Malinivijayottaratantra Adhikaras 1-4, 7, 11-17 based on the critical edition by Somadeva Vasudeva, Wolfson College, Oxford, July 2000 (critical apparatus not included) (also publ. Pondichery c2004, Collection indologie, 97) Adhikaras 5, 6, 8-10, 18-23 based on the ed. by Madhusudan Kaul Shastri, Bombay 1922 (Kashmir series of texts and studies ; 37) Input by Somadeva Vasudeva ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ मालिनीविजयोत्तरतन्त्रम् सृष्ट्यधिकारः प्रथमः 1.1ab: जयन्ति जगदानन्दविपक्षक्षपणक्षमाः 1.1cd: परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः 1.2ab: जगदर्णवमग्नानां तारकं तारकान्तकम् 1.2cd: सनत्कुमारसनकसनातनसनन्दनाः 1.3ab: नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः 1.3cd: जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृताः 1.4ab: समभ्यर्च्य विधानेन ते तम् ऊचुः प्रहर्षिताः 1.4cd: भगवद्योगसंसिद्धिकाङ्क्षिणो वयम् आगताः 1.5ab: सा च योगं विना यस्मान् न भवेत् तम् अतो वद 1.5cd: ऋषिभिर् योगम् इच्छद्भिः स तैर् एवम् उदाहृतः 1.6ab: प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम् 1.6cd: शृणुध्वं संप्रवक्ष्यामि सर्वसिद्धिफलप्रदम् 1.7ab: मालिनीविजयं तन्त्रं परमेशमुखोद्गतम् 1.7cd: भुक्तिमुक्तिप्रदातारम् उमेशम् अमरार्चितम् 1.8ab: स्वस्थानस्थम् उमा देवी प्रणिपत्येदम् अब्रवीत् 1.8cd: सिद्धयोगेश्वरीतन्त्रं नवकोटिप्रविस्तरम् 1.9ab: यत् त्वया कथितं पूर्वं भेदत्रयविसर्पितम् 1.9cd: मालिनीविजये तन्त्रे कोटित्रितयलक्षिते 1.10ab: योगमार्गस् त्वया प्रोक्तः सुविस्तीर्णो महेश्वर 1.10cd: भूयस् तस्योपसंहारः प्रोक्तो द्वादशभिस् तथा 1.11ab: सहस्रैः सो ऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः 1.11cd: अतस् तम् उपसंहृत्य समासाद् अल्पधीहितम् 1.12ab: सर्वसिद्धिकरं ब्रूहि प्रसादात् परमेश्वर 1.12cd: एवम् उक्तस् तदा देव्या प्रहस्योवाच viÓvarà1.13ab: शृणु देवि प्रवक्ष्यामि सिद्धयोगेश्वरीमतम् 1.13cd: यन् न कस्य चिद् आख्यातं मालिनीविजयोत्तरम् 1.14ab: मयाप्य् एतत् पुरा प्राप्तम् अघोरात् परमात्मनः 1.14cd: उपादेयं च हेयं च विज्ञेयं परमार्थतः 1.15ab: शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः 1.15cd: उपादेयम् इति प्रोक्तम् एतत् षट्कं फलार्थिनाम् 1.16ab: मलः कर्म च माया च मायीयम् अखिलं जगत् 1.16cd: सर्वं हेयम् इति प्रोक्तं विज्ञेयं वस्तु निश्चितम् 1.17ab: एतज् ज्ञात्वा परित्यज्य सर्वसिद्धिफलं लभेत् 1.17cd: तत्रेशः सर्वकृच् छान्तः सर्वज्ञः सर्वकृत् प्रभुः 1.18ab: सकलो निष्कलो ऽनन्तः शक्तिर् अप्य् अस्य तद्विधा 1.18cd: स सिसृक्षुर् जगत् सृष्टेर् आदाव् एव निजेच्छया 1.19ab: विज्ञानकेवलान् अष्टौ बोधयाम् आस पुद्गलान् 1.19cd: अघोरः परमो घोरो घोररूपस् तदाननः 1.20ab: भीमश् च भीषणश् चैव वमनः पिवनस् तथा 1.20cd: एतान् अष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः 1.21ab: मन्त्रमन्त्रेश्वरे शुद्धे संनियोज्य ततः पुनः 1.21cd: मन्त्राणाम् असृजत् तद्वत् सप्तकोटीः समण्डलाः 1.22ab: सर्वे ऽप्य् एते महात्मानो मन्त्राः सर्वफलप्रदाः 1.22cd: आत्मा चतुर्विधो ज्ञेयस् तत्र विज्ञानकेवलः 1.23ab: मलैकयुक्तस् तत्कर्मयुक्तः प्रलयकेवलः 1.23cd: मलम् अज्ञानम् इच्छन्ति संसाराङ्कुरकारणम् 1.24ab: धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् 1.24cd: ईश्वरेच्छावशाद् अस्य भोगेच्छा संप्रजायते 1.25ab: भोगसाधनसंसिद्ध्यै भोगेच्छोर् अस्य mantrarà1.25cd: जगद् उत्पादयाम् आस मायाम् आविश्य शक्तिभिः 1.26ab: सा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः 1.26cd: अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते 1.27ab: असूत सा कलातत्त्वं यद् योगाद् अभवत् पुमान् 1.27cd: जातकर्तृत्वसामर्थ्यो विद्यारागौ ततो ऽसृजत् 1.28ab: विद्या विवेचयत्य् अस्य कर्म तत्कार्यकारणे 1.28cd: रागो ऽनुरञ्जयत्य् एनं स्वभोगेष्व् अशुचिष्व् अपि 1.29ab: नियतिर् योजयत्य् एनं स्वके कर्मणि पुद्गलम् 1.29cd: कालो ऽपि कलयत्य् एनं तुट्यादिभिर् अवस्थितः 1.30ab: तत एव कलातत्त्वाद् अव्यक्तम् असृजत् ततः 1.30cd: गुणान् अष्टगुणां तेभ्यो धियं धीतो ऽप्य् अहङ्कृतिम् 1.31ab: तत् त्रिधा तैजसात् तस्मान् मनो ऽक्षेशम् अजायत 1.31cd: वैकारिकात् ततो ऽक्षाणि तन्मात्राणि तृतीयकात् 1.32ab: श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु 1.32cd: कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रयः क्रमात् 1.33ab: कलादिक्षितिपर्यन्तम् एतत् संसारमण्डलम् 1.33cd: समुद्रादि जगत् कृत्स्नं परिवर्तयतीच्छया 1.34ab: भेदः परः कलादीनां भुवनत्वेन यः स्थितः 1.34cd: असृजत् तम् असाव् एव भोगिनां भोगसिद्धये 1.35ab: इत्य् अनेन कलाद्येन धरान्तेन समन्विताः 1.35cd: पुमांसः सकला ज्ञेयास् तदवस्थाजिघांसुभिः 1.36ab: अवस्थात्रितये ऽप्य् अस्मिंस् तिरोभावनशीलया 1.36cd: शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम् 1.37ab: एवं जगति सर्वत्र रुद्राणां योग्यतावशात् 1.37cd: अङ्गुष्ठमात्रपूर्वाणां शतम् अष्टादशोत्तरम् 1.38ab: अनुगृह्य शिवः साक्षान् मन्त्रेशत्वे नियुक्तवान् 1.38cd: ते स्वगोचरम् आसाद्य भुक्तिमुक्तिफलार्थिनाम् 1.39ab: ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम् 1.39cd: ऋषिभ्यस् ते ऽपि ते चानु मन्वन्तेभ्यो महाधिपाः 1.40ab: हेयोपादेयविज्ञानं कथयन्ति शिवोदितम् 1.40cd: ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्य् अलम् 1.41ab: मन्त्राणां कोटयस् तिस्रः सार्धाः शिवनियोजिताः 1.41cd: अनुगृह्याणुसंघातं याताः पदम् अनामयम् 1.42ab: एवम् अस्यात्मनः काले कस्मिंश् चिद् योग्यतावशात् 1.42cd: शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा 1.43ab: तत्संबन्धात् ततः कश् चित् तत्क्षणाद् अपवृज्यते 1.43cd: अज्ञानेन सहैकत्वं कस्य चिद् विनिवर्तते 1.44ab: रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया 1.44cd: भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति 1.45ab: तम् आराध्य ततस् तुष्टाद् दीक्षाम् आसाद्य शाङ्करीम् 1.45cd: तत्क्षणाद् वोपभोगाद् वा देहपाते शिवं व्रजेत् 1.46ab: योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत् 1.46cd: योगसिद्धिम् अवाप्नोति तदन्ते शाश्वतं पदम् 1.47ab: अनेन क्रमयोगेन संप्राप्तः परमं पदम् 1.47cd: न भूयः पशुताम् एति शुद्धे स्वात्मनि तिष्ठति 1.48ab: आत्मा चतुर्विधो ह्य् एष पुनर् एष चतुर्विधः 1.48cd: आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते 1.49ab: नित्यादित्रितयं कुर्याद् गुरुः साधक एव च 1.49cd: नित्यम् एव द्वयं चान्यो यावज्जीवं शिवाज्ञया 1.50ab: उपादेयं च हेयं च तद् एतत् परिकीर्तितम् 1.50cd: ज्ञात्वैतज् ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भवेत् इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमो ऽधिकारः समाप्तः व्याप्त्यधिकारो द्वितीयः 2.1ab: अथैषाम् एव तत्त्वानां धरादीनाम् अनुक्रमात् 2.1cd: प्रपञ्चः कथ्यते लेशाद् योगिनां योगसिद्धये 2.2ab: शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते 2.2cd: स्वरूपसहितं तच् च विज्ञेयं दशपञ्चधा 2.3ab: शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः 2.3cd: तच्छक्तयश् च विज्ञेयास् तद्वद् एव विचक्षणैः 2.4ab: एवं जलादिमूलान्तं तत्त्वव्रातम् इदं महत् 2.4cd: पृथग् भेदैर् इमैर् भिन्नं विज्ञेयं तत्फलेप्सुभिः 2.5ab: अनेनैव विधानेन पुंस्तत्त्वात् तु कलान्तिकम् 2.5cd: त्रयोदशविधं ज्ञेयं रुद्रवत् प्रलयाकलः 2.6ab: तद्वन् मायापि विज्ञेया नवधा ज्ञानकेवलः 2.6cd: मन्त्राः सप्तविधास् तद्वत् पञ्चधा मन्त्रनायकाः 2.7ab: त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान् न भिद्यते 2.7cd: भेदः प्रकथितो लेशाद् अनन्तो विस्तराद् अयम् 2.8ab: एवं भुवनमालापि भिन्ना भेदैर् इमैः स्फुटम् 2.8cd: विज्ञेया योगसिद्ध्यर्थं योगिभिर् योगपूजिता 2.9ab: एतेषाम् एव तत्त्वानां भुवनानां च शाङ्करि 2.9cd: य एकम् अपि जानाति सो ऽपि योगफलं लभेत् 2.10ab: यः पुनः सर्वतत्त्वानि वेत्त्य् एतानि यथार्थतः 2.10cd: स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः 2.11ab: दृष्टाः saæbhëitÃs तेन स्पृष्टाश् च प्रीतचेतसा 2.11cd: नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैर् अपि 2.12ab: ये पुनर् दीक्षितास् तेन प्राणिनः शिवचोदिताः 2.12cd: ते यथेष्टं फलं प्राप्य गच्छन्ति परमं पदम् 2.13ab: रुद्रशक्तिसमावेशस् तत्र नित्यं प्रतिष्ठितः 2.13cd: सति तस्मिंश् च चिह्नानि तस्यैतानि विलक्षयेत् 2.14ab: तत्रैतत् प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला 2.14cd: द्वितीयं मन्त्रसिद्धिः स्यात् सद्यःप्रत्ययकारिका 2.15ab: सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् 2.15cd: प्रारब्धकार्यनिष्पत्तिश् चिह्नम् आहुश् चतुर्थकम् 2.16ab: कवित्वं पञ्चमं प्रोक्तं सालंकारं मनोहरम् 2.16cd: सर्वशास्त्रार्थवेत्तृत्वम् अकस्माच् चास्य जायते 2.17ab: रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते 2.17cd: भूततत्त्वात्ममन्त्रेशशक्तिभेदाद् वरानने 2.18ab: पञ्चधा भूतसंज्ञस् तु तथा त्रिंशतिधा परः 2.18cd: आत्माख्यस् त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः 2.19ab: द्विविधः शक्तिसंज्ञो ऽपि ज्ञातव्यः परमार्थतः 2.19cd: पञ्चाशद्भेदभिन्नो ऽयं समावेशः प्रकीर्तितः 2.20ab: आणवो ऽयं समाख्यातः शाक्तो ऽप्य् एवंविधः स्मृतः 2.20cd: एवं शाम्भवम् अप्य् एभिर् भेदैर् भिन्नं विलक्षयेत् 2.21ab: उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः 2.21cd: यो भवेत् स समावेशः सम्यग् आणव उच्यते 2.22ab: उच्चाररहितं वस्तु चेतसैव विचिन्तयन् 2.22cd: यम् आवेशम् अवाप्नोति शाक्तः सो ऽत्राभिधीयते 2.23ab: अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः 2.23cd: जायते यः समावेशः शाम्भवो ऽसाव् उदीरितः 2.24ab: सार्धम् एतच् छतं प्रोक्तं भेदानाम् अनुपूर्वशः 2.24cd: संक्षेपाद् विस्तराद् अस्य परिसंख्या न विद्यते 2.25ab: संवित्तिफलभेदो ऽत्र न प्रकल्प्यो मनीषिभिः 2.25cd: भेदो ऽपरो ऽपि संक्षेपात् कथ्यमानो ऽवधार्यताम् 2.26ab: जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः 2.26cd: पञ्चभिन्नः परिज्ञेयः स्वव्यापारात् पृथक् पृथक् 2.27ab: तत्र स्वरूपं शक्तिश् च सकलश् चेति तत्त्रयम् 2.27cd: इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके 2.28ab: अकलौ द्वौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः 2.28cd: मन्त्रादितत्पतीशानवर्गस् तुर्य इति स्मृतः 2.29ab: शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने 2.29cd: त्रयोदशात्मके भेदे स्वरूपम् अकलाव् उभौ 2.30ab: मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च कीर्तितौ 2.30cd: प्रलयाकलभेदे ऽपि स्वं विज्ञानकलाव् उभौ 2.31ab: मन्त्रमन्त्रेश्वरेशानाः शक्तीशाव् अपि पूर्ववत् 2.31cd: नवधा कीर्तिते भेदे स्वं मन्त्रा मन्त्रनायकाः 2.32ab: तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः 2.32cd: पूर्ववत् सप्तभेदे ऽपि स्वं मन्त्रेशेशशक्तयः 2.33ab: शिवश् चेति परिज्ञेयाः पञ्चैव वरवर्णिनि 2.33cd: स्वं शक्तिः सनिजेशाना शक्तिशंभू च पञ्चके 2.34ab: त्रिके स्वशक्तिशक्तीच्छाशिवपदं विलक्षयेत् 2.34cd: स्वव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः 2.35ab: इच्छानिवृत्तेः स्वस्थत्वाद् अभिन्नम् अपि पञ्चधा 2.35cd: इति पञ्चात्मके भेदे विज्ञेयं वस्तु कीर्तितम् 2.36ab: भूयो ऽप्य् आसाम् अवस्थानां संज्ञाभेदः प्रकाश्यते 2.36cd: पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्वयं मतम् 2.37ab: द्विसंज्ञं स्वप्नम् इच्छन्ति पदस्थं व्याप्तिर् इत्य् अपि 2.37cd: रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् 2.38ab: प्रचयं रूपातीतं च सम्यक् तुर्यम् उदाहृतम् 2.38cd: महाप्रचयम् इच्छन्ति तुर्यातीतं विचक्षणाः 2.39ab: पृथक् तत्त्वप्रभेदेन भेदो ऽयं समुदाहृतः 2.39cd: सर्वाणि एव तत्त्वानि पञ्चैतानि यथा ӭणु 2.40ab: भूततत्त्वाभिधानानां यो ऽंशो ऽधिष्ठेय इष्यते 2.40cd: पिण्डस्थम् इति तं प्राहुः पदस्थम् अपरं विदुः 2.41ab: मन्त्रास् तत्पतयः सेशा रूपस्थम् इति कीर्त्यते 2.41cd: रूपातीतं परा शक्तिः सव्यापाराप्य् अनामया 2.42ab: निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्य् अवस्थितः 2.42cd: सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते 2.43ab: चतुर्विधं तु पिण्डस्थम् अबुद्धं बुद्धम् एव च 2.43cd: प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् 2.44ab: गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् 2.44cd: चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः 2.45ab: उदितं विपुलं शान्तं सुप्रसन्नम् अथापरम् 2.45cd: मनोन्मनम् अनन्तं च सर्वार्थं सततोदितम् 2.46ab: प्रचये तत्र संज्ञेयम् एकं तन्महति स्थितम् 2.46cd: इत्य् एवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते 2.47ab: विज्ञानाकलपर्यन्तम् आत्मतत्त्वम् उदाहृतम् 2.47cd: ईश्वरान्तं च विद्याह्वं शेषं शिवपदं विदुः 2.48ab: एवं भेदैर् इमैर् भिन्नस् तत्राध्वा परिकीर्तितः 2.48cd: युगपत् सर्वमार्गाणां प्रभेदः प्रोच्यते ऽधुना 2.49ab: पार्थिवं प्राकृतं चैव मायीयं शाक्तम् एव च 2.49cd: इति सङ्क्षेपतः प्रोक्तम् एतद् अण्डचतुष्टयम् 2.50ab: पृथग् द्वयम् असङ्ख्यातम् एकम् एकं पृथक् पृथक् 2.50cd: आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वम् इष्यते 2.51ab: एकम् एकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् 2.51cd: कालाग्निभुवनाद् यावद् वीरभद्रपुरोत्तमम् 2.52ab: पुरषोडशकं ज्ञेयं षड्विधो ऽध्वा प्रकीर्तितः 2.52cd: आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् 2.53ab: त्रयोविंशत्यबादीनि तद्वद् धाद्यक्षराणि च 2.53cd: पदानि पञ्च मन्त्राश् च षट्पञ्चाशत्पुराणि च 2.54ab: तत्त्वानि सप्त बोधिन्या तच् चतुर्धा पुराणि च 2.54cd: तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम् 2.55ab: उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः 2.55cd: वर्णत्रयं मन्त्रम् एकं पदम् एकं च लक्षयेत् 2.56ab: अष्टादश विजानीयाद् भुवनानि समासतः 2.56cd: शिवतत्त्वं परं शान्तं कला तत्रावकाशदा 2.57ab: स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् 2.57cd: इत्य् एवं षड्विधो ऽप्य् अध्वा समासात् परिकीर्तितः 2.58ab: शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः 2.58cd: तस्माच् छुद्धम् इमैः शुद्धैर् ब्रह्माण्डैः सर्वम् इष्यते 2.59ab: ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् चेति सुव्रते 2.59cd: पृथग् एतेषु बोद्धव्यं शान्तं पतिचतुष्टयम् 2.60ab: यो हि यस्माद् गुणोत्कृष्टः स तस्माद् ऊर्ध्व उच्यते 2.60cd: एतत् ते कथितं सर्वं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे व्याप्त्यधिकारो द्वितीयः समाप्तः मन्त्रोद्धाराधिकारस् तृतीयः 3.1ab: एवम् उक्ता महादेवी जगदानन्दकारिणा 3.1cd: प्रणिपत्य पुनर् वाक्यम् इदम् आह जगत्पतिम् 3.2ab: एवम् एतन् महादेव नान्यथा समुदाहृतम् 3.2cd: यथाख्यातं तथा ज्ञातम् आदितः समनुक्रमात् 3.3ab: शिवादिवस्तुरूपाणां वाचकान् परमेश्वर 3.3cd: सांप्रतं श्रोतुम् इच्छामि प्रसादाद् वक्तुम् अर्हसि 3.4ab: इत्य् उक्तः स महेशान्या जगदार्तिहरो हरः 3.4cd: वाचकान् अवदन् मन्त्रान् पारम्पर्यक्रमागतान् 3.5ab: या सा शक्तिर् जगद्धातुः कथिता समवायिनी 3.5cd: इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते 3.6ab: सैकापि सत्य् अनेकत्वं यथा गच्छति तच् छृणु 3.6cd: एवम् एतद् इति ज्ञेयं नान्यथेति सुनिश्चितम् 3.7ab: ज्ञापयन्ती जगत्य् अत्र ज्ञानशक्तिर् निगद्यते 3.7cd: एवंभूतम् इदं वस्तु भवत्व् इति यदा पुनः 3.8ab: जाता तदैव तत् तद्वत् कुर्वत्य् अत्र क्रियोच्यते 3.8cd: एवम् एषा द्विरूपापि पुनर् भेदैर् अनन्तताम् 3.9ab: अर्थोपाधिवशाद् याति चिन्तामणिर् इवेश्वरी 3.9cd: तत्र तावत् समापन्ना मातृभावं विभिद्यते 3.10ab: द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी 3.10cd: बीजयोन्यात्मकाद् भेदाद् द्विधा बीजं स्वरा मताः 3.11ab: कादिभिश् च स्मृता योनिर् नवधा वर्गभेदतः 3.11cd: पृथग् वर्णविभेदेन शतार्धकिरणोज्ज्वला 3.12ab: बीजम् अत्र शिवः शक्तिर् योनिर् इत्य् अभिधीयते 3.12cd: वाचकत्वेन सर्वापि शंभोः शक्तिश् च शस्यते 3.13ab: vargëÂakam इह ज्ञेयम् अघोराद्यम् अनुक्रमात् 3.13cd: तद् एव शक्तिभेदेन माहेश्वर्यादि cëÂakam 3.14ab: माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा 3.14cd: ऐन्द्री याम्या च चामुण्डा योगीशी चेति ता मताः 3.15ab: शतार्धभेदभिन्नानां तत्संख्यानां वरानने 3.15cd: रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना 3.16ab: तद्वद् एव च शक्तीनां तत्संख्यानाम् अनुक्रमात् 3.16cd: सर्वं च कथयिष्यामि तासां भेदं यथा ӭणु 3.17ab: अमृतो ऽमृतपूर्णश् च अमृताभो ऽमृतद्रवः 3.17cd: अमृतौघो ऽमृतोर्मिश् च अमृतस्यन्दनो ऽपरः 3.18ab: अमृताङ्गो ऽमृतवपुर् अमृतोद्गार एव च 3.18cd: अमृतास्यो ऽमृततनुस् तथा चामृतसेचनः 3.19ab: तन्मूर्तिर् अमृतेशश् च सर्वामृतधरो ऽपरः 3.19cd: षोडशैते समाख्याता रुद्रबीजसमुद्भवाः 3.20ab: जयश् च विजयश् चैव जयन्तश् चापराजितः 3.20cd: सुजयो जयरुद्रश् च जयकीर्तिर् जयावहः 3.21ab: जयमूर्तिर् जयोत्साहो जयदो जयवर्धनः 3.21cd: बलश् चातिबलश् चैव बलभद्रो बलप्रदः 3.22ab: बलावहश् च बलवान् बलदाता बलेश्वरः 3.22cd: नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः 3.23ab: सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः 3.23cd: कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः 3.24ab: एते योनिसमुद्भूताश् चतुस्त्रिंशत् प्रकीर्तिताः 3.24cd: स्त्रीपाठवशम् आपन्ना एत एवात्र शक्तयः 3.25ab: बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः 3.25cd: वाचकानाम् अनन्तत्वात् परिसंख्या न विद्यते 3.26ab: सर्वशास्त्रार्थगर्भिण्या इत्य् एवंविधयानया 3.26cd: अघोरं बोधयाम् आस स्वेच्छया परमेश्वरः 3.27ab: स तया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तिभिः 3.27cd: तत्समानश्रुतीन् वर्णांस् तत्संख्यान् असृजत् प्रभुः 3.28ab: ते तैर् आलिङ्गिताः सन्तः सर्वकामफलप्रदाः 3.28cd: भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते 3.29ab: तैर् इदं संततं विश्वं सदेवासुरमानुषम् 3.29cd: तेभ्यः शास्त्राणि वेदाश् च संभवन्ति पुनः पुनः 3.30ab: अनन्तस्यापि भेदस्य शिवशक्तेर् महात्मनः 3.30cd: कार्यभेदान् महादेवि त्रैविध्यं समुदाहृतम् 3.31ab: विषयेष्व् एव संलीनान् अधो ऽधः पातयन्त्य् अणून् 3.31cd: रुद्राणून्याः समालिङ्ग्य घोरतर्यो ऽपराः स्मृताः 3.32ab: मिश्रकर्मफलासक्तिं पूर्ववज् जनयन्ति याः 3.32cd: मुक्तिमार्गनिरोधिन्यास् ताः स्युर् घोराः परापराः 3.33ab: पूर्ववज् जन्तुजातस्य शिवधामफलप्रदाः 3.33cd: पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः 3.34ab: एताः सर्वाणुसंघातम् अपि निष्ठा यथा स्थिताः 3.34cd: तथा ते कथिताः शंभोः शक्तिर् एकैव शाङ्करी 3.35ab: अस्या वाचकभेदेन भेदो ऽन्यः संप्रचक्ष्यते 3.35cd: यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् 3.36ab: विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् 3.36cd: न्यसेच् छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् 3.37ab: न शिखा ­.RÊ ca शिरोमाला थ मस्तकम् 3.37cd: नेत्राणि चध वै नासा Šsamudre णुणू ÓrutÅ 3.38ab: बकवर्ग इआ वक्त्रदन्तजिह्वासु वाचि च 3.38cd: वभयाः कण्ठदक्षादिस्कन्धयोर् भुजयोर् डढौ 3.39ab: ठो हस्तयोर् झञौ शाखा ज्रटौ शूलकपालके 3.39cd: प हृच् छलौ स्तनौ क्षीरम् आ स जीवो विसर्गयुक् 3.40ab: तत्परः कथितः प्राणः षक्षाव् उदरनाभिगौ 3.40cd: मशंताः कटिगुह्योरु युग्मगा जानुनी तथा 3.41ab: एऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ 3.41cd: अतो विद्याश् च मन्त्राश् च समुद्धार्या यथा ӭणु 3.42ab: सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत् 3.42cd: तयैव जङ्घया युक्तं चतुर्थं दशनं ततः 3.43ab: दक्षजानुयुतं दण्डं प्राणं दण्डस्थम् ईर्युतम् 3.43cd: पृथग् घृद्दण्डकटिगा द्विजदण्डौ च पूर्ववत् 3.44ab: उस्थितं बिन्दुयुक्प्राणं पूर्ववद् दशनं ततः 3.44cd: दण्डं