkhyāsti varṇānāṃ sā śatārdhikā
12.13cd: ekasminn api sādhye vai lakṣed atrānuṣaṅgataḥ
12.14ab: anyāny api phalāni syur lakṣyabhedaḥ sa ucyate
12.14cd: ekam eva phalaṃ yatra cittabhedas tv asau mataḥ
12.15ab: homadīkṣāviśuddhātmā samāveśopadeśavān
12.15cd: yaṃ siṣādhayiṣur yogam ādāv eva samācaret
12.16ab: hastayos tu parābījaṃ nyasya śaktim anusmaret
12.16cd: mahāmudrāprayogena viparītavidhau budhaḥ
12.17ab: jvaladvahnipratīkāśāṃ pādāgrān mastakāntikam
12.17cd: namaskāraṃ tataḥ paścād baddhvā hṛdi dhṛtānilaḥ
12.18ab: svarūpeṇa parābījam atidīptam anusmaret
12.18cd: tasya mātrātrayaṃ dhyāyet kakhatrayavinirgatam
12.19ab: tatas tālaśatād yogī samāveśam avāpnuyāt
12.19cd: brahmaghno 'pi hi saptāhāt prativāsaram abhyaset
12.20ab: evam āviṣṭadehas tu yathoktaṃ vidhim ācaret
12.20cd: yaḥ punar guruṇaivādau kṛtāveśavidhikramaḥ
12.21ab: sa vāsanānubhāvena bhūmikājayam ārabhet
12.21cd: gaṇanāthaṃ namaskṛtya saṃsmṛtya trigurukramam
12.22ab: samyag āviṣṭadehaḥ syād iti dhyāyed ananyadhīḥ
12.22cd: svadehaṃ hemasaṅkāśaṃ turyāśraṃ vajralāñchitam
12.23ab: tato gurutvam āyāti saptaviṃśatibhir dinaiḥ
12.23cd: divasāt saptamād ūrdhvaṃ jaḍatā cāsya jāyate
12.24ab: ṣaḍbhir māsair jitavyādhir drutahemanibho bhavet
12.24cd: vajradehas tribhiś cābdair navanāgaparākramaḥ
12.25ab: eṣā te pārthivī śuddhā dhāraṇā parikīrtitā
12.25cd: ādyā pūrvodite devi bhede pañcadaśātmake
12.26ab: savyāpāraṃ smared dehaṃ drutahemasamaprabham
12.26cd: upaviṣṭaṃ ca turyāśre maṇḍale vajrabhūṣite
12.27ab: saptāhād gurutām eti māsād vyādhivivarjitaḥ
12.27cd: ṣaḍbhir māsair dharāntaḥsthaṃ sarvaṃ jānāti tattvataḥ
12.28ab: tribhir abdair mahīṃ bhuṅkte saptāmbhonidhimekhalām
12.28cd: dvitīyaḥ kathito bhedas tṛtīyam adhunā śṛṇu
12.29ab: tadvad eva smared dehaṃ kiṃ tu vyāpāravarjitam
12.29cd: pūrvoktaṃ phalam āpnoti tadvat pātālasaṃyutam
12.30ab: caturthe hṛdgataṃ dhyāyed dvādaśāṅgulam āyatam
12.30cd: pūrvavarṇasvarūpeṇa savyāpāram atandritaḥ
12.31ab: prāpya pūrvoditaṃ sarvaṃ pātālādhipatir bhavet
12.31cd: tad eva sthiram āpnoti nirvyāpāre tu pañcame
12.32ab: sphuratsūryanibhaṃ pītaṃ ṣaṣṭhe kṛṣṇaghanāvṛtam
12.32cd: nistaraṅgaṃ smaret tadvat saptame 'pi vicakṣaṇaḥ
12.33ab: dvaye 'py atra sthirībhūte bhūr bhuvaḥ svar iti trayam
12.33cd: vetti bhuṅkte ca lokānāṃ puroktair eva vatsaraiḥ
12.34ab: sakalaṃ hṛdayāntaḥstham ātmānaṃ kanakaprabham
12.34cd: svaprabhādyotitāśeṣa dehāntam anucintayet
12.35ab: savyāpārādibhedena saptalokīṃ tu pūrvavat
12.35cd: vetti bhuṅkte sthirībhūte bhede 'smin navame budhaḥ
12.36ab: ravibimbanibhaṃ pītaṃ pūrvavad dvitayaṃ smaret
12.36cd: brahmalokam avāpnoti pūrvoktenaiva vartmanā
12.37ab: adhaḥprakāśakaṃ pītaṃ dvirūpaṃ pūrvavan mahat
12.37cd: cintayen matsamo bhūtvā mallokam anugacchati
12.38ab: sabāhyābhyantaraṃ pītaṃ tejaḥ sarvaprakāśakam
12.38cd: cintayec chatarudrāṇām adhipatvam avāpnuyāt
12.39ab: ity evaṃ pṛthivītattvam abhyasyaṃ daśapañcadhā
12.39cd: yogibhir yogasiddhyarthaṃ tatphalāni bubhukṣayā
12.40ab: yogyatāvaśagā jātā yasya yatraiva vāsanā
12.40cd: sa tatraiva niyoktavyo dīkṣākāle vicakṣaṇaiḥ
12.41ab: yo yatra yojitas tattve sa tasmān na nivartate
12.41cd: tatphalaṃ sarvam āsādya śivayukto 'pavṛjyate
12.42ab: ayukto 'py adhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ
12.42cd: śuddhaḥ śivatvam āyāti dagdhasaṃsārabandhanaḥ

iti śrīmālinīvijayottare tantre prathamadhāraṇādhikāro dvādaśaḥ
samāptaḥ


jalādimahābhūtajayādhikāras trayodaśaḥ

13.1ab: athātaḥ sampravakṣyāmi dhāraṇāṃ vāruṇīm imām
13.1cd: yayā saṃsiddhayogena jalāntādhipatir bhavet
13.2ab: jalāntaḥsthaṃ smared dehaṃ sitaṃ śītaṃ suvartulam
13.2cd: sabāhyābhyantaraṃ yogī nānyad astīti cintayet
13.3ab: evam abhyasyatas tasya saptāhāt klinnatā bhavet
13.3cd: pittavyādhiparityakto māsena bhavati dhruvam
13.4ab: snigdhāṅgaḥ snigdhadṛṣṭiś ca nīlakuñcitamūrdhajaḥ
13.4cd: bhavaty abdena yogīndras tribhir varṣati meghavat
13.5ab: ity eṣā vāruṇī proktā prathamā śuddhadhāraṇā
13.5cd: adhunā saṃpravakṣyāmi bhedair bhinnām imāṃ punaḥ
13.6ab: pūrvavac cintayed dehaṃ savyāpāraṃ sitaṃ svakam
13.6cd: jalopari sthitaṃ devi tadgatenāntarātmanā
13.7ab: saptāhān mucyate rogaiḥ sarvaiḥ pittasamudbhavaiḥ
13.7cd: ṣaṇmāsāj jāyate sthairyaṃ yadi tanmayatāṃ gataḥ
13.8ab: jalāvaraṇavijñānam abdair asya tribhir bhavet
13.8cd: nirvyāpāraprabhede 'pi sarvatra varuṇopamaḥ
13.9ab: sa yāti vāruṇaṃ tattvaṃ bhūmikāḥ kramaśo 'bhyaset
13.9cd: pūrvavat kaṇṭhamadhyastham ātmānaṃ dvādaśāṅgulam
13.10ab: saṃsmarañ jalatattveśaṃ prapaśyaty acirād dhruvam
13.10cd: taddṛṣṭiḥ sthiratām eti svarūpe pañcame sthire
13.11ab: dvibhede 'pi sthirībhūte candrabimbe ghanāvṛte
13.11cd: tatsamānatvam abhyeti tataḥ sakalarūpiṇī
13.12ab: cintyate deham āpūrya sitavarṇena tejasā
13.12cd: tad eva sthiratām eti tatra susthiratāṃ gate
13.13ab: ghanamuktendubimbābhaṃ tataḥ samanucintayet
13.13cd: tatpatitvaṃ samabhyeti dvitīye sthiratāṃ vrajet
13.14ab: adhaḥprakāśakaṃ śuklaṃ tatas tejo vicintayet
13.14cd: vidyeśvaratvam āpnoti jalāvaraṇasaṃbhavam
13.15ab: svadehavyāpini dhyāte tatrasthe śuklatejasi
13.15cd: sarvādhipatyam āpnoti susthire tatra susthiram
13.16ab: dhyeyatattvasamānatvam avasthātritaye sthire
13.16cd: dvitaye ca tadīśāna saṃvittir upajāyate
13.17ab: dvitaye 'nyatra tattulyaḥ sthiro bhavati yogavit
13.17cd: ṣaṭke sarveśatām eti dvitaye 'nyatra tu cyutiḥ
13.18ab: ity ayaṃ sarvatattveṣu bhede pañcadaśātmake
13.18cd: jñeyo vidhir vidhānajñaiḥ phalapañcakasiddhidaḥ
13.19ab: tat phalāntaram etasmād uktaṃ yac cāpi vakṣyate
13.19cd: anuṣaṅgaphalaṃ jñeyaṃ tat sarvam avicārataḥ
13.20ab: itīyaṃ vāruṇī proktā prabhedair daśapañcabhiḥ
13.20cd: yogināṃ yogasiddhyartham āgneyīm adhunā śṛṇu
13.21ab: trikoṇaṃ cintayed dehaṃ raktajvālāvalīdharam
13.21cd: svaśarīrotthito vahnir jvalan vai sarvadāhakaḥ
13.22ab: saptabhir divasair devi taikṣṇyam asyopajāyate
13.22cd: vātaśleṣmabhavaiḥ sarvair māsān mucyati sādhakaḥ
13.23ab: nidrāhīnaś ca bahvāśī svalpaviṇmūtrakṛd bhavet
13.23cd: icchayā nirdahed yad yat spṛṣṭaṃ vastu ṛtukṣayāt
13.24ab: tryabdād agnisamo bhūtvā krīḍaty agnir yathecchayā
13.24cd: sarvaṃ nirdahati kruddhaḥ saśailavanakānanam
13.25ab: trikoṇamaṇḍalārūḍham ātmānam anucintayet
13.25cd: savyāpārādibhedena sarvatrāpi vicakṣaṇaḥ
13.26ab: saptāhād vyādhibhir hīnaḥ ṣaṇmāsād agnivad bhavet
13.26cd: tribhir abdaiḥ sa saṃpūrṇaṃ tejastattvaṃ prapaśyati
13.27ab: yacchaktibhede yad dṛṣṭaṃ tat tadbhede sthirībhavet
13.27cd: pūrvavat tālumadhyastham ātmānaṃ jvalanaprabham
13.28ab: dhyāyan prapaśyate tejas tattveśān akhilān kramāt
13.28cd: dhūmākrāntāgnisaṃkāśaṃ ravibimbasamākṛtim
13.29ab: dhyāyaṃs tanmadhyatas tejas tattveśasamatāṃ vrajet
13.29cd: prabhāhatatamojālaṃ vidhūmāgnisamaprabham
13.30ab: tatraiva sakalaṃ dhyāyet tatpatitvam avāpnuyāt
13.30cd: divasāgniprabhākāraṃ tatra tejo vicintayet
13.31ab: tanmantreśvaratām eti tatra susthiratām gataḥ
13.31cd: maṇipradīpasaṃkāśaṃ tejas tatra prakāśayet
13.32ab: mantreśeśatvam abhyeti yogī tanmayatāṃ gataḥ
13.32cd: sabāhyābhyantaraṃ tejo dhyāyan sarvatra tadgataḥ
13.33ab: tasmān na cyavate sthānād āsaṃhāram akhaṇḍitaḥ
13.33cd: saṃhāre tu paraṃ śāntaṃ padam abhyeti śāṅkaram
13.34ab: ity eṣā pañcadaśadhā kathitā vahnidhāraṇā
13.34cd: svadehaṃ cintayet kṛṣṇaṃ vṛttaṃ ṣaḍbindulāñchitam
13.35ab: calaṃ sacūcūśabdaṃ ca vāyavīṃ dhāraṇāṃ śritaḥ
13.35cd: calatvaṃ kaphajavyādhivicchedād vāyuvad bhavet
13.36ab: ṣaṇmāsam abhyased yogī tadgatenāntarātmanā
13.36cd: yojanānāṃ śataṃ gatvā muhūrtād ety akhedataḥ
13.37ab: vatsarais tu tribhiḥ sākṣād vāyurūpadharo bhavet
13.37cd: cūrṇayaty adrisaṃghātaṃ vṛkṣān unmūlayaty api
13.38ab: kruddhaś cālayate śakraṃ sabhṛtyabalavāhanam
13.38cd: nīlāñjananibhaṃ deham ātmīyam anucintayet
13.39ab: pūrvoktaṃ sarvam āpnoti ṣaṇmāsān nātra saṃśayaḥ
13.39cd: tryabdāt prapaśyate vāyu tattvaṃ tanmayatāṃ gataḥ
13.40ab: bhruvor madhye smared rūpam ātmano 'ñjanasaṃnibham
13.40cd: paśyate vāyutattveśān āśugān akhilān api
13.41ab: ghanāvṛtendranīlābharavibimbasamākṛtim
13.41cd: dhyāyaṃs tatsamatām eti tatsaṃlīno yadā bhavet
13.42ab: bhinnendranīlasaṃkāśaṃ sakalaṃ tatra cintayet
13.42cd: tanmantreśatvam āpnoti tatas tasyeśatām api
13.43ab: sarvavyāpini tadvarṇe dhyāte tejasy avāpnuyāt
13.43cd: tadāpradhṛṣyatām eti tatrādhordhvavisarpiṇi
13.44ab: itīyaṃ kathitā divyā dhāraṇā vāyusambhavā
13.44cd: svadehaṃ vāyuvad dhyātvā tadabhāvam anusmaran
13.45ab: divasaiḥ saptabhir yogī śūnyatāṃ pratipadyate
13.45cd: māsamātreṇa bhogīndrair api daṣṭo na muhyati
13.46ab: sarvavyādhiparityakto valīpalitavarjitaḥ
13.46cd: ṣaṇmāsād gaganākāraḥ sūkṣmarandhrair api vrajet
13.47ab: vatsaratritayāt sākṣād vyomavac ca bhaviṣyati
13.47cd: icchayaiva mahākāyaḥ sūkṣmadehas tathecchayā
13.48ab: acchedyaś cāpy abhedyaś ca cchidrāṃ paśyati medinīm
13.48cd: śatapuṣparasocchiṣṭam ūṣāgarbhakhavan nijam
13.49ab: dehaṃ cintayatas tryabdād vyomajñānaṃ prajāyate
13.49cd: pūrvoktaṃ ca phalaṃ sarvaṃ saptāhādikam āpnuyāt
13.50ab: lalāṭe cintayet tadvad dvādaśāṅgulam āyatam
13.50cd: tattattveśān kramāt sarvān prapaśyaty agrataḥ sthitān
13.51ab: rāhugrastendubimbābhaṃ dhyāyaṃs tatsamatāṃ vrajet
13.51cd: sakalaṃ candrabimbābham tatrastham anucintayet
13.52ab: tanmantreśatvam āpnoti jyotsnayā cendratām api
13.52cd: tayaivādhovisarpiṇyā sabāhyābhyantaraṃ budhaḥ
13.53ab: mantreśvareśatām āpya vijñānam atulaṃ labhet
13.53cd: tayā cordhvavisarpiṇyā jyotsnayāmṛtarūpayā
13.54ab: svatantratvam anuprāpya na kva cit pratihanyate
13.54cd: ity evaṃ pañcatattvānāṃ dhāraṇāḥ parikīrtitāḥ
13.55ab: śuddhādyasthā tu saṃvittir bhūtāveśo 'tra pañcadhā
13.55cd: tāsv eva saṃdadhac cittaṃ viṣādikṣaya ātmanaḥ
13.56ab: anyasyām api saṃvittau yasyām eva nijecchayā
13.56cd: cetaḥ samyak sthirīkuryāt tayā tatphalam aśnute
13.57ab: ekāpi bhāvyamāneyam avāntaravibhedataḥ
13.57cd: antarāyatvam abhyeti tatra kuryān na saṃsthitim
13.58ab: saṃsthitiṃ tatra kurvanto na prāpsyanty uttamaṃ phalam
13.58cd: dhāraṇāpañcake siddhe piśācādyā guṇāṣṭakāḥ
13.59ab: aindrāntāḥ pañca siddhyanti yogināṃ bhedato 'pi vā
13.59cd: iṣṭāḥ pañcadaśāvasthāḥ krameṇaiva samabhyasan
13.60ab: tryabdād ādyāṃ prasādhyānyāṃ dvābhyām ekena cāparām
13.60cd: ṣaṇmāsāt pañcabhiś cānyāṃ caturbhis tribhir eva ca
13.61ab: dvābhyām ekena pakṣeṇa daśabhiḥ pañcabhir dinaiḥ
13.61cd: tribhir dvābhyām athaikena vyastecchoḥ pūrvavat kramaḥ
13.62ab: śāśvataṃ padam āpnoti bhuktvā siddhiṃ yathepsitām

