Malinivijayottaratantra Adhikaras 1-4, 7, 11-17 based on the critical edition by Somadeva Vasudeva, Wolfson College, Oxford, July 2000 (critical apparatus not included) (also publ. Pondichery c2004, Collection indologie, 97) Adhikaras 5, 6, 8-10, 18-23 based on the ed. by Madhusudan Kaul Shastri, Bombay 1922 (Kashmir series of texts and studies ; 37) Input by Somadeva Vasudeva ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ मालिनीविजयोत्तरतन्त्रम् सृष्ट्यधिकारः प्रथमः 1.1ab: जयन्ति जगदानन्दविपक्षक्षपणक्षमाः 1.1cd: परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः 1.2ab: जगदर्णवमग्नानां तारकं तारकान्तकम् 1.2cd: सनत्कुमारसनकसनातनसनन्दनाः 1.3ab: नारदागस्त्यसंवर्तवसिष्ठाद्या महर्षयः 1.3cd: जिज्ञासवः परं तत्त्वं शिवशक्त्युन्मुखीकृताः 1.4ab: समभ्यर्च्य विधानेन ते तम् ऊचुः प्रहर्षिताः 1.4cd: भगवद्योगसंसिद्धिकाङ्क्षिणो वयम् आगताः 1.5ab: सा च योगं विना यस्मान् न भवेत् तम् अतो वद 1.5cd: ऋषिभिर् योगम् इच्छद्भिः स तैर् एवम् उदाहृतः 1.6ab: प्रत्युवाच प्रहृष्टात्मा नमस्कृत्य महेश्वरम् 1.6cd: शृणुध्वं संप्रवक्ष्यामि सर्वसिद्धिफलप्रदम् 1.7ab: मालिनीविजयं तन्त्रं परमेशमुखोद्गतम् 1.7cd: भुक्तिमुक्तिप्रदातारम् उमेशम् अमरार्चितम् 1.8ab: स्वस्थानस्थम् उमा देवी प्रणिपत्येदम् अब्रवीत् 1.8cd: सिद्धयोगेश्वरीतन्त्रं नवकोटिप्रविस्तरम् 1.9ab: यत् त्वया कथितं पूर्वं भेदत्रयविसर्पितम् 1.9cd: मालिनीविजये तन्त्रे कोटित्रितयलक्षिते 1.10ab: योगमार्गस् त्वया प्रोक्तः सुविस्तीर्णो महेश्वर 1.10cd: भूयस् तस्योपसंहारः प्रोक्तो द्वादशभिस् तथा 1.11ab: सहस्रैः सो ऽपि विस्तीर्णो गृह्यते नाल्पबुद्धिभिः 1.11cd: अतस् तम् उपसंहृत्य समासाद् अल्पधीहितम् 1.12ab: सर्वसिद्धिकरं ब्रूहि प्रसादात् परमेश्वर 1.12cd: एवम् उक्तस् तदा देव्या प्रहस्योवाच विश्वराट् 1.13ab: शृणु देवि प्रवक्ष्यामि सिद्धयोगेश्वरीमतम् 1.13cd: यन् न कस्य चिद् आख्यातं मालिनीविजयोत्तरम् 1.14ab: मयाप्य् एतत् पुरा प्राप्तम् अघोरात् परमात्मनः 1.14cd: उपादेयं च हेयं च विज्ञेयं परमार्थतः 1.15ab: शिवः शक्तिः सविद्येशा मन्त्रा मन्त्रेश्वराणवः 1.15cd: उपादेयम् इति प्रोक्तम् एतत् षट्कं फलार्थिनाम् 1.16ab: मलः कर्म च माया च मायीयम् अखिलं जगत् 1.16cd: सर्वं हेयम् इति प्रोक्तं विज्ञेयं वस्तु निश्चितम् 1.17ab: एतज् ज्ञात्वा परित्यज्य सर्वसिद्धिफलं लभेत् 1.17cd: तत्रेशः सर्वकृच् छान्तः सर्वज्ञः सर्वकृत् प्रभुः 1.18ab: सकलो निष्कलो ऽनन्तः शक्तिर् अप्य् अस्य तद्विधा 1.18cd: स सिसृक्षुर् जगत् सृष्टेर् आदाव् एव निजेच्छया 1.19ab: विज्ञानकेवलान् अष्टौ बोधयाम् आस पुद्गलान् 1.19cd: अघोरः परमो घोरो घोररूपस् तदाननः 1.20ab: भीमश् च भीषणश् चैव वमनः पिवनस् तथा 1.20cd: एतान् अष्टौ स्थितिध्वंसरक्षानुग्रहकारिणः 1.21ab: मन्त्रमन्त्रेश्वरे शुद्धे संनियोज्य ततः पुनः 1.21cd: मन्त्राणाम् असृजत् तद्वत् सप्तकोटीः समण्डलाः 1.22ab: सर्वे ऽप्य् एते महात्मानो मन्त्राः सर्वफलप्रदाः 1.22cd: आत्मा चतुर्विधो ज्ञेयस् तत्र विज्ञानकेवलः 1.23ab: मलैकयुक्तस् तत्कर्मयुक्तः प्रलयकेवलः 1.23cd: मलम् अज्ञानम् इच्छन्ति संसाराङ्कुरकारणम् 1.24ab: धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् 1.24cd: ईश्वरेच्छावशाद् अस्य भोगेच्छा संप्रजायते 1.25ab: भोगसाधनसंसिद्ध्यै भोगेच्छोर् अस्य मन्त्रराट् 1.25cd: जगद् उत्पादयाम् आस मायाम् आविश्य शक्तिभिः 1.26ab: सा चैका व्यापिनी सूक्ष्मा निष्कला जगतो निधिः 1.26cd: अनाद्यन्ताशिवेशानी व्ययहीना च कथ्यते 1.27ab: असूत सा कलातत्त्वं यद् योगाद् अभवत् पुमान् 1.27cd: जातकर्तृत्वसामर्थ्यो विद्यारागौ ततो ऽसृजत् 1.28ab: विद्या विवेचयत्य् अस्य कर्म तत्कार्यकारणे 1.28cd: रागो ऽनुरञ्जयत्य् एनं स्वभोगेष्व् अशुचिष्व् अपि 1.29ab: नियतिर् योजयत्य् एनं स्वके कर्मणि पुद्गलम् 1.29cd: कालो ऽपि कलयत्य् एनं तुट्यादिभिर् अवस्थितः 1.30ab: तत एव कलातत्त्वाद् अव्यक्तम् असृजत् ततः 1.30cd: गुणान् अष्टगुणां तेभ्यो धियं धीतो ऽप्य् अहङ्कृतिम् 1.31ab: तत् त्रिधा तैजसात् तस्मान् मनो ऽक्षेशम् अजायत 1.31cd: वैकारिकात् ततो ऽक्षाणि तन्मात्राणि तृतीयकात् 1.32ab: श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु 1.32cd: कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रयः क्रमात् 1.33ab: कलादिक्षितिपर्यन्तम् एतत् संसारमण्डलम् 1.33cd: समुद्रादि जगत् कृत्स्नं परिवर्तयतीच्छया 1.34ab: भेदः परः कलादीनां भुवनत्वेन यः स्थितः 1.34cd: असृजत् तम् असाव् एव भोगिनां भोगसिद्धये 1.35ab: इत्य् अनेन कलाद्येन धरान्तेन समन्विताः 1.35cd: पुमांसः सकला ज्ञेयास् तदवस्थाजिघांसुभिः 1.36ab: अवस्थात्रितये ऽप्य् अस्मिंस् तिरोभावनशीलया 1.36cd: शिवशक्त्या समाक्रान्ताः प्रकुर्वन्ति विचेष्टितम् 1.37ab: एवं जगति सर्वत्र रुद्राणां योग्यतावशात् 1.37cd: अङ्गुष्ठमात्रपूर्वाणां शतम् अष्टादशोत्तरम् 1.38ab: अनुगृह्य शिवः साक्षान् मन्त्रेशत्वे नियुक्तवान् 1.38cd: ते स्वगोचरम् आसाद्य भुक्तिमुक्तिफलार्थिनाम् 1.39ab: ब्रह्मादीनां प्रयच्छन्ति स्वबलेन समं फलम् 1.39cd: ऋषिभ्यस् ते ऽपि ते चानु मन्वन्तेभ्यो महाधिपाः 1.40ab: हेयोपादेयविज्ञानं कथयन्ति शिवोदितम् 1.40cd: ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्य् अलम् 1.41ab: मन्त्राणां कोटयस् तिस्रः सार्धाः शिवनियोजिताः 1.41cd: अनुगृह्याणुसंघातं याताः पदम् अनामयम् 1.42ab: एवम् अस्यात्मनः काले कस्मिंश् चिद् योग्यतावशात् 1.42cd: शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा 1.43ab: तत्संबन्धात् ततः कश् चित् तत्क्षणाद् अपवृज्यते 1.43cd: अज्ञानेन सहैकत्वं कस्य चिद् विनिवर्तते 1.44ab: रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया 1.44cd: भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति 1.45ab: तम् आराध्य ततस् तुष्टाद् दीक्षाम् आसाद्य शाङ्करीम् 1.45cd: तत्क्षणाद् वोपभोगाद् वा देहपाते शिवं व्रजेत् 1.46ab: योगदीक्षां समासाद्य ज्ञात्वा योगं समभ्यसेत् 1.46cd: योगसिद्धिम् अवाप्नोति तदन्ते शाश्वतं पदम् 1.47ab: अनेन क्रमयोगेन संप्राप्तः परमं पदम् 1.47cd: न भूयः पशुताम् एति शुद्धे स्वात्मनि तिष्ठति 1.48ab: आत्मा चतुर्विधो ह्य् एष पुनर् एष चतुर्विधः 1.48cd: आचार्यत्वादिभेदेन शुद्धात्मा परिपठ्यते 1.49ab: नित्यादित्रितयं कुर्याद् गुरुः साधक एव च 1.49cd: नित्यम् एव द्वयं चान्यो यावज्जीवं शिवाज्ञया 1.50ab: उपादेयं च हेयं च तद् एतत् परिकीर्तितम् 1.50cd: ज्ञात्वैतज् ज्ञेयसर्वस्वं सर्वसिद्ध्यरहो भवेत् इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमो ऽधिकारः समाप्तः व्याप्त्यधिकारो द्वितीयः 2.1ab: अथैषाम् एव तत्त्वानां धरादीनाम् अनुक्रमात् 2.1cd: प्रपञ्चः कथ्यते लेशाद् योगिनां योगसिद्धये 2.2ab: शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते 2.2cd: स्वरूपसहितं तच् च विज्ञेयं दशपञ्चधा 2.3ab: शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः 2.3cd: तच्छक्तयश् च विज्ञेयास् तद्वद् एव विचक्षणैः 2.4ab: एवं जलादिमूलान्तं तत्त्वव्रातम् इदं महत् 2.4cd: पृथग् भेदैर् इमैर् भिन्नं विज्ञेयं तत्फलेप्सुभिः 2.5ab: अनेनैव विधानेन पुंस्तत्त्वात् तु कलान्तिकम् 2.5cd: त्रयोदशविधं ज्ञेयं रुद्रवत् प्रलयाकलः 2.6ab: तद्वन् मायापि विज्ञेया नवधा ज्ञानकेवलः 2.6cd: मन्त्राः सप्तविधास् तद्वत् पञ्चधा मन्त्रनायकाः 2.7ab: त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान् न भिद्यते 2.7cd: भेदः प्रकथितो लेशाद् अनन्तो विस्तराद् अयम् 2.8ab: एवं भुवनमालापि भिन्ना भेदैर् इमैः स्फुटम् 2.8cd: विज्ञेया योगसिद्ध्यर्थं योगिभिर् योगपूजिता 2.9ab: एतेषाम् एव तत्त्वानां भुवनानां च शाङ्करि 2.9cd: य एकम् अपि जानाति सो ऽपि योगफलं लभेत् 2.10ab: यः पुनः सर्वतत्त्वानि वेत्त्य् एतानि यथार्थतः 2.10cd: स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः 2.11ab: दृष्टाः संभाषितास् तेन स्पृष्टाश् च प्रीतचेतसा 2.11cd: नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैर् अपि 2.12ab: ये पुनर् दीक्षितास् तेन प्राणिनः शिवचोदिताः 2.12cd: ते यथेष्टं फलं प्राप्य गच्छन्ति परमं पदम् 2.13ab: रुद्रशक्तिसमावेशस् तत्र नित्यं प्रतिष्ठितः 2.13cd: सति तस्मिंश् च चिह्नानि तस्यैतानि विलक्षयेत् 2.14ab: तत्रैतत् प्रथमं चिह्नं रुद्रे भक्तिः सुनिश्चला 2.14cd: द्वितीयं मन्त्रसिद्धिः स्यात् सद्यःप्रत्ययकारिका 2.15ab: सर्वसत्त्ववशित्वं च तृतीयं लक्षणं स्मृतम् 2.15cd: प्रारब्धकार्यनिष्पत्तिश् चिह्नम् आहुश् चतुर्थकम् 2.16ab: कवित्वं पञ्चमं प्रोक्तं सालंकारं मनोहरम् 2.16cd: सर्वशास्त्रार्थवेत्तृत्वम् अकस्माच् चास्य जायते 2.17ab: रुद्रशक्तिसमावेशः पञ्चधा परिपठ्यते 2.17cd: भूततत्त्वात्ममन्त्रेशशक्तिभेदाद् वरानने 2.18ab: पञ्चधा भूतसंज्ञस् तु तथा त्रिंशतिधा परः 2.18cd: आत्माख्यस् त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः 2.19ab: द्विविधः शक्तिसंज्ञो ऽपि ज्ञातव्यः परमार्थतः 2.19cd: पञ्चाशद्भेदभिन्नो ऽयं समावेशः प्रकीर्तितः 2.20ab: आणवो ऽयं समाख्यातः शाक्तो ऽप्य् एवंविधः स्मृतः 2.20cd: एवं शाम्भवम् अप्य् एभिर् भेदैर् भिन्नं विलक्षयेत् 2.21ab: उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः 2.21cd: यो भवेत् स समावेशः सम्यग् आणव उच्यते 2.22ab: उच्चाररहितं वस्तु चेतसैव विचिन्तयन् 2.22cd: यम् आवेशम् अवाप्नोति शाक्तः सो ऽत्राभिधीयते 2.23ab: अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः 2.23cd: जायते यः समावेशः शाम्भवो ऽसाव् उदीरितः 2.24ab: सार्धम् एतच् छतं प्रोक्तं भेदानाम् अनुपूर्वशः 2.24cd: संक्षेपाद् विस्तराद् अस्य परिसंख्या न विद्यते 2.25ab: संवित्तिफलभेदो ऽत्र न प्रकल्प्यो मनीषिभिः 2.25cd: भेदो ऽपरो ऽपि संक्षेपात् कथ्यमानो ऽवधार्यताम् 2.26ab: जाग्रत्स्वप्नादिभेदेन सर्वावेशक्रमो बुधैः 2.26cd: पञ्चभिन्नः परिज्ञेयः स्वव्यापारात् पृथक् पृथक् 2.27ab: तत्र स्वरूपं शक्तिश् च सकलश् चेति तत्त्रयम् 2.27cd: इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके 2.28ab: अकलौ द्वौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः 2.28cd: मन्त्रादितत्पतीशानवर्गस् तुर्य इति स्मृतः 2.29ab: शक्तिशंभू परिज्ञेयौ तुर्यातीते वरानने 2.29cd: त्रयोदशात्मके भेदे स्वरूपम् अकलाव् उभौ 2.30ab: मन्त्रमन्त्रेश्वरेशानाः शक्तिशंभू च कीर्तितौ 2.30cd: प्रलयाकलभेदे ऽपि स्वं विज्ञानकलाव् उभौ 2.31ab: मन्त्रमन्त्रेश्वरेशानाः शक्तीशाव् अपि पूर्ववत् 2.31cd: नवधा कीर्तिते भेदे स्वं मन्त्रा मन्त्रनायकाः 2.32ab: तदीशाः शक्तिशंभू च पञ्चावस्थाः प्रकीर्तिताः 2.32cd: पूर्ववत् सप्तभेदे ऽपि स्वं मन्त्रेशेशशक्तयः 2.33ab: शिवश् चेति परिज्ञेयाः पञ्चैव वरवर्णिनि 2.33cd: स्वं शक्तिः सनिजेशाना शक्तिशंभू च पञ्चके 2.34ab: त्रिके स्वशक्तिशक्तीच्छाशिवपदं विलक्षयेत् 2.34cd: स्वव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः 2.35ab: इच्छानिवृत्तेः स्वस्थत्वाद् अभिन्नम् अपि पञ्चधा 2.35cd: इति पञ्चात्मके भेदे विज्ञेयं वस्तु कीर्तितम् 2.36ab: भूयो ऽप्य् आसाम् अवस्थानां संज्ञाभेदः प्रकाश्यते 2.36cd: पिण्डस्थः सर्वतोभद्रो जाग्रन्नामद्वयं मतम् 2.37ab: द्विसंज्ञं स्वप्नम् इच्छन्ति पदस्थं व्याप्तिर् इत्य् अपि 2.37cd: रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि तद्द्वयम् 2.38ab: प्रचयं रूपातीतं च सम्यक् तुर्यम् उदाहृतम् 2.38cd: महाप्रचयम् इच्छन्ति तुर्यातीतं विचक्षणाः 2.39ab: पृथक् तत्त्वप्रभेदेन भेदो ऽयं समुदाहृतः 2.39cd: सर्वाणि एव तत्त्वानि पञ्चैतानि यथा शृणु 2.40ab: भूततत्त्वाभिधानानां यो ऽंशो ऽधिष्ठेय इष्यते 2.40cd: पिण्डस्थम् इति तं प्राहुः पदस्थम् अपरं विदुः 2.41ab: मन्त्रास् तत्पतयः सेशा रूपस्थम् इति कीर्त्यते 2.41cd: रूपातीतं परा शक्तिः सव्यापाराप्य् अनामया 2.42ab: निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्य् अवस्थितः 2.42cd: सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते 2.43ab: चतुर्विधं तु पिण्डस्थम् अबुद्धं बुद्धम् एव च 2.43cd: प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् 2.44ab: गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम् 2.44cd: चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः 2.45ab: उदितं विपुलं शान्तं सुप्रसन्नम् अथापरम् 2.45cd: मनोन्मनम् अनन्तं च सर्वार्थं सततोदितम् 2.46ab: प्रचये तत्र संज्ञेयम् एकं तन्महति स्थितम् 2.46cd: इत्य् एवं पञ्चधाध्वानं त्रिधेदानीं निगद्यते 2.47ab: विज्ञानाकलपर्यन्तम् आत्मतत्त्वम् उदाहृतम् 2.47cd: ईश्वरान्तं च विद्याह्वं शेषं शिवपदं विदुः 2.48ab: एवं भेदैर् इमैर् भिन्नस् तत्राध्वा परिकीर्तितः 2.48cd: युगपत् सर्वमार्गाणां प्रभेदः प्रोच्यते ऽधुना 2.49ab: पार्थिवं प्राकृतं चैव मायीयं शाक्तम् एव च 2.49cd: इति सङ्क्षेपतः प्रोक्तम् एतद् अण्डचतुष्टयम् 2.50ab: पृथग् द्वयम् असङ्ख्यातम् एकम् एकं पृथक् पृथक् 2.50cd: आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वम् इष्यते 2.51ab: एकम् एकं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् 2.51cd: कालाग्निभुवनाद् यावद् वीरभद्रपुरोत्तमम् 2.52ab: पुरषोडशकं ज्ञेयं षड्विधो ऽध्वा प्रकीर्तितः 2.52cd: आप्यायिन्या द्वितीयं च तत्र तत्त्वानि लक्षयेत् 2.53ab: त्रयोविंशत्यबादीनि तद्वद् धाद्यक्षराणि च 2.53cd: पदानि पञ्च मन्त्राश् च षट्पञ्चाशत्पुराणि च 2.54ab: तत्त्वानि सप्त बोधिन्या तच् चतुर्धा पुराणि च 2.54cd: तृतीये सप्त वर्णाः स्युः पदमन्त्रद्वयं द्वयम् 2.55ab: उत्पूयिन्या चतुर्थं तु तत्र तत्त्वत्रयं विदुः 2.55cd: वर्णत्रयं मन्त्रम् एकं पदम् एकं च लक्षयेत् 2.56ab: अष्टादश विजानीयाद् भुवनानि समासतः 2.56cd: शिवतत्त्वं परं शान्तं कला तत्रावकाशदा 2.57ab: स्वरषोडशकं मन्त्रं पदं चैकं विलक्षयेत् 2.57cd: इत्य् एवं षड्विधो ऽप्य् अध्वा समासात् परिकीर्तितः 2.58ab: शुद्धाशुद्धं जगत्सर्वं ब्रह्माण्डप्रभवं यतः 2.58cd: तस्माच् छुद्धम् इमैः शुद्धैर् ब्रह्माण्डैः सर्वम् इष्यते 2.59ab: ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् चेति सुव्रते 2.59cd: पृथग् एतेषु बोद्धव्यं शान्तं पतिचतुष्टयम् 2.60ab: यो हि यस्माद् गुणोत्कृष्टः स तस्माद् ऊर्ध्व उच्यते 2.60cd: एतत् ते कथितं सर्वं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे व्याप्त्यधिकारो द्वितीयः समाप्तः मन्त्रोद्धाराधिकारस् तृतीयः 3.1ab: एवम् उक्ता महादेवी जगदानन्दकारिणा 3.1cd: प्रणिपत्य पुनर् वाक्यम् इदम् आह जगत्पतिम् 3.2ab: एवम् एतन् महादेव नान्यथा समुदाहृतम् 3.2cd: यथाख्यातं तथा ज्ञातम् आदितः समनुक्रमात् 3.3ab: शिवादिवस्तुरूपाणां वाचकान् परमेश्वर 3.3cd: सांप्रतं श्रोतुम् इच्छामि प्रसादाद् वक्तुम् अर्हसि 3.4ab: इत्य् उक्तः स महेशान्या जगदार्तिहरो हरः 3.4cd: वाचकान् अवदन् मन्त्रान् पारम्पर्यक्रमागतान् 3.5ab: या सा शक्तिर् जगद्धातुः कथिता समवायिनी 3.5cd: इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते 3.6ab: सैकापि सत्य् अनेकत्वं यथा गच्छति तच् छृणु 3.6cd: एवम् एतद् इति ज्ञेयं नान्यथेति सुनिश्चितम् 3.7ab: ज्ञापयन्ती जगत्य् अत्र ज्ञानशक्तिर् निगद्यते 3.7cd: एवंभूतम् इदं वस्तु भवत्व् इति यदा पुनः 3.8ab: जाता तदैव तत् तद्वत् कुर्वत्य् अत्र क्रियोच्यते 3.8cd: एवम् एषा द्विरूपापि पुनर् भेदैर् अनन्तताम् 3.9ab: अर्थोपाधिवशाद् याति चिन्तामणिर् इवेश्वरी 3.9cd: तत्र तावत् समापन्ना मातृभावं विभिद्यते 3.10ab: द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी 3.10cd: बीजयोन्यात्मकाद् भेदाद् द्विधा बीजं स्वरा मताः 3.11ab: कादिभिश् च स्मृता योनिर् नवधा वर्गभेदतः 3.11cd: पृथग् वर्णविभेदेन शतार्धकिरणोज्ज्वला 3.12ab: बीजम् अत्र शिवः शक्तिर् योनिर् इत्य् अभिधीयते 3.12cd: वाचकत्वेन सर्वापि शंभोः शक्तिश् च शस्यते 3.13ab: वर्गाष्टकम् इह ज्ञेयम् अघोराद्यम् अनुक्रमात् 3.13cd: तद् एव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् 3.14ab: माहेशी ब्राह्मणी चैव कौमारी वैष्णवी तथा 3.14cd: ऐन्द्री याम्या च चामुण्डा योगीशी चेति ता मताः 3.15ab: शतार्धभेदभिन्नानां तत्संख्यानां वरानने 3.15cd: रुद्राणां वाचकत्वेन कल्पिताः परमेष्ठिना 3.16ab: तद्वद् एव च शक्तीनां तत्संख्यानाम् अनुक्रमात् 3.16cd: सर्वं च कथयिष्यामि तासां भेदं यथा शृणु 3.17ab: अमृतो ऽमृतपूर्णश् च अमृताभो ऽमृतद्रवः 3.17cd: अमृतौघो ऽमृतोर्मिश् च अमृतस्यन्दनो ऽपरः 3.18ab: अमृताङ्गो ऽमृतवपुर् अमृतोद्गार एव च 3.18cd: अमृतास्यो ऽमृततनुस् तथा चामृतसेचनः 3.19ab: तन्मूर्तिर् अमृतेशश् च सर्वामृतधरो ऽपरः 3.19cd: षोडशैते समाख्याता रुद्रबीजसमुद्भवाः 3.20ab: जयश् च विजयश् चैव जयन्तश् चापराजितः 3.20cd: सुजयो जयरुद्रश् च जयकीर्तिर् जयावहः 3.21ab: जयमूर्तिर् जयोत्साहो जयदो जयवर्धनः 3.21cd: बलश् चातिबलश् चैव बलभद्रो बलप्रदः 3.22ab: बलावहश् च बलवान् बलदाता बलेश्वरः 3.22cd: नन्दनः सर्वतोभद्रो भद्रमूर्तिः शिवप्रदः 3.23ab: सुमनाः स्पृहणो दुर्गो भद्रकालो मनोनुगः 3.23cd: कौशिकः कालविश्वेशौ सुशिवः कोपवर्धनः 3.24ab: एते योनिसमुद्भूताश् चतुस्त्रिंशत् प्रकीर्तिताः 3.24cd: स्त्रीपाठवशम् आपन्ना एत एवात्र शक्तयः 3.25ab: बीजयोनिसमुद्भूता रुद्रशक्तिसमाश्रयाः 3.25cd: वाचकानाम् अनन्तत्वात् परिसंख्या न विद्यते 3.26ab: सर्वशास्त्रार्थगर्भिण्या इत्य् एवंविधयानया 3.26cd: अघोरं बोधयाम् आस स्वेच्छया परमेश्वरः 3.27ab: स तया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तिभिः 3.27cd: तत्समानश्रुतीन् वर्णांस् तत्संख्यान् असृजत् प्रभुः 3.28ab: ते तैर् आलिङ्गिताः सन्तः सर्वकामफलप्रदाः 3.28cd: भवन्ति साधकेन्द्राणां नान्यथा वीरवन्दिते 3.29ab: तैर् इदं संततं विश्वं सदेवासुरमानुषम् 3.29cd: तेभ्यः शास्त्राणि वेदाश् च संभवन्ति पुनः पुनः 3.30ab: अनन्तस्यापि भेदस्य शिवशक्तेर् महात्मनः 3.30cd: कार्यभेदान् महादेवि त्रैविध्यं समुदाहृतम् 3.31ab: विषयेष्व् एव संलीनान् अधो ऽधः पातयन्त्य् अणून् 3.31cd: रुद्राणून्याः समालिङ्ग्य घोरतर्यो ऽपराः स्मृताः 3.32ab: मिश्रकर्मफलासक्तिं पूर्ववज् जनयन्ति याः 3.32cd: मुक्तिमार्गनिरोधिन्यास् ताः स्युर् घोराः परापराः 3.33ab: पूर्ववज् जन्तुजातस्य शिवधामफलप्रदाः 3.33cd: पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः 3.34ab: एताः सर्वाणुसंघातम् अपि निष्ठा यथा स्थिताः 3.34cd: तथा ते कथिताः शंभोः शक्तिर् एकैव शाङ्करी 3.35ab: अस्या वाचकभेदेन भेदो ऽन्यः संप्रचक्ष्यते 3.35cd: यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् 3.36ab: विशेषविधिहीनेषु न्यासकर्मसु मन्त्रवित् 3.36cd: न्यसेच् छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् 3.37ab: न शिखा ç.Rëñ च शिरोमाला थ मस्तकम् 3.37cd: नेत्राणि चध वै नासा ई समुद्रे णुणू श्रुती 3.38ab: बकवर्ग इआ वक्त्रदन्तजिह्वासु वाचि च 3.38cd: वभयाः कण्ठदक्षादिस्कन्धयोर् भुजयोर् डढौ 3.39ab: ठो हस्तयोर् झञौ शाखा ज्रटौ शूलकपालके 3.39cd: प हृच् छलौ स्तनौ क्षीरम् आ स जीवो विसर्गयुक् 3.40ab: तत्परः कथितः प्राणः षक्षाव् उदरनाभिगौ 3.40cd: मशंताः कटिगुह्योरु युग्मगा जानुनी तथा 3.41ab: एऐकारौ तथा जङ्घे तत्परौ चरणौ दफौ 3.41cd: अतो विद्याश् च मन्त्राश् च समुद्धार्या यथा शृणु 3.42ab: सबिन्दुकां दक्षजङ्घां ततो वाचं प्रकल्पयेत् 3.42cd: तयैव जङ्घया युक्तं चतुर्थं दशनं ततः 3.43ab: दक्षजानुयुतं दण्डं प्राणं दण्डस्थम् ईर्युतम् 3.43cd: पृथग् घृद्दण्डकटिगा द्विजदण्डौ च पूर्ववत् 3.44ab: उस्थितं बिन्दुयुक्प्राणं पूर्ववद् दशनं ततः 3.44cd: दण्डं केवलम् उद्धृत्य वाममुद्रान्वितं पुनः 3.45ab: दक्षजानुयुतं हृच् च प्राणं जीवात्मना युतम् 3.45cd: दशनं पुर्ववन् न्यस्य दण्डं केवलम् एव च 3.46ab: नितम्बं दक्षमुद्रेतं द्वितीयं जिह्वया द्विजम् 3.46cd: सनासं दक्षशिखरं नितम्बं केवलं ततः 3.47ab: पुनस् तथैव शिखरं जठरं केवलं ततः 3.47cd: दक्षजानुयुतं कर्णं कण्ठं केवलम् एव च 3.48ab: नितम्बं केवलं न्यस्य हृदयं जिह्वया युतम् 3.48cd: वक्त्रं केवलम् उद्धृत्य प्राणम् आद्येन जानुना 