केवलम् उद्धृत्य वाममुद्रान्वितं पुनः 3.45ab: दक्षजानुयुतं हृच् च प्राणं जीवात्मना युतम् 3.45cd: दशनं पुर्ववन् न्यस्य दण्डं केवलम् एव च 3.46ab: नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम् 3.46cd: सनासं दक्षशिखरं नितम्बं केवलं ततः 3.47ab: पुनस् तथैव शिखरं जठरं केवलं ततः 3.47cd: दक्षजानुयुतं कर्णं कण्ठं केवलम् एव च 3.48ab: नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम् 3.48cd: वक्त्रं केवलम् उद्धृत्य प्राणम् आद्येन जानुना 3.49ab: शूलदण्डचतुष्कं च तत्राद्यं द्वयम् उस्थितम् 3.49cd: वामपादं च तस्यान्ते कपालं पतितं न्यसेत् 3.50ab: ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत् 3.50cd: परापरा समाख्याता अपरा च प्रकथ्यते 3.51ab: अघोरान्तं न्यसेद् आदौ प्राणं बिन्दुयुतं पुनः 3.51cd: वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत् 3.52ab: अपरेयं समाख्याता रुद्रशक्तिं परां Ó­ïu 3.52cd: मन्त्राः संमुखतां यान्ति ययोच्चारितमात्रया 3.53ab: कम्पते गात्रयष्टिश् च द्रुतं चोत्पतनं भवेत् 3.53cd: मुद्राबन्धं च गेयं च शिवारुदितम् एव च 3.54ab: अतीतानगतार्थस्य कुर्याद् वा कथनादिकम् 3.54cd: वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः 3.55ab: परेयम् अनया सिद्धिः सर्वकामफलप्रदा 3.55cd: नाशिष्याय प्रदेयेयं नाभक्ताय कदा चन 3.56ab: रुद्रश् च रुद्रशक्तिश् च गुरुश् चेति त्रयं समम् 3.56cd: भक्त्या प्रपश्यते यस् तु तस्मै देया वरानने 3.57ab: शिष्येनापि तदा ग्राह्या यदा संतोषितो गुरुः 3.57cd: शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः 3.58ab: बोधिता तु यदा तेन गुरुणा हृष्टचेतसा 3.58cd: तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते 3.59ab: परापराङ्गसंभूता योगिन्यो ऽष्टौ महाबलाः 3.59cd: पञ्च ष पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु 3.60ab: ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता 3.60cd: जीवो दीर्घस्वरैः षड्भिः पृथग् जातिविभेदितः 3.61ab: विद्यात्रयस्य गात्राणि ह्रस्वैर् वक्त्राणि पञ्चभिः 3.61cd: ओंकारैः पञ्चभिर् मन्त्रो विद्याङ्गहृदयं भवेत् 3.62ab: ओं अमृते तेजोमालिनि स्वाहा पदानि भूषितम् 3.62cd: एकादशाक्षरं प्रोक्तम् एतद् ब्रह्मशिरः प्रिये 3.63ab: वेदवेदिनि हूंफ च च प्रणवादिसमन्विता 3.63cd: रुद्राण्य् अष्टाक्षरा ज्ञेया शिखा विद्यागणस्य तु 3.64ab: वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम् 3.64cd: एकादशाक्षरं वर्म पुरुष्टुतम् इति स्मृटम् 3.65ab: श्लीपदं पशुशब्दं च हूंफडन्तं भवादिकम् 3.65cd: एतत् पाशुपतं प्रोक्तम् अर्धसप्ताक्षरं परम् 3.66ab: लरटक्षवयैर् दीर्घैः सूमायुक्तैः सबिन्दुकैः 3.66cd: इन्द्रादीन् कल्पयेद् ध्रस्वैस् तदस्त्राणि विचक्षणः 3.67ab: तद्वन् नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती 3.67cd: स्वराव् आद्यतृतीयौ तु वाचकौ पद्मचक्रयोः 3.68ab: इति मन्त्रगणः प्रोक्तः सर्वकामफलप्रदः 3.68cd: योगिनां योगसिद्ध्यर्थं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे मन्त्रोद्धाराधिकारस् तृतीयः समाप्तः योगलक्षणधिकारश् चतुर्थः 4.1ab: अथैतद् उपसंश्रुत्य मुनयो मुदितेक्षणाः 4.1cd: प्रणम्य क्रौञ्चहन्तारं पुनर् ऊचुर् इदं वचः 4.2ab: योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना 4.2cd: तत्प्रतिज्ञावताप्य् उक्तं किमर्थं मन्त्रलक्षणम् 4.3ab: एवम् उक्तः स तैः सम्यक् कार्तिकेयो महामतिः 4.3cd: इदम् आह वचस् तेषां संदेहविनिवृत्तये 4.4ab: योगम् एकत्वम् इच्छन्ति वस्तुनो ऽन्येन वस्तुना 4.4cd: यद् वस्तु ज्ञेयम् इत्य् उक्तं हेयत्वादिप्रसिद्धये 4.5ab: द्विरूपम् अपि तज् ज्ञानं विना ज्ञातुं न शक्यते 4.5cd: तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यद् उपवर्णितम् 4.6ab: सबीजयोगसंसिद्ध्यै मन्त्रलक्षणम् अप्य् अलम् 4.6cd: न चाधिकारिता दीक्षां विना योगे ऽस्ति शाङ्करे 4.7ab: क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते 4.7cd: द्विविधा सा प्रकर्तव्या तेन चैतद् उदाहृतम् 4.8ab: न च योगाधिकारित्वम् एकम् एवानया भवेत् 4.8cd: अपि मन्त्राधिकारित्वं मुक्तिश् च शिवदीक्षया 4.9ab: श्रुत्वा चैतत् पतेर् वाक्यं romäcitaÓarÅriïÅ 4.9cd: इदम् आह पुनर् वाक्यम् अम्बा मुनिवरोत्तमाः 4.10ab: अभिन्नमालिनीकाये तत्त्वानि भुवनानि च 4.10cd: कलाः पदानि मन्त्राश् च यथावद् अवधारिताः 4.11ab: भिन्नयोनिस् तु या देव त्वयोक्ता मालिनी मम 4.11cd: तस्या अङ्गे यथैतानि संस्थितानि तथा वद 4.12ab: एवम् उक्तो महादेव्या भैरवो भूरिभोगदः 4.12cd: स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः 4.13ab: सुरासुरशिरोमौलिमालालालितशासनः 4.13cd: उवाच मधुरां वाचम् इमाम् अक्लेशिताशयाम् 4.14ab: या मया कथिता देवि भिन्नयोनिस् तु मालिनी 4.14cd: तदङ्गे संप्रवक्ष्यामि सर्वम् एतद् यथा स्थितम् 4.15ab: फे धरातत्त्वम् उद्दिष्टं दादिझान्ते ऽनुपूर्वशः 4.15cd: त्रयोविंशत्यबादीनि प्रधानान्तानि लक्षयेत् 4.16ab: ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत् 4.16cd: इङघेषु त्रयं विद्याद् विद्यातः सकलावधि 4.17ab: शिवतत्त्वे गकारादिनान्तान् षोडश लक्षयेत् 4.17cd: कलाः पदानि मन्त्राश् च भुवनानि च सुन्दरि 4.18ab: पूर्ववद् वेदितव्यानि तत् सङ्ख्यार्णविभेदतः 4.18cd: विद्यात्रयविभागेन यथेदानीं तथा ӭणु 4.19ab: निष्कले पदम् एकार्णं त्र्यर्णैकार्णम् अथ द्वयम् 4.19cd: सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये 4.20ab: चतुरेकाक्षरे द्वे च मायादित्रितये मते 4.20cd: चतुरक्षरम् एकं च कालादिद्वितये मतम् 4.21ab: रञ्जके द्व्यर्णम् उद्दिष्टं प्रधाने त्र्यर्णम् इष्यते 4.21cd: बुद्धौ devëÂakavyÃptyà पदं द्व्यक्षरम् इष्यते 4.22ab: ततः pa¤cëÂakavyÃptyà द्व्येकद्विद्व्यक्षराणि तु 4.22cd: विद्यापदानि चत्वारि सार्धवर्णं तु पञ्चमम् 4.23ab: एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे 4.23cd: पराङ्गे सर्वम् अन्यच् च वर्णमन्त्रकलादिकम् 4.24ab: सार्धेनाण्डद्वयं व्याप्तम् एकैकेन पृथग् द्वयम् 4.24cd: अपरायाः समाख्याता व्याप्तिर् एषा विलोमतः 4.25ab: सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् 4.25cd: सर्वातीतं विसर्गेण पराव्याप्तिर् उदाहृता 4.26ab: एतत् सर्वं परिज्ञेयं योगिना हितम् इच्छता 4.26cd: आत्मनो वा परेषां वा नान्यथा तद् अवाप्यते 4.27ab: द्वाव् एव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि 4.27cd: पृथक्त्वात् तत्र [3] बोद्धव्यं फलकाङ्क्षिभिः 4.28ab: ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतम् इष्यते 4.28cd: चिन्तामयम् अथान्यच् च भावनामयम् एव च 4.29ab: शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् 4.29cd: इदम् अत्रेदम् अत्रेति इदम् अत्रोपयुज्यते 4.30ab: सर्वम् आलोच्य शास्त्रार्थम् आनुपूर्व्या व्यवस्थितम् 4.30cd: तद्वच् चिन्तामयं ज्ञानं द्विरूपम् उपदिश्यते 4.31ab: मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तम् उच्यते 4.31cd: सुनिष्पन्ने ततस् तस्मिञ् जायते भावनामयम् 4.32ab: यतो योगं समासाद्य योगी योगफलं लभेत् 4.32cd: एवं विज्ञानभेदेन ज्ञानी प्रोक्तश् चतुर्विधः 4.33ab: संप्राप्तो घटमानश् च सिद्धः सिद्धतमो ऽन्यथा 4.33cd: योगी चतुर्विधो देवि यथावत् प्रतिपद्यते 4.34ab: समावेशोक्तिवद् योगस् त्रिविधः समुदाहृतः 4.34cd: तत्र प्राप्तोपदेशस् तु पारम्पर्यक्रमेण यः 4.35ab: प्राप्तयोगः स विज्ञेयस् त्रिविधो ऽपि मनीषिभिः 4.35cd: चेतसो घटनं तत्त्वाच् चलितस्य पुनः पुनः 4.36ab: यः करोति तम् इच्छन्ति घटमानं मनीषिणः 4.36cd: तद् एव चेतसा नान्यद् द्वितीयम् अवलम्बते 4.37ab: सिद्धयोगस् तदा ज्ञेयो योगी योगफलार्थिभिः 4.37cd: यः पुनर् यत्र तत्रैव संस्थितो ऽपि यथा तथा 4.38ab: भुञ्जानस् तत्फलं तेन हीयते न कथञ् चन 4.38cd: सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये 4.39ab: उत्तरोत्तरवैशिष्ट्यम् एतेषां समुदाहृतम् 4.39cd: ज्ञानिनां योगिनां चैव द्वयोर् योगविद् उत्तमः 4.40ab: यतो ऽस्य ज्ञानम् अप्य् अस्ति पूर्वो योगफलोज्झितः 4.40cd: यतश् च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान् बुधैः 4.41ab: इत्य् एतत् कथितं सर्वं विज्ञेयं योगिपूजिते 4.41cd: तन्त्रार्थम् उपसंहृत्य समासाद् योगिनां हितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चतुर्थो ऽधिकारः समाप्तः अथ पञ्चमो ऽधिकारः 5.1ab: अथातः संप्रवक्ष्यामि भुवनाध्वानम् ईश्वरि 5.1cd: आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः 5.2ab: अवीचिः कुम्भीपाकश् च रौरवश् च तृतीयकः 5.2cd: कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः 5.3ab: पातालानि ततः सप्त तेषाम् आदौ महातलम् 5.3cd: रसातलं ततश् चान्यत् तलातलम् अतः परम् 5.4ab: सुतलं नितलं चेति वितलं तलम् एव च 5.4cd: हाटकेन विशुद्धेन सर्वेषां शुद्धिर् इष्यते 5.5ab: तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता 5.5cd: देवानाम् आश्रयो मेरुस् तन्मध्ये संव्यवस्थितः 5.6ab: भुवोलोकस् तदूर्ध्वे च स्वर्लोकस् तस्य चोपरि 5.6cd: महो जनस् तपः सत्यम् इत्य् एतल् लोकसप्तकम् 5.7ab: चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते 5.7cd: स्थावरः सर्पजातिश् च पक्षिजातिस् तथापरा 5.8ab: मृगसंज्ञश् च पश्वाख्यः पञ्चमो ऽन्यश् च मानुषः 5.8cd: पैशाचो राक्षसो याक्षो गान्धर्वश् चैन्द्र एव च 5.9ab: सौम्यश् च प्राजापत्यश् च ब्राह्मश् चात्र चतुर्दश 5.9cd: सर्वस्यैवास्य संशुद्धिर् ब्राह्मे संशोधिते सति 5.10ab: भुवनं वैष्णवं तस्मान् मदीयं तदनन्तरम् 5.10cd: तत्र शुद्धे भवेच् छुद्धं सर्वम् एतन् न संशयः 5.11ab: कालाग्निपूर्वकैर् एभिर् भुवनैः पञ्चभिः प्रिये 5.11cd: शुद्धैः सर्वम् इदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम् 5.12ab: तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक् 5.12cd: दश संशोधयेत् पश्चाद् एकं तन्नायकावृतम् 5.13ab: अनन्तः प्रथमस् तेषां कपालीशस् तथापरः 5.13cd: अग्निरुद्रो यमश् चैव नैरृतो बल एव च 5.14ab: शीघ्रो निधीश्वरश् चैव सर्वविद्याधिपो ऽपरः 5.14cd: शंभुश् च वीरभद्रश् च विधूमज्वलनप्रभः 5.15ab: एभिर् दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम् 5.15cd: उपरिष्टात् पुरस् तेषाम् अष्टकाः पञ्च संस्थिताः 5.16ab: लकुली भारभूतिश् च diï¬hyëìhÅ सपुष्करौ 5.16cd: नैमिषं च प्रभासं च अमरेशम् athëÂakam 5.17ab: एतत् प्रत्यात्मकं प्रोक्तम् अतो गुह्यातिगुह्यकम् 5.17cd: तत्र भैरवकेदारमहाकालाः समध्यमाः 5.18ab: आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः 5.18cd: भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः 5.19ab: कनखलं नाखलं च कुरुक्षेत्रं गया तथा 5.19cd: गुह्यम् एतत् तृतीयं तु पवित्रम् अधुनोच्यते 5.20ab: स्थानुस्वर्णाक्षकाव् आद्यौ भद्रगोकर्णकौ परौ 5.20cd: महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः 5.21ab: स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जराव् अपि 5.21cd: मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ 5.22ab: sthÃïvëÂakam इति प्रोक्तम् अहङ्कारावधि स्थितम् 5.22cd: देवयोन्यष्टकं बुद्धौ कथ्यमानं मया ӭणु 5.23ab: पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रम् एव च 5.23cd: तथा सौम्यं सप्राजेशं ब्राह्मम् अष्टमम् इष्यते 5.24ab: yogëÂakaæ प्रधाने तु तत्रादाव् अकृतं भवेत् 5.24cd: कृतं च रैभवं ब्राह्मं वैष्णवं तदनन्तरम् 5.25ab: कौमारम् औमं श्रैकण्ठम् इति yogëÂakaæ तथा 5.25cd: पुरुषे वामभीमोग्रभवेशानैकवीरकाः 5.26ab: प्रचण्डोमाधवाजाश् च अनन्तैकशिवाव् अथ 5.26cd: क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिर् एव च 5.27ab: कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे 5.27cd: एकवीरशिखण्डीशश्रीकण्ट्ःआः कालम् आश्रिताः 5.28ab: महातेजः प्रभृतयोः मण्डलेशानसंज्ञकाः 5.28cd: मायातत्त्वे स्थितास् तत्र वामदेवभवोद्भवौ 5.29ab: एकपिङ्गेक्षणेशानभुवनेशपुरःसराः 5.29cd: अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः 5.30ab: विद्यातत्त्वे ऽपि पञ्चाहुर् भुवनानि मनीषिणः 5.30cd: तत्र हालाहलः पूर्वो रुद्रः क्रोधस् तथापरः 5.31ab: अम्बिका च अघोरा च वामदेवी च कीर्त्यते 5.31cd: ईश्वरे पिवनाद्याः स्युर् अघोरान्ता महेश्वराः 5.32ab: रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ 5.32cd: एतानि सकले पञ्च भुवनानि विदुर् बुधाः 5.33ab: एवं तु सर्वतत्त्वेषु शतम् अष्टादशोत्तरम् 5.33cd: भुवनानां परिज्ञेयं सङ्क्षेपान् न तु विस्तरात् 5.34ab: शुद्धेनानेन शुद्ध्यन्ति सर्वाण्य् अपि न संशयः 5.34cd: सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः 5.35ab: सकलावधि संशोध्य शिवे योगं प्रकल्पयेत् 5.35cd: बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित् 5.36ab: इत्य् एष कीर्तितो मार्गो भुवनाख्यस्य मे मतः इति श्रीमालिनीविजयोत्तरे तन्त्रे पञ्चमो ऽधिकारः समाप्तः अथ देहमार्गाधिकारः षष्ठः 6.1ab: अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः 6.1cd: क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते 6.2ab: पादाधः पञ्चभूतानि व्याप्त्या द्व्यङ्गुलया न्यसेत् 6.2cd: धरातत्त्वं च गुल्फान्तम् अबादीनि ततः क्रमात् 6.3ab: तद्वत् तुन्दोपरिष्टात् तु पर्वषट्कावसानकम् 6.3cd: पुंस्तत्त्वात् कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत् 6.4ab: ततो मायादितत्त्वानि चत्वारि सुसमाहितः 6.4cd: चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत् 6.5ab: शिवतत्त्वं ततः पश्चात् तेजोरूपम् अनाकुलम् 6.5cd: सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् 6.6ab: षट्त्रिंशत्तत्त्वभेदेन न्यासो ऽयं समुदाहृतः 6.6cd: अधुना पञ्च तत्त्वानि यथा देहे तथोच्यते 6.7ab: नाभेर् ऊर्ध्वं तु यावत् स्यात् पर्वषट्कम् अनुक्रमात् 6.7cd: धरातत्त्वेन गुल्फान्तं व्याप्तं शेषम् इहाम्बुना 6.8ab: द्वाविंशतिश् च पर्वाणि तदूर्ध्वं तेजसावृतम् 6.8cd: तस्माद् द्वादश पर्वाणि वायुव्याप्तिर् उदाहृता 6.9ab: आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् 6.9cd: शक्त्यादिपञ्चखण्डाध्वविधिष्व् अप्य् एवम् इष्यते 6.10ab: त्रिखण्डे कण्ठपर्यन्तम् आत्मतत्त्वम् उदाहृतम् 6.10cd: विद्यातत्त्वम् अतोर्ध्वं च शिवतत्त्वं तु पूर्ववत् 6.11ab: एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते 6.11cd: कालाग्नेर् वीरभद्रान्तं पुरषोडशकं ततः 6.12ab: गुल्फान्तं विन्यसेद् ध्यात्वा यथावद् अनुपूर्वशः 6.12cd: तस्माद् एकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात् 6.13ab: विन्यसेत् तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम् 6.13cd: ततः पादाङ्गुलव्याप्त्या devayogëÂakaæ पृथक् 6.14ab: ततो ऽप्य् अर्धाङ्गुलव्याप्त्या पुरषट्कम् अनुक्रमात् 6.14cd: चतुष्कं तु द्वये ऽन्यस्मिन्न् एकम् एकत्र चिन्तयेत् 6.15ab: उत्तरादिक्रमाद् द्व्येकभेदो विद्यादिके त्रये 6.15cd: काले प्रत्येकम् उद्दिष्टम् एकैकं तु यथाक्रमं 6.16ab: मण्डलाधिपतीनां तु व्याप्तिर् अर्धाङ्गुला मता 6.16cd: त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि 6.17ab: द्वितयस्य च संपूर्णा पञ्चकं समुदाहृतम् 6.17cd: अष्टकं पञ्चकं चान्यद् एवम् एव विलक्षयेत् 6.18ab: भुवनाध्वविधाव् अत्र पूर्ववच् चिन्तयेच् छिवम् 6.18cd: पदानि द्विविधान्य् अत्र वर्गविद्याविभेदतः 6.19ab: तेषां तन्मन्त्रवद् व्याप्तिर् यथेदानीं तथा ӭणु 6.19cd: चतुरङ्गुलम् आद्यं तु द्वे चान्ये ऽष्टाङ्गुले पृथक् 6.20ab: दशाङ्गुलानि त्रीण्य् अस्माद् एकं पञ्चदशाङ्गुलम् 6.20cd: चतुर्भिर् अधिकैश् चान्यद् व्यापकं नवमं महत् 6.21ab: ऊनविंशतिके भेदे पदानां व्याप्तिर् उच्यते 6.21cd: एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् 6.22ab: अष्टाङ्गुलानि चत्वारि दशाङ्गुलम् अतः परम् 6.22cd: द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलम् अतः परम् 6.23ab: द्वादशाङ्गुलम् अन्यच् च द्वे ऽन्ये पञ्चाङ्गुले पृथक् 6.23cd: पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी 6.24ab: व्यापकं पदम् अन्यच् च पूर्ववत् परिकीर्तितं 6.24cd: अपरो ऽयं विधिः प्रोक्तः परापरम् अतः Ó­ïu 6.25ab: पूर्ववत् पृथिवीतत्त्वं विज्ञेयं चतुरङ्गुलम् 6.25cd: सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत् 6.26ab: प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववद् आदिशेत् 6.26cd: परे ऽपि पूर्ववत् पृथ्वी त्र्यङ्गुलान्य् अपराणि च 6.27ab: चतुष्पर्व प्रधानं च शेषं पूर्ववद् आश्रयेत् 6.27cd: द्विविधो ऽपि हि वर्णानां षड्विधो भेद उच्यते 6.28ab: तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः 6.28cd: पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः 6.29ab: त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना 6.29cd: इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना 6.30ab: प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः समाप्तः मुद्राधिकारः सप्तमः 7.1ab: अथातः संप्रवक्ष्यामि मुद्राख्याः शिवशक्तयः 7.1cd: याभिः संरक्षितो मन्त्री मन्त्रसिद्धिम् अवाप्नुयात् 7.2ab: त्रिशूलं च तथा पद्मं शक्तिश् चक्रं सवज्रकम् 7.2cd: दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी 7.3ab: महोदया कराला च खट्वाङ्गं सकपालकम् 7.3cd: हलं पाशाङ्कुशा घण्टा मुद्गरस् त्रिशिखो ऽपरः 7.4ab: आवाहस्थापनीरोधा द्रव्यदा नतिर् एव च 7.4cd: अमृता योगमुद्रेति विज्ञेया वीरवन्दिते 7.5ab: तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः 7.5cd: कणिष्ठाङ्गुष्ठकाक्रान्तास् त्रिशूलं परिकीर्तितम् 7.6ab: पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत् 7.6cd: संमुखौ प्रसृतौ कृत्वा कराव् अन्तरिताङ्गुली 7.7ab: प्रसृते मध्यमे लग्ने कौमार्याः शक्तिर् इष्यते 7.7cd: उत्तानवाममुष्टेस् तु दक्ष[6] 7.8ab: [4] क्षिपेन् मुष्टिं चक्रं नारायणीप्रियम् 7.8cd: उत्तानवामकस्योर्ध्वं न्यसेद् दक्षम् अधोमुखम् 7.9ab: कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर् मणिबन्धगा 7.9cd: वज्रमुद्रेति विख्याता ऐन्द्रीसंतोषकारिका 7.10ab: ऊर्ध्वप्रसारितो मुष्टिर् दक्षिणो ऽङ्गुष्ठगर्भगः 7.10cd: दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया 7.11ab: वामतो वक्त्रगां कुर्याद् वाममुष्टेः कनिष्ठिकाम् 7.11cd: दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी 7.12ab: वामजानुगतं पादं बुत् हस्तौ पृष्ठप्रलम्बिनौ 7.12cd: विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता 7.13ab: सर्वयोगिगणस्येष्टा प्रेता योगीश्वरी मता 7.13cd: हस्ताव् अधोमुखौ पद्भ्यां हृदयान्तं नयेद् बुधः 7.14ab: तिर्यग् मुखान्तम् उपरि संमुखाव् ऊर्ध्वगौ नयेत् 7.14cd: महामुद्रेति विख्याता देहशोधनकर्मणि 7.15ab: सर्वकर्मकरी चैषा योगिनां योगसिद्धये 7.15cd: बद्ध्वा पद्मासनं योगी नाभाव् अक्षेश्वरं न्यसेत् 7.16ab: दण्डाकारं तु तं तावन् नयेद् यावत् कखत्रयम् 7.16cd: निगृह्य तत्र तत् तूर्णं प्रेरयेत् खत्रयेण तु 7.17ab: एतां बद्ध्वा महावीरः खे गतिं प्रतिपद्यते 7.17cd: अधोमुखस्य दक्षस्य वामम् उत्तानम् ऊर्ध्वतः 7.18ab: अनामामध्यमे तस्य वामाङ्गुष्ठेन pŬayet 7.18cd: तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया 7.19ab: मध्यमानामिकाभ्यां च तदङ्गुष्ठं nipŬayet 7.19cd: मुद्रा महोदयाख्येयं महोदयकरी नृणाम् 7.20ab: अनामिकाकनिष्ठाभ्यां सृक्विण्यौ प्रविदारयेत् 7.20cd: जिह्वां च लालयेन् मन्त्री हाहाकारं च कारयेत् 7.21ab: क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी 7.21cd: वामस्कन्धगतो वाम मुष्टिर् उच्छ्रिततर्जनी 7.22ab: खट्वाङ्गाख्या स्मृता मुद्रा कपालम् अधुना ӭणु 7.22cd: निम्नं पाणितलं दक्षम् ईषत् संकुचिताङ्गुलि 7.23ab: कपालम् इति विज्ञेयम् अधुना हलम् उच्यते 7.23cd: मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना 7.24ab: वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता 7.24cd: मुष्ट्या पृष्ठगयोर् दक्ष वामयोस् तर्जनीद्वयम् 7.25ab: वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः 7.25cd: हले मुष्टिर् यथा वामो दक्षहीनस् तथाङ्कुशः 7.26ab: अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः 7.26cd: चालयेन् मध्यदेशस्थां घण्टामुद्रा प्रिया मता 7.27ab: कराव् ऊर्ध्वमुखौ कार्याव् अन्योन्यान्तरिताङ्गुली 7.27cd: अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वगे 7.28ab: मध्यमे द्वे युते कार्ये कनिष्ठे पुरुषावधि 7.28cd: तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते 7.29ab: मुद्गरस् त्रिशिखो ह्य् एष क्षणाद् आवेशकारकः 7.29cd: कराभ्याम् अञ्जलिं कृत्वा अनामामूलपर्वगौ 7.30ab: अङ्गुष्ठौ कल्पयेद् विद्वान् मन्त्रावाहनकर्मणि 7.30cd: मुष्टी द्वाव् उन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता 7.31ab: द्वाव् एव गर्भगाङ्गुष्ठौ विज्ञेया संनिरोधिनी 7.31cd: द्रव्यदा तु समाख्याता [4]त्र संमुखी 7.32ab: हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली 7.32cd: नमस्कृतिर् इयं मुद्रा मन्त्रवन्दनकर्मणि 7.33ab: अन्योन्यान्तरिताः सर्वाः करयोर् अङ्गुलीः स्थिताः 7.33cd: कनिष्ठां दक्षिणां वामे ऽनामिकाग्रे नियोजयेत् 7.34ab: दक्षिणे च तथा वामं तर्जनीमध्यमे तथा 7.34cd: अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयम् अमृतप्रभा 7.35ab: दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम् 7.35cd: तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि 7.36ab: एवं मुद्रागणं मन्त्री बध्नीयद् धृदये बुधः 7.36cd: सर्वासां वाचकाश् चासां ओं ह्रीं नाम ततो नमः इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारो सप्तमः समाप्तः 8.1ab: अथातः संप्रवक्ष्यामि यजनं सर्वकामदम् 8.1cd: यस्य दर्शनमात्रेण योगिनीसंमतो भवेत् 8.2ab: तत्रादौ यागसदनं शुभे क्षेत्रे मनोरमम् 8.2cd: कारयेद् अग्निकुण्डेन वर्तुलेन समन्वितम् 8.3ab: पञ्चविंशतिपर्वेण समन्ताद् अर्धनाभिना 8.3cd: तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना 8.4ab: ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित् 8.4cd: तच् च षड्विधम् उद्दिष्टं भस्मस्नानाद्यनुक्रमात् 8.5ab: भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम् 8.5cd: मलस्नानाय संहारक्रमेणोद्धूलयेत् तनुम् 8.6ab: विद्याङ्गैः पञ्चभिः पश्चाच् छिरः प्रभृति गुण्ठयेत् 8.6cd: अभिषेकं तु कुर्वीत मूलेनैव षडङ्गिना 8.7ab: ततो ऽवासाः सुवासा च हस्तौ पादौ च धावयेत् 8.7cd: आचम्य मार्जनं कुर्याद् विद्यया भूरिवर्णया 8.8ab: न्यासं कृत्वा तु सामान्याम् अघमर्षं द्वितीयया 8.8cd: उपस्थानं च मालिन्या जपेच् चैकाक्षरां पराम् 8.9ab: जलस्नाने ऽपि चास्त्रेण मृदं सप्ताभिमन्त्रितम् 8.9cd: पूर्ववत् तनुम् आलभ्य मलस्नानं समाचरेत् 8.10ab: विधिस्नानादिकं चात्र पूर्ववत् किं तु वारिणा 8.10cd: साधारणविधिस्नातो विद्यात्रितयमन्त्रितम् 8.11ab: तोयं विनिक्षिपेन् मूर्ध्नि मन्त्रस्नानाय मन्त्रवित् 8.11cd: रजसा गोधुतेनैव वायव्यं स्नानम् आचरेत् 8.12ab: महास्त्रम् उच्चरन् गच्छेद् ध्यानयुक् पदसप्तकम् 8.12cd: तद् एव पुनर् आगच्छेद् अनुस्मृत्य परापराम् 8.13ab: वर्षातपसमायोगाद् दिव्यो .