iti śrīmālinīvijayottare tantre bhūtajayādhikāras trayodaśaḥ samāptaḥ


tanmātradhāraṇādhikāraś caturdaśaḥ

14.1ab: atha gandhādipūrvāṇāṃ tanmātrāṇām anukramāt
14.1cd: dhāraṇāḥ saṃpravakṣyāmi tatphalānāṃ prasiddhaye
14.2ab: pītakaṃ gandhatanmātraṃ turyāśraṃ parvasaṃmitam
14.2cd: nāsārandhrāgragaṃ dhyāyed vajralāñchanalāñchitam
14.3ab: daśamād divasād ūrdhvaṃ yogino 'nanyacetasaḥ
14.3cd: kvāpi gandhaḥ samāyāti dvidhābhūto 'py anekadhā
14.4ab: tato 'sya ṛtumātreṇa śuddho gandhaḥ sthirībhavet
14.4cd: ṣaḍbhir māsaiḥ svayaṃ gandha maya eva bhaviṣyati
14.5ab: yo yatra rocate gandhas taṃ tatra kurute bhṛśam
14.5cd: tryabdāt siddhim avāpnoti prepsitāṃ pāñcabhautikīm
14.6ab: tadūrdhvam ātmano rūpaṃ tatra saṃcintayed yadi
14.6cd: gandhāvaraṇavijñānaṃ tribhir abdair avāpnuyāt
14.7ab: īṣaddīptiyutaṃ tatra tanmaṇḍalavivarjitam
14.7cd: dhyāyan prapaśyate sarvān gandhāvaraṇavāsinaḥ
14.8ab: dharātattvoktabimbābhaṃ tatraivam anucintayan
14.8cd: tatsamānatvam abhyeti pūrvavad dvitaye sthire
14.9ab: svarūpaṃ tatra saṃcintya bhāsayantam adhaḥsthitam
14.9cd: tadīśatvam avāpnoti pūrvoktenaiva vartmanā
14.10ab: dharātattvoktavat sarvam ata ūrdhvam anusmaran
14.10cd: tadrūpaṃ phalam āpnoti gandhāvaraṇasaṃsthitam
14.11ab: rasarūpām ato vakṣye dhāraṇāṃ yogisevitām
14.11cd: yayā sarvarasāvāptir yoginaḥ saṃprajāyate
14.12ab: jalabudbudasaṃkāśaṃ rājanāḍyagrasaṃsthitaṃ
14.12cd: cintayed rasatanmātraṃ jihvāgrādhāram ātmanaḥ
14.13ab: suśītaṃ ṣaḍrasaṃ snigdhaṃ tadgatenāntarātmanā
14.13cd: tato 'sya māsamātreṇa rasāsvādaḥ pravartate
14.14ab: lavaṇādīn parityajya yadā madhuratāṃ gataḥ
14.14cd: tadā tan nigiran yogī ṣaṇmāsān mṛtyujid bhavet
14.15ab: jarāvyādhivinirmuktaḥ kṛṣṇakeśo 'cyutadyutiḥ
14.15cd: jīved ācandratārārkam abhyasyaṃś ca kva cit kva cit
14.16ab: pūrvoktabudbudākāraṃ svarūpam anucintayan
14.16cd: nīrāvaraṇavijñānam āpnotīti kim adbhutam
14.17ab: tam eva dyutisaṃyuktaṃ dhyāyann ādhāravarjitam
14.17cd: paśyate vatsaraiḥ sarvaṃ rasāvaraṇam āśritam
14.18ab: jalatattvoktabimbādi tadūrdhvam anucintayan
14.18cd: pūrvoktaṃ sarvam āpnoti rasāvaraṇajaṃ sphuṭam
14.19ab: ato rūpavatīṃ vakṣye divyadṛṣṭipradāṃ śubhām
14.19cd: dhāraṇāṃ sarvasiddhyarthaṃ rūpatanmātram āśritām
14.20ab: ekāntastho yadā yogī bahirmīlitalocanaḥ
14.20cd: śaratsaṃdhyābhrasaṃkāśaṃ yat tat kiṃ cit prapaśyati
14.21ab: tatra cetaḥ samādhāya yāvad āste daśāhnikam
14.21cd: tāvat sa paśyate tatra bindūn sūkṣmatamān api
14.22ab: ke cit tatra sitā raktāḥ pītā nīlās tathāpare
14.22cd: tān dṛṣṭvā teṣu saṃdadhyān mano 'tyantam ananyadhīḥ
14.23ab: ṣaṇmāsāt paśyate teṣu rūpāṇi subahūni ca
14.23cd: tryabdāt tāny eva tejobhiḥ pradīptāni sthirāṇi ca
14.24ab: tāny abhyasyaṃs tato dvyabdād bimbākārāṇi paśyati
14.24cd: tato 'bdāt paśyate tejaḥ ṣaṇmāsāt puruṣākṛti
14.25ab: trimāsād vyāpakaṃ tejo māsāt sarvaṃ visarpitam
14.25cd: kālakramāc ca pūrvoktaṃ rūpāvaraṇam āśritam
14.26ab: sarvaṃ phalam avāpnoti divyadṛṣṭiś ca jāyate
14.26cd: itīyaṃ kalpanāśūnyā dhāraṇākṛtakoditā
14.27ab: daśapañcavidho bhedaḥ svayam evātra jāyate
14.27cd: ato 'syāṃ niścayaṃ kuryāt kim anyaiḥ śāstraḍambaraiḥ
14.28ab: ataḥ sparśavatīm anyāṃ kathayāmi tavādhunā
14.28cd: dhāraṇāṃ tu yayā yogī vajradehaḥ prajāyate
14.29ab: ṣaṭkoṇamaṇḍalāntaḥstham ātmānaṃ paribhāvayet
14.29cd: rūkṣam añjanasaṃkāśaṃ pratyaṅgasphuritākulam
14.30ab: tato 'sya daśabhir devi divasais tvaci sarvataḥ
14.30cd: bhavet pipīlikāsparśas tatas tam anucintayan
14.31ab: vajradehatvam āsādya pūrvoktaṃ pūrvaval labhet
14.31cd: pūrvoktamaṇḍalākāraṃ pūrvarūpaṃ vicintayan
14.32ab: sparśatattvāvṛtijñānaṃ labhan kena nivāryate
14.32cd: hīnamaṇḍalam ātmānaṃ dhyāyet tatpatisiddhaye
14.33ab: yayā saṃsiddhayā sarva sparśavedī bhaviṣyati
14.33cd: karṇau pidhāya yatnena nimīlitavilocanaḥ
14.34ab: saṃśṛṇoti mahāghoṣaṃ cetas tatrānusaṃdadhet
14.34cd: dīpyate jāṭharo vahnis tato 'sya daśabhir dinaiḥ
14.35ab: dūrāc chravaṇavijñānaṃ ṣaṇmāsād upajāyate
14.35cd: yas tasyānte dhvanir mandaḥ kiṃ cit kiṃ cid vibhāvyate
14.36ab: sakalātmā sa vijñeyas tadabhyāsād ananyadhīḥ
14.36cd: śabdāvaraṇavijñānam āpnoti sthiratāṃ gatam
14.37ab: yaḥ punaḥ śrūyate śabdas tadante śaṅkhanādavat
14.37cd: pralayākalarūpaṃ tad abhyasyaṃ tatphalepsubhiḥ
14.38ab: sa evātitarām anyaśabdapracchādako yadā
14.38cd: vijñānākala ity uktas tadāsāv aparājite
14.39ab: manohlādakaro yo 'nyas tadante saṃvibhāvyate
14.39cd: sa mantra iti vijñeyo yogibhir yogakāṅkṣibhiḥ
14.40ab: tatas tu śrūyate yo 'nyaḥ śāntaghaṇṭāninādavat
14.40cd: sa mantreśa iti proktaḥ sarvasiddhiphalapradaḥ
14.41ab: ghaṇṭānādavirāmānte yaḥ śabdaḥ saṃprajāyate
14.41cd: mantreśeśapadaṃ tad dhi siddhīnāṃ kāraṇaṃ mahat
14.42ab: anilenāhatā vīṇā yādṛṅ nādaṃ vimuñcati
14.42cd: tādṛśo yo dhvanis tatra taṃ vidyāc chāmbhavaṃ padaṃ
14.43ab: pṛthag vā kramaśo vāpi sarvān etān samabhyaset
14.43cd: prāpnoti sarvavit siddhīḥ śabdāvaraṇam āśritāḥ
14.44ab: ity etāḥ kathitāḥ pañca tanmātrāṇāṃ tu dhāraṇāḥ