3.49ab: शूलदण्डचतुष्कं च तत्राद्यं द्वयम् उस्थितम् 3.49cd: वामपादं च तस्यान्ते कपालं पतितं न्यसेत् 3.50ab: ततः परमघोरान्तं पाद्यकाद्ये च पूर्ववत् 3.50cd: परापरा समाख्याता अपरा च प्रकथ्यते 3.51ab: अघोरान्तं न्यसेद् आदौ प्राणं बिन्दुयुतं पुनः 3.51cd: वाममुद्रान्वितं न्यस्य पाद्यं काद्येन पूर्ववत् 3.52ab: अपरेयं समाख्याता रुद्रशक्तिं परां शृणु 3.52cd: मन्त्राः संमुखतां यान्ति ययोच्चारितमात्रया 3.53ab: कम्पते गात्रयष्टिश् च द्रुतं चोत्पतनं भवेत् 3.53cd: मुद्राबन्धं च गेयं च शिवारुदितम् एव च 3.54ab: अतीतानगतार्थस्य कुर्याद् वा कथनादिकम् 3.54cd: वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः 3.55ab: परेयम् अनया सिद्धिः सर्वकामफलप्रदा 3.55cd: नाशिष्याय प्रदेयेयं नाभक्ताय कदा चन 3.56ab: रुद्रश् च रुद्रशक्तिश् च गुरुश् चेति त्रयं समम् 3.56cd: भक्त्या प्रपश्यते यस् तु तस्मै देया वरानने 3.57ab: शिष्येनापि तदा ग्राह्या यदा संतोषितो गुरुः 3.57cd: शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः 3.58ab: बोधिता तु यदा तेन गुरुणा हृष्टचेतसा 3.58cd: तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते 3.59ab: परापराङ्गसंभूता योगिन्यो ऽष्टौ महाबलाः 3.59cd: पञ्च षट् पञ्च चत्वारि द्वित्रिद्व्यर्णाः क्रमेण तु 3.60ab: ज्ञेयाः सप्तैकादशार्णा एकार्धार्णद्वयान्विता 3.60cd: जीवो दीर्घस्वरैः षड्भिः पृथग् जातिविभेदितः 3.61ab: विद्यात्रयस्य गात्राणि ह्रस्वैर् वक्त्राणि पञ्चभिः 3.61cd: ओंकारैः पञ्चभिर् मन्त्रो विद्याङ्गहृदयं भवेत् 3.62ab: ओं अमृते तेजोमालिनि स्वाहा पदानि भूषितम् 3.62cd: एकादशाक्षरं प्रोक्तम् एतद् ब्रह्मशिरः प्रिये 3.63ab: वेदवेदिनि हूंफट् च च प्रणवादिसमन्विता 3.63cd: रुद्राण्य् अष्टाक्षरा ज्ञेया शिखा विद्यागणस्य तु 3.64ab: वज्रिणे वज्रधराय स्वाहान्तं प्रणवादिकम् 3.64cd: एकादशाक्षरं वर्म पुरुष्टुतम् इति स्मृटम् 3.65ab: श्लीपदं पशुशब्दं च हूंफडन्तं भवादिकम् 3.65cd: एतत् पाशुपतं प्रोक्तम् अर्धसप्ताक्षरं परम् 3.66ab: लरटक्षवयैर् दीर्घैः सूमायुक्तैः सबिन्दुकैः 3.66cd: इन्द्रादीन् कल्पयेद् ध्रस्वैस् तदस्त्राणि विचक्षणः 3.67ab: तद्वन् नासापयोभ्यां तु कल्प्यौ विष्णुप्रजापती 3.67cd: स्वराव् आद्यतृतीयौ तु वाचकौ पद्मचक्रयोः 3.68ab: इति मन्त्रगणः प्रोक्तः सर्वकामफलप्रदः 3.68cd: योगिनां योगसिद्ध्यर्थं किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे मन्त्रोद्धाराधिकारस् तृतीयः समाप्तः योगलक्षणधिकारश् चतुर्थः 4.1ab: अथैतद् उपसंश्रुत्य मुनयो मुदितेक्षणाः 4.1cd: प्रणम्य क्रौञ्चहन्तारं पुनर् ऊचुर् इदं वचः 4.2ab: योगमार्गविधिं देव्या पृष्टेन परमेष्ठिना 4.2cd: तत्प्रतिज्ञावताप्य् उक्तं किमर्थं मन्त्रलक्षणम् 4.3ab: एवम् उक्तः स तैः सम्यक् कार्तिकेयो महामतिः 4.3cd: इदम् आह वचस् तेषां संदेहविनिवृत्तये 4.4ab: योगम् एकत्वम् इच्छन्ति वस्तुनो ऽन्येन वस्तुना 4.4cd: यद् वस्तु ज्ञेयम् इत्य् उक्तं हेयत्वादिप्रसिद्धये 4.5ab: द्विरूपम् अपि तज् ज्ञानं विना ज्ञातुं न शक्यते 4.5cd: तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यद् उपवर्णितम् 4.6ab: सबीजयोगसंसिद्ध्यै मन्त्रलक्षणम् अप्य् अलम् 4.6cd: न चाधिकारिता दीक्षां विना योगे ऽस्ति शाङ्करे 4.7ab: क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते 4.7cd: द्विविधा सा प्रकर्तव्या तेन चैतद् उदाहृतम् 4.8ab: न च योगाधिकारित्वम् एकम् एवानया भवेत् 4.8cd: अपि मन्त्राधिकारित्वं मुक्तिश् च शिवदीक्षया 4.9ab: श्रुत्वा चैतत् पतेर् वाक्यं रोमाञ्चितशरीरिणी 4.9cd: इदम् आह पुनर् वाक्यम् अम्बा मुनिवरोत्तमाः 4.10ab: अभिन्नमालिनीकाये तत्त्वानि भुवनानि च 4.10cd: कलाः पदानि मन्त्राश् च यथावद् अवधारिताः 4.11ab: भिन्नयोनिस् तु या देव त्वयोक्ता मालिनी मम 4.11cd: तस्या अङ्गे यथैतानि संस्थितानि तथा वद 4.12ab: एवम् उक्तो महादेव्या भैरवो भूरिभोगदः 4.12cd: स्फुरद्धिमांशुसंतानप्रकाशितदिगन्तरः 4.13ab: सुरासुरशिरोमौलिमालालालितशासनः 4.13cd: उवाच मधुरां वाचम् इमाम् अक्लेशिताशयाम् 4.14ab: या मया कथिता देवि भिन्नयोनिस् तु मालिनी 4.14cd: तदङ्गे संप्रवक्ष्यामि सर्वम् एतद् यथा स्थितम् 4.15ab: फे धरातत्त्वम् उद्दिष्टं दादिझान्ते ऽनुपूर्वशः 4.15cd: त्रयोविंशत्यबादीनि प्रधानान्तानि लक्षयेत् 4.16ab: ठादौ च सप्तके सप्त पुरुषादीनि पूर्ववत् 4.16cd: इङघेषु त्रयं विद्याद् विद्यातः सकलावधि 4.17ab: शिवतत्त्वे गकारादिनान्तान् षोडश लक्षयेत् 4.17cd: कलाः पदानि मन्त्राश् च भुवनानि च सुन्दरि 4.18ab: पूर्ववद् वेदितव्यानि तत् सङ्ख्यार्णविभेदतः 4.18cd: विद्यात्रयविभागेन यथेदानीं तथा शृणु 4.19ab: निष्कले पदम् एकार्णं त्र्यर्णैकार्णम् अथ द्वयम् 4.19cd: सकले तु परिज्ञेयं पञ्चैकार्णद्वयं द्वये 4.20ab: चतुरेकाक्षरे द्वे च मायादित्रितये मते 4.20cd: चतुरक्षरम् एकं च कालादिद्वितये मतम् 4.21ab: रञ्जके द्व्यर्णम् उद्दिष्टं प्रधाने त्र्यर्णम् इष्यते 4.21cd: बुद्धौ देवाष्टकव्याप्त्या पदं द्व्यक्षरम् इष्यते 4.22ab: ततः पञ्चाष्टकव्याप्त्या द्व्येकद्विद्व्यक्षराणि तु 4.22cd: विद्यापदानि चत्वारि सार्धवर्णं तु पञ्चमम् 4.23ab: एकैकसार्धवर्णानि त्रीणि तत्त्वे तु पार्थिवे 4.23cd: पराङ्गे सर्वम् अन्यच् च वर्णमन्त्रकलादिकम् 4.24ab: सार्धेनाण्डद्वयं व्याप्तम् एकैकेन पृथग् द्वयम् 4.24cd: अपरायाः समाख्याता व्याप्तिर् एषा विलोमतः 4.25ab: सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् 4.25cd: सर्वातीतं विसर्गेण पराव्याप्तिर् उदाहृता 4.26ab: एतत् सर्वं परिज्ञेयं योगिना हितम् इच्छता 4.26cd: आत्मनो वा परेषां वा नान्यथा तद् अवाप्यते 4.27ab: द्वाव् एव मोक्षदौ ज्ञेयौ ज्ञानी योगी च शाङ्करि 4.27cd: पृथक्त्वात् तत्र [3] बोद्धव्यं फलकाङ्क्षिभिः 4.28ab: ज्ञानं च त्रिविधं प्रोक्तं तत्राद्यं श्रुतम् इष्यते 4.28cd: चिन्तामयम् अथान्यच् च भावनामयम् एव च 4.29ab: शास्त्रार्थस्य परिज्ञानं विक्षिप्तस्य श्रुतं मतम् 4.29cd: इदम् अत्रेदम् अत्रेति इदम् अत्रोपयुज्यते 4.30ab: सर्वम् आलोच्य शास्त्रार्थम् आनुपूर्व्या व्यवस्थितम् 4.30cd: तद्वच् चिन्तामयं ज्ञानं द्विरूपम् उपदिश्यते 4.31ab: मन्दस्वभ्यस्तभेदेन तत्र स्वभ्यस्तम् उच्यते 4.31cd: सुनिष्पन्ने ततस् तस्मिञ् जायते भावनामयम् 4.32ab: यतो योगं समासाद्य योगी योगफलं लभेत् 4.32cd: एवं विज्ञानभेदेन ज्ञानी प्रोक्तश् चतुर्विधः 4.33ab: संप्राप्तो घटमानश् च सिद्धः सिद्धतमो ऽन्यथा 4.33cd: योगी चतुर्विधो देवि यथावत् प्रतिपद्यते 4.34ab: समावेशोक्तिवद् योगस् त्रिविधः समुदाहृतः 4.34cd: तत्र प्राप्तोपदेशस् तु पारम्पर्यक्रमेण यः 4.35ab: प्राप्तयोगः स विज्ञेयस् त्रिविधो ऽपि मनीषिभिः 4.35cd: चेतसो घटनं तत्त्वाच् चलितस्य पुनः पुनः 4.36ab: यः करोति तम् इच्छन्ति घटमानं मनीषिणः 4.36cd: तद् एव चेतसा नान्यद् द्वितीयम् अवलम्बते 4.37ab: सिद्धयोगस् तदा ज्ञेयो योगी योगफलार्थिभिः 4.37cd: यः पुनर् यत्र तत्रैव संस्थितो ऽपि यथा तथा 4.38ab: भुञ्जानस् तत्फलं तेन हीयते न कथञ् चन 4.38cd: सुसिद्धः स तु बोद्धव्यः सदाशिवसमः प्रिये 4.39ab: उत्तरोत्तरवैशिष्ट्यम् एतेषां समुदाहृतम् 4.39cd: ज्ञानिनां योगिनां चैव द्वयोर् योगविद् उत्तमः 4.40ab: यतो ऽस्य ज्ञानम् अप्य् अस्ति पूर्वो योगफलोज्झितः 4.40cd: यतश् च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान् बुधैः 4.41ab: इत्य् एतत् कथितं सर्वं विज्ञेयं योगिपूजिते 4.41cd: तन्त्रार्थम् उपसंहृत्य समासाद् योगिनां हितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चतुर्थो ऽधिकारः समाप्तः अथ पञ्चमो ऽधिकारः 5.1ab: अथातः संप्रवक्ष्यामि भुवनाध्वानम् ईश्वरि 5.1cd: आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः 5.2ab: अवीचिः कुम्भीपाकश् च रौरवश् च तृतीयकः 5.2cd: कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः 5.3ab: पातालानि ततः सप्त तेषाम् आदौ महातलम् 5.3cd: रसातलं ततश् चान्यत् तलातलम् अतः परम् 5.4ab: सुतलं नितलं चेति वितलं तलम् एव च 5.4cd: हाटकेन विशुद्धेन सर्वेषां शुद्धिर् इष्यते 5.5ab: तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता 5.5cd: देवानाम् आश्रयो मेरुस् तन्मध्ये संव्यवस्थितः 5.6ab: भुवोलोकस् तदूर्ध्वे च स्वर्लोकस् तस्य चोपरि 5.6cd: महो जनस् तपः सत्यम् इत्य् एतल् लोकसप्तकम् 5.7ab: चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते 5.7cd: स्थावरः सर्पजातिश् च पक्षिजातिस् तथापरा 5.8ab: मृगसंज्ञश् च पश्वाख्यः पञ्चमो ऽन्यश् च मानुषः 5.8cd: पैशाचो राक्षसो याक्षो गान्धर्वश् चैन्द्र एव च 5.9ab: सौम्यश् च प्राजापत्यश् च ब्राह्मश् चात्र चतुर्दश 5.9cd: सर्वस्यैवास्य संशुद्धिर् ब्राह्मे संशोधिते सति 5.10ab: भुवनं वैष्णवं तस्मान् मदीयं तदनन्तरम् 5.10cd: तत्र शुद्धे भवेच् छुद्धं सर्वम् एतन् न संशयः 5.11ab: कालाग्निपूर्वकैर् एभिर् भुवनैः पञ्चभिः प्रिये 5.11cd: शुद्धैः सर्वम् इदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम् 5.12ab: तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक् 5.12cd: दश संशोधयेत् पश्चाद् एकं तन्नायकावृतम् 5.13ab: अनन्तः प्रथमस् तेषां कपालीशस् तथापरः 5.13cd: अग्निरुद्रो यमश् चैव नैरृतो बल एव च 5.14ab: शीघ्रो निधीश्वरश् चैव सर्वविद्याधिपो ऽपरः 5.14cd: शंभुश् च वीरभद्रश् च विधूमज्वलनप्रभः 5.15ab: एभिर् दशैकसंख्यातैः शुद्धैः शुद्धं शतं मतम् 5.15cd: उपरिष्टात् पुरस् तेषाम् अष्टकाः पञ्च संस्थिताः 5.16ab: लकुली भारभूतिश् च दिण्ढ्याषाढी सपुष्करौ 5.16cd: नैमिषं च प्रभासं च अमरेशम् अथाष्टकम् 5.17ab: एतत् प्रत्यात्मकं प्रोक्तम् अतो गुह्यातिगुह्यकम् 5.17cd: तत्र भैरवकेदारमहाकालाः समध्यमाः 5.18ab: आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः 5.18cd: भीमेश्वरमहेन्द्राट्टहासाः सविमलेश्वराः 5.19ab: कनखलं नाखलं च कुरुक्षेत्रं गया तथा 5.19cd: गुह्यम् एतत् तृतीयं तु पवित्रम् अधुनोच्यते 5.20ab: स्थानुस्वर्णाक्षकाव् आद्यौ भद्रगोकर्णकौ परौ 5.20cd: महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः 5.21ab: स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जराव् अपि 5.21cd: मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ 5.22ab: स्थाण्वाष्टकम् इति प्रोक्तम् अहङ्कारावधि स्थितम् 5.22cd: देवयोन्यष्टकं बुद्धौ कथ्यमानं मया शृणु 5.23ab: पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रम् एव च 5.23cd: तथा सौम्यं सप्राजेशं ब्राह्मम् अष्टमम् इष्यते 5.24ab: योगाष्टकं प्रधाने तु तत्रादाव् अकृतं भवेत् 5.24cd: कृतं च रैभवं ब्राह्मं वैष्णवं तदनन्तरम् 5.25ab: कौमारम् औमं श्रैकण्ठम् इति योगाष्टकं तथा 5.25cd: पुरुषे वामभीमोग्रभवेशानैकवीरकाः 5.26ab: प्रचण्डोमाधवाजाश् च अनन्तैकशिवाव् अथ 5.26cd: क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिर् एव च 5.27ab: कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे 5.27cd: एकवीरशिखण्डीशश्रीकण्ट्ःआः कालम् आश्रिताः 5.28ab: महातेजः प्रभृतयोः मण्डलेशानसंज्ञकाः 5.28cd: मायातत्त्वे स्थितास् तत्र वामदेवभवोद्भवौ 5.29ab: एकपिङ्गेक्षणेशानभुवनेशपुरःसराः 5.29cd: अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः 5.30ab: विद्यातत्त्वे ऽपि पञ्चाहुर् भुवनानि मनीषिणः 5.30cd: तत्र हालाहलः पूर्वो रुद्रः क्रोधस् तथापरः 5.31ab: अम्बिका च अघोरा च वामदेवी च कीर्त्यते 5.31cd: ईश्वरे पिवनाद्याः स्युर् अघोरान्ता महेश्वराः 5.32ab: रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ 5.32cd: एतानि सकले पञ्च भुवनानि विदुर् बुधाः 5.33ab: एवं तु सर्वतत्त्वेषु शतम् अष्टादशोत्तरम् 5.33cd: भुवनानां परिज्ञेयं सङ्क्षेपान् न तु विस्तरात् 5.34ab: शुद्धेनानेन शुद्ध्यन्ति सर्वाण्य् अपि न संशयः 5.34cd: सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः 5.35ab: सकलावधि संशोध्य शिवे योगं प्रकल्पयेत् 5.35cd: बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित् 5.36ab: इत्य् एष कीर्तितो मार्गो भुवनाख्यस्य मे मतः इति श्रीमालिनीविजयोत्तरे तन्त्रे पञ्चमो ऽधिकारः समाप्तः अथ देहमार्गाधिकारः षष्ठः 6.1ab: अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः 6.1cd: क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते 6.2ab: पादाधः पञ्चभूतानि व्याप्त्या द्व्यङ्गुलया न्यसेत् 6.2cd: धरातत्त्वं च गुल्फान्तम् अबादीनि ततः क्रमात् 6.3ab: तद्वत् तुन्दोपरिष्टात् तु पर्वषट्कावसानकम् 6.3cd: पुंस्तत्त्वात् कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत् 6.4ab: ततो मायादितत्त्वानि चत्वारि सुसमाहितः 6.4cd: चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत् 6.5ab: शिवतत्त्वं ततः पश्चात् तेजोरूपम् अनाकुलम् 6.5cd: सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् 6.6ab: षट्त्रिंशत्तत्त्वभेदेन न्यासो ऽयं समुदाहृतः 6.6cd: अधुना पञ्च तत्त्वानि यथा देहे तथोच्यते 6.7ab: नाभेर् ऊर्ध्वं तु यावत् स्यात् पर्वषट्कम् अनुक्रमात् 6.7cd: धरातत्त्वेन गुल्फान्तं व्याप्तं शेषम् इहाम्बुना 6.8ab: द्वाविंशतिश् च पर्वाणि तदूर्ध्वं तेजसावृतम् 6.8cd: तस्माद् द्वादश पर्वाणि वायुव्याप्तिर् उदाहृता 6.9ab: आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत् 6.9cd: शक्त्यादिपञ्चखण्डाध्वविधिष्व् अप्य् एवम् इष्यते 6.10ab: त्रिखण्डे कण्ठपर्यन्तम् आत्मतत्त्वम् उदाहृतम् 6.10cd: विद्यातत्त्वम् अतोर्ध्वं च शिवतत्त्वं तु पूर्ववत् 6.11ab: एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते 6.11cd: कालाग्नेर् वीरभद्रान्तं पुरषोडशकं ततः 6.12ab: गुल्फान्तं विन्यसेद् ध्यात्वा यथावद् अनुपूर्वशः 6.12cd: तस्माद् एकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात् 6.13ab: विन्यसेत् तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम् 6.13cd: ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक् 6.14ab: ततो ऽप्य् अर्धाङ्गुलव्याप्त्या पुरषट्कम् अनुक्रमात् 6.14cd: चतुष्कं तु द्वये ऽन्यस्मिन्न् एकम् एकत्र चिन्तयेत् 6.15ab: उत्तरादिक्रमाद् द्व्येकभेदो विद्यादिके त्रये 6.15cd: काले प्रत्येकम् उद्दिष्टम् एकैकं तु यथाक्रमं 6.16ab: मण्डलाधिपतीनां तु व्याप्तिर् अर्धाङ्गुला मता 6.16cd: त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि 6.17ab: द्वितयस्य च संपूर्णा पञ्चकं समुदाहृतम् 6.17cd: अष्टकं पञ्चकं चान्यद् एवम् एव विलक्षयेत् 6.18ab: भुवनाध्वविधाव् अत्र पूर्ववच् चिन्तयेच् छिवम् 6.18cd: पदानि द्विविधान्य् अत्र वर्गविद्याविभेदतः 6.19ab: तेषां तन्मन्त्रवद् व्याप्तिर् यथेदानीं तथा शृणु 6.19cd: चतुरङ्गुलम् आद्यं तु द्वे चान्ये ऽष्टाङ्गुले पृथक् 6.20ab: दशाङ्गुलानि त्रीण्य् अस्माद् एकं पञ्चदशाङ्गुलम् 6.20cd: चतुर्भिर् अधिकैश् चान्यद् व्यापकं नवमं महत् 6.21ab: ऊनविंशतिके भेदे पदानां व्याप्तिर् उच्यते 6.21cd: एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् 6.22ab: अष्टाङ्गुलानि चत्वारि दशाङ्गुलम् अतः परम् 6.22cd: द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलम् अतः परम् 6.23ab: द्वादशाङ्गुलम् अन्यच् च द्वे ऽन्ये पञ्चाङ्गुले पृथक् 6.23cd: पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी 6.24ab: व्यापकं पदम् अन्यच् च पूर्ववत् परिकीर्तितं 6.24cd: अपरो ऽयं विधिः प्रोक्तः परापरम् अतः शृणु 6.25ab: पूर्ववत् पृथिवीतत्त्वं विज्ञेयं चतुरङ्गुलम् 6.25cd: सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत् 6.26ab: प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववद् आदिशेत् 6.26cd: परे ऽपि पूर्ववत् पृथ्वी त्र्यङ्गुलान्य् अपराणि च 6.27ab: चतुष्पर्व प्रधानं च शेषं पूर्ववद् आश्रयेत् 6.27cd: द्विविधो ऽपि हि वर्णानां षड्विधो भेद उच्यते 6.28ab: तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः 6.28cd: पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः 6.29ab: त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना 6.29cd: इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना 6.30ab: प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः समाप्तः मुद्राधिकारः सप्तमः 7.1ab: अथातः संप्रवक्ष्यामि मुद्राख्याः शिवशक्तयः 7.1cd: याभिः संरक्षितो मन्त्री मन्त्रसिद्धिम् अवाप्नुयात् 7.2ab: त्रिशूलं च तथा पद्मं शक्तिश् चक्रं सवज्रकम् 7.2cd: दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी 7.3ab: महोदया कराला च खट्वाङ्गं सकपालकम् 7.3cd: हलं पाशाङ्कुशा घण्टा मुद्गरस् त्रिशिखो ऽपरः 7.4ab: आवाहस्थापनीरोधा द्रव्यदा नतिर् एव च 7.4cd: अमृता योगमुद्रेति विज्ञेया वीरवन्दिते 7.5ab: तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः 7.5cd: कणिष्ठाङ्गुष्ठकाक्रान्तास् त्रिशूलं परिकीर्तितम् 7.6ab: पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत् 7.6cd: संमुखौ प्रसृतौ कृत्वा कराव् अन्तरिताङ्गुली 7.7ab: प्रसृते मध्यमे लग्ने कौमार्याः शक्तिर् इष्यते 7.7cd: उत्तानवाममुष्टेस् तु दक्ष[6] 7.8ab: [4] क्षिपेन् मुष्टिं चक्रं नारायणीप्रियम् 7.8cd: उत्तानवामकस्योर्ध्वं न्यसेद् दक्षम् अधोमुखम् 7.9ab: कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर् मणिबन्धगा 7.9cd: वज्रमुद्रेति विख्याता ऐन्द्रीसंतोषकारिका 7.10ab: ऊर्ध्वप्रसारितो मुष्टिर् दक्षिणो ऽङ्गुष्ठगर्भगः 7.10cd: दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया 7.11ab: वामतो वक्त्रगां कुर्याद् वाममुष्टेः कनिष्ठिकाम् 7.11cd: दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी 7.12ab: वामजानुगतं पादं बुत् हस्तौ पृष्ठप्रलम्बिनौ 7.12cd: विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता 7.13ab: सर्वयोगिगणस्येष्टा प्रेता योगीश्वरी मता 7.13cd: हस्ताव् अधोमुखौ पद्भ्यां हृदयान्तं नयेद् बुधः 7.14ab: तिर्यग् मुखान्तम् उपरि संमुखाव् ऊर्ध्वगौ नयेत् 7.14cd: महामुद्रेति विख्याता देहशोधनकर्मणि 7.15ab: सर्वकर्मकरी चैषा योगिनां योगसिद्धये 7.15cd: बद्ध्वा पद्मासनं योगी नाभाव् अक्षेश्वरं न्यसेत् 7.16ab: दण्डाकारं तु तं तावन् नयेद् यावत् कखत्रयम् 7.16cd: निगृह्य तत्र तत् तूर्णं प्रेरयेत् खत्रयेण तु 7.17ab: एतां बद्ध्वा महावीरः खे गतिं प्रतिपद्यते 7.17cd: अधोमुखस्य दक्षस्य वामम् उत्तानम् ऊर्ध्वतः 7.18ab: अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत् 7.18cd: तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया 7.19ab: मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत् 7.19cd: मुद्रा महोदयाख्येयं महोदयकरी नृणाम् 7.20ab: अनामिकाकनिष्ठाभ्यां सृक्विण्यौ प्रविदारयेत् 7.20cd: जिह्वां च लालयेन् मन्त्री हाहाकारं च कारयेत् 7.21ab: क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी 7.21cd: वामस्कन्धगतो वाम मुष्टिर् उच्छ्रिततर्जनी 7.22ab: खट्वाङ्गाख्या स्मृता मुद्रा कपालम् अधुना शृणु 7.22cd: निम्नं पाणितलं दक्षम् ईषत् संकुचिताङ्गुलि 7.23ab: कपालम् इति विज्ञेयम् अधुना हलम् उच्यते 7.23cd: मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना 7.24ab: वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता 7.24cd: मुष्ट्या पृष्ठगयोर् दक्ष वामयोस् तर्जनीद्वयम् 7.25ab: वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः 7.25cd: हले मुष्टिर् यथा वामो दक्षहीनस् तथाङ्कुशः 7.26ab: अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः 7.26cd: चालयेन् मध्यदेशस्थां घण्टामुद्रा प्रिया मता 7.27ab: कराव् ऊर्ध्वमुखौ कार्याव् अन्योन्यान्तरिताङ्गुली 7.27cd: अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वगे 7.28ab: मध्यमे द्वे युते कार्ये कनिष्ठे पुरुषावधि 7.28cd: तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते 7.29ab: मुद्गरस् त्रिशिखो ह्य् एष क्षणाद् आवेशकारकः 7.29cd: कराभ्याम् अञ्जलिं कृत्वा अनामामूलपर्वगौ 7.30ab: अङ्गुष्ठौ कल्पयेद् विद्वान् मन्त्रावाहनकर्मणि 7.30cd: मुष्टी द्वाव् उन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता 7.31ab: द्वाव् एव गर्भगाङ्गुष्ठौ विज्ञेया संनिरोधिनी 7.31cd: द्रव्यदा तु समाख्याता [4]त्र संमुखी 7.32ab: हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली 7.32cd: नमस्कृतिर् इयं मुद्रा मन्त्रवन्दनकर्मणि 7.33ab: अन्योन्यान्तरिताः सर्वाः करयोर् अङ्गुलीः स्थिताः 7.33cd: कनिष्ठां दक्षिणां वामे ऽनामिकाग्रे नियोजयेत् 7.34ab: दक्षिणे च तथा वामं तर्जनीमध्यमे तथा 7.34cd: अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयम् अमृतप्रभा 7.35ab: दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम् 7.35cd: तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि 7.36ab: एवं मुद्रागणं मन्त्री बध्नीयद् धृदये बुधः 7.36cd: सर्वासां वाचकाश् चासां ओं ह्रीं नाम ततो नमः इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारो सप्तमः समाप्तः 8.1ab: अथातः संप्रवक्ष्यामि यजनं सर्वकामदम् 8.1cd: यस्य दर्शनमात्रेण योगिनीसंमतो भवेत् 8.2ab: तत्रादौ यागसदनं शुभे क्षेत्रे मनोरमम् 8.2cd: कारयेद् अग्निकुण्डेन वर्तुलेन समन्वितम् 8.3ab: पञ्चविंशतिपर्वेण समन्ताद् अर्धनाभिना 8.3cd: तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना 8.4ab: ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित् 8.4cd: तच् च षड्विधम् उद्दिष्टं भस्मस्नानाद्यनुक्रमात् 8.5ab: भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम् 8.5cd: मलस्नानाय संहारक्रमेणोद्धूलयेत् तनुम् 8.6ab: विद्याङ्गैः पञ्चभिः पश्चाच् छिरः प्रभृति गुण्ठयेत् 8.6cd: अभिषेकं तु कुर्वीत मूलेनैव षडङ्गिना 8.7ab: ततो ऽवासाः सुवासा च हस्तौ पादौ च धावयेत् 8.7cd: आचम्य मार्जनं कुर्याद् विद्यया भूरिवर्णया 8.8ab: न्यासं कृत्वा तु सामान्याम् अघमर्षं द्वितीयया 8.8cd: उपस्थानं च मालिन्या जपेच् चैकाक्षरां पराम् 8.9ab: जलस्नाने ऽपि चास्त्रेण मृदं सप्ताभिमन्त्रितम् 8.9cd: पूर्ववत् तनुम् आलभ्य मलस्नानं समाचरेत् 8.10ab: विधिस्नानादिकं चात्र पूर्ववत् किं तु वारिणा 8.10cd: साधारणविधिस्नातो विद्यात्रितयमन्त्रितम् 8.11ab: तोयं विनिक्षिपेन् मूर्ध्नि मन्त्रस्नानाय मन्त्रवित् 8.11cd: रजसा गोधुतेनैव वायव्यं स्नानम् आचरेत् 8.12ab: महास्त्रम् उच्चरन् गच्छेद् ध्यानयुक् पदसप्तकम् 8.12cd: तद् एव पुनर् आगच्छेद् अनुस्मृत्य परापराम् 8.13ab: वर्षातपसमायोगाद् दिव्यो .