अप्य् एवंविधो मतः 8.13cd: किं तु तत्र परां मन्त्री स्रवन्तीम् अमृतं स्मरेत् 8.14ab: अस्त्रेणाङ्गुष्ठमूलात् तु वह्निम् उत्थाप्य निर्दहेत् 8.14cd: स्वतनुं प्लावयेत् पश्चात् परयैवामृतेन तु 8.15ab: सूर्यादौ मन्त्रम् आदाय गच्छेद् अस्त्रम् अनुस्मरन् 8.15cd: यागवेश्मास्त्रसंशुद्धं विशेच् छुचिर् अनाकुलः 8.16ab: तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम् 8.16cd: पुष्पं विनिक्षिपेद् ध्यात्वा ज्वलद्विघ्नप्रशान्तये 8.17ab: दशस्व् अपि ततो ऽस्त्रेण दिक्षु संकल्प्य रक्षणं 8.17cd: प्रविशेद् यागसदनं वह्निवद् वह्निसंयुतम् 8.18ab: पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासम् आरभेत् 8.18cd: तत्रादाव् अस्त्रमन्त्रेण कालानलसमत्विषा 8.19ab: अङ्गुष्ठाग्रात् तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत् 8.19cd: विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना 8.20ab: शिवबिन्दुसमाकारम् आत्मानम् अनुचिन्तयेत् 8.20cd: ततो ऽस्य योजयेच् छक्तिं सो ऽहम् इत्य् अपराजितः 8.21ab: विद्यामूर्तिं ततो दध्यान् मन्त्रेणानेन शाङ्करि 8.21cd: दण्डाक्रान्तं महाप्राणं daï¬ÃrƬhaæ सनाभिकम् 8.22ab: नितम्बं तदधस्ताच् च वामस्तनम् अधः पुनः 8.22cd: कण्ठं च वामशिखरं वाममुद्राविभूषितम् 8.23ab: बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम् 8.23cd: एष पिण्डकरो देवि नवात्मक इति श्रुतः 8.24ab: सर्वसिद्धिकरश् चायं सरहस्यम् उदाहृतः 8.24cd: एष त्र्यर्णोज्झितो .अधस्ताद् दीर्घैः षड्भिः स्वरैर् युतः 8.25ab: षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत् 8.25cd: क्षयरवलबीजैश् च दीप्तैर् बिन्दुविभूषितैः 8.26ab: वक्त्राणि कल्पयेत् पूर्वम् ऊर्ध्ववक्त्रादितः क्रमात् 8.26cd: प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्व् अथो न्यसेत् 8.27ab: अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत् 8.27cd: इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत् 8.28ab: ऋ .R नासापुटे तद्वद् ऌ .L गण्डद्वये तथा 8.28cd: ए ऐ अधोर्ध्वदन्तेषु o-औकारौ तथोष्ठयोः 8.29ab: अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् 8.29cd: दक्षिणस्कन्धदोर्दण्ड कराङ्गुलिनखेषु च 8.30ab: कवर्गं विन्यसेद् वामे तद्वच् चाद्यम् अनुक्रमात् 8.30cd: टताद्यौ पूर्ववद् वर्गौ नितम्बोर्वादिषु न्यसेत् 8.31ab: पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्य् अनुक्रमात् 8.31cd: त्वग्रक्तमांससूत्रेषु यवर्गं परिकल्पयेत् 8.32ab: शाद्यम् अस्थिवसाशुक्रप्राणकोपेषु पञ्चकम् 8.32cd: मूर्त्यङ्गानि ततो दत्त्वा शिवम् आवाहयेद् बुधः 8.33ab: प्राणोपरि न्यसेन् नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम् 8.33cd: वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः Óiva÷ 8.34ab: सद्भावः परमो ह्य् एषः भैरवस्य महात्मनः 8.34cd: अङ्गान्य् अनेन कार्याणि पूर्ववत् स्वरभेदतः 8.35ab: मूर्तिः सृष्टिस् त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः 8.35cd: शिवः साङ्गश् च षोढैव न्यासः संपरिकीर्तितः 8.36ab: अस्योपरि ततः शाक्तं कुर्यान् न्यासं यथा ӭणु 8.36cd: मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम् 8.37ab: परादित्रितयं पश्चाच् छिखाहृत्पादगं न्यसेत् 8.37cd: कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात् 8.38ab: अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत् 8.38cd: ततस् त्व् आवाहयेच् छक्तिं सर्वयोगिनमस्कृताम् 8.39ab: जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः 8.39cd: अतिदीप्तस् तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना 8.40ab: दक्षजानुयुतश् चायं सर्वमातृगणान्वितः 8.40cd: अनेन प्रीणिताः सर्वा ददते vächitaæ फलम् 8.41ab: सद्भावः परमो ह्य् एष मातृणां परिपठ्यते 8.41cd: तस्माद् एनां जपेन् मन्त्री य इच्छेत् सिद्धिम् उत्तमाम् 8.42ab: रुद्रशक्तिसमावेशो नित्यम् अत्र प्रतिष्ठितः 8.42cd: यस्माद् एषा पराशक्तिर् भेदेनानेन कीर्तिता 8.43ab: यावत्यः सिद्धयस् तन्त्रे सर्वाः स्युर् अनया कृताः 8.43cd: अङ्गानि कल्पयेद् अस्याः पूर्ववत् स्वरभेदतः 8.44ab: मूर्तिः सवक्त्रा शक्तिश् च विद्यात्रितय एव च 8.44cd: अघोर्याद्यष्टकं चेति तथा विद्याङ्गपञ्चकम् 8.45ab: साङ्गाश् चैव परा शक्तिर् न्यासः प्रोक्तो .अथ षड्विधः 8.45cd: यामलो ऽयम् अतो न्यासः सर्वसिद्धिप्रसिद्धये 8.46ab: वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः 8.46cd: वर्णमन्त्रविभेदेन पृथग् वा तत्फलार्थिभिः 8.47ab: यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः 8.47cd: तावत्स्व् अप्य् एवम् एवायं न्यासः पञ्चविधो मतः 8.48ab: किं तु बाह्यस् तु यो यत्र स तत्राङ्गसमन्वितः 8.48cd: षष्ठः स्याद् इति सर्वत्र षोढैवायम् उदाहृतः 8.49ab: स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः 8.49cd: यागद्रव्याणि सर्वाणि कार्याणि विधिवद् बुधैः 8.50ab: ततो ऽर्घपात्रम् आदाय भावाभावविकल्पितम् 8.50cd: ततश् चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं Óuci 8.51ab: कर्तव्या यस्य संशुद्धिर् अन्यस्याप्य् अत्र वस्तुनः 8.51cd: तस्यानेनैव मार्गेण प्रकर्तव्या विजानता 8.52ab: न चासंशोधितं वस्तु किञ्चिद् अप्य् अत्र कल्पयेत् 8.52cd: तेन शुद्धं तु सर्वं यद् अशुद्धम् अपि तच् छुचि 8.53ab: तद् अम्बुना समापूर्य षड्भिर् अङ्गैः समर्प्य च 8.53cd: अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत् 8.54ab: आत्मानं पूजयित्वा तु कुर्याद् अन्तःकृतिं यथा 8.54cd: तथा ते कथयिष्यामि सर्वयोगिगणार्चिते 8.55ab: आदावौआव् आधारशक्तिं तु नाभ्यधश् चतुरङ्गुलाम् 8.55cd: धरां सुरोदं पोतं च कन्दश् चेति चतुष्टयम् 8.56ab: एकैकाङ्गुलम् एतत् स्याच् छूलस्यामलसारकम् 8.56cd: ततो नालम् अनन्ताख्यं दण्डम् अस्य प्रकल्पयेत् 8.57ab: लम्बिकावधितश् चात्र शूलोर्ध्वं ग्रन्थिर् इष्यते 8.57cd: अभित्त्वैनं महादेवि पाशजालमहार्णवम् 8.58ab: न स योगम् अवाप्नोति शिवेन सह मानवः 8.58cd: धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम् 8.59ab: कोणेषु चिन्तयेन् मन्त्री आग्नेयादिष्व् अनुक्रमात् 8.59cd: गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत् 8.60ab: ग्रन्थेर् ऊर्ध्वं त्रिशूलाधो भवितव्या चतुष्किका 8.60cd: विद्यातत्त्वं तद् एवाहुश् छदनत्रयसंयुतम् 8.61ab: कखलम्बिकयोर् मध्ये तत् तत्त्वम् अनुचिन्तयेत् 8.61cd: पद्माकृति कखतत्त्वम् ऐश्वरं चिन्तयेद् बुधः 8.62ab: कर्णिकाकेसरोपेतं सबीजं विकसत् सितम् 8.62cd: पूर्वपत्रादितः पश्चाद् वामादिनवकं न्यसेत् 8.63ab: वामा ज्येष्ठा च रौद्री च काली चेति तथा परा 8.63cd: कलविकरणी चैव बलविकरणी तथा 8.64ab: बलप्रमथनी चान्या सर्वभूतदमन्य् अपि 8.64cd: मनोन्मनी च मध्ये ऽपि भानुमार्गेण विन्यसेत् 8.65ab: विभ्वादिनवकं चान्यद् विलोमात् परिकल्पयेत् 8.65cd: विभुर् ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा 8.66ab: वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः 8.66cd: ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः 8.67ab: दलकेसरमध्यस्था मण्डलानां त ईश्वराः 8.67cd: ध्वनि [?] चार्केन्दुवह्नीनां संज्ञेया परिभावयेत् 8.68ab: ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् 8.68cd: कालाग्निकोटिवपुषम् इत्य् एवं सर्वम् आसनम् 8.69ab: तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् 8.69cd: कखत्रयेण निर्यातं द्वादशान्तावसानकम् 8.70ab: चिन्तयेत् तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः 8.70cd: सर्वाधिष्ठायकं शुक्लमाम् इत्य् एतत् परमासनम् 8.71ab: तत्रोपरि ततो मूर्तिं विद्याख्याम् अनुचिन्तयेत् 8.71cd: आत्माख्यां च ततस् तस्यां पूर्वन्यासं शिवात्मकम् 8.72ab: ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर् द्वयम् 8.72cd: परापरां स्वरूपेण रक्तवर्णां महाबलाम् 8.73ab: इच्छारूपधरां ध्यात्वा किं चिद् उग्रां न भीषणाम् 8.73cd: अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् 8.74ab: इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम् 8.74cd: परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम् 8.75ab: षड्विधे ऽपि कृते शाक्ते मूर्त्यादाव् अपि चिन्तयेत् 8.75cd: विद्याङ्गपञ्चकं पश्चाद् आग्नेय्यादिषु विन्यसेत् 8.76ab: अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रम 8.76cd: शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत् 8.77ab: किं तु शक्रादिदिक्ष्व् अस्त्रमन्त्रं मध्ये च लोचनम् 8.77cd: अघोराद्यष्टकं ध्यायेद् अघोर्याद्यष्टकान्वितम् 8.78ab: सर्वासाम् आवृतत्वेन लोकपालांश् च बाह्यतः 8.78cd: सास्त्रान् स्वमन्त्रैः संचिन्त्य जपं पश्चात् समारभेत् 8.79ab: स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् 8.79cd: ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्तम् उच्चरेत् 8.80ab: सकृद् एकैकशो मन्त्री होमकर्मप्रसिद्धये 8.80cd: इत्य् एव मानसो यागः कथितः सामुदायिकः 8.81ab: एतत् त्रिशूलम् उद्दिष्टम् एकदण्डं त्रिशक्तिकम् 8.81cd: इत्थम् एतद् अविज्ञाय शक्तिशूलं वरानने 8.82ab: बद्ध्वापि खेचरीं मुद्रां नोत्पतयत्य् अवनीतलात् 8.82cd: इत्य् एतच् छाम्भवं प्रोक्तम् अष्टान्तं शाक्तम् इष्यते 8.83ab: तुर्यान्तम् आणवं विद्याद् इति शूलत्रयं मतम् 8.83cd: पृथग् यागविधानेन शक्तिचक्रं विचिन्तयेत् 8.84ab: तेनापि खेचरीं बद्ध्वा त्यजत्य् एवं महीतलम् 8.84cd: ततो ऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा 8.85ab: निक्षिपेद् दिक्षु सर्वासु ज्वलत्पावकवत् स्मरेत् 8.85cd: निर्विघ्नं तद् गृहं ध्यात्वा संहृत्येशदिशं नयेत् 8.86ab: पञ्चगव्यं ततः कुर्याद् वदनैः पञ्चभिर् बुधः 8.86cd: गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा 8.87ab: मन्त्रयेद् ऊर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम् 8.87cd: मुद्रे द्रव्यामृतं बद्ध्वा तत्त्वं तस्य विचिन्तयेत् 8.88ab: तेन संप्रोक्षयेद् भूमिं स्वल्पेनान्यन्निधापयेत् 8.88cd: वास्तुयागं ततः कुर्यान् मालिन्युच्चारयोगतः 8.89ab: पुष्पैर् अञ्जलिम् आपूर्य फकारादि समुच्चरेत् 8.89cd: ध्यात्वा शक्त्यन्तम् अध्वानं नकारान्ते विनिक्षिपेत् 8.90ab: गन्धधूपादिकं दत्त्वा गणेशानं प्रपूजयेत् 8.90cd: षडुत्थम् आसनं न्यस्य प्रणवेन ततोपरि 8.91ab: गाम् इत्य् अनेन विघ्नेशं गन्धपुष्पादिभिर् यजेत् 8.91cd: अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः 8.92ab: त्रिनेत्रं मुदितं ध्यात्वा गजास्यं वामनाकृतिम् 8.92cd: विसर्ज्य सिद्धिकामस् तु महास्त्रम् अनुपूजयेत् 8.93ab: दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यम् एव च 8.93cd: ऐश्वर्यं कर्णिकां चेति षडुत्थम् इदम् आसनम् 8.94ab: अस्योपरि न्यसेद् ध्यात्वा खड्गखेटकधारिणम् 8.94cd: विकरालं महादंष्ट्रं महोग्रं भ्रूकुटीमुखम् 8.95ab: स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् 8.95cd: स्वार्णैर् एवाङ्गषट्कं तु फट्कारपरिदीपितम् 8.96ab: तद्रूपम् एव संचिन्त्य ततो मात्रष्टकं यजेत् 8.96cd: इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत् स्मरेत् 8.97ab: आग्नेयिं शक्तिहस्तां तु याम्यां दण्डकरां ततः 8.97cd: नैरृतीं वरुणानीं च वायवीं च विचक्षणः 8.98ab: खड्गपाशध्वजैर् युक्तां चिन्तयेद् युगपत् प्रिये 8.98cd: कौवेरीं मुद्गरकराम् ईशानीं शूलसंयुताम् 8.99ab: गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होमम् आचरेत् 8.99cd: आदौ च कलशं कुर्यात् सहस्राधिकमन्त्रितम् 8.100ab: सहस्रं होमयेत् तत्र ततो जप्त्वा विसर्जयेत् 8.100cd: शतम् अष्टोत्तरं पूर्णं पश्चाद् यजनम् आरभेत् 8.101ab: तत्रादौ कुम्भम् आदाय हेमादिमयम् अव्रणम् 8.101cd: सर्वमन्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम् 8.102ab: चूतपल्लववक्त्रं च स्रक्सूत्रसितकण्ठकम् 8.102cd: रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम् 8.103ab: ÓatëÂottarasaæjaptaæ मूलमन्त्रप्रपूजितम् 8.103cd: वार्धान्य् अपि तथाभूता किं तु सास्त्रेण पूजिता 8.104ab: विकिरैर् आसनं दत्त्वा पूर्वोक्तं तु विचक्षणः 8.104cd: इन्द्रादीन् पूजयेत् पश्चात् स्वदिक्षु प्रोक्तसस्वरैः 8.105ab: अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत् 8.105cd: भ्रामयेत् कलशं पश्चाद् ब्रूयल् लोकेश्वरान् इदम् 8.106ab: भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये 8.106cd: सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया 8.107ab: नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत् 8.107cd: तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत् 8.108ab: आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित् 8.108cd: गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेद् इमम् 8.109ab: गन्धैर् मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षनः 8.109cd: तत्र संपूजयेत् षट्कं त्रिकं वाप्य् एकम् एव वा 8.110ab: कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम् 8.110cd: चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा 8.111ab: कुशास्तरणपरिधिविष्टराणां च कल्पनम् 8.111cd: सर्वम् अस्त्रेण कूर्वीत विद्याम् ओं ह्रीम् इति न्यसेत् 8.112ab: शिवम् ओम् इति विन्यस्य संपूज्य द्वितयं पुनः 8.112cd: ताम्रपात्रे शरावे वा आनयेज् जातवेदसम् 8.113ab: शिवशुक्रम् इति ध्यात्वा विद्यायोनौ विनिक्षिपेत् 8.113cd: ततस् त्व् आहूतयः पञ्च विद्याङ्गैर् एव होमयेत् 8.114ab: जननादि ततः कर्म सर्वम् एवंकृते कृतम् 8.114cd: परापराम् अनुस्मृत्य दद्यात् पूर्णाहुतिं पुनः 8.115ab: संपूज्य मातरं वह्नेः पितरं च विसर्जयेत् 8.115cd: चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः 8.116ab: ज्वलितस्याथवा वह्नेश् चितिं वामेन वायुना 8.116cd: आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत् 8.117ab: पूर्णां च पूर्ववद् दद्याच् छिवाग्नेर् अपरो विधिः 8.117cd: शिवरूपं तम् आलोक्य तस्यात्मान्तःकृतिः क्रमात् 8.118ab: कुर्याद् अन्तःकृतिं मन्त्री ततो होमं समारभेत् 8.118cd: मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः 8.119ab: शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम् 8.119cd: ततः प्रवेशयेच् chi«yä शुचीन् स्नातानुपोषितान् 8.120ab: प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात् 8.120cd: पञ्चगव्यं चरुं दद्याद् दन्तधावनम् एव च 8.121ab: हृदयेन चरोः सिद्धिर् याज्ञिकैः क्षीरतण्डुलैः 8.121cd: संपातं सप्तभिर् मन्त्रैस् ततः षड्भागभाजितम् 8.122ab: शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम् 8.122cd: dantakëÂhaæ ततो दद्यात् क्षीरवृक्षसमुद्भवम् 8.123ab: तस्य पातः शुभः प्राचीसौम्यैशाप्य् ओर्ध्वदिग्गतः 8.123cd: अशुभो ऽन्यत्र तत्रापि होमो ऽष्टशतिको भवेत् 8.124ab: बहिःकर्म ततः कुर्याद् दिक्षु सर्वासु दैशिकः 8.124cd: ओं क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना 8.125ab: समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम् 8.125cd: [लचुन] गृहे Óuci÷ 8.126ab: न्यासं कृत्वा तु शिष्याणाम् आत्मनश् च विशेषतः 8.126cd: प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत् 8.127ab: शुभं प्रकाशयेत् तेषां अशुभे होमम् आचरेत् 8.127cd: ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः 8.128ab: आपदुत्तरणं चैव शुभदेशावरोहणम् 8.128cd: मद्यपानं शिरश्छेदम् आममांसस्य भक्षणम् 8.129ab: देवतादर्शनं साक्षात् तथा विष्टानुलेपनम् 8.129cd: एवंविधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्य् अभीप्सिताम् 8.130ab: एतद् एवान्यथाभूतं दुःस्वप्न इति कीर्त्यते 8.130cd: पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् 8.131ab: तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः 8.131cd: देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः 8.132ab: एतेषाम् अनिवेद्यैव न किं चिद् अपि भक्षयेत् 8.132cd: देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत् 8.133ab: निष्फलं नैव चेष्टेत मुहूर्तम् अपि मन्त्रवित् 8.133cd: योगाभ्यासरतो भूयान् मन्त्राभ्यासरतो ऽपि वा 8.134ab: इत्य् एवम् Ãdisamayä श्रावयित्वा विसर्जयेत् 8.134cd: देवदेवं ततः स्नानं शिष्याणाम् आत्मनो ऽपि वा 8.135ab: कारयेच् छिवकुम्भेन सर्वदुष्कृतहारिणा 8.135cd: इत्य् एतत् सामयं कर्म समासात् परिकीर्तितम् इति श्रीमालिनीविजयोत्तरे समयाधिकारो ऽष्टमः सर्गः क्रियादिक्षाधिकारो नवमः 9.1ab: अथैषां समयस्थानां कुर्याद् दीक्षां यद गुरुः 9.1cd: तदाधिवासनं कृत्वा [लचुन] 9.2ab: स च पूर्वं दिशं सम्यक् सूत्रम् आस्फालयेत् ततः 9.2cd: तन्मध्यात् पूर्ववारुण्या वङ्कयेत समान्तरम् 9.3ab: पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम् 9.3cd: अङ्कयेद् अपराद् अङ्काद् पूर्वाद् अपि तथैव ते 9.4ab: मत्स्यमध्ये क्षिपेत् सूत्रम् आयतं दक्षिणोत्तरे 9.4cd: मतक्षेत्रार्धमानेन मध्याद् दिक्ष्व् अङ्कयेत् समम् 9.5ab: तद्वद् दिक्स्थाच् च कोणेषु अनुलोमविलोमतः 9.5cd: पातयेत् तेषु सूत्राणि चतुरश्रप्रसिद्धये 9.6ab: वेदाश्रिते हि हस्ते प्राक् पूर्वम् अर्धं विभाजयेत् 9.6cd: हस्तार्धं सर्वतस् त्यक्त्वा पूर्वोदग्यामदिग्गतम् 9.7ab: गुणाङ्गुलसमैर् भागैः शेषम् अस्य विभाजयेत् 9.7cd: त्र्यङ्गुलैः कोष्टकैर् ऊर्ध्वैस् तिर्यक् cëÂadvidhÃtmakai÷ 9.8ab: द्वौ द्वौ भागौ परित्यज्य