Matrkabhedatantra Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Commentary marked with asterisk and brackets. Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ मातृकाभेदतन्त्र मातृकाभेदतन्त्र, प्रथमः पटलः कैलासशिखरे रम्ये नानारत्नोपशोभिते । पप्रच्छ परया भक्त्या भैरवं परमेश्वरम् ॥ MBhT_1.1 श्रीचण्डिकोवाच । त्रिपुरापूजनं नाथ स्वर्णरत्नैर् विशेषतः । कलिकाले स्वर्णरूप्यं गुप्तभावं तथा मणिम् ॥ MBhT_1.2 केनोपायेन देवेश स्वर्णरूप्यादि लभ्यते । तद् वदस्व विशेषेण यथा रत्नादिकं भवेत् ॥ MBhT_1.3 यन् नोक्तं सर्वतन्त्रेषु तद् वदस्व दयानिधे ॥ MBhT_1.4 श्रीशङ्कर उवाच । शृणु देवि प्रवक्ष्यामि यथा रत्नादिकं भवेत् । मत्तेजसा पारदेन किं रत्नं न हि लभ्यते ॥ MBhT_1.5 तथा सामुद्रकेणैव सुशुभ्रलवणेन च । सम्बलस्य प्रकारं हि शृणु देवि प्रयत्नतः ॥ MBhT_1.6 चीनतन्त्रानुसारेण पूजयेत् सिद्धकालिकाम् । अथवा पूजयेद् देवीं दक्षिणां कालिकां पराम् । कालीतन्त्रोक्तविधिना सप्ताहं जपपूजनम् ॥ MBhT_1.7 सत्ये चैकं तु त्रेतायां द्विगुणं द्वापरे त्रयम् । एवं सर्वत्र जानीयाच् चतुर्गुणजपः कलौ ॥ MBhT_1.8 आनीय बहुयत्नेन सम्बलं तोलद्वयम् । वसुर् आद्यं शिवं चाद्यं मायाबिन्दुविभूषितम् । बीजत्रयं cëÂaÓataæ प्रजपेत् सम्बलोपरि ॥ MBhT_1.9 अशीतितोलकं मानं कृष्णधेनुसमुद्भवम् । दुग्धम् आनीय यत्नेन cëÂottaraÓataæ जपेत् ॥ MBhT_1.10 वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् । उत्तापं जनयेद् धीमान् मन्दमन्देन वह्निना ॥ MBhT_1.11 बिन्दु वेदान्तपर्यन्तम् अर्धशोषं भवेद् यदा । तदैवोत्तोल्य तद् द्रव्यं तोयमध्ये विनिक्षिपेत् ॥ MBhT_1.12 ततः परीक्षा कर्तव्या प्रदद्यात् पावकोपरि । निर्धूमं वावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ॥ MBhT_1.13 तत्रैव प्रजपेन् मन्त्रं सर्ववन्द्यनवात्मकम् । आनीय बहुयत्नेन शुद्धं ताम्रं मनोहरम् ॥ MBhT_1.14 सार्धेन तोलकं ताम्रं वह्निमध्ये विनिक्षिपेत् । यथा वह्निस् तथा ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ॥ MBhT_1.15 गुञ्जाप्रमाणं तद् द्रव्यं तत्क्षणाद् यदि योजयेत् । सत्यं सत्यं हि गिरिजे रौप्यं भवति निश्चितम् ॥ MBhT_1.16 श्रीचण्डिकोवाच । कारणं दुग्धरूपं वा केन रूपेण शङ्करः । तत्प्रकारं महादेव कृपया वद शङ्कर ॥ MBhT_1.17 श्रीशङ्कर उवाच । टङ्कनम् आनयेद् धीमान् तोलकं तु चतुष्टयम् । वह्नियोगेन गिरिजे लाजरूपं चकार ह ॥ MBhT_1.18 आम्रपुष्पं तद् द्विगुणं पिष्ट्वा मिलनम् आचरेत् । तस्योपरि जपेन् मन्त्रं महामायां हि चण्डिके ॥ MBhT_1.19 एतत् तु गुटिकां कृत्वा मेलनं कारयेद् यदि । तदैव दुग्धरूपं स्यात् सत्यं सत्यं हि शैलजे ॥ MBhT_1.20 श्रीचण्डिकोवाच । गन्धहीनं भवेन् मद्यं केनोपायेन शङ्कर । तत् सर्वं श्रोतुम् इच्छामि यदि स्नेहो ऽस्ति मा प्रति ॥ MBhT_1.21 श्रीशङ्कर उवाच । शिवं vahnisamÃrƬhaæ वामनेत्रविभूषितम् । बिन्दुनादसमायुक्तं गन्धम् आदाय संलिखेत् ॥ MBhT_1.22 उह्यतां पदम् उच्चार्यं cëÂottaraÓataæ यदि । प्रजपेत् साधकश्रेष्ठो दुर्गन्धादिविनाशनम् ॥ MBhT_1.23 मातृकाभेदतन्त्र, द्वितीयः पटलः श्रीदेव्य् उवाच । वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर । यत् त्वया कथितं नाथ मम सङ्गे विहारतः ॥ MBhT_2.1 कथं वा जायते पुत्रः शुक्रस्य कत्र संस्थितिः । वर्धमानं सदा लिङ्गं प्रवेशो वा कथं भवेत् ॥ MBhT_2.2 भीतियुक्ता ह्य् अहं नाथ त्राहि मां दुःखसङ्कटात् ॥ MBhT_2.3 श्रीशङ्कर उवाच । मणिपूरं महापद्मं सुषुम्णामध्यसंस्थितम् । तस्य नालेन देवेशि नाभिपद्मं मनोहरम् ॥ MBhT_2.4 वक्रत्रयसमायुक्तं सदा शुक्रविभूषितम् । ऊर्ध्वं नालं सहस्रारे अतः शुक्रविभूषितम् ॥ MBhT_2.5 तस्माद् एव स्तनद्वन्द्वं वर्धमानं दिने दिने ॥ MBhT_2.6 मध्यनालं सुषुम्णान्तं वृन्ताकारं सुशीतलम् । आयोन्यग्रम् अधोनालं सदानन्दमयि शिवे ॥ MBhT_2.7 शृणु चार्वङ्गि सुभगे तन्मध्ये liÇgatìanÃt । यद् रूपं परमानन्दं तन् नास्ति भुवनत्रये ॥ MBhT_2.8 नाभिपद्मं तु यद् रूपं तच् छृणुष्व समाहितः । बिन्दुस्थानं मध्यदेशे सदा पद्मविराजितम् ॥ MBhT_2.9 बाह्यदेशे cëÂapatraæ चतुरस्रं तु तद्बहिः । चतुर्द्वारसमायुक्तं सुवर्णाभं सवृत्तकम् ॥ MBhT_2.10 तत्पत्रेण भवेत् पुष्पं वृन्तयुक्तं त्रिपत्त्रकम् । प्रफुल्ले तु त्रिपत्रारे बाह्ये रुधिरदर्शनम् ॥ MBhT_2.11 एतन्मध्ये महेशानि यदि स्याल् liÇgatìanam । पद्ममध्ये गते शुक्रे संततिस् तेन जायते ॥ MBhT_2.12 पुरुषस्य तु यच् छुक्रं शक्तेरक्ताधिको भवेत् । तदा कन्या भवेद् देवि विपरीतः पुमान् भवेत् ॥ MBhT_2.13 उभयोस् तुल्यशुक्रेण क्लीबं भवति निश्चितम् ॥ MBhT_2.14 शृणु चार्वङ्गि सुभगे पुष्पमाहात्म्यम् उत्तमम् । मध्ये तच्छुक्रसंयोगे वर्धते तद् दिने दिने । एवं दिङ्माससम्प्राप्ते तत्पुष्पं वृन्तसंयुतम् ॥ MBhT_2.15 गलिते परमेशानि व्यक्तो भवति संततिः ॥ MBhT_2.16 श्रीदेव्य् उवाच । किंचिद् रोगादिसम्भूते कृमिकीटादिसम्भवे । तस्मज्जीवं प्रणश्यन्ति सा नारी जीव्यते कथम् ॥ MBhT_2.17 श्रीशङ्कर उवाच । अस्य पुष्पस्य माहात्म्यं किं वक्तुं शक्यते मया । बिन्दुस्थानं सहस्रं तु पुष्पमध्ये प्रियंवदे ॥ MBhT_2.18 बुद्बुदा यत्र तिष्ठन्ति तत्रैव संततिर् भवेत् । एवं क्रमेण देवेशि सहस्रं संततिर् यदि । वर्धमानं महापुष्पं pŬà किंचिन् न जायते ॥ MBhT_2.19 मया सार्धं महेशानि विहारं कुरु यत्नतः । विहारे यो भवेत् पुत्रो गणेशः स च कीर्तितः ॥ MBhT_2.20 अपरे परमेशानि तव पुत्रप्रसादतः । पृथिव्यां जायते सृष्टिर् निर्विघ्नेन यथोचितम् ॥ MBhT_2.21 एतच् छ्रुत्वा ततो देवि मदनानलविह्वला । शिवेनालिङ्गिता देवी शिवाकारेण वै तदा ॥ MBhT_2.22 मातृकाभेदतन्त्र, तृतीयः पटलः श्रीदेव्य् उवाच । सर्वत्राहं श्रुता नाथ भोगं चेन्द्रियपुष्टिदम् । भोगेन मोक्षम् आप्नोति कथं वदसि योगभृत् ॥ MBhT_3.1 श्रीशङ्कर उवाच । भोगेन लभते योगं भोगेन कुलसाधनम् । भोगेन सिद्धिम् आप्नोति भोगेन मोक्षम् आप्नुयात् ॥ MBhT_3.2 तस्माद् भोगं सदा कार्यं बाह्यपूजा यथेच्छया । भोजनस्य विधानं यत् तच् छृणुष्व प्रियंवदे ॥ MBhT_3.3 आधारे तु या शक्तिर् भुजगाकाररूपिणी । आत्मा परमेशानि तन्मध्ये वर्तते सदा ॥ MBhT_3.4 भोजनेच्छा भवेत् तस्मान् निर्लिप्तो जीवसंज्ञकः । सैव साक्षाद् गुणमयो निर्गुणो जीव उच्यते ॥ MBhT_3.5 जीवस्य भोजनं देवि भ्रान्तिर् एव न संशयः । गुणयुक्ता कुण्डलिनी चन्द्रसूर्याग्निरूपिणी ॥ MBhT_3.6 मूलाधाराच् च तां देवीम् आजिह्वान्तां विभावयेत् । शोधितान् मत्स्यमांसादीन् संमुखे स्थापयेद् बुधः ॥ MBhT_3.7 मूलमन्त्रं समुच्चार्य जुहोमि कुण्डलीमुखे । अनेन मनुना देवि प्रतिग्रासं समाहरेत् ॥ MBhT_3.8 प्रतिग्रासे परेशानि एवं कुर्याद् विचक्षणः । तदैव ब्रह्मरूपो ऽसौ सत्यं सत्यं सुरेश्वरि ॥ MBhT_3.9 भुज्यते कुण्डली देवी इति चिन्तापरो हि यः । मन्त्रसिद्धिर् भवेत् तस्य ज्ञानसिद्धिर् न चान्यथा ॥ MBhT_3.10 एवं कृते ब्रह्मरूपः शिवरूपः स्वयं हरिः । योगसिद्धिर् भवेत् तस्य cëÂasiddhir भविष्यति ॥ MBhT_3.11 शत्रुभिर् दीयते यत् तु कृत्रिमं दारुणं विषम् । भक्षणात् तत् क्षणे देवि ह्य् अमृतं नात्र संशयः ॥ MBhT_3.12 मन्त्रेण शोधितं द्रव्यं भक्षणाद् अमृतं भवेत् । यदैव कालकूटं तु समुद्रमथने प्रिये ॥ MBhT_3.13 तदा चानेन मनुना तत्क्षणात् खादितं मया ॥ MBhT_3.14 सर्पाकारा कुण्डलिनी या देवी परमा कला । भुज्यते सर्परूपेण तत्रैव दारुणं विषम् ॥ MBhT_3.15 इति ते कथितं कान्ते भोजनस्य विधानकम् । एतत् सर्वं महेशानि गोप्तव्यं पशुसंकटे ॥ MBhT_3.16 श्रीदेव्य् उवाच । शृणु नाथ परानन्द परापरकुलात्मक । वद मे परमेशान होमकुण्डं तु कीदृशम् ॥ MBhT_3.17 श्रीशिव उवाच । मणिपूरस्य बाह्ये तु नाभिपद्मं मनोहरम् । अष्टपत्रं तथा वृत्तं तन्मध्ये कुण्डदुर्लभम् ॥ MBhT_3.18 चतुरस्रादिकं देवि तत् कुण्डं कामरूपकम् । सर्वकुण्डस्य देवेशि विप्रः कर्ता विधीयते ॥ MBhT_3.19 वर्तुलं बाहुजातस्य वैश्यस्य चार्धचन्द्रकम् ॥ MBhT_3.20 त्रिकोणं पादजातस्य होमकुण्डं सुरेश्वरि । एवं कुण्डं महेशानि नालत्रयविभूषितम् ॥ MBhT_3.21 ऊर्ध्वनालं सहस्रारे परामृतविभूषितम् । मध्यनालं नाभिपद्मे मूलाधारे च सुन्दरि ॥ MBhT_3.22 आलिङ्गाग्रम् अधोनालं सदानन्दमयं शिवे । होमकुण्डम् इदं देवि सर्वतन्त्रे परिष्कृतम् ॥ MBhT_3.23 येन होमप्रसादेन साक्षाद् ब्रह्ममयो भवेत् । विप्रस्य चाहुतिहोमं विज्ञातव्यं चतुष्टयम् ॥ MBhT_3.24 क्षत्रियस्य त्रयं देवि वैश्यस्य चाहुतिद्वयम् । शूद्रस्यैकाहुतिर् देवि मुक्तिश् चापि चतुर्विधा ॥ MBhT_3.25 महामोक्षं ब्राह्मणस्य सायुज्यं क्षत्रियस्य च । सारूप्यं चोरुजातस्य सालोक्यं शूद्रजातिषु ॥ MBhT_3.26 बाह्यकुण्डं बाह्यहोमे एव हि सुरवन्दिते । जातिभेदे कुण्डभेदं कुर्यात् साधकसत्तमः ॥ MBhT_3.27 बाह्यहोमे काम्यसिद्धिर् भविष्यति न संशयः । ज्ञानहोमे मोक्षसिद्धिर् लभते नात्र संशयः ॥ MBhT_3.28 इति ते कथितं कान्ते तन्त्राणां सारम् उत्तमम् । न वक्तव्यं पशोर् अग्रे शपथो मे त्वयि प्रिये ॥ MBhT_3.29 श्रीदेव्य् उवाच । मद्यपाने महापुण्यं सर्वतन्त्रे श्रुतं मया । जातिभेदं न कथितम् इदानीं तत् प्रकाशय ॥ MBhT_3.30 श्रीशङ्कर उवाच । सर्वयज्ञाधिपो विप्रः संशयो नास्ति पार्वति । सौत्रामण्यां कुलाचारे चत्वारो ब्राह्मणादयः ॥ MBhT_3.31 ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे । ब्राह्मणः परमेशानि यदि पानादिकं चरेत् ॥ MBhT_3.32 तत्क्षणाच् छिवरूपो ऽसौ सत्यं सत्यं हि शैलजे ॥ MBhT_3.33 तोये तोयं यथा लीनं यथा तेजसि तेजसम् । घटे भग्ने यथाकाशं वायौ वायुर् यथा प्रिये ॥ MBhT_3.34 तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये । लीयते नात्र संदेहः परमात्मनि शैलजे ॥ MBhT_3.35 सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु । सा नारी मानवी मद्यपाने देवि न संशयः ॥ MBhT_3.36 सूक्ष्मसूत्रे यथा वह्निर् देहमध्ये तथा शिवा । तपोरूपं बृहत्सूत्रं पूजारूपं तथा हरिः ॥ MBhT_3.37 संयुक्तं कुरुते यत्र वर्धमानो महाङ्कुशः । मद्यपानं विना देवि तज्ज्ञानं न हि लभ्यते । अत एव हि विप्रेण मद्यपानं सदा चरेत् ॥ MBhT_3.38 वेदमाताजपेनैव ब्राह्मणो न हि शैलजे । ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते ॥ MBhT_3.39 देवानाम् अमृतं ब्रह्म तद् इयं लौकिकी सुरा । सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्तिता ॥ MBhT_3.40 मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादि मोचनम् । प्रकुर्यात् तु द्विजेनैव तदा ब्रह्ममयी सुरा ॥ MBhT_3.41 हविर् आरोपमात्रेण वह्निर् दीप्तो यथा भवेत् । शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ॥ MBhT_3.42 अत एव हि देवेशि ब्राह्मणः पानम् आचरेत् । स ब्राह्मणः स वेदज्ञः सो ऽग्निहोत्री स दीक्षितः ॥ MBhT_3.43 बहु किं कथ्यते देवि स एव त्रिगुणात्मकः ॥ MBhT_3.44 मुक्तिमार्गम् इदं देवि गोप्तव्यं पशुसंकटे । प्रकाशात् कायहानिः स्यान् निन्दनीयो न चान्यथा ॥ MBhT_3.45 मातृकाभेदतन्त्र, चतुर्थः पटलः श्रीचण्डिकोवाच । कारणेन महामोक्षं निर्माल्येन शिवस्य च । श्रुतं वेदे पुराणे च तव वक्त्रे सुरेश्वर ॥ MBhT_4.1 अग्राह्यं तव निर्माल्यम् अग्राह्यं कारणं विभो । मृषा वाक्यं महादेव कथं वदसि योगभृत् ॥ MBhT_4.2 कारणेन विना देवि मोक्षज्ञानादिकं न हि । महाशङ्खं विना देवि न मन्त्रः सिद्धिदायकः ॥ MBhT_4.3 साक्षाद् ब्रह्ममयी माला महाशङ्खाख्यया पुनः । शिलायन्त्रे च वृन्दायां गङ्गायां सुरपूजिते । नैव स्पृशेन् महाशङ्खं स्पर्शनात् këÂhavad भवेत् ॥ MBhT_4.4 श्रीचण्डिकोवाच । गङ्गा तु कारणं वारि मद्यं परमकारणम् । कारणस्पर्शमात्रेण मालाः शुद्धा भवन्ति हि ॥ MBhT_4.5 गङ्गास्पर्शेन देवेश këÂhavan मालिका कथम् । वद मे परमेशान इति मे संशयो हृदि ॥ MBhT_4.6 श्रीशंकर उवाच । कारणं देवदेवेशि मोक्षदं सर्वजातिषु । तथा स्वर्गादिजनकं गङ्गातोयं न संशयः ॥ MBhT_4.7 कारणे निवसेद् देवि महाकाली परा कला । महाविद्या वसेन् नित्यं सुरायां परमेश्वरि ॥ MBhT_4.8 महाशङ्खे वसेन् नित्यं पञ्चाशद्वर्णरूपिणी । महाविद्या वसेन् नित्यं महाशङ्खे च सर्वदा ॥ MBhT_4.9 गङ्गास्पर्शनमात्रेण गङ्गायां लीयते प्रिये । këÂhasparÓanamÃtreïa këÂhe वह्निस् तृणे यथा ॥ MBhT_4.10 गङ्गास्पर्शे तथा देवि गङ्गायां लीयते प्रिये । तत्क्षणे च महाशङ्खः këÂhavan नात्र संशयः ॥ MBhT_4.11 शिलायन्त्रे तुलस्यादौ तथैव परमेश्वरि ॥ MBhT_4.12 महाशङ्खाख्यमालायां यो जपेत् साधकोत्तमः । अष्टसिद्धिः करे तस्य स एव शम्भुर् अव्ययः । मौलौ गङ्गा स्थिता यस्य गङ्गास्नानेन तस्य किम् ॥ MBhT_4.13 वाराणसी कामरूपं हरिद्वारं प्रयागकम् । गण्डकी बदरिका देवि गङ्गासागरसंगमम् ॥ MBhT_4.14 यस्य भक्तिर् महाशङ्खे तस्य दर्शनमात्रतः । तीर्थस्नानफलं सर्वं लभते नात्र संशयः ॥ MBhT_4.15 इति ते कथितं कान्ते सर्वं परमदुर्लभम् । न वक्तव्यं पशोर् अग्रे प्राणान्ते परमेश्वरि ॥ MBhT_4.16 मातृकाभेदतन्त्र, पञ्चमः पटलः श्रीचण्डिकोवाच । पारदं भस्मनिर्माणं केनोपायेन शंकर । तद् अहं श्रोतुम् इच्छामि यदि ते ऽस्ति कृपा मयि ॥ MBhT_5.1 श्रीशंकर उवाच । पारदे भस्मनिर्माणे नानाविघ्नानि पार्वति । अत एव हि तत्रादौ शान्तिं कुर्याद् द्विजोत्तमः ॥ MBhT_5.2 वरयेत् कर्मकर्तारं वक्ष्यमाणविधानतः । पूजयेत् षोडशलिङ्गं पार्थिवं पर्वतात्मजे ॥ MBhT_5.3 षोडशेनोपचारेण तोडलोक्तविधानतः । भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ MBhT_5.4 पञ्चामृतेन देवेशं स्नापयेच् छुद्धवारिणा । पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥ MBhT_5.5 चतुरङ्गुलिविस्तारं रौप्यनिर्माणपीठकम् । अलंकारं यथायोग्यं पुरुषस्य निवेदयेत् ॥ MBhT_5.6 अलक्तकयुतं वापि दद्यान् मलयजं शिवे । षडङ्गधूपं देवेशि प्रदद्याच् च पुनः पुनः ॥ MBhT_5.7 घृतयुक्तं तथा दीपं दद्यात् कल्याणहेतवे । नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् ॥ MBhT_5.8 शर्करासंयुतं कृत्वा पायसं विनिवेदयेत् । दद्यात् तोयं महेशानि विजयासंयुतं प्रिये ॥ MBhT_5.9 षडक्षरं महामन्त्रं गजान्तकसहस्रकम् । प्रजपेत् साधकश्रेष्ठस् ततः सिद्धो भवेद् ध्रुवम् ॥ MBhT_5.10 अथवा परमेशानि धनदां धनदायिनीम् । पूजयेद् बहुयत्नेन षोडशेनोपचारतः ॥ MBhT_5.11 द्वादशाह्वं यजेद् धीमान् दिक्सहस्रं ततो जपेत् । तद्दशांशं महेशानि होमं कुर्याद् विचक्षणः ॥ MBhT_5.12 होमकर्माद्यशक्तश् चेद् द्विगुणं जपम् आचरेत् । यदि प्रीता भवेत् सा हि तदा किं वा न सिध्यति ॥ MBhT_5.13 प्रत्यहं परमेशानि कुबेरो दीयते वसु । भस्मनिर्माणकं देवि विचित्रं तस्य किं शिवे ॥ MBhT_5.14 गुरवे दक्षिणां दद्याद् यथाविभवविस्तरैः । ततः सिद्धो भवेन् मन्त्री नात्र कार्या विचारणा ॥ MBhT_5.15 श्रीचण्डिकोवाच । विधानं देवदेवेश भस्मनिर्माणकर्मणि । सकृत् कृते येन रूपे भस्मसाज् जायते विभो ॥ MBhT_5.16 श्रीशंकर उवाच । आनीय पारदं देवि स्थापयेत् प्रस्तरोपरि । तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ॥ MBhT_5.17 sëÂasahasraæ देवेशि प्रजपेत् साधकाग्रणीः । स्ययम्भुपुष्पसंयुक्ते वस्त्रे चारुणसंनिभे ॥ MBhT_5.18 संस्थाप्य पारदं देवि मृत्पात्रयुगले शिवे । पुष्पयुक्तेन सूत्रेण बध्नीयाद् बहुयत्नतः ॥ MBhT_5.19 मुक्तिधाराजलेनैव धान्यस्य परमेश्वरि । लेपयेद् बहुयत्नेन रौद्रे शुष्कं च कारयेत् ॥ MBhT_5.20 पुनश् च लेपयेद् धीमान् ततो वह्नौ विनिक्षिपेत् । अष्टमीनवमीरात्रौ क्षिपेन् नैव सुरेश्वरि ॥ MBhT_5.21 अथवा परमेशानि मृत्पात्रे स्थापयेद् रसम् । वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः ॥ MBhT_5.22 घृतनारीरसेनैव तथैव शोधनं चरेत् । एवं कृते तु गुटिका यदि स्याद् दृढबन्धनम् ॥ MBhT_5.23 धुस्तुरं च समानीय मध्ये शून्यं च कारयेत् । कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका ॥ MBhT_5.24 एवं कृते वह्नियोगे भस्मसाज् जायते किल । भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः ॥ MBhT_5.25 विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् ॥ MBhT_5.26 श्रीचण्डिकोवाच । स्वयम्भु कीदृशं नाथ कुण्डगोलं तु कीदृशम् । स्वपुष्पं कीदृशं नाथ वज्रपुष्पं तु कीदृशम् । सर्वकालोद्भवं नाथ कीदृशं वद शंकर ॥ MBhT_5.27 श्रीशंकर उवाच । विवाहरहिता कन्या प्रथमं पुष्पसंयुता । तच्छोणितं महेशानि स्वयम्भु नात्र संशयः ॥ MBhT_5.28 भर्तरि विद्यमाने तु या कन्या चान्यजा शिवे । तदुद्भवं कुण्डपुष्पं सर्वकार्यार्थसाधकम् ॥ MBhT_5.29 मृते भर्तरि देवेशि या कन्या अन्यजा शिवे । तदुद्भवं गोलपुष्पं देववश्यकरं परम् ॥ MBhT_5.30 विवाहितायाः कन्यायाः प्रथमे ऋतुसम्भवे । तच्छोणितं महेशानि स्वपुष्पं सर्वमोहनम् ॥ MBhT_5.31 विवाहितायाः कन्यायाः पुरुषस्य च tìanÃt । यदि पुष्पं समुद्भूतं वज्रं तत् परिकीर्तितम् ॥ MBhT_5.32 विवाहितायाः कन्यायाः प्रतिमासे च यद् भवेत् । सर्वकालोद्भवं पुष्पं कथितं वीरवन्दिते ॥ MBhT_5.33 समक्रोशं वह्निमध्ये स्थापयेद् बहुयत्नतः । तत उत्थाय तद् द्रव्यं स्वर्णपात्रे निधाय च ॥ MBhT_5.34 प्रजपेत् परमेशानि प्रासादाख्यं महामनुम् । ततः सिद्धो भवेन् मन्त्री नान्यथा मम bhëitam ॥ MBhT_5.35 एतन् मन्त्रं महेशानि गजान्तकसहस्रकम् । जपित्वा पूजयेत् पश्चात् पार्थिवं शिवलिङ्गकम् ॥ MBhT_5.36 ततः परीक्षा कर्तव्या ӭणु मत्प्राणवल्लभे । शुद्धताम्रं वह्निमध्ये मृत्पात्रे तोलकं मितम् ॥ MBhT_5.37 द्रवीभूते च ताम्रे च गुञ्जामानं क्षिपेद् यदि । तत्क्षणे परमेशानि स्वर्णं भवति निश्चितम् ॥ MBhT_5.38 गुञ्जाप्रमाणं तद् द्रव्यं भोजनं कुरुते यदि । सर्वरोगपरित्यक्तो जायते मदनोपमः । मन्त्रसिद्धिर् भवेत् तस्य जायते चिरजीविता ॥ MBhT_5.39 प्रत्यहं परमेशानि शतनारीं रमेद् यदि । वीर्यादिरहितं न स्यात् तेजोवृद्धिकरं परम् ॥ MBhT_5.40 मरणं नैव पश्यामि यदि ध्यानयुतो भवेत् । तस्य वित्तं विलोक्यैव कुबेरो ऽपि तिरस्कृतः ॥ MBhT_5.41 गानेन तुम्बुरुः साक्षाद् दानेन वासवो यथा । महेश इव योगीन्द्रो निरृतिर् इव दुर्धरः ॥ MBhT_5.42 महाबलो महावीर्यो महासाहसिकः शुचिः । महास्वच्छो दयावांश् च सर्वप्राणिहिते रतः । बहु किं कथ्यते देवि स एव गणनायकः ॥ MBhT_5.43 मातृकाभेदतन्त्र, षष्टः पटलः श्रीचण्डिकोवाच । वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर । महारोगे महादुःखे महादारिद्र्यसंकटे ॥ MBhT_6.1 नाना व्याधिगते वापि nÃnÃpŬÃdisaækaÂe / राज्यनाशे राजभये कारागारगते पुनः ॥ MBhT_6.2 रायदण्डे च देवेश तथा च grahapŬite । केनोपायेन देवेश मुच्यते वद शंकर ॥ MBhT_6.3 श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे यन् मां त्वं परिपृच्छसि । तत् तत् सर्वं प्रवक्ष्यामि सावधानावधारय ॥ MBhT_6.4 या चाद्या परमा विद्या चामुण्डा कालिका परा । तस्याः प्रयोगमात्रेण किं न सिध्यति भूतले ॥ MBhT_6.5 श्रीचण्डिकोवाच । राहुश् चण्डालो विख्यातः सर्वत्र परमेश्वर । पुण्यकालः कथं देव तस्य स्पर्शे दिवाकरे ॥ MBhT_6.6 निशाकरे तथा नाथ इति मे संशयो हृदि । कथयस्व परानन्द पश्चाद् अन्यत् प्रकाशय ॥ MBhT_6.7 श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे ग्रहणं चोत्तमोत्तमम् । ग्रहणं त्रिविधं देवि चन्द्रसूर्याग्निसंयुतम् ॥ MBhT_6.8 शक्तेर् ललाटके नेत्रे वह्निस् तिष्ठति सर्वदा । वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः ॥ MBhT_6.9 शम्भुनाथेन देवेशि रमणं क्रियते यदा । तदैव ग्रहणं देवि शक्तियुक्तो यदा शिवः ॥ MBhT_6.10 वामनेत्रे चुम्बने तु शशाङ्कग्रहणं तदा । दक्षनेत्रे चुम्बने च भास्करग्रहणं तदा ॥ MBhT_6.11 ललाटे चुम्बने चाग्निग्रहणं परमेश्वरि । शिववीर्यं यतो वह्निरतो ऽदृश्यः सुरेश्वरि ॥ MBhT_6.12 राहुः शिवः समाख्यातस् त्रिगुणा शक्तिर् ईरिता । शिवशक्त्योः समायोगो ग्रहणं परमेश्वरि ॥ MBhT_6.13 शिवशक्तिसमायोगः कालं ब्रह्ममयं प्रिये । अत एव महेशानि राश्यादीन् न विचारयेत् ॥ MBhT_6.14 तिथिनक्षत्रयोगेन यद् योगं परमेश्वरि । तदैव परमेशानि राश्यादिगणनं चरेत् ॥ MBhT_6.15 शिवशक्तिसमायोगात् सर्वं ब्रह्ममयं जगत् । मासपक्षतिथीनां च नोच्चार्यं परमेश्वरि ॥ MBhT_6.16 दृष्टिमात्रेण जप्तव्यं तदा सिद्धिर् भवेद् ध्रुवम् । तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ॥ MBhT_6.17 तत्र यद् यत् कृतं सर्वम् अनन्तफलम् ईरितम् । पुरैव कथितं सर्वं बहु किं कथ्यते ऽधुना ॥ MBhT_6.18 एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् । न वक्तव्यं पशोर् अग्रे न वक्तव्यं सुरेश्वरि ॥ MBhT_6.19 एतत् तत्त्वं प्रयत्नेन ब्रह्मा जानाति माधवः । प्रगोप्तव्यं प्रयत्नेन स्वयोनिर् इव शैलजे ॥ MBhT_6.20 श्रीचण्डिकोवाच । चामुण्डाया महामन्त्रं कीदृशं परमेश्वर । आराधनं कीदृशं वा तद् वदस्व दयानिधे ॥ MBhT_6.21 श्रीशंकर उवाच । शृणु चार्वङ्गि सुभगे चामुण्डामन्त्रम् उत्तमम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ MBhT_6.22 कालीबीजयुगं देवि कूर्चबीजं ततः परम् । त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्वयम् ॥ MBhT_6.23 सप्ताहं पूजयेद् देवीम् उपचारैश् च षोडशैः । पूजान्ते प्रजपेन् मन्त्रं त्रिसहस्रं वरानने ॥ MBhT_6.24 रात्रौ तु पञ्चतत्त्वेन पूजयेत् परमेश्वरीम् । तथा रात्रौ जपेन् मन्त्रं कुलशक्तिसमन्वितम् ॥ MBhT_6.25 यन्त्रनिर्माणयोग्यं हि पीठं दद्यात् सुविस्तरम् । भोगयोग्यं प्रदातव्यं मधुपर्कं यथोचितम् ॥ MBhT_6.26 शक्तेर् यथा विधेयं स्याद् युवत्याः परमेश्वरि । तथा वस्त्रं प्रदातव्यं सर्वकल्याणहेतवे ॥ MBhT_6.27 अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् । नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् ॥ MBhT_6.28 सामिषान्नं प्रदातव्यं परमान्नं सशर्करम् । पूजयेत् परया भक्त्या बलिदानं ततः परम् ॥ MBhT_6.29 प्रत्यहं परमेशानि चाद्यन्ते वा बलिं हरेत् । साङ्गे जाते महेशानि चाथवा बलिम् आहरेत् ॥ MBhT_6.30 एवं कृते महासिद्धिं लभते नात्र संशयः । धनार्थी धनम् आप्नोति पुत्रार्थी पुत्रवान् भवेत् ॥ MBhT_6.31 विवादे जयम् आप्नोति राजद्वारे जयी भवेत् । सर्वत्र विजयी भूत्वा देवीपुत्र इव क्षितौ ॥ MBhT_6.32 रोगेभ्यो घोररूपेभ्यः पूजयित्वा प्रमुच्यते । इच्छासिद्धिर् भवेत् तस्य सर्वसिद्धिर् न चान्यथा ॥ MBhT_6.33 कारागारगते देवि मुच्यते नात्र संशयः । प्रयोगं परमेशानि सारं परमदुर्लभम् ॥ MBhT_6.34 अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् । अथवा परमेशानि पठेच् चण्डीं सनातनीम् ॥ MBhT_6.35 पूजयेच् चण्डिकां देवीं सुगन्धिपुष्पसंयुतैः । धूपदीपेन गन्धेन नैवेद्येन सुरेश्वरि ॥ MBhT_6.36 अवश्यं पञ्चतत्त्वेन पूजयेच् चण्डिकां पराम् ॥ MBhT_6.37 आदाव् ऋष्यादिसूक्तेन चार्घ्यान्ते परमेश्वरि । पञ्चतत्त्वं समानीय शोधयेच् छास्त्रवित्तमः ॥ MBhT_6.38 तर्पणं च ततः कृत्वा चार्घ्यपात्रे विनिक्षिपेत् । अर्घ्योदकेन संप्रोक्ष्य पूजयेत् पीठदेवताम् ॥ MBhT_6.39 प्रणवं च समुद्धृत्य मायाबीजं ततः परम् । प्रभां मायां जयां सूक्ष्मां विशुद्धां नन्दिनीं तथा ॥ MBhT_6.40 सुप्रभां विजयां सर्वसिद्धिदां परिपूजयेत् । वज्रनखदंष्ट्रायुधाय हूं फड् इत्यन्ततस् ततः ॥ MBhT_6.41 नमो ऽन्तेन तु देवेशि आसनं च समर्चयेत् । गुरुपङ्क्तिं पूजयित्वा पुनर् ध्यानं समाचरेत् ॥ MBhT_6.42 आवाहनं ततो मुद्रां जीवन्यासं प्रपूजनम् । षडङ्गेन तु सम्पूज्य परिवारान् प्रपूजयेत् ॥ MBhT_6.43 शङ्खनिधिं पद्मनिधिं तथा ब्राह्म्यादिकं यजेत् । इन्द्रादींश् चैव वज्रादीन् पूजयेत् साधकोत्तमः ॥ MBhT_6.44 प्रणवादिनमो ऽन्तेन पूजयेत् साधकोत्तमः । पुनर् देवीं महेशानि पञ्चतत्त्वेन पूजयेत् ॥ MBhT_6.45 प्राणायामं ततः कृत्वा गुरुमन्त्रेष्टदेवताम् । ऐक्यं विभाव्य देवेशि मूलमन्त्रं जपेच् छतम् ॥ MBhT_6.46 प्राणायामं ततः कृत्वा कारणादीन् समाहरेत् । तस्यै दत्त्वा स्वयं पीत्वा पठेच् चण्डीं सुरेश्वरि ॥ MBhT_6.47 साङ्गे जाते तु माहात्म्ये पुनः पानं समाचरेत् । ततस् तु प्रपठेद् धीमान् क्रमेण पानम् आचरेत् ॥ MBhT_6.48 समाप्ते तु विलोमेन पुनर् मन्त्रं शतं जपेत् । यदि भाग्यवशाद् देवि शक्तियोगं लभेन् नरः ॥ MBhT_6.49 तत्क्षणे हि विजानीयात् सर्वसिद्धिः करे स्थिता । एवं कृत्वा महेशानि यदि पाठं समाचरेत् ॥ MBhT_6.50 माहात्म्यं तस्य पाठस्य किं वक्तुं शक्यते मया । शतवक्त्रं यदि भवेत् तदा वक्तुं न शक्यते ॥ MBhT_6.51 पञ्चवक्त्रेण देवेशि किं वक्तुं शक्यते ऽधुना । सकृत् पाठेन देवेशि किं पुनर् ब्रह्म केवलम् ॥ MBhT_6.52 अवश्यं लभते शान्तिं सर्वत्र परमेश्वरि । यदि शान्तिं न लभते मम वाक्यं मृषा तदा ॥ MBhT_6.53 षोडशेनोपचारेण प्रथमं पूजनं चरेत् । द्वितीये पञ्चतत्त्वेन पूजयेच् चण्डिकां प्रिये ॥ MBhT_6.54 सहस्रावृत्तिपाठेन यत् फलं लभते नरः । सकृत् पाठस्य देवेशि कलां नार्हति षोडशीम् ॥ MBhT_6.55 ध्यानम् अस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन् नरः ॥ MBhT_6.56 ओं या चण्डी मधुकैटभादिदैत्यदलनी माहिषोन्मादिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॥ MBhT_6.57 ध्यानम् एतच् चण्डिकायाः शृणुष्व वीरवन्दिते ॥ MBhT_6.58 शृणु मन्त्रं प्रवक्ष्यामि त्रैलोक्येषु च दुर्लभम् । वेदाद्यं वाग्भवं मायां कामबीजं ततः परम् ॥ MBhT_6.59 स्थिरमायां महामायां कामबीजं ततो नमः । नवाक्षरं महामन्त्रं जपेद् आदौ शतं प्रिये ॥ MBhT_6.60 विपरीतं महामन्त्रं पाठान्ते तु शतं जपेत् । शृणु देवि प्रवक्ष्यामि ऋषिच्छन्दः सुदुर्लभम् ॥ MBhT_6.61 ओं सप्तशतीमहास्तोत्रस्य मेधातिथिऋषिर् गायत्र्यनुष्टुब्बृहतीपंक्तित्रिष्तुब्जगत्यश् छन्दांसि महाकालीमहालक्ष्मीमहासरस्वीदेवतास्तवकं ऐं ह्रीं क्लीं बीजानि क्ष्रौं शक्तिः ममामुककामसिद्ध्यर्थे विनियोगः ॥ MBhT_6.62 प्रणवेन महेशानि षडङ्गन्यासम् आचरेत् । इति ते कथितं कान्ते चण्डीपाठस्य लक्षणम् ॥ MBhT_6.63 सार्वणिः सूर्य इत्यादि सार्वणिर् भविता मनुः एतन्मात्रं पठेद् देवि किंचिन् न्यूनाधिकं न हि ॥ MBhT_6.64 वारत्रयं पठेद् देवि संजप्य तु दिनत्रयम् ॥ MBhT_6.65 महारोगे सहादुःखे rÃjapŬÃdidÃruïe / नाना व्याधिगते वापि राज्यनाशे तथा भये ॥ MBhT_6.66 grahapŬÃdisaæjÃte ब्रह्महत्यादिपातके । एवं पाठेन देवेशि मुच्यते नात्र संशयः ॥ MBhT_6.67 बहु किं कथ्यते देवि सर्वशान्तिं लभेन् नरः । सर्वशङ्काविनिर्मुक्तो जायते मदनोपमः ॥ MBhT_6.68 एवं कृते महेशानि यदि सिद्धिर् न जायते । पुनस् तेनैव कर्तव्यं ततः सिद्धो भवेद् ध्रुवम् ॥ MBhT_6.69 मातृकाभेदतन्त्र, सप्तमः पटलः श्रीशिव उवाच । अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रम् उत्तमम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ MBhT_7.1 त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे । तथैव भैरवी देवी नित्यातन्त्रे मयोदिता । इदानीं सुन्दरीं देवी शृणु पार्वति सादरम् ॥ MBhT_7.2 श्रीदेव्य् उवाच । महामन्त्रं श्रुतं नाथ वामकेश्वरयामले । प्रातःकृत्यादि देवेश आराधनक्रमं वद ॥ MBhT_7.3 श्रीशिव उवाच । प्रातर् उत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् । पूर्वोक्तध्यानम् उच्चार्य पूजयेद् बहुयत्नतः ॥ MBhT_7.4 तथा च श्रीगुरोर् ध्यानं गुप्तसाधनतन्त्रके । कथितं च मया पूर्वं मन्त्रं शृणु वरानने ॥ MBhT_7.5 वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् । हसखफ्रें तथानन्दभैरवस्य मनुं ततः ॥ MBhT_7.6 तस्य शक्तेर् मनुं पश्चात् ततश् चैवं हसौः स्मृतः । श्रीगुरोश् च तथा शक्तेर् मन्त्रम् एतत् सुरेश्वरि ॥ MBhT_7.7 श्रीगुरोर् आनन्दनाथान्ते अथातः शक्तिर् ईरिता । वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च ॥ MBhT_7.8 श्रीपादुकां समुच्चार्य पूजयामि नमस् ततः । वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् ॥ MBhT_7.9 भूतबीजं समुच्चार्य प्रवदेच् च तदात्मकम् । समर्पयामि देवेशि पूजाविधिर् इति प्रिये ॥ MBhT_7.10 ततश् cëÂÃk«araæ मन्त्रम् अष्टोत्तरशतं जपेत् । जपं समर्पयित्वा तु नमेद् अञ्जलिना प्रिये ॥ MBhT_7.11 श्रीदेव्य् उवाच । स्तुतिं च कवचं नाथ श्रोतुम् इच्छामि साम्प्रतम् । श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो ॥ MBhT_7.12 इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् । यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ MBhT_7.13 श्रीशिव उवाच । शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् । यस्य श्रवणमात्रेण संसारान् मुच्यते नरः ॥ MBhT_7.14 नमस् ते देवदेवेशि नमस् ते हरपूजिते । ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ MBhT_7.15 अज्ञानतिमिरान्धस्य j¤ÃnäjanaÓalÃkayà / यया चक्षुर् उन्मीलितं तस्यै नित्यं नमो नमः ॥ MBhT_7.16 भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः ॥ MBhT_7.17 श्रीनाथवामभागस्था सदा या सुरपूजिता । सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ MBhT_7.18 सहस्रारे महापद्मे सदानन्दस्वरूपिणी । महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ MBhT_7.19 ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ MBhT_7.20 चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना । स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ MBhT_7.21 ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ MBhT_7.22 इदं स्तोत्रं महेशानि यः पठेद् भक्तिसंयुतः । स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ MBhT_7.23 प्रातःकाले पठेद् यस् तु गुरुपूजापुरःसरम् । स एव धन्यो लोके ऽस्मिन् देवीपुत्र इव क्षितौ ॥ MBhT_7.24 श्रीशङ्कर उवाच । स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् । यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् ॥ MBhT_7.25 स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ MBhT_7.26 क्लीं बीजं मे शिरः पातु तद् आख्यातं ललाटकम् । क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु ॥ MBhT_7.27 ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु । श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् ॥ MBhT_7.28 हकारं मे दक्षभुजं क्षकारं वामहस्तकम् । क्षमणौ तदधः पातु लकारं हृदयं मम ॥ MBhT_7.29 रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् । जूङ्कारं वामपार्श्वे तु सकारं मेरुम् एव तु ॥ MBhT_7.30 मकारं चाङ्गुलीः पातु लकारं मे नखोपरि । वकारं मे नितम्बं च रकारं जानुयुग्मकम् ॥ MBhT_7.31 यीःकारं पादयुगलं हसौः सर्वाङ्गम् एव तु । हसौर् लिङ्गं च लोमं च केशं च परिरक्षतु ॥ MBhT_7.32 ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणे ऽवतु । श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ MBhT_7.33 श्रीं पातु चाग्निकोणे च तदाख्यां नैरृते ऽवतु । देव्य् अम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा ॥ MBhT_7.34 पूजयामि तथा चोर्ध्वं नमश् चाधः सदावतु । इति ते कथितं कान्ते कवचं परमाद्भुतम् ॥ MBhT_7.35 गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद् यदि । स सिद्धः सगणः सो ऽपि शिवः साक्षान् न संशयः ॥ MBhT_7.36 पूजाकाले पठेद् यस् तु कवचं मन्त्रविग्रहम् । पूजाफलं भवेत् तस्य सत्यं सत्यं सुरेश्वरि ॥ MBhT_7.37 त्रिसंध्यं यः पठेद् देवि स सिद्धो नात्र संशयः ॥ MBhT_7.38 भूर्जे विलिख्य गुटिकां स्वर्णस्था धारयेद् यदि । तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ MBhT_7.39 विवादे जयम् आप्नोति रणे च निरृतिर् इव । सभायां जयम् आप्नोति मम तुल्यो न संशयः ॥ MBhT_7.40 सहस्रारे भावयं स्तां त्रिसन्ध्यं प्रपठेद् यदि । स एव सिद्धो लोकेशो निर्वाणपदम् ईहते ॥ MBhT_7.41 समस्तमङ्गलं नाम कवचं परमाद्भुतम् । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ MBhT_7.42 देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् । अभक्तेभ्यो ऽपि देवेशि पुत्रेभ्यो ऽपि न दर्शयेत् ॥ MBhT_7.43 इदं कवचम् अज्ञात्वा दशविद्यां च यो जपेत् । स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ MBhT_7.44 समाप्तं कवचं देवि किम् अन्यच् छ्रोतुम् इच्छसि । तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ MBhT_7.45 कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये । अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् ॥ MBhT_7.46 अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत् सुधीः । स्नानकर्म ततः कृत्वा संध्यां कुर्यात् पुरोदिताम् ॥ MBhT_7.47 श्रीदेव्य् उवाच । संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर । श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् ॥ MBhT_7.48 श्रीशिव उवाच । ध्यायेच् च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् । प्रभाते वाग्भवां देवी मध्याह्ने मदनात्मिकाम् ॥ MBhT_7.49 सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् । पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् ॥ MBhT_7.50 वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् । शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् ॥ MBhT_7.51 प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् । सायाह्ने रक्तवर्णाभां भावयेत् साधकोत्तमः ॥ MBhT_7.52 एवं ध्यात्वा महेशानि संध्यां कुर्याद् विचक्षणः । शिवपूजां ततः कृत्वा पूजयेत् परदेवताम् ॥ MBhT_7.53 ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् । त्रिपुरा परमा विद्या महाविद्या पतिव्रता ॥ MBhT_7.54 पतिपूजां विना पूजां न गृह्णाति कदाचन । अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ MBhT_7.55 पञ्चाक्षरं पञ्चवक्त्रं पूजयेद् बहुयत्नतः । ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् ॥ MBhT_7.56 श्रीदेव्य् उवाच । किमाधारे यजेच् छम्भुं कृपया वद शंकर । आधारभेदे देवेश साधकः फलभाग् भवेत् ॥ MBhT_7.57 श्रीशंकर उवाच । पूजयेत् पार्थिवे लिङ्गे pëÃïe लिङ्गके तथा । स्वर्णलिङ्गे ऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ MBhT_7.58 पारदे वाथ गङ्गायां स्फाटिके मारकते ऽपि वा । कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके ॥ MBhT_7.59 वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् । पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् ॥ MBhT_7.60 संस्कारेण विना देवि pëÃïÃdau न पूजयेत् । संस्कारं च प्रवक्ष्यामि विशेष इह यद् भवेत् ॥ MBhT_7.61 रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च । तस्माद् उत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ MBhT_7.62 त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् । षोडशेनोपचारेण वेद्यान् तु पार्वतीं यजेत् ॥ MBhT_7.63 तस्माद् उत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् । ततो वेदोक्तविधिना संस्कारम् आचरेत् सुधीः ॥ MBhT_7.64 श्रीचण्डिकोवाच । लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो । पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् ॥ MBhT_7.65 श्रीशिव उवाच । मृत्तिकातोलकं ग्राह्यम् अथवा तोलकद्वयम् । एतदन्यं न कर्तव्यं कदाचिद् अपि पार्वति ॥ MBhT_7.66 शिलादौ परमेशानि स्थूलं च फलदायकम् । अङ्गुष्ठमानं देवेशि यद् वा हेमाद्रिमानकम् ॥ MBhT_7.67 एवं क्रमेण देवेशि फलं बहुविधं लभेत् । स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ॥ MBhT_7.68 पूजनाद् धारणाद् देवि फलं बहुविधं स्मृतम् ॥ MBhT_7.69 मातृकाभेदतन्त्र, अष्टमः पटलः श्रीदेव्य् उवाच । शृणु नाथ परानन्द परापरकुलात्मक । त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते ॥ MBhT_8.1 पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा । शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ MBhT_8.2 पारदस्य शतांशैकं मम ज्ञाने न वर्तते । शिवबीजं महादेव शिवरूपं न चान्यथा । लिङ्गरूपं कथं देव तद् वदस्व मयि प्रभो ॥ MBhT_8.3 श्रीशिव उवाच । यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम । तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥ MBhT_8.4 पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा । शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ MBhT_8.5 पारदस्य शतांशैकं लक्ष्मीनारायणं न हि । पकारं विष्णुरूपं च आकारं कालिका तथा ॥ MBhT_8.6 रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा । पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ॥ MBhT_8.7 यो यजेत् पारदं लिङ्गं स एव शम्भुर् अव्ययः । स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् ॥ MBhT_8.8 स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः । अणिमादिविभूतीनाम् ईश्वरः साधकोत्तमः ॥ MBhT_8.9 स्त्रियः स्वभावचपला गोपितुं न हि शक्यते । अत एव हि देवेशि विरता भव पार्वति ॥ MBhT_8.10 श्रीदेव्य् उवाच । कथयस्व कृपानाथ करुणा यदि वर्तते । तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता ॥ MBhT_8.11 श्रीशिव उवाच । पारदं शिवबीजं हि tìanaæ न हि कारयेत् । tìanÃd वित्तनाशः स्यात् tìanÃt सुतहीनता । tìanÃd रोगयुक्तः स्यात् tìanÃn मरणं भवेत् ॥ MBhT_8.12 श्रीदेव्य् उवाच । एतद् विघ्नादिकं नाथ सत्यम् एव न संशयः । विघ्नादिरहितं नाथ कथयस्व दयानिधे ॥ MBhT_8.13 श्रीशिव उवाच । पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे । अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् ॥ MBhT_8.14 द्वादशं पार्थिवं लिङ्गम् उपचारैश् च षोडशैः । पट्टादिसूत्रनिर्माणं रचितं शुक्लम् एव वा ॥ MBhT_8.15 पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् । भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ MBhT_8.16 अलंकारं यथाशक्ति दद्यात् कल्याणहेतवे । पूजयेद् बहुयत्नेन बिल्वपत्त्रेण पार्वति ॥ MBhT_8.17 तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् । आदौ पञ्चाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् ॥ MBhT_8.18 पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् । दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः ॥ MBhT_8.19 ताम्बूलं च तथा मत्स्यं वर्जयेन् न कदाचन । अस्मिंस् तन्त्रे हविष्यान्नं ताम्बूलं मीनम् उत्तमम् ॥ MBhT_8.20 होमयेत् परमेशानि दशांशं वा शतांशम् । होमस्य दक्षिणा कार्या तदा विघ्नैर् न लिप्यते ॥ MBhT_8.21 ततः परस्मिन् दिवसे पारदम् आनयेद् बुधः । तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ॥ MBhT_8.22 व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् । वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये ॥ MBhT_8.23 इमं मन्त्रं महेशानि प्रजपेद् औषधोपरि । पारदे प्रजपेन् मन्त्रम् अष्टोत्तरशतं यदि ॥ MBhT_8.24 तद् एवौषधयोगेन बद्धो भवति नान्यथा ॥ MBhT_8.25 ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे । वरयेत् कर्मकर्तारं यथोक्तविभवावधि ॥ MBhT_8.26 सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ MBhT_8.27 हस्तद्वये महेशानि दद्याद् वलययुग्मकम् । वलयं शुक्लवर्णं च अङ्गरीयं तथैव च ॥ MBhT_8.28 ऊर्मिं दद्यात् पीतवस्त्रं क्षौमवस्त्रयुगं शिवे । एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् ॥ MBhT_8.29 अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति । प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च । प्रस्तरेण समालोड्य कुर्यात् कर्दमवत् प्रिये ॥ MBhT_8.30 निर्माणयोग्यं तत्रैव यदि स्यात् सुरसुन्दरि । तदा निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् ॥ MBhT_8.31 स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके । किंचिद् उष्णं प्रकर्तव्यं यतो दृढतरो भवेत् ॥ MBhT_8.32 ततो निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् । स्वपुष्पसंयुते वस्त्रे स्थापयेत् पार्थिवे पुनः ॥ MBhT_8.33 किंचिद् उष्णं प्रकर्तव्यं यावद् दृढतरो भवेत् । विना ह्य् औषधयोगेन भस्म भवति नान्यथा ॥ MBhT_8.34 मातृकाभेदतन्त्र, नवमः पटलः श्रीशिव उवाच । भस्मप्रकारं देवेशि शृणु मत्प्राणवल्लभे । कर्तारं वरयेद् आदौ यथोक्तविभवावधि ॥ MBhT_9.1 सुवर्णं मौक्तिकयुतं कर्णयुग्मे निवेदयेत् । हस्तयुग्मे च वलयम् अङ्गुरीयं तथैव च ॥ MBhT_9.2 तोढद्वयं बाहुयुग्मे Óuddhakäcananirmitam / ग्रीवायां दापयेत् स्वर्णं चतुष्कोणं मनोरमम् ॥ MBhT_9.3 वस्त्रयुग्मं पट्टसूत्रनिर्मितं च सुशोभनम् । उष्णीषं शुक्लवर्णं च उष्णीषं पीतवाससम् ॥ MBhT_9.4 एवं हि वरयेद् देवि कर्मयोग्यं विचिन्तयेत् । चिन्तयेच् छिवरूपं च चिन्तयेत् त्रिगुणात्मकम् ॥ MBhT_9.5 ततः परस्मिन् दिवसे शान्तिस्वस्त्ययनं चरेत् । निर्मितं शुद्धस्वर्णेन बिल्वपत्त्रेण सुन्दरि ॥ MBhT_9.6 सहस्रसङ्ख्यया देवि पार्थिवं द्वादशं यजेत् । षोडशेनोपचारेण पट्टवस्त्रयुगेन च ॥ MBhT_9.7 अलंकारविचित्रैश् च पूजयेत् परमेश्वरम् । भोगयोग्यं प्रदातव्यं मधुपर्कं निवेदयेत् ॥ MBhT_9.8 स्वर्णासनेन संस्थाप्य प्रत्येकं पूजनं चरेत् । पूजान्ते प्रजपेन् मन्त्रम् अष्टोत्तरशतं सुधीः ॥ MBhT_9.9 षडक्षरं महामन्त्रं प्रासादाख्यं मनुं ततः । दिक्सहस्रं जपेन् मन्त्रं तद्दशांशं हुनेत् प्रिये ॥ MBhT_9.10 होमस्य द्रव्यं देवेशि शृणु मत्प्राणवल्लभे । वालुकानिर्मिते वापि कुण्डे वा परमेश्वरि ॥ MBhT_9.11 द्वात्रिंशदङ्गुलिमानं विस्तृतं तत्समं प्रिये । षोडशाङ्गुलिमानं हि कुण्डं कुर्यात् सुलक्षणम् ॥ MBhT_9.12 तदूर्ध्वे परमेशानि वेदनेत्राङ्गुलिं शिवे । एव हि स्वर्णकुम्भं च ताम्रकुम्भासमर्थिना ॥ MBhT_9.13 एतद् अन्यतरं कुम्भं स्थापयेद् वेदिकोपरि । पट्टवस्त्रेण युग्मेन संवेष्ट्य बहुयत्नतः ॥ MBhT_9.14 होमयेद् बिल्वपत्त्रेण यथोक्तेन सुरेश्वरि । त्रिमध्वक्तेन विधिना ततः सिद्धो भवेद् ध्रुवम् ॥ MBhT_9.15 ततस् तु दक्षिणा कार्या यथोक्तविभवावधि । सर्वद्रव्यमयं मूल्यं द्विगुणं वा प्रदापयेत् ॥ MBhT_9.16 दक्षिणाविहीना यज्ञाः सिद्धिदा न च मोक्षदाः । अत एव महेशानि दक्षिणा विभवावधि ॥ MBhT_9.17 वराहवत् समानीय जन्ममात्रे ऽपि सुन्दरि । पारदं तोलकं मानं भक्षयेद् बहुयत्नतः ॥ MBhT_9.18 पुनस् तोलकमानं हि मातृदुग्धं ततः परम् । पुनश् च भक्षयेद् धीमांस् ततो दुग्धं तु भक्षयेत् ॥ MBhT_9.19 ततश् च वत्सम् आनीय नवद्वारं प्रयत्नतः । सूत्रयोगेण देवेशि बद्धं कुर्यात् प्रयत्नतः ॥ MBhT_9.20 ततश् च हेलकीमन्त्रम् अष्टोत्तरशतं जपेत् । गजप्रमाणं देवेशि दीर्घप्रस्थं तु खातकम् ॥ MBhT_9.21 करीषकेण देवेशि पूर्णं कुर्याद् विचक्षणः । तन्मध्ये स्थापयेद् वत्सं संदहेद् बहुयत्नतः ॥ MBhT_9.22 वह्निस्थिते महेशानि न स्पृशेत् कुण्डम् उत्तमम् । कुण्डे सुशीतले जात उत्थाप्य बहुयत्नतः ॥ MBhT_9.23 सर्वप्रकाशकं मन्त्रम् अष्टोत्तरशतं जपेत् । विश्वेश्वरं प्रवक्ष्यामि शृणु पार्वति सादरम् ॥ MBhT_9.24 पारदं तोलकं मानं ताम्रपात्रे तु लेपयेत् । चूर्णं कुर्यान् महेशानि गन्धकं सार्धं तोलकम् ॥ MBhT_9.25 समाच्छाद्य प्रयत्नेन चूर्णेन परमेश्वरि । संदहेद् बहुयत्नेन मन्दमन्देन वह्निना ॥ MBhT_9.26 कृष्णवर्णं रेणुयुतं दृष्ट्वा उत्थाप्य सुन्दरि । रत्तिप्रमाणं तद् द्रव्यं भक्षयेद् यदि सुन्दरि ॥ MBhT_9.27 सत्यं सत्यं सर्वकुष्ठं भक्षणान् नाशम् आप्नुयात् । अनुपानम् उष्णतोयं मत्स्यादीन् परिवर्जयेत् ॥ MBhT_9.28 एवं प्रयोगं देवेशि न कुर्यात् पुत्रवान् गृही । प्रथमे दिवसे पुत्रान् द्वितीये दिवसे धनम् ॥ MBhT_9.29 तृतीये दिवसे शक्तिं चतुर्थे दिवसे गृहम् । पञ्चमे दिवसे रोगं नाशं तु जायते ध्रुवम् ॥ MBhT_9.30 अत एव महेशानि आत्मस्वस्त्ययनं चरेत् । पूर्वोक्तविधिना मन्त्री चतुर्गुणं समाचरेत् ॥ MBhT_9.31 मातृकाभेदतन्त्र, दशमः पटलः श्रीदेव्य् उवाच । नराकृतिं गुरुं नाथ मन्त्रं वर्णात्मकं तथा । ध्यानानुरूपिणं देवम् एकत्वं वा कथं वद ॥ MBhT_10.1 श्रीशिव उवाच । गुरुवक्त्रान् महामन्त्रो लभ्यते साधकोत्तमैः । यद्य् एको जायते वीर्यस् तस्य मूर्तिर् भवेद् ध्रुवम् ॥ MBhT_10.2 देवतायाः शरीरं च बीजाद् उत्पद्यते प्रिये । गुरोर् आज्ञानुसारेण चान्यमूर्तिस् तु जायते ॥ MBhT_10.3 गुर्वादिभावनाद् देवि भावसिद्धिः प्रजायते । अत एव महेशानि चैकत्वं परिकथ्यते ॥ MBhT_10.4 श्रीदेव्य् उवाच । यच् चाक्षुषं महादेव तदाकरं विचिन्तयेत् । अचाक्षुषे महादेव ध्यानं वा कीदृशं भवेत् ॥ MBhT_10.5 श्रीशिव उवाच । शब्दब्रह्ममयं देवि मम वक्त्राद् विनिर्गतम् । आकाररहिते देवि यथा ध्यानादिकं भवेत् ॥ MBhT_10.6 तथैवोच्चारणेनैव भक्तियुक्तेन चेतसा । सत्यं सत्यं महेशानि प्रत्यक्षं नात्र संशयः ॥ MBhT_10.7 श्रीदेव्य् उवाच । पशुप्रदाने वाक्यं तु कीदृशं वद शंकर । येन वाक्येन देवेश देवी तुष्टा भवत्य् अपि ॥ MBhT_10.8 श्रीशिव उवाच । मृगे महिषे चोष्ट्रे च पशुशब्दं न योजयेत् । छागले च तथा सिंहे व्याघ्रे च परमेश्वरि ॥ MBhT_10.9 पशुशब्दं योजयित्वा महादेव्यै निवेदयेत् । पशुभावस्थितो मन्त्री महिषो दीयते यदि ॥ MBhT_10.10 बलिदानं प्रकर्तव्यं न मांसं भक्षयेन् नरः । सम्यक् फलं न लभते दशांशं लभते प्रिये ॥ MBhT_10.11 महिषादि प्रदातव्यं दिव्यवीरमते स्थितः । स एव सिद्धिम् आप्नोति फलं सम्यक् प्रियंवदे ॥ MBhT_10.12 पशुदानं विना देवि पूजयेन् न कदाचन । तथा च नित्यपूजायां यदि शक्तो भवेन् नरः ॥ MBhT_10.13 केवलं बलिदानेन सिद्धो भवति नान्यथा । निर्धनः परमेशानि यदि पूजादिकं चरेत् ॥ MBhT_10.14 वत्सरान्ते प्रदातव्यं बलिम् एकं सुरेश्वरि । अन्यथा नैव सिद्धिः स्याद् आजन्म पूजनाद् अपि ॥ MBhT_10.15 बलिदानं महायज्ञं कलिकाले च चण्डिके । अश्वमेधादिकं यज्ञं कलौ नास्ति सुरेश्वरि ॥ MBhT_10.16 केवलं बलिदानेन चाश्वमेधफलं भवेत् । यज्ञावशेषं यद् द्रव्यं भोजनीयं न चान्यथा ॥ MBhT_10.17 यज्ञावशेषभोगेन स यज्ञी नात्र संशयः । न भक्षेद् यदि मोहेन न यज्ञफलभाग् भवेत् ॥ MBhT_10.18 त्याज्यं द्रव्यं कथं देवि महादेव्यै निवेदयेत् । ब्रह्मरूपं महातन्त्रं मम वक्त्राद् विनिर्गतम् ॥ MBhT_10.19 स पूतः सर्वपापेभ्यो यदि चैकाक्षरं श्रुतम् । महाभक्तियुतो भूत्वा ӭणोति पटलं यदि ॥ MBhT_10.20 किं तस्य ध्यानपूजायां तीर्थस्नानेन तस्य किम् । शब्दब्रह्ममयं ज्ञात्वा समस्तं यदि चण्डिके ॥ MBhT_10.21 केवलं श्रवणेनैव स सिद्धो नात्र संशयः । अष्टादशपुराणानां श्रवणेनैव यत् फलम् ॥ MBhT_10.22 चतुर्वेदेन साङ्गेन श्रवणेनैव यतः फलम् । अस्य तन्त्रस्य देवेशि कलां नार्हन्ति षोडशीम् ॥ MBhT_10.23 ब्रह्मरूपम् इदं तन्त्रं सारात् सारं परात् परम् ॥ MBhT_10.24 मातृकाभेदतन्त्र, एकादशः पटलः श्रीचण्डिकोवाच । प्रासादं मण्डपं वापि यदि देव्यै निवेदयेत् । विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ MBhT_11.1 कूपादिकं महादेव यदि देव्यै निवेदयेत् । विधानं तस्य माहात्म्यं वद मे परमेश्वर ॥ MBhT_11.2 श्रीशङ्कर उवाच । शृणु देवि प्रवक्ष्यामि येन प्रासादम् उत्सृजेत् । तस्यैव पश्चिमे भागे वेदिकां चतुरस्रकाम् ॥ MBhT_11.3 प्रकुर्याद् बहुयत्नेन वस्त्रेण वेष्टनं चरेत । तदभावे महेशानि तृणेनैनं च वेष्टयेत् ॥ MBhT_11.4 कुम्भयुग्मं स्थापयित्वा क्षौमवस्त्रेण वेष्टयेत् । युग्मं युग्मं क्षौमवस्त्रं कुम्भयुग्मे नियोजयेत् ॥ MBhT_11.5 ईशकुम्भे यजेद् देवीम् आग्नेयाम् अग्निदैवतम् । चतुःषष्ट्युपचारेण पूजयेद् इष्टदेवताम् ॥ MBhT_11.6 अभावे पूजयेद् देवीं तदर्धेन प्रयत्नतः । अथवा परमेशानि यथाशक्त्युपचारतः ॥ MBhT_11.7 पूजयेद् बहुयत्नेन ततो होमादिकं चरेत् । आगमोक्तेन विधिना कुर्यात् तत्र कुशण्डिकाम् ॥ MBhT_11.8 त्रिमध्वक्तेन देवेशि बिल्वपत्रेण होमयेत् । सहस्रं होमयेन् मन्त्री शतन्यूनं न कारयेत् ॥ MBhT_11.9 पूर्णाहुतिं ततो दत्त्वा ततो वाक्यं समाचरेत् । अद्येत्यादि समुच्चार्यं सौरमासं समुच्चरेत् ॥ MBhT_11.10 तिथिगोत्रं चामुको ऽहं धर्मार्थकामम् एव वा । प्राप्तये परमेशानि ततो मूलं समुच्चरेत् ॥ MBhT_11.11 देवतायै नमः पश्चाद् दक्षिणां दापयेद् गुरौ । कुम्भतोयेन देवेशि स्नापयेद् यजमानकम् ॥ MBhT_11.12 सुरास् त्व् आदीन् समुच्चार्य शान्तिं कुर्यात् ततो गुरुः । सर्वादौ गुरुदेवस्य वरणं कारयेत् सुधीः ॥ MBhT_11.13 सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् । चतुष्कोणयुतं स्वर्णं ग्रीवायां परियोजयेत् ॥ MBhT_11.14 उष्णीषं च ततो दद्यात् कण्ठे मालां नियोजयेत् । tìayugmaæ ततो बाहौ वलयं मणिबन्धके ॥ MBhT_11.15 अङ्गुल्याम् अङ्गुरी देया दिव्यवस्त्रं नियोजयेत् । एवं हि वरणं कृत्वा कर्मयोग्यं विचिन्तयेत् ॥ MBhT_11.16 गुरुं वा गुरुपुत्रं वा वरयेद् यत्नतः सुधीः । सदस्यं न हि कर्तव्यं तन्त्रधारं न तत्र वै ॥ MBhT_11.17 ब्रह्माणं न हि कर्तव्यं केवलं वरयेद् गुरुम् । गुरोर् भृत्यो महेशानि भैरवो नात्र संशयः ॥ MBhT_11.18 स्वीयेन परिधानेन वाससा तोषयेत् स्वयम् । स्वयं होता भवेद् विप्रो गुरोर् आज्ञानुसारतः ॥ MBhT_11.19 मायाबीजं समुच्चार्य आधारशक्तये नमः । अनेन मनुना देवि वेदिसंस्कारम् आचरेत् ॥ MBhT_11.20 भूरसीत्यादिमन्त्रेण घटयुग्माभिमन्त्रितम् । अस्त्रान्तेनैव मूलेन उष्णीषं परियोजयेत् ॥ MBhT_11.21 वेदोक्तं चैव स्मृत्युक्तं मन्त्रं न योजयेत् सुधीः । एवं कूपादिदानेषु कर्तव्यं परमेश्वरि ॥ MBhT_11.22 अन्यत् सर्वं समानं हि प्रासादादिस्थले पुनः । कूपादियोजनं कुर्यात् यष्टिप्रोतनम् आचरेत् ॥ MBhT_11.23 चतुर्हस्तप्रमाणं च मध्यभागे तु प्रोतनम् । मूलमन्त्रं समुच्चार्य ततो वह्निवधूं न्यसेत् ॥ MBhT_11.24 ततो यष्टिं समुच्चार्य पोतयामि वदेत् सुधीः । तत्र संतरणं धेनुं नैव कुर्याद् विचक्षणः ॥ MBhT_11.25 धेनुसंतरणेनैव फलहानिः प्रजायते । स्वर्णं रूप्यं प्रवालं च दक्षिणां परियोजयेत ॥ MBhT_11.26 स्नापयित्वा कुम्भतोयैः शान्तिं कुर्यात् ततो गुरुः ॥ MBhT_11.27 अनेनैव विधानेन कूपाद्युत्सर्गम् आचरेत् । वापीकूपतडागादि ह्य् अनेनोत्सर्गम् आचरेत् ॥ MBhT_11.28 दीर्घिकां च पुष्करिणीं ह्य् अनेनैव जलाशयम् । उत्सृज्य परया भक्त्या महादेव्यै प्रयत्नतः ॥ MBhT_11.29 पुरुषं सप्तमं कान्ते पितृवंशे च मातरि । सप्तमं पुरुषं कान्ते मातृवंशे समं प्रिये ॥ MBhT_11.30 कैलासे निवसेन् नित्यं देव्या वरप्रसादतः । स्वयं देवस्वरूपश् च जीवन्मुक्तो न संशयः ॥ MBhT_11.31 अश्वमेधसहस्रेण वाजपेयशतेन च । यत् फलं लभते देवि तस्माल् लक्षगुणं भवेत् ॥ MBhT_11.32 मेरुतुल्यं सुवर्णं तु ब्राह्मणे वेदपारगे । दत्त्वा यत् फलम् आप्नोति तस्माल् लक्षगुणं भवेत् ॥ MBhT_11.33 पूर्णशस्येन देवेशि सप्तद्वीपां वसुंधराम् । प्रदद्याद् बहुयत्नेन ब्राह्मणे वेदपारगे ॥ MBhT_11.34 तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि ॥ MBhT_11.35 सदक्षिणं व्रतं सर्वं दानं यद् वेदसंमतम् । तस्माल् लक्षगुणं पुण्यम् अनेन परमेश्वरि ॥ MBhT_11.36 श्रीचण्डिकोवाच । यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः । इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् ॥ MBhT_11.37 श्रीशंकर उवाच । यज्ञसूत्रस्य यन् मानं तच् छृणुष्व वरानने । ऋग्वेदी धारयेत् सूत्रं नाभेर् ऊर्ध्वं स्तनाद् अधः ॥ MBhT_11.38 यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् । बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः । धारणीयं प्रयत्नेन नान्यद् दैर्घ्यं कदाचन ॥ MBhT_11.39 सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि । ब्रह्मरन्ध्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ MBhT_11.40 अथवापि च ग्रीवायाम् आरोप्य नाभिं संस्पृशेत् । तस्मात् पृष्ठान् मेरुदण्डपर्यन्तं यज्ञसूत्रकम् ॥ MBhT_11.41 अथवा परमेशानि प्रकारान्तरकं शृणु । ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् ॥ MBhT_11.42 अथवा धारयेत् सूत्रं यत्नेन यजुषां मतम् । अथवा धारयेत् सूत्रं सामगस्य प्रमाणतः ॥ MBhT_11.43 अथर्वी धारयेद् यज्ञसूत्रं परममोहनम् । आज्ञाचक्रान् नाभिदेशपर्यन्तं यज्ञसूत्रकम् ॥ MBhT_11.44 एतत् संकेतम् अज्ञात्वा यः कुर्यात् सूत्रधारणम् । स चण्डालसमो देवि यदि व्याससमो भवेत् ॥ MBhT_11.45 मातृकाभेदतन्त्र, द्वादशः पटलः श्रीशंकर उवाच । अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् ॥ MBhT_12.1 शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले ॥ MBhT_12.2 पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके । शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् ॥ MBhT_12.3 यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने । घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ॥ MBhT_12.4 पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् । शिवलिङ्गे ह्य् अनन्तं हि विना पार्थिवलिङ्गके ॥ MBhT_12.5 पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक् । शालग्रामे च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ MBhT_12.6 मणौ स्थिते महेशानि न लिखेद् यन्त्रम् उत्तमम् । प्रतिमायां च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ MBhT_12.7 प्रतिमायाश् च पुरतो घटं संस्थाप्य यत्नतः । परिवारान् यजेत् तत्र घटे तु परमेश्वरि ॥ MBhT_12.8 यन्त्राधिष्ठातृदेवांश् च घटे यन्त्रे प्रपूजयेत् । समस्तदेवतारूपं घटं तु परिचिन्तयेत् । सुरद्रुमस्वरूपो ऽयं घटो हि परमेश्वरि ॥ MBhT_12.9 जन्मस्थानं महायन्त्रं यदि कुर्यात् तु साधकः । तत्र मूर्तिं न कुर्यात् तु कदाचिद् अपि मोहतः ॥ MBhT_12.10 यदि मूर्तिं प्रकुर्यात् तु तत्र यन्त्रं न कारयेत् । यदि कुर्यात् तु मोहेन यजेद् वारद्वयं प्रिये ॥ MBhT_12.11 द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् । द्विगुणं प्रजपेन् मन्त्रं द्विगुणं होमयेत् सुधीः ॥ MBhT_12.12 अन्यथा विफला पूजा विफलं बलिदानकम् । सर्वं हि विफलं यस्मात् तस्माद् यन्त्रं न कारयेत् ॥ MBhT_12.13 इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् ॥ MBhT_12.14 अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् । पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् ॥ MBhT_12.15 pëÃïe शिवपूजायां द्विगुणं फलम् ईरितम् । स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ॥ MBhT_12.16 सर्वसिद्धीश्वरो रौप्ये फलं तस्माच् चतुर्गुणम् । ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंचयम् ॥ MBhT_12.17 पारदस्य च माहात्म्यं पुरैव कथितं मया । गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ MBhT_12.18 स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये । लौहलिङ्गे रिपोर् नाशं कामदं भस्मलिङ्गके ॥ MBhT_12.19 वालुकायां काम्यसिद्धिर् गोमये ऋतुहिंसनम् । सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् ॥ MBhT_12.20 आधारभेदे यत् पुण्यं चाधिकं कथितं तु ते । अतिरिक्तफलान्य् एतद्धारस्य सुलोचने ॥ MBhT_12.21 शिवस्य पूजनाद् देवि चतुर्वर्गाधिपो भवेत् । अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ॥ MBhT_12.22 स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् । स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा । तेषां पूजा भवेद् देवि शम्भुनाथस्य पूजनात् ॥ MBhT_12.23 स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः । तस्माल् लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके ॥ MBhT_