iti śrīmālinīvijayottare tantre tanmātradhāraṇādhikāraś caturdaśaḥ
samāptaḥ


akṣadhāraṇādhikāraḥ pañcadaśaḥ


15.1ab: atha vāgindriyādīnāṃ manontānām anukramāt
15.1cd: dhāraṇāḥ saṃpravakṣyāmi daśaikāñ ca samāsataḥ
15.2ab: vadanāntar namaḥśabdam ātmanaś cintayed budhaḥ
15.2cd: gṛhītavāktvam abhyeti maunena madhusūdani
15.3ab: sarvatrāskhalitā vāṇī ṣaḍbhir māsaiḥ pravartate
15.3cd: sarvaśāstrārthavettṛtvaṃ vatsarād upajāyate
15.4ab: vāg evāsya pravarteta kāvyālaṅkārabhūṣitā
15.4cd: tribhir abdaiḥ svayaṃ kartā śāstrāṇāṃ saṃprajāyate
15.5ab: tatraiva cintayed dehaṃ svakīyam anurūpataḥ
15.5cd: bhūyas tam eva dhavalam īṣattejovabhāsitam
15.6ab: rasāntaḥsomabimbāditejontaṃ tam anusmaret
15.6cd: sarvaṃ phalam avāpnoti vāgāvaraṇajaṃ kramāt
15.7ab: pāṇau cittaṃ samādāya ṣaṇmāsād dūrasaṃsthitam
15.7cd: vastu gṛhṇāty asaṃdehāt tryabdāt pāre 'pi vāridheḥ
15.8ab: tatrātmadehapūrvaṃ tu padmābham anucintayan
15.8cd: savyāpārādibhedena caturdaśakam ādarāt
15.9ab: puroktakālaniyamāt pūrvoktenaiva vartmanā
15.9cd: sarvaṃ phalam avāpnoti hastāvṛtisamāśritam
15.10ab: pādāv evaṃvidhau dhyāyan vatsaratrayam ādarāt
15.10cd: muhūrtena samudrāntām aśrānto bhramati kṣitim
15.11ab: caturdaśa samabhyarcya svadehādikam abhyasan
15.11cd: prāpnoti pūrvavat sarvaṃ phalaṃ pādāvṛtisthitam
15.12ab: pāyāv api manastattvaṃ sthirīkurvann avāpsyati
15.12cd: māsena tadbhavavyādhi vimuktim avilambataḥ
15.13ab: puṇyaślokatvam āpnoti tribhir abdair anādarāt
15.13cd: caturdaśavidhaṃ cātra pūrvavat phalam āpsyati
15.14ab: svarūpataḥ smarel liṅgaṃ māsamātrāj jitendriyaḥ
15.14cd: ṣaḍbhir māsair anāyāsād icchākāmitvam āpnuyāt
15.15ab: caturdaśavidhe bhede tatrābhyaste mahāmatiḥ
15.15cd: liṅgāvaraṇajaṃ sarvaṃ pūrvaval labhate phalam
15.16ab: svajihvām induvarṇābhāṃ cintayed daśabhir dinaiḥ
15.16cd: prāpnoty anubhavaṃ yogī jihvābhāvam ivātmanaḥ
15.17ab: āsvādayati dūrasthaṃ ṣaṇmāsād ekamānasaḥ
15.17cd: vatsarais tu tribhiḥ sākṣāl leḍhy asau paramāmṛtam
15.18ab: yenāsau bhavate yogī jarāmaraṇavarjitaḥ
15.18cd: apeyādiprasakto 'pi na pāpaiḥ paribhūyate
15.19ab: pūrvavat sarvam anyac ca svadehādy anucintayan
15.19cd: phalam āpnoty asaṃdehād rasanāvṛtisaṃbhavam
15.20ab: kanakābhaṃ svakaṃ ghrāṇam anucintayataḥ śanaih
15.20cd: divasair daśabhir ghrāṇaśunyatānubhavo bhavet
15.21ab: ṣaṇmāsād gandham āghrāti dūrasthasyāpi vastunaḥ
15.21cd: ghātayed gandham āghrāya yasya ruṣṭo bhaviṣyati
15.22ab: vatsarais tu tribhir divyaṃ gandham āsādya yogavit
15.22cd: jarāmaraṇanairguṇyayukto divyatvam arhati
15.23ab: sarvam anyad yathoddiṣṭaṃ tathaiva ca vicintayet
15.23cd: kramikaṃ phalam āpnoti ghrāṇāvaraṇam āsthitam
15.24ab: udayādityasaṃkāśe cintayaṃś cakṣuṣī nije
15.24cd: daśāhāc cakṣuṣo raktasrāvānubhavam āpsyati
15.25ab: vedanā mahatī cāsya lalāṭe saṃprajāyate
15.25cd: na bhetavyaṃ mahādevi na cābhyāsaṃ parityajet
15.26ab: saṃtyajann andhatām eti tena yatnāt samabhyaset
15.26cd: ṣaḍbhir māsair mahāyogī divyadṛṣṭiḥ prajāyate
15.27ab: chidrāṃ prapaśyate bhūmiṃ kaṭāhāntām atandritaḥ
15.27cd: ādhruvāntam athordhvaṃ ca karāmalakavad budhaḥ
15.28ab: vatsarais tu tribhir yogī brahmāṇḍāntaṃ prapaśyati
15.28cd: tadantar yoginījñānaṃ śarīrasthaṃ prajāyate
15.29ab: svadehādikam anyac ca pūrvoktaṃ pūrvavat smaran
15.29cd: nayanāvṛtijaṃ sarvam āpnotīti kim adbhutam
15.30ab: sarvatrāñjanapatrābhāṃ nistaraṅgāṃ tvacaṃ smaran
15.30cd: śastrair api na māsena chettuṃ śakyo bhaviṣyati
15.31ab: ṣaṇmāsād atitīvreṇa nāgnināpy eṣa dahyate
15.31cd: vatsaratritayād yogī vajropalaviṣāhibhiḥ
15.32ab: pīḍyate na kadā cit syād ajarāmaratāṃ gataḥ
15.32cd: sparśāvṛtijavijñāna gītavac ca caturdaśa
15.33ab: bhedāḥ saha phalair jñeyāḥ pūrvakālānusārataḥ
15.33cd: kiṃ tv atra cintayed dehaṃ svadehādibhir āvṛtam
15.34ab: saṃdadhānaḥ svakaṃ cetaḥ śrotrākāśe vicakṣaṇaḥ
15.34cd: dūrāc chravaṇavijñānaṃ ṣaṇmāsād upajāyate
15.35ab: tribhiḥ saṃvatsarair devi brahmāṇḍāntar udīritam
15.35cd: śṛṇoti sa sphuṭaṃ sarvaṃ jarāmaraṇavarjitaḥ
15.36ab: tatrākāśoktavat sarvaṃ svadehādy anucintayet
15.36cd: śrotrāvaraṇajaṃ sarvaṃ phalam āpnoti pūrvavat
15.37ab: manovatīm ato vakṣye dhāraṇāṃ sarvasiddhidām
15.37cd: yayā saṃsiddhayā devi sarvasiddhiphalaṃ labhet
15.38ab: mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ
15.38cd: tasmāt tad abhyasen mantrī yadīcchen mokṣam akṣayam
15.39ab: tad ardhacandrasaṃkāśam adhovaktraṃ hṛdi sthitam
15.39cd: cintayan māsamātreṇa pratibhāṃ pratipatsyate
15.40ab: akasmāt paśyate kiṃ cid akasmāc chṛṇute tathā
15.40cd: sarvendriyātmakaṃ jñānaṃ akasmāc ca kva cit kva cit
15.41ab: svasvakendriyavijñānaṃ saṃpaśyed vatsaratrayāt
15.41cd: bhavate yogayuktasya yoginaḥ suparisphuṭam
15.42ab: svadehādikam apy atra pūrvoktavad anusmaran
15.42cd: cittāvaraṇavijñānaṃ prāpya somaguṇaṃ labhet
15.43ab: ity ekādaśa gītāni samabhyasyāni te tathā
15.43cd: indriyāṇi yataḥ sarvaṃ phalam eṣu pratiṣṭhitam
15.44ab: bandhamokṣāv ubhāv etāv indriyāṇi jagur budhāḥ
15.44cd: vigṛhītāni bandhāya vimuktāni vimuktaye
15.45ab: etāni vyāpake bhāve yadā syur manasā saha
15.45cd: vimuktānīti vidvadbhir jñātavyāni tadā priye
15.46ab: yadā tu viṣaye kvāpi pradeśāntaravartini
15.46cd: saṃsthitāni tadā tāni baddhānīti pracakṣate
15.47ab: ity ayaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ
15.47cd: indriyāṇāṃ samākhyātaḥ siddhayogīśvarīmate

iti śrīmālinīvijayottare tantre 'kṣadhāraṇādhikāraḥ pañcadaśaḥ
samāptaḥ


dhāraṇādhikāraḥ ṣoḍaśaḥ

16.1ab: atha garvamayīṃ divyāṃ dhāraṇāṃ dhāraṇottamām
16.1cd: mahāgarvakarīṃ vakṣye yogināṃ yogavandite
16.2ab: ṣoḍaśāraṃ smarec cakram ātmadeham ananyadhīḥ
16.2cd: eṣo 'ham iti saṃcintya svakāryaparivāritam
16.3ab: apradhṛṣyo bhaved yogī vatsaratritayena tu
16.3cd: mamatvam acyutaṃ tasya bhavet sarvatra kutra cit
16.4ab: tādṛgrūpasya cakrasya nābhiṃ mūrtiṃ svakāṃ smaran
16.4cd: cintayet sarvam evāhaṃ mayi sarvam avasthitam
16.5ab: tato 'haṅkāravijñānaṃ prāpnotīti kim adbhutam
16.5cd: hṛccakre samanudhyāyan matsvarūpam atandritaḥ
16.6ab: avilambam avāpnoti garvāvaraṇajaṃ phalam
16.6cd: bimbādikaṃ kramāt sarvaṃ cintayan nīlalohitam
16.7ab: tadbhavaṃ sarvam āpnoti daśāvasthāpracoditam
16.7cd: iti garvamayī proktā prajāpatiguṇapradā
16.8ab: udyadādityabimbābhaṃ hṛdi padmam anusmaran
16.8cd: dharmādibhāvasaṃyuktam aṣṭapatraṃ sakarṇikam
16.9ab: māsena sthirabuddhiḥ syāt ṣaḍbhiḥ śrutidharo bhavet
16.9cd: tribhir abdaiḥ svayaṃ kartā śāstrāṇāṃ saṃprajāyate
16.10ab: svāṃ tatra cintayen mūrtiṃ buddhitattvaṃ prapaśyati
16.10cd: tadīśajñānam āpnoti brahmāṇam anucintayan
16.11ab: vedān udgirate suptaḥ samādhistho 'thavā muniḥ
16.11cd: susthirās te sadābhyāsād anadhītā api sphuṭam
16.12ab: bimbādikaṃ kramāt sarvaṃ pūrvoktam anucintayan
16.12cd: prāpnoti brāhmam aiśvaryaṃ buddhyāvaraṇam āśritam
16.13ab: hṛdi bimbaṃ raver dhyāyet tadantaḥ somamaṇḍalam
16.13cd: evam abhyasatas tasya ṣaṇmāsād upajāyate
16.14ab: divyacakṣur anāyāsāt siddhiḥ syād vatsaratrayāt
16.14cd: svadehaṃ cintayaṃs tatra guṇajñānam avāpsyati
16.15ab: liṅgākāraṃ smaran dīptaṃ tadīśatvam avāpnuyāt
16.15cd: bimbādi pūrvavad dhyāyan daśakaṃ daśakātmakam
16.16ab: phalam āpnoty asaṃdehād guṇāvaraṇasaṃsthitam
16.16cd: caturviṃśaty amī proktāḥ pratyekaṃ daśapañcadhā
16.17ab: dhāraṇāḥ kṣmāditattvānāṃ samāsād yogināṃ hitāḥ
16.17cd: trayodaśātmake bhede ṣaḍ anyāḥ saṃsthitā yathā
16.18ab: yoginām anuvarṇyante tathā yogaprasiddhaye
16.18cd: dehaṃ muktvā svarūpeṇa nānyat kiṃ cid iti smaret
16.19ab: sitapadmāsanāsīnaṃ maṇḍalatritayopari
16.19cd: evam atra sthirībhūte māsamātreṇa yogavit
16.20ab: sarvavyādhivinirmukto bhavatīti kim adbhutam
16.20cd: ṣaṇmāsād asya vijñānaṃ jāyate pṛthivītale
16.21ab: abdāj jarādinirmuktas tribhiḥ puṃstattvadṛg bhavet
16.21cd: hṛdadhaḥ paṅkaje 'traiva dvādaśārdhāṅgulāṃ tanum
16.22ab: hṛdantāṃ bhāvayet svākyāṃ ṣaṇmāsān mṛtyujid bhavet
16.22cd: tribhir abdaiḥ samāpnoti puṃstattveśvaratulyatām
16.23ab: bimbādau pūrvavat sarvaṃ tatra saṃcintite sati
16.23cd: phalam āpnoty asaṃdehāt puruṣāvaraṇasthitam
16.24ab: etad vedāntavijñānaṃ samāsād upavarṇitam
16.24cd: kapilasya purā proktam etad vistaraśo mayā
16.25ab: śaratsaṃdhyābhrasaṃghābhaṃ svadeham anucintayan
16.25cd: vītarāgatvam abhyeti ṣaḍbhir māsair na saṃśayaḥ
16.26ab: jarāmaraṇanirmukto varṣeṇaivopajāyate
16.26cd: tryabdāj jñānam avāpnoti rāgāvaraṇajaṃ mahat
16.27ab: raktaṃ saṃcintayed dehaṃ saṃpūrṇābhroparisthitam
16.27cd: māsaṣaṭkam anudvigno vītarāgatvasiddhaye
16.28ab: smaran saṃvatsare samyaṅ mṛtyunā na prapīḍyate
16.28cd: tribhir abdair jitadvandvo rāge ca samatāṃ vrajet
16.29ab: raktapadmasthitaṃ raktaṃ pañcaparvaṃ hṛdāvadhi
16.29cd: dhyāyan phalam avāpnoti pūrvoktam akhilaṃ kramāt
16.30ab: bimbādi cātra pūrvoktam anucintayato muhuḥ
16.30cd: phalaṃ bhavati niḥśeṣaṃ rañjakāvṛtisaṃbhavam
16.31ab: hṛdi padmaṃ sitaṃ dhyāyed dvyaṣṭapatraṃ sakesaram
16.31cd: sarvāmṛtamayaṃ divyaṃ candrakalpitakarṇikam
16.32ab: niścalaṃ tatra saṃyamya ceto nidrāntam ātmanaḥ
16.32cd: tato yat paśyate svapne tathyaṃ tat tasya jāyate
16.33ab: evam abhyasatas tasya buddhipadmoditaṃ phalam
16.33cd: sarvaṃ prajāyate tasya tatkālakramayogataḥ
16.34ab: caturaṅguladehādi sarvaṃ tatra vicintayan
16.34cd: pūrvavat sarvam āpnoti vidyātattvasamudbhavam
16.35ab: hṛdayād ekam ekaṃ tu vyatikramyārdham aṅgulam
16.35cd: pṛthak cakratrayaṃ dhyāyed raktanīlāsitaṃ kramāt
16.36ab: tatratyadvyekaparvaṃ tu puruṣaṃ tatsamadyutim
16.36cd: bimbādikaṃ ca yat proktaṃ tattvatrayam idaṃ mahat
16.37ab: trayodaśātmakaṃ bhedam etadantaṃ vidur budhāḥ
16.37cd: ekādaśaprabhedena tattvadvayam athocyate
16.38ab: kaṇṭhakūpāvadhau cakre pañcāre nābhisaṃsthitam
16.38cd: dhyāyet svarūpam ātmīyaṃ dīptanetropalabdhavat
16.39ab: kṣityādikālatattvānte yad vastu sthitam adhvani
16.39cd: sarvaṃ prasādhya yogīndro na kālenābhibhūyate
16.40ab: bimbādike 'pi tatrasthe yoginām anucintite
16.40cd: bhavatīti kilāścaryam anāyāsena tatphalam
16.41ab: kaṇṭhākāśe sthiraṃ cetaḥ kurvan yogī dine dine
16.41cd: māyotthaṃ phalam āpnoti bimbādāv api tatrage
16.42ab: kaṇṭhakūpavidhānābhaṃ rāhugrastendubimbavat
16.42cd: cintayan na punar yāti māyāder vaśavartitām
16.43ab: tad eva tatra svarbhānumuktavat paricintayan
16.43cd: tejodehādikaṃ cāpi prāpnoti parameśatām
16.44ab: madhyandinakarākāraṃ lambakasthaṃ vicintayet
16.44cd: samastamantracakrasya rūpaṃ yat sāmudāyikam
16.45ab: tataḥ kālakramād yogī mantratvam adhigacchati
16.45cd: anuṣaṅgaphalaṃ cātra pūrvoktaṃ sarvam iṣyate
16.46ab: mūrtiṃ tatraiva saṃcintya mantreśatvam avāpnuyāt
16.46cd: tadadhodīpakaṃ tejo dhyātvā tatpatitāṃ vrajet
16.47ab: sabāhyābhyantaraṃ tasmād adhordhvaṃ vyāpi ca smaran
16.47cd: tejo mantreśvareśānapadān na cyavate naraḥ
16.48ab: baddhvā padmāsanaṃ yogī parābījam anusmaran
16.48cd: bhruvor madhye nyasec cittaṃ tadbahiḥ kiṃ cid agrataḥ
16.49ab: nimīlitākṣo hṛṣṭātmā śabdālokavivarjite
16.49cd: paśyate puruṣaṃ tatra dvādaśāṅgulam āyatam
16.50ab: tatra cetaḥ sthiraṃ kuryāt tato māsatrayopari
16.50cd: sarvāvayavasaṃpūrṇaṃ tejorūpam acañcalam
16.51ab: prasannam indusaṃkāśaṃ paśyati divyacakṣuṣā
16.51cd: taṃ dṛṣṭvā puruṣam divyaṃ kālajñānaṃ pravartate
16.52ab: aśiraske bhaven mṛtyuḥ ṣaṇmāsābhyantareṇa tu
16.52cd: vañcanaṃ tatra kurvīta yatnāt kālasya yogavit
16.53ab: brahmarandhropari dhyāyec candrabimbam akalmaṣam
16.53cd: sravantam amṛtaṃ divyaṃ svadehāpūrakaṃ bahu
16.54ab: tenāpūritam ātmānaṃ cetonālānusarpiṇā
16.54cd: sabāhyābhyantaraṃ dhyāyan daśāhān mṛtyujid bhavet
16.55ab: mahāvyādhivināśe 'pi yogam enaṃ samabhyaset
16.55cd: pratyaṅgavyādhināśāya pratyaṅgagam anusmaran
16.56ab: dhūmravarṇaṃ yadā paśyen mahāvyādhis tadā bhavet
16.56cd: kṛṣṇe kuṣṭham avāpnoti nīle śītalikābhayam
16.57ab: hīnacakṣuṣi tadrogaṃ nāsāhīne tadātmakam
16.57cd: yad yad aṅgaṃ na paśyeta tatra tadvyādhim ādiśet
16.58ab: ātmano vā pareṣāṃ vā yogī yogapathe sthitaḥ
16.58cd: varṣais tu pañcabhiḥ sarvam vidyātattvāntam īśvari
16.59ab: vetti bhuṅkte ca satataṃ na ca tasmāt prahīyate
16.59cd: tatrasthe tejasi dhyāte sarvadehavisarpiṇi
16.60ab: pūrvoktaṃ sarvam āpnoti tatkālakramayogataḥ
16.60cd: athordhvavyāpini dhyāne tatra tasmād akhaṇḍitaḥ
16.61ab: sarvamantreśvareśatvān na bhūyo 'pi nivartate
16.61cd: evaṃ lalāṭadeśe 'pi mahādīptam anusmaran
16.62ab: prapaśyaty acirād eva varṇāṣṭakayutaṃ kramāt
16.62cd: indranīlapratīkāśaṃ śikhikaṇṭhasamadyuti
16.63ab: rājāvartanibhaṃ cānyat tathā vaiḍūryasaṃnibham
16.63cd: puṣparāganibhaṃ cānyat pravālakasamadyuti
16.64ab: padmarāgapratīkāśam anyac candrasamadyuti
16.64cd: tāṃ dṛṣṭvā paramāṃ jyotsnāṃ divyajñānaṃ pravartate
16.65ab: vihārapādacārādi tataḥ sarvaṃ pravartate
16.65cd: adhordhvaṃ vyāpini dhyāte na tasmāc cyavate padāt
16.66ab: ity etat sarvam ākhyātaṃ lakṣyabhedavyavasthitam
16.66cd: adhunā cittabhedo 'pi samāsād upadiśyate
16.67ab: piśācānantaparyantaguṇāṣṭakasamīhayā
16.67cd: tattadrūpaguṇaṃ kuryāt samyag īśe sthiraṃ manaḥ
16.68ab: itīśvarapadāntasya mārgasyāsya pṛthak pṛthak
16.68cd: yathopāsā tathākhyātā yogināṃ yogasiddhaye