पुनर् दक्षिणसौम्यगौ 9.8cd: ब्रह्मणः पार्श्वयोर् जीवाच् चतुर्थात् पूर्वतस् तथा 9.9ab: भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् 9.9cd: तयोर् अन्तस् तृतीये तु दक्षिणोत्तरपार्श्वयोः 9.10ab: जीवे खण्डेन्दुयुगलं कुर्याद् अन्तर्भ्रमाद् बुधः 9.10cd: तयोर् अपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् 9.11ab: बहिर् मुखभ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् 9.11cd: तद्वद् ब्रह्मणि कुर्वीत भागभागार्धसंमितम् 9.12ab: ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर् द्वयोः 9.12cd: द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः 9.13ab: एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसंगतं 9.13cd: सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये 9.14ab: तदग्रपार्श्वयोर् जीवात् सूत्रम् एकान्तरे श्रितम् 9.14cd: आदिद्वितीयखण्डेन्दु कोणात् कोणान्तम् आश्रयेत् 9.15ab: तयोर् एवापराज् जीवात् प्रथमार्धेन्दुकोणतः 9.15cd: तद्वद् एव नयेत् सूत्रं शृङ्गद्वितयसिद्धये 9.16ab: क्षेत्रार्धे चापरे दण्डो द्विकरच्छन्नपञ्चकः 9.16cd: द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः 9.17ab: शेषम् अन्यद् भवेद् दृश्यं पृथुत्वाद् भागसंमितम् 9.17cd: षड्विस्तृतं चतुर्दीर्घं तदधो ऽमलसारकम् 9.18ab: वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रम् इष्यते 9.18cd: आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् 9.19ab: हस्तायामं तदर्धं तु विस्तराद् अपि अतसमम् 9.19cd: द्विगुणं बाह्यतः कुर्यात् ततः पद्मं यथा ӭणु 9.20ab: एकैकभागमानानि कुर्याद् वृत्तानि वेदवत् 9.20cd: दिक्ष्व् अष्टौ पुनर् अप्य् अष्टौ जीवसूत्राणि षोडश 9.21ab: द्वयोर् द्वयोः पुनर् मध्ये तत्संख्यातानि पातयेत् 9.21cd: एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् 9.22ab: एतद् अन्तं प्रकुर्वीत ततो जीवाग्रम् आनयेत् 9.22cd: यत्रैव कुत्र चित् सङ्गस् तत्संबन्धे स्थिरीकृते 9.23ab: तत्र कृत्वा नयेन् मन्त्री पत्राग्राणां प्रसिद्धये 9.23cd: एकैकस्मिन् दले कुर्यात् केसराणां त्रयं त्रयम् 9.24ab: dviguïëÂÃÇgulaæ कार्यं तद्वच् छृङ्गकजत्रयम् 9.24cd: ततः प्रपूजयेन् मन्त्री रजोभिः सितपूरकैः 9.25ab: रक्तैः कृष्णैस् तथापीतैर् हरितैश् च विशेषतः 9.25cd: karïikÃÊpÅtavarïena मूलमध्याग्रदेशतः 9.26ab: सितं रक्तं तथा पीतं कार्यं केसरजालकम् 9.26cd: दलानि शुक्लवर्णानि प्रतिवारणया सह 9.27ab: पीतं तद्वच् चतुष्कोणं कर्णिकार्धसमं बहिः 9.27cd: सितरक्तपीतकृष्णैस् तत्पादान् वह्नितः क्रमात् 9.28ab: चतुर्भिर् अपि शृङ्गाणि त्रिभिर् मण्डलम् इष्यते 9.28cd: दण्डः स्यान् नीलरक्तेन पीतमामलसारकम् 9.29ab: रक्तं शूलं प्रकुर्वीत यत् तत् पूर्वं प्रकल्पितम् 9.29cd: पश्चाद् द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् 9.30ab: द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् 9.30cd: एकद्वित्रिपुरं तुल्यं सामुद्गम् अथ वोभयम् 9.31ab: कपालकण्ठशोभोप शोभादिबहुचित्रितम् 9.31cd: विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् 9.32ab: एवम् अत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम् 9.32cd: कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा 9.33ab: प्रविश्य पूर्ववन् मन्त्री उपविश्य यथा पुरा 9.33cd: न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम् 9.34ab: उत्तरे विन्यसेच् छृङ्गे देवदेवं नवात्मकम् 9.34cd: मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् 9.35ab: रक्तत्वङ्मांससूत्रैस् तु वामकर्णविभूषितम् 9.35cd: बिन्दुयुक्तं प्रमेयोतं रतिशेखरम् आदिशेत् 9.36ab: शाक्तं च पूर्ववत् कृत्वा तर्पयेत् पूर्ववद् बुधः 9.36cd: पुनर् अभ्यर्च्य देवेशं भक्त्या विज्ञापयेद् इदम् 9.37ab: गुरुत्वेन त्वयैवाहम् आज्ञातः परमेश्वर 9.37cd: अनुग्राह्यास् त्वया शिष्याः शिवशक्तिप्रचोदिताः 9.38ab: तद् एते तद्विधाः प्राप्तास् त्वम् एषां कुर्व् अनुग्रहम् 9.38cd: मदीयां तनुम् आविश्य येनाहं त्वत् समो भवन् 9.39ab: करोम्य् एवम् इति प्रोक्तो हर्षाद् उत्फुल्ललोचनः 9.39cd: ततः षड्विधम् अध्वानम् अनेनाधिष्ठितं स्मरेत् 9.40ab: सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्य् अस्य चिन्तयेत् 9.40cd: शक्तिभिर् जीवमूर्तिः स्याद् द्विधैवास्य परापरा 9.41ab: मूर्तामूर्तत्वभेदेन माम् अप्य् एषानुतिष्ठति 9.41cd: करणत्वं प्रयान्त्य् अस्य मन्त्रा ये हृदयादयः 9.42ab: एवंभूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना 9.42cd: भाव्यं तन्मयम् आत्मानं दशधावर्तयेच् छिवम् 9.43ab: त्रिःकृत्वा सर्वमन्त्रांश् च गर्भावरणसंस्थितान् 9.43cd: सितोष्णीषं ततो बुद्ध्वा सप्तजप्तं नवात्मना 9.44ab: शिवहस्तं ततः कुर्यात् पाशविश्लेषकारकम् 9.44cd: प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केन चित् 9.45ab: गन्धदिग्धो यजेद् देवं साङ्गम् आसनवर्जितम् 9.45cd: आत्मन्य् आलभनं कुर्याद् ग्रहणं योजनं तथा 9.46ab: वियोगं च तथोद्धारं पाशच्छेदादिकं च यत् 9.46cd: एवं पतित्वम् आसाद्य प्रपञ्चव्याप्तितः Óivam 9.47ab: भावयेत् पृथग् आत्मानं तत्समानगुणं ततः 9.47cd: मण्डलस्थो ऽहम् एवायं साक्षीवाखिलकर्मसु 9.48ab: होमाधिकरणत्वेन वह्नाव् अहम् अवस्थितः 9.48cd: आ यागान्तम् अहं कुम्भे संस्थितो विघ्नशान्तये 9.49ab: शिष्यदेहे च तत्पाश विश्लेषत्वप्रसिद्धये 9.49cd: साक्षात् स्वदेहसंस्थो ऽहं कर्तानुग्रहकर्मणः 9.50ab: इत्य् एतत् सर्वम् आलोच्य शोध्याध्वानं विचिन्तयेत् 9.50cd: दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुम् इच्छति 9.51ab: तत्रैवालोचयेत् सर्वं यायात् पदम् अनामयम् 9.51cd: तत्र तेनापृथग्भूत्वा पुनः संचिन्तयेद् इदम् 9.52ab: अहम् एव परं तत्त्वं मयि सर्वम् इदं जगत् 9.52cd: अधिष्ठाता च कर्ता च सर्वस्याहम् अवस्थितः 9.53ab: तत्समत्वं गतो जन्तुर् मुक्त इत्य् अभिधीयते 9.53cd: एवं संचिन्त्य भूयो ऽपि शोध्यम् आद्यं समाश्रयेत् 9.54ab: शिष्यमण्डलवह्नीनां तत्रैकं भावयेत् स्थितम् 9.54cd: शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत् 9.55ab: स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानम् आश्रयेत् 9.55cd: आगन्तु सहजं शाक्तं बुद्ध्वादौ पाशपञ्जरं 9.56ab: बाहुकण्ठशिखाग्रेषु त्रिषु (वृत्) त्रिगुणतन्तुना 9.56cd: स्वमन्त्रेण ततस् तत्त्वम् आवाह्येष्ट्वा प्रतर्प्य च 9.57ab: ततस् तच्छोध्ययोनीनां व्यापिनीं योनिं आनयेत् 9.57cd: मायान्ते ऽध्वनि ताम् एव शुद्धे विद्यां विचक्षणः 9.58ab: तस्यां संतर्पणं कृत्वा शिष्यम् अस्त्रेण tìayet 9.58cd: आलभ्य हृदये vidvä छिवहस्तेन तं पुनः 9.59ab: ग्रहणं तस्य कूर्वीत रश्मिमात्रावियोगतः 9.59cd: nìÅmÃrgeïa गत्वा तु हंहृन्मन्त्रपुटीकृतम् 9.60ab: कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत् 9.60cd: त्र्यर्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम् 9.61ab: भोग्यभोक्तृत्वसामर्थ्य निष्पत्त्या जननं बुधः 9.61cd: दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने 9.62ab: पिबतीपूर्विकाभिश् च अस्त्राद्यैः परयापि च 9.62cd: सम्यग् आहुतयो दद्याद् दश पञ्च विचक्षणः 9.63ab: ततो ऽस्यापरया कार्यं पाशविच्छेदनं बुधैः 9.63cd: भुवनेशम् अथामन्त्र्य तत्त्वेश्वरम् अथापि वा 9.64ab: भोगभागा[लचुन] पश्चात् तम् इदम् आदिशेत् 9.64cd: भुवनेश त्वया नास्य साधकस्य शिवाज्ञया 9.65ab: प्रतिबन्धः प्रकर्तव्यो यातुः पदम् अनामयम् 9.65cd: उत्क्षेपणं ततः कुर्यात् तयैवाध्युष्टवर्णया 9.66ab: अव्याप्तिमन्त्रसंयोगत् पृथङ् मार्गविशुद्धये 9.66cd: दद्याद् एकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम् 9.67ab: ततः पूर्णाहुतिं दद्यात् परया वौषडन्तया 9.67cd: शिशुम् उत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत् 9.68ab: आहुतीनां त्रयं दद्याद् दत्त्वा पूर्णाहुतिं बुधः 9.68cd: महापाशुपतास्त्रेण विलोमादिविशुद्धये 9.69ab: विसर्जयित्वा वागीशीं तत्त्वं तु तदन्तरं 9.69cd: विलीनं भावयेच् छुद्धं अशुद्धे परमेश्वरि 9.70ab: कालान्तव्याप्तिसंशुद्धौ कृतायाम् एवम् आदरात् 9.70cd: बाहुपाशं तु तं छित्त्वा होमयेद् आज्यसंयुतम् 9.71ab: मायातत्त्वे विशुधे तु कण्ठपाशे तथा बुधः 9.71cd: मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः 9.72ab: क्रियास्व् अनुक्तमन्त्रासु योजयेद् अपराम् बुधः 9.72cd: विद्यादिसकलान्ते च तद्वद् एव परापराम् 9.73ab: योययेन् नैश्वराद् ऊर्ध्वं पिबन्त्यादिकम् अष्टकम् 9.73cd: न चापि सकलाद् ऊर्ध्वम् अङ्गषट्कं विचक्षणः 9.74ab: निष्कले परया कार्यं यत् किं चिद् विधिचोदितम् 9.74cd: विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः 9.75ab: हुत्वा चाज्यं ततः शिष्यं स्नापयेद् अनुपूर्वतः 9.75cd: आचम्याभ्यर्च्य देवेशं स्रुवम् आपूर्य सर्पिषा 9.76ab: कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रम् अनुस्मरेत् 9.76cd: शिवशक्तिं तथात्मानं शिष्यं सर्पिस् तथानलम् 9.77ab: एकीकुर्वञ् छनैर् गच्छेद् द्वादशान्तम् अनन्यधीः 9.77cd: तत्र कुम्भकम् आस्थाय ध्यायन् सकलनिष्कलम् 9.78ab: तिष्ठेत् तावद् अनुद्विग्नो यावद् आज्यक्षयो भवेत् 9.78cd: एवं युक्ते परे तत्त्वे गुरुण शिवमूर्तिना 9.79ab: न भूयः पशुतां एति दग्धमायानिबन्धनः 9.79cd: विधिर् एष समाख्यातो दीक्षाकर्मणि भौवने 9.80ab: इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा 9.80cd: विलोमकर्म संत्यज्य द्विगुणस् तत्त्ववर्त्मनि 9.81ab: तद्वच् च वर्णमार्गे ऽपि चतुर्धा पदवर्त्मनि 9.81cd: अष्टधा मन्त्रमार्गे ऽपि कलाख्ये ऽपि च तद् द्विधा 9.82ab: त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः 9.82cd: इति सर्वाध्वसंशुद्धिः समासात् परिकीर्तिता 9.83ab: साधकाचार्ययोः कर्म कथ्यमानम् अतः शृणु इति श्रीमालिनीविजयोत्तरे तन्त्रे क्रियादीक्षाधिकारो नवमः समाप्तः अभिषेकाधिकारो दशमः 10.1ab: अथ लक्षणसंपन्नं सिद्धिसाधनतत्परम् 10.1cd: शास्त्रज्ञं संयतं धीरम् अलुब्धम् अशठं दृढम् 10.2ab: अपरीक्ष्य गुरुस् तद्वत् साधकत्वे नियोजयेत् 10.2cd: समभ्यर्च्य विधानेन पूर्ववत् परमेश्वरम् 10.3ab: द्वितीये पूर्ववत् कुम्भं हेमादिमयम् अव्रणम् 10.3cd: सर्वत्र मध्यपद्मस्य दक्षिणं दलम् आश्रितम् 10.4ab: नायकानां पृथङ् मन्त्रान् पूजयेत् कुसुमादिभिः 10.4cd: तं संतर्प्य सहस्रेण प्रकुर्याद् अभिषेचनम् 10.5ab: भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनिर्मिते 10.5cd: पूर्वामुखम् उदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम् 10.6ab: कृतमन्त्रतनुः सम्यक् सम्यक् च कृतमङ्गलः 10.6cd: शङ्खभेर्यादिनिर्घोषैर् वेदमङ्गलनिस्वनैः 10.7ab: सर्वराजोपचारेण कृत्वा तस्याभिषेचनम् 10.7cd: सदाशिवसमं ध्यात्वा ततस् तम् अपि भूषयेत् 10.8ab: पुनः संपूज्य देवेशं मन्त्रम् अस्मै ददेद् बुधः 10.8cd: पुष्पाक्षततिलोपेतः सजल[लचुन]श्वरं न्यसेत् 10.9ab: सो ऽपि मूर्धनि तं तद्वन् मूर्तिम् आश्रित्य दक्षिणम् 10.9cd: अभिषिच्य ततो ऽस्त्रेण रुद्रशक्तिं प्रकाशयेत् 10.10ab: स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत् 10.10cd: तदा प्रभृति तन्निष्ठस् तत्समानगुणो भवेत् 10.11ab: आचार्यस्याभिषेको ऽयं स[लचुन]मन्त्रविधिं विना 10.11cd: किं तु तस्य [लचुन] अधिवासपदान्वितम् 10.12ab: एवम् एतत् पदं प्राप्यं दुष्प्राप्यम् अकृतात्मनाम् 10.12cd: साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतम् उपाचरेत् 10.13ab: एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत् 10.13cd: लक्षम् एकं दशांशेन तस्य तर्पणम् आचरेत् 10.14ab: पूर्ववच् चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत् 10.14cd: तल्लक्ष्यस् तन्मयो भूत्वा लक्षद्वयम् अतन्द्रितः 10.15ab: लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम् 10.15cd: लक्षाणां पञ्चकं देवि महापाशुपतं जपेत् 10.16ab: सितरक्तपीतकृष्ण विचित्राम्बरभूषणः 10.16cd: ततः संरक्षितो मन्त्रैर् एभिर् अप्रतिमो भवेत् 10.17ab: अवाच्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः 10.17cd: एवं चीर्णव्रतो भूत्वा यं साधयितुम् इच्छति 10.18ab: दत्त्वार्घं तस्य लक्षाणां जपेन् नवकम् आदरात् 10.18cd: उत्तमद्रव्यहोमाच् च तद्दशांशेन तर्पणम् 10.19ab: महाक्ष्मापपलान्य् आहुर् उत्तमादीनि तद्विदः 10.19cd: मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसे ऽपि च 10.20ab: आज्यगुग्गुलनृस्नेहा महामांससमाः मताः 10.20cd: दधिबिल्वपयःपद्माः क्ष्मासमाः परिकीर्तिताः 10.21ab: धात्रीदुर्वामृतामीनाः सम्यग् आज्यसमा मताः 10.21cd: तिलाद्यैर् अथ कुर्वीत नवषट्त्रिगुणं क्रमात् 10.22ab: पूर्वम् एवम् इमं कृत्वा सिद्धेर् अर्घं ददेद् बुधः 10.22cd: दत्त्वार्घं तु जपेत् तावद् यावत् सिद्धिर् अभीप्सिता 10.23ab: लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः 10.23cd: वशम् आनीयते देवि द्वाभ्यां राज्यम् अवाप्नुयात् 10.24ab: त्रिभिर् निधानसंसिद्धिश् चतुर्भिर् बलसिद्धयः 10.24cd: पञ्चभिर् मेदिनी सर्वा षड्भिर् अप्सरसां गणः 10.25ab: सप्तभिः सप्त लोकाश् च दशभिस् तत्समो भवेत् 10.25cd: पञ्चाशद्भिस् ततो गच्छेद् अव्यक्तान्तं महेश्वरि 10.26ab: मायान्तं षष्तिभिर् लक्षैर् ईश्वरान्तम् अशीतिभिः 10.26cd: सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति 10.27ab: अथवा वीरचित्तः स्यात् कृत्वा सेवां यथोदिताम् 10.27cd: कृष्णभूतदिने रात्रौ विधिम् एनं समाचरेत् 10.28ab: कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यम् अथोत्तरम् 10.28cd: ऊर्ध्वकायो जपेन् मन्त्री सुनिष्कम्पोत्तरामुखः 10.29ab: तावद् यावत् समायाता योगेश्वर्यः समन्ततः 10.29cd: कृत्वा कलकलारावम् अतिघोरं सुदारुणम् 10.30ab: भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम् 10.30cd: तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गम् आत्मनः 10.31ab: तदुत्थेन ततस् तासां दत्त्वार्घं तत्समो भवेत् 10.31cd: आचार्यो ऽपि च षण्मासं मौनी प्रतिदिनं चरेत् 10.32ab: दश पञ्च च ये मन्त्राः पूर्वम् उक्ता मया तव 10.32cd: पूर्वन्यासेन संनद्धस् त्रिकालं वह्निकार्यकृत् 10.33ab: ध्यायेत् पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः 10.33cd: कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम् 10.34ab: अभिषिञ्चेत् तदात्मानम् आदाव् अन्ते च दैशिकः 10.34cd: एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविद् उत्तमः 10.35ab: निग्रहानुग्रहं कर्म कुर्वन् न प्रतिहन्यते 10.35cd: शुद्धयोर् विन्यसेन् मूल मध्यादित्रितये त्रयम् 10.36ab: वामाङ्गुष्ठे तुले नेत्रे तर्जन्याम् अस्त्रम् एव च 10.36cd: अक्षह्रीम् इति खण्डेन शब्दराशिं निवेशयेत् 10.37ab: नफह्रीम् इत्यनेनापि शक्तिमूर्तिं विचक्षणः 10.37cd: विपरीतमहामुद्रा प्रयोगान् मूलम् एव च 10.38ab: स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्य् अयम् इति श्रीमालिनीविजयोत्तरे ऽभिषेकाधिकारो दशमः समाप्तः दीक्षाधिकार एकादशः 11.1ab: अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम् 11.1cd: भुक्तिमुक्तिकरीं सम्यक् सद्यःप्रत्ययकारिकाम् 11.2ab: नास्यां मण्डलकुणादि किं चिद् अप्य् उपयुज्यते 11.2cd: न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया 11.3ab: प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् 11.3cd: प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः 11.4ab: दीप्तां शक्तिम् अनुस्मृत्य पादाग्रान् मस्तकावधि 11.4cd: महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत् तनुम् 11.5ab: अनुलोमप्रयोगाच् च मालिनीम् अमृतप्रभाम् 11.5cd: चिन्तयेत् तनुनिष्पत्त्यै तद्ध्यानगतमानसः 11.6ab: शोध्याध्वानं ततो देहे पूर्वोक्तम् अनुचिन्तयेत् 11.6cd: ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत् 11.7ab: परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु 11.7cd: योजयेत् विधानज्ञः परां वा केवलां प्रिये 11.8ab: गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये 11.8cd: ततः स्वगुरुम् आरभ्य पूजयेद् गुरुपद्धतिम् 11.9ab: गणेशाधस् ततः सर्वं यजेन् मन्त्रकदम्बकम् 11.9cd: तत्पतीनां ततो ऽर्घं तत्रैव परिपूजयेत् 11.10ab: अन्त्याधः पूजयेद् विद्यां तद्वद् विद्यां महेश्वरीम् 11.10cd: मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत् 11.11ab: पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् 11.11cd: इन्द्राणीपूर्वकं तद्वद् ऐशादिदल अन्तगम् 11.12ab: तत्रोपरि न्यसेद् देवं कूटरूपाणुनामुना 11.12cd: जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम् 11.13ab: दक्षाङ्गुलिं ततो ऽधस्तात् ततो वामपयोधरम् 11.13cd: नाभिकण्ठौ ततोधस्ताद् वामस्कन्धविभूषणौ 11.14ab: शिवजिह्वान्वितः पश्चात् तदूर्ध्वोष्ठेन चोपरि 11.14cd: सर्वयोगिनिचक्राणाम् अधिपो ऽयम् उदाहृतः 11.15ab: अस्याप्य् उच्चारणाद् एव संवित्तिः स्यात् परोदिता 11.15cd: ततो vÅrëÂakaæ पश्चाच् छक्त्युक्तविधिना यजेत् 11.16ab: प्रभूतैर् विविधैर् इष्ट्वा गन्धधूपैः स्रगादिभिः 11.16cd: श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत् 11.17ab: ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् 11.17cd: रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनिवेशयेत् 11.18ab: भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् 11.18cd: तथैवाप्य् अर्पयेत् पुष्पं करयोर् गन्धदिग्धयोः 11.19ab: निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् 11.19cd: शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत् 11.20ab: ततः प्रक्षेपयेत् पुष्पं सा शक्तिस् तत्करस्थिता 11.20cd: यत्र तत् पतते पुष्पं तत्कुलं तस्य लक्षयेत् 11.21ab: मुखम् उद्घाट्य तं पश्चात् पादयोः प्रतिपातयेत् 11.21cd: ततो ऽस्य मस्तके चक्रं हस्तयोश् चार्च्य योगवित् 11.22ab: तद्धस्तौ प्रेरयेच् छक्त्या यावन् मूर्धान्तम् आगतौ 11.22cd: शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः 11.23ab: चरुकं दापयेत् पश्चाखर्जूरादिफलोद्भवम् 11.23cd: शक्त्यालम्बां तनुं कृत्वा स्थापयेद् अग्रतः ÓiÓo÷ 11.24ab: पुष्पक्षेपप्रयोगेन हस्तम् आकृष्य दक्षिणम् 11.24cd: चरुकं ग्राहयेन् मन्त्री तद्ध्यानगतमानसः 11.25ab: शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् 11.25cd: अनेनैव विधानेन क्षीरवृक्षसमुद्भवम् 11.26ab: dantakëÂhaæ ददेत् देवि षोडशाङ्गुलम् आयतम् 11.26cd: एतेषां चालनान् मन्त्री शक्तिपातं परीक्षयेत् 11.27ab: मन्दतीव्रादिभेदेन मन्दतीव्रादिकान् बुधः 11.27cd: इत्य् अयं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना 11.28ab: चिकीर्षुश् ca yadÃÊdÅk«Ãm अस्यैवार्पितमानसः 11.28cd: तद् इष्ट्वा पूर्ववद् योगी कुलेशं तम् अनुक्रमात् 11.29ab: संपूज्य पूर्ववच् छिष्यम् ऋजुदेहे विलोकयेत् 11.29cd: शक्तिं संचिन्त्य पादाग्रान् मस्तकान्तं विचक्षणः 11.30ab: शोध्याध्वानं ततो न्यस्य sarvÃdhvavyÃptibhëanÃm 11.30cd: शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना 11.31ab: उपविश्य ततस् तस्य विधानम् इदम् आचरेत् 11.31cd: मूलशोध्यात् समारभ्य शक्तिं दीप्तानलप्रभाम् 11.32ab: योजयेच् छोध्यसंशुद्धि भावनागतमानसः 11.32cd: एवं सर्वाणि शोध्यानि निर्दहन्तीम् अनामयाम् 11.33ab: शिवे संचिन्तयेल् लीनां निष्कले सकले ऽपि वा 11.33cd: योगिना योजिता मार्गे स्वजातीयस्य पोषणम् 11.34ab: कुरुते निर्दहत्य् अन्यद् भिन्नजातिकदम्बकम् 11.34cd: अनया शोध्यमानस्य शिष्यस्यास्य महामतिः 11.35ab: लक्षयेच् चिह्नसंघातम् आनन्दादिकम् आदरात् 11.35cd: आनन्द उद्भवः कम्पो निद्रा घूर्णिश् च पञ्चमी 11.36ab: एवम् आविष्टया शक्त्या मन्दतीव्रादिभेदतः 11.36cd: पाशस्तोभपशुग्रहौ प्रकुर्वीत यथेच्छया 11.37ab: गृहीतस्य पुनः कुर्यान् नियोगं शेषभुक्तये 11.37cd: अथवा कस्य चिन् नायम् आवेशः संप्रजायते 11.38ab: तद् एनं युगपच् छक्त्या सबाह्याभ्यन्तरे दहेत् 11.38cd: तया संदह्यमानो ऽसौ च्छिन्नमूल इव द्रुमः 11.39ab: पतते काश्यपीपृष्ठे आक्षेपं वा करोत्य् असौ 11.39cd: यस्य त्व् एवम् अपि स्यान् न तं चैवोपलवत् त्यजेत् 11.40ab: पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्जिनः 11.40cd: तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत् 11.41ab: इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् 11.41cd: कुलक्रमेष्टिर् आदेश्या पञ्चावस्थासमन्विता 11.42ab: बुभुक्षोस् तु प्रकुर्वीत सम्यग्योगाभिषेचनम् 11.42cd: तत्रेष्ट्वा पूर्ववद् देहं विस्तीर्णैर् विबुधैर् बुधैः [?] 