अप्य् एवंविधो मतः 8.13cd: किं तु तत्र परां मन्त्री स्रवन्तीम् अमृतं स्मरेत् 8.14ab: अस्त्रेणाङ्गुष्ठमूलात् तु वह्निम् उत्थाप्य निर्दहेत् 8.14cd: स्वतनुं प्लावयेत् पश्चात् परयैवामृतेन तु 8.15ab: सूर्यादौ मन्त्रम् आदाय गच्छेद् अस्त्रम् अनुस्मरन् 8.15cd: यागवेश्मास्त्रसंशुद्धं विशेच् छुचिर् अनाकुलः 8.16ab: तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम् 8.16cd: पुष्पं विनिक्षिपेद् ध्यात्वा ज्वलद्विघ्नप्रशान्तये 8.17ab: दशस्व् अपि ततो ऽस्त्रेण दिक्षु संकल्प्य रक्षणं 8.17cd: प्रविशेद् यागसदनं वह्निवद् वह्निसंयुतम् 8.18ab: पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासम् आरभेत् 8.18cd: तत्रादाव् अस्त्रमन्त्रेण कालानलसमत्विषा 8.19ab: अङ्गुष्ठाग्रात् तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत् 8.19cd: विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना 8.20ab: शिवबिन्दुसमाकारम् आत्मानम् अनुचिन्तयेत् 8.20cd: ततो ऽस्य योजयेच् छक्तिं सो ऽहम् इत्य् अपराजितः 8.21ab: विद्यामूर्तिं ततो दध्यान् मन्त्रेणानेन शाङ्करि 8.21cd: दण्डाक्रान्तं महाप्राणं दण्डारूढं सनाभिकम् 8.22ab: नितम्बं तदधस्ताच् च वामस्तनम् अधः पुनः 8.22cd: कण्ठं च वामशिखरं वाममुद्राविभूषितम् 8.23ab: बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम् 8.23cd: एष पिण्डकरो देवि नवात्मक इति श्रुतः 8.24ab: सर्वसिद्धिकरश् चायं सरहस्यम् उदाहृतः 8.24cd: एष त्र्यर्णोज्झितो .अधस्ताद् दीर्घैः षड्भिः स्वरैर् युतः 8.25ab: षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत् 8.25cd: क्षयरवलबीजैश् च दीप्तैर् बिन्दुविभूषितैः 8.26ab: वक्त्राणि कल्पयेत् पूर्वम् ऊर्ध्ववक्त्रादितः क्रमात् 8.26cd: प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्व् अथो न्यसेत् 8.27ab: अ ललाटे द्वितीयं च वक्त्रे संपरिकल्पयेत् 8.27cd: इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत् 8.28ab: ऋ .R नासापुटे तद्वद् ऌ .L गण्डद्वये तथा 8.28cd: ए ऐ अधोर्ध्वदन्तेषु o-औकारौ तथोष्ठयोः 8.29ab: अं शिखायां विसर्गेण जिह्वां संपरिकल्पयेत् 8.29cd: दक्षिणस्कन्धदोर्दण्ड कराङ्गुलिनखेषु च 8.30ab: कवर्गं विन्यसेद् वामे तद्वच् चाद्यम् अनुक्रमात् 8.30cd: टताद्यौ पूर्ववद् वर्गौ नितम्बोर्वादिषु न्यसेत् 8.31ab: पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्य् अनुक्रमात् 8.31cd: त्वग्रक्तमांससूत्रेषु यवर्गं परिकल्पयेत् 8.32ab: शाद्यम् अस्थिवसाशुक्रप्राणकोपेषु पञ्चकम् 8.32cd: मूर्त्यङ्गानि ततो दत्त्वा शिवम् आवाहयेद् बुधः 8.33ab: प्राणोपरि न्यसेन् नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम् 8.33cd: वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः शिवः 8.34ab: सद्भावः परमो ह्य् एषः भैरवस्य महात्मनः 8.34cd: अङ्गान्य् अनेन कार्याणि पूर्ववत् स्वरभेदतः 8.35ab: मूर्तिः सृष्टिस् त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः 8.35cd: शिवः साङ्गश् च षोढैव न्यासः संपरिकीर्तितः 8.36ab: अस्योपरि ततः शाक्तं कुर्यान् न्यासं यथा शृणु 8.36cd: मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम् 8.37ab: परादित्रितयं पश्चाच् छिखाहृत्पादगं न्यसेत् 8.37cd: कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात् 8.38ab: अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत् 8.38cd: ततस् त्व् आवाहयेच् छक्तिं सर्वयोगिनमस्कृताम् 8.39ab: जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः 8.39cd: अतिदीप्तस् तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना 8.40ab: दक्षजानुयुतश् चायं सर्वमातृगणान्वितः 8.40cd: अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम् 8.41ab: सद्भावः परमो ह्य् एष मातृणां परिपठ्यते 8.41cd: तस्माद् एनां जपेन् मन्त्री य इच्छेत् सिद्धिम् उत्तमाम् 8.42ab: रुद्रशक्तिसमावेशो नित्यम् अत्र प्रतिष्ठितः 8.42cd: यस्माद् एषा पराशक्तिर् भेदेनानेन कीर्तिता 8.43ab: यावत्यः सिद्धयस् तन्त्रे सर्वाः स्युर् अनया कृताः 8.43cd: अङ्गानि कल्पयेद् अस्याः पूर्ववत् स्वरभेदतः 8.44ab: मूर्तिः सवक्त्रा शक्तिश् च विद्यात्रितय एव च 8.44cd: अघोर्याद्यष्टकं चेति तथा विद्याङ्गपञ्चकम् 8.45ab: साङ्गाश् चैव परा शक्तिर् न्यासः प्रोक्तो .अथ षड्विधः 8.45cd: यामलो ऽयम् अतो न्यासः सर्वसिद्धिप्रसिद्धये 8.46ab: वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः 8.46cd: वर्णमन्त्रविभेदेन पृथग् वा तत्फलार्थिभिः 8.47ab: यावन्तः कीर्तिता भेदैः शंभुशक्त्यणुवाचकाः 8.47cd: तावत्स्व् अप्य् एवम् एवायं न्यासः पञ्चविधो मतः 8.48ab: किं तु बाह्यस् तु यो यत्र स तत्राङ्गसमन्वितः 8.48cd: षष्ठः स्याद् इति सर्वत्र षोढैवायम् उदाहृतः 8.49ab: स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः 8.49cd: यागद्रव्याणि सर्वाणि कार्याणि विधिवद् बुधैः 8.50ab: ततो ऽर्घपात्रम् आदाय भावाभावविकल्पितम् 8.50cd: ततश् चास्त्राग्निसंदग्धं शक्त्यम्बुप्लावितं शुचि 8.51ab: कर्तव्या यस्य संशुद्धिर् अन्यस्याप्य् अत्र वस्तुनः 8.51cd: तस्यानेनैव मार्गेण प्रकर्तव्या विजानता 8.52ab: न चासंशोधितं वस्तु किञ्चिद् अप्य् अत्र कल्पयेत् 8.52cd: तेन शुद्धं तु सर्वं यद् अशुद्धम् अपि तच् छुचि 8.53ab: तद् अम्बुना समापूर्य षड्भिर् अङ्गैः समर्प्य च 8.53cd: अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत् 8.54ab: आत्मानं पूजयित्वा तु कुर्याद् अन्तःकृतिं यथा 8.54cd: तथा ते कथयिष्यामि सर्वयोगिगणार्चिते 8.55ab: आदावौआव् आधारशक्तिं तु नाभ्यधश् चतुरङ्गुलाम् 8.55cd: धरां सुरोदं पोतं च कन्दश् चेति चतुष्टयम् 8.56ab: एकैकाङ्गुलम् एतत् स्याच् छूलस्यामलसारकम् 8.56cd: ततो नालम् अनन्ताख्यं दण्डम् अस्य प्रकल्पयेत् 8.57ab: लम्बिकावधितश् चात्र शूलोर्ध्वं ग्रन्थिर् इष्यते 8.57cd: अभित्त्वैनं महादेवि पाशजालमहार्णवम् 8.58ab: न स योगम् अवाप्नोति शिवेन सह मानवः 8.58cd: धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम् 8.59ab: कोणेषु चिन्तयेन् मन्त्री आग्नेयादिष्व् अनुक्रमात् 8.59cd: गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत् 8.60ab: ग्रन्थेर् ऊर्ध्वं त्रिशूलाधो भवितव्या चतुष्किका 8.60cd: विद्यातत्त्वं तद् एवाहुश् छदनत्रयसंयुतम् 8.61ab: कखलम्बिकयोर् मध्ये तत् तत्त्वम् अनुचिन्तयेत् 8.61cd: पद्माकृति कखतत्त्वम् ऐश्वरं चिन्तयेद् बुधः 8.62ab: कर्णिकाकेसरोपेतं सबीजं विकसत् सितम् 8.62cd: पूर्वपत्रादितः पश्चाद् वामादिनवकं न्यसेत् 8.63ab: वामा ज्येष्ठा च रौद्री च काली चेति तथा परा 8.63cd: कलविकरणी चैव बलविकरणी तथा 8.64ab: बलप्रमथनी चान्या सर्वभूतदमन्य् अपि 8.64cd: मनोन्मनी च मध्ये ऽपि भानुमार्गेण विन्यसेत् 8.65ab: विभ्वादिनवकं चान्यद् विलोमात् परिकल्पयेत् 8.65cd: विभुर् ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा 8.66ab: वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः 8.66cd: ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः 8.67ab: दलकेसरमध्यस्था मण्डलानां त ईश्वराः 8.67cd: ध्वनि [?] चार्केन्दुवह्नीनां संज्ञेया परिभावयेत् 8.68ab: ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम् 8.68cd: कालाग्निकोटिवपुषम् इत्य् एवं सर्वम् आसनम् 8.69ab: तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् 8.69cd: कखत्रयेण निर्यातं द्वादशान्तावसानकम् 8.70ab: चिन्तयेत् तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः 8.70cd: सर्वाधिष्ठायकं शुक्लमाम् इत्य् एतत् परमासनम् 8.71ab: तत्रोपरि ततो मूर्तिं विद्याख्याम् अनुचिन्तयेत् 8.71cd: आत्माख्यां च ततस् तस्यां पूर्वन्यासं शिवात्मकम् 8.72ab: ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर् द्वयम् 8.72cd: परापरां स्वरूपेण रक्तवर्णां महाबलाम् 8.73ab: इच्छारूपधरां ध्यात्वा किं चिद् उग्रां न भीषणाम् 8.73cd: अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् 8.74ab: इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम् 8.74cd: परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम् 8.75ab: षड्विधे ऽपि कृते शाक्ते मूर्त्यादाव् अपि चिन्तयेत् 8.75cd: विद्याङ्गपञ्चकं पश्चाद् आग्नेय्यादिषु विन्यसेत् 8.76ab: अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रम 8.76cd: शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत् 8.77ab: किं तु शक्रादिदिक्ष्व् अस्त्रमन्त्रं मध्ये च लोचनम् 8.77cd: अघोराद्यष्टकं ध्यायेद् अघोर्याद्यष्टकान्वितम् 8.78ab: सर्वासाम् आवृतत्वेन लोकपालांश् च बाह्यतः 8.78cd: सास्त्रान् स्वमन्त्रैः संचिन्त्य जपं पश्चात् समारभेत् 8.79ab: स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत् 8.79cd: ज्वलत्पावकसंकाशां ध्यात्वा स्वाहान्तम् उच्चरेत् 8.80ab: सकृद् एकैकशो मन्त्री होमकर्मप्रसिद्धये 8.80cd: इत्य् एव मानसो यागः कथितः सामुदायिकः 8.81ab: एतत् त्रिशूलम् उद्दिष्टम् एकदण्डं त्रिशक्तिकम् 8.81cd: इत्थम् एतद् अविज्ञाय शक्तिशूलं वरानने 8.82ab: बद्ध्वापि खेचरीं मुद्रां नोत्पतयत्य् अवनीतलात् 8.82cd: इत्य् एतच् छाम्भवं प्रोक्तम् अष्टान्तं शाक्तम् इष्यते 8.83ab: तुर्यान्तम् आणवं विद्याद् इति शूलत्रयं मतम् 8.83cd: पृथग् यागविधानेन शक्तिचक्रं विचिन्तयेत् 8.84ab: तेनापि खेचरीं बद्ध्वा त्यजत्य् एवं महीतलम् 8.84cd: ततो ऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा 8.85ab: निक्षिपेद् दिक्षु सर्वासु ज्वलत्पावकवत् स्मरेत् 8.85cd: निर्विघ्नं तद् गृहं ध्यात्वा संहृत्येशदिशं नयेत् 8.86ab: पञ्चगव्यं ततः कुर्याद् वदनैः पञ्चभिर् बुधः 8.86cd: गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा 8.87ab: मन्त्रयेद् ऊर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम् 8.87cd: मुद्रे द्रव्यामृतं बद्ध्वा तत्त्वं तस्य विचिन्तयेत् 8.88ab: तेन संप्रोक्षयेद् भूमिं स्वल्पेनान्यन्निधापयेत् 8.88cd: वास्तुयागं ततः कुर्यान् मालिन्युच्चारयोगतः 8.89ab: पुष्पैर् अञ्जलिम् आपूर्य फकारादि समुच्चरेत् 8.89cd: ध्यात्वा शक्त्यन्तम् अध्वानं नकारान्ते विनिक्षिपेत् 8.90ab: गन्धधूपादिकं दत्त्वा गणेशानं प्रपूजयेत् 8.90cd: षडुत्थम् आसनं न्यस्य प्रणवेन ततोपरि 8.91ab: गाम् इत्य् अनेन विघ्नेशं गन्धपुष्पादिभिर् यजेत् 8.91cd: अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः 8.92ab: त्रिनेत्रं मुदितं ध्यात्वा गजास्यं वामनाकृतिम् 8.92cd: विसर्ज्य सिद्धिकामस् तु महास्त्रम् अनुपूजयेत् 8.93ab: दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यम् एव च 8.93cd: ऐश्वर्यं कर्णिकां चेति षडुत्थम् इदम् आसनम् 8.94ab: अस्योपरि न्यसेद् ध्यात्वा खड्गखेटकधारिणम् 8.94cd: विकरालं महादंष्ट्रं महोग्रं भ्रूकुटीमुखम् 8.95ab: स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम् 8.95cd: स्वार्णैर् एवाङ्गषट्कं तु फट्कारपरिदीपितम् 8.96ab: तद्रूपम् एव संचिन्त्य ततो मात्रष्टकं यजेत् 8.96cd: इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत् स्मरेत् 8.97ab: आग्नेयिं शक्तिहस्तां तु याम्यां दण्डकरां ततः 8.97cd: नैरृतीं वरुणानीं च वायवीं च विचक्षणः 8.98ab: खड्गपाशध्वजैर् युक्तां चिन्तयेद् युगपत् प्रिये 8.98cd: कौवेरीं मुद्गरकराम् ईशानीं शूलसंयुताम् 8.99ab: गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होमम् आचरेत् 8.99cd: आदौ च कलशं कुर्यात् सहस्राधिकमन्त्रितम् 8.100ab: सहस्रं होमयेत् तत्र ततो जप्त्वा विसर्जयेत् 8.100cd: शतम् अष्टोत्तरं पूर्णं पश्चाद् यजनम् आरभेत् 8.101ab: तत्रादौ कुम्भम् आदाय हेमादिमयम् अव्रणम् 8.101cd: सर्वमन्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम् 8.102ab: चूतपल्लववक्त्रं च स्रक्सूत्रसितकण्ठकम् 8.102cd: रक्षोघ्नतिलकाक्रान्तं सितवस्त्रयुगावृतम् 8.103ab: शताष्टोत्तरसंजप्तं मूलमन्त्रप्रपूजितम् 8.103cd: वार्धान्य् अपि तथाभूता किं तु सास्त्रेण पूजिता 8.104ab: विकिरैर् आसनं दत्त्वा पूर्वोक्तं तु विचक्षणः 8.104cd: इन्द्रादीन् पूजयेत् पश्चात् स्वदिक्षु प्रोक्तसस्वरैः 8.105ab: अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत् 8.105cd: भ्रामयेत् कलशं पश्चाद् ब्रूयल् लोकेश्वरान् इदम् 8.106ab: भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये 8.106cd: सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया 8.107ab: नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत् 8.107cd: तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत् 8.108ab: आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित् 8.108cd: गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेद् इमम् 8.109ab: गन्धैर् मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षनः 8.109cd: तत्र संपूजयेत् षट्कं त्रिकं वाप्य् एकम् एव वा 8.110ab: कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम् 8.110cd: चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा 8.111ab: कुशास्तरणपरिधिविष्टराणां च कल्पनम् 8.111cd: सर्वम् अस्त्रेण कूर्वीत विद्याम् ओं ह्रीम् इति न्यसेत् 8.112ab: शिवम् ओम् इति विन्यस्य संपूज्य द्वितयं पुनः 8.112cd: ताम्रपात्रे शरावे वा आनयेज् जातवेदसम् 8.113ab: शिवशुक्रम् इति ध्यात्वा विद्यायोनौ विनिक्षिपेत् 8.113cd: ततस् त्व् आहूतयः पञ्च विद्याङ्गैर् एव होमयेत् 8.114ab: जननादि ततः कर्म सर्वम् एवंकृते कृतम् 8.114cd: परापराम् अनुस्मृत्य दद्यात् पूर्णाहुतिं पुनः 8.115ab: संपूज्य मातरं वह्नेः पितरं च विसर्जयेत् 8.115cd: चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः 8.116ab: ज्वलितस्याथवा वह्नेश् चितिं वामेन वायुना 8.116cd: आकृष्य हृदि संकुम्भ्य दक्षिणेन पुनः क्षिपेत् 8.117ab: पूर्णां च पूर्ववद् दद्याच् छिवाग्नेर् अपरो विधिः 8.117cd: शिवरूपं तम् आलोक्य तस्यात्मान्तःकृतिः क्रमात् 8.118ab: कुर्याद् अन्तःकृतिं मन्त्री ततो होमं समारभेत् 8.118cd: मूलं शतेन संतर्प्य तदङ्गानि षडङ्गतः 8.119ab: शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम् 8.119cd: ततः प्रवेशयेच् छिष्य्ठशुचीन् स्नातानुपोषितान् 8.120ab: प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात् 8.120cd: पञ्चगव्यं चरुं दद्याद् दन्तधावनम् एव च 8.121ab: हृदयेन चरोः सिद्धिर् याज्ञिकैः क्षीरतण्डुलैः 8.121cd: संपातं सप्तभिर् मन्त्रैस् ततः षड्भागभाजितम् 8.122ab: शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम् 8.122cd: दन्तकाष्ठं ततो दद्यात् क्षीरवृक्षसमुद्भवम् 8.123ab: तस्य पातः शुभः प्राचीसौम्यैशाप्य् ओर्ध्वदिग्गतः 8.123cd: अशुभो ऽन्यत्र तत्रापि होमो ऽष्टशतिको भवेत् 8.124ab: बहिःकर्म ततः कुर्याद् दिक्षु सर्वासु दैशिकः 8.124cd: ओं क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना 8.125ab: समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम् 8.125cd: [लचुन] गृहे शुचिः 8.126ab: न्यासं कृत्वा तु शिष्याणाम् आत्मनश् च विशेषतः 8.126cd: प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत् 8.127ab: शुभं प्रकाशयेत् तेषां अशुभे होमम् आचरेत् 8.127cd: ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः 8.128ab: आपदुत्तरणं चैव शुभदेशावरोहणम् 8.128cd: मद्यपानं शिरश्छेदम् आममांसस्य भक्षणम् 8.129ab: देवतादर्शनं साक्षात् तथा विष्टानुलेपनम् 8.129cd: एवंविधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्य् अभीप्सिताम् 8.130ab: एतद् एवान्यथाभूतं दुःस्वप्न इति कीर्त्यते 8.130cd: पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम् 8.131ab: तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः 8.131cd: देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः 8.132ab: एतेषाम् अनिवेद्यैव न किं चिद् अपि भक्षयेत् 8.132cd: देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत् 8.133ab: निष्फलं नैव चेष्टेत मुहूर्तम् अपि मन्त्रवित् 8.133cd: योगाभ्यासरतो भूयान् मन्त्राभ्यासरतो ऽपि वा 8.134ab: इत्य् एवम् आदिसमय्ठश्रावयित्वा विसर्जयेत् 8.134cd: देवदेवं ततः स्नानं शिष्याणाम् आत्मनो ऽपि वा 8.135ab: कारयेच् छिवकुम्भेन सर्वदुष्कृतहारिणा 8.135cd: इत्य् एतत् सामयं कर्म समासात् परिकीर्तितम् इति श्रीमालिनीविजयोत्तरे समयाधिकारो ऽष्टमः सर्गः क्रियादिक्षाधिकारो नवमः 9.1ab: अथैषां समयस्थानां कुर्याद् दीक्षां यद गुरुः 9.1cd: तदाधिवासनं कृत्वा [लचुन] 9.2ab: स च पूर्वं दिशं सम्यक् सूत्रम् आस्फालयेत् ततः 9.2cd: तन्मध्यात् पूर्ववारुण्या वङ्कयेत समान्तरम् 9.3ab: पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम् 9.3cd: अङ्कयेद् अपराद् अङ्काद् पूर्वाद् अपि तथैव ते 9.4ab: मत्स्यमध्ये क्षिपेत् सूत्रम् आयतं दक्षिणोत्तरे 9.4cd: मतक्षेत्रार्धमानेन मध्याद् दिक्ष्व् अङ्कयेत् समम् 9.5ab: तद्वद् दिक्स्थाच् च कोणेषु अनुलोमविलोमतः 9.5cd: पातयेत् तेषु सूत्राणि चतुरश्रप्रसिद्धये 9.6ab: वेदाश्रिते हि हस्ते प्राक् पूर्वम् अर्धं विभाजयेत् 9.6cd: हस्तार्धं सर्वतस् त्यक्त्वा पूर्वोदग्यामदिग्गतम् 9.7ab: गुणाङ्गुलसमैर् भागैः शेषम् अस्य विभाजयेत् 9.7cd: त्र्यङ्गुलैः कोष्टकैर् ऊर्ध्वैस् तिर्यक् चाष्टद्विधात्मकैः 9.8ab: द्वौ द्वौ भागौ परित्यज्य पुनर् दक्षिणसौम्यगौ 9.8cd: ब्रह्मणः पार्श्वयोर् जीवाच् चतुर्थात् पूर्वतस् तथा 9.9ab: भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् 9.9cd: तयोर् अन्तस् तृतीये तु दक्षिणोत्तरपार्श्वयोः 9.10ab: जीवे खण्डेन्दुयुगलं कुर्याद् अन्तर्भ्रमाद् बुधः 9.10cd: तयोर् अपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् 9.11ab: बहिर् मुखभ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् 9.11cd: तद्वद् ब्रह्मणि कुर्वीत भागभागार्धसंमितम् 9.12ab: ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर् द्वयोः 9.12cd: द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः 9.13ab: एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसंगतं 9.13cd: सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये 9.14ab: तदग्रपार्श्वयोर् जीवात् सूत्रम् एकान्तरे श्रितम् 9.14cd: आदिद्वितीयखण्डेन्दु कोणात् कोणान्तम् आश्रयेत् 9.15ab: तयोर् एवापराज् जीवात् प्रथमार्धेन्दुकोणतः 9.15cd: तद्वद् एव नयेत् सूत्रं शृङ्गद्वितयसिद्धये 9.16ab: क्षेत्रार्धे चापरे दण्डो द्विकरच्छन्नपञ्चकः 9.16cd: द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः 9.17ab: शेषम् अन्यद् भवेद् दृश्यं पृथुत्वाद् भागसंमितम् 9.17cd: षड्विस्तृतं चतुर्दीर्घं तदधो ऽमलसारकम् 9.18ab: वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रम् इष्यते 9.18cd: आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् 9.19ab: हस्तायामं तदर्धं तु विस्तराद् अपि अतसमम् 9.19cd: द्विगुणं बाह्यतः कुर्यात् ततः पद्मं यथा शृणु 9.20ab: एकैकभागमानानि कुर्याद् वृत्तानि वेदवत् 9.20cd: दिक्ष्व् अष्टौ पुनर् अप्य् अष्टौ जीवसूत्राणि षोडश 9.21ab: द्वयोर् द्वयोः पुनर् मध्ये तत्संख्यातानि पातयेत् 9.21cd: एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् 9.22ab: एतद् अन्तं प्रकुर्वीत ततो जीवाग्रम् आनयेत् 9.22cd: यत्रैव कुत्र चित् सङ्गस् तत्संबन्धे स्थिरीकृते 9.23ab: तत्र कृत्वा नयेन् मन्त्री पत्राग्राणां प्रसिद्धये 9.23cd: एकैकस्मिन् दले कुर्यात् केसराणां त्रयं त्रयम् 9.24ab: द्विगुणाष्टाङ्गुलं कार्यं तद्वच् छृङ्गकजत्रयम् 9.24cd: ततः प्रपूजयेन् मन्त्री रजोभिः सितपूरकैः 9.25ab: रक्तैः कृष्णैस् तथापीतैर् हरितैश् च विशेषतः 9.25cd: karõikàëpãtavarõena मूलमध्याग्रदेशतः 9.26ab: सितं रक्तं तथा पीतं कार्यं केसरजालकम् 9.26cd: दलानि शुक्लवर्णानि प्रतिवारणया सह 9.27ab: पीतं तद्वच् चतुष्कोणं कर्णिकार्धसमं बहिः 9.27cd: सितरक्तपीतकृष्णैस् तत्पादान् वह्नितः क्रमात् 9.28ab: चतुर्भिर् अपि शृङ्गाणि त्रिभिर् मण्डलम् इष्यते 9.28cd: दण्डः स्यान् नीलरक्तेन पीतमामलसारकम् 9.29ab: रक्तं शूलं प्रकुर्वीत यत् तत् पूर्वं प्रकल्पितम् 9.29cd: पश्चाद् द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् 9.30ab: द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् 9.30cd: एकद्वित्रिपुरं तुल्यं सामुद्गम् अथ वोभयम् 9.31ab: कपालकण्ठशोभोप शोभादिबहुचित्रितम् 9.31cd: विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् 9.32ab: एवम् अत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम् 9.32cd: कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा 9.33ab: प्रविश्य पूर्ववन् मन्त्री उपविश्य यथा पुरा 9.33cd: न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम् 9.34ab: उत्तरे विन्यसेच् छृङ्गे देवदेवं नवात्मकम् 9.34cd: मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् 9.35ab: रक्तत्वङ्मांससूत्रैस् तु वामकर्णविभूषितम् 9.35cd: बिन्दुयुक्तं प्रमेयोतं रतिशेखरम् आदिशेत् 9.36ab: शाक्तं च पूर्ववत् कृत्वा तर्पयेत् पूर्ववद् बुधः 9.36cd: पुनर् अभ्यर्च्य देवेशं भक्त्या विज्ञापयेद् इदम् 9.37ab: गुरुत्वेन त्वयैवाहम् आज्ञातः परमेश्वर 9.37cd: अनुग्राह्यास् त्वया शिष्याः शिवशक्तिप्रचोदिताः 9.38ab: तद् एते तद्विधाः प्राप्तास् त्वम् एषां कुर्व् अनुग्रहम् 9.38cd: मदीयां तनुम् आविश्य येनाहं त्वत् समो भवन् 9.39ab: करोम्य् एवम् इति प्रोक्तो हर्षाद् उत्फुल्ललोचनः 9.39cd: ततः षड्विधम् अध्वानम् अनेनाधिष्ठितं स्मरेत् 9.40ab: सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्य् अस्य चिन्तयेत् 9.40cd: शक्तिभिर् जीवमूर्तिः स्याद् द्विधैवास्य परापरा 9.41ab: मूर्तामूर्तत्वभेदेन माम् अप्य् एषानुतिष्ठति 9.41cd: करणत्वं प्रयान्त्य् अस्य मन्त्रा ये हृदयादयः 9.42ab: एवंभूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना 9.42cd: भाव्यं तन्मयम् आत्मानं दशधावर्तयेच् छिवम् 9.43ab: त्रिःकृत्वा सर्वमन्त्रांश् च गर्भावरणसंस्थितान् 9.43cd: सितोष्णीषं ततो बुद्ध्वा सप्तजप्तं नवात्मना 9.44ab: शिवहस्तं ततः कुर्यात् पाशविश्लेषकारकम् 9.44cd: प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केन चित् 9.45ab: गन्धदिग्धो यजेद् देवं साङ्गम् आसनवर्जितम् 9.45cd: आत्मन्य् आलभनं कुर्याद् ग्रहणं योजनं तथा 9.46ab: वियोगं च तथोद्धारं पाशच्छेदादिकं च यत् 9.46cd: एवं पतित्वम् आसाद्य प्रपञ्चव्याप्तितः शिवम् 9.47ab: भावयेत् पृथग् आत्मानं तत्समानगुणं ततः 9.47cd: मण्डलस्थो ऽहम् एवायं साक्षीवाखिलकर्मसु 9.48ab: होमाधिकरणत्वेन वह्नाव् अहम् अवस्थितः 9.48cd: आ यागान्तम् अहं कुम्भे संस्थितो विघ्नशान्तये 9.49ab: शिष्यदेहे च तत्पाश विश्लेषत्वप्रसिद्धये 9.49cd: साक्षात् स्वदेहसंस्थो ऽहं कर्तानुग्रहकर्मणः 9.50ab: इत्य् एतत् सर्वम् आलोच्य शोध्याध्वानं विचिन्तयेत् 9.50cd: दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुम् इच्छति 9.51ab: तत्रैवालोचयेत् सर्वं यायात् पदम् अनामयम् 9.51cd: तत्र तेनापृथग्भूत्वा पुनः संचिन्तयेद् इदम् 9.52ab: अहम् एव परं तत्त्वं मयि सर्वम् इदं जगत् 9.52cd: अधिष्ठाता च कर्ता च सर्वस्याहम् अवस्थितः 9.53ab: तत्समत्वं गतो जन्तुर् मुक्त इत्य् अभिधीयते 9.53cd: एवं संचिन्त्य भूयो ऽपि शोध्यम् आद्यं समाश्रयेत् 9.54ab: शिष्यमण्डलवह्नीनां तत्रैकं भावयेत् स्थितम् 9.54cd: शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत् 9.55ab: स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानम् आश्रयेत् 9.55cd: आगन्तु सहजं शाक्तं बुद्ध्वादौ पाशपञ्जरं 9.56ab: बाहुकण्ठशिखाग्रेषु त्रिषु (वृत्) त्रिगुणतन्तुना 9.56cd: स्वमन्त्रेण ततस् तत्त्वम् आवाह्येष्ट्वा प्रतर्प्य च 9.57ab: ततस् तच्छोध्ययोनीनां व्यापिनीं योनिं आनयेत् 9.57cd: मायान्ते ऽध्वनि ताम् एव शुद्धे विद्यां विचक्षणः 9.58ab: तस्यां संतर्पणं कृत्वा शिष्यम् अस्त्रेण ताडयेत् 9.58cd: आलभ्य हृदये विद्व्ठछिवहस्तेन तं पुनः 9.59ab: ग्रहणं तस्य कूर्वीत रश्मिमात्रावियोगतः 9.59cd: नाडीमार्गेण गत्वा तु हंहृन्मन्त्रपुटीकृतम् 9.60ab: कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत् 9.60cd: त्र्यर्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम् 9.61ab: भोग्यभोक्तृत्वसामर्थ्य निष्पत्त्या जननं बुधः 9.61cd: दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने 9.62ab: पिबतीपूर्विकाभिश् च अस्त्राद्यैः परयापि च 9.62cd: सम्यग् आहुतयो दद्याद् दश पञ्च विचक्षणः 9.63ab: ततो ऽस्यापरया कार्यं पाशविच्छेदनं बुधैः 9.63cd: भुवनेशम् अथामन्त्र्य तत्त्वेश्वरम् अथापि वा 9.64ab: भोगभागा[लचुन] पश्चात् तम् इदम् आदिशेत् 9.64cd: भुवनेश त्वया नास्य साधकस्य शिवाज्ञया 9.65ab: प्रतिबन्धः प्रकर्तव्यो यातुः पदम् अनामयम् 9.65cd: उत्क्षेपणं ततः कुर्यात् तयैवाध्युष्टवर्णया 9.66ab: अव्याप्तिमन्त्रसंयोगत् पृथङ् मार्गविशुद्धये 9.66cd: दद्याद् एकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम् 9.67ab: ततः पूर्णाहुतिं दद्यात् परया वौषडन्तया 9.67cd: शिशुम् उत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत् 9.68ab: आहुतीनां त्रयं दद्याद् दत्त्वा पूर्णाहुतिं बुधः 9.68cd: महापाशुपतास्त्रेण विलोमादिविशुद्धये 9.69ab: विसर्जयित्वा वागीशीं तत्त्वं तु तदन्तरं 9.69cd: विलीनं भावयेच् छुद्धं अशुद्धे परमेश्वरि 9.70ab: कालान्तव्याप्तिसंशुद्धौ कृतायाम् एवम् आदरात् 9.70cd: बाहुपाशं तु तं छित्त्वा होमयेद् आज्यसंयुतम् 9.71ab: मायातत्त्वे विशुधे तु कण्ठपाशे तथा बुधः 9.71cd: मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः 9.72ab: क्रियास्व् अनुक्तमन्त्रासु योजयेद् अपराम् बुधः 9.72cd: विद्यादिसकलान्ते च तद्वद् एव परापराम् 9.73ab: योययेन् नैश्वराद् ऊर्ध्वं पिबन्त्यादिकम् अष्टकम् 9.73cd: न चापि सकलाद् ऊर्ध्वम् अङ्गषट्कं विचक्षणः 9.74ab: निष्कले परया कार्यं यत् किं चिद् विधिचोदितम् 9.74cd: विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः 9.75ab: हुत्वा चाज्यं ततः शिष्यं स्नापयेद् अनुपूर्वतः 9.75cd: आचम्याभ्यर्च्य देवेशं स्रुवम् आपूर्य सर्पिषा 9.76ab: कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रम् अनुस्मरेत् 9.76cd: शिवशक्तिं तथात्मानं शिष्यं सर्पिस् तथानलम् 9.77ab: एकीकुर्वञ् छनैर् गच्छेद् द्वादशान्तम् अनन्यधीः 9.77cd: तत्र कुम्भकम् आस्थाय ध्यायन् सकलनिष्कलम् 9.78ab: तिष्ठेत् तावद् अनुद्विग्नो यावद् आज्यक्षयो भवेत् 9.78cd: एवं युक्ते परे तत्त्वे गुरुण शिवमूर्तिना 9.79ab: न भूयः पशुतां एति दग्धमायानिबन्धनः 9.79cd: विधिर् एष समाख्यातो दीक्षाकर्मणि भौवने 9.80ab: इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा 9.80cd: विलोमकर्म संत्यज्य द्विगुणस् तत्त्ववर्त्मनि 9.81ab: तद्वच् च वर्णमार्गे ऽपि चतुर्धा पदवर्त्मनि 9.81cd: अष्टधा मन्त्रमार्गे ऽपि कलाख्ये ऽपि च तद् द्विधा 9.82ab: त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः 9.82cd: इति सर्वाध्वसंशुद्धिः समासात् परिकीर्तिता 9.83ab: साधकाचार्ययोः कर्म कथ्यमानम् अतः शृणु इति श्रीमालिनीविजयोत्तरे तन्त्रे क्रियादीक्षाधिकारो नवमः समाप्तः अभिषेकाधिकारो दशमः 10.1ab: अथ लक्षणसंपन्नं सिद्धिसाधनतत्परम् 10.1cd: शास्त्रज्ञं संयतं धीरम् अलुब्धम् अशठं दृढम् 10.2ab: अपरीक्ष्य गुरुस् तद्वत् साधकत्वे नियोजयेत् 10.2cd: समभ्यर्च्य विधानेन पूर्ववत् परमेश्वरम् 10.3ab: द्वितीये पूर्ववत् कुम्भं हेमादिमयम् अव्रणम् 10.3cd: सर्वत्र मध्यपद्मस्य दक्षिणं दलम् आश्रितम् 10.4ab: नायकानां पृथङ् मन्त्रान् पूजयेत् कुसुमादिभिः 10.4cd: तं संतर्प्य सहस्रेण प्रकुर्याद् अभिषेचनम् 10.5ab: भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनिर्मिते 10.5cd: पूर्वामुखम् उदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम् 10.6ab: कृतमन्त्रतनुः सम्यक् सम्यक् च कृतमङ्गलः 10.6cd: शङ्खभेर्यादिनिर्घोषैर् वेदमङ्गलनिस्वनैः 10.7ab: सर्वराजोपचारेण कृत्वा तस्याभिषेचनम् 10.7cd: सदाशिवसमं ध्यात्वा ततस् तम् अपि भूषयेत् 10.8ab: पुनः संपूज्य देवेशं मन्त्रम् अस्मै ददेद् बुधः 10.8cd: पुष्पाक्षततिलोपेतः सजल[लचुन]श्वरं न्यसेत् 10.9ab: सो ऽपि मूर्धनि तं तद्वन् मूर्तिम् आश्रित्य दक्षिणम् 10.9cd: अभिषिच्य ततो ऽस्त्रेण रुद्रशक्तिं प्रकाशयेत् 10.10ab: स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत् 10.10cd: तदा प्रभृति तन्निष्ठस् तत्समानगुणो भवेत् 10.11ab: आचार्यस्याभिषेको ऽयं स[लचुन]मन्त्रविधिं विना 10.11cd: किं तु तस्य [लचुन] अधिवासपदान्वितम् 10.12ab: एवम् एतत् पदं प्राप्यं दुष्प्राप्यम् अकृतात्मनाम् 10.12cd: साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतम् उपाचरेत् 10.13ab: एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत् 10.13cd: लक्षम् एकं दशांशेन तस्य तर्पणम् आचरेत् 10.14ab: पूर्ववच् चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत् 10.14cd: तल्लक्ष्यस् तन्मयो भूत्वा लक्षद्वयम् अतन्द्रितः 10.15ab: लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम् 10.15cd: लक्षाणां पञ्चकं देवि महापाशुपतं जपेत् 10.16ab: सितरक्तपीतकृष्ण विचित्राम्बरभूषणः 10.16cd: ततः संरक्षितो मन्त्रैर् एभिर् अप्रतिमो भवेत् 10.17ab: अवाच्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः 10.17cd: एवं चीर्णव्रतो भूत्वा यं साधयितुम् इच्छति 10.18ab: दत्त्वार्घं तस्य लक्षाणां जपेन् नवकम् आदरात् 10.18cd: उत्तमद्रव्यहोमाच् च तद्दशांशेन तर्पणम् 10.19ab: महाक्ष्मापपलान्य् आहुर् उत्तमादीनि तद्विदः 10.19cd: मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसे ऽपि च 10.20ab: आज्यगुग्गुलनृस्नेहा महामांससमाः मताः 10.20cd: दधिबिल्वपयःपद्माः क्ष्मासमाः परिकीर्तिताः 10.21ab: धात्रीदुर्वामृतामीनाः सम्यग् आज्यसमा मताः 10.21cd: तिलाद्यैर् अथ कुर्वीत नवषट्त्रिगुणं क्रमात् 10.22ab: पूर्वम् एवम् इमं कृत्वा सिद्धेर् अर्घं ददेद् बुधः 10.22cd: दत्त्वार्घं तु जपेत् तावद् यावत् सिद्धिर् अभीप्सिता 10.23ab: लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः 10.23cd: वशम् आनीयते देवि द्वाभ्यां राज्यम् अवाप्नुयात् 10.24ab: त्रिभिर् निधानसंसिद्धिश् चतुर्भिर् बलसिद्धयः 10.24cd: पञ्चभिर् मेदिनी सर्वा षड्भिर् अप्सरसां गणः 10.25ab: सप्तभिः सप्त लोकाश् च दशभिस् तत्समो भवेत् 10.25cd: पञ्चाशद्भिस् ततो गच्छेद् अव्यक्तान्तं महेश्वरि 10.26ab: मायान्तं षष्तिभिर् लक्षैर् ईश्वरान्तम् अशीतिभिः 10.26cd: सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति 10.27ab: अथवा वीरचित्तः स्यात् कृत्वा सेवां यथोदिताम् 10.27cd: कृष्णभूतदिने रात्रौ विधिम् एनं समाचरेत् 10.28ab: कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यम् अथोत्तरम् 10.28cd: ऊर्ध्वकायो जपेन् मन्त्री सुनिष्कम्पोत्तरामुखः 10.29ab: तावद् यावत् समायाता योगेश्वर्यः समन्ततः 10.29cd: कृत्वा कलकलारावम् अतिघोरं सुदारुणम् 10.30ab: भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम् 10.30cd: तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गम् आत्मनः 10.31ab: तदुत्थेन ततस् तासां दत्त्वार्घं तत्समो भवेत् 10.31cd: आचार्यो ऽपि च षण्मासं मौनी प्रतिदिनं चरेत् 10.32ab: दश पञ्च च ये मन्त्राः पूर्वम् उक्ता मया तव 10.32cd: पूर्वन्यासेन संनद्धस् त्रिकालं वह्निकार्यकृत् 10.33ab: ध्यायेत् पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः 10.33cd: कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम् 10.34ab: अभिषिञ्चेत् तदात्मानम् आदाव् अन्ते च दैशिकः 10.34cd: एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविद् उत्तमः 10.35ab: निग्रहानुग्रहं कर्म कुर्वन् न प्रतिहन्यते 10.35cd: शुद्धयोर् विन्यसेन् मूल मध्यादित्रितये त्रयम् 10.36ab: वामाङ्गुष्ठे तुले नेत्रे तर्जन्याम् अस्त्रम् एव च 10.36cd: अक्षह्रीम् इति खण्डेन शब्दराशिं निवेशयेत् 10.37ab: नफह्रीम् इत्यनेनापि शक्तिमूर्तिं विचक्षणः 10.37cd: विपरीतमहामुद्रा प्रयोगान् मूलम् एव च 10.38ab: स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्य् अयम् इति श्रीमालिनीविजयोत्तरे ऽभिषेकाधिकारो दशमः समाप्तः दीक्षाधिकार एकादशः 11.1ab: अथातः संप्रवक्ष्यामि दीक्षां परमदुर्लभाम् 11.1cd: भुक्तिमुक्तिकरीं सम्यक् सद्यःप्रत्ययकारिकाम् 11.2ab: नास्यां मण्डलकुणादि किं चिद् अप्य् उपयुज्यते 11.2cd: न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया 11.3ab: प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम् 11.3cd: प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः 11.4ab: दीप्तां शक्तिम् अनुस्मृत्य पादाग्रान् मस्तकावधि 11.4cd: महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत् तनुम् 11.5ab: अनुलोमप्रयोगाच् च मालिनीम् अमृतप्रभाम् 11.5cd: चिन्तयेत् तनुनिष्पत्त्यै तद्ध्यानगतमानसः 11.6ab: शोध्याध्वानं ततो देहे पूर्वोक्तम् अनुचिन्तयेत् 11.6cd: ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत् 11.7ab: परासंपुटमध्यस्थां मालिनीं सर्वकर्मसु 11.7cd: योजयेत् विधानज्ञः परां वा केवलां प्रिये 11.8ab: गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये 11.8cd: ततः स्वगुरुम् आरभ्य पूजयेद् गुरुपद्धतिम् 11.9ab: गणेशाधस् ततः सर्वं यजेन् मन्त्रकदम्बकम् 11.9cd: तत्पतीनां ततो ऽर्घं तत्रैव परिपूजयेत् 11.10ab: अन्त्याधः पूजयेद् विद्यां तद्वद् विद्यां महेश्वरीम् 11.10cd: मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत् 11.11ab: पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम् 11.11cd: इन्द्राणीपूर्वकं तद्वद् ऐशादिदल अन्तगम् 11.12ab: तत्रोपरि न्यसेद् देवं कूटरूपाणुनामुना 11.12cd: जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम् 11.13ab: दक्षाङ्गुलिं ततो ऽधस्तात् ततो वामपयोधरम् 11.13cd: नाभिकण्ठौ ततोधस्ताद् वामस्कन्धविभूषणौ 11.14ab: शिवजिह्वान्वितः पश्चात् तदूर्ध्वोष्ठेन चोपरि 11.14cd: सर्वयोगिनिचक्राणाम् अधिपो ऽयम् उदाहृतः 11.15ab: अस्याप्य् उच्चारणाद् एव संवित्तिः स्यात् परोदिता 11.15cd: ततो वीराष्टकं पश्चाच् छक्त्युक्तविधिना यजेत् 11.16ab: प्रभूतैर् विविधैर् इष्ट्वा गन्धधूपैः स्रगादिभिः 11.16cd: श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत् 11.17ab: ततः शिष्यं समाहूय बहुधा सुपरीक्षितम् 11.17cd: रुद्रशक्त्या तु संप्रोक्ष्य देवाग्रे विनिवेशयेत् 11.18ab: भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् 11.18cd: तथैवाप्य् अर्पयेत् पुष्पं करयोर् गन्धदिग्धयोः 11.19ab: निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत् 11.19cd: शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत् 11.20ab: ततः प्रक्षेपयेत् पुष्पं सा शक्तिस् तत्करस्थिता 11.20cd: यत्र तत् पतते पुष्पं तत्कुलं तस्य लक्षयेत् 11.21ab: मुखम् उद्घाट्य तं पश्चात् पादयोः प्रतिपातयेत् 11.21cd: ततो ऽस्य मस्तके चक्रं हस्तयोश् चार्च्य योगवित् 11.22ab: तद्धस्तौ प्रेरयेच् छक्त्या यावन् मूर्धान्तम् आगतौ 11.22cd: शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः 11.23ab: चरुकं दापयेत् पश्चाट् खर्जूरादिफलोद्भवम् 11.23cd: शक्त्यालम्बां तनुं कृत्वा स्थापयेद् अग्रतः शिशोः 11.24ab: पुष्पक्षेपप्रयोगेन हस्तम् आकृष्य दक्षिणम् 11.24cd: चरुकं ग्राहयेन् मन्त्री तद्ध्यानगतमानसः 11.25ab: शिवहस्तप्रयोगेन समारोप्य मुखं नयेत् 11.25cd: अनेनैव विधानेन क्षीरवृक्षसमुद्भवम् 11.26ab: दन्तकाष्ठं ददेत् देवि षोडशाङ्गुलम् आयतम् 11.26cd: एतेषां चालनान् मन्त्री शक्तिपातं परीक्षयेत् 11.27ab: मन्दतीव्रादिभेदेन मन्दतीव्रादिकान् बुधः 11.27cd: इत्य् अयं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना 11.28ab: चिकीर्षुश् ca yadàëdãkùàm अस्यैवार्पितमानसः 11.28cd: तद् इष्ट्वा पूर्ववद् योगी कुलेशं तम् अनुक्रमात् 11.29ab: संपूज्य पूर्ववच् छिष्यम् ऋजुदेहे विलोकयेत् 11.29cd: शक्तिं संचिन्त्य पादाग्रान् मस्तकान्तं विचक्षणः 11.30ab: शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभाषनाम् 11.30cd: शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना 11.31ab: उपविश्य ततस् तस्य विधानम् इदम् आचरेत् 11.31cd: मूलशोध्यात् समारभ्य शक्तिं दीप्तानलप्रभाम् 11.32ab: योजयेच् छोध्यसंशुद्धि भावनागतमानसः 11.32cd: एवं सर्वाणि शोध्यानि निर्दहन्तीम् अनामयाम् 11.33ab: शिवे संचिन्तयेल् लीनां निष्कले सकले ऽपि वा 11.33cd: योगिना योजिता मार्गे स्वजातीयस्य पोषणम् 11.34ab: कुरुते निर्दहत्य् अन्यद् भिन्नजातिकदम्बकम् 11.34cd: अनया शोध्यमानस्य शिष्यस्यास्य महामतिः 11.35ab: लक्षयेच् चिह्नसंघातम् आनन्दादिकम् आदरात् 11.35cd: आनन्द उद्भवः कम्पो निद्रा घूर्णिश् च पञ्चमी 11.36ab: एवम् आविष्टया शक्त्या मन्दतीव्रादिभेदतः 11.36cd: पाशस्तोभपशुग्रहौ प्रकुर्वीत यथेच्छया 11.37ab: गृहीतस्य पुनः कुर्यान् नियोगं शेषभुक्तये 11.37cd: अथवा कस्य चिन् नायम् आवेशः संप्रजायते 11.38ab: तद् एनं युगपच् छक्त्या सबाह्याभ्यन्तरे दहेत् 11.38cd: तया संदह्यमानो ऽसौ च्छिन्नमूल इव द्रुमः 11.39ab: पतते काश्यपीपृष्ठे आक्षेपं वा करोत्य् असौ 11.39cd: यस्य त्व् एवम् अपि स्यान् न तं चैवोपलवत् त्यजेत् 11.40ab: पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्जिनः 11.40cd: तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत् 11.41ab: इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तनम् 11.41cd: कुलक्रमेष्टिर् आदेश्या पञ्चावस्थासमन्विता 11.42ab: बुभुक्षोस् तु प्रकुर्वीत सम्यग्योगाभिषेचनम् 11.42cd: तत्रेष्ट्वा पूर्ववद् देहं विस्तीर्णैर् विबुधैर् बुधैः [?] 