iti śrīmālinīvijayottare tantre dhāraṇādhikāraḥ ṣoḍaśaḥ samāptaḥ


saptadaśaḥ ṣaḍaṅgayogādhikāraḥ

17.1ab: athaitat sarvam uddiṣṭaṃ yadi na sphuṭatāṃ vrajet
17.1cd: sphuṭīkṛte 'sthire tatra na manas tiṣṭhate sphuṭam
17.2ab: gatibhaṅgaṃ tatas tasya prāṇāyāmena kārayet
17.2cd: sa ca pañcavidhaḥ proktaḥ pūrakādiprabhedataḥ
17.3ab: pūrakaḥ kumbhakaś caiva recako hy apakarṣakaḥ
17.3cd: utkarṣaḥ pañcamo jñeyas tadabhyāsāya yogibhiḥ
17.4ab: pūrakaḥ pūraṇād vāyor dvedhā ṣoḍhā ca gīyate
17.4cd: svabhāvapūraṇād eko virecyānyaḥ prapūritaḥ
17.5ab: nāsāmukhordhvatālūnāṃ randhrabhedād vibhidyate
17.5cd: bhinnaḥ ṣoḍhātvam abhyeti punar bhedair anantatām
17.6ab: kumbhaḥ pañcavidho jñeyas tatraikaḥ pūritād anu
17.6cd: vidhṛto recakāt paścād dvitīyaḥ parikīrtitaḥ
17.7ab: dvayor ante dvayaṃ cānyat svabhāvasthaś ca pañcamaḥ
17.7cd: sthānāntaraprabhedena gacchaty eṣo 'py anantatām
17.8ab: recakaḥ pūrvavaj jñeyo dvidhābhūtaḥ ṣaḍātmakaḥ
17.8cd: sthānasaṃstambhito vāyus tasmād utkṛṣya nīyate
17.9ab: yo 'nyapradeśasaṃprāptyai sa utkarṣaka iṣyate
17.9cd: tasmād api punaḥ sthānaṃ yato nītas tadāhṛtaḥ
17.10ab: apakarṣaka ity ukto dvāv apy etāv anekadhā
17.10cd: eṣām abhyasanaṃ kuryāt padmakādyāsanasthitaḥ
17.11ab: adhamaḥ sakṛdudghāto madhyamo dviguṇo mataḥ
17.11cd: jyeṣṭhaḥ syād yas trirudghātaḥ sa ca dvādaśamātrakaḥ
17.12ab: trirjānuveṣṭanān mātrā triguṇāc choṭikātrayāt
17.12cd: ajitāṃ nākramen mātrāṃ vāyudoṣanivṛttaye
17.13ab: pratyaṅgadhāraṇād vāyuṃ na ca cakṣuṣi dhārayet
17.13cd: nābhihṛttālukāntasthe vidhṛte maruti kramāt
17.14ab: catasro dhāraṇā jñeyāḥ śikhyambvīśāmṛtātmikāḥ
17.14cd: yad yatra cintayed dravyaṃ tat tat sarvagataṃ smaret
17.15ab: bindunādātmakaṃ rūpam īśānī dhāraṇā śritā
17.15cd: amṛtāyāṃ smared induṃ kālatyāgoktavartmanā
17.16ab: dhāraṇābhir ihaitābhir yogī yogapathe sthitaḥ
17.16cd: heyaṃ vastu parityajya yāyāt padam anāmayam
17.17ab: trivedadvīndusaṅkhyātasamudghātās tv imā matāḥ
17.17cd: etābhir apy adho 'py uktaṃ phalaṃ prāpnoty anuttamam
17.18ab: yogāṅgatve samāne 'pi tarko yogāṅgam uttamam
17.18cd: heyādyālocanāt tasmāt tatra yatnaḥ praśasyate
17.19ab: mārge cetaḥ sthirībhūtaṃ heye 'pi viṣayecchayā
17.19cd: prerya tenānayet tāvad yāvat padam anāmayam
17.20ab: tadarthabhāvanāyuktaṃ mano dhyānam udāhṛtam
17.20cd: tad eva paramaṃ jñānaṃ bhāvanāmayam iṣyate
17.21ab: muhūrtād eva tatrasthaḥ samādhiṃ pratipadyate
17.21cd: tatrāpi ca suniṣpanne phalaṃ prāpnoty abhīpsitam
17.22ab: yat kiṃ cic cintayed vastu nānyatvaṃ pratipadyate
17.22cd: tena tanmayatām āpya bhavet paścād abhāvavat
17.23ab: pañcatām iva saṃprāptas tīvrair api na cālyate
17.23cd: tataḥ śabdādibhir yogī yoginīkulanandanaḥ
17.24ab: ity anena vidhānena pratyāhṛtya mano muhuḥ
17.24cd: prāṇāyāmādikaṃ sarvaṃ kuryād yogaprasiddhaye
17.25ab: sarvam apy athavā bhogaṃ manyamāno virūpakam
17.25cd: svaśarīraṃ parityajya śāśvataṃ padam ṛcchati
17.26ab: tadā pūrvoditaṃ nyāsaṃ kālānalasamaprabham
17.26cd: viparītavidhānena kuryāt skṛkchindiyuggatam
17.27ab: āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpinīm
17.27cd: pūrayed vāyunā deham aṅguṣṭhān mastakāntikam
17.28ab: tam utkṛṣya tato 'ṅguṣṭhād brahmarandhrāntam ānayet
17.28cd: chedayet sarvamarmāṇi mantreṇānena yogavit
17.29ab: jīvam ādidvijārūḍhaṃ śiromālādisaṃyutam
17.29cd: kṛtvā tadagre kurvīta dvijam ādyam ajīvakam
17.30ab: ity eṣā kathitā kāla rātrir marmanikṛntanī
17.30cd: naināṃ samuccared devi ya icched dīrghajīvitam
17.31ab: śatārdhoccārayogena jāyate mūrdhni vedanā
17.31cd: evaṃ pratyayam ālocya mṛtyujiddhyānam āśrayet
17.32ab: nipīḍya taṃ tatas tatra bindunādādicintakaḥ
17.32cd: vegād utkṛṣya tatrasthaṃ kālarātryā visarjayet
17.33ab: anena kramayogena ane yojitaḥ parame pade
17.33cd: samayy api mahādevi dīkṣoktaṃ phalam aśnute
17.34ab: [lacuna] siddhayogeśvarīmate
17.34cd: tatsakāśād bhavet siddhiḥ sarvamantroktalakṣaṇā
17.35ab: tad eva mantrarūpeṇa manuṣyaiḥ samupāsyate
17.35cd: eṣa te jñeyasadbhāvaḥ kathitaḥ suravandite
17.36ab: abhaktasya guhasyāpi nākhyeyo jātucit tvayā
17.36cd: udaraṃ sarvam āpūrya brahmarandhrāntam āgatam
17.37ab: vāyuṃ bhramaṇayogena tatas taṃ prerayet tathā
17.37cd: yāvat prāṇapradeśāntaṃ yogināṃ manasepsitam
17.38ab: prāpyate punar āvṛtya tathaiva nābhimaṇḍalam
17.38cd: evaṃ samabhyaset tāvad yāvad vāsarasaptakam
17.39ab: tadāprabhṛti saṃyuktaḥ karṣayet tridaśān api
17.39cd: anenākṛṣya vijñānaṃ sarvayoginiṣevitam
17.40ab: gṛhṇīyād yogayuktātmā kim anyaiḥ kṣudraśāsanaiḥ
17.40cd: prathamaṃ mahatī ghūrṇir abhyāsāt tasya jāyate
17.41ab: tataḥ prakampo deveśi jvalatīva tato 'py aṇuḥ

iti śrīmālinīvijayottare tantre saptadaśo yogāṅgādhikāraḥ samāptaḥ


paramavidyādhikāro 'ṣṭādaśaḥ

18.1ab: śṛṇu devi paraṃ guhyam aprāpyam akṛtātmanām
18.1cd: yan na kasya cid ākhyātaṃ tad adya kathayāmi te
18.2ab: sarvam anyat parityajya cittam atra niveśayet
18.2cd: mṛcchailadhāturatnādibhavaṃ liṅgaṃ na pūjayet
18.3ab: yajed ādhyātmikaṃ liṅgaṃ yatra līnaṃ carācaram
18.3cd: bahir liṅgasya liṅgatvam anenādhiṣṭhitaṃ yataḥ
18.4ab: ataḥ prapūjayed etat paramādvaitam āśritaḥ
18.4cd: anudhyānena deveśi pareṇa paramāṇunā
18.5ab: yo 'nudhyātaḥ sa evaital liṅgaṃ paśyati nāparaḥ
18.5cd: yad etat spandanaṃ nāma hṛdaye samavasthitam % 5
18.6ab: tatra cittaṃ samādhāya kampa udbhava eva ca
18.6cd: tatra praśāntim āpnoti māsenaikena yogavit
18.7ab: hṛdayād utthitaṃ liṅgaṃ brahmarandhrāntam īśvari
18.7cd: svaprabhoddyotitāśeṣadehāntam amaladyuti
18.8ab: tatraiva paśyate sarvaṃ mantrajālaṃ mahāmatiḥ
18.8cd: tanmastakaṃ samāruhya māsamātram ananyadhīḥ
18.9ab: tatas tatra suniṣpanne ṣaṇmāsāt sarvasiddhayaḥ
18.9cd: etal liṅgam avijñāya yo liṅgī liṅgam āśrayet
18.10ab: vṛthāḷpariśramas tasya na liṅgaphalam aśnute
18.10cd: śaivam etan mahāliṅgam ātmaliṅge [na] siddhyati
18.11ab: siddhe 'tra liṅgaval liṅgī liṅgastho liṅgavarjitaḥ
18.11cd: bhavatīti kim āśrayam etasmāl liṅgaliṅitaḥ
18.12ab: anena liṅgaliṅgena yadā yogī bahir vrajet
18.12cd: tadā liṅgīti vijñeyaḥ purāntaṃ liṅgam iṣyate
18.13ab: etasmāl liṅgavijñānād yogino liṅgitāḥ smṛtāḥ
18.13cd: anenādiṣṭhitāḥ mantrāḥ śāntaraudrādibhedataḥ
18.14ab: bhavantīti kimāścaryaṃ tadbhāvagatacetasaḥ
18.14cd: raudraṃ bhāvaṃ samśritya yadi yogaṃ samabhyaset
18.15ab: durnirīkṣyo bhavet sarvaiḥ sadevāsuramānuṣaiḥ
18.15cd: gamāgamavinirmuktaḥ sarvadṛṣṭir akātaraḥ
18.16ab: muhūrtaṃ tiṣṭhate yāvat tāvad eveśam āpnuyāt
18.16cd: āviṣṭaḥ paśyate sarvaṃ sūryakoṭisamadyuti
18.17ab: yat tad akṣaram avyaktaṃ śaivaṃ bhairavam ity api
18.17cd: taṃ dṛṣṭvā vatsarārdhena yogī sarvajñatām iyāt
18.18ab: ya evainaṃ samāsādya yas tṛptim adhigacchati
18.18cd: na ca kṛtrimayogeṣu sa muktaḥ sarvabandhanaiḥ
18.19ab: prāṇāyāmādikair liṅgair yogāḥ syuḥ kṛtrimā matāḥ
18.19cd: tena te 'kṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm
18.20ab: etat samabhyasan yogī divyacihnāni paśyati
18.20cd: upaviṣṭa ṛjur yogī na kiñ cid api cintayet
18.21ab: muhūrtān nirdahet sarvaṃ dehastham akṛtaṃ kṛtam
18.21cd: dahyamānasya tasyeha prakampānubhavo bhavet
18.22ab: tatas tatra sthirībhūte jyotir antaḥ prakāśate
18.22cd: tāṃ dṛṣṭvā paramāṃ dīptiṃ divyajñānaṃ pravartate
18.23ab: svatantraśivatām eti bhuñjāno viṣayān api
18.23cd: animīlitadivyākṣo yāvad āste muhūrtakam
18.24ab: tasmāt sarvagataṃ bhāvam ātmanaḥ pratipadyate
18.24cd: tam eva bhāvayed yatnāt sarvasiddhiphalepsayā
18.25ab: tatas taṃ bhāvayed yogī kampamāno 'tyanulbaṇam
18.25cd: tataḥ prapaśyate tejo lalāṭāgre samantataḥ
18.26ab: dṛṣṭvā tatparamaṃ tejo divyajñānam avāpnuyāt
18.26cd: ṣaḍbhir māsair anāyāsād vatsareṇa prasiddhyati
18.27ab: śivatulyabalo bhūtvā yatreṣṭaṃ tatra gacchati
18.27cd: cetaḥ sarvagataṃ kṛtvā muhūrtād eva yogavit
18.28ab: śakyāveśam avāpnoti prakampānubhavātmakam
18.28cd: tatas tatra sthirībhūte māsamātreṇa yogavit
18.29ab: śāktaṃ prapaśyate tejaḥ sabāhyābhyantare sthiram
18.29cd: tatra samyak suniṣpanne sarvendriyajam ādarāt
18.30ab: tatra sphuṭam avāpnoti vijñānam anivāritam
18.30cd: sarvagaṃ cātra vijñeyaṃ yad akṣarthena saṃgatam
18.31ab: evamevedam ākhyātaṃ tattvaṃ paryāyabhedataḥ
18.31cd: karmendriyāṇi buddhyantaṃ parityajya samastakam
18.32ab: bhāvayet paramāṃ śaktiṃ sarvatraiva vicakṣaṇaḥ
18.32cd: niścalaṃ tu manaḥ kṛtvā yāvat tanmayatāṃ gataḥ
18.33ab: tāvat sarvagata bhāvaṃ kṣaṇamātrāt prapadyate
18.33cd: nirdahya pāśajālāni yatheṣṭaṃ phalam āpnuyāt
18.34ab: tasmāt samabhyased enaṃ kṛtvā niścayam ātmanaḥ
18.34cd: yatrādhāravinirmukto jīvo layam avāpsyati
18.35ab: tatsthānaṃ sarvamantrāṇām utpattikṣetram iṣyate
18.35cd: dvividhaṃ tatparijñeyaṃ bāhyābhyantarabhedataḥ
18.36ab: prayātavādhikāḷmātrā sā jñeyā sarvasiddhidā
18.36cd: athavā gacchatas tasya svapnavṛttyā vicakṣaṇaḥ
18.37ab: nirodhaṃ madhyame sthāne kurvīta kṣaṇamātrakam
18.37cd: paśyate tatra cicchaktiṃ tuṭimātrām akhaṇḍitām
18.38ab: tad eva paramaṃ tattvaṃ tasmāj jātam idaṃ jagat
18.38cd: sa eva mantradehas tu sidhhayogīśvarīmate
18.39ab: tenaivāliṅgitā mantrāḥ sarvasiddhiphalapradāḥ
18.39cd: īṣadvyāvṛttavarṇas tu heyopādeyavarjitaḥ
18.40ab: yāṃ saṃvittim avāpnoti śivatattvaṃ tad ucyate
18.40cd: tatra cittaṃ sthirīkurvan sarvajñatvam avāpnuyāt
18.41ab: tatraiva divyacihnāni paśyate ca na saṃśayaḥ
18.41cd: yatraiva kutra cid gātre vikāra upajāyate
18.42ab: saṃkalpapūrvako devi tat tattvaṃ tattvam uttamam
18.42cd: tad abhyasen mahāyogī sarvajñatvajigīṣayā
18.43ab: prāpnoti paramaṃ sthānaṃ bhuktvā siddhiṃ yathepsitām
18.43cd: gandhapuṣpādibhir yogī nityam ātmānam ādarāt
18.44ab: brahmarandhrapradeśe tu pūjayed bhāvato 'pi vā
18.44cd: dravaddravyasamāyogāt snapanaṃ tasya jāyate
18.45ab: gandhapuṣpādigandhasya grahaṇaṃ yajanaṃ matam
18.45cd: ṣaḍrasāsvādanaṃ tasya naivedyāya prakalpate
18.46ab: yam evoccārayed varṇaṃ sa japaḥ parikīrtitaḥ
18.46cd: tatra cetaḥ samādhāya dahyamānasya vastunaḥ
18.47ab: jvālanatas tiṣṭhate yāvat tāvad dhomaḥ kṛto bhavet
18.47cd: yad eva paśyate rūpaṃ tad eva dhyānam iṣyate
18.48ab: prasaṅgād idam uddiṣṭam advaitayajanaṃ mahat
18.48cd: udayārkasamābhāsam ūrdhvadvāre manaḥ sthiram
18.49ab: hṛdi vāḷtat tathā kuryād dvādaśānte 'thavāpnuyāt
18.49cd: tato māsārdhamātreṇa tadrūpam upalabhyate
18.50ab: upalabdhaṃ tad abhyasya sarvajñatvāya kalpate
18.50cd: vastreṇa mukham ācchādya yogī lakṣye niyojayet
18.51ab: nābhikandād adhastāt tu yāvat tattvaṃ śikhāv adhi
18.51cd: sūkṣmatārakasaṃkāśaṃ raśmijvālākarālitam
18.52ab: prāṇaśaktyavasāne tu paśyate rūpam ātmanaḥ
18.52cd: tad evābhyāsato devi vikāsam upagacchati
18.53ab: tanmukhaṃ sarvamantrāṇāṃ sarvatantreṣu paṭhyate
18.53cd: tato 'sya māsamātreṇa kā cit saṃvittir iṣyate
18.54ab: yataḥ sarvaṃ vijānāti hṛdaye saṃvyavasthitaṃ
18.54cd: tāṃ jñātvā kasya cid yogī na samyak pratipādayet
18.55ab: adhyāyāt kathanaṃ kuryān nākāle mṛtyum āpnuyāt
18.55cd: mṛto 'pi śvabhrasaṃghāte krameṇa paripacyate
18.56ab: evaṃ jñātvāḷmahādevi svahitaṃ samupārjayet
18.56cd: śiṣyo 'py anyāyato gṛhṇan narakaṃ pratipadyate
18.57ab: na ca tatkālam āpnoti vacas tv avitathaṃ mama
18.57cd: nyāyena jñānam āsādya paścān na pratipadyate
18.58ab: tadā tasya prakurvīta vijñānāpahṛtiṃ budhaḥ
18.58cd: dhyātvā tam agrataḥ sthāpya svarūpeṇaiva yogavit
18.59ab: ṣaḍvidhaṃ vinyasen mārgaṃ tasya dehe puroktavat
18.59cd: tatas taṃ dīpam ālokya tadaṅguṣṭhāgrataḥ kramāt
18.60ab: nayet tejaḥ samāhṛtya dvādaśāntam ananyadhīḥ
18.60cd: tatas taṃ tatra saṃcintya śivenaikatvam āgatam
18.61ab: tatra dhyāyet tamorūpaṃ tirobhāvanaśīlanam
18.61cd: patantīṃ tena mārgeṇa hy aṅguṣṭhāgrāntam āgatām
18.62ab: sabāhyābhyantaraṃ dhyāyen niviḍāñjanasaprabhām
18.62cd: anena vidhinā tasya mūḍhabuddher durātmanaḥ
18.63ab: vijñānamantravidyādyā na kurvanty upakāritām
18.63cd: cittābhisandhimātreṇa hy adṛṣṭasyāpi jāyate
18.64ab: kathaṃ cid upalabdhasya nityam evāpakāriṇaḥ
18.64cd: athavā sūryabimbābhaṃ dhyātvā vicchedyam agrataḥ
18.65ab: svarbhānurūpayā śaktyā grastaṃ tam anucintayet
18.65cd: aparādhasahasrais tu kopena mahtānvitah
18.66ab: vidhim enaṃ prakurvīta krīḍārthaṃ na tu jātu cit
18.66cd: anena vidhinā bhraṣṭo vijñānād apareṇa ca
18.67ab: na śakyo yojituṃ bhūyo yāvat tenaiva noddhṛtaḥ
18.67cd: karuṇākṛṣṭacittas tu tasya kṛtvā viśodhanam
18.68ab: prāṇāyāmādibhis tīvraiḥ prāyaścittaiṛ vidhiśrutaiḥ
18.68cd: tatas tasya prakurvīta dīkṣāṃ pūrvoktavartmanā
18.69ab: tataḥ sarvam avāpnoti phalaṃ tasmād ananyadhīḥ
18.69cd: evaṃ jñātvā prayatnena gurum āsādayet sudhīḥ
18.70ab: yataḥ saṃtoṣa utpannaḥ śivajñānāmṛtātmakaḥ
18.70cd: na tasyānveṣayed vṛttaṃ śubhaṃ vā yadi vāśubham
18.71ab: sa eva tad vijānāti yuktaṃ vāyuktam eva vā
18.71cd: akāryeṣu yadā saktaḥ prāṇadvayāpahāriṣu
18.72ab: tadā nivāraṇīyo 'sau praṇatena vipaścitā
18.72cd: tenātivāryamāṇo 'pi yady asau na nivartate
18.73ab: tadānyatra kva cid gatvā śivam evānucintayet
18.73cd: eṣa yogavidhiḥ proktaḥ samāsād yogināṃ hitaḥ
18.74ab: nātra śuddhir na cāśuddhir na bhakṣyādivicāraṇam
18.74cd: na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca
18.75ab: na cāpi tatparityāgo niṣparigrahatāpi vā
18.75cd: saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ
18.76ab: tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat
18.76cd: kṣetrādisaṃpraveśaś ca samayādiprapālanam
18.77ab: parasvarūpaliṅgādi nāmagotrādikaṃ ca yat
18.77cd: nāsmin vidhīyate kiṃ cin na cāpi pratiṣidhyate
18.78ab: vihitaṃ sarvam evātra pratiṣiddham athāpi vā
18.78cd: kiṃ tv etad atra deveśi niyamena vidhīyate
18.79ab: tattve cetaḥ sthirīkāryaṃ suprayatnena yoginā
18.79cd: tac ca yasya yathaiva syāt sa tathaiva samācaret
18.80ab: tattve niścalacittas tu bhuñjāno viṣayān api
18.80cd: na saṃspṛśyeta doṣaiḥ sa padmapatram ivāmbhasā
18.81ab: viṣāpahārimantrādisaṃnaddho bhakṣayann api
18.81cd: viṣaṃ na muhyate tena tadvad yogī mahāmatiḥ
18.82ab: ity etat kathitaṃ devi kim anyat paripṛcchasi

iti śrīmālinīvijayottare tantre paramavidyādhikāro 'ṣṭādaśaḥ


kulacakrādhikāra ekonaviṃśaḥ

19.1ab: athainaṃ paramaṃ yogavidhim ākarṇya śāṅkarī
19.1cd: punar āha prasannāsyā praṇipatya jagadgurum
19.2ab: sādhyatvena śrutā deva bhinnayonis tu mālinī
19.2cd: vidyātrayaṃ savidyāṅgaṃ vidhivac cāvadhāritam
19.3ab: adhunā śrotum icchāmi hy abhinnā sādhyate katham
19.3cd: hitāya sādhakendrāṇāṃ prasādād vaktum arhasi
19.4ab: evam ukto maheśānyā jagatāṃ patir ādarāt
19.4cd: vikasadvadanāmbhojaḥ pratyuvāca vaco 'mṛtam
19.5ab: ārirādhayiṣuḥ śaṃbhuṃ kuloktavidhinā budhaḥ
19.5cd: kulacakraṃ yajed ādau budho dīkṣoktavartmanā
19.6ab: tato japet parām śaktiṃ lakṣam ekam akhaṇḍitam
19.6cd: parābījapuṭāntaḥsthāṃ na drutāṃ na vilambitām
19.7ab: tadvat khaṇḍāṣtakaṃ cāsyā lakṣaṃ lakṣam akhaṇḍitam
19.7cd: japet kuleśvarasyāpi lakṣaṣaṭkam ananyadhīḥ
19.8ab: homayitvā daśāṃśena dravyaṃ pūrvoditaṃ budhaḥ
19.8cd: nityānusmṛtiśīlasya vāksiddhiḥ saṃprajāyate
19.9ab: svakule japayuktasya aśaktasyāpi sādhane
19.9cd: bhavanti kanyasā devi saṃsāre bhogasaṃpadaḥ
19.10ab: śaktas tu sādhayet siddhiṃ madhyamām uttamām api
19.10cd: kṛtasevāvidhiḥ pṛthvīṃ bhramed udbhrāntapantrivat
19.11ab: nagare pañcarātraṃ tu trirātraṃ pattane tu vai
19.11cd: grāme 'pi caikarātraṃ tu sthitvainaṃ vidhim ācaret
19.12ab: yan nāmādyakṣaraṃ yatra varge tat tasya vastunaḥ
19.12cd: kulam uktaṃ vidhānajñair nagarāder na saṃśayaḥ
19.13ab: yā yatra devatā varge vācyatve saṃvyavasthitā
19.13cd: saiva tasya patitvena dhyeyā pūjyā ca sādhakaiḥ
19.14ab: tasya kiṃ cit samāsādya nagarādikam ādarāt
19.14cd: svadigvargasthito bhūtvā cakraṃ yojya nijodaye
19.15ab: avā [lacuna] samekaika udite [lacuna]
19.15cd: devatā māheśvara [lacuna]
19.16ab: krameṇaiva yathā rātrau [lacuna] tathāḷdivā
19.16cd: svadiśi svodaye vargaṃ tam evānusmared budhaḥ
19.17ab: tiṣṭhed anyodayaṃ yāvat tataḥ svāṃ diśam āśrayet
19.17cd: svakulaṃ cintayan yāyāt taddeśakulam eva vā
19.18ab: yāvad anyāṃ diśaṃ mantrī tatas tad anucintayet
19.18cd: evaṃ yāvat svakaṃ sthānaṃ kulacakroktavartmanā
19.19ab: bhramitvā punar āyāti pūrvakālakrameṇa ca
19.19cd: tāvad āgatya deveśi tadeśakulanāyikā
19.20ab: daded bhakṣyādikaṃ kiṃ cid dāpayed vātha kena cit
19.20cd: anena vidhinā yukto guptācāro dṛḍhavrataḥ
19.21ab: yoginīmelakaṃ prāpya ṣaṇmāsenaiva siddhyati
19.21cd: duṣkaro 'yaṃ vidhir devi sattvahīnair narādhamaiḥ
19.22ab: sarvasiddhikaro mukhyaḥ kulaśāstreṣu sarvataḥ
19.22cd: athaikasminn api grāme pattane nagare 'pi vā
19.23ab: tad digbhāgaṃ samāśritya tad evajapate kulam
19.23cd: tribhir abdair anāyāsāt sādhayed uttamaṃ phalam
19.24ab: lokayātrāparityakto grāsamātraparigrahaḥ
19.24cd: athavā nābhicakre tu dhyānacakraṃ kulātmakam
19.25ab: cetasā bhramaṇaṃ kuryāt sarvakālakrameṇa tu
19.25cd: tato 'sya vatsarārdhena dehāntaṃ yoginīkulam
19.26ab: āvirbhavaty asaṃdehāt svavijñānaprakāśakam
19.26cd: tenāvirbhūtamātreṇa yogī yogikule kulī
19.27ab: bhaved api patir devi yogināṃ parameśvari
19.27cd: athavā cintayed devi yakārādikramāṣṭakam
19.28ab: svarūpeṇa prabhākārakarālākulavigraham
19.28cd: tasya madhye kuleśānaṃ svabodhakam anusmaran
19.29ab: sarvam eva ca tatpaścāc cakraṃ dīpaśikhākṛtim
19.29cd: saṃbhūtaṃ cintayed yogī yoginīpadakāṅkṣayā
19.30ab: etasmin vyaktim āpanne piṇḍasthaṃ buddha ucyate
19.30cd: tato 'syākasmikī devi mahāmudropajāyate
19.31ab: śṛṅgāravīrakāruṇyaśokakopādayas tathā
19.31cd: prabuddham etad uddiṣṭaṃ piṇḍastham amarārcite
19.32ab: divasair abhiyuktasya tato 'sya bahubhir dinaiḥ
19.32cd: dharāditattvabhāvānāṃ saṃvittir upajāyate
19.33ab: suprabuddhaṃ tad icchanti piṇḍasthaṃ jñānam uttamam
19.33cd: cakraṃ ca triguṇāṣṭāram athavā tatra cintayet
19.34ab: kādihāntākṣarākrāntaṃ pūrvarūpaṃ sabindukam
19.34cd: tatrāpi pūrvavat sarvaṃ kurvann etad phalaṃ labhet
19.35ab: ādivarṇānvitaṃ vātha ṣoḍaśāram anusmaran
19.35cd: madhyakrameṇa vā yogī pañcamaṃ cumbakādibhiḥ
19.36ab: dvāsaptatisahasrāṇi nāḍīnāṃ nābhicakrake
19.36cd: yataḥ piṇḍatvam āyānti tenāsau piṇḍa ucyate
19.37ab: tatra sthitaṃ tu yaj jñeyaṃ piṇḍasthaṃ tad udāhṛtam
19.37cd: a [lacuna] mala [lacuna] tkeśa [lacuna] kam
19.38ab: vijvaratvam avāpnoti vatsareṇa yadṛcchayā
19.38cd: cakrapañcakam etad dhi pūrvavad dhṛdaye sthitam
19.39ab: padastham iti śaṃsanti caturvhedaṃ vicakṣaṇāḥ
19.39cd: yatrārthāvagatir devi tat sthānaṃpadam ucyante
19.40ab: catuṣkam atra vijñeyaṃ bhedaṃ pañcadaśātmakam
19.40cd: sarvatobhadrasaṃsiddhau sarvatobhadratāṃ vrajet
19.41ab: jarāmaraṇanairguṇyanirmukto yogacintakaḥ
19.41cd: vyāptāv api prasiddhāyāṃ māyādhastattvagocaraḥ
19.42ab: vetti tatpatitulyatvaṃ tadīśatvaṃ ca gacchati
19.42cd: padasthe kiṃ tu candrābhaṃ pradīpābhaṃ na cintayet
19.43ab: etad evāmṛtaughena deham āpūrayat svakam
19.43cd: cintitaṃ mṛtyunāśāya bhavatīti kim adbhutam
19.44ab: upalakṣaṇam etat te candrabimbādyudīritam
19.44cd: yena yenaiva rūpeṇa cintyate parameśvarī
19.45ab: piṇḍasthādiprabhedeṣu tenaiveṣṭaphalapradā
19.45cd: rūpam aiśvaram icchanti śivasyāśivahāriṇaḥ
19.46ab: yadbhrūmadhyasthitaṃ yasmāt tena tatravyavasthitam
19.46cd: pañcakaṃ sūryasaṃkāśaṃ rūpastham abhidhīyate
19.47ab: tatrāpi pūrvavat siddhir īśvarāntapadodbhavā
19.47cd: rūpātītaṃ tu deveśi prāg evoktam anekadhā
19.48ab: ity eṣā kulacakrasya samāsādvyāptir uttamā
19.48cd: kathitā sarvasiddhyarthaṃ siddhayogīśvarīmate
19.49ab: sarvadātha vibhedena pṛthagvarṇavibhedataḥ
19.49cd: vidyādisarvasaṃsiddhyai yogināṃ yogam icchanti
19.50ab: bhūyo 'pi saṃpradāyena varṇabhedaś ca kīrtyate
19.50cd: strīrūpāṃ hṛdi saṃcintya sitavastrādibhūṣitām
19.51ab: nābhicakropaviṣṭām tu candrakoṭisamaprabhām
19.51cd: bījaṃ yat sarvaśāstrāṇāṃ tat tadā syād anāratam
19.52ab: svakīyenaiva vaktreṇa nirgacchat pravicintayet
19.52cd: tārahāralatākāraṃ visphuratkiraṇākulam
19.53ab: varṇais tārakasaṃkāśair ārabdham amitādyuti
19.53cd: māsārdhāc chāstrasaṃghātam udgiraty anivāritam
19.54ab: svapne māsāt samādhisthaḥ ṣaḍbhir māsair yathecchayā
19.54cd: ucchinnāny api śāstrāṇi granthataś cārthato 'pi vā
19.55ab: jānāti vatsarād yogī yadi tanmayatāṃ gataḥ
19.55cd: anuṣaṅgaphalaṃ caitat samāsād upavarṇitam % 19.55
19.56ab: vidyeśvarasamānatvasiddhir anyāś ca siddhayaḥ
19.56cd: prativarnavibhedena yathedānīṃ tathocyate
19.57ab: dhyātavyā yogibhir nityaṃ tattatphalabubhukṣubhiḥ
19.57cd: vinyāsakramayogena trividhenāpi vartmanā
19.58ab: yo yatrāṅge sthito varṇaḥ kulaśaktisamudbhavaḥ
19.58cd: taṃ tatraiva samādhāya svarūpeṇaiva yogavit

iti śrīmālinīvijayottare kulacakrādhikara ekonaviṃśaḥ samāptaḥ


sarvamantranirṇayo viṃśo 'dhikāraḥ

20.1ab: atha piṇḍādibhedena śāktaṃ vijñānam ucyate
20.1cd: yogināṃ yogasiddhyarthaṃ saṃkṣepān na tu vistarāt
20.2ab: piṇḍaṃ śarīram ity uktaṃ tadvac chaktiśivātmanoḥ
20.2cd: brahmānando balaṃ tejo vīryam ojaś ca kīrtyate
20.3ab: ajñānena niruddhaṃ tad anādyeva sadātmanaḥ
20.3cd: tadāvirbhūtaye sarvam aniruddhaṃ pravartate
20.4ab: tenāvirbhāvyamānaṃ tat pūrvāvasthāṃ parityajat
20.4cd: yāḥ saṃvittīr avāpnoti tā adhastāt prakīrtitāḥ % 4
20.5ab: tad eva padam icchanti sarvārthāvagatir yataḥ
20.5cd: tasmāt saṃjāyate nityaṃ nityam eva śivātmanoḥ
20.6ab: tad eva rūpam ity uktam ātmanaś ca vinaśvaram
20.6cd: rūpātītaṃ tad evāhur yatokṣāviṣayaṃ param
20.7ab: bhāvanāṃ tasya kurvīta namaskṛtya guruṃ budhaḥ
20.7cd: tāvad ālocayed vastu yāvat padam anāmayam
20.8ab: naivaṃ na caivaṃ nāpy evaṃ nāpi caivam api sphuṭam
20.8cd: cetasā yogayuktena yāvat tad idam apy alam
20.9ab: kṛtvā tanmayam ātmānaṃ sarvākṣārthavivarjitam
20.9cd: muhūrtaṃ tiṣṭhate yāvat tāvat kampaḥ prajāyate
20.10ab: bhramaṇodbhavanidrāś ca kiṃ cid ānanda ity api
20.10cd: tatra yatnena saṃdadhyāc cetaḥ paraphalecchayā
20.11ab: tad etad ātmano rūpaṃ śivena prakaṭīkṛtam
20.11cd: yatra tu yac ca vijñeyaṃ śivātmakam api sthitam
20.12ab: tadrūpodbalakatvena sthitim ity avadhārayet
20.12cd: tatsamabhyasato nityaṃ sthūlapiṇḍādy upāśrayāt
20.13ab: caturbhedatvam āyāti bhaktyābhinnam api svataḥ
20.13cd: sthūlapiṇḍe dvidhā proktaṃ bāhyābhyantarabhedataḥ
20.14ab: bhautikaṃ bāhyam icchanti dvitīyaṃ cātivāhikam
20.14cd: tatrādyopāśrayād yogī sasaṃvittir api sphuṭān
20.15ab: bāhyārthān saṃpragṛhṇāti kiṃ cid ādhyātmikān api
20.15cd: dvitīyopāśrayāt tattvabhāvārthān saṃprapadyate
20.16ab: īśate ca svadehāntaḥ pīṭhakṣetrādikaṃ sphuṭam
20.16cd: svarūpālocanād asya yat kiṃ cid upajāyate
20.17ab: tatra cetaḥ sthirīkurvaṃs tad eva sakalaṃ labhet
20.17cd: tena tatra na kurvīta caitad uttamavāñchayā
20.18ab: piṇḍadvayavinirmuktā kiṃ cit tadvāsanānvitā
20.18cd: vijñānakevalāntasthā padam ity abhidhīyate
20.19ab: yata etām anuprāpto vijñānakramayogataḥ
20.19cd: rūpodayātivijñānapadatvaṃ pratipadyate
20.20ab: etac caturvidhaṃ jñeyaṃ caturdhārthapratiśrayāt
20.20cd: sa ca tattvādisaṃvittipūrvas tatpatitāvadhiḥ
20.21ab: padabhāvavinirmuktā kiṃ cit tadanuvarjitā
20.21cd: avasthā svasvarūpasya prakāśakaraṇī yataḥ
20.22ab: tena sārūpyam ity uktā rūpasthaṃ yat tadānvitam
20.22cd: uditādiprabhedena tad apy uktaṃ caturvidhaṃ
20.23ab: jñānodayā ca deveśi mamatvāt tatphalapradam
20.23cd: amunā kramayogena antarā yeṣu saṃdadhat
20.24ab: cetaḥ śuddham avāpnoti rūpātītaṃ paraṃ padam
20.24cd: caturvidhaṃ tad apy uktaṃ saṃvittiphalabhedataḥ
20.25ab: trividhaṃ tat samabhyasya sarvasiddhiphalecchayā
20.25cd: caturthāt tu tanuṃ vyaktvā tatkṣaṇād apavṛjyate
20.26ab: iti piṇḍādi bhedena śivajñānam udāhṛtam
20.26cd: yogābhyāsavidhānena mantravidyāgaṇaṃ śṛṇu
20.27ab: pūrvoktavidhisaṃnaddhaḥ pradeśe pūrvacodite
20.27cd: nābhyādipañcadeśānāṃ parārṇaṃ kvāpi cintayet
20.28ab: svarūpeṇa prabhābhāraprakāśitatanūdaram
20.28cd: dīptibhis tasya tīvrābhir ā brahmabhuvanaṃ tataḥ
20.29ab: evaṃ saṃsmaratas tasya divasaiḥ saptabhiḥ priye
20.29cd: rudraśaktisamāveśaḥ sumahān saṃprajāyate
20.30ab: āviṣṭo bahuvākyāni saṃskṛtādīni jalpati
20.30cd: mahāhāsyaṃ tathā geyaṃ śivaruditam eva ca
20.31ab: karoty āviṣṭacittas tu na tu jānāti kiṃ cana
20.31cd: māsenaivaṃ yadā mukto yatra yatrāvalokayet
20.32ab: tatra tatra diśaḥ sarvā īkṣate kiraṇākulāḥ
20.32cd: yāṃ yām eva diśaṃ ṣaḍbhir māsair yuktas tu vīkṣate
20.33ab: nānākārāṇi rūpāṇi tasyāṃ tasyāṃ prapaśyati
20.33cd: na teṣu saṃdadhec cetaḥ na cābhyāsaṃ parityajet
20.34ab: kurvann etadvidhaṃ yogī bhīrur unmattako bhavet
20.34cd: vīraḥ śaktim punar yāti pramādāt tadgato 'pi san
20.35ab: vatsarād yogasaṃsiddhiṃ prāpnoti manasepsitām
20.35cd: parāparām athaitasyā aparāṃ vā yathecchayā
20.36ab: sadbhāvaṃ mātṛsaṃghasya hṛdayaṃ bhairavasya vā
20.36cd: navātmānam api dhyāyed ratiśekharam eva vā
20.37ab: aghoryādyaṣṭakaṃ vāpi māheśyādikam eva vā
20.37cd: amṛtādiprabhedena rudrān vā śaktayo 'pi vā
20.38ab: sarve tulyabalāḥ proktā rudraśaktisamudbhavāḥ
20.38cd: athavāmṛtapūrṇānāṃ prabhedaḥ procyate paraḥ
20.39ab: prāṇasthaṃ parayākrāntaṃ pratyekam api dīpitam
20.39cd: vidyāṃ prakalpayen mantraṃ prāṇākrāntaṃ parāsanam
20.40ab: dvādaśārasya cakrasya ṣoḍaśārasya vā smaret
20.40cd: aṣṭārasyāthavā devi tasya tredhā śatasya vā
20.41ab: ṣaḍarasyāthavā mantrī yathā sarvaṃ tathā śṛṇu
20.41cd: saṃkṣepād idam ākhyātaṃ sārdhaṃ cakraśatadvayam
20.42ab: etat triguṇātāṃ yāti strīpuṃyāmalabhedataḥ
20.42cd: śāntyādikarmabhedena pratyekaṃ dvādaśātmatām
20.43ab: dakṣaś caṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau
20.43cd: śakuniḥ sumatir nando gopālo 'tha pitāmahaḥ
20.44ab: nandā bhadrā jayā kālī karālī vikṛtānanā
20.44cd: kroṣṭakī bhīmamudrā ca vāyuvegā hayānanā
20.45ab: gambhīrā ghoṣaṇī caiva dvādaśaitāḥ prakīrtitāḥ
20.45cd: āgneyyādicatuṣkoṇā brahmāṇyādyā api priye
20.46ab: siddhir ṛddhis tathā lakṣmīr dīptir mālā śikhā śivā
20.46cd: sumukhī vāmanī nandā harikeśī hayānanā
20.47ab: viśveśī ca sumākhyā ca etā vā dvādaśa kramāt
20.47cd: etāsāṃ vācakā jñeyāḥ svarāḥ ṣaṇṭhavivarjitāḥ
20.48ab: ṣoḍaśāre 'mṛtādyāś ca strīpuṃpāṭhaprabhedataḥ
20.48cd: śrīkaṇṭho 'nantasūkṣmau ca trimūrtiḥ śarvarīśvaraḥ
20.49ab: argheśo bhārabhūtiś ca sthitiḥ sthāṇur haras tathā
20.49cd: jhiṇṭhīśo bhautikaś caiva sadyojātas tathāparaḥ
20.50ab: anugraheśvaraḥ krūro mahāseno 'tha ṣoḍaśa
20.50cd: siddhir ṛddhir dyutir lakṣmī meghā kāntiḥ svadhā dhṛtiḥ
20.51ab: dīptiḥ puṣṭir matiḥ kīrtiḥ saṃsthitiḥ sugatiḥ smṛtiḥ
20.51cd: suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ
20.52ab: ṣoḍaśāre svarā jñeyā vācakatvena sarvataḥ
20.52cd: aghorādyās tathāṣṭāre aghoryādyāś ca devatāḥ
20.53ab: māheśyādyās tathā devi caturviṃśaty ataḥ śṛṇu
20.53cd: nandādikāḥ kramāt sarvā brahmāṇyādyās tathaiva ca
20.54ab: saṃvarto lakulīkaś ca bhṛguḥ śveto bakas tathā
20.54cd: khaḍgī pinākī bhujago navamo balir eva ca
20.55ab: mahākālo dviraṇḍaś ca cchagalāṇḍaḥ śikhī tathā
20.55cd: lohito meṣamīnau ca tridaṇḍyāṣāḍhināmakau
20.56ab: umākānto 'rdhanārīśo dāruko lāṅgalī tathā
20.56cd: tathā someśaśarmāṇau caturvimśaty amī matāḥ
20.57ab: kādibhāntāḥ parijñeyā aṣṭāre yādyam aṣṭakam
20.57cd: makāro bindurūpasthaḥ sarveṣām upari sthitaḥ
20.58ab: juṃkāro 'tha tathā svāhā ṣaḍare ṣaṭ krameṇa tu
20.58cd: baliś ca balinandaś ca daśagrīvo haro hayaḥ
20.59ab: mādhavaś ca mahādevi ṣaṣṭhaḥ saṃparikīrtitaḥ
20.59cd: viśvā viśveśvarī caiva hārādrī vīranāyikā [hāraudrī?]
20.60ab: ambā gurveti yoginyo bījais tair eva ṣaṭ smṛtāḥ
20.60cd: anyonyavalitāḥ sarve svāmyāvaraṇabhedataḥ
20.61ab: akārādikṣakārāntāḥ sarvasiddhiphalapradāḥ
20.61cd: dhyānārādhanayuktānāṃ yogināṃ mantriṇām api
20.62ab: athavā sarvacakrāṇāṃ madhye vidyāṃ yathepsitām
20.62cd: mantraṃ vā pūrvam uddiṣṭaṃ japan dhyāyan prasiddhyati
20.63ab: iti saṃkṣepataḥ proktaṃ sarvakāmaphalapradam

iti śrīmālinīvijayottare sarvamantranirṇayo nāma viṃśatitamo 'dhikāraḥ
samāptaḥ


candrākṛṣṭyadhikāra ekaviṃśatitamaḥ

21.1ab: athātaḥ paramaṃ guhyaṃ śivajñānāmṛtottamam
21.1cd: vyādhimṛtyuvināśāya yoginām upavarṇyate
21.2ab: ṣoḍaśāre khage cakre candrakalpitakarṇike
21.2cd: svarūpeṇa parāṃ tatra sravantīm amṛtaṃ smaret
21.3ab: pūrvanyāsena saṃnaddhaḥ kṣaṇam ekaṃ vicakṣaṇaḥ
21.3cd: tatas tu rasanāṃ nītvā lambake viniyojayat
21.4ab: sravantam amṛtaṃ divyaṃ candrabimbasitaṃ smaret
21.4cd: mukham āpūryate tasya kiṃ cil lavaṇavāriṇā
21.5ab: lohagandhena tac cātra na pibet kiṃ tu nikṣipet
21.5cd: evaṃ samabhyaset tāvad yāvat tat svādu jāyate
21.6ab: jarāvyādhivinirmukto jāyate tatpibaṃs tataḥ
21.6cd: ṣaḍbhir māsair anāyāsād vatsarān mṛtyujid bhavet
21.7ab: tatra svāduni saṃjāte tadāprabhṛti tatragam
21.7cd: yad eva cintayed dravyaṃ tenāsyāpūryate mukham
21.8ab: rudhiraṃ madiraṃ vātha vasāṃ vā kṣīram eva vā
21.8cd: ghṛtatailādikaṃ vātha dravaddravyam ananyadhīḥ
21.9ab: athānyaṃ saṃpravakṣyāmi saṃkrāntividhim uttamam
21.9cd: mṛte jīvaccharīre tu praviśed yogavidyayā
21.10ab: nivātastho jitaprāṇo jitāsanavidhikramaḥ
21.10cd: kurvīta vāyunāveśam arkatūle śanaiḥ śanaiḥ
21.11ab: svādākṛṣṭividhiṃ yāvad guḍe nimbe ca kārayet
21.11cd: śrīkhaṇḍaguḍakarpūrais tataḥ kṛtvākṛtim śubhām
21.12ab: praguṇām aguṇa[lacuna]nyaṅgeṣu saṃdadhat
21.12cd: nyāsaṃ kṛtvāpi tatrāpi vedhaṃ kuryāc chanaiḥ śanaiḥ
21.13ab: nirodhaṃ tatra kurvīta ghaṭṭanaṃ tadanantaram
21.13cd: ghaṭṭanaṃ nāma vijñeyam aṅgapratyaṅgacālanam
21.14ab: evam abhyasatas tasya yogayuktasya yoginaḥ
21.14cd: calate pratimā sā tu dhāvate cāpi saṃmukhī
21.15ab: punas tāṃ prerayet tāvad yāvat svasthānam āgatam
21.15cd: patitāṃ cālayed bhūya uttānāṃ pārśvataḥ sthitaḥ
21.16ab: evaṃ sarvātmanas tāvad yāvat svavaśatāṃ gatām
21.16cd: tataḥ prabhṛty asau yogī praviśed yatra rocate
21.17ab: mṛte jīvaccharīre vā saṃkrāntyākrāntibhedataḥ
21.17cd: prakṣipya jalavac chaktijālam sarvāṅgasaṃdhiṣu
21.18ab: pratyaṅgam aṅgatas tasya śaktiṃ tenākramed budhaḥ
21.18cd: svakīyaṃ rakṣayed deham ākrāntāv anyathā tyajet
21.19ab: bahūny api śarīrāṇi dṛḍhalakṣyo yadāḷbhavet
21.19cd: tadāḷgṛhṇāty asaṃdehaṃ yugapat saṃtyajann api
21.20ab: athāparaṃ pravakṣyāmi sadyaḥpratyayakārakam
21.20cd: samādhānāmṛtaṃ divyaṃ yogināṃ mṛtyunāśanam
21.21ab: candrākṛṣṭikaraṃ nāma māsād vāḷyogabhogadam
21.21cd: śuklapakṣe dvitīyāyāṃ meṣasthe tigmarociṣi
21.22ab: snātaḥ śucir nirāhāraḥ kṛtapūjāvidhir budhaḥ
21.22cd: nyasec candre kalājālaṃ parayā samadhiṣṭhitam
21.23ab: sarvabādhāparityakte pradeśe saṃsthito budhaḥ
21.23cd: ekacittaḥ praśāntātmā śivasadbhāvabhāvitaḥ
21.24ab: tāvad ālokayec candraṃ yāvad astam upāgatam
21.24cd: tato bhuñjīta dugdhena candradhyānasamanvitaḥ
21.25ab: evaṃ dine dine kuryād yāvat pañcadaśī bhavet
21.25cd: śeṣāṃ rātriṃ svaped dhyāyaṃśḷcandrabimbagatāṃ parām
21.26ab: paurṇamāsīṃ tathā yogī ardharātra upasthitaḥ
21.26cd: jane niḥśabdatāṃ yāte prasupte sarvajantubhiḥ
21.27ab: candrakoṭikaraprakhyāṃ tārahāravibhūṣaṇām
21.27cd: sitāmbaraparīdhānāṃ sitacandanacarcitām
21.28ab: mauktikābharaṇopetaṃ surūpāṃ navayauvanām
21.28cd: āpyāyanakarīṃ devīṃ samantād amṛtasravām
21.29ab: rājīvāsanasaṃsthāṃ ca yoganidrām avasthitām
21.29cd: candrabimbe parāṃ devīṃ īkṣate nātra saṃśayaḥ
21.30ab: tatas tāṃ cetasā vyāpya tāvad ākarṣayet sudhīḥ
21.30cd: yāvan mukhāgram āyātā tatra kuryāt sthiraṃ manaḥ
21.31ab: tataḥ prasārya vadanaṃ dhyānāsaktena cetasā
21.31cd: nigiret tāṃ samākṛṣya bhūyo hṛdi vicintayet
21.32ab: tayā praviṣṭayā dehaṃ yogī duḥkhavivarjitaḥ
21.32cd: śaktitulyabalo bhūtvā jīved ācandratārakam
21.33ab: eko 'py anekadhātmānaṃ saṃvibhajya nijecchayā
21.33cd: trailokyaṃ yaugapadyena bhunakti vaśatāṃ gatam
21.34ab: āsādya vipulān bhogān pralaye samupasthite
21.34cd: param abhyeti nirvāṇaṃ duṣprāpam akṛtātmanām
21.35ab: athavā tan na śaknoti gagane paricintitum
21.35cd: pratibimbe tathā dhyāyed udakādiṣu pūrvavat
21.36ab: tat pītvāḷmanasā śeṣāṃ svaped rātrim anusmaran
21.36cd: pūrvoktaṃ samavāpnoti ṣaḍbhir māsair akhaṇḍitam

iti śrīmālinīvijayottare tantre candrākṛṣṭyadhikāra ekaviṃśatitamaḥ
samāptaḥ


sūryākṛṣṭyadhikāro dvāviṃśatitamaḥ

22.1ab: athānyaṃ paramaṃ guhyaṃ kathayāmi tava priye
22.1cd: yan na kasya cid ākhyātaṃ yogāmṛtam anuttamam
22.2ab: sūryākṛṣṭikaraṃ nāma yogināṃ yogasiddhidam
22.2cd: samyaṅ māsacatuṣkeṇa dināṣṭābhyadhikena tu
22.3ab: praharsyāṣṭamo bhāgo nāḍikety abhidhīyate
22.3cd: tatpādakramavṛddhyā tu prativāsaram abhyaset
22.4ab: udayāstamayaṃ yāvad yatra sūryaḥ pradṛśyate
22.4cd: pradeśe tatra vijane sarvabādhāvivarjite
22.5ab: ahorātroṣito yogī makarasthe divākare
22.5cd: śucir bhūtvā kṛtanyāsaḥ kṛtaśītapratikriyaḥ
22.6ab: bhānubimbe nyasec cakram aṣṭaṣaḍdvādaśārakam
22.6cd: śivaśaktighanopetaṃ bhairavāṣṭakasaṃyutam
22.7ab: varṣādiṛtusaṃyuktaṃ māsairṛkṣādibhir yutam
22.7cd: aṣṭāraṃ cintayed bimbe śeṣaṃ raśmiṣu cintayet
22.8ab: tatra cittaṃ samādhāya proktakālaṃ vicakṣaṇaḥ
22.8cd: animīlitanetras tu bhānubimbaṃ nirīkṣayet
22.9ab: tataḥ kāle vyatikrānte sunimīlitalocanaḥ
22.9cd: praviśed andhakārāntarbhuvanaṃ nirupadravam
22.10ab: tatronmīlitanetras tu bimbākāraṃ prapaśyati
22.10cd: saṃdhāya tatra caitanyaṃ tiṣṭhed yāvan na paśyati
22.11ab: naṣṭe 'pi cetasā śeṣaṃ tiṣṭhet kālam anusmaran
22.11cd: evaṃ māsena deveśi sthiraṃ tad upajāyate
22.12ab: māsadvayena sarvatra prekṣate nātra saṃśayaḥ
22.12cd: tribhiḥ samīkṣate sarvaṃ ravibimbasamākulam
22.13ab: proktakālāvasānena vṛṣasthe tigmarociṣi
22.13cd: prekṣate sūryabimbāntaḥ sacakraṃ parameśvaram
22.14ab: upalabdhaṃ samākṛṣya mukhāgre sthiratāṃ nayet
22.14cd: āpīya pūrvavat paścād vṛttiṃ niścalatāṃ nayet
22.15ab: tatra tena sahātmānam ekīkṛtya muhūrtakam
22.15cd: yāvat tiṣṭhati deveśi tāvat saṃtyajati kṣitim
22.16ab: paśyato janavṛndasya yāti sūryena caikataḥ
22.16cd: anena vidhinā devi siddhayogīśvareśvaraḥ
22.17ab: śivādyavaniparyantaṃ na kva cit pratihanyate
22.17cd: bhuktvā tu vipulān bhogān niṣkale līyate pare
22.18ab: tad etat khecarīcakraṃ yatra khecaratāṃ vrajet
22.18cd: siddhayogeśvarītantre sarahasyam udāhṛtam
22.19ab: athavā cakrarūpeṇa sabāhyābhyantaraṃ svakam
22.19cd: dehaṃ cintayataḥ pūrvaṃ phalaṃ syān niścitātmanaḥ
22.20ab: uccaran phādināntāṃ vā dhvanijyotirmaruddyutām
22.20cd: viśrāmya mastake cittaṃ kṣaṇam ekaṃ vicakṣaṇaḥ
22.21ab: triśūlena prayogena sadyas tyajati medinīm
22.21cd: evaṃ samabhyasan māsāc cakravad bhramati kṣitau
22.22ab: muhūrtaṃ spṛśate bhūmiṃ muhūrtāc ca nabhastalam
22.22cd: śivārāvādi kurute valanāsphoṭanāni ca
22.23ab: mudrābandhādikaṃ vātha bhāṣā vāḷvakty anekadhā
22.23cd: ṣaṇmāsān medinīṃ tyaktvā samādhistho dṛḍhendriyaḥ
22.24ab: tiṣṭhate hastamātreṇa gagane yogacintakaḥ
22.24cd: paśyate yoginīvṛndam anekākāralakṣaṇam
22.25ab: saṃvatsareṇa yuktātmā tatsamānaḥ prajāyate
22.25cd: paśyatām eva lokānāṃ tejobhir bhāsayan diśaḥ
22.26ab: yāty utkṛṣya mahīpṛṣṭhāt khecarīṇāṃ patir bhavet
22.26cd: mudrā khageśvarī nāma kathitā yoginīmate
22.27ab: jāgaritvātha vā yogī tryahorātram atandritaḥ
22.27cd: caturthe 'hni niśārambhe pūjayitvā maheśvaram
22.28ab: tato 'ndhakāre bahule kṛtarakṣāvidhir budhaḥ
22.28cd: bhruvor madhye samādhāya kṣaṇaṃ cetaḥ prapaśyati
22.29ab: tejo rūpapratīkāśaṃ paryaṅkāsanam āsthitaḥ
22.29cd: prayogaṃ tv eva satataṃ yogayuktaḥ samabhyaset
22.30ab: paśyate māsamatreṇa gṛhāntarvastu yat sthitam
22.30cd: dvābhyāṃ bahiḥ sthitaṃ sarvaṃ tribhiḥ pattanasaṃsthitam
22.31ab: caturbhir viṣayāntaḥsthaṃ pañcabhir maṇḍalāvadhi
22.31cd: ṣaḍbhir māsair mahāyogī cchidraṃ paśyati medinīm
22.32ab: sarvajñatvam avāpnoti vatsarān nātra saṃśayaḥ
22.32cd: yoginīsiddhasaṅghasya sadbhāvavyāptisaṃsthitam
22.33ab: paśyate yogayuktātmā tatsamānaś ca jāyate
22.33cd: anenaiva vidhānena svastikāsanasaṃsthitaḥ
22.34ab: binduṃ nānāvidhaṃ tyaktvā śuddharūpam anusmaret
22.34cd: tenāpi sarvaṃ purvoktaṃ vyāpnoti phalam uttamam

iti śrīmālinīvijayottare tantre sūryākṛṣṭyadhikāra dvāviṃśatitamaḥ
samāptaḥ


trayoviṃśatitamo 'dhikāraḥ

23.1ab: athātaḥ paramaṃ guhyaṃ kathayāmi tavādhunā
23.1cd: sadyopalabdhijanakaṃ yogināṃ yogasiddhaye
23.2ab: pūrvanyāsena saṃnaddhaś cittaṃ śrotre niveśayet
23.2cd: nivāte svalpavāte vā bāhyaśabdavivarjite
23.3ab: tatas tatra śṛṇoty eṣa yogī dhvanim anāvṛtam
23.3cd: suviśuddhasya kāṃsyasya hatasyeha muhur muhuḥ
23.4ab: yam ākrṇya mahādevi puṇyapāpaiḥ pramucyate
23.4cd: tatra saṃdhāya caitanyaṃ ṣaṇmāsād yogavittamaḥ
23.5ab: rutaṃ pakṣigaṇasyāpi prasphuṭaṃ vetty ayatnataḥ
23.5cd: dūrāc chravaṇavijñānaṃ vatsareṇāsya jāyate
23.6ab: sarvakāmaphalāvāptir vatsaratritayena ca
23.6cd: siddhyatīti kim āścāryam anāyāsena siddhyati
23.7ab: athavā grahaṇe māsi kṛtvā sūryaṃ tu pṛṣṭhataḥ
23.7cd: pūrvanyāsena saṃnaddhaḥ kiṃ cid bhittimadāśritaḥ
23.8ab: lakṣayed ātmanaś chāyāṃ mastakordhvam anāhatam
23.8cd: dhūmavartiviniṣkrāntāṃ tadgatenāntarātmanā
23.9ab: yāti tanmayatāṃ tatra yogayukto yathā yathā
23.9cd: tathā tathāsya mahatī sāḷvittir upajāyate
23.10ab: tatas tatra mahātejah sphuratkiraṇasaṃnibham
23.10cd: paśyate yatra dṛṣṭe 'pi sarvapāpakṣayo bhavet
23.11ab: tad asyābhyāsato māsāt sarvatra pravisarpati
23.11cd: jvālāmālākulākārā diśaḥ sarvāḥ prapaśyati
23.12ab: ṣaṇmāsam abhyasan yogī sarvajñatvam avāpnuyāt
23.12cd: abdaṃ divyatanur bhūtvā śivavan modate ciram
23.13ab: atha jātyaḥ pravakṣyante sapūrvāsanaśāśvatāḥ
23.13cd: hrīṃ kṣlāṃ kṣvīṃ vaṃ tathāḷkṣaṃ ca pañcakasya yathākramam
23.14ab: haṃ yaṃ raṃ laṃ tathā vaṃ ca pañcakasyāparasya ca
23.14cd: ṛṃ .Rṃ ḷṃ .Lṃ tathā oṃ auṃ haḥ aṃ ākarṇikāvadhau
23.15ab: kesareṣu bhakārāntā haṃ hāṃ hiṃ hīṃ ca huṃ tathā
23.15cd: hūṃ heṃ haiṃ ca daleṣv evaṃ svasaṃjñābhiś ca śaktayaḥ
23.16ab: maṇḍalatritaye śeṣaṃ sūkṣmaṃ pretasya kalpayet
23.16cd: jrakāraṃ śūlaśṛṅgāṇām ity etat parikīrtitam
23.17ab: anuktāsanayogeṣu sarvatraiva prakalpayet
23.17cd: namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca
jātayaḥ\testim{\svacchandatantra 1.72}
23.18ab: prāyaścitteṣu sarveṣu japen mālām akhaṇḍitām
23.18cd: bhinnāṃ vāpy athavābhinnām atikramabalābalam
23.19ab: sakṛjjapāt samārabhya yāval lakṣatrayaṃ priye
23.19cd: prāṇavṛttinirodhena tataḥ parataraṃ kva cit
23.20ab: sadā bhramaṇaśīlānāṃ pīṭhakṣetrādikaṃ bahiḥ
23.20cd: prayogaṃ saṃpravakṣyāmi sukhasiddhiphalapradam
23.21ab: nāsākrāntaṃ mahāprāṇaṃ daṇḍarūpaṃ sabindukam
23.21cd: tadvad guhyaṃ ca kurvīta vidyeyaṃ dvyakṣarā matā
23.22ab: asyāḥ pūrvoktavidhinā kṛtasevaḥ prasannadhīḥ
23.22cd: pīṭhādikaṃ bhramet siddhyai nānyathā vīravandite
23.23ab: tat pradeśaṃ samāsādya mantrair ātmānam ādarāt
23.23cd: vidyayā veṣtayet sthānaṃ raktasūtrasamānayā
23.24ab: bahudhānanyacittas tu sabāhyābhyantaraṃ budhaḥ
23.24cd: tatas tatra kva cit kṣetre yoginyo bhīmavikramāḥ
23.25ab: samāgatya prayacchanti saṃpradāyaṃ svakaṃ svakam
23.25cd: yenāsau labdhamātreṇa saṃpradāyena suvrate
23.26ab: tatsamānabalo bhūtvā bhuṅkte bhogān yathepsitān
23.26cd: athavā kṛtasevas tu lakṣam ekaṃ japet sudhīḥ
23.27ab: tarpayitvā daśāṃśena kṣudrakarmasu yojayet
23.27cd: tatroccāritamātreyaṃ viṣakṣayakarī bhavet
23.28ab: cakravabhramamāṇaiṣā yonau raktāṃ vicintayet
23.28cd: gamāgamakramād vāpi vinda[lacuna]vāritā
23.29ab: tatrasthaś cāśu saṃghātavighātākuñcanena tu
23.29cd: kṣaṇād ananyacittas tu kṣobhayed urvaśīm api
23.30ab: kṛtasevavidhir vātha lakṣatrayajapena tu
23.30cd: mahatīṃ śriyam ādhatte padmaśrīphalatarpitā
23.31ab: ṣaḍutthāsanasaṃsthānā sādhitāpy uktavartmanā
23.31cd: sarvasiddhikarī devī mantriṇām upajāyate
23.32ab: śūlapadmavidhiṃ muktvā navātmādyaṃ ca saptakam
23.32cd: ṣaḍuttham āsanaṃ dadyāt sarvacakravidhau budhaḥ
23.33ab: kudrā ca mahatī yojyā hṛdbījenopacārakam
23.33cd: athānyat saṃpravakṣyāmi svapnajñānam anuttamam
23.34ab: hṛccakre tanmayo bhūtvā rātrau rātrāv ananyadhīḥ
23.34cd: māsād ūrdhvaṃ mahādevi svapne yat kiṃcid īkṣate
23.35ab: tat tathyaṃ jāyate tasya dhyānayuktasya yoginaḥ
23.35cd: tatraiva yadi kālasya niyamena rato bhavet
23.36ab: tadā prathamayāme tu vatsareṇa śubhāśubham
23.36cd: ṣaṭtrimāsena kramaśo dvitīyādiṣv anukramāt
23.37ab: aruṇodayavelāyāṃ daśāhena phalaṃ labhet
23.37cd: saṃkalpapūrvake 'py evaṃ pareṣām ātmano 'pi vā
23.38ab: kva cit kārye samutpanne suptajñānam upākramet
23.38cd: ity etat kathitaṃ devi siddhayogīśvarīmatam
23.39ab: nātaḥ parataraṃ jñānaṃ śivādyavanigocare
23.39cd: ya evaṃ tattvato veda sa śivo nātra saṃśayaḥ
23.40ab: tasya pādarajaḥ mūrdhni dhṛtaṃ pāpapraśāntaye
23.40cd: etac chrutvā mahādevī paraṃ saṃtoṣam āgatā
23.41ab: evaṃ kṣamāpayām āsa praṇipatya punaḥ punaḥ
23.41cd: iti vaḥ sarvam ākhyātaṃ mālinīvijayottaram
23.42ab: mamaitat kathitaṃ devyā yogāmṛtam anuttamam
23.42cd: bhavadbhir api nākhyeyam aśiṣyāṇām idaṃ mahat
23.43ab: na cāpi paraśiṣyāṇām aparīkṣya prayatnataḥ
23.43cd: sarvathaitat samākhyātaṃ yogābhyāsaratātmanām
23.44ab: prayātānāṃ vinītānāṃ śivaikārpitacetasām
23.44cd: kārtikeyāt samāsādya jñānāmṛtam idaṃ mahat
23.45ab: manayo yogam abhyasya parāṃ siddhim upāgatāḥ

iti śrīmālinīvijayottare tantre trayoviṃśatitamo 'dhikāraḥ samāptaḥ

samāptaṃ cedaṃ mālinīvijayottaraṃ nāma mahātantram