11.43ab: हेमादिदीपकान् अष्टौ घृतेनारुणवर्तिकान् 11.43cd: kulëÂakena संबोध्य शिवं शङ्खे प्रपूजयेत् 11.44ab: सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते 11.44cd: तेनाभिषेचयेत् तं तु शिवहस्तोक्तवर्त्मना 11.45ab: आचार्यस्याभिषेको ऽयम् अधिकारपदान्वितः 11.45cd: कुर्यात् पिण्डादिभिस् तद्वच् चतुःषष्टिं प्रदीपकान् 11.46ab: अभिषिक्तविधाव् एव सर्वयोगिगणेन तु 11.46cd: विदितौ भवतस् तत्र गुरुर् मोक्षप्रदो भवेत् 11.47ab: अनयोः कथयेज् ज्ञानं त्रिविधं सर्वम् अप्य् अलम् 11.47cd: स्वकीयाज्ञां ददेद् योगी स्वक्रियाकरणं प्रति इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः समाप्तः धारणाधिकारो द्वादशः 12.1ab: अथैतां देवदेवस्य श्रुत्वा वाचम् अतिस्फुटाम् 12.1cd: प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी 12.2ab: संतोषामृतसंतृप्ता देवी देवगणार्चिता 12.2cd: प्रणम्यान्धकहन्तारं पुनर् आहेति भारतीम् 12.3ab: पूर्वम् एव त्वया प्रोक्तं योगी योगं समभ्यसेत् 12.3cd: तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक 12.4ab: एवम् उक्तो जगद्धात्र्या भैरवो भयनाशनः 12.4cd: प्राह प्रसन्नगम्भीरां गिरम् एताम् उदारधीः 12.5ab: योगाभ्यासविधिं देवि कथ्यमानं मया ӭणु 12.5cd: स्थिरीभूतेन येनेह योगी सिद्धिम् अवाप्स्यति 12.6ab: गुहायां भूगृहे वापि निःशब्दे सुमनोरमे 12.6cd: सर्वबाधाविनिर्मुक्ते योगी योगं समभ्यसेत् 12.7ab: जितासनो जितमना जितप्राणो जितेन्द्रियः 12.7cd: जितनिद्रो जितक्रोधो जितोद्वेगो गतव्यथः 12.8ab: लक्ष्यभेदेन वा सर्वम् अथवा चित्तभेदतः 12.8cd: धरादिशक्तिपर्यन्तं योगीशस् तु प्रसाधयेत् 12.9ab: व्योमविग्रहबिन्द्वर्णभुवनध्वनिभेदतः 12.9cd: लक्ष्यभेदः स्मृतः षोढा यथावद् उपदिश्यते 12.10ab: बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च 12.10cd: त्रिविधं कीर्तितं व्योम दशधा बिन्दुर् इष्यते 12.11ab: कदम्बगोलकाकारः स्फुरत्तारकसप्रभः 12.11cd: शुक्लादिभेदभेदेन एको ऽपि दशधा मतः 12.12ab: चिञ्चिनीचीरवाकादिप्रभेदाद् दशधा ध्वनिः 12.12cd: विग्रहः स्वाणुभेदाच् च द्विधा भिन्नो ऽप्य् अनेकधा 12.13ab: भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका 12.13cd: एकस्मिन्न् अपि साध्ये वै लक्षेद् अत्रानुषङ्गतः 12.14ab: अन्यान्य् अपि फलानि स्युर् लक्ष्यभेदः स उच्यते 12.14cd: एकम् एव फलं यत्र चित्तभेदस् त्व् असौ मतः 12.15ab: होमदीक्षाविशुद्धात्मा समावेशोपदेशवान् 12.15cd: यं सिषाधयिषुर् योगम् आदाव् एव समाचरेत् 12.16ab: हस्तयोस् तु पराबीजं न्यस्य शक्तिम् अनुस्मरेत् 12.16cd: महामुद्राप्रयोगेन विपरीतविधौ बुधः 12.17ab: ज्वलद्वह्निप्रतीकाशां पादाग्रान् मस्तकान्तिकम् 12.17cd: नमस्कारं ततः पश्चाद् बद्ध्वा हृदि धृतानिलः 12.18ab: स्वरूपेण पराबीजम् अतिदीप्तम् अनुस्मरेत् 12.18cd: तस्य मात्रात्रयं ध्यायेत् कखत्रयविनिर्गतम् 12.19ab: ततस् तालशताद् योगी समावेशम् अवाप्नुयात् 12.19cd: ब्रह्मघ्नो ऽपि हि सप्ताहात् प्रतिवासरम् अभ्यसेत् 12.20ab: एवम् आविष्टदेहस् तु यथोक्तं विधिम् आचरेत् 12.20cd: यः पुनर् गुरुणैवादौ कृतावेशविधिक्रमः 12.21ab: स वासनानुभावेन भूमिकाजयम् आरभेत् 12.21cd: गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम् 12.22ab: सम्यग् आविष्टदेहः स्याद् इति ध्यायेद् अनन्यधीः 12.22cd: स्वदेहं हेमसङ्काशं तुर्याश्रं vajralächitam 12.23ab: ततो गुरुत्वम् आयाति सप्तविंशतिभिर् दिनैः 12.23cd: दिवसात् सप्तमाद् ऊर्ध्वं जडता चास्य जायते 12.24ab: षड्भिर् मासैर् जितव्याधिर् द्रुतहेमनिभो भवेत् 12.24cd: वज्रदेहस् त्रिभिश् चाब्दैर् नवनागपराक्रमः 12.25ab: एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता 12.25cd: आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके 12.26ab: सव्यापारं स्मरेद् देहं द्रुतहेमसमप्रभम् 12.26cd: उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते 12.27ab: सप्ताहाद् गुरुताम् एति मासाद् व्याधिविवर्जितः 12.27cd: षड्भिर् मासैर् धरान्तःस्थं सर्वं जानाति तत्त्वतः 12.28ab: त्रिभिर् अब्दैर् महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम् 12.28cd: द्वितीयः कथितो भेदस् तृतीयम् अधुना ӭणु 12.29ab: तद्वद् एव स्मरेद् देहं किं तु व्यापारवर्जितम् 12.29cd: पूर्वोक्तं फलम् आप्नोति तद्वत् पातालसंयुतम् 12.30ab: चतुर्थे हृद्गतं ध्यायेद् द्वादशाङ्गुलम् आयतम् 12.30cd: पूर्ववर्णस्वरूपेण सव्यापारम् अतन्द्रितः 12.31ab: प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर् भवेत् 12.31cd: तद् एव स्थिरम् आप्नोति निर्व्यापारे तु पञ्चमे 12.32ab: स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णघनावृतम् 12.32cd: निस्तरङ्गं स्मरेत् तद्वत् सप्तमे ऽपि विचक्षणः 12.33ab: द्वये ऽप्य् अत्र स्थिरीभूते भूर् भुवः स्वर् इति त्रयम् 12.33cd: वेत्ति भुङ्क्ते च लोकानां पुरोक्तैर् एव वत्सरैः 12.34ab: सकलं हृदयान्तःस्थम् आत्मानं कनकप्रभम् 12.34cd: स्वप्रभाद्योतिताशेष देहान्तम् अनुचिन्तयेत् 12.35ab: सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत् 12.35cd: वेत्ति भुङ्क्ते स्थिरीभूते भेदे ऽस्मिन् नवमे बुधः 12.36ab: रविबिम्बनिभं पीतं पूर्ववद् द्वितयं स्मरेत् 12.36cd: ब्रह्मलोकम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना 12.37ab: अधःप्रकाशकं पीतं द्विरूपं पूर्ववन् महत् 12.37cd: चिन्तयेन् मत्समो भूत्वा मल्लोकम् अनुगच्छति 12.38ab: सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम् 12.38cd: चिन्तयेच् छतरुद्राणाम् अधिपत्वम् अवाप्नुयात् 12.39ab: इत्य् एवं पृथिवीतत्त्वम् अभ्यस्यं दशपञ्चधा 12.39cd: योगिभिर् योगसिद्ध्यर्थं तत्फलानि बुभुक्षया 12.40ab: योग्यतावशगा जाता यस्य यत्रैव वासना 12.40cd: स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः 12.41ab: यो यत्र योजितस् तत्त्वे स तस्मान् न निवर्तते 12.41cd: तत्फलं सर्वम् आसाद्य शिवयुक्तो ऽपवृज्यते 12.42ab: अयुक्तो ऽप्य् अध्वसंशुद्धिं संप्राप्य भुवनेशतः 12.42cd: शुद्धः शिवत्वम् आयाति दग्धसंसारबन्धनः इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः समाप्तः जलादिमहाभूतजयाधिकारस् त्रयोदशः 13.1ab: अथातः सम्प्रवक्ष्यामि धारणां वारुणीम् इमाम् 13.1cd: यया संसिद्धयोगेन जलान्ताधिपतिर् भवेत् 13.2ab: जलान्तःस्थं स्मरेद् देहं सितं शीतं सुवर्तुलम् 13.2cd: सबाह्याभ्यन्तरं योगी नान्यद् अस्तीति चिन्तयेत् 13.3ab: एवम् अभ्यस्यतस् तस्य सप्ताहात् क्लिन्नता भवेत् 13.3cd: पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम् 13.4ab: स्निग्धाङ्गः स्निग्धदृष्टिश् च नीलकुञ्चितमूर्धजः 13.4cd: भवत्य् अब्देन योगीन्द्रस् त्रिभिर् वर्षति मेघवत् 13.5ab: इत्य् एषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा 13.5cd: अधुना संप्रवक्ष्यामि भेदैर् भिन्नाम् इमां पुनः 13.6ab: पूर्ववच् चिन्तयेद् देहं सव्यापारं सितं स्वकम् 13.6cd: जलोपरि स्थितं देवि तद्गतेनान्तरात्मना 13.7ab: सप्ताहान् मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः 13.7cd: षण्मासाज् जायते स्थैर्यं यदि तन्मयतां गतः 13.8ab: जलावरणविज्ञानम् अब्दैर् अस्य त्रिभिर् भवेत् 13.8cd: निर्व्यापारप्रभेदे ऽपि सर्वत्र वरुणोपमः 13.9ab: स याति वारुणं तत्त्वं भूमिकाः क्रमशो ऽभ्यसेत् 13.9cd: पूर्ववत् कण्ठमध्यस्थम् आत्मानं द्वादशाङ्गुलम् 13.10ab: संस्मरञ् जलतत्त्वेशं प्रपश्यत्य् अचिराद् ध्रुवम् 13.10cd: तद्दृष्टिः स्थिरताम् एति स्वरूपे पञ्चमे स्थिरे 13.11ab: द्विभेदे ऽपि स्थिरीभूते चन्द्रबिम्बे घनावृते 13.11cd: तत्समानत्वम् अभ्येति ततः सकलरूपिणी 13.12ab: चिन्त्यते देहम् आपूर्य सितवर्णेन तेजसा 13.12cd: तद् एव स्थिरताम् एति तत्र सुस्थिरतां गते 13.13ab: घनमुक्तेन्दुबिम्बाभं ततः समनुचिन्तयेत् 13.13cd: तत्पतित्वं समभ्येति द्वितीये स्थिरतां व्रजेत् 13.14ab: अधःप्रकाशकं शुक्लं ततस् तेजो विचिन्तयेत् 13.14cd: विद्येश्वरत्वम् आप्नोति जलावरणसंभवम् 13.15ab: स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि 13.15cd: सर्वाधिपत्यम् आप्नोति सुस्थिरे तत्र सुस्थिरम् 13.16ab: ध्येयतत्त्वसमानत्वम् अवस्थात्रितये स्थिरे 13.16cd: द्वितये च तदीशान संवित्तिर् उपजायते 13.17ab: द्वितये ऽन्यत्र तत्तुल्यः स्थिरो भवति योगवित् 13.17cd: षट्के सर्वेशताम् एति द्वितये ऽन्यत्र तु च्युतिः 13.18ab: इत्य् अयं सर्वतत्त्वेषु भेदे पञ्चदशात्मके 13.18cd: ज्ञेयो विधिर् विधानज्ञैः फलपञ्चकसिद्धिदः 13.19ab: तत् फलान्तरम् एतस्माद् उक्तं यच् चापि वक्ष्यते 13.19cd: अनुषङ्गफलं ज्ञेयं तत् सर्वम् अविचारतः 13.20ab: इतीयं वारुणी प्रोक्ता प्रभेदैर् दशपञ्चभिः 13.20cd: योगिनां योगसिद्ध्यर्थम् आग्नेयीम् अधुना ӭणु 13.21ab: त्रिकोणं चिन्तयेद् देहं रक्तज्वालावलीधरम् 13.21cd: स्वशरीरोत्थितो वह्निर् ज्वलन् वै सर्वदाहकः 13.22ab: सप्तभिर् दिवसैर् देवि तैक्ष्ण्यम् अस्योपजायते 13.22cd: वातश्लेष्मभवैः सर्वैर् मासान् मुच्यति साधकः 13.23ab: निद्राहीनश् च बह्वाशी स्वल्पविण्मूत्रकृद् भवेत् 13.23cd: इच्छया निर्दहेद् यद् यत् स्पृष्टं वस्तु ऋतुक्षयात् 13.24ab: त्र्यब्दाद् अग्निसमो भूत्वा krŬaty अग्निर् यथेच्छया 13.24cd: सर्वं निर्दहति क्रुद्धः सशैलवनकाननम् 13.25ab: trikoïamaï¬alÃrƬham आत्मानम् अनुचिन्तयेत् 13.25cd: सव्यापारादिभेदेन सर्वत्रापि विचक्षणः 13.26ab: सप्ताहाद् व्याधिभिर् हीनः षण्मासाद् अग्निवद् भवेत् 13.26cd: त्रिभिर् अब्दैः स संपूर्णं तेजस्तत्त्वं प्रपश्यति 13.27ab: यच्छक्तिभेदे यद् दृष्टं तत् तद्भेदे स्थिरीभवेत् 13.27cd: पूर्ववत् तालुमध्यस्थम् आत्मानं ज्वलनप्रभम् 13.28ab: ध्यायन् प्रपश्यते तेजस् तत्त्वेशान् अखिलान् क्रमात् 13.28cd: धूमाक्रान्ताग्निसंकाशं रविबिम्बसमाकृतिम् 13.29ab: ध्यायंस् तन्मध्यतस् तेजस् तत्त्वेशसमतां व्रजेत् 13.29cd: प्रभाहततमोजालं विधूमाग्निसमप्रभम् 13.30ab: तत्रैव सकलं ध्यायेत् तत्पतित्वम् अवाप्नुयात् 13.30cd: दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत् 13.31ab: तन्मन्त्रेश्वरताम् एति तत्र सुस्थिरताम् गतः 13.31cd: मणिप्रदीपसंकाशं तेजस् तत्र प्रकाशयेत् 13.32ab: मन्त्रेशेशत्वम् अभ्येति योगी तन्मयतां गतः 13.32cd: सबाह्याभ्यन्तरं तेजो ध्यायन् सर्वत्र तद्गतः 13.33ab: तस्मान् न च्यवते स्थानाद् आसंहारम् अखण्डितः 13.33cd: संहारे तु परं शान्तं पदम् अभ्येति शाङ्करम् 13.34ab: इत्य् एषा पञ्चदशधा कथिता वह्निधारणा 13.34cd: स्वदेहं चिन्तयेत् कृष्णं वृत्तं «a¬bindulächitam 13.35ab: चलं सचूचूशब्दं च वायवीं धारणां श्रितः 13.35cd: चलत्वं कफजव्याधिविच्छेदाद् वायुवद् भवेत् 13.36ab: षण्मासम् अभ्यसेद् योगी तद्गतेनान्तरात्मना 13.36cd: योजनानां शतं गत्वा मुहूर्ताद् एत्य् अखेदतः 13.37ab: वत्सरैस् तु त्रिभिः साक्षाद् वायुरूपधरो भवेत् 13.37cd: चूर्णयत्य् अद्रिसंघातं वृक्षान् उन्मूलयत्य् अपि 13.38ab: क्रुद्धश् चालयते शक्रं सभृत्यबलवाहनम् 13.38cd: nÅläjananibhaæ देहम् आत्मीयम् अनुचिन्तयेत् 13.39ab: पूर्वोक्तं सर्वम् आप्नोति षण्मासान् नात्र संशयः 13.39cd: त्र्यब्दात् प्रपश्यते वायु तत्त्वं तन्मयतां गतः 13.40ab: भ्रुवोर् मध्ये स्मरेद् रूपम् आत्मनो ऽञ्जनसंनिभम् 13.40cd: पश्यते वायुतत्त्वेशान् आशुगान् अखिलान् अपि 13.41ab: घनावृतेन्द्रनीलाभरविबिम्बसमाकृतिम् 13.41cd: ध्यायंस् तत्समताम् एति तत्संलीनो यदा भवेत् 13.42ab: भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत् 13.42cd: तन्मन्त्रेशत्वम् आप्नोति ततस् तस्येशताम् अपि 13.43ab: सर्वव्यापिनि तद्वर्णे ध्याते तेजस्य् अवाप्नुयात् 13.43cd: तदाप्रधृष्यताम् एति तत्राधोर्ध्वविसर्पिणि 13.44ab: इतीयं कथिता दिव्या धारणा वायुसम्भवा 13.44cd: स्वदेहं वायुवद् ध्यात्वा तदभावम् अनुस्मरन् 13.45ab: दिवसैः सप्तभिर् योगी शून्यतां प्रतिपद्यते 13.45cd: मासमात्रेण भोगीन्द्रैर् अपि दष्टो न मुह्यति 13.46ab: सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः 13.46cd: षण्मासाद् गगनाकारः सूक्ष्मरन्ध्रैर् अपि व्रजेत् 13.47ab: वत्सरत्रितयात् साक्षाद् व्योमवच् च भविष्यति 13.47cd: इच्छयैव महाकायः सूक्ष्मदेहस् तथेच्छया 13.48ab: अच्छेद्यश् चाप्य् अभेद्यश् च च्छिद्रां पश्यति मेदिनीम् 13.48cd: शतपुष्परसोच्छिष्टम् ऊषागर्भखवन् निजम् 13.49ab: देहं चिन्तयतस् त्र्यब्दाद् व्योमज्ञानं प्रजायते 13.49cd: पूर्वोक्तं च फलं सर्वं सप्ताहादिकम् आप्नुयात् 13.50ab: ललाटे चिन्तयेत् तद्वद् द्वादशाङ्गुलम् आयतम् 13.50cd: तत्तत्त्वेशान् क्रमात् सर्वान् प्रपश्यत्य् अग्रतः स्थितान् 13.51ab: राहुग्रस्तेन्दुबिम्बाभं ध्यायंस् तत्समतां व्रजेत् 13.51cd: सकलं चन्द्रबिम्बाभम् तत्रस्थम् अनुचिन्तयेत् 13.52ab: तन्मन्त्रेशत्वम् आप्नोति ज्योत्स्नया चेन्द्रताम् अपि 13.52cd: तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः 13.53ab: मन्त्रेश्वरेशताम् आप्य विज्ञानम् अतुलं लभेत् 13.53cd: तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया 13.54ab: स्वतन्त्रत्वम् अनुप्राप्य न क्व चित् प्रतिहन्यते 13.54cd: इत्य् एवं पञ्चतत्त्वानां धारणाः परिकीर्तिताः 13.55ab: शुद्धाद्यस्था तु संवित्तिर् भूतावेशो ऽत्र पञ्चधा 13.55cd: तास्व् एव संदधच् चित्तं विषादिक्षय आत्मनः 13.56ab: अन्यस्याम् अपि संवित्तौ यस्याम् एव निजेच्छया 13.56cd: चेतः सम्यक् स्थिरीकुर्यात् तया तत्फलम् अश्नुते 13.57ab: एकापि भाव्यमानेयम् अवान्तरविभेदतः 13.57cd: अन्तरायत्वम् अभ्येति तत्र कुर्यान् न संस्थितिम् 13.58ab: संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्य् उत्तमं फलम् 13.58cd: धारणापञ्चके सिद्धे पिशाचाद्या guïëÂakÃ÷ 13.59ab: ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतो ऽपि वा 13.59cd: इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन् 13.60ab: त्र्यब्दाद् आद्यां प्रसाध्यान्यां द्वाभ्याम् एकेन चापराम् 13.60cd: षण्मासात् पञ्चभिश् चान्यां चतुर्भिस् त्रिभिर् एव च 13.61ab: द्वाभ्याम् एकेन पक्षेण दशभिः पञ्चभिर् दिनैः 13.61cd: त्रिभिर् द्वाभ्याम् अथैकेन व्यस्तेच्छोः पूर्ववत् क्रमः 13.62ab: शाश्वतं पदम् आप्नोति भुक्त्वा सिद्धिं यथेप्सिताम् इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस् त्रयोदशः समाप्तः तन्मात्रधारणाधिकारश् चतुर्दशः 14.1ab: अथ गन्धादिपूर्वाणां तन्मात्राणाम् अनुक्रमात् 14.1cd: धारणाः संप्रवक्ष्यामि तत्फलानां प्रसिद्धये 14.2ab: पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम् 14.2cd: नासारन्ध्राग्रगं ध्यायेद् vajralächanalächitam 14.3ab: दशमाद् दिवसाद् ऊर्ध्वं योगिनो ऽनन्यचेतसः 14.3cd: क्वापि गन्धः समायाति द्विधाभूतो ऽप्य् अनेकधा 14.4ab: ततो ऽस्य ऋतुमात्रेण शुद्धो गन्धः स्थिरीभवेत् 14.4cd: षड्भिर् मासैः स्वयं गन्ध मय एव भविष्यति 14.5ab: यो यत्र रोचते गन्धस् तं तत्र कुरुते भृशम् 14.5cd: त्र्यब्दात् सिद्धिम् अवाप्नोति प्रेप्सितां päcabhautikÅm 14.6ab: तदूर्ध्वम् आत्मनो रूपं तत्र संचिन्तयेद् यदि 14.6cd: गन्धावरणविज्ञानं त्रिभिर् अब्दैर् अवाप्नुयात् 14.7ab: ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम् 14.7cd: ध्यायन् प्रपश्यते सर्वान् गन्धावरणवासिनः 14.8ab: धरातत्त्वोक्तबिम्बाभं तत्रैवम् अनुचिन्तयन् 14.8cd: तत्समानत्वम् अभ्येति पूर्ववद् द्वितये स्थिरे 14.9ab: स्वरूपं तत्र संचिन्त्य भासयन्तम् अधःस्थितम् 14.9cd: तदीशत्वम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना 14.10ab: धरातत्त्वोक्तवत् सर्वम् अत ऊर्ध्वम् अनुस्मरन् 14.10cd: तद्रूपं फलम् आप्नोति गन्धावरणसंस्थितम् 14.11ab: रसरूपाम् अतो वक्ष्ये धारणां योगिसेविताम् 14.11cd: यया सर्वरसावाप्तिर् योगिनः संप्रजायते 14.12ab: जलबुद्बुदसंकाशं rÃjanìyagrasaæsthitaæ 14.12cd: चिन्तयेद् रसतन्मात्रं जिह्वाग्राधारम् आत्मनः 14.13ab: सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना 14.13cd: ततो ऽस्य मासमात्रेण रसास्वादः प्रवर्तते 14.14ab: लवणादीन् परित्यज्य यदा मधुरतां गतः 14.14cd: तदा तन् निगिरन् योगी षण्मासान् मृत्युजिद् भवेत् 14.15ab: जराव्याधिविनिर्मुक्तः कृष्णकेशो ऽच्युतद्युतिः 14.15cd: जीवेद् आचन्द्रतारार्कम् अभ्यस्यंश् च क्व चित् क्व चित् 14.16ab: पूर्वोक्तबुद्बुदाकारं स्वरूपम् अनुचिन्तयन् 14.16cd: नीरावरणविज्ञानम् आप्नोतीति किम् अद्भुतम् 14.17ab: तम् एव द्युतिसंयुक्तं ध्यायन्न् आधारवर्जितम् 14.17cd: पश्यते वत्सरैः सर्वं रसावरणम् आश्रितम् 14.18ab: जलतत्त्वोक्तबिम्बादि तदूर्ध्वम् अनुचिन्तयन् 14.18cd: पूर्वोक्तं सर्वम् आप्नोति रसावरणजं स्फुटम् 14.19ab: अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम् 14.19cd: धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रम् आश्रिताम् 14.20ab: एकान्तस्थो यदा योगी बहिर्मीलितलोचनः 14.20cd: शरत्संध्याभ्रसंकाशं यत् तत् किं चित् प्रपश्यति 14.21ab: तत्र चेतः समाधाय यावद् आस्ते दशाह्निकम् 14.21cd: तावत् स पश्यते तत्र बिन्दून् सूक्ष्मतमान् अपि 14.22ab: के चित् तत्र सिता रक्ताः पीता नीलास् तथापरे 14.22cd: तान् दृष्ट्वा तेषु संदध्यान् मनो ऽत्यन्तम् अनन्यधीः 14.23ab: षण्मासात् पश्यते तेषु रूपाणि सुबहूनि च 14.23cd: त्र्यब्दात् तान्य् एव तेजोभिः प्रदीप्तानि स्थिराणि च 14.24ab: तान्य् अभ्यस्यंस् ततो द्व्यब्दाद् बिम्बाकाराणि पश्यति 14.24cd: ततो ऽब्दात् पश्यते तेजः षण्मासात् पुरुषाकृति 14.25ab: त्रिमासाद् व्यापकं तेजो मासात् सर्वं विसर्पितम् 14.25cd: कालक्रमाच् च पूर्वोक्तं रूपावरणम् आश्रितम् 14.26ab: सर्वं फलम् अवाप्नोति दिव्यदृष्टिश् च जायते 14.26cd: इतीयं कल्पनाशून्या धारणाकृतकोदिता 14.27ab: दशपञ्चविधो भेदः स्वयम् एवात्र जायते 14.27cd: अतो ऽस्यां निश्चयं कुर्यात् किम् अन्यैः शास्त्रडम्बरैः 14.28ab: अतः स्पर्शवतीम् अन्यां कथयामि तवाधुना 14.28cd: धारणां तु यया योगी वज्रदेहः प्रजायते 14.29ab: षट्कोणमण्डलान्तःस्थम् आत्मानं परिभावयेत् 14.29cd: रूक्षम् अञ्जनसंकाशं प्रत्यङ्गस्फुरिताकुलम् 14.30ab: ततो ऽस्य दशभिर् देवि दिवसैस् त्वचि सर्वतः 14.30cd: भवेत् पिपीलिकास्पर्शस् ततस् तम् अनुचिन्तयन् 14.31ab: वज्रदेहत्वम् आसाद्य पूर्वोक्तं पूर्ववल् लभेत् 14.31cd: पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन् 14.32ab: स्पर्शतत्त्वावृतिज्ञानं लभन् केन निवार्यते 14.32cd: हीनमण्डलम् आत्मानं ध्यायेत् तत्पतिसिद्धये 14.33ab: यया संसिद्धया सर्व स्पर्शवेदी भविष्यति 14.33cd: कर्णौ पिधाय यत्नेन निमीलितविलोचनः 14.34ab: संशृणोति महाघोषं चेतस् तत्रानुसंदधेत् 14.34cd: दीप्यते जाठरो वह्निस् ततो ऽस्य दशभिर् दिनैः 14.35ab: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते 14.35cd: यस् तस्यान्ते ध्वनिर् मन्दः किं चित् किं चिद् विभाव्यते 14.36ab: सकलात्मा स विज्ञेयस् तदभ्यासाद् अनन्यधीः 14.36cd: शब्दावरणविज्ञानम् आप्नोति स्थिरतां गतम् 14.37ab: यः पुनः श्रूयते शब्दस् तदन्ते शङ्खनादवत् 14.37cd: प्रलयाकलरूपं तद् अभ्यस्यं तत्फलेप्सुभिः 14.38ab: स एवातितराम् अन्यशब्दप्रच्छादको यदा 14.38cd: विज्ञानाकल इत्य् उक्तस् तदासाव् अपराजिते 14.39ab: मनोह्लादकरो यो ऽन्यस् तदन्ते संविभाव्यते 14.39cd: स मन्त्र इति विज्ञेयो योगिभिर् योगकाङ्क्षिभिः 14.40ab: ततस् तु श्रूयते यो ऽन्यः शान्तघण्टानिनादवत् 14.40cd: स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः 14.41ab: घण्टानादविरामान्ते यः शब्दः संप्रजायते 14.41cd: मन्त्रेशेशपदं तद् धि सिद्धीनां कारणं महत् 14.42ab: अनिलेनाहता वीणा यादृङ् नादं विमुञ्चति 14.42cd: तादृशो यो ध्वनिस् तत्र तं विद्याच् छाम्भवं पदं 14.43ab: पृथग् वा क्रमशो वापि सर्वान् एतान् समभ्यसेत् 14.43cd: प्राप्नोति सर्ववित् सिद्धीः शब्दावरणम् आश्रिताः 14.44ab: इत्य् एताः कथिताः पञ्च तन्मात्राणां तु धारणाः इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश् चतुर्दशः समाप्तः अक्षधारणाधिकारः पञ्चदशः 15.1ab: अथ वागिन्द्रियादीनां मनोन्तानाम् अनुक्रमात् 15.1cd: धारणाः संप्रवक्ष्यामि daÓaikä च समासतः 15.2ab: वदनान्तर् नमःशब्दम् आत्मनश् चिन्तयेद् बुधः 15.2cd: गृहीतवाक्त्वम् अभ्येति मौनेन मधुसूदनि 15.3ab: सर्वत्रास्खलिता वाणी षड्भिर् मासैः प्रवर्तते 