11.43ab: हेमादिदीपकान् अष्टौ घृतेनारुणवर्तिकान् 11.43cd: कुलाष्टकेन संबोध्य शिवं शङ्खे प्रपूजयेत् 11.44ab: सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते 11.44cd: तेनाभिषेचयेत् तं तु शिवहस्तोक्तवर्त्मना 11.45ab: आचार्यस्याभिषेको ऽयम् अधिकारपदान्वितः 11.45cd: कुर्यात् पिण्डादिभिस् तद्वच् चतुःषष्टिं प्रदीपकान् 11.46ab: अभिषिक्तविधाव् एव सर्वयोगिगणेन तु 11.46cd: विदितौ भवतस् तत्र गुरुर् मोक्षप्रदो भवेत् 11.47ab: अनयोः कथयेज् ज्ञानं त्रिविधं सर्वम् अप्य् अलम् 11.47cd: स्वकीयाज्ञां ददेद् योगी स्वक्रियाकरणं प्रति इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः समाप्तः धारणाधिकारो द्वादशः 12.1ab: अथैतां देवदेवस्य श्रुत्वा वाचम् अतिस्फुटाम् 12.1cd: प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी 12.2ab: संतोषामृतसंतृप्ता देवी देवगणार्चिता 12.2cd: प्रणम्यान्धकहन्तारं पुनर् आहेति भारतीम् 12.3ab: पूर्वम् एव त्वया प्रोक्तं योगी योगं समभ्यसेत् 12.3cd: तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक 12.4ab: एवम् उक्तो जगद्धात्र्या भैरवो भयनाशनः 12.4cd: प्राह प्रसन्नगम्भीरां गिरम् एताम् उदारधीः 12.5ab: योगाभ्यासविधिं देवि कथ्यमानं मया शृणु 12.5cd: स्थिरीभूतेन येनेह योगी सिद्धिम् अवाप्स्यति 12.6ab: गुहायां भूगृहे वापि निःशब्दे सुमनोरमे 12.6cd: सर्वबाधाविनिर्मुक्ते योगी योगं समभ्यसेत् 12.7ab: जितासनो जितमना जितप्राणो जितेन्द्रियः 12.7cd: जितनिद्रो जितक्रोधो जितोद्वेगो गतव्यथः 12.8ab: लक्ष्यभेदेन वा सर्वम् अथवा चित्तभेदतः 12.8cd: धरादिशक्तिपर्यन्तं योगीशस् तु प्रसाधयेत् 12.9ab: व्योमविग्रहबिन्द्वर्णभुवनध्वनिभेदतः 12.9cd: लक्ष्यभेदः स्मृतः षोढा यथावद् उपदिश्यते 12.10ab: बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च 12.10cd: त्रिविधं कीर्तितं व्योम दशधा बिन्दुर् इष्यते 12.11ab: कदम्बगोलकाकारः स्फुरत्तारकसप्रभः 12.11cd: शुक्लादिभेदभेदेन एको ऽपि दशधा मतः 12.12ab: चिञ्चिनीचीरवाकादिप्रभेदाद् दशधा ध्वनिः 12.12cd: विग्रहः स्वाणुभेदाच् च द्विधा भिन्नो ऽप्य् अनेकधा 12.13ab: भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका 12.13cd: एकस्मिन्न् अपि साध्ये वै लक्षेद् अत्रानुषङ्गतः 12.14ab: अन्यान्य् अपि फलानि स्युर् लक्ष्यभेदः स उच्यते 12.14cd: एकम् एव फलं यत्र चित्तभेदस् त्व् असौ मतः 12.15ab: होमदीक्षाविशुद्धात्मा समावेशोपदेशवान् 12.15cd: यं सिषाधयिषुर् योगम् आदाव् एव समाचरेत् 12.16ab: हस्तयोस् तु पराबीजं न्यस्य शक्तिम् अनुस्मरेत् 12.16cd: महामुद्राप्रयोगेन विपरीतविधौ बुधः 12.17ab: ज्वलद्वह्निप्रतीकाशां पादाग्रान् मस्तकान्तिकम् 12.17cd: नमस्कारं ततः पश्चाद् बद्ध्वा हृदि धृतानिलः 12.18ab: स्वरूपेण पराबीजम् अतिदीप्तम् अनुस्मरेत् 12.18cd: तस्य मात्रात्रयं ध्यायेत् कखत्रयविनिर्गतम् 12.19ab: ततस् तालशताद् योगी समावेशम् अवाप्नुयात् 12.19cd: ब्रह्मघ्नो ऽपि हि सप्ताहात् प्रतिवासरम् अभ्यसेत् 12.20ab: एवम् आविष्टदेहस् तु यथोक्तं विधिम् आचरेत् 12.20cd: यः पुनर् गुरुणैवादौ कृतावेशविधिक्रमः 12.21ab: स वासनानुभावेन भूमिकाजयम् आरभेत् 12.21cd: गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम् 12.22ab: सम्यग् आविष्टदेहः स्याद् इति ध्यायेद् अनन्यधीः 12.22cd: स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम् 12.23ab: ततो गुरुत्वम् आयाति सप्तविंशतिभिर् दिनैः 12.23cd: दिवसात् सप्तमाद् ऊर्ध्वं जडता चास्य जायते 12.24ab: षड्भिर् मासैर् जितव्याधिर् द्रुतहेमनिभो भवेत् 12.24cd: वज्रदेहस् त्रिभिश् चाब्दैर् नवनागपराक्रमः 12.25ab: एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता 12.25cd: आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके 12.26ab: सव्यापारं स्मरेद् देहं द्रुतहेमसमप्रभम् 12.26cd: उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते 12.27ab: सप्ताहाद् गुरुताम् एति मासाद् व्याधिविवर्जितः 12.27cd: षड्भिर् मासैर् धरान्तःस्थं सर्वं जानाति तत्त्वतः 12.28ab: त्रिभिर् अब्दैर् महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम् 12.28cd: द्वितीयः कथितो भेदस् तृतीयम् अधुना शृणु 12.29ab: तद्वद् एव स्मरेद् देहं किं तु व्यापारवर्जितम् 12.29cd: पूर्वोक्तं फलम् आप्नोति तद्वत् पातालसंयुतम् 12.30ab: चतुर्थे हृद्गतं ध्यायेद् द्वादशाङ्गुलम् आयतम् 12.30cd: पूर्ववर्णस्वरूपेण सव्यापारम् अतन्द्रितः 12.31ab: प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर् भवेत् 12.31cd: तद् एव स्थिरम् आप्नोति निर्व्यापारे तु पञ्चमे 12.32ab: स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णघनावृतम् 12.32cd: निस्तरङ्गं स्मरेत् तद्वत् सप्तमे ऽपि विचक्षणः 12.33ab: द्वये ऽप्य् अत्र स्थिरीभूते भूर् भुवः स्वर् इति त्रयम् 12.33cd: वेत्ति भुङ्क्ते च लोकानां पुरोक्तैर् एव वत्सरैः 12.34ab: सकलं हृदयान्तःस्थम् आत्मानं कनकप्रभम् 12.34cd: स्वप्रभाद्योतिताशेष देहान्तम् अनुचिन्तयेत् 12.35ab: सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत् 12.35cd: वेत्ति भुङ्क्ते स्थिरीभूते भेदे ऽस्मिन् नवमे बुधः 12.36ab: रविबिम्बनिभं पीतं पूर्ववद् द्वितयं स्मरेत् 12.36cd: ब्रह्मलोकम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना 12.37ab: अधःप्रकाशकं पीतं द्विरूपं पूर्ववन् महत् 12.37cd: चिन्तयेन् मत्समो भूत्वा मल्लोकम् अनुगच्छति 12.38ab: सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम् 12.38cd: चिन्तयेच् छतरुद्राणाम् अधिपत्वम् अवाप्नुयात् 12.39ab: इत्य् एवं पृथिवीतत्त्वम् अभ्यस्यं दशपञ्चधा 12.39cd: योगिभिर् योगसिद्ध्यर्थं तत्फलानि बुभुक्षया 12.40ab: योग्यतावशगा जाता यस्य यत्रैव वासना 12.40cd: स तत्रैव नियोक्तव्यो दीक्षाकाले विचक्षणैः 12.41ab: यो यत्र योजितस् तत्त्वे स तस्मान् न निवर्तते 12.41cd: तत्फलं सर्वम् आसाद्य शिवयुक्तो ऽपवृज्यते 12.42ab: अयुक्तो ऽप्य् अध्वसंशुद्धिं संप्राप्य भुवनेशतः 12.42cd: शुद्धः शिवत्वम् आयाति दग्धसंसारबन्धनः इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः समाप्तः जलादिमहाभूतजयाधिकारस् त्रयोदशः 13.1ab: अथातः सम्प्रवक्ष्यामि धारणां वारुणीम् इमाम् 13.1cd: यया संसिद्धयोगेन जलान्ताधिपतिर् भवेत् 13.2ab: जलान्तःस्थं स्मरेद् देहं सितं शीतं सुवर्तुलम् 13.2cd: सबाह्याभ्यन्तरं योगी नान्यद् अस्तीति चिन्तयेत् 13.3ab: एवम् अभ्यस्यतस् तस्य सप्ताहात् क्लिन्नता भवेत् 13.3cd: पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम् 13.4ab: स्निग्धाङ्गः स्निग्धदृष्टिश् च नीलकुञ्चितमूर्धजः 13.4cd: भवत्य् अब्देन योगीन्द्रस् त्रिभिर् वर्षति मेघवत् 13.5ab: इत्य् एषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा 13.5cd: अधुना संप्रवक्ष्यामि भेदैर् भिन्नाम् इमां पुनः 13.6ab: पूर्ववच् चिन्तयेद् देहं सव्यापारं सितं स्वकम् 13.6cd: जलोपरि स्थितं देवि तद्गतेनान्तरात्मना 13.7ab: सप्ताहान् मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः 13.7cd: षण्मासाज् जायते स्थैर्यं यदि तन्मयतां गतः 13.8ab: जलावरणविज्ञानम् अब्दैर् अस्य त्रिभिर् भवेत् 13.8cd: निर्व्यापारप्रभेदे ऽपि सर्वत्र वरुणोपमः 13.9ab: स याति वारुणं तत्त्वं भूमिकाः क्रमशो ऽभ्यसेत् 13.9cd: पूर्ववत् कण्ठमध्यस्थम् आत्मानं द्वादशाङ्गुलम् 13.10ab: संस्मरञ् जलतत्त्वेशं प्रपश्यत्य् अचिराद् ध्रुवम् 13.10cd: तद्दृष्टिः स्थिरताम् एति स्वरूपे पञ्चमे स्थिरे 13.11ab: द्विभेदे ऽपि स्थिरीभूते चन्द्रबिम्बे घनावृते 13.11cd: तत्समानत्वम् अभ्येति ततः सकलरूपिणी 13.12ab: चिन्त्यते देहम् आपूर्य सितवर्णेन तेजसा 13.12cd: तद् एव स्थिरताम् एति तत्र सुस्थिरतां गते 13.13ab: घनमुक्तेन्दुबिम्बाभं ततः समनुचिन्तयेत् 13.13cd: तत्पतित्वं समभ्येति द्वितीये स्थिरतां व्रजेत् 13.14ab: अधःप्रकाशकं शुक्लं ततस् तेजो विचिन्तयेत् 13.14cd: विद्येश्वरत्वम् आप्नोति जलावरणसंभवम् 13.15ab: स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि 13.15cd: सर्वाधिपत्यम् आप्नोति सुस्थिरे तत्र सुस्थिरम् 13.16ab: ध्येयतत्त्वसमानत्वम् अवस्थात्रितये स्थिरे 13.16cd: द्वितये च तदीशान संवित्तिर् उपजायते 13.17ab: द्वितये ऽन्यत्र तत्तुल्यः स्थिरो भवति योगवित् 13.17cd: षट्के सर्वेशताम् एति द्वितये ऽन्यत्र तु च्युतिः 13.18ab: इत्य् अयं सर्वतत्त्वेषु भेदे पञ्चदशात्मके 13.18cd: ज्ञेयो विधिर् विधानज्ञैः फलपञ्चकसिद्धिदः 13.19ab: तत् फलान्तरम् एतस्माद् उक्तं यच् चापि वक्ष्यते 13.19cd: अनुषङ्गफलं ज्ञेयं तत् सर्वम् अविचारतः 13.20ab: इतीयं वारुणी प्रोक्ता प्रभेदैर् दशपञ्चभिः 13.20cd: योगिनां योगसिद्ध्यर्थम् आग्नेयीम् अधुना शृणु 13.21ab: त्रिकोणं चिन्तयेद् देहं रक्तज्वालावलीधरम् 13.21cd: स्वशरीरोत्थितो वह्निर् ज्वलन् वै सर्वदाहकः 13.22ab: सप्तभिर् दिवसैर् देवि तैक्ष्ण्यम् अस्योपजायते 13.22cd: वातश्लेष्मभवैः सर्वैर् मासान् मुच्यति साधकः 13.23ab: निद्राहीनश् च बह्वाशी स्वल्पविण्मूत्रकृद् भवेत् 13.23cd: इच्छया निर्दहेद् यद् यत् स्पृष्टं वस्तु ऋतुक्षयात् 13.24ab: त्र्यब्दाद् अग्निसमो भूत्वा क्रीडत्य् अग्निर् यथेच्छया 13.24cd: सर्वं निर्दहति क्रुद्धः सशैलवनकाननम् 13.25ab: त्रिकोणमण्डलारूढम् आत्मानम् अनुचिन्तयेत् 13.25cd: सव्यापारादिभेदेन सर्वत्रापि विचक्षणः 13.26ab: सप्ताहाद् व्याधिभिर् हीनः षण्मासाद् अग्निवद् भवेत् 13.26cd: त्रिभिर् अब्दैः स संपूर्णं तेजस्तत्त्वं प्रपश्यति 13.27ab: यच्छक्तिभेदे यद् दृष्टं तत् तद्भेदे स्थिरीभवेत् 13.27cd: पूर्ववत् तालुमध्यस्थम् आत्मानं ज्वलनप्रभम् 13.28ab: ध्यायन् प्रपश्यते तेजस् तत्त्वेशान् अखिलान् क्रमात् 13.28cd: धूमाक्रान्ताग्निसंकाशं रविबिम्बसमाकृतिम् 13.29ab: ध्यायंस् तन्मध्यतस् तेजस् तत्त्वेशसमतां व्रजेत् 13.29cd: प्रभाहततमोजालं विधूमाग्निसमप्रभम् 13.30ab: तत्रैव सकलं ध्यायेत् तत्पतित्वम् अवाप्नुयात् 13.30cd: दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत् 13.31ab: तन्मन्त्रेश्वरताम् एति तत्र सुस्थिरताम् गतः 13.31cd: मणिप्रदीपसंकाशं तेजस् तत्र प्रकाशयेत् 13.32ab: मन्त्रेशेशत्वम् अभ्येति योगी तन्मयतां गतः 13.32cd: सबाह्याभ्यन्तरं तेजो ध्यायन् सर्वत्र तद्गतः 13.33ab: तस्मान् न च्यवते स्थानाद् आसंहारम् अखण्डितः 13.33cd: संहारे तु परं शान्तं पदम् अभ्येति शाङ्करम् 13.34ab: इत्य् एषा पञ्चदशधा कथिता वह्निधारणा 13.34cd: स्वदेहं चिन्तयेत् कृष्णं वृत्तं षड्बिन्दुलाञ्छितम् 13.35ab: चलं सचूचूशब्दं च वायवीं धारणां श्रितः 13.35cd: चलत्वं कफजव्याधिविच्छेदाद् वायुवद् भवेत् 13.36ab: षण्मासम् अभ्यसेद् योगी तद्गतेनान्तरात्मना 13.36cd: योजनानां शतं गत्वा मुहूर्ताद् एत्य् अखेदतः 13.37ab: वत्सरैस् तु त्रिभिः साक्षाद् वायुरूपधरो भवेत् 13.37cd: चूर्णयत्य् अद्रिसंघातं वृक्षान् उन्मूलयत्य् अपि 13.38ab: क्रुद्धश् चालयते शक्रं सभृत्यबलवाहनम् 13.38cd: नीलाञ्जननिभं देहम् आत्मीयम् अनुचिन्तयेत् 13.39ab: पूर्वोक्तं सर्वम् आप्नोति षण्मासान् नात्र संशयः 13.39cd: त्र्यब्दात् प्रपश्यते वायु तत्त्वं तन्मयतां गतः 13.40ab: भ्रुवोर् मध्ये स्मरेद् रूपम् आत्मनो ऽञ्जनसंनिभम् 13.40cd: पश्यते वायुतत्त्वेशान् आशुगान् अखिलान् अपि 13.41ab: घनावृतेन्द्रनीलाभरविबिम्बसमाकृतिम् 13.41cd: ध्यायंस् तत्समताम् एति तत्संलीनो यदा भवेत् 13.42ab: भिन्नेन्द्रनीलसंकाशं सकलं तत्र चिन्तयेत् 13.42cd: तन्मन्त्रेशत्वम् आप्नोति ततस् तस्येशताम् अपि 13.43ab: सर्वव्यापिनि तद्वर्णे ध्याते तेजस्य् अवाप्नुयात् 13.43cd: तदाप्रधृष्यताम् एति तत्राधोर्ध्वविसर्पिणि 13.44ab: इतीयं कथिता दिव्या धारणा वायुसम्भवा 13.44cd: स्वदेहं वायुवद् ध्यात्वा तदभावम् अनुस्मरन् 13.45ab: दिवसैः सप्तभिर् योगी शून्यतां प्रतिपद्यते 13.45cd: मासमात्रेण भोगीन्द्रैर् अपि दष्टो न मुह्यति 13.46ab: सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः 13.46cd: षण्मासाद् गगनाकारः सूक्ष्मरन्ध्रैर् अपि व्रजेत् 13.47ab: वत्सरत्रितयात् साक्षाद् व्योमवच् च भविष्यति 13.47cd: इच्छयैव महाकायः सूक्ष्मदेहस् तथेच्छया 13.48ab: अच्छेद्यश् चाप्य् अभेद्यश् च च्छिद्रां पश्यति मेदिनीम् 13.48cd: शतपुष्परसोच्छिष्टम् ऊषागर्भखवन् निजम् 13.49ab: देहं चिन्तयतस् त्र्यब्दाद् व्योमज्ञानं प्रजायते 13.49cd: पूर्वोक्तं च फलं सर्वं सप्ताहादिकम् आप्नुयात् 13.50ab: ललाटे चिन्तयेत् तद्वद् द्वादशाङ्गुलम् आयतम् 13.50cd: तत्तत्त्वेशान् क्रमात् सर्वान् प्रपश्यत्य् अग्रतः स्थितान् 13.51ab: राहुग्रस्तेन्दुबिम्बाभं ध्यायंस् तत्समतां व्रजेत् 13.51cd: सकलं चन्द्रबिम्बाभम् तत्रस्थम् अनुचिन्तयेत् 13.52ab: तन्मन्त्रेशत्वम् आप्नोति ज्योत्स्नया चेन्द्रताम् अपि 13.52cd: तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः 13.53ab: मन्त्रेश्वरेशताम् आप्य विज्ञानम् अतुलं लभेत् 13.53cd: तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया 13.54ab: स्वतन्त्रत्वम् अनुप्राप्य न क्व चित् प्रतिहन्यते 13.54cd: इत्य् एवं पञ्चतत्त्वानां धारणाः परिकीर्तिताः 13.55ab: शुद्धाद्यस्था तु संवित्तिर् भूतावेशो ऽत्र पञ्चधा 13.55cd: तास्व् एव संदधच् चित्तं विषादिक्षय आत्मनः 13.56ab: अन्यस्याम् अपि संवित्तौ यस्याम् एव निजेच्छया 13.56cd: चेतः सम्यक् स्थिरीकुर्यात् तया तत्फलम् अश्नुते 13.57ab: एकापि भाव्यमानेयम् अवान्तरविभेदतः 13.57cd: अन्तरायत्वम् अभ्येति तत्र कुर्यान् न संस्थितिम् 13.58ab: संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्य् उत्तमं फलम् 13.58cd: धारणापञ्चके सिद्धे पिशाचाद्या गुणाष्टकाः 13.59ab: ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतो ऽपि वा 13.59cd: इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन् 13.60ab: त्र्यब्दाद् आद्यां प्रसाध्यान्यां द्वाभ्याम् एकेन चापराम् 13.60cd: षण्मासात् पञ्चभिश् चान्यां चतुर्भिस् त्रिभिर् एव च 13.61ab: द्वाभ्याम् एकेन पक्षेण दशभिः पञ्चभिर् दिनैः 13.61cd: त्रिभिर् द्वाभ्याम् अथैकेन व्यस्तेच्छोः पूर्ववत् क्रमः 13.62ab: शाश्वतं पदम् आप्नोति भुक्त्वा सिद्धिं यथेप्सिताम् इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस् त्रयोदशः समाप्तः तन्मात्रधारणाधिकारश् चतुर्दशः 14.1ab: अथ गन्धादिपूर्वाणां तन्मात्राणाम् अनुक्रमात् 14.1cd: धारणाः संप्रवक्ष्यामि तत्फलानां प्रसिद्धये 14.2ab: पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम् 14.2cd: नासारन्ध्राग्रगं ध्यायेद् वज्रलाञ्छनलाञ्छितम् 14.3ab: दशमाद् दिवसाद् ऊर्ध्वं योगिनो ऽनन्यचेतसः 14.3cd: क्वापि गन्धः समायाति द्विधाभूतो ऽप्य् अनेकधा 14.4ab: ततो ऽस्य ऋतुमात्रेण शुद्धो गन्धः स्थिरीभवेत् 14.4cd: षड्भिर् मासैः स्वयं गन्ध मय एव भविष्यति 14.5ab: यो यत्र रोचते गन्धस् तं तत्र कुरुते भृशम् 14.5cd: त्र्यब्दात् सिद्धिम् अवाप्नोति प्रेप्सितां पाञ्चभौतिकीम् 14.6ab: तदूर्ध्वम् आत्मनो रूपं तत्र संचिन्तयेद् यदि 14.6cd: गन्धावरणविज्ञानं त्रिभिर् अब्दैर् अवाप्नुयात् 14.7ab: ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम् 14.7cd: ध्यायन् प्रपश्यते सर्वान् गन्धावरणवासिनः 14.8ab: धरातत्त्वोक्तबिम्बाभं तत्रैवम् अनुचिन्तयन् 14.8cd: तत्समानत्वम् अभ्येति पूर्ववद् द्वितये स्थिरे 14.9ab: स्वरूपं तत्र संचिन्त्य भासयन्तम् अधःस्थितम् 14.9cd: तदीशत्वम् अवाप्नोति पूर्वोक्तेनैव वर्त्मना 14.10ab: धरातत्त्वोक्तवत् सर्वम् अत ऊर्ध्वम् अनुस्मरन् 14.10cd: तद्रूपं फलम् आप्नोति गन्धावरणसंस्थितम् 14.11ab: रसरूपाम् अतो वक्ष्ये धारणां योगिसेविताम् 14.11cd: यया सर्वरसावाप्तिर् योगिनः संप्रजायते 14.12ab: जलबुद्बुदसंकाशं राजनाड्यग्रसंस्थितं 14.12cd: चिन्तयेद् रसतन्मात्रं जिह्वाग्राधारम् आत्मनः 14.13ab: सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना 14.13cd: ततो ऽस्य मासमात्रेण रसास्वादः प्रवर्तते 14.14ab: लवणादीन् परित्यज्य यदा मधुरतां गतः 14.14cd: तदा तन् निगिरन् योगी षण्मासान् मृत्युजिद् भवेत् 14.15ab: जराव्याधिविनिर्मुक्तः कृष्णकेशो ऽच्युतद्युतिः 14.15cd: जीवेद् आचन्द्रतारार्कम् अभ्यस्यंश् च क्व चित् क्व चित् 14.16ab: पूर्वोक्तबुद्बुदाकारं स्वरूपम् अनुचिन्तयन् 14.16cd: नीरावरणविज्ञानम् आप्नोतीति किम् अद्भुतम् 14.17ab: तम् एव द्युतिसंयुक्तं ध्यायन्न् आधारवर्जितम् 14.17cd: पश्यते वत्सरैः सर्वं रसावरणम् आश्रितम् 14.18ab: जलतत्त्वोक्तबिम्बादि तदूर्ध्वम् अनुचिन्तयन् 14.18cd: पूर्वोक्तं सर्वम् आप्नोति रसावरणजं स्फुटम् 14.19ab: अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम् 14.19cd: धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रम् आश्रिताम् 14.20ab: एकान्तस्थो यदा योगी बहिर्मीलितलोचनः 14.20cd: शरत्संध्याभ्रसंकाशं यत् तत् किं चित् प्रपश्यति 14.21ab: तत्र चेतः समाधाय यावद् आस्ते दशाह्निकम् 14.21cd: तावत् स पश्यते तत्र बिन्दून् सूक्ष्मतमान् अपि 14.22ab: के चित् तत्र सिता रक्ताः पीता नीलास् तथापरे 14.22cd: तान् दृष्ट्वा तेषु संदध्यान् मनो ऽत्यन्तम् अनन्यधीः 14.23ab: षण्मासात् पश्यते तेषु रूपाणि सुबहूनि च 14.23cd: त्र्यब्दात् तान्य् एव तेजोभिः प्रदीप्तानि स्थिराणि च 14.24ab: तान्य् अभ्यस्यंस् ततो द्व्यब्दाद् बिम्बाकाराणि पश्यति 14.24cd: ततो ऽब्दात् पश्यते तेजः षण्मासात् पुरुषाकृति 14.25ab: त्रिमासाद् व्यापकं तेजो मासात् सर्वं विसर्पितम् 14.25cd: कालक्रमाच् च पूर्वोक्तं रूपावरणम् आश्रितम् 14.26ab: सर्वं फलम् अवाप्नोति दिव्यदृष्टिश् च जायते 14.26cd: इतीयं कल्पनाशून्या धारणाकृतकोदिता 14.27ab: दशपञ्चविधो भेदः स्वयम् एवात्र जायते 14.27cd: अतो ऽस्यां निश्चयं कुर्यात् किम् अन्यैः शास्त्रडम्बरैः 14.28ab: अतः स्पर्शवतीम् अन्यां कथयामि तवाधुना 14.28cd: धारणां तु यया योगी वज्रदेहः प्रजायते 14.29ab: षट्कोणमण्डलान्तःस्थम् आत्मानं परिभावयेत् 14.29cd: रूक्षम् अञ्जनसंकाशं प्रत्यङ्गस्फुरिताकुलम् 14.30ab: ततो ऽस्य दशभिर् देवि दिवसैस् त्वचि सर्वतः 14.30cd: भवेत् पिपीलिकास्पर्शस् ततस् तम् अनुचिन्तयन् 14.31ab: वज्रदेहत्वम् आसाद्य पूर्वोक्तं पूर्ववल् लभेत् 14.31cd: पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन् 14.32ab: स्पर्शतत्त्वावृतिज्ञानं लभन् केन निवार्यते 14.32cd: हीनमण्डलम् आत्मानं ध्यायेत् तत्पतिसिद्धये 14.33ab: यया संसिद्धया सर्व स्पर्शवेदी भविष्यति 14.33cd: कर्णौ पिधाय यत्नेन निमीलितविलोचनः 14.34ab: संशृणोति महाघोषं चेतस् तत्रानुसंदधेत् 14.34cd: दीप्यते जाठरो वह्निस् ततो ऽस्य दशभिर् दिनैः 14.35ab: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते 14.35cd: यस् तस्यान्ते ध्वनिर् मन्दः किं चित् किं चिद् विभाव्यते 14.36ab: सकलात्मा स विज्ञेयस् तदभ्यासाद् अनन्यधीः 14.36cd: शब्दावरणविज्ञानम् आप्नोति स्थिरतां गतम् 14.37ab: यः पुनः श्रूयते शब्दस् तदन्ते शङ्खनादवत् 14.37cd: प्रलयाकलरूपं तद् अभ्यस्यं तत्फलेप्सुभिः 14.38ab: स एवातितराम् अन्यशब्दप्रच्छादको यदा 14.38cd: विज्ञानाकल इत्य् उक्तस् तदासाव् अपराजिते 14.39ab: मनोह्लादकरो यो ऽन्यस् तदन्ते संविभाव्यते 14.39cd: स मन्त्र इति विज्ञेयो योगिभिर् योगकाङ्क्षिभिः 14.40ab: ततस् तु श्रूयते यो ऽन्यः शान्तघण्टानिनादवत् 14.40cd: स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः 14.41ab: घण्टानादविरामान्ते यः शब्दः संप्रजायते 14.41cd: मन्त्रेशेशपदं तद् धि सिद्धीनां कारणं महत् 14.42ab: अनिलेनाहता वीणा यादृङ् नादं विमुञ्चति 14.42cd: तादृशो यो ध्वनिस् तत्र तं विद्याच् छाम्भवं पदं 14.43ab: पृथग् वा क्रमशो वापि सर्वान् एतान् समभ्यसेत् 14.43cd: प्राप्नोति सर्ववित् सिद्धीः शब्दावरणम् आश्रिताः 14.44ab: इत्य् एताः कथिताः पञ्च तन्मात्राणां तु धारणाः इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश् चतुर्दशः समाप्तः अक्षधारणाधिकारः पञ्चदशः 15.1ab: अथ वागिन्द्रियादीनां मनोन्तानाम् अनुक्रमात् 15.1cd: धारणाः संप्रवक्ष्यामि दशैक्ठच समासतः 15.2ab: वदनान्तर् नमःशब्दम् आत्मनश् चिन्तयेद् बुधः 15.2cd: गृहीतवाक्त्वम् अभ्येति मौनेन मधुसूदनि 15.3ab: सर्वत्रास्खलिता वाणी षड्भिर् मासैः प्रवर्तते 15.3cd: सर्वशास्त्रार्थवेत्तृत्वं वत्सराद् उपजायते 15.4ab: वाग् एवास्य प्रवर्तेत काव्यालङ्कारभूषिता 15.4cd: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते 15.5ab: तत्रैव चिन्तयेद् देहं स्वकीयम् अनुरूपतः 15.5cd: भूयस् तम् एव धवलम् ईषत्तेजोवभासितम् 15.6ab: रसान्तःसोमबिम्बादितेजोन्तं तम् अनुस्मरेत् 15.6cd: सर्वं फलम् अवाप्नोति वागावरणजं क्रमात् 15.7ab: पाणौ चित्तं समादाय षण्मासाद् दूरसंस्थितम् 15.7cd: वस्तु गृह्णात्य् असंदेहात् त्र्यब्दात् पारे ऽपि वारिधेः 15.8ab: तत्रात्मदेहपूर्वं तु पद्माभम् अनुचिन्तयन् 15.8cd: सव्यापारादिभेदेन चतुर्दशकम् आदरात् 15.9ab: पुरोक्तकालनियमात् पूर्वोक्तेनैव वर्त्मना 15.9cd: सर्वं फलम् अवाप्नोति हस्तावृतिसमाश्रितम् 15.10ab: पादाव् एवंविधौ ध्यायन् वत्सरत्रयम् आदरात् 15.10cd: मुहूर्तेन समुद्रान्ताम् अश्रान्तो भ्रमति क्षितिम् 15.11ab: चतुर्दश समभ्यर्च्य स्वदेहादिकम् अभ्यसन् 15.11cd: प्राप्नोति पूर्ववत् सर्वं फलं पादावृतिस्थितम् 15.12ab: पायाव् अपि मनस्तत्त्वं स्थिरीकुर्वन्न् अवाप्स्यति 15.12cd: मासेन तद्भवव्याधि विमुक्तिम् अविलम्बतः 15.13ab: पुण्यश्लोकत्वम् आप्नोति त्रिभिर् अब्दैर् अनादरात् 15.13cd: चतुर्दशविधं चात्र पूर्ववत् फलम् आप्स्यति 15.14ab: स्वरूपतः स्मरेल् लिङ्गं मासमात्राज् जितेन्द्रियः 15.14cd: षड्भिर् मासैर् अनायासाद् इच्छाकामित्वम् आप्नुयात् 15.15ab: चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः 15.15cd: लिङ्गावरणजं सर्वं पूर्ववल् लभते फलम् 15.16ab: स्वजिह्वाम् इन्दुवर्णाभां चिन्तयेद् दशभिर् दिनैः 15.16cd: प्राप्नोत्य् अनुभवं योगी जिह्वाभावम् इवात्मनः 15.17ab: आस्वादयति दूरस्थं षण्मासाद् एकमानसः 15.17cd: वत्सरैस् तु त्रिभिः साक्षाल् लेढ्य् असौ परमामृतम् 15.18ab: येनासौ भवते योगी जरामरणवर्जितः 15.18cd: अपेयादिप्रसक्तो ऽपि न पापैः परिभूयते 15.19ab: पूर्ववत् सर्वम् अन्यच् च स्वदेहाद्य् अनुचिन्तयन् 15.19cd: फलम् आप्नोत्य् असंदेहाद् रसनावृतिसंभवम् 15.20ab: कनकाभं स्वकं घ्राणम् अनुचिन्तयतः शनैः 15.20cd: दिवसैर् दशभिर् घ्राणशुन्यतानुभवो भवेत् 15.21ab: षण्मासाद् गन्धम् आघ्राति दूरस्थस्यापि वस्तुनः 15.21cd: घातयेद् गन्धम् आघ्राय यस्य रुष्टो भविष्यति 15.22ab: वत्सरैस् तु त्रिभिर् दिव्यं गन्धम् आसाद्य योगवित् 15.22cd: जरामरणनैर्गुण्ययुक्तो दिव्यत्वम् अर्हति 15.23ab: सर्वम् अन्यद् यथोद्दिष्टं तथैव च विचिन्तयेत् 15.23cd: क्रमिकं फलम् आप्नोति घ्राणावरणम् आस्थितम् 15.24ab: उदयादित्यसंकाशे चिन्तयंश् चक्षुषी निजे 15.24cd: दशाहाच् चक्षुषो रक्तस्रावानुभवम् आप्स्यति 15.25ab: वेदना महती चास्य ललाटे संप्रजायते 15.25cd: न भेतव्यं महादेवि न चाभ्यासं परित्यजेत् 15.26ab: संत्यजन्न् अन्धताम् एति तेन यत्नात् समभ्यसेत् 15.26cd: षड्भिर् मासैर् महायोगी दिव्यदृष्टिः प्रजायते 15.27ab: छिद्रां प्रपश्यते भूमिं कटाहान्ताम् अतन्द्रितः 15.27cd: आध्रुवान्तम् अथोर्ध्वं च करामलकवद् बुधः 15.28ab: वत्सरैस् तु त्रिभिर् योगी ब्रह्माण्डान्तं प्रपश्यति 15.28cd: तदन्तर् योगिनीज्ञानं शरीरस्थं प्रजायते 15.29ab: स्वदेहादिकम् अन्यच् च पूर्वोक्तं पूर्ववत् स्मरन् 15.29cd: नयनावृतिजं सर्वम् आप्नोतीति किम् अद्भुतम् 15.30ab: सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन् 15.30cd: शस्त्रैर् अपि न मासेन छेत्तुं शक्यो भविष्यति 15.31ab: षण्मासाद् अतितीव्रेण नाग्निनाप्य् एष दह्यते 15.31cd: वत्सरत्रितयाद् योगी वज्रोपलविषाहिभिः 15.32ab: पीड्यते न कदा चित् स्याद् अजरामरतां गतः 15.32cd: स्पर्शावृतिजविज्ञान गीतवच् च चतुर्दश 15.33ab: भेदाः सह फलैर् ज्ञेयाः पूर्वकालानुसारतः 15.33cd: किं त्व् अत्र चिन्तयेद् देहं स्वदेहादिभिर् आवृतम् 15.34ab: संदधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः 15.34cd: दूराच् छ्रवणविज्ञानं षण्मासाद् उपजायते 15.35ab: त्रिभिः संवत्सरैर् देवि ब्रह्माण्डान्तर् उदीरितम् 15.35cd: शृणोति स स्फुटं सर्वं जरामरणवर्जितः 15.36ab: तत्राकाशोक्तवत् सर्वं स्वदेहाद्य् अनुचिन्तयेत् 15.36cd: श्रोत्रावरणजं सर्वं फलम् आप्नोति पूर्ववत् 15.37ab: मनोवतीम् अतो वक्ष्ये धारणां सर्वसिद्धिदाम् 15.37cd: यया संसिद्धया देवि सर्वसिद्धिफलं लभेत् 15.38ab: मन एव मनुष्याणां कारणं बन्धमोक्षयोः 15.38cd: तस्मात् तद् अभ्यसेन् मन्त्री यदीच्छेन् मोक्षम् अक्षयम् 15.39ab: तद् अर्धचन्द्रसंकाशम् अधोवक्त्रं हृदि स्थितम् 15.39cd: चिन्तयन् मासमात्रेण प्रतिभां प्रतिपत्स्यते 15.40ab: अकस्मात् पश्यते किं चिद् अकस्माच् छृणुते तथा 15.40cd: सर्वेन्द्रियात्मकं ज्ञानं अकस्माच् च क्व चित् क्व चित् 15.41ab: स्वस्वकेन्द्रियविज्ञानं संपश्येद् वत्सरत्रयात् 15.41cd: भवते योगयुक्तस्य योगिनः सुपरिस्फुटम् 15.42ab: स्वदेहादिकम् अप्य् अत्र पूर्वोक्तवद् अनुस्मरन् 15.42cd: चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत् 15.43ab: इत्य् एकादश गीतानि समभ्यस्यानि ते तथा 15.43cd: इन्द्रियाणि यतः सर्वं फलम् एषु प्रतिष्ठितम् 15.44ab: बन्धमोक्षाव् उभाव् एताव् इन्द्रियाणि जगुर् बुधाः 15.44cd: विगृहीतानि बन्धाय विमुक्तानि विमुक्तये 15.45ab: एतानि व्यापके भावे यदा स्युर् मनसा सह 15.45cd: विमुक्तानीति विद्वद्भिर् ज्ञातव्यानि तदा प्रिये 15.46ab: यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि 15.46cd: संस्थितानि तदा तानि बद्धानीति प्रचक्षते 15.47ab: इत्य् अयं द्विविधो भावः शुद्धाशुद्धप्रभेदतः 15.47cd: इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते इति श्रीमालिनीविजयोत्तरे तन्त्रे ऽक्षधारणाधिकारः पञ्चदशः समाप्तः धारणाधिकारः षोडशः 16.1ab: अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम् 16.1cd: महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते 16.2ab: षोडशारं स्मरेच् चक्रम् आत्मदेहम् अनन्यधीः 16.2cd: एषो ऽहम् इति संचिन्त्य स्वकार्यपरिवारितम् 16.3ab: अप्रधृष्यो भवेद् योगी वत्सरत्रितयेन तु 16.3cd: ममत्वम् अच्युतं तस्य भवेत् सर्वत्र कुत्र चित् 16.4ab: तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन् 16.4cd: चिन्तयेत् सर्वम् एवाहं मयि सर्वम् अवस्थितम् 16.5ab: ततो ऽहङ्कारविज्ञानं प्राप्नोतीति किम् अद्भुतम् 16.5cd: हृच्चक्रे समनुध्यायन् मत्स्वरूपम् अतन्द्रितः 16.6ab: अविलम्बम् अवाप्नोति गर्वावरणजं फलम् 16.6cd: बिम्बादिकं क्रमात् सर्वं चिन्तयन् नीललोहितम् 16.7ab: तद्भवं सर्वम् आप्नोति दशावस्थाप्रचोदितम् 16.7cd: इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा 16.8ab: उद्यदादित्यबिम्बाभं हृदि पद्मम् अनुस्मरन् 16.8cd: धर्मादिभावसंयुक्तम् अष्टपत्रं सकर्णिकम् 16.9ab: मासेन स्थिरबुद्धिः स्यात् षड्भिः श्रुतिधरो भवेत् 16.9cd: त्रिभिर् अब्दैः स्वयं कर्ता शास्त्राणां संप्रजायते 16.10ab: स्वां तत्र चिन्तयेन् मूर्तिं बुद्धितत्त्वं प्रपश्यति 16.10cd: तदीशज्ञानम् आप्नोति ब्रह्माणम् अनुचिन्तयन् 16.11ab: वेदान् उद्गिरते सुप्तः समाधिस्थो ऽथवा मुनिः 16.11cd: सुस्थिरास् ते सदाभ्यासाद् अनधीता अपि स्फुटम् 16.12ab: बिम्बादिकं क्रमात् सर्वं पूर्वोक्तम् अनुचिन्तयन् 16.12cd: प्राप्नोति ब्राह्मम् ऐश्वर्यं बुद्ध्यावरणम् आश्रितम् 16.13ab: हृदि बिम्बं रवेर् ध्यायेत् तदन्तः सोममण्डलम् 16.13cd: एवम् अभ्यसतस् तस्य षण्मासाद् उपजायते 16.14ab: दिव्यचक्षुर् अनायासात् सिद्धिः स्याद् वत्सरत्रयात् 16.14cd: स्वदेहं चिन्तयंस् तत्र गुणज्ञानम् अवाप्स्यति 16.15ab: लिङ्गाकारं स्मरन् दीप्तं तदीशत्वम् अवाप्नुयात् 16.15cd: बिम्बादि पूर्ववद् ध्यायन् दशकं दशकात्मकम् 16.16ab: फलम् आप्नोत्य् असंदेहाद् गुणावरणसंस्थितम् 16.16cd: चतुर्विंशत्य् अमी प्रोक्ताः प्रत्येकं दशपञ्चधा 16.17ab: धारणाः क्ष्मादितत्त्वानां समासाद् योगिनां हिताः 16.17cd: त्रयोदशात्मके भेदे षड् अन्याः संस्थिता यथा 16.18ab: योगिनाम् अनुवर्ण्यन्ते तथा योगप्रसिद्धये 16.18cd: देहं मुक्त्वा स्वरूपेण नान्यत् किं चिद् इति स्मरेत् 16.19ab: सितपद्मासनासीनं मण्डलत्रितयोपरि 16.19cd: एवम् अत्र स्थिरीभूते मासमात्रेण योगवित् 16.20ab: सर्वव्याधिविनिर्मुक्तो भवतीति किम् अद्भुतम् 16.20cd: षण्मासाद् अस्य विज्ञानं जायते पृथिवीतले 16.21ab: अब्दाज् जरादिनिर्मुक्तस् त्रिभिः पुंस्तत्त्वदृग् भवेत् 16.21cd: हृदधः पङ्कजे ऽत्रैव द्वादशार्धाङ्गुलां तनुम् 16.22ab: हृदन्तां भावयेत् स्वाक्यां षण्मासान् मृत्युजिद् भवेत् 16.22cd: त्रिभिर् अब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम् 16.23ab: बिम्बादौ पूर्ववत् सर्वं तत्र संचिन्तिते सति 16.23cd: फलम् आप्नोत्य् असंदेहात् पुरुषावरणस्थितम् 16.24ab: एतद् वेदान्तविज्ञानं समासाद् उपवर्णितम् 16.24cd: कपिलस्य पुरा प्रोक्तम् एतद् विस्तरशो मया 16.25ab: शरत्संध्याभ्रसंघाभं स्वदेहम् अनुचिन्तयन् 16.25cd: वीतरागत्वम् अभ्येति षड्भिर् मासैर् न संशयः 16.26ab: जरामरणनिर्मुक्तो वर्षेणैवोपजायते 16.26cd: त्र्यब्दाज् ज्ञानम् अवाप्नोति रागावरणजं महत् 16.27ab: रक्तं संचिन्तयेद् देहं संपूर्णाभ्रोपरिस्थितम् 16.27cd: मासषट्कम् अनुद्विग्नो वीतरागत्वसिद्धये 16.28ab: स्मरन् संवत्सरे सम्यङ् मृत्युना न प्रपीड्यते 16.28cd: त्रिभिर् अब्दैर् जितद्वन्द्वो रागे च समतां व्रजेत् 16.29ab: रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि 16.29cd: ध्यायन् फलम् अवाप्नोति पूर्वोक्तम् अखिलं क्रमात् 16.30ab: बिम्बादि चात्र पूर्वोक्तम् अनुचिन्तयतो मुहुः 16.30cd: फलं भवति निःशेषं रञ्जकावृतिसंभवम् 16.31ab: हृदि पद्मं सितं ध्यायेद् द्व्यष्टपत्रं सकेसरम् 16.31cd: सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम् 16.32ab: निश्चलं तत्र संयम्य चेतो निद्रान्तम् आत्मनः 16.32cd: ततो यत् पश्यते स्वप्ने तथ्यं तत् तस्य जायते 16.33ab: एवम् अभ्यसतस् तस्य बुद्धिपद्मोदितं फलम् 16.33cd: सर्वं प्रजायते तस्य तत्कालक्रमयोगतः 16.34ab: चतुरङ्गुलदेहादि सर्वं तत्र विचिन्तयन् 16.34cd: पूर्ववत् सर्वम् आप्नोति विद्यातत्त्वसमुद्भवम् 16.35ab: हृदयाद् एकम् एकं तु व्यतिक्रम्यार्धम् अङ्गुलम् 16.35cd: पृथक् चक्रत्रयं ध्यायेद् रक्तनीलासितं क्रमात् 16.36ab: तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम् 16.36cd: बिम्बादिकं च यत् प्रोक्तं तत्त्वत्रयम् इदं महत् 16.37ab: त्रयोदशात्मकं भेदम् एतदन्तं विदुर् बुधाः 16.37cd: एकादशप्रभेदेन तत्त्वद्वयम् अथोच्यते 16.38ab: कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम् 16.38cd: ध्यायेत् स्वरूपम् आत्मीयं दीप्तनेत्रोपलब्धवत् 16.39ab: क्षित्यादिकालतत्त्वान्ते यद् वस्तु स्थितम् अध्वनि 16.39cd: सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते 16.40ab: बिम्बादिके ऽपि तत्रस्थे योगिनाम् अनुचिन्तिते 16.40cd: भवतीति किलाश्चर्यम् अनायासेन तत्फलम् 16.41ab: कण्ठाकाशे स्थिरं चेतः कुर्वन् योगी दिने दिने 16.41cd: मायोत्थं फलम् आप्नोति बिम्बादाव् अपि तत्रगे 16.42ab: कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत् 16.42cd: चिन्तयन् न पुनर् याति मायादेर् वशवर्तिताम् 16.43ab: तद् एव तत्र स्वर्भानुमुक्तवत् परिचिन्तयन् 16.43cd: तेजोदेहादिकं चापि प्राप्नोति परमेशताम् 16.44ab: मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत् 16.44cd: समस्तमन्त्रचक्रस्य रूपं यत् सामुदायिकम् 16.45ab: ततः कालक्रमाद् योगी मन्त्रत्वम् अधिगच्छति 16.45cd: अनुषङ्गफलं चात्र पूर्वोक्तं सर्वम् इष्यते 16.46ab: मूर्तिं तत्रैव संचिन्त्य मन्त्रेशत्वम् अवाप्नुयात् 16.46cd: तदधोदीपकं तेजो ध्यात्वा तत्पतितां व्रजेत् 16.47ab: सबाह्याभ्यन्तरं तस्माद् अधोर्ध्वं व्यापि च स्मरन् 16.47cd: तेजो मन्त्रेश्वरेशानपदान् न च्यवते नरः 16.48ab: बद्ध्वा पद्मासनं योगी पराबीजम् अनुस्मरन् 16.48cd: भ्रुवोर् मध्ये न्यसेच् चित्तं तद्बहिः किं चिद् अग्रतः 16.49ab: निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते 16.49cd: पश्यते पुरुषं तत्र द्वादशाङ्गुलम् आयतम् 16.50ab: तत्र चेतः स्थिरं कुर्यात् ततो मासत्रयोपरि 16.50cd: सर्वावयवसंपूर्णं तेजोरूपम् अचञ्चलम् 16.51ab: प्रसन्नम् इन्दुसंकाशं पश्यति दिव्यचक्षुषा 16.51cd: तं दृष्ट्वा पुरुषम् दिव्यं कालज्ञानं प्रवर्तते 16.52ab: अशिरस्के भवेन् मृत्युः षण्मासाभ्यन्तरेण तु 16.52cd: वञ्चनं तत्र कुर्वीत यत्नात् कालस्य योगवित् 16.53ab: ब्रह्मरन्ध्रोपरि ध्यायेच् चन्द्रबिम्बम् अकल्मषम् 16.53cd: स्रवन्तम् अमृतं दिव्यं स्वदेहापूरकं बहु 16.54ab: तेनापूरितम् आत्मानं चेतोनालानुसर्पिणा 16.54cd: सबाह्याभ्यन्तरं ध्यायन् दशाहान् मृत्युजिद् भवेत् 16.55ab: महाव्याधिविनाशे ऽपि योगम् एनं समभ्यसेत् 16.55cd: प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गगम् अनुस्मरन् 16.56ab: धूम्रवर्णं यदा पश्येन् महाव्याधिस् तदा भवेत् 16.56cd: कृष्णे कुष्ठम् अवाप्नोति नीले शीतलिकाभयम् 16.57ab: हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम् 16.57cd: यद् यद् अङ्गं न पश्येत तत्र तद्व्याधिम् आदिशेत् 16.58ab: आत्मनो वा परेषां वा योगी योगपथे स्थितः 16.58cd: वर्षैस् तु पञ्चभिः सर्वम् विद्यातत्त्वान्तम् ईश्वरि 16.59ab: वेत्ति भुङ्क्ते च सततं न च तस्मात् प्रहीयते 16.59cd: तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि 16.60ab: पूर्वोक्तं सर्वम् आप्नोति तत्कालक्रमयोगतः 16.60cd: अथोर्ध्वव्यापिनि ध्याने तत्र तस्माद् अखण्डितः 16.61ab: सर्वमन्त्रेश्वरेशत्वान् न भूयो ऽपि निवर्तते 16.61cd: एवं ललाटदेशे ऽपि महादीप्तम् अनुस्मरन् 16.62ab: प्रपश्यत्य् अचिराद् एव वर्णाष्टकयुतं क्रमात् 16.62cd: इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति 16.63ab: राजावर्तनिभं चान्यत् तथा वैडूर्यसंनिभम् 16.63cd: पुष्परागनिभं चान्यत् प्रवालकसमद्युति 16.64ab: पद्मरागप्रतीकाशम् अन्यच् चन्द्रसमद्युति 16.64cd: तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते 16.65ab: विहारपादचारादि ततः सर्वं प्रवर्तते 16.65cd: अधोर्ध्वं व्यापिनि ध्याते न तस्माच् च्यवते पदात् 16.66ab: इत्य् एतत् सर्वम् आख्यातं लक्ष्यभेदव्यवस्थितम् 16.66cd: अधुना चित्तभेदो ऽपि समासाद् उपदिश्यते 16.67ab: पिशाचानन्तपर्यन्तगुणाष्टकसमीहया 16.67cd: तत्तद्रूपगुणं कुर्यात् सम्यग् ईशे स्थिरं मनः 16.68ab: इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक् 16.68cd: यथोपासा तथाख्याता योगिनां योगसिद्धये इति श्रीमालिनीविजयोत्तरे तन्त्रे धारणाधिकारः षोडशः समाप्तः सप्तदशः षडङ्गयोगाधिकारः 17.1ab: अथैतत् सर्वम् उद्दिष्टं यदि न स्फुटतां व्रजेत् 17.1cd: स्फुटीकृते ऽस्थिरे तत्र न मनस् तिष्ठते स्फुटम् 17.2ab: गतिभङ्गं ततस् तस्य प्राणायामेन कारयेत् 17.2cd: स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः 17.3ab: पूरकः कुम्भकश् चैव रेचको ह्य् अपकर्षकः 17.3cd: उत्कर्षः पञ्चमो ज्ञेयस् तदभ्यासाय योगिभिः 17.4ab: पूरकः पूरणाद् वायोर् द्वेधा षोढा च गीयते 17.4cd: स्वभावपूरणाद् एको विरेच्यान्यः प्रपूरितः 17.5ab: नासामुखोर्ध्वतालूनां रन्ध्रभेदाद् विभिद्यते 17.5cd: भिन्नः षोढात्वम् अभ्येति पुनर् भेदैर् अनन्तताम् 17.6ab: कुम्भः पञ्चविधो ज्ञेयस् तत्रैकः पूरिताद् अनु 17.6cd: विधृतो रेचकात् पश्चाद् द्वितीयः परिकीर्तितः 17.7ab: द्वयोर् अन्ते द्वयं चान्यत् स्वभावस्थश् च पञ्चमः 17.7cd: स्थानान्तरप्रभेदेन गच्छत्य् एषो ऽप्य् अनन्तताम् 17.8ab: रेचकः पूर्ववज् ज्ञेयो द्विधाभूतः षडात्मकः 17.8cd: स्थानसंस्तम्भितो वायुस् तस्माद् उत्कृष्य नीयते 17.9ab: यो ऽन्यप्रदेशसंप्राप्त्यै स उत्कर्षक इष्यते 17.9cd: तस्माद् अपि पुनः स्थानं यतो नीतस् तदाहृतः 17.10ab: अपकर्षक इत्य् उक्तो द्वाव् अप्य् एताव् अनेकधा 17.10cd: एषाम् अभ्यसनं कुर्यात् पद्मकाद्यासनस्थितः 17.11ab: अधमः सकृदुद्घातो मध्यमो द्विगुणो मतः 17.11cd: ज्येष्ठः स्याद् यस् त्रिरुद्घातः स च द्वादशमात्रकः 17.12ab: त्रिर्जानुवेष्टनान् मात्रा त्रिगुणाच् छोटिकात्रयात् 17.12cd: अजितां नाक्रमेन् मात्रां वायुदोषनिवृत्तये 17.13ab: प्रत्यङ्गधारणाद् वायुं न च चक्षुषि धारयेत् 17.13cd: नाभिहृत्तालुकान्तस्थे विधृते मरुति क्रमात् 17.14ab: चतस्रो धारणा ज्ञेयाः शिख्यम्ब्वीशामृतात्मिकाः 17.14cd: यद् यत्र चिन्तयेद् द्रव्यं तत् तत् सर्वगतं स्मरेत् 17.15ab: बिन्दुनादात्मकं रूपम् ईशानी धारणा श्रिता 17.15cd: अमृतायां स्मरेद् इन्दुं कालत्यागोक्तवर्त्मना 17.16ab: धारणाभिर् इहैताभिर् योगी योगपथे स्थितः 17.16cd: हेयं वस्तु परित्यज्य यायात् पदम् अनामयम् 17.17ab: त्रिवेदद्वीन्दुसङ्ख्यातसमुद्घातास् त्व् इमा मताः 17.17cd: एताभिर् अप्य् अधो ऽप्य् उक्तं फलं प्राप्नोत्य् अनुत्तमम् 17.18ab: योगाङ्गत्वे समाने ऽपि तर्को योगाङ्गम् उत्तमम् 17.18cd: हेयाद्यालोचनात् तस्मात् तत्र यत्नः प्रशस्यते 17.19ab: मार्गे चेतः स्थिरीभूतं हेये ऽपि विषयेच्छया 17.19cd: प्रेर्य तेनानयेत् तावद् यावत् पदम् अनामयम् 17.20ab: तदर्थभावनायुक्तं मनो ध्यानम् उदाहृतम् 17.20cd: तद् एव परमं ज्ञानं भावनामयम् इष्यते 17.21ab: मुहूर्ताद् एव तत्रस्थः समाधिं प्रतिपद्यते 17.21cd: तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्य् अभीप्सितम् 17.22ab: यत् किं चिच् चिन्तयेद् वस्तु नान्यत्वं प्रतिपद्यते 17.22cd: तेन तन्मयताम् आप्य भवेत् पश्चाद् अभाववत् 17.23ab: पञ्चताम् इव संप्राप्तस् तीव्रैर् अपि न चाल्यते 17.23cd: ततः शब्दादिभिर् योगी योगिनीकुलनन्दनः 17.24ab: इत्य् अनेन विधानेन प्रत्याहृत्य मनो मुहुः 17.24cd: प्राणायामादिकं सर्वं कुर्याद् योगप्रसिद्धये 17.25ab: सर्वम् अप्य् अथवा भोगं मन्यमानो विरूपकम् 17.25cd: स्वशरीरं परित्यज्य शाश्वतं पदम् ऋच्छति 17.26ab: तदा पूर्वोदितं न्यासं कालानलसमप्रभम् 17.26cd: विपरीतविधानेन कुर्यात् स्कृक्छिन्दियुग्गतम् 17.27ab: आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम् 17.27cd: पूरयेद् वायुना देहम् अङ्गुष्ठान् मस्तकान्तिकम् 17.28ab: तम् उत्कृष्य ततो ऽङ्गुष्ठाद् ब्रह्मरन्ध्रान्तम् आनयेत् 17.28cd: छेदयेत् सर्वमर्माणि मन्त्रेणानेन योगवित् 17.29ab: जीवम् आदिद्विजारूढं शिरोमालादिसंयुतम् 17.29cd: कृत्वा तदग्रे कुर्वीत द्विजम् आद्यम् अजीवकम् 17.30ab: इत्य् एषा कथिता काल रात्रिर् मर्मनिकृन्तनी 17.30cd: नैनां समुच्चरेद् देवि य इच्छेद् दीर्घजीवितम् 17.31ab: शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना 17.31cd: एवं प्रत्ययम् आलोच्य मृत्युजिद्ध्यानम् आश्रयेत् 17.32ab: निपीड्य तं ततस् तत्र बिन्दुनादादिचिन्तकः 17.32cd: वेगाद् उत्कृष्य तत्रस्थं कालरात्र्या विसर्जयेत् 17.33ab: अनेन क्रमयोगेन अने योजितः परमे पदे 17.33cd: समय्य् अपि महादेवि दीक्षोक्तं फलम् अश्नुते 17.34ab: [लचुन] सिद्धयोगेश्वरीमते 17.34cd: तत्सकाशाद् भवेत् सिद्धिः सर्वमन्त्रोक्तलक्षणा 17.35ab: तद् एव मन्त्ररूपेण मनुष्यैः समुपास्यते 17.35cd: एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते 17.36ab: अभक्तस्य गुहस्यापि नाख्येयो जातुचित् त्वया 17.36cd: उदरं सर्वम् आपूर्य ब्रह्मरन्ध्रान्तम् आगतम् 17.37ab: वायुं भ्रमणयोगेन ततस् तं प्रेरयेत् तथा 17.37cd: यावत् प्राणप्रदेशान्तं योगिनां मनसेप्सितम् 17.38ab: प्राप्यते पुनर् आवृत्य तथैव नाभिमण्डलम् 17.38cd: एवं समभ्यसेत् तावद् यावद् वासरसप्तकम् 17.39ab: तदाप्रभृति संयुक्तः कर्षयेत् त्रिदशान् अपि 17.39cd: अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम् 17.40ab: गृह्णीयाद् योगयुक्तात्मा किम् अन्यैः क्षुद्रशासनैः 17.40cd: प्रथमं महती घूर्णिर् अभ्यासात् तस्य जायते 17.41ab: ततः प्रकम्पो देवेशि ज्वलतीव ततो ऽप्य् अणुः इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशो योगाङ्गाधिकारः समाप्तः परमविद्याधिकारो ऽष्टादशः 18.1ab: शृणु देवि परं गुह्यम् अप्राप्यम् अकृतात्मनाम् 18.1cd: यन् न कस्य चिद् आख्यातं तद् अद्य कथयामि ते 18.2ab: सर्वम् अन्यत् परित्यज्य चित्तम् अत्र निवेशयेत् 18.2cd: मृच्छैलधातुरत्नादिभवं लिङ्गं न पूजयेत् 18.3ab: यजेद् आध्यात्मिकं लिङ्गं यत्र लीनं चराचरम् 18.3cd: बहिर् लिङ्गस्य लिङ्गत्वम् अनेनाधिष्ठितं यतः 18.4ab: अतः प्रपूजयेद् एतत् परमाद्वैतम् आश्रितः 18.4cd: अनुध्यानेन देवेशि परेण परमाणुना 18.5ab: यो ऽनुध्यातः स एवैतल् लिङ्गं पश्यति नापरः 18.5cd: यद् एतत् स्पन्दनं नाम हृदये समवस्थितम् % 5 18.6ab: तत्र चित्तं समाधाय कम्प उद्भव एव च 18.6cd: तत्र प्रशान्तिम् आप्नोति मासेनैकेन योगवित् 18.7ab: हृदयाद् उत्थितं लिङ्गं ब्रह्मरन्ध्रान्तम् ईश्वरि 18.7cd: स्वप्रभोद्द्योतिताशेषदेहान्तम् अमलद्युति 18.8ab: तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः 18.8cd: तन्मस्तकं समारुह्य मासमात्रम् अनन्यधीः 18.9ab: ततस् तत्र सुनिष्पन्ने षण्मासात् सर्वसिद्धयः 18.9cd: एतल् लिङ्गम् अविज्ञाय यो लिङ्गी लिङ्गम् आश्रयेत् 18.10ab: वृथाऌपरिश्रमस् तस्य न लिङ्गफलम् अश्नुते 18.10cd: शैवम् एतन् महालिङ्गम् आत्मलिङ्गे [न] सिद्ध्यति 18.11ab: सिद्धे ऽत्र लिङ्गवल् लिङ्गी लिङ्गस्थो लिङ्गवर्जितः 18.11cd: भवतीति किम् आश्रयम् एतस्माल् लिङ्गलिङितः 18.12ab: अनेन लिङ्गलिङ्गेन यदा योगी बहिर् व्रजेत् 18.12cd: तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गम् इष्यते 18.13ab: एतस्माल् लिङ्गविज्ञानाद् योगिनो लिङ्गिताः स्मृताः 18.13cd: अनेनादिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः 18.14ab: भवन्तीति किमाश्चर्यं तद्भावगतचेतसः 18.14cd: रौद्रं भावं सम्श्रित्य यदि योगं समभ्यसेत् 18.15ab: दुर्निरीक्ष्यो भवेत् सर्वैः सदेवासुरमानुषैः 18.15cd: गमागमविनिर्मुक्तः सर्वदृष्टिर् अकातरः 18.16ab: मुहूर्तं तिष्ठते यावत् तावद् एवेशम् आप्नुयात् 18.16cd: आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति 18.17ab: यत् तद् अक्षरम् अव्यक्तं शैवं भैरवम् इत्य् अपि 18.17cd: तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञताम् इयात् 18.18ab: य एवैनं समासाद्य यस् तृप्तिम् अधिगच्छति 18.18cd: न च कृत्रिमयोगेषु स मुक्तः सर्वबन्धनैः 18.19ab: प्राणायामादिकैर् लिङ्गैर् योगाः स्युः कृत्रिमा मताः 18.19cd: तेन ते ऽकृतकस्यास्य कलां नार्हन्ति षोडशीम् 18.20ab: एतत् समभ्यसन् योगी दिव्यचिह्नानि पश्यति 18.20cd: उपविष्ट ऋजुर् योगी न किञ् चिद् अपि चिन्तयेत् 18.21ab: मुहूर्तान् निर्दहेत् सर्वं देहस्थम् अकृतं कृतम् 18.21cd: दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत् 18.22ab: ततस् तत्र स्थिरीभूते ज्योतिर् अन्तः प्रकाशते 18.22cd: तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते 18.23ab: स्वतन्त्रशिवताम् एति भुञ्जानो विषयान् अपि 18.23cd: अनिमीलितदिव्याक्षो यावद् आस्ते मुहूर्तकम् 18.24ab: तस्मात् सर्वगतं भावम् आत्मनः प्रतिपद्यते 18.24cd: तम् एव भावयेद् यत्नात् सर्वसिद्धिफलेप्सया 18.25ab: ततस् तं भावयेद् योगी कम्पमानो ऽत्यनुल्बणम् 18.25cd: ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः 18.26ab: दृष्ट्वा तत्परमं तेजो दिव्यज्ञानम् अवाप्नुयात् 18.26cd: षड्भिर् मासैर् अनायासाद् वत्सरेण प्रसिद्ध्यति 18.27ab: शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति 18.27cd: चेतः सर्वगतं कृत्वा मुहूर्ताद् एव योगवित् 18.28ab: शक्यावेशम् अवाप्नोति प्रकम्पानुभवात्मकम् 18.28cd: ततस् तत्र स्थिरीभूते मासमात्रेण योगवित् 18.29ab: शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम् 18.29cd: तत्र सम्यक् सुनिष्पन्ने सर्वेन्द्रियजम् आदरात् 18.30ab: तत्र स्फुटम् अवाप्नोति विज्ञानम् अनिवारितम् 18.30cd: सर्वगं चात्र विज्ञेयं यद् अक्षर्थेन संगतम् 18.31ab: एवमेवेदम् आख्यातं तत्त्वं पर्यायभेदतः 18.31cd: कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम् 18.32ab: भावयेत् परमां शक्तिं सर्वत्रैव विचक्षणः 18.32cd: निश्चलं तु मनः कृत्वा यावत् तन्मयतां गतः 18.33ab: तावत् सर्वगत भावं क्षणमात्रात् प्रपद्यते 18.33cd: निर्दह्य पाशजालानि यथेष्टं फलम् आप्नुयात् 18.34ab: तस्मात् समभ्यसेद् एनं कृत्वा निश्चयम् आत्मनः 18.34cd: यत्राधारविनिर्मुक्तो जीवो लयम् अवाप्स्यति 18.35ab: तत्स्थानं सर्वमन्त्राणाम् उत्पत्तिक्षेत्रम् इष्यते 18.35cd: द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः 18.36ab: प्रयातवाधिकाऌमात्रा सा ज्ञेया सर्वसिद्धिदा 18.36cd: अथवा गच्छतस् तस्य स्वप्नवृत्त्या विचक्षणः 18.37ab: निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम् 18.37cd: पश्यते तत्र चिच्छक्तिं तुटिमात्राम् अखण्डिताम् 18.38ab: तद् एव परमं तत्त्वं तस्माज् जातम् इदं जगत् 18.38cd: स एव मन्त्रदेहस् तु सिध्हयोगीश्वरीमते 18.39ab: तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः 18.39cd: ईषद्व्यावृत्तवर्णस् तु हेयोपादेयवर्जितः 18.40ab: यां संवित्तिम् अवाप्नोति शिवतत्त्वं तद् उच्यते 18.40cd: तत्र चित्तं स्थिरीकुर्वन् सर्वज्ञत्वम् अवाप्नुयात् 18.41ab: तत्रैव दिव्यचिह्नानि पश्यते च न संशयः 18.41cd: यत्रैव कुत्र चिद् गात्रे विकार उपजायते 18.42ab: संकल्पपूर्वको देवि तत् तत्त्वं तत्त्वम् उत्तमम् 18.42cd: तद् अभ्यसेन् महायोगी सर्वज्ञत्वजिगीषया 18.43ab: प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम् 18.43cd: गन्धपुष्पादिभिर् योगी नित्यम् आत्मानम् आदरात् 18.44ab: ब्रह्मरन्ध्रप्रदेशे तु पूजयेद् भावतो ऽपि वा 18.44cd: द्रवद्द्रव्यसमायोगात् स्नपनं तस्य जायते 18.45ab: गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम् 18.45cd: षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते 18.46ab: यम् एवोच्चारयेद् वर्णं स जपः परिकीर्तितः 18.46cd: तत्र चेतः समाधाय दह्यमानस्य वस्तुनः 18.47ab: ज्वालनतस् तिष्ठते यावत् तावद् धोमः कृतो भवेत् 18.47cd: यद् एव पश्यते रूपं तद् एव ध्यानम् इष्यते 18.48ab: प्रसङ्गाद् इदम् उद्दिष्टम् अद्वैतयजनं महत् 18.48cd: उदयार्कसमाभासम् ऊर्ध्वद्वारे मनः स्थिरम् 18.49ab: हृदि वाऌतत् तथा कुर्याद् द्वादशान्ते ऽथवाप्नुयात् 18.49cd: ततो मासार्धमात्रेण तद्रूपम् उपलभ्यते 18.50ab: उपलब्धं तद् अभ्यस्य सर्वज्ञत्वाय कल्पते 18.50cd: वस्त्रेण मुखम् आच्छाद्य योगी लक्ष्ये नियोजयेत् 18.51ab: नाभिकन्दाद् अधस्तात् तु यावत् तत्त्वं शिखाव् अधि 18.51cd: सूक्ष्मतारकसंकाशं रश्मिज्वालाकरालितम् 18.52ab: प्राणशक्त्यवसाने तु पश्यते रूपम् आत्मनः 18.52cd: तद् एवाभ्यासतो देवि विकासम् उपगच्छति 18.53ab: तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते 18.53cd: ततो ऽस्य मासमात्रेण का चित् संवित्तिर् इष्यते 18.54ab: यतः सर्वं विजानाति हृदये संव्यवस्थितं 18.54cd: तां ज्ञात्वा कस्य चिद् योगी न सम्यक् प्रतिपादयेत् 18.55ab: अध्यायात् कथनं कुर्यान् नाकाले मृत्युम् आप्नुयात् 18.55cd: मृतो ऽपि श्वभ्रसंघाते क्रमेण परिपच्यते 18.56ab: एवं ज्ञात्वाऌमहादेवि स्वहितं समुपार्जयेत् 18.56cd: शिष्यो ऽप्य् अन्यायतो गृह्णन् नरकं प्रतिपद्यते 18.57ab: न च तत्कालम् आप्नोति वचस् त्व् अवितथं मम 18.57cd: न्यायेन ज्ञानम् आसाद्य पश्चान् न प्रतिपद्यते 18.58ab: तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः 18.58cd: ध्यात्वा तम् अग्रतः स्थाप्य स्वरूपेणैव योगवित् 18.59ab: षड्विधं विन्यसेन् मार्गं तस्य देहे पुरोक्तवत् 18.59cd: ततस् तं दीपम् आलोक्य तदङ्गुष्ठाग्रतः क्रमात् 18.60ab: नयेत् तेजः समाहृत्य द्वादशान्तम् अनन्यधीः 18.60cd: ततस् तं तत्र संचिन्त्य शिवेनैकत्वम् आगतम् 18.61ab: तत्र ध्यायेत् तमोरूपं तिरोभावनशीलनम् 18.61cd: पतन्तीं तेन मार्गेण ह्य् अङ्गुष्ठाग्रान्तम् आगताम् 18.62ab: सबाह्याभ्यन्तरं ध्यायेन् निविडाञ्जनसप्रभाम् 18.62cd: अनेन विधिना तस्य मूढबुद्धेर् दुरात्मनः 18.63ab: विज्ञानमन्त्रविद्याद्या न कुर्वन्त्य् उपकारिताम् 18.63cd: चित्ताभिसन्धिमात्रेण ह्य् अदृष्टस्यापि जायते 18.64ab: कथं चिद् उपलब्धस्य नित्यम् एवापकारिणः 18.64cd: अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यम् अग्रतः 18.65ab: स्वर्भानुरूपया शक्त्या ग्रस्तं तम् अनुचिन्तयेत् 18.65cd: अपराधसहस्रैस् तु कोपेन मह्तान्वितः 18.66ab: विधिम् एनं प्रकुर्वीत क्रीडार्थं न तु जातु चित् 18.66cd: अनेन विधिना भ्रष्टो विज्ञानाद् अपरेण च 18.67ab: न शक्यो योजितुं भूयो यावत् तेनैव नोद्धृतः 18.67cd: करुणाकृष्टचित्तस् तु तस्य कृत्वा विशोधनम् 18.68ab: प्राणायामादिभिस् तीव्रैः प्रायश्चित्तैऋ विधिश्रुतैः 18.68cd: ततस् तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना 18.69ab: ततः सर्वम् अवाप्नोति फलं तस्माद् अनन्यधीः 18.69cd: एवं ज्ञात्वा प्रयत्नेन गुरुम् आसादयेत् सुधीः 18.70ab: यतः संतोष उत्पन्नः शिवज्ञानामृतात्मकः 18.70cd: न तस्यान्वेषयेद् वृत्तं शुभं वा यदि वाशुभम् 18.71ab: स एव तद् विजानाति युक्तं वायुक्तम् एव वा 18.71cd: अकार्येषु यदा सक्तः प्राणद्वयापहारिषु 18.72ab: तदा निवारणीयो ऽसौ प्रणतेन विपश्चिता 18.72cd: तेनातिवार्यमाणो ऽपि यद्य् असौ न निवर्तते 18.73ab: तदान्यत्र क्व चिद् गत्वा शिवम् एवानुचिन्तयेत् 18.73cd: एष योगविधिः प्रोक्तः समासाद् योगिनां हितः 18.74ab: नात्र शुद्धिर् न चाशुद्धिर् न भक्ष्यादिविचारणम् 18.74cd: न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च 18.75ab: न चापि तत्परित्यागो निष्परिग्रहतापि वा 18.75cd: सपरिग्रहता वापि जटाभस्मादिसंग्रहः 18.76ab: तत्त्यागो न व्रतादीनां चरणाचरणं च यत् 18.76cd: क्षेत्रादिसंप्रवेशश् च समयादिप्रपालनम् 18.77ab: परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् 18.77cd: नास्मिन् विधीयते किं चिन् न चापि प्रतिषिध्यते 18.78ab: विहितं सर्वम् एवात्र प्रतिषिद्धम् अथापि वा 18.78cd: किं त्व् एतद् अत्र देवेशि नियमेन विधीयते 18.79ab: तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना 18.79cd: तच् च यस्य यथैव स्यात् स तथैव समाचरेत् 18.80ab: तत्त्वे निश्चलचित्तस् तु भुञ्जानो विषयान् अपि 18.80cd: न संस्पृश्येत दोषैः स पद्मपत्रम् इवाम्भसा 18.81ab: विषापहारिमन्त्रादिसंनद्धो भक्षयन्न् अपि 18.81cd: विषं न मुह्यते तेन तद्वद् योगी महामतिः 18.82ab: इत्य् एतत् कथितं देवि किम् अन्यत् परिपृच्छसि इति श्रीमालिनीविजयोत्तरे तन्त्रे परमविद्याधिकारो ऽष्टादशः कुलचक्राधिकार एकोनविंशः 19.1ab: अथैनं परमं योगविधिम् आकर्ण्य शाङ्करी 19.1cd: पुनर् आह प्रसन्नास्या प्रणिपत्य जगद्गुरुम् 19.2ab: साध्यत्वेन श्रुता देव भिन्नयोनिस् तु मालिनी 19.2cd: विद्यात्रयं सविद्याङ्गं विधिवच् चावधारितम् 19.3ab: अधुना श्रोतुम् इच्छामि ह्य् अभिन्ना साध्यते कथम् 19.3cd: हिताय साधकेन्द्राणां प्रसादाद् वक्तुम् अर्हसि 19.4ab: एवम् उक्तो महेशान्या जगतां पतिर् आदरात् 19.4cd: विकसद्वदनाम्भोजः प्रत्युवाच वचो ऽमृतम् 19.5ab: आरिराधयिषुः शंभुं कुलोक्तविधिना बुधः 19.5cd: कुलचक्रं यजेद् आदौ बुधो दीक्षोक्तवर्त्मना 19.6ab: ततो जपेत् पराम् शक्तिं लक्षम् एकम् अखण्डितम् 19.6cd: पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम् 19.7ab: तद्वत् खण्डाष्तकं चास्या लक्षं लक्षम् अखण्डितम् 19.7cd: जपेत् कुलेश्वरस्यापि लक्षषट्कम् अनन्यधीः 19.8ab: होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः 19.8cd: नित्यानुस्मृतिशीलस्य वाक्सिद्धिः संप्रजायते 19.9ab: स्वकुले जपयुक्तस्य अशक्तस्यापि साधने 19.9cd: भवन्ति कन्यसा देवि संसारे भोगसंपदः 19.10ab: शक्तस् तु साधयेत् सिद्धिं मध्यमाम् उत्तमाम् अपि 19.10cd: कृतसेवाविधिः पृथ्वीं भ्रमेद् उद्भ्रान्तपन्त्रिवत् 19.11ab: नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै 19.11cd: ग्रामे ऽपि चैकरात्रं तु स्थित्वैनं विधिम् आचरेत् 19.12ab: यन् नामाद्यक्षरं यत्र वर्गे तत् तस्य वस्तुनः 19.12cd: कुलम् उक्तं विधानज्ञैर् नगरादेर् न संशयः 19.13ab: या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता 19.13cd: सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः 19.14ab: तस्य किं चित् समासाद्य नगरादिकम् आदरात् 19.14cd: स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजोदये 19.15ab: अवा [लचुन] समेकैक उदिते [लचुन] 19.15cd: देवता माहेश्वर [लचुन] 19.16ab: क्रमेणैव यथा रात्रौ [लचुन] तथाऌदिवा 19.16cd: स्वदिशि स्वोदये वर्गं तम् एवानुस्मरेद् बुधः 19.17ab: तिष्ठेद् अन्योदयं यावत् ततः स्वां दिशम् आश्रयेत् 19.17cd: स्वकुलं चिन्तयन् यायात् तद्देशकुलम् एव वा 19.18ab: यावद् अन्यां दिशं मन्त्री ततस् तद् अनुचिन्तयेत् 19.18cd: एवं यावत् स्वकं स्थानं कुलचक्रोक्तवर्त्मना 19.19ab: भ्रमित्वा पुनर् आयाति पूर्वकालक्रमेण च 19.19cd: तावद् आगत्य देवेशि तदेशकुलनायिका 19.20ab: ददेद् भक्ष्यादिकं किं चिद् दापयेद् वाथ केन चित् 19.20cd: अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः 19.21ab: योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति 19.21cd: दुष्करो ऽयं विधिर् देवि सत्त्वहीनैर् नराधमैः 19.22ab: सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः 19.22cd: अथैकस्मिन्न् अपि ग्रामे पत्तने नगरे ऽपि वा 19.23ab: तद् दिग्भागं समाश्रित्य तद् एवजपते कुलम् 19.23cd: त्रिभिर् अब्दैर् अनायासात् साधयेद् उत्तमं फलम् 19.24ab: लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः 19.24cd: अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम् 19.25ab: चेतसा भ्रमणं कुर्यात् सर्वकालक्रमेण तु 19.25cd: ततो ऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम् 19.26ab: आविर्भवत्य् असंदेहात् स्वविज्ञानप्रकाशकम् 19.26cd: तेनाविर्भूतमात्रेण योगी योगिकुले कुली 19.27ab: भवेद् अपि पतिर् देवि योगिनां परमेश्वरि 19.27cd: अथवा चिन्तयेद् देवि यकारादिक्रमाष्टकम् 19.28ab: स्वरूपेण प्रभाकारकरालाकुलविग्रहम् 19.28cd: तस्य मध्ये कुलेशानं स्वबोधकम् अनुस्मरन् 19.29ab: सर्वम् एव च तत्पश्चाच् चक्रं दीपशिखाकृतिम् 19.29cd: संभूतं चिन्तयेद् योगी योगिनीपदकाङ्क्षया 19.30ab: एतस्मिन् व्यक्तिम् आपन्ने पिण्डस्थं बुद्ध उच्यते 19.30cd: ततो ऽस्याकस्मिकी देवि महामुद्रोपजायते 19.31ab: शृङ्गारवीरकारुण्यशोककोपादयस् तथा 19.31cd: प्रबुद्धम् एतद् उद्दिष्टं पिण्डस्थम् अमरार्चिते 19.32ab: दिवसैर् अभियुक्तस्य ततो ऽस्य बहुभिर् दिनैः 19.32cd: धरादितत्त्वभावानां संवित्तिर् उपजायते 19.33ab: सुप्रबुद्धं तद् इच्छन्ति पिण्डस्थं ज्ञानम् उत्तमम् 19.33cd: चक्रं च त्रिगुणाष्टारम् अथवा तत्र चिन्तयेत् 19.34ab: कादिहान्ताक्षराक्रान्तं पूर्वरूपं सबिन्दुकम् 19.34cd: तत्रापि पूर्ववत् सर्वं कुर्वन्न् एतद् फलं लभेत् 19.35ab: आदिवर्णान्वितं वाथ षोडशारम् अनुस्मरन् 19.35cd: मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः 19.36ab: द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके 19.36cd: यतः पिण्डत्वम् आयान्ति तेनासौ पिण्ड उच्यते 19.37ab: तत्र स्थितं तु यज् ज्ञेयं पिण्डस्थं तद् उदाहृतम् 19.37cd: अ [लचुन] मल [लचुन] त्केश [लचुन] कम् 19.38ab: विज्वरत्वम् अवाप्नोति वत्सरेण यदृच्छया 19.38cd: चक्रपञ्चकम् एतद् धि पूर्ववद् धृदये स्थितम् 19.39ab: पदस्थम् इति शंसन्ति चतुर्व्हेदं विचक्षणाः 19.39cd: यत्रार्थावगतिर् देवि तत् स्थानंपदम् उच्यन्ते 19.40ab: चतुष्कम् अत्र विज्ञेयं भेदं पञ्चदशात्मकम् 19.40cd: सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत् 19.41ab: जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः 19.41cd: व्याप्ताव् अपि प्रसिद्धायां मायाधस्तत्त्वगोचरः 19.42ab: वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति 19.42cd: पदस्थे किं तु चन्द्राभं प्रदीपाभं न चिन्तयेत् 19.43ab: एतद् एवामृतौघेन देहम् आपूरयत् स्वकम् 19.43cd: चिन्तितं मृत्युनाशाय भवतीति किम् अद्भुतम् 19.44ab: उपलक्षणम् एतत् ते चन्द्रबिम्बाद्युदीरितम् 19.44cd: येन येनैव रूपेण चिन्त्यते परमेश्वरी 19.45ab: पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा 19.45cd: रूपम् ऐश्वरम् इच्छन्ति शिवस्याशिवहारिणः 19.46ab: यद्भ्रूमध्यस्थितं यस्मात् तेन तत्रव्यवस्थितम् 19.46cd: पञ्चकं सूर्यसंकाशं रूपस्थम् अभिधीयते 19.47ab: तत्रापि पूर्ववत् सिद्धिर् ईश्वरान्तपदोद्भवा 19.47cd: रूपातीतं तु देवेशि प्राग् एवोक्तम् अनेकधा 19.48ab: इत्य् एषा कुलचक्रस्य समासाद्व्याप्तिर् उत्तमा 19.48cd: कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते 19.49ab: सर्वदाथ विभेदेन पृथग्वर्णविभेदतः 19.49cd: विद्यादिसर्वसंसिद्ध्यै योगिनां योगम् इच्छन्ति 19.50ab: भूयो ऽपि संप्रदायेन वर्णभेदश् च कीर्त्यते 19.50cd: स्त्रीरूपां हृदि संचिन्त्य सितवस्त्रादिभूषिताम् 19.51ab: नाभिचक्रोपविष्टाम् तु चन्द्रकोटिसमप्रभाम् 19.51cd: बीजं यत् सर्वशास्त्राणां तत् तदा स्याद् अनारतम् 19.52ab: स्वकीयेनैव वक्त्रेण निर्गच्छत् प्रविचिन्तयेत् 19.52cd: तारहारलताकारं विस्फुरत्किरणाकुलम् 19.53ab: वर्णैस् तारकसंकाशैर् आरब्धम् अमिताद्युति 19.53cd: मासार्धाच् छास्त्रसंघातम् उद्गिरत्य् अनिवारितम् 19.54ab: स्वप्ने मासात् समाधिस्थः षड्भिर् मासैर् यथेच्छया 19.54cd: उच्छिन्नान्य् अपि शास्त्राणि ग्रन्थतश् चार्थतो ऽपि वा 19.55ab: जानाति वत्सराद् योगी यदि तन्मयतां गतः 19.55cd: अनुषङ्गफलं चैतत् समासाद् उपवर्णितम् % 19.55 19.56ab: विद्येश्वरसमानत्वसिद्धिर् अन्याश् च सिद्धयः 19.56cd: प्रतिवर्नविभेदेन यथेदानीं तथोच्यते 19.57ab: ध्यातव्या योगिभिर् नित्यं तत्तत्फलबुभुक्षुभिः 19.57cd: विन्यासक्रमयोगेन त्रिविधेनापि वर्त्मना 19.58ab: यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः 19.58cd: तं तत्रैव समाधाय स्वरूपेणैव योगवित् इति श्रीमालिनीविजयोत्तरे कुलचक्राधिकर एकोनविंशः समाप्तः सर्वमन्त्रनिर्णयो विंशो ऽधिकारः 20.1ab: अथ पिण्डादिभेदेन शाक्तं विज्ञानम् उच्यते 20.1cd: योगिनां योगसिद्ध्यर्थं संक्षेपान् न तु विस्तरात् 20.2ab: पिण्डं शरीरम् इत्य् उक्तं तद्वच् छक्तिशिवात्मनोः 20.2cd: ब्रह्मानन्दो बलं तेजो वीर्यम् ओजश् च कीर्त्यते 20.3ab: अज्ञानेन निरुद्धं तद् अनाद्येव सदात्मनः 20.3cd: तदाविर्भूतये सर्वम् अनिरुद्धं प्रवर्तते 20.4ab: तेनाविर्भाव्यमानं तत् पूर्वावस्थां परित्यजत् 20.4cd: याः संवित्तीर् अवाप्नोति ता अधस्तात् प्रकीर्तिताः % 4 20.5ab: तद् एव पदम् इच्छन्ति सर्वार्थावगतिर् यतः 20.5cd: तस्मात् संजायते नित्यं नित्यम् एव शिवात्मनोः 20.6ab: तद् एव रूपम् इत्य् उक्तम् आत्मनश् च विनश्वरम् 20.6cd: रूपातीतं तद् एवाहुर् यतोक्षाविषयं परम् 20.7ab: भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः 20.7cd: तावद् आलोचयेद् वस्तु यावत् पदम् अनामयम् 20.8ab: नैवं न चैवं नाप्य् एवं नापि चैवम् अपि स्फुटम् 20.8cd: चेतसा योगयुक्तेन यावत् तद् इदम् अप्य् अलम् 20.9ab: कृत्वा तन्मयम् आत्मानं सर्वाक्षार्थविवर्जितम् 20.9cd: मुहूर्तं तिष्ठते यावत् तावत् कम्पः प्रजायते 20.10ab: भ्रमणोद्भवनिद्राश् च किं चिद् आनन्द इत्य् अपि 20.10cd: तत्र यत्नेन संदध्याच् चेतः परफलेच्छया 20.11ab: तद् एतद् आत्मनो रूपं शिवेन प्रकटीकृतम् 20.11cd: यत्र तु यच् च विज्ञेयं शिवात्मकम् अपि स्थितम् 20.12ab: तद्रूपोद्बलकत्वेन स्थितिम् इत्य् अवधारयेत् 20.12cd: तत्समभ्यसतो नित्यं स्थूलपिण्डाद्य् उपाश्रयात् 20.13ab: चतुर्भेदत्वम् आयाति भक्त्याभिन्नम् अपि स्वतः 20.13cd: स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः 20.14ab: भौतिकं बाह्यम् इच्छन्ति द्वितीयं चातिवाहिकम् 20.14cd: तत्राद्योपाश्रयाद् योगी ससंवित्तिर् अपि स्फुटान् 20.15ab: बाह्यार्थान् संप्रगृह्णाति किं चिद् आध्यात्मिकान् अपि 20.15cd: द्वितीयोपाश्रयात् तत्त्वभावार्थान् संप्रपद्यते 20.16ab: ईशते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम् 20.16cd: स्वरूपालोचनाद् अस्य यत् किं चिद् उपजायते 20.17ab: तत्र चेतः स्थिरीकुर्वंस् तद् एव सकलं लभेत् 20.17cd: तेन तत्र न कुर्वीत चैतद् उत्तमवाञ्छया 20.18ab: पिण्डद्वयविनिर्मुक्ता किं चित् तद्वासनान्विता 20.18cd: विज्ञानकेवलान्तस्था पदम् इत्य् अभिधीयते 20.19ab: यत एताम् अनुप्राप्तो विज्ञानक्रमयोगतः 20.19cd: रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते 20.20ab: एतच् चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात् 20.20cd: स च तत्त्वादिसंवित्तिपूर्वस् तत्पतितावधिः 20.21ab: पदभावविनिर्मुक्ता किं चित् तदनुवर्जिता 20.21cd: अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः 20.22ab: तेन सारूप्यम् इत्य् उक्ता रूपस्थं यत् तदान्वितम् 20.22cd: उदितादिप्रभेदेन तद् अप्य् उक्तं चतुर्विधं 20.23ab: ज्ञानोदया च देवेशि ममत्वात् तत्फलप्रदम् 20.23cd: अमुना क्रमयोगेन अन्तरा येषु संदधत् 20.24ab: चेतः शुद्धम् अवाप्नोति रूपातीतं परं पदम् 20.24cd: चतुर्विधं तद् अप्य् उक्तं संवित्तिफलभेदतः 20.25ab: त्रिविधं तत् समभ्यस्य सर्वसिद्धिफलेच्छया 20.25cd: चतुर्थात् तु तनुं व्यक्त्वा तत्क्षणाद् अपवृज्यते 20.26ab: इति पिण्डादि भेदेन शिवज्ञानम् उदाहृतम् 20.26cd: योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु 20.27ab: पूर्वोक्तविधिसंनद्धः प्रदेशे पूर्वचोदिते 20.27cd: नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयेत् 20.28ab: स्वरूपेण प्रभाभारप्रकाशिततनूदरम् 20.28cd: दीप्तिभिस् तस्य तीव्राभिर् आ ब्रह्मभुवनं ततः 20.29ab: एवं संस्मरतस् तस्य दिवसैः सप्तभिः प्रिये 20.29cd: रुद्रशक्तिसमावेशः सुमहान् संप्रजायते 20.30ab: आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति 20.30cd: महाहास्यं तथा गेयं शिवरुदितम् एव च 20.31ab: करोत्य् आविष्टचित्तस् तु न तु जानाति किं चन 20.31cd: मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत् 20.32ab: तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः 20.32cd: यां याम् एव दिशं षड्भिर् मासैर् युक्तस् तु वीक्षते 20.33ab: नानाकाराणि रूपाणि तस्यां तस्यां प्रपश्यति 20.33cd: न तेषु संदधेच् चेतः न चाभ्यासं परित्यजेत् 20.34ab: कुर्वन्न् एतद्विधं योगी भीरुर् उन्मत्तको भवेत् 20.34cd: वीरः शक्तिम् पुनर् याति प्रमादात् तद्गतो ऽपि सन् 20.35ab: वत्सराद् योगसंसिद्धिं प्राप्नोति मनसेप्सिताम् 20.35cd: परापराम् अथैतस्या अपरां वा यथेच्छया 20.36ab: सद्भावं मातृसंघस्य हृदयं भैरवस्य वा 20.36cd: नवात्मानम् अपि ध्यायेद् रतिशेखरम् एव वा 20.37ab: अघोर्याद्यष्टकं वापि माहेश्यादिकम् एव वा 20.37cd: अमृतादिप्रभेदेन रुद्रान् वा शक्तयो ऽपि वा 20.38ab: सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः 20.38cd: अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः 20.39ab: प्राणस्थं परयाक्रान्तं प्रत्येकम् अपि दीपितम् 20.39cd: विद्यां प्रकल्पयेन् मन्त्रं प्राणाक्रान्तं परासनम् 20.40ab: द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत् 20.40cd: अष्टारस्याथवा देवि तस्य त्रेधा शतस्य वा 20.41ab: षडरस्याथवा मन्त्री यथा सर्वं तथा शृणु 20.41cd: संक्षेपाद् इदम् आख्यातं सार्धं चक्रशतद्वयम् 20.42ab: एतत् त्रिगुणातां याति स्त्रीपुंयामलभेदतः 20.42cd: शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम् 20.43ab: दक्षश् चण्डो हरः शौण्डी प्रमथो भीममन्मथौ 20.43cd: शकुनिः सुमतिर् नन्दो गोपालो ऽथ पितामहः 20.44ab: नन्दा भद्रा जया काली कराली विकृतानना 20.44cd: क्रोष्टकी भीममुद्रा च वायुवेगा हयानना 20.45ab: गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः 20.45cd: आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये 20.46ab: सिद्धिर् ऋद्धिस् तथा लक्ष्मीर् दीप्तिर् माला शिखा शिवा 20.46cd: सुमुखी वामनी नन्दा हरिकेशी हयानना 20.47ab: विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात् 20.47cd: एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः 20.48ab: षोडशारे ऽमृताद्याश् च स्त्रीपुंपाठप्रभेदतः 20.48cd: श्रीकण्ठो ऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः 20.49ab: अर्घेशो भारभूतिश् च स्थितिः स्थाणुर् हरस् तथा 20.49cd: झिण्ठीशो भौतिकश् चैव सद्योजातस् तथापरः 20.50ab: अनुग्रहेश्वरः क्रूरो महासेनो ऽथ षोडश 20.50cd: सिद्धिर् ऋद्धिर् द्युतिर् लक्ष्मी मेघा कान्तिः स्वधा धृतिः 20.51ab: दीप्तिः पुष्टिर् मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः 20.51cd: सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः 20.52ab: षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः 20.52cd: अघोराद्यास् तथाष्टारे अघोर्याद्याश् च देवताः 20.53ab: माहेश्याद्यास् तथा देवि चतुर्विंशत्य् अतः शृणु 20.53cd: नन्दादिकाः क्रमात् सर्वा ब्रह्माण्याद्यास् तथैव च 20.54ab: संवर्तो लकुलीकश् च भृगुः श्वेतो बकस् तथा 20.54cd: खड्गी पिनाकी भुजगो नवमो बलिर् एव च 20.55ab: महाकालो द्विरण्डश् च च्छगलाण्डः शिखी तथा 20.55cd: लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ 20.56ab: उमाकान्तो ऽर्धनारीशो दारुको लाङ्गली तथा 20.56cd: तथा सोमेशशर्माणौ चतुर्विम्शत्य् अमी मताः 20.57ab: कादिभान्ताः परिज्ञेया अष्टारे याद्यम् अष्टकम् 20.57cd: मकारो बिन्दुरूपस्थः सर्वेषाम् उपरि स्थितः 20.58ab: जुंकारो ऽथ तथा स्वाहा षडरे षट् क्रमेण तु 20.58cd: बलिश् च बलिनन्दश् च दशग्रीवो हरो हयः 20.59ab: माधवश् च महादेवि षष्ठः संपरिकीर्तितः 20.59cd: विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका [हारौद्री?] 20.60ab: अम्बा गुर्वेति योगिन्यो बीजैस् तैर् एव षट् स्मृताः 20.60cd: अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः 20.61ab: अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः 20.61cd: ध्यानाराधनयुक्तानां योगिनां मन्त्रिणाम् अपि 20.62ab: अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम् 20.62cd: मन्त्रं वा पूर्वम् उद्दिष्टं जपन् ध्यायन् प्रसिद्ध्यति 20.63ab: इति संक्षेपतः प्रोक्तं सर्वकामफलप्रदम् इति श्रीमालिनीविजयोत्तरे सर्वमन्त्रनिर्णयो नाम विंशतितमो ऽधिकारः समाप्तः चन्द्राकृष्ट्यधिकार एकविंशतितमः 21.1ab: अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम् 21.1cd: व्याधिमृत्युविनाशाय योगिनाम् उपवर्ण्यते 21.2ab: षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके 21.2cd: स्वरूपेण परां तत्र स्रवन्तीम् अमृतं स्मरेत् 21.3ab: पूर्वन्यासेन संनद्धः क्षणम् एकं विचक्षणः 21.3cd: ततस् तु रसनां नीत्वा लम्बके विनियोजयत् 21.4ab: स्रवन्तम् अमृतं दिव्यं चन्द्रबिम्बसितं स्मरेत् 21.4cd: मुखम् आपूर्यते तस्य किं चिल् लवणवारिणा 21.5ab: लोहगन्धेन तच् चात्र न पिबेत् किं तु निक्षिपेत् 21.5cd: एवं समभ्यसेत् तावद् यावत् तत् स्वादु जायते 21.6ab: जराव्याधिविनिर्मुक्तो जायते तत्पिबंस् ततः 21.6cd: षड्भिर् मासैर् अनायासाद् वत्सरान् मृत्युजिद् भवेत् 21.7ab: तत्र स्वादुनि संजाते तदाप्रभृति तत्रगम् 21.7cd: यद् एव चिन्तयेद् द्रव्यं तेनास्यापूर्यते मुखम् 21.8ab: रुधिरं मदिरं वाथ वसां वा क्षीरम् एव वा 21.8cd: घृततैलादिकं वाथ द्रवद्द्रव्यम् अनन्यधीः 21.9ab: अथान्यं संप्रवक्ष्यामि संक्रान्तिविधिम् उत्तमम् 21.9cd: मृते जीवच्छरीरे तु प्रविशेद् योगविद्यया 21.10ab: निवातस्थो जितप्राणो जितासनविधिक्रमः 21.10cd: कुर्वीत वायुनावेशम् अर्कतूले शनैः शनैः 21.11ab: स्वादाकृष्टिविधिं यावद् गुडे निम्बे च कारयेत् 21.11cd: श्रीखण्डगुडकर्पूरैस् ततः कृत्वाकृतिम् शुभाम् 21.12ab: प्रगुणाम् अगुण[लचुन]न्यङ्गेषु संदधत् 21.12cd: न्यासं कृत्वापि तत्रापि वेधं कुर्याच् छनैः शनैः 21.13ab: निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम् 21.13cd: घट्टनं नाम विज्ञेयम् अङ्गप्रत्यङ्गचालनम् 21.14ab: एवम् अभ्यसतस् तस्य योगयुक्तस्य योगिनः 21.14cd: चलते प्रतिमा सा तु धावते चापि संमुखी 21.15ab: पुनस् तां प्रेरयेत् तावद् यावत् स्वस्थानम् आगतम् 21.15cd: पतितां चालयेद् भूय उत्तानां पार्श्वतः स्थितः 21.16ab: एवं सर्वात्मनस् तावद् यावत् स्ववशतां गताम् 21.16cd: ततः प्रभृत्य् असौ योगी प्रविशेद् यत्र रोचते 21.17ab: मृते जीवच्छरीरे वा संक्रान्त्याक्रान्तिभेदतः 21.17cd: प्रक्षिप्य जलवच् छक्तिजालम् सर्वाङ्गसंधिषु 21.18ab: प्रत्यङ्गम् अङ्गतस् तस्य शक्तिं तेनाक्रमेद् बुधः 21.18cd: स्वकीयं रक्षयेद् देहम् आक्रान्ताव् अन्यथा त्यजेत् 21.19ab: बहून्य् अपि शरीराणि दृढलक्ष्यो yadàëbhavet 21.19cd: tadàëgçhõàty असंदेहं युगपत् संत्यजन्न् अपि 21.20ab: अथापरं प्रवक्ष्यामि सद्यःप्रत्ययकारकम् 21.20cd: समाधानामृतं दिव्यं योगिनां मृत्युनाशनम् 21.21ab: चन्द्राकृष्टिकरं नाम मासाद् वाऌयोगभोगदम् 21.21cd: शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि 21.22ab: स्नातः शुचिर् निराहारः कृतपूजाविधिर् बुधः 21.22cd: न्यसेच् चन्द्रे कलाजालं परया समधिष्ठितम् 21.23ab: सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः 21.23cd: एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः 21.24ab: तावद् आलोकयेच् चन्द्रं यावद् अस्तम् उपागतम् 21.24cd: ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः 21.25ab: एवं दिने दिने कुर्याद् यावत् पञ्चदशी भवेत् 21.25cd: शेषां रात्रिं स्वपेद् ध्यायंशॢचन्द्रबिम्बगतां पराम् 21.26ab: पौर्णमासीं तथा योगी अर्धरात्र उपस्थितः 21.26cd: जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः 21.27ab: चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम् 21.27cd: सिताम्बरपरीधानां सितचन्दनचर्चिताम् 21.28ab: मौक्तिकाभरणोपेतं सुरूपां नवयौवनाम् 21.28cd: आप्यायनकरीं देवीं समन्ताद् अमृतस्रवाम् 21.29ab: राजीवासनसंस्थां च योगनिद्राम् अवस्थिताम् 21.29cd: चन्द्रबिम्बे परां देवीं ईक्षते नात्र संशयः 21.30ab: ततस् तां चेतसा व्याप्य तावद् आकर्षयेत् सुधीः 21.30cd: यावन् मुखाग्रम् आयाता तत्र कुर्यात् स्थिरं मनः 21.31ab: ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा 21.31cd: निगिरेत् तां समाकृष्य भूयो हृदि विचिन्तयेत् 21.32ab: तया प्रविष्टया देहं योगी दुःखविवर्जितः 21.32cd: शक्तितुल्यबलो भूत्वा जीवेद् आचन्द्रतारकम् 21.33ab: एको ऽप्य् अनेकधात्मानं संविभज्य निजेच्छया 21.33cd: त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम् 21.34ab: आसाद्य विपुलान् भोगान् प्रलये समुपस्थिते 21.34cd: परम् अभ्येति निर्वाणं दुष्प्रापम् अकृतात्मनाम् 21.35ab: अथवा तन् न शक्नोति गगने परिचिन्तितुम् 21.35cd: प्रतिबिम्बे तथा ध्यायेद् उदकादिषु पूर्ववत् 21.36ab: तत् पीत्वाऌमनसा शेषां स्वपेद् रात्रिम् अनुस्मरन् 21.36cd: पूर्वोक्तं समवाप्नोति षड्भिर् मासैर् अखण्डितम् इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः समाप्तः सूर्याकृष्ट्यधिकारो द्वाविंशतितमः 22.1ab: अथान्यं परमं गुह्यं कथयामि तव प्रिये 22.1cd: यन् न कस्य चिद् आख्यातं योगामृतम् अनुत्तमम् 22.2ab: सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम् 22.2cd: सम्यङ् मासचतुष्केण दिनाष्टाभ्यधिकेन तु 22.3ab: प्रहर्स्याष्टमो भागो नाडिकेत्य् अभिधीयते 22.3cd: तत्पादक्रमवृद्ध्या तु प्रतिवासरम् अभ्यसेत् 22.4ab: उदयास्तमयं यावद् यत्र सूर्यः प्रदृश्यते 22.4cd: प्रदेशे तत्र विजने सर्वबाधाविवर्जिते 22.5ab: अहोरात्रोषितो योगी मकरस्थे दिवाकरे 22.5cd: शुचिर् भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः 22.6ab: भानुबिम्बे न्यसेच् चक्रम् अष्टषड्द्वादशारकम् 22.6cd: शिवशक्तिघनोपेतं भैरवाष्टकसंयुतम् 22.7ab: वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर् युतम् 22.7cd: अष्टारं चिन्तयेद् बिम्बे शेषं रश्मिषु चिन्तयेत् 22.8ab: तत्र चित्तं समाधाय प्रोक्तकालं विचक्षणः 22.8cd: अनिमीलितनेत्रस् तु भानुबिम्बं निरीक्षयेत् 22.9ab: ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः 22.9cd: प्रविशेद् अन्धकारान्तर्भुवनं निरुपद्रवम् 22.10ab: तत्रोन्मीलितनेत्रस् तु बिम्बाकारं प्रपश्यति 22.10cd: संधाय तत्र चैतन्यं तिष्ठेद् यावन् न पश्यति 22.11ab: नष्टे ऽपि चेतसा शेषं तिष्ठेत् कालम् अनुस्मरन् 22.11cd: एवं मासेन देवेशि स्थिरं तद् उपजायते 22.12ab: मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः 22.12cd: त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम् 22.13ab: प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि 22.13cd: प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम् 22.14ab: उपलब्धं समाकृष्य मुखाग्रे स्थिरतां नयेत् 22.14cd: आपीय पूर्ववत् पश्चाद् वृत्तिं निश्चलतां नयेत् 22.15ab: तत्र तेन सहात्मानम् एकीकृत्य मुहूर्तकम् 22.15cd: यावत् तिष्ठति देवेशि तावत् संत्यजति क्षितिम् 22.16ab: पश्यतो जनवृन्दस्य याति सूर्येन चैकतः 22.16cd: अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः 22.17ab: शिवाद्यवनिपर्यन्तं न क्व चित् प्रतिहन्यते 22.17cd: भुक्त्वा तु विपुलान् भोगान् निष्कले लीयते परे 22.18ab: तद् एतत् खेचरीचक्रं यत्र खेचरतां व्रजेत् 22.18cd: सिद्धयोगेश्वरीतन्त्रे सरहस्यम् उदाहृतम् 22.19ab: अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम् 22.19cd: देहं चिन्तयतः पूर्वं फलं स्यान् निश्चितात्मनः 22.20ab: उच्चरन् फादिनान्तां वा ध्वनिज्योतिर्मरुद्द्युताम् 22.20cd: विश्राम्य मस्तके चित्तं क्षणम् एकं विचक्षणः 22.21ab: त्रिशूलेन प्रयोगेन सद्यस् त्यजति मेदिनीम् 22.21cd: एवं समभ्यसन् मासाच् चक्रवद् भ्रमति क्षितौ 22.22ab: मुहूर्तं स्पृशते भूमिं मुहूर्ताच् च नभस्तलम् 22.22cd: शिवारावादि कुरुते वलनास्फोटनानि च 22.23ab: मुद्राबन्धादिकं वाथ भाषा वाऌवक्त्य् अनेकधा 22.23cd: षण्मासान् मेदिनीं त्यक्त्वा समाधिस्थो दृढेन्द्रियः 22.24ab: तिष्ठते हस्तमात्रेण गगने योगचिन्तकः 22.24cd: पश्यते योगिनीवृन्दम् अनेकाकारलक्षणम् 22.25ab: संवत्सरेण युक्तात्मा तत्समानः प्रजायते 22.25cd: पश्यताम् एव लोकानां तेजोभिर् भासयन् दिशः 22.26ab: यात्य् उत्कृष्य महीपृष्ठात् खेचरीणां पतिर् भवेत् 22.26cd: मुद्रा खगेश्वरी नाम कथिता योगिनीमते 22.27ab: जागरित्वाथ वा योगी त्र्यहोरात्रम् अतन्द्रितः 22.27cd: चतुर्थे ऽह्नि निशारम्भे पूजयित्वा महेश्वरम् 22.28ab: ततो ऽन्धकारे बहुले कृतरक्षाविधिर् बुधः 22.28cd: भ्रुवोर् मध्ये समाधाय क्षणं चेतः प्रपश्यति 22.29ab: तेजो रूपप्रतीकाशं पर्यङ्कासनम् आस्थितः 22.29cd: प्रयोगं त्व् एव सततं योगयुक्तः समभ्यसेत् 22.30ab: पश्यते मासमत्रेण गृहान्तर्वस्तु यत् स्थितम् 22.30cd: द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम् 22.31ab: चतुर्भिर् विषयान्तःस्थं पञ्चभिर् मण्डलावधि 22.31cd: षड्भिर् मासैर् महायोगी च्छिद्रं पश्यति मेदिनीम् 22.32ab: सर्वज्ञत्वम् अवाप्नोति वत्सरान् नात्र संशयः 22.32cd: योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम् 22.33ab: पश्यते योगयुक्तात्मा तत्समानश् च जायते 22.33cd: अनेनैव विधानेन स्वस्तिकासनसंस्थितः 22.34ab: बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपम् अनुस्मरेत् 22.34cd: तेनापि सर्वं पुर्वोक्तं व्याप्नोति फलम् उत्तमम् इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकार द्वाविंशतितमः समाप्तः त्रयोविंशतितमो ऽधिकारः 23.1ab: अथातः परमं गुह्यं कथयामि तवाधुना 23.1cd: सद्योपलब्धिजनकं योगिनां योगसिद्धये 23.2ab: पूर्वन्यासेन संनद्धश् चित्तं श्रोत्रे निवेशयेत् 23.2cd: निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते 23.3ab: ततस् तत्र शृणोत्य् एष योगी ध्वनिम् अनावृतम् 23.3cd: सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर् मुहुः 23.4ab: यम् आक्र्ण्य महादेवि पुण्यपापैः प्रमुच्यते 23.4cd: तत्र संधाय चैतन्यं षण्मासाद् योगवित्तमः 23.5ab: रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्य् अयत्नतः 23.5cd: दूराच् छ्रवणविज्ञानं वत्सरेणास्य जायते 23.6ab: सर्वकामफलावाप्तिर् वत्सरत्रितयेन च 23.6cd: सिद्ध्यतीति किम् आश्चार्यम् अनायासेन सिद्ध्यति 23.7ab: अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः 23.7cd: पूर्वन्यासेन संनद्धः किं चिद् भित्तिमदाश्रितः 23.8ab: लक्षयेद् आत्मनश् छायां मस्तकोर्ध्वम् अनाहतम् 23.8cd: धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना 23.9ab: याति तन्मयतां तत्र योगयुक्तो यथा यथा 23.9cd: तथा तथास्य महती साऌवित्तिर् उपजायते 23.10ab: ततस् तत्र महातेजः स्फुरत्किरणसंनिभम् 23.10cd: पश्यते यत्र दृष्टे ऽपि सर्वपापक्षयो भवेत् 23.11ab: तद् अस्याभ्यासतो मासात् सर्वत्र प्रविसर्पति 23.11cd: ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति 23.12ab: षण्मासम् अभ्यसन् योगी सर्वज्ञत्वम् अवाप्नुयात् 23.12cd: अब्दं दिव्यतनुर् भूत्वा शिववन् मोदते चिरम् 23.13ab: अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः 23.13cd: ह्रीं क्ष्लां क्ष्वीं वं तथाऌक्षं च पञ्चकस्य यथाक्रमम् 23.14ab: हं यं रं लं तथा वं च पञ्चकस्यापरस्य ca 23.14cd: çü .Rü ëü .Lü तथा ओं औं हः अं आकर्णिकावधौ 23.15ab: केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा 23.15cd: हूं हें हैं च दलेष्व् एवं स्वसंज्ञाभिश् च शक्तयः 23.16ab: मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत् 23.16cd: ज्रकारं शूलशृङ्गाणाम् इत्य् एतत् परिकीर्तितम् 23.17ab: अनुक्तासनयोगेषु सर्वत्रैव प्रकल्पयेत् 23.17cd: नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः\testim{\svacchandatantra 1.72} 23.18ab: प्रायश्चित्तेषु सर्वेषु जपेन् मालाम् अखण्डिताम् 23.18cd: भिन्नां वाप्य् अथवाभिन्नाम् अतिक्रमबलाबलम् 23.19ab: सकृज्जपात् समारभ्य यावल् लक्षत्रयं प्रिये 23.19cd: प्राणवृत्तिनिरोधेन ततः परतरं क्व चित् 23.20ab: सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः 23.20cd: प्रयोगं संप्रवक्ष्यामि सुखसिद्धिफलप्रदम् 23.21ab: नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम् 23.21cd: तद्वद् गुह्यं च कुर्वीत विद्येयं द्व्यक्षरा मता 23.22ab: अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः 23.22cd: पीठादिकं भ्रमेत् सिद्ध्यै नान्यथा वीरवन्दिते 23.23ab: तत् प्रदेशं समासाद्य मन्त्रैर् आत्मानम् आदरात् 23.23cd: विद्यया वेष्तयेत् स्थानं रक्तसूत्रसमानया 23.24ab: बहुधानन्यचित्तस् तु सबाह्याभ्यन्तरं बुधः 23.24cd: ततस् तत्र क्व चित् क्षेत्रे योगिन्यो भीमविक्रमाः 23.25ab: समागत्य प्रयच्छन्ति संप्रदायं स्वकं स्वकम् 23.25cd: येनासौ लब्धमात्रेण संप्रदायेन सुव्रते 23.26ab: तत्समानबलो भूत्वा भुङ्क्ते भोगान् यथेप्सितान् 23.26cd: अथवा कृतसेवस् तु लक्षम् एकं जपेत् सुधीः 23.27ab: तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत् 23.27cd: तत्रोच्चारितमात्रेयं विषक्षयकरी भवेत् 23.28ab: चक्रवभ्रममाणैषा योनौ रक्तां विचिन्तयेत् 23.28cd: गमागमक्रमाद् वापि विन्द[लचुन]वारिता 23.29ab: तत्रस्थश् चाशु संघातविघाताकुञ्चनेन तु 23.29cd: क्षणाद् अनन्यचित्तस् तु क्षोभयेद् उर्वशीम् अपि 23.30ab: कृतसेवविधिर् वाथ लक्षत्रयजपेन तु 23.30cd: महतीं श्रियम् आधत्ते पद्मश्रीफलतर्पिता 23.31ab: षडुत्थासनसंस्थाना साधिताप्य् उक्तवर्त्मना 23.31cd: सर्वसिद्धिकरी देवी मन्त्रिणाम् उपजायते 23.32ab: शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम् 23.32cd: षडुत्थम् आसनं दद्यात् सर्वचक्रविधौ बुधः 23.33ab: कुद्रा च महती योज्या हृद्बीजेनोपचारकम् 23.33cd: अथान्यत् संप्रवक्ष्यामि स्वप्नज्ञानम् अनुत्तमम् 23.34ab: हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्राव् अनन्यधीः 23.34cd: मासाद् ऊर्ध्वं महादेवि स्वप्ने यत् किंचिद् ईक्षते 23.35ab: तत् तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः 23.35cd: तत्रैव यदि कालस्य नियमेन रतो भवेत् 23.36ab: तदा प्रथमयामे तु वत्सरेण शुभाशुभम् 23.36cd: षट्त्रिमासेन क्रमशो द्वितीयादिष्व् अनुक्रमात् 23.37ab: अरुणोदयवेलायां दशाहेन फलं लभेत् 23.37cd: संकल्पपूर्वके ऽप्य् एवं परेषाम् आत्मनो ऽपि वा 23.38ab: क्व चित् कार्ये समुत्पन्ने सुप्तज्ञानम् उपाक्रमेत् 23.38cd: इत्य् एतत् कथितं देवि सिद्धयोगीश्वरीमतम् 23.39ab: नातः परतरं ज्ञानं शिवाद्यवनिगोचरे 23.39cd: य एवं तत्त्वतो वेद स शिवो नात्र संशयः 23.40ab: तस्य पादरजः मूर्ध्नि धृतं पापप्रशान्तये 23.40cd: एतच् छ्रुत्वा महादेवी परं संतोषम् आगता 23.41ab: एवं क्षमापयाम् आस प्रणिपत्य पुनः पुनः 23.41cd: इति वः सर्वम् आख्यातं मालिनीविजयोत्तरम् 23.42ab: ममैतत् कथितं देव्या योगामृतम् अनुत्तमम् 23.42cd: भवद्भिर् अपि नाख्येयम् अशिष्याणाम् इदं महत् 23.43ab: न चापि परशिष्याणाम् अपरीक्ष्य प्रयत्नतः 23.43cd: सर्वथैतत् समाख्यातं योगाभ्यासरतात्मनाम् 23.44ab: प्रयातानां विनीतानां शिवैकार्पितचेतसाम् 23.44cd: कार्तिकेयात् समासाद्य ज्ञानामृतम् इदं महत् 23.45ab: मनयो योगम् अभ्यस्य परां सिद्धिम् उपागताः इति श्रीमालिनीविजयोत्तरे तन्त्रे त्रयोविंशतितमो ऽधिकारः समाप्तः समाप्तं चेदं मालिनीविजयोत्तरं नाम महातन्त्रम्