15.3cd: सर्वशास्त्रार्थवेत्तृत्वं वत्सराद् उपजायते 15.4ab: वाग् एवास्य प्रवर्तेत काव्यालङ्कारभूषिता 15.4cd: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते 15.5ab: तत्रैव चिन्तयेद् देहं स्वकीयम् अनुरूपतः 15.5cd: भूयस् तम् एव धवलम् ईषत्तेजोवभासितम् 15.6ab: रसान्तःसोमबिम्बादितेजोन्तं तम् अनुस्मरेत् 15.6cd: सर्वं फलम् अवाप्नोति वागावरणजं क्रमात् 15.7ab: पाणौ चित्तं समादाय षण्मासाद् दूरसंस्थितम् 15.7cd: वस्तु गृह्णात्य् असंदेहात् त्र्यब्दात् पारे ऽपि वारिधेः 15.8ab: तत्रात्मदेहपूर्वं तु पद्माभम् अनुचिन्तयन् 15.8cd: सव्यापारादिभेदेन चतुर्दशकम् आदरात् 15.9ab: पुरोक्तकालनियमात् पूर्वोक्तेनैव वर्त्मना 15.9cd: सर्वं फलम् अवाप्नोति हस्तावृतिसमाश्रितम् 15.10ab: पादाव् एवंविधौ ध्यायन् वत्सरत्रयम् आदरात् 15.10cd: मुहूर्तेन समुद्रान्ताम् अश्रान्तो भ्रमति क्षितिम् 15.11ab: चतुर्दश समभ्यर्च्य स्वदेहादिकम् अभ्यसन् 15.11cd: प्राप्नोति पूर्ववत् सर्वं फलं पादावृतिस्थितम् 15.12ab: पायाव् अपि मनस्तत्त्वं स्थिरीकुर्वन्न् अवाप्स्यति 15.12cd: मासेन तद्भवव्याधि विमुक्तिम् अविलम्बतः 15.13ab: पुण्यश्लोकत्वम् आप्नोति त्रिभिर् अब्दैर् अनादरात् 15.13cd: चतुर्दशविधं चात्र पूर्ववत् फलम् आप्स्यति 15.14ab: स्वरूपतः स्मरेल् लिङ्गं मासमात्राज् जितेन्द्रियः 15.14cd: षड्भिर् मासैर् अनायासाद् इच्छाकामित्वम् आप्नुयात् 15.15ab: चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः 15.15cd: लिङ्गावरणजं सर्वं पूर्ववल् लभते फलम् 15.16ab: स्वजिह्वाम् इन्दुवर्णाभां चिन्तयेद् दशभिर् दिनैः 15.16cd: प्राप्नोत्य् अनुभवं योगी जिह्वाभावम् इवात्मनः 15.17ab: आस्वादयति दूरस्थं षण्मासाद् एकमानसः 15.17cd: वत्सरैस् तु त्रिभिः साक्षाल् लेढ्य् असौ परमामृतम् 15.18ab: येनासौ भवते योगी जरामरणवर्जितः 15.18cd: अपेयादिप्रसक्तो ऽपि न पापैः परिभूयते 15.19ab: पूर्ववत् सर्वम् अन्यच् च स्वदेहाद्य् अनुचिन्तयन् 15.19cd: फलम् आप्नोत्य् असंदेहाद् रसनावृतिसंभवम् 15.20ab: कनकाभं स्वकं घ्राणम् अनुचिन्तयतः शनैः 15.20cd: दिवसैर् दशभिर् घ्राणशुन्यतानुभवो भवेत् 15.21ab: षण्मासाद् गन्धम् आघ्राति दूरस्थस्यापि वस्तुनः 15.21cd: घातयेद् गन्धम् आघ्राय यस्य रुष्टो भविष्यति 15.22ab: वत्सरैस् तु त्रिभिर् दिव्यं गन्धम् आसाद्य योगवित् 15.22cd: जरामरणनैर्गुण्ययुक्तो दिव्यत्वम् अर्हति 15.23ab: सर्वम् अन्यद् यथोद्दिष्टं तथैव च विचिन्तयेत् 15.23cd: क्रमिकं फलम् आप्नोति घ्राणावरणम् आस्थितम् 15.24ab: उदयादित्यसंकाशे चिन्तयंश् चक्षुषी निजे 15.24cd: दशाहाच् चक्षुषो रक्तस्रावानुभवम् आप्स्यति 15.25ab: वेदना महती चास्य ललाटे संप्रजायते 15.25cd: न भेतव्यं महादेवि न चाभ्यासं परित्यजेत् 15.26ab: संत्यजन्न् अन्धताम् एति तेन यत्नात् समभ्यसेत् 15.26cd: षड्भिर् मासैर् महायोगी दिव्यदृष्टिः प्रजायते 15.27ab: छिद्रां प्रपश्यते भूमिं कटाहान्ताम् अतन्द्रितः 15.27cd: आध्रुवान्तम् अथोर्ध्वं च करामलकवद् बुधः 15.28ab: वत्सरैस् तु त्रिभिर् योगी ब्रह्माण्डान्तं प्रपश्यति 15.28cd: तदन्तर् योगिनीज्ञानं शरीरस्थं प्रजायते 15.29ab: स्वदेहादिकम् अन्यच् च पूर्वोक्तं पूर्ववत् स्मरन् 15.29cd: नयनावृतिजं सर्वम् आप्नोतीति किम् अद्भुतम् 15.30ab: sarvaträjanapatrÃbhÃæ निस्तरङ्गां त्वचं स्मरन् 15.30cd: शस्त्रैर् अपि न मासेन छेत्तुं शक्यो भविष्यति 15.31ab: षण्मासाद् अतितीव्रेण नाग्निनाप्य् एष दह्यते 15.31cd: वत्सरत्रितयाद् योगी वज्रोपलविषाहिभिः 15.32ab: pŬyate न कदा चित् स्याद् अजरामरतां गतः 15.32cd: स्पर्शावृतिजविज्ञान गीतवच् च चतुर्दश 15.33ab: भेदाः सह फलैर् ज्ञेयाः पूर्वकालानुसारतः 15.33cd: किं त्व् अत्र चिन्तयेद् देहं स्वदेहादिभिर् आवृतम् 15.34ab: संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः 15.34cd: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते 15.35ab: त्रिभिः संवत्सरैर् देवि ब्रह्माण्डान्तर् उदीरितम् 15.35cd: शृणोति स स्फुटं सर्वं जरामरणवर्जितः 15.36ab: तत्राकाशोक्तवत् सर्वं स्वदेहाद्य् अनुचिन्तयेत् 15.36cd: श्रोत्रावरणजं सर्वं फलम् आप्नोति पूर्ववत् 15.37ab: मनोवतीम् अतो वक्ष्ये धारणां सर्वसिद्धिदाम् 15.37cd: यया संसिद्धया देवि सर्वसिद्धिफलं लभेत् 15.38ab: मन एव मनुष्याणां कारणं बन्धमोक्षयोः 15.38cd: तस्मात् तद् अभ्यसेन् मन्त्री यदीच्छेन् मोक्षम् अक्षयम् 15.39ab: तद् अर्धचन्द्रसंकाशम् अधोवक्त्रं हृदि स्थितम् 15.39cd: चिन्तयन् मासमात्रेण प्रतिभां प्रतिपत्स्यते 15.40ab: अकस्मात् पश्यते किं चिद् अकस्माच् छृणुते तथा 15.40cd: सर्वेन्द्रियात्मकं ज्ञानं अकस्माच् च क्व चित् क्व चित् 15.41ab: स्वस्वकेन्द्रियविज्ञानं संपश्येद् वत्सरत्रयात् 15.41cd: भवते योगयुक्तस्य योगिनः सुपरिस्फुटम् 15.42ab: स्वदेहादिकम् अप्य् अत्र पूर्वोक्तवद् अनुस्मरन् 15.42cd: चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत् 15.43ab: इत्य् एकादश गीतानि समभ्यस्यानि ते तथा 15.43cd: इन्द्रियाणि यतः सर्वं फलम् एषु प्रतिष्ठितम् 15.44ab: बन्धमोक्षाव् उभाव् एताव् इन्द्रियाणि जगुर् बुधाः 15.44cd: विगृहीतानि बन्धाय विमुक्तानि विमुक्तये 15.45ab: एतानि व्यापके भावे यदा स्युर् मनसा सह 15.45cd: विमुक्तानीति विद्वद्भिर् ज्ञातव्यानि तदा प्रिये 15.46ab: यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि 15.46cd: संस्थितानि तदा तानि बद्धानीति प्रचक्षते 15.47ab: इत्य् अयं द्विविधो भावः शुद्धाशुद्धप्रभेदतः 15.47cd: इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते इति श्रीमालिनीविजयोत्तरे तन्त्रे ऽक्षधारणाधिकारः पञ्चदशः समाप्तः धारणाधिकारः षोडशः 16.1ab: अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम् 16.1cd: महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते 16.2ab: षोडशारं स्मरेच् चक्रम् आत्मदेहम् अनन्यधीः 16.2cd: एषो ऽहम् इति संचिन्त्य स्वकार्यपरिवारितम् 16.3ab: अप्रधृष्यो भवेद् योगी वत्सरत्रितयेन तु 16.3cd: ममत्वम् अच्युतं तस्य भवेत् सर्वत्र कुत्र चित् 16.4ab: तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन् 16.4cd: चिन्तयेत् सर्वम् एवाहं मयि सर्वम् अवस्थितम् 16.5ab: ततो ऽहङ्कारविज्ञानं प्राप्नोतीति किम् अद्भुतम् 16.5cd: हृच्चक्रे समनुध्यायन् मत्स्वरूपम् अतन्द्रितः 16.6ab: अविलम्बम् अवाप्नोति गर्वावरणजं फलम् 16.6cd: बिम्बादिकं क्रमात् सर्वं चिन्तयन् नीललोहितम् 16.7ab: तद्भवं सर्वम् आप्नोति दशावस्थाप्रचोदितम् 16.7cd: इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा 16.8ab: उद्यदादित्यबिम्बाभं हृदि पद्मम् अनुस्मरन् 16.8cd: धर्मादिभावसंयुक्तम् अष्टपत्रं सकर्णिकम् 16.9ab: मासेन स्थिरबुद्धिः स्यात् षड्भिः श्रुतिधरो भवेत् 16.9cd: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते 16.10ab: स्वां तत्र चिन्तयेन् मूर्तिं बुद्धितत्त्वं प्रपश्यति 16.10cd: तदीशज्ञानम् आप्नोति ब्रह्माणम् अनुचिन्तयन् 16.11ab: वेदान् उद्गिरते सुप्तः समाधिस्थो ऽथवा मुनिः 16.11cd: सुस्थिरास् ते सदाभ्यासाद् अनधीता अपि स्फुटम् 16.12ab: बिम्बादिकं क्रमात् सर्वं पूर्वोक्तम् अनुचिन्तयन् 16.12cd: प्राप्नोति ब्राह्मम् ऐश्वर्यं बुद्ध्यावरणम् आश्रितम् 16.13ab: हृदि बिम्बं रवेर् ध्यायेत् तदन्तः सोममण्डलम् 16.13cd: एवम् अभ्यसतस् तस्य षण्मासाद् उपजायते 16.14ab: दिव्यचक्षुर् अनायासात् सिद्धिः स्याद् वत्सरत्रयात् 16.14cd: स्वदेहं चिन्तयंस् तत्र गुणज्ञानम् अवाप्स्यति 16.15ab: लिङ्गाकारं स्मरन् दीप्तं तदीशत्वम् अवाप्नुयात् 16.15cd: बिम्बादि पूर्ववद् ध्यायन् दशकं दशकात्मकम् 16.16ab: फलम् आप्नोत्य् असंदेहाद् गुणावरणसंस्थितम् 16.16cd: चतुर्विंशत्य् अमी प्रोक्ताः प्रत्येकं दशपञ्चधा 16.17ab: धारणाः क्ष्मादितत्त्वानां समासाद् योगिनां हिताः 16.17cd: त्रयोदशात्मके भेदे षड् अन्याः संस्थिता यथा 16.18ab: योगिनाम् अनुवर्ण्यन्ते तथा योगप्रसिद्धये 16.18cd: देहं मुक्त्वा स्वरूपेण नान्यत् किं चिद् इति स्मरेत् 16.19ab: सितपद्मासनासीनं मण्डलत्रितयोपरि 16.19cd: एवम् अत्र स्थिरीभूते मासमात्रेण योगवित् 16.20ab: सर्वव्याधिविनिर्मुक्तो भवतीति किम् अद्भुतम् 16.20cd: षण्मासाद् अस्य विज्ञानं जायते पृथिवीतले 16.21ab: अब्दाज् जरादिनिर्मुक्तस् त्रिभिः पुंस्तत्त्वदृग् भवेत् 16.21cd: हृदधः पङ्कजे ऽत्रैव द्वादशार्धाङ्गुलां तनुम् 16.22ab: हृदन्तां भावयेत् स्वाक्यां षण्मासान् मृत्युजिद् भवेत् 16.22cd: त्रिभिर् अब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम् 16.23ab: बिम्बादौ पूर्ववत् सर्वं तत्र संचिन्तिते सति 16.23cd: फलम् आप्नोत्य् असंदेहात् पुरुषावरणस्थितम् 16.24ab: एतद् वेदान्तविज्ञानं समासाद् उपवर्णितम् 16.24cd: कपिलस्य पुरा प्रोक्तम् एतद् विस्तरशो मया 16.25ab: शरत्संध्याभ्रसंघाभं स्वदेहम् अनुचिन्तयन् 16.25cd: वीतरागत्वम् अभ्येति षड्भिर् मासैर् न संशयः 16.26ab: जरामरणनिर्मुक्तो वर्षेणैवोपजायते 16.26cd: त्र्यब्दाज् ज्ञानम् अवाप्नोति रागावरणजं महत् 16.27ab: रक्तं संचिन्तयेद् देहं संपूर्णाभ्रोपरिस्थितम् 16.27cd: मासषट्कम् अनुद्विग्नो वीतरागत्वसिद्धये 16.28ab: स्मरन् संवत्सरे सम्यङ् मृत्युना न prapŬyate 16.28cd: त्रिभिर् अब्दैर् जितद्वन्द्वो रागे च समतां व्रजेत् 16.29ab: रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि 16.29cd: ध्यायन् फलम् अवाप्नोति पूर्वोक्तम् अखिलं क्रमात् 16.30ab: बिम्बादि चात्र पूर्वोक्तम् अनुचिन्तयतो मुहुः 16.30cd: फलं भवति निःशेषं रञ्जकावृतिसंभवम् 16.31ab: हृदि पद्मं सितं ध्यायेद् द्व्यष्टपत्रं सकेसरम् 16.31cd: सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम् 16.32ab: निश्चलं तत्र संयम्य चेतो निद्रान्तम् आत्मनः 16.32cd: ततो यत् पश्यते स्वप्ने तथ्यं तत् तस्य जायते 16.33ab: एवम् अभ्यसतस् तस्य बुद्धिपद्मोदितं फलम् 16.33cd: सर्वं प्रजायते तस्य तत्कालक्रमयोगतः 16.34ab: चतुरङ्गुलदेहादि सर्वं तत्र विचिन्तयन् 16.34cd: पूर्ववत् सर्वम् आप्नोति विद्यातत्त्वसमुद्भवम् 16.35ab: हृदयाद् एकम् एकं तु व्यतिक्रम्यार्धम् अङ्गुलम् 16.35cd: पृथक् चक्रत्रयं ध्यायेद् रक्तनीलासितं क्रमात् 16.36ab: तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम् 16.36cd: बिम्बादिकं च यत् प्रोक्तं तत्त्वत्रयम् इदं महत् 16.37ab: त्रयोदशात्मकं भेदम् एतदन्तं विदुर् बुधाः 16.37cd: एकादशप्रभेदेन तत्त्वद्वयम् अथोच्यते 16.38ab: कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम् 16.38cd: ध्यायेत् स्वरूपम् आत्मीयं दीप्तनेत्रोपलब्धवत् 16.39ab: क्षित्यादिकालतत्त्वान्ते यद् वस्तु स्थितम् अध्वनि 16.39cd: सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते 16.40ab: बिम्बादिके ऽपि तत्रस्थे योगिनाम् अनुचिन्तिते 16.40cd: भवतीति किलाश्चर्यम् अनायासेन तत्फलम् 16.41ab: कण्ठाकाशे स्थिरं चेतः कुर्वन् योगी दिने दिने 16.41cd: मायोत्थं फलम् आप्नोति बिम्बादाव् अपि तत्रगे 16.42ab: कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत् 16.42cd: चिन्तयन् न पुनर् याति मायादेर् वशवर्तिताम् 16.43ab: तद् एव तत्र स्वर्भानुमुक्तवत् परिचिन्तयन् 16.43cd: तेजोदेहादिकं चापि प्राप्नोति परमेशताम् 16.44ab: मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत् 16.44cd: समस्तमन्त्रचक्रस्य रूपं यत् सामुदायिकम् 16.45ab: ततः कालक्रमाद् योगी मन्त्रत्वम् अधिगच्छति 16.45cd: अनुषङ्गफलं चात्र पूर्वोक्तं सर्वम् इष्यते 16.46ab: मूर्तिं तत्रैव संचिन्त्य मन्त्रेशत्वम् अवाप्नुयात् 16.46cd: तदधोदीपकं तेजो ध्यात्वा तत्पतितां व्रजेत् 16.47ab: सबाह्याभ्यन्तरं तस्माद् अधोर्ध्वं व्यापि च स्मरन् 16.47cd: तेजो मन्त्रेश्वरेशानपदान् न च्यवते नरः 16.48ab: बद्ध्वा पद्मासनं योगी पराबीजम् अनुस्मरन् 16.48cd: भ्रुवोर् मध्ये न्यसेच् चित्तं तद्बहिः किं चिद् अग्रतः 16.49ab: निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते 16.49cd: पश्यते पुरुषं तत्र द्वादशाङ्गुलम् आयतम् 16.50ab: तत्र चेतः स्थिरं कुर्यात् ततो मासत्रयोपरि 16.50cd: सर्वावयवसंपूर्णं तेजोरूपम् अचञ्चलम् 16.51ab: प्रसन्नम् इन्दुसंकाशं पश्यति दिव्यचक्षुषा 16.51cd: तं दृष्ट्वा पुरुषम् दिव्यं कालज्ञानं प्रवर्तते 16.52ab: अशिरस्के भवेन् मृत्युः षण्मासाभ्यन्तरेण तु 16.52cd: वञ्चनं तत्र कुर्वीत यत्नात् कालस्य योगवित् 16.53ab: ब्रह्मरन्ध्रोपरि ध्यायेच् चन्द्रबिम्बम् अकल्मषम् 16.53cd: स्रवन्तम् अमृतं दिव्यं स्वदेहापूरकं बहु 16.54ab: तेनापूरितम् आत्मानं चेतोनालानुसर्पिणा 16.54cd: सबाह्याभ्यन्तरं ध्यायन् दशाहान् मृत्युजिद् भवेत् 16.55ab: महाव्याधिविनाशे ऽपि योगम् एनं समभ्यसेत् 16.55cd: प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गगम् अनुस्मरन् 16.56ab: धूम्रवर्णं यदा पश्येन् महाव्याधिस् तदा भवेत् 16.56cd: कृष्णे कुष्ठम् अवाप्नोति नीले शीतलिकाभयम् 16.57ab: हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम् 16.57cd: यद् यद् अङ्गं न पश्येत तत्र तद्व्याधिम् आदिशेत् 16.58ab: आत्मनो वा परेषां वा योगी योगपथे स्थितः 16.58cd: वर्षैस् तु पञ्चभिः सर्वम् विद्यातत्त्वान्तम् ईश्वरि 16.59ab: वेत्ति भुङ्क्ते च सततं न च तस्मात् प्रहीयते 16.59cd: तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि 16.60ab: पूर्वोक्तं सर्वम् आप्नोति तत्कालक्रमयोगतः 16.60cd: अथोर्ध्वव्यापिनि ध्याने तत्र तस्माद् अखण्डितः 16.61ab: सर्वमन्त्रेश्वरेशत्वान् न भूयो ऽपि निवर्तते 16.61cd: एवं ललाटदेशे ऽपि महादीप्तम् अनुस्मरन् 16.62ab: प्रपश्यत्य् अचिराद् एव varïëÂakayutaæ क्रमात् 16.62cd: इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति 16.63ab: राजावर्तनिभं चान्यत् तथा वैडूर्यसंनिभम् 16.63cd: पुष्परागनिभं चान्यत् प्रवालकसमद्युति 16.64ab: पद्मरागप्रतीकाशम् अन्यच् चन्द्रसमद्युति 16.64cd: तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते 16.65ab: विहारपादचारादि ततः सर्वं प्रवर्तते 16.65cd: अधोर्ध्वं व्यापिनि ध्याते न तस्माच् च्यवते पदात् 16.66ab: इत्य् एतत् सर्वम् आख्यातं लक्ष्यभेदव्यवस्थितम् 16.66cd: अधुना चित्तभेदो ऽपि समासाद् उपदिश्यते 16.67ab: piÓÃcÃnantaparyantaguïëÂakasamÅhayà 16.67cd: तत्तद्रूपगुणं कुर्यात् सम्यग् ईशे स्थिरं मनः 16.68ab: इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक् 16.68cd: यथोपासा तथाख्याता योगिनां योगसिद्धये इति श्रीमालिनीविजयोत्तरे तन्त्रे धारणाधिकारः षोडशः समाप्तः सप्तदशः षडङ्गयोगाधिकारः 17.1ab: अथैतत् सर्वम् उद्दिष्टं यदि न स्फुटतां व्रजेत् 17.1cd: स्फुटीकृते ऽस्थिरे तत्र न मनस् तिष्ठते स्फुटम् 17.2ab: गतिभङ्गं ततस् तस्य प्राणायामेन कारयेत् 17.2cd: स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः 17.3ab: पूरकः कुम्भकश् चैव रेचको ह्य् अपकर्षकः 17.3cd: उत्कर्षः पञ्चमो ज्ञेयस् तदभ्यासाय योगिभिः 17.4ab: पूरकः पूरणाद् वायोर् द्वेधा षोढा च गीयते 17.4cd: स्वभावपूरणाद् एको विरेच्यान्यः प्रपूरितः 17.5ab: नासामुखोर्ध्वतालूनां रन्ध्रभेदाद् विभिद्यते 17.5cd: भिन्नः षोढात्वम् अभ्येति पुनर् भेदैर् अनन्तताम् 17.6ab: कुम्भः पञ्चविधो ज्ञेयस् तत्रैकः पूरिताद् अनु 17.6cd: विधृतो रेचकात् पश्चाद् द्वितीयः परिकीर्तितः 17.7ab: द्वयोर् अन्ते द्वयं चान्यत् स्वभावस्थश् च पञ्चमः 17.7cd: स्थानान्तरप्रभेदेन गच्छत्य् एषो ऽप्य् अनन्तताम् 17.8ab: रेचकः पूर्ववज् ज्ञेयो द्विधाभूतः षडात्मकः 17.8cd: स्थानसंस्तम्भितो वायुस् तस्माद् उत्कृष्य नीयते 17.9ab: यो ऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते 17.9cd: तस्माद् अपि पुनः स्थानं यतो नीतस् तदाहृतः 17.10ab: अपकर्षक इत्य् उक्तो द्वाव् अप्य् एताव् अनेकधा 17.10cd: एषाम् अभ्यसनं कुर्यात् पद्मकाद्यासनस्थितः 17.11ab: अधमः सकृदुद्घातो मध्यमो द्विगुणो मतः 17.11cd: ज्येष्ठः स्याद् यस् त्रिरुद्घातः स च द्वादशमात्रकः 17.12ab: त्रिर्जानुवेष्टनान् मात्रा त्रिगुणाच् छोटिकात्रयात् 17.12cd: अजितां नाक्रमेन् मात्रां वायुदोषनिवृत्तये 17.13ab: प्रत्यङ्गधारणाद् वायुं न च चक्षुषि धारयेत् 17.13cd: नाभिहृत्तालुकान्तस्थे विधृते मरुति क्रमात् 17.14ab: चतस्रो धारणा ज्ञेयाः शिख्यम्ब्वीशामृतात्मिकाः 17.14cd: यद् यत्र चिन्तयेद् द्रव्यं तत् तत् सर्वगतं स्मरेत् 17.15ab: बिन्दुनादात्मकं रूपम् ईशानी धारणा Órità 17.15cd: अमृतायां स्मरेद् इन्दुं कालत्यागोक्तवर्त्मना 17.16ab: धारणाभिर् इहैताभिर् योगी योगपथे स्थितः 17.16cd: हेयं वस्तु परित्यज्य यायात् पदम् अनामयम् 17.17ab: त्रिवेदद्वीन्दुसङ्ख्यातसमुद्घातास् त्व् इमा मताः 17.17cd: एताभिर् अप्य् अधो ऽप्य् उक्तं फलं प्राप्नोत्य् अनुत्तमम् 17.18ab: योगाङ्गत्वे समाने ऽपि तर्को योगाङ्गम् उत्तमम् 17.18cd: हेयाद्यालोचनात् तस्मात् तत्र यत्नः प्रशस्यते 17.19ab: मार्गे चेतः स्थिरीभूतं हेये ऽपि विषयेच्छया 17.19cd: प्रेर्य तेनानयेत् तावद् यावत् पदम् अनामयम् 17.20ab: तदर्थभावनायुक्तं मनो ध्यानम् उदाहृतम् 17.20cd: तद् एव परमं ज्ञानं भावनामयम् इष्यते 17.21ab: मुहूर्ताद् एव तत्रस्थः समाधिं प्रतिपद्यते 17.21cd: तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्य् अभीप्सितम् 17.22ab: यत् किं चिच् चिन्तयेद् वस्तु नान्यत्वं प्रतिपद्यते 17.22cd: तेन तन्मयताम् आप्य भवेत् पश्चाद् अभाववत् 17.23ab: पञ्चताम् इव संप्राप्तस् तीव्रैर् अपि न चाल्यते 17.23cd: ततः शब्दादिभिर् योगी योगिनीकुलनन्दनः 17.24ab: इत्य् अनेन विधानेन प्रत्याहृत्य मनो मुहुः 17.24cd: प्राणायामादिकं सर्वं कुर्याद् योगप्रसिद्धये 17.25ab: सर्वम् अप्य् अथवा भोगं मन्यमानो विरूपकम् 17.25cd: स्वशरीरं परित्यज्य शाश्वतं पदम् ऋच्छति 17.26ab: तदा पूर्वोदितं न्यासं कालानलसमप्रभम् 17.26cd: विपरीतविधानेन कुर्यात् स्कृक्छिन्दियुग्गतम् 17.27ab: आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम् 17.27cd: पूरयेद् वायुना देहम् अङ्गुष्ठान् मस्तकान्तिकम् 17.28ab: तम् उत्कृष्य ततो ऽङ्गुष्ठाद् ब्रह्मरन्ध्रान्तम् आनयेत् 17.28cd: छेदयेत् सर्वमर्माणि मन्त्रेणानेन योगवित् 17.29ab: जीवम् ÃdidvijÃrƬhaæ शिरोमालादिसंयुतम् 17.29cd: कृत्वा तदग्रे कुर्वीत द्विजम् आद्यम् अजीवकम् 17.30ab: इत्य् एषा कथिता काल रात्रिर् मर्मनिकृन्तनी 17.30cd: नैनां समुच्चरेद् देवि य इच्छेद् दीर्घजीवितम् 17.31ab: शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना 17.31cd: एवं प्रत्ययम् आलोच्य मृत्युजिद्ध्यानम् आश्रयेत् 17.32ab: nipŬya तं ततस् तत्र बिन्दुनादादिचिन्तकः 17.32cd: वेगाद् उत्कृष्य तत्रस्थं कालरात्र्या विसर्जयेत् 17.33ab: अनेन क्रमयोगेन अने योजितः परमे पदे 17.33cd: समय्य् अपि महादेवि दीक्षोक्तं फलम् अश्नुते 17.34ab: [लचुन] सिद्धयोगेश्वरीमते 17.34cd: तत्सकाशाद् भवेत् सिद्धिः सर्वमन्त्रोक्तलक्षणा 17.35ab: तद् एव मन्त्ररूपेण मनुष्यैः समुपास्यते 17.35cd: एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते 17.36ab: अभक्तस्य गुहस्यापि नाख्येयो जातुचित् त्वया 17.36cd: उदरं सर्वम् आपूर्य ब्रह्मरन्ध्रान्तम् आगतम् 17.37ab: वायुं भ्रमणयोगेन ततस् तं प्रेरयेत् तथा 17.37cd: यावत् प्राणप्रदेशान्तं योगिनां मनसेप्सितम् 17.38ab: प्राप्यते पुनर् आवृत्य तथैव नाभिमण्डलम् 17.38cd: एवं समभ्यसेत् तावद् यावद् वासरसप्तकम् 17.39ab: तदाप्रभृति संयुक्तः कर्षयेत् त्रिदशान् अपि 17.39cd: अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम् 17.40ab: गृह्णीयाद् योगयुक्तात्मा किम् अन्यैः क्षुद्रशासनैः 17.40cd: प्रथमं महती घूर्णिर् अभ्यासात् तस्य जायते 17.41ab: ततः प्रकम्पो देवेशि ज्वलतीव ततो ऽप्य् अणुः इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशो योगाङ्गाधिकारः समाप्तः परमविद्याधिकारो ऽष्टादशः 18.1ab: शृणु देवि परं गुह्यम् अप्राप्यम् अकृतात्मनाम् 18.1cd: यन् न कस्य चिद् आख्यातं तद् अद्य कथयामि ते 18.2ab: सर्वम् अन्यत् परित्यज्य चित्तम् अत्र निवेशयेत् 18.2cd: मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् 18.3ab: यजेद् आध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् 18.3cd: बहिर् लिङ्गस्य लिङ्गत्वम् अनेनाधिष्ठितं यतः 18.4ab: अतः प्रपूजयेद् एतत् परमाद्वैतम् आश्रितः 18.4cd: अनुध्यानेन देवेशि परेण परमाणुना 18.5ab: यो ऽनुध्यातः स एवैतल् लिङ्गं पश्यति नापरः 18.5cd: यद् एतत् स्पन्दनं नाम हृदये समवस्थितम् % 5 18.6ab: तत्र चित्तं समाधाय कम्प उद्भव एव च 18.6cd: तत्र प्रशान्तिम् आप्नोति मासेनैकेन योगवित् 18.7ab: हृदयाद् उत्थितं लिङ्गं ब्रह्मरन्ध्रान्तम् ईश्वरि 18.7cd: स्वप्रभोद्द्योतिताशेषदेहान्तम् अमलद्युति 18.8ab: तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः 18.8cd: तन्मस्तकं समारुह्य मासमात्रम् अनन्यधीः 18.9ab: ततस् तत्र सुनिष्पन्ने षण्मासात् सर्वसिद्धयः 18.9cd: एतल् लिङ्गम् अविज्ञाय यो लिङ्गी लिङ्गम् आश्रयेत् 18.10ab: वृथाऌपरिश्रमस् तस्य न लिङ्गफलम् अश्नुते 18.10cd: शैवम् एतन् महालिङ्गम् आत्मलिङ्गे [न] सिद्ध्यति 18.11ab: सिद्धे ऽत्र लिङ्गवल् लिङ्गी लिङ्गस्थो लिङ्गवर्जितः 18.11cd: भवतीति किम् आश्रयम् एतस्माल् लिङ्गलिङितः 18.12ab: अनेन लिङ्गलिङ्गेन यदा योगी बहिर् व्रजेत् 18.12cd: तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गम् इष्यते 18.13ab: एतस्माल् लिङ्गविज्ञानाद् योगिनो लिङ्गिताः स्मृताः 18.13cd: अनेनादिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः 18.14ab: भवन्तीति किमाश्चर्यं तद्भावगतचेतसः 18.14cd: रौद्रं भावं सम्श्रित्य यदि योगं समभ्यसेत् 18.15ab: दुर्निरीक्ष्यो भवेत् सर्वैः सदेवासुरमानुषैः 18.15cd: गमागमविनिर्मुक्तः सर्वदृष्टिर् अकातरः 18.16ab: मुहूर्तं तिष्ठते यावत् तावद् एवेशम् आप्नुयात् 18.16cd: आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति 18.17ab: यत् तद् अक्षरम् अव्यक्तं शैवं भैरवम् इत्य् अपि 18.17cd: तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञताम् इयात् 18.18ab: य एवैनं समासाद्य यस् तृप्तिम् अधिगच्छति 18.18cd: न च कृत्रिमयोगेषु स मुक्तः सर्वबन्धनैः 18.19ab: प्राणायामादिकैर् लिङ्गैर् योगाः स्युः कृत्रिमा मताः 18.19cd: तेन ते ऽकृतकस्यास्य कलां नार्हन्ति षोडशीम् 18.20ab: एतत् समभ्यसन् योगी दिव्यचिह्नानि पश्यति 18.20cd: उपविष्ट ऋजुर् योगी न किञ् चिद् अपि चिन्तयेत् 18.21ab: मुहूर्तान् निर्दहेत् सर्वं देहस्थम् अकृतं कृतम् 18.21cd: दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत् 18.22ab: ततस् तत्र स्थिरीभूते ज्योतिर् अन्तः प्रकाशते 18.22cd: तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते 18.23ab: स्वतन्त्रशिवताम् एति भुञ्जानो विषयान् अपि 18.23cd: अनिमीलितदिव्याक्षो यावद् आस्ते मुहूर्तकम् 18.24ab: तस्मात् सर्वगतं भावम् आत्मनः प्रतिपद्यते 18.24cd: तम् एव भावयेद् यत्नात् सर्वसिद्धिफलेप्सया 18.25ab: ततस् तं भावयेद् योगी कम्पमानो ऽत्यनुल्बणम् 18.25cd: ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः 18.26ab: दृष्ट्वा तत्परमं तेजो दिव्यज्ञानम् अवाप्नुयात् 18.26cd: षड्भिर् मासैर् अनायासाद् वत्सरेण प्रसिद्ध्यति 18.27ab: शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति 18.27cd: चेतः सर्वगतं कृत्वा मुहूर्ताद् एव योगवित् 18.28ab: शक्यावेशम् अवाप्नोति प्रकम्पानुभवात्मकम् 18.28cd: ततस् तत्र स्थिरीभूते मासमात्रेण योगवित् 18.29ab: शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम् 18.29cd: तत्र सम्यक् सुनिष्पन्ने सर्वेन्द्रियजम् आदरात् 18.30ab: तत्र स्फुटम् अवाप्नोति विज्ञानम् अनिवारितम् 18.30cd: सर्वगं चात्र विज्ञेयं यद् अक्षर्थेन संगतम् 18.31ab: एवमेवेदम् आख्यातं तत्त्वं पर्यायभेदतः 18.31cd: कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम् 18.32ab: भावयेत् परमां शक्तिं सर्वत्रैव विचक्षणः 18.32cd: निश्चलं तु मनः कृत्वा यावत् तन्मयतां गतः 18.33ab: तावत् सर्वगत भावं क्षणमात्रात् प्रपद्यते 18.33cd: निर्दह्य पाशजालानि यथेष्टं फलम् आप्नुयात् 18.34ab: तस्मात् समभ्यसेद् एनं कृत्वा निश्चयम् आत्मनः 18.34cd: यत्राधारविनिर्मुक्तो जीवो लयम् अवाप्स्यति 18.35ab: तत्स्थानं सर्वमन्त्राणाम् उत्पत्तिक्षेत्रम् इष्यते 18.35cd: द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः 18.36ab: प्रयातवाधिकाऌमात्रा सा ज्ञेया सर्वसिद्धिदा 18.36cd: अथवा गच्छतस् तस्य स्वप्नवृत्त्या विचक्षणः 18.37ab: निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम् 18.37cd: पश्यते तत्र चिच्छक्तिं तुटिमात्राम् अखण्डिताम् 18.38ab: तद् एव परमं तत्त्वं तस्माज् जातम् इदं जगत् 18.38cd: स एव मन्त्रदेहस् तु सिध्हयोगीश्वरीमते 18.39ab: तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः 18.39cd: ईषद्व्यावृत्तवर्णस् तु हेयोपादेयवर्जितः 18.40ab: यां संवित्तिम् अवाप्नोति शिवतत्त्वं तद् उच्यते 18.40cd: तत्र चित्तं स्थिरीकुर्वन् सर्वज्ञत्वम् अवाप्नुयात् 18.41ab: तत्रैव दिव्यचिह्नानि पश्यते च न संशयः 18.41cd: यत्रैव कुत्र चिद् गात्रे विकार उपजायते 18.42ab: संकल्पपूर्वको देवि तत् तत्त्वं तत्त्वम् उत्तमम् 18.42cd: तद् अभ्यसेन् महायोगी सर्वज्ञत्वजिगीषया 18.43ab: प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम् 18.43cd: गन्धपुष्पादिभिर् योगी नित्यम् आत्मानम् आदरात् 18.44ab: ब्रह्मरन्ध्रप्रदेशे तु पूजयेद् भावतो ऽपि वा 18.44cd: द्रवद्द्रव्यसमायोगात् स्नपनं तस्य जायते 18.45ab: गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम् 18.45cd: षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते 18.46ab: यम् एवोच्चारयेद् वर्णं स जपः परिकीर्तितः 18.46cd: तत्र चेतः समाधाय दह्यमानस्य वस्तुनः 18.47ab: ज्वालनतस् तिष्ठते यावत् तावद् धोमः कृतो भवेत् 18.47cd: यद् एव पश्यते रूपं तद् एव ध्यानम् इष्यते 18.48ab: प्रसङ्गाद् इदम् उद्दिष्टम् अद्वैतयजनं महत् 18.48cd: उदयार्कसमाभासम् ऊर्ध्वद्वारे मनः स्थिरम् 18.49ab: हृदि वाऌतत् तथा कुर्याद् द्वादशान्ते ऽथवाप्नुयात् 18.49cd: ततो मासार्धमात्रेण तद्रूपम् उपलभ्यते 18.50ab: उपलब्धं तद् अभ्यस्य सर्वज्ञत्वाय कल्पते 18.50cd: वस्त्रेण मुखम् आच्छाद्य योगी लक्ष्ये नियोजयेत् 18.51ab: नाभिकन्दाद् अधस्तात् तु यावत् तत्त्वं शिखाव् अधि 18.51cd: सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम् 18.52ab: प्राणशक्त्यवसाने तु पश्यते रूपम् आत्मनः 18.52cd: तद् एवाभ्यासतो देवि विकासम् उपगच्छति 18.53ab: तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते 18.53cd: ततो ऽस्य मासमात्रेण का चित् संवित्तिर् इष्यते 18.54ab: यतः सर्वं विजानाति हृदये संव्यवस्थितं 18.54cd: तां ज्ञात्वा कस्य चिद् योगी न सम्यक् प्रतिपादयेत् 18.55ab: अध्यायात् कथनं कुर्यान् नाकाले मृत्युम् आप्नुयात् 18.55cd: मृतो ऽपि श्वभ्रसंघाते क्रमेण परिपच्यते 18.56ab: एवं ज्ञात्वाऌमहादेवि स्वहितं समुपार्जयेत् 18.56cd: शिष्यो ऽप्य् अन्यायतो गृह्णन् नरकं प्रतिपद्यते 18.57ab: न च तत्कालम् आप्नोति वचस् त्व् अवितथं मम 18.57cd: न्यायेन ज्ञानम् आसाद्य पश्चान् न प्रतिपद्यते 18.58ab: तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः 18.58cd: ध्यात्वा तम् अग्रतः स्थाप्य स्वरूपेणैव योगवित् 18.59ab: षड्विधं विन्यसेन् मार्गं तस्य देहे पुरोक्तवत् 18.59cd: ततस् तं दीपम् आलोक्य तदङ्गुष्ठाग्रतः क्रमात् 18.60ab: नयेत् तेजः समाहृत्य द्वादशान्तम् अनन्यधीः 18.60cd: ततस् तं तत्र संचिन्त्य शिवेनैकत्वम् आगतम् 18.61ab: तत्र ध्यायेत् तमोरूपं तिरोभावनशीलनम् 18.61cd: पतन्तीं तेन मार्गेण ह्य् अङ्गुष्ठाग्रान्तम् आगताम् 18.62ab: सबाह्याभ्यन्तरं ध्यायेन् निविडाञ्जनसप्रभाम् 18.62cd: अनेन विधिना तस्य mƬhabuddher दुरात्मनः 18.63ab: विज्ञानमन्त्रविद्याद्या न कुर्वन्त्य् उपकारिताम् 18.63cd: चित्ताभिसन्धिमात्रेण ह्य् अदृष्टस्यापि जायते 18.64ab: कथं चिद् उपलब्धस्य नित्यम् एवापकारिणः 18.64cd: अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यम् अग्रतः 18.65ab: स्वर्भानुरूपया शक्त्या ग्रस्तं तम् अनुचिन्तयेत् 18.65cd: अपराधसहस्रैस् तु कोपेन मह्तान्वितः 18.66ab: विधिम् एनं प्रकुर्वीत krŬÃrthaæ न तु जातु चित् 18.66cd: अनेन विधिना भ्रष्टो विज्ञानाद् अपरेण च 18.67ab: न शक्यो योजितुं भूयो यावत् तेनैव नोद्धृतः 18.67cd: करुणाकृष्टचित्तस् तु तस्य कृत्वा विशोधनम् 18.68ab: प्राणायामादिभिस् तीव्रैः प्रायश्चित्तैऋ विधिश्रुतैः 18.68cd: ततस् तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना 18.69ab: ततः सर्वम् अवाप्नोति फलं तस्माद् अनन्यधीः 18.69cd: एवं ज्ञात्वा प्रयत्नेन गुरुम् आसादयेत् सुधीः 18.70ab: यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः 18.70cd: न तस्यान्वेषयेद् वृत्तं शुभं वा यदि वाशुभम् 18.71ab: स एव तद् विजानाति युक्तं वायुक्तम् एव वा 18.71cd: अकार्येषु यदा सक्तः प्राणद्वयापहारिषु 18.72ab: तदा निवारणीयो ऽसौ प्रणतेन विपश्चिता 18.72cd: तेनातिवार्यमाणो ऽपि यद्य् असौ न निवर्तते 18.73ab: तदान्यत्र क्व चिद् गत्वा शिवम् एवानुचिन्तयेत् 18.73cd: एष योगविधिः प्रोक्तः समासाद् योगिनां हितः 18.74ab: नात्र शुद्धिर् न चाशुद्धिर् न भक्ष्यादिविचारणम् 18.74cd: न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च 18.75ab: न चापि तत्परित्यागो निष्परिग्रहतापि वा 18.75cd: सपरिग्रहता वापि जटाभस्मादिसंग्रहः 18.76ab: तत्त्यागो न व्रतादीनां चरणाचरणं च यत् 18.76cd: क्षेत्रादिसंप्रवेशश् च समयादिप्रपालनम् 18.77ab: परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् 18.77cd: नास्मिन् विधीयते किं चिन् न चापि प्रतिषिध्यते 18.78ab: विहितं सर्वम् एवात्र प्रतिषिद्धम् अथापि वा 18.78cd: किं त्व् एतद् अत्र देवेशि नियमेन विधीयते 18.79ab: तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना 18.79cd: तच् च यस्य यथैव स्यात् स तथैव समाचरेत् 18.80ab: तत्त्वे निश्चलचित्तस् तु भुञ्जानो विषयान् अपि 18.80cd: न संस्पृश्येत दोषैः स पद्मपत्रम् इवाम्भसा 18.81ab: विषापहारिमन्त्रादिसंनद्धो भक्षयन्न् अपि 18.81cd: विषं न मुह्यते तेन तद्वद् योगी महामतिः 18.82ab: इत्य् एतत् कथितं देवि किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे परमविद्याधिकारो ऽष्टादशः कुलचक्राधिकार एकोनविंशः 19.1ab: अथैनं परमं योगविधिम् आकर्ण्य शाङ्करी 19.1cd: पुनर् आह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् 19.2ab: साध्यत्वेन श्रुता देव भिन्नयोनिस् तु मालिनी 19.2cd: विद्यात्रयं सविद्याङ्गं विधिवच् चावधारितम् 19.3ab: अधुना श्रोतुम् इच्छामि ह्य् अभिन्ना साध्यते कथम् 19.3cd: हिताय साधकेन्द्राणां प्रसादाद् वक्तुम् अर्हसि 19.4ab: एवम् उक्तो महेशान्या जगतां पतिर् आदरात् 19.4cd: विकसद्वदनाम्भोजः प्रत्युवाच वचो ऽमृतम् 19.5ab: आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः 19.5cd: कुलचक्रं यजेद् आदौ बुधो दीक्षोक्तवर्त्मना 19.6ab: ततो जपेत् पराम् शक्तिं लक्षम् एकम् अखण्डितम् 19.6cd: पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम् 19.7ab: तद्वत् खण्डाष्तकं चास्या लक्षं लक्षम् अखण्डितम् 19.7cd: जपेत् कुलेश्वरस्यापि लक्षषट्कम् अनन्यधीः 19.8ab: होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः 19.8cd: नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप्रजायते 19.9ab: स्वकुले जपयुक्तस्य अशक्तस्यापि साधने 19.9cd: भवन्ति कन्यसा देवि संसारे भोगसंपदः 19.10ab: शक्तस् तु साधयेत् सिद्धिं मध्यमाम् उत्तमाम् अपि 19.10cd: कृतसेवाविधिः पृथ्वीं भ्रमेद् उद्भ्रान्तपन्त्रिवत् 19.11ab: नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै 19.11cd: ग्रामे ऽपि चैकरात्रं तु स्थित्वैनं विधिम् आचरेत् 19.12ab: यन् नामाद्यक्षरं यत्र वर्गे तत् तस्य वस्तुनः 19.12cd: कुलम् उक्तं विधानज्ञैर् नगरादेर् न संशयः 19.13ab: या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता 19.13cd: सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः 19.14ab: तस्य किं चित् समासाद्य नगरादिकम् आदरात् 19.14cd: स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजोदये 19.15ab: अवा [लचुन] समेकैक उदिते [लचुन] 19.15cd: देवता माहेश्वर [लचुन] 19.16ab: क्रमेणैव यथा रात्रौ [लचुन] तथाऌदिवा 19.16cd: स्वदिशि स्वोदये वर्गं तम् एवानुस्मरेद् बुधः 19.17ab: तिष्ठेद् अन्योदयं यावत् ततः स्वां दिशम् आश्रयेत् 19.17cd: स्वकुलं चिन्तयन् यायात् तद्देशकुलम् एव वा 19.18ab: यावद् अन्यां दिशं मन्त्री ततस् तद् अनुचिन्तयेत् 19.18cd: एवं यावत् स्वकं स्थानं कुलचक्रोक्तवर्त्मना 19.19ab: भ्रमित्वा पुनर् आयाति पूर्वकालक्रमेण च 19.19cd: तावद् आगत्य देवेशि तदेशकुलनायिका 19.20ab: ददेद् भक्ष्यादिकं किं चिद् दापयेद् वाथ केन चित् 19.20cd: अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः 19.21ab: योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति 19.21cd: दुष्करो ऽयं विधिर् देवि सत्त्वहीनैर् नराधमैः 19.22ab: सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः 19.22cd: अथैकस्मिन्न् अपि ग्रामे पत्तने नगरे ऽपि वा 19.23ab: तद् दिग्भागं समाश्रित्य तद् एवजपते कुलम् 19.23cd: त्रिभिर् अब्दैर् अनायासात् साधयेद् उत्तमं फलम् 19.24ab: लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः 19.24cd: अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् 19.25ab: चेतसा भ्रमणं कुर्यात् सर्वकालक्रमेण तु 19.25cd: ततो ऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् 19.26ab: आविर्भवत्य् असंदेहात् स्वविज्ञानप्रकाशकम् 19.26cd: तेनाविर्भूतमात्रेण योगी योगिकुले कुली 19.27ab: भवेद् अपि पतिर् देवि योगिनां परमेश्वरि 19.27cd: अथवा चिन्तयेद् देवि yakÃrÃdikramëÂakam 19.28ab: स्वरूपेण प्रभाकारकरालाकुलविग्रहम् 19.28cd: तस्य मध्ये कुलेशानं स्वबोधकम् अनुस्मरन् 19.29ab: सर्वम् एव च तत्पश्चाच् चक्रं दीपशिखाकृतिम् 19.29cd: संभूतं चिन्तयेद् योगी योगिनीपदकाङ्क्षया 19.30ab: एतस्मिन् व्यक्तिम् आपन्ने पिण्डस्थं बुद्ध उच्यते 19.30cd: ततो ऽस्याकस्मिकी देवि महामुद्रोपजायते 19.31ab: शृङ्गारवीरकारुण्यशोककोपादयस् तथा 19.31cd: प्रबुद्धम् एतद् उद्दिष्टं पिण्डस्थम् अमरार्चिते 19.32ab: दिवसैर् अभियुक्तस्य ततो ऽस्य बहुभिर् दिनैः 19.32cd: धरादितत्त्वभावानां संवित्तिर् उपजायते 19.33ab: सुप्रबुद्धं तद् इच्छन्ति पिण्डस्थं ज्ञानम् उत्तमम् 19.33cd: चक्रं च triguïëÂÃram अथवा तत्र चिन्तयेत् 19.34ab: कादिहान्ताक्षराक्रान्तं पूर्वरूपं सबिन्दुकम् 19.34cd: तत्रापि पूर्ववत् सर्वं कुर्वन्न् एतद् फलं लभेत् 19.35ab: आदिवर्णान्वितं वाथ षोडशारम् अनुस्मरन् 19.35cd: मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः 19.36ab: द्वासप्ततिसहस्राणि nìÅnÃæ नाभिचक्रके 19.36cd: यतः पिण्डत्वम् आयान्ति तेनासौ पिण्ड उच्यते 19.37ab: तत्र स्थितं तु यज् ज्ञेयं पिण्डस्थं तद् उदाहृतम् 19.37cd: अ [लचुन] मल [लचुन] त्केश [लचुन] कम् 19.38ab: विज्वरत्वम् अवाप्नोति वत्सरेण यदृच्छया 19.38cd: चक्रपञ्चकम् एतद् धि पूर्ववद् धृदये स्थितम् 19.39ab: पदस्थम् इति शंसन्ति चतुर्व्हेदं विचक्षणाः 19.39cd: यत्रार्थावगतिर् देवि तत् स्थानंपदम् उच्यन्ते 19.40ab: चतुष्कम् अत्र विज्ञेयं भेदं पञ्चदशात्मकम् 19.40cd: सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत् 19.41ab: जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः 19.41cd: व्याप्ताव् अपि प्रसिद्धायां मायाधस्तत्त्वगोचरः 19.42ab: वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति 19.42cd: पदस्थे किं तु चन्द्राभं प्रदीपाभं न चिन्तयेत् 19.43ab: एतद् एवामृतौघेन देहम् आपूरयत् स्वकम् 19.43cd: चिन्तितं मृत्युनाशाय भवतीति किम् अद्भुतम् 19.44ab: उपलक्षणम् एतत् ते चन्द्रबिम्बाद्युदीरितम् 19.44cd: येन येनैव रूपेण चिन्त्यते परमेश्वरी 19.45ab: पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा 19.45cd: रूपम् ऐश्वरम् इच्छन्ति शिवस्याशिवहारिणः 19.46ab: यद्भ्रूमध्यस्थितं यस्मात् तेन तत्रव्यवस्थितम् 19.46cd: पञ्चकं सूर्यसंकाशं रूपस्थम् अभिधीयते 19.47ab: तत्रापि पूर्ववत् सिद्धिर् ईश्वरान्तपदोद्भवा 19.47cd: रूपातीतं तु देवेशि प्राग् एवोक्तम् अनेकधा 19.48ab: इत्य् एषा कुलचक्रस्य समासाद्व्याप्तिर् उत्तमा 19.48cd: कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते 19.49ab: सर्वदाथ विभेदेन पृथग्वर्णविभेदतः 19.49cd: विद्यादिसर्वसंसिद्ध्यै योगिनां योगम् इच्छन्ति 19.50ab: भूयो ऽपि संप्रदायेन वर्णभेदश् च कीर्त्यते 19.50cd: स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम् 19.51ab: नाभिचक्रोपविष्टाम् तु चन्द्रकोटिसमप्रभाम् 19.51cd: बीजं यत् सर्वशास्त्राणां तत् तदा स्याद् अनारतम् 19.52ab: स्वकीयेनैव वक्त्रेण निर्गच्छत् प्रविचिन्तयेत् 19.52cd: तारहारलताकारं विस्फुरत्किरणाकुलम् 19.53ab: वर्णैस् तारकसंकाशैर् आरब्धम् अमिताद्युति 19.53cd: मासार्धाच् छास्त्रसंघातम् उद्गिरत्य् अनिवारितम् 19.54ab: स्वप्ने मासात् समाधिस्थः षड्भिर् मासैर् यथेच्छया 19.54cd: उच्छिन्नान्य् अपि शास्त्राणि ग्रन्थतश् चार्थतो ऽपि वा 19.55ab: जानाति वत्सराद् योगी यदि तन्मयतां गतः 19.55cd: अनुषङ्गफलं चैतत् समासाद् उपवर्णितम् % 19.55 19.56ab: विद्येश्वरसमानत्वसिद्धिर् अन्याश् च सिद्धयः 19.56cd: प्रतिवर्नविभेदेन यथेदानीं तथोच्यते 19.57ab: ध्यातव्या योगिभिर् नित्यं तत्तत्फलबुभुक्षुभिः 19.57cd: विन्यासक्रमयोगेन त्रिविधेनापि वर्त्मना 19.58ab: यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः 19.58cd: तं तत्रैव समाधाय स्वरूपेणैव योगवित् इति श्रीमालिनीविजयोत्तरे कुलचक्राधिकर एकोनविंशः समाप्तः सर्वमन्त्रनिर्णयो विंशो ऽधिकारः 20.1ab: अथ पिण्डादिभेदेन शाक्तं विज्ञानम् उच्यते 20.1cd: योगिनां योगसिद्ध्यर्थं संक्षेपान् न तु विस्तरात् 20.2ab: पिण्डं शरीरम् इत्य् उक्तं तद्वच् छक्तिशिवात्मनोः 20.2cd: ब्रह्मानन्दो बलं तेजो वीर्यम् ओजश् च कीर्त्यते 20.3ab: अज्ञानेन निरुद्धं तद् अनाद्येव सदात्मनः 20.3cd: तदाविर्भूतये सर्वम् अनिरुद्धं प्रवर्तते 20.4ab: तेनाविर्भाव्यमानं तत् पूर्वावस्थां परित्यजत् 20.4cd: याः संवित्तीर् अवाप्नोति ता अधस्तात् प्रकीर्तिताः % 4 20.5ab: तद् एव पदम् इच्छन्ति सर्वार्थावगतिर् यतः 20.5cd: तस्मात् संजायते नित्यं नित्यम् एव शिवात्मनोः 20.6ab: तद् एव रूपम् इत्य् उक्तम् आत्मनश् च विनश्वरम् 20.6cd: रूपातीतं तद् एवाहुर् यतोक्षाविषयं परम् 20.7ab: भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः 20.7cd: तावद् आलोचयेद् वस्तु यावत् पदम् अनामयम् 20.8ab: नैवं न चैवं नाप्य् एवं नापि चैवम् अपि स्फुटम् 20.8cd: चेतसा योगयुक्तेन यावत् तद् इदम् अप्य् अलम् 20.9ab: कृत्वा तन्मयम् आत्मानं सर्वाक्षार्थविवर्जितम् 20.9cd: मुहूर्तं तिष्ठते यावत् तावत् कम्पः प्रजायते 20.10ab: भ्रमणोद्भवनिद्राश् च किं चिद् आनन्द इत्य् अपि 20.10cd: तत्र यत्नेन संदध्याच् चेतः परफलेच्छया 20.11ab: तद् एतद् आत्मनो रूपं शिवेन प्रकटीकृतम् 20.11cd: यत्र तु यच् च विज्ञेयं शिवात्मकम् अपि स्थितम् 20.12ab: तद्रूपोद्बलकत्वेन स्थितिम् इत्य् अवधारयेत् 20.12cd: तत्समभ्यसतो नित्यं स्थूलपिण्डाद्य् उपाश्रयात् 20.13ab: चतुर्भेदत्वम् आयाति भक्त्याभिन्नम् अपि स्वतः 20.13cd: स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः 20.14ab: भौतिकं बाह्यम् इच्छन्ति द्वितीयं चातिवाहिकम् 20.14cd: तत्राद्योपाश्रयाद् योगी ससंवित्तिर् अपि स्फुटान् 20.15ab: बाह्यार्थान् संप्रगृह्णाति किं चिद् आध्यात्मिकान् अपि 20.15cd: द्वितीयोपाश्रयात् तत्त्वभावार्थान् संप्रपद्यते 20.16ab: ईशते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम् 20.16cd: स्वरूपालोचनाद् अस्य यत् किं चिद् उपजायते 20.17ab: तत्र चेतः स्थिरीकुर्वंस् तद् एव सकलं लभेत् 20.17cd: तेन तत्र न कुर्वीत चैतद् uttamavächayà 20.18ab: पिण्डद्वयविनिर्मुक्ता किं चित् तद्वासनान्विता 20.18cd: विज्ञानकेवलान्तस्था पदम् इत्य् अभिधीयते 20.19ab: यत एताम् अनुप्राप्तो विज्ञानक्रमयोगतः 20.19cd: रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते 20.20ab: एतच् चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात् 20.20cd: स च तत्त्वादिसंवित्तिपूर्वस् तत्पतितावधिः 20.21ab: पदभावविनिर्मुक्ता किं चित् तदनुवर्जिता 20.21cd: अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः 20.22ab: तेन सारूप्यम् इत्य् उक्ता रूपस्थं यत् तदान्वितम् 20.22cd: उदितादिप्रभेदेन तद् अप्य् उक्तं चतुर्विधं 20.23ab: ज्ञानोदया च देवेशि ममत्वात् तत्फलप्रदम् 20.23cd: अमुना क्रमयोगेन अन्तरा येषु संदधत् 20.24ab: चेतः शुद्धम् अवाप्नोति रूपातीतं परं पदम् 20.24cd: चतुर्विधं तद् अप्य् उक्तं संवित्तिफलभेदतः 20.25ab: त्रिविधं तत् समभ्यस्य सर्वसिद्धिफलेच्छया 20.25cd: चतुर्थात् तु तनुं व्यक्त्वा तत्क्षणाद् अपवृज्यते 20.26ab: इति पिण्डादि भेदेन शिवज्ञानम् उदाहृतम् 20.26cd: योगाभ्यासविधानेन मन्त्रविद्यागणं Ó­ïu 20.27ab: पूर्वोक्तविधिसंनद्धः प्रदेशे पूर्वचोदिते 20.27cd: नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयेत् 20.28ab: स्वरूपेण प्रभाभारप्रकाशिततनूदरम् 20.28cd: दीप्तिभिस् तस्य तीव्राभिर् आ ब्रह्मभुवनं ततः 20.29ab: एवं संस्मरतस् तस्य दिवसैः सप्तभिः प्रिये 20.29cd: रुद्रशक्तिसमावेशः सुमहान् संप्रजायते 20.30ab: आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति 20.30cd: महाहास्यं तथा गेयं शिवरुदितम् एव च 20.31ab: करोत्य् आविष्टचित्तस् तु न तु जानाति किं चन 20.31cd: मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत् 20.32ab: तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः 20.32cd: यां याम् एव दिशं षड्भिर् मासैर् युक्तस् तु वीक्षते 20.33ab: नानाकाराणि रूपाणि तस्यां तस्यां प्रपश्यति 20.33cd: न तेषु संदधेच् चेतः न चाभ्यासं परित्यजेत् 20.34ab: कुर्वन्न् एतद्विधं योगी भीरुर् उन्मत्तको भवेत् 20.34cd: वीरः शक्तिम् पुनर् याति प्रमादात् तद्गतो ऽपि सन् 20.35ab: वत्सराद् योगसंसिद्धिं प्राप्नोति मनसेप्सिताम् 20.35cd: परापराम् अथैतस्या अपरां वा यथेच्छया 20.36ab: सद्भावं मातृसंघस्य हृदयं भैरवस्य वा 20.36cd: नवात्मानम् अपि ध्यायेद् रतिशेखरम् एव वा 20.37ab: अघोर्याद्यष्टकं वापि माहेश्यादिकम् एव वा 20.37cd: अमृतादिप्रभेदेन रुद्रान् वा शक्तयो ऽपि वा 20.38ab: सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः 20.38cd: अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः 20.39ab: प्राणस्थं परयाक्रान्तं प्रत्येकम् अपि दीपितम् 20.39cd: विद्यां प्रकल्पयेन् मन्त्रं प्राणाक्रान्तं परासनम् 20.40ab: द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत् 20.40cd: अष्टारस्याथवा देवि तस्य त्रेधा शतस्य वा 20.41ab: षडरस्याथवा मन्त्री यथा सर्वं तथा ӭणु 20.41cd: संक्षेपाद् इदम् आख्यातं सार्धं चक्रशतद्वयम् 20.42ab: एतत् त्रिगुणातां याति स्त्रीपुंयामलभेदतः 20.42cd: शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम् 20.43ab: दक्षश् चण्डो हरः शौण्डी प्रमथो भीममन्मथौ 20.43cd: शकुनिः सुमतिर् नन्दो गोपालो ऽथ पितामहः 20.44ab: नन्दा भद्रा जया काली कराली विकृतानना 20.44cd: क्रोष्टकी भीममुद्रा च वायुवेगा हयानना 20.45ab: गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः 20.45cd: आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये 20.46ab: सिद्धिर् ऋद्धिस् तथा लक्ष्मीर् दीप्तिर् माला शिखा Óivà 20.46cd: सुमुखी वामनी नन्दा हरिकेशी हयानना 20.47ab: विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात् 20.47cd: एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः 20.48ab: षोडशारे ऽमृताद्याश् च स्त्रीपुंपाठप्रभेदतः 20.48cd: श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः 20.49ab: अर्घेशो भारभूतिश् च स्थितिः स्थाणुर् हरस् तथा 20.49cd: झिण्ठीशो भौतिकश् चैव सद्योजातस् तथापरः 20.50ab: अनुग्रहेश्वरः क्रूरो महासेनो ऽथ षोडश 20.50cd: सिद्धिर् ऋद्धिर् द्युतिर् लक्ष्मी मेघा कान्तिः स्वधा धृतिः 20.51ab: दीप्तिः पुष्टिर् मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः 20.51cd: सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः 20.52ab: षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः 20.52cd: अघोराद्यास् tathëÂÃre अघोर्याद्याश् च देवताः 20.53ab: माहेश्याद्यास् तथा देवि चतुर्विंशत्य् अतः Ó­ïu 20.53cd: नन्दादिकाः क्रमात् सर्वा ब्रह्माण्याद्यास् तथैव च 20.54ab: संवर्तो लकुलीकश् च भृगुः श्वेतो बकस् तथा 20.54cd: खड्गी पिनाकी भुजगो नवमो बलिर् एव च 20.55ab: महाकालो द्विरण्डश् च च्छगलाण्डः शिखी तथा 20.55cd: लोहितो मेषमीनौ च tridaï¬yëìhinÃmakau 20.56ab: उमाकान्तो ऽर्धनारीशो दारुको लाङ्गली तथा 20.56cd: तथा सोमेशशर्माणौ चतुर्विम्शत्य् अमी मताः 20.57ab: कादिभान्ताः परिज्ञेया अष्टारे याद्यम् अष्टकम् 20.57cd: मकारो बिन्दुरूपस्थः सर्वेषाम् उपरि स्थितः 20.58ab: जुंकारो ऽथ तथा स्वाहा षडरे ष क्रमेण तु 20.58cd: बलिश् च बलिनन्दश् च दशग्रीवो हरो हयः 20.59ab: माधवश् च महादेवि षष्ठः संपरिकीर्तितः 20.59cd: विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका [हारौद्री?] 20.60ab: अम्बा गुर्वेति योगिन्यो बीजैस् तैर् एव ष स्मृताः 20.60cd: अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः 20.61ab: अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः 20.61cd: ध्यानाराधनयुक्तानां योगिनां मन्त्रिणाम् अपि 20.62ab: अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम् 20.62cd: मन्त्रं वा पूर्वम् उद्दिष्टं जपन् ध्यायन् प्रसिद्ध्यति 20.63ab: इति संक्षेपतः प्रोक्तं सर्वकामफलप्रदम् इति श्रीमालिनीविजयोत्तरे सर्वमन्त्रनिर्णयो नाम विंशतितमो ऽधिकारः समाप्तः चन्द्राकृष्ट्यधिकार एकविंशतितमः 21.1ab: अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम् 21.1cd: व्याधिमृत्युविनाशाय योगिनाम् उपवर्ण्यते 21.2ab: षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके 21.2cd: स्वरूपेण परां तत्र स्रवन्तीम् अमृतं स्मरेत् 21.3ab: पूर्वन्यासेन संनद्धः क्षणम् एकं विचक्षणः 21.3cd: ततस् तु रसनां नीत्वा लम्बके विनियोजयत् 21.4ab: स्रवन्तम् अमृतं दिव्यं चन्द्रबिम्बसितं स्मरेत् 21.4cd: मुखम् आपूर्यते तस्य किं चिल् लवणवारिणा 21.5ab: लोहगन्धेन तच् चात्र न पिबेत् किं तु निक्षिपेत् 21.5cd: एवं समभ्यसेत् तावद् यावत् तत् स्वादु जायते 21.6ab: जराव्याधिविनिर्मुक्तो जायते तत्पिबंस् ततः 21.6cd: षड्भिर् मासैर् अनायासाद् वत्सरान् मृत्युजिद् भवेत् 21.7ab: तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम् 21.7cd: यद् एव चिन्तयेद् द्रव्यं तेनास्यापूर्यते मुखम् 21.8ab: रुधिरं मदिरं वाथ वसां वा क्षीरम् एव वा 21.8cd: घृततैलादिकं वाथ द्रवद्द्रव्यम् अनन्यधीः 21.9ab: अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिम् उत्तमम् 21.9cd: मृते जीवच्छरीरे तु प्रविशेद् योगविद्यया 21.10ab: निवातस्थो जितप्राणो जितासनविधिक्रमः 21.10cd: कुर्वीत वायुनावेशम् अर्कतूले शनैः शनैः 21.11ab: स्वादाकृष्टिविधिं यावद् गुडे निम्बे च कारयेत् 21.11cd: श्रीखण्डगुडकर्पूरैस् ततः कृत्वाकृतिम् शुभाम् 21.12ab: प्रगुणाम् अगुण[लचुन]न्यङ्गेषु संदधत् 21.12cd: न्यासं कृत्वापि तत्रापि वेधं कुर्याच् छनैः शनैः 21.13ab: निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम् 21.13cd: घट्टनं नाम विज्ञेयम् अङ्गप्रत्यङ्गचालनम् 21.14ab: एवम् अभ्यसतस् तस्य योगयुक्तस्य योगिनः 21.14cd: चलते प्रतिमा सा तु धावते चापि संमुखी 21.15ab: पुनस् तां प्रेरयेत् तावद् यावत् स्वस्थानम् आगतम् 21.15cd: पतितां चालयेद् भूय उत्तानां पार्श्वतः स्थितः 21.16ab: एवं सर्वात्मनस् तावद् यावत् स्ववशतां गताम् 21.16cd: ततः प्रभृत्य् असौ योगी प्रविशेद् यत्र रोचते 21.17ab: मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः 21.17cd: प्रक्षिप्य जलवच् छक्तिजालम् सर्वाङ्गसंधिषु 21.18ab: प्रत्यङ्गम् अङ्गतस् तस्य शक्तिं तेनाक्रमेद् बुधः 21.18cd: स्वकीयं रक्षयेद् देहम् आक्रान्ताव् अन्यथा त्यजेत् 21.19ab: बहून्य् अपि शरीराणि दृढलक्ष्यो yadÃÊbhavet 21.19cd: tadÃÊg­hïÃty असंदेहं युगपत् संत्यजन्न् अपि 21.20ab: अथापरं प्रवक्ष्यामि सद्यःप्रत्ययकारकम् 21.20cd: समाधानामृतं दिव्यं योगिनां मृत्युनाशनम् 21.21ab: चन्द्राकृष्टिकरं नाम मासाद् वाऌयोगभोगदम् 21.21cd: शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि 21.22ab: स्नातः शुचिर् निराहारः कृतपूजाविधिर् बुधः 21.22cd: न्यसेच् चन्द्रे कलाजालं परया समधिष्ठितम् 21.23ab: सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः 21.23cd: एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः 21.24ab: तावद् आलोकयेच् चन्द्रं यावद् अस्तम् उपागतम् 21.24cd: ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः 21.25ab: एवं दिने दिने कुर्याद् यावत् पञ्चदशी भवेत् 21.25cd: शेषां रात्रिं स्वपेद् ध्यायंशॢचन्द्रबिम्बगतां पराम् 21.26ab: पौर्णमासीं तथा योगी अर्धरात्र उपस्थितः 21.26cd: जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः 21.27ab: चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम् 21.27cd: सिताम्बरपरीधानां सितचन्दनचर्चिताम् 21.28ab: मौक्तिकाभरणोपेतं सुरूपां नवयौवनाम् 21.28cd: आप्यायनकरीं देवीं समन्ताद् अमृतस्रवाम् 21.29ab: राजीवासनसंस्थां च योगनिद्राम् अवस्थिताम् 21.29cd: चन्द्रबिम्बे परां देवीं ईक्षते नात्र संशयः 21.30ab: ततस् तां चेतसा व्याप्य तावद् आकर्षयेत् सुधीः 21.30cd: यावन् मुखाग्रम् आयाता तत्र कुर्यात् स्थिरं मनः 21.31ab: ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा 21.31cd: निगिरेत् तां समाकृष्य भूयो हृदि विचिन्तयेत् 21.32ab: तया प्रविष्टया देहं योगी दुःखविवर्जितः 21.32cd: शक्तितुल्यबलो भूत्वा जीवेद् आचन्द्रतारकम् 21.33ab: एको ऽप्य् अनेकधात्मानं संविभज्य निजेच्छया 21.33cd: त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम् 21.34ab: आसाद्य विपुलान् भोगान् प्रलये समुपस्थिते 21.34cd: परम् अभ्येति निर्वाणं दुष्प्रापम् अकृतात्मनाम् 21.35ab: अथवा तन् न शक्नोति गगने परिचिन्तितुम् 21.35cd: प्रतिबिम्बे तथा ध्यायेद् उदकादिषु पूर्ववत् 21.36ab: तत् पीत्वाऌमनसा शेषां स्वपेद् रात्रिम् अनुस्मरन् 21.36cd: पूर्वोक्तं समवाप्नोति षड्भिर् मासैर् अखण्डितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः समाप्तः सूर्याकृष्ट्यधिकारो द्वाविंशतितमः 22.1ab: अथान्यं परमं गुह्यं कथयामि तव प्रिये 22.1cd: यन् न कस्य चिद् आख्यातं योगामृतम् अनुत्तमम् 22.2ab: सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम् 22.2cd: सम्यङ् मासचतुष्केण dinëÂÃbhyadhikena तु 22.3ab: praharsyëÂamo भागो nìikety अभिधीयते 22.3cd: तत्पादक्रमवृद्ध्या तु प्रतिवासरम् अभ्यसेत् 22.4ab: उदयास्तमयं यावद् यत्र सूर्यः प्रदृश्यते 22.4cd: प्रदेशे तत्र विजने सर्वबाधाविवर्जिते 22.5ab: अहोरात्रोषितो योगी मकरस्थे दिवाकरे 22.5cd: शुचिर् भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः 22.6ab: भानुबिम्बे न्यसेच् चक्रम् अष्टषड्द्वादशारकम् 22.6cd: शिवशक्तिघनोपेतं bhairavëÂakasaæyutam 22.7ab: वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर् युतम् 22.7cd: अष्टारं चिन्तयेद् बिम्बे शेषं रश्मिषु चिन्तयेत् 22.8ab: तत्र चित्तं समाधाय प्रोक्तकालं विचक्षणः 22.8cd: अनिमीलितनेत्रस् तु भानुबिम्बं निरीक्षयेत् 22.9ab: ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः 22.9cd: प्रविशेद् अन्धकारान्तर्भुवनं निरुपद्रवम् 22.10ab: तत्रोन्मीलितनेत्रस् तु बिम्बाकारं प्रपश्यति 22.10cd: संधाय तत्र चैतन्यं तिष्ठेद् यावन् न पश्यति 22.11ab: नष्टे ऽपि चेतसा शेषं तिष्ठेत् कालम् अनुस्मरन् 22.11cd: एवं मासेन देवेशि स्थिरं तद् उपजायते 22.12ab: मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः 22.12cd: त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम् 22.13ab: प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि 22.13cd: प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम् 22.14ab: उपलब्धं समाकृष्य मुखाग्रे स्थिरतां नयेत् 22.14cd: आपीय पूर्ववत् पश्चाद् वृत्तिं निश्चलतां नयेत् 22.15ab: तत्र तेन सहात्मानम् एकीकृत्य मुहूर्तकम् 22.15cd: यावत् तिष्ठति देवेशि तावत् संत्यजति क्षितिम् 22.16ab: पश्यतो जनवृन्दस्य याति सूर्येन चैकतः 22.16cd: अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः 22.17ab: शिवाद्यवनिपर्यन्तं न क्व चित् प्रतिहन्यते 22.17cd: भुक्त्वा तु विपुलान् भोगान् निष्कले लीयते परे 22.18ab: तद् एतत् खेचरीचक्रं यत्र खेचरतां व्रजेत् 22.18cd: सिद्धयोगेश्वरीतन्त्रे सरहस्यम् उदाहृतम् 22.19ab: अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम् 22.19cd: देहं चिन्तयतः पूर्वं फलं स्यान् निश्चितात्मनः 22.20ab: उच्चरन् फादिनान्तां वा ध्वनिज्योतिर्मरुद्द्युताम् 22.20cd: विश्राम्य मस्तके चित्तं क्षणम् एकं विचक्षणः 22.21ab: त्रिशूलेन प्रयोगेन सद्यस् त्यजति मेदिनीम् 22.21cd: एवं समभ्यसन् मासाच् चक्रवद् भ्रमति क्षितौ 22.22ab: मुहूर्तं स्पृशते भूमिं मुहूर्ताच् च नभस्तलम् 22.22cd: शिवारावादि कुरुते वलनास्फोटनानि च 22.23ab: मुद्राबन्धादिकं वाथ bhëà वाऌवक्त्य् अनेकधा 22.23cd: षण्मासान् मेदिनीं त्यक्त्वा समाधिस्थो दृढेन्द्रियः 22.24ab: तिष्ठते हस्तमात्रेण गगने योगचिन्तकः 22.24cd: पश्यते योगिनीवृन्दम् अनेकाकारलक्षणम् 22.25ab: संवत्सरेण युक्तात्मा तत्समानः प्रजायते 22.25cd: पश्यताम् एव लोकानां तेजोभिर् भासयन् दिशः 22.26ab: यात्य् उत्कृष्य महीपृष्ठात् खेचरीणां पतिर् भवेत् 22.26cd: मुद्रा खगेश्वरी नाम कथिता योगिनीमते 22.27ab: जागरित्वाथ वा योगी त्र्यहोरात्रम् अतन्द्रितः 22.27cd: चतुर्थे ऽह्नि निशारम्भे पूजयित्वा महेश्वरम् 22.28ab: ततो ऽन्धकारे बहुले कृतरक्षाविधिर् बुधः 22.28cd: भ्रुवोर् मध्ये समाधाय क्षणं चेतः प्रपश्यति 22.29ab: तेजो रूपप्रतीकाशं पर्यङ्कासनम् आस्थितः 22.29cd: प्रयोगं त्व् एव सततं योगयुक्तः समभ्यसेत् 22.30ab: पश्यते मासमत्रेण गृहान्तर्वस्तु यत् स्थितम् 22.30cd: द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम् 22.31ab: चतुर्भिर् विषयान्तःस्थं पञ्चभिर् मण्डलावधि 22.31cd: षड्भिर् मासैर् महायोगी च्छिद्रं पश्यति मेदिनीम् 22.32ab: सर्वज्ञत्वम् अवाप्नोति वत्सरान् नात्र संशयः 22.32cd: योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम् 22.33ab: पश्यते योगयुक्तात्मा तत्समानश् च जायते 22.33cd: अनेनैव विधानेन स्वस्तिकासनसंस्थितः 22.34ab: बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपम् अनुस्मरेत् 22.34cd: तेनापि सर्वं पुर्वोक्तं व्याप्नोति फलम् उत्तमम् इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकार द्वाविंशतितमः समाप्तः त्रयोविंशतितमो ऽधिकारः 23.1ab: अथातः परमं गुह्यं कथयामि तवाधुना 23.1cd: सद्योपलब्धिजनकं योगिनां योगसिद्धये 23.2ab: पूर्वन्यासेन संनद्धश् चित्तं श्रोत्रे निवेशयेत् 23.2cd: निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते 23.3ab: ततस् तत्र शृणोत्य् एष योगी ध्वनिम् अनावृतम् 23.3cd: सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर् मुहुः 23.4ab: यम् आक्र्ण्य महादेवि पुण्यपापैः प्रमुच्यते 23.4cd: तत्र संधाय चैतन्यं षण्मासाद् योगवित्तमः 23.5ab: रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्य् अयत्नतः 23.5cd: दूराच् छ्रवणविज्ञानं वत्सरेणास्य जायते 23.6ab: सर्वकामफलावाप्तिर् वत्सरत्रितयेन च 23.6cd: सिद्ध्यतीति किम् आश्चार्यम् अनायासेन सिद्ध्यति 23.7ab: अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः 23.7cd: पूर्वन्यासेन संनद्धः किं चिद् भित्तिमदाश्रितः 23.8ab: लक्षयेद् आत्मनश् छायां मस्तकोर्ध्वम् अनाहतम् 23.8cd: धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना 23.9ab: याति तन्मयतां तत्र योगयुक्तो यथा यथा 23.9cd: तथा तथास्य महती साऌवित्तिर् उपजायते 23.10ab: ततस् तत्र महातेजः स्फुरत्किरणसंनिभम् 23.10cd: पश्यते यत्र दृष्टे ऽपि सर्वपापक्षयो भवेत् 23.11ab: तद् अस्याभ्यासतो मासात् सर्वत्र प्रविसर्पति 23.11cd: ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति 23.12ab: षण्मासम् अभ्यसन् योगी सर्वज्ञत्वम् अवाप्नुयात् 23.12cd: अब्दं दिव्यतनुर् भूत्वा शिववन् मोदते चिरम् 23.13ab: अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः 23.13cd: ह्रीं क्ष्लां क्ष्वीं वं तथाऌक्षं च पञ्चकस्य यथाक्रमम् 23.14ab: हं यं रं लं तथा वं च पञ्चकस्यापरस्य ca 23.14cd: ­æ .Ræ Êæ .Læ तथा ओं औं हः अं आकर्णिकावधौ 23.15ab: केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा 23.15cd: हूं हें हैं च दलेष्व् एवं स्वसंज्ञाभिश् च शक्तयः 23.16ab: मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत् 23.16cd: ज्रकारं शूलशृङ्गाणाम् इत्य् एतत् परिकीर्तितम् 23.17ab: अनुक्तासनयोगेषु सर्वत्रैव प्रकल्पयेत् 23.17cd: नमः स्वाहा तथा वौष हुं वष फ च जातयः\testim{\svacchandatantra 1.72} 23.18ab: प्रायश्चित्तेषु सर्वेषु जपेन् मालाम् अखण्डिताम् 23.18cd: भिन्नां वाप्य् अथवाभिन्नाम् अतिक्रमबलाबलम् 23.19ab: सकृज्जपात् समारभ्य यावल् लक्षत्रयं प्रिये 23.19cd: प्राणवृत्तिनिरोधेन ततः परतरं क्व चित् 23.20ab: सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः 23.20cd: प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम् 23.21ab: नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम् 23.21cd: तद्वद् गुह्यं च कुर्वीत विद्येयं द्व्यक्षरा मता 23.22ab: अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः 23.22cd: पीठादिकं भ्रमेत् सिद्ध्यै नान्यथा वीरवन्दिते 23.23ab: तत् प्रदेशं समासाद्य मन्त्रैर् आत्मानम् आदरात् 23.23cd: विद्यया वेष्तयेत् स्थानं रक्तसूत्रसमानया 23.24ab: बहुधानन्यचित्तस् तु सबाह्याभ्यन्तरं बुधः 23.24cd: ततस् तत्र क्व चित् क्षेत्रे योगिन्यो भीमविक्रमाः 23.25ab: समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम् 23.25cd: येनासौ लब्धमात्रेण संप्रदायेन सुव्रते 23.26ab: तत्समानबलो भूत्वा भुङ्क्ते भोगान् यथेप्सितान् 23.26cd: अथवा कृतसेवस् तु लक्षम् एकं जपेत् सुधीः 23.27ab: तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत् 23.27cd: तत्रोच्चारितमात्रेयं विषक्षयकरी भवेत् 23.28ab: चक्रवभ्रममाणैषा योनौ रक्तां विचिन्तयेत् 23.28cd: गमागमक्रमाद् वापि विन्द[लचुन]वारिता 23.29ab: तत्रस्थश् चाशु संघातविघाताकुञ्चनेन तु 23.29cd: क्षणाद् अनन्यचित्तस् तु क्षोभयेद् उर्वशीम् अपि 23.30ab: कृतसेवविधिर् वाथ लक्षत्रयजपेन तु 23.30cd: महतीं श्रियम् आधत्ते पद्मश्रीफलतर्पिता 23.31ab: षडुत्थासनसंस्थाना साधिताप्य् उक्तवर्त्मना 23.31cd: सर्वसिद्धिकरी देवी मन्त्रिणाम् उपजायते 23.32ab: शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम् 23.32cd: षडुत्थम् आसनं दद्यात् सर्वचक्रविधौ बुधः 23.33ab: कुद्रा च महती योज्या हृद्बीजेनोपचारकम् 23.33cd: अथान्यत् संप्रवक्ष्यामि स्वप्नज्ञानम् अनुत्तमम् 23.34ab: हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्राव् अनन्यधीः 23.34cd: मासाद् ऊर्ध्वं महादेवि स्वप्ने यत् किंचिद् ईक्षते 23.35ab: तत् तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः 23.35cd: तत्रैव यदि कालस्य नियमेन रतो भवेत् 23.36ab: तदा प्रथमयामे तु वत्सरेण शुभाशुभम् 23.36cd: षट्त्रिमासेन क्रमशो द्वितीयादिष्व् अनुक्रमात् 23.37ab: अरुणोदयवेलायां दशाहेन फलं लभेत् 23.37cd: संकल्पपूर्वके ऽप्य् एवं परेषाम् आत्मनो ऽपि वा 23.38ab: क्व चित् कार्ये समुत्पन्ने सुप्तज्ञानम् उपाक्रमेत् 23.38cd: इत्य् एतत् कथितं देवि सिद्धयोगीश्वरीमतम् 23.39ab: नातः परतरं ज्ञानं शिवाद्यवनिगोचरे 23.39cd: य एवं तत्त्वतो वेद स शिवो नात्र संशयः 23.40ab: तस्य पादरजः मूर्ध्नि धृतं पापप्रशान्तये 23.40cd: एतच् छ्रुत्वा महादेवी परं संतोषम् Ãgatà 23.41ab: एवं क्षमापयाम् आस प्रणिपत्य पुनः पुनः 23.41cd: इति वः सर्वम् आख्यातं मालिनीविजयोत्तरम् 23.42ab: ममैतत् कथितं देव्या योगामृतम् अनुत्तमम् 23.42cd: भवद्भिर् अपि नाख्येयम् अशिष्याणाम् इदं महत् 23.43ab: न चापि परशिष्याणाम् अपरीक्ष्य प्रयत्नतः 23.43cd: सर्वथैतत् समाख्यातं योगाभ्यासरतात्मनाम् 23.44ab: प्रयातानां विनीतानां शिवैकार्पितचेतसाम् 23.44cd: कार्तिकेयात् समासाद्य ज्ञानामृतम् इदं महत् 23.45ab: मनयो योगम् अभ्यस्य परां सिद्धिम् उपागताः इति श्रीमालिनीविजयोत्तरे तन्त्रे त्रयोविंशतितमो ऽधिकारः समाप्तः समाप्तं चेदं मालिनीविजयोत्तरं नाम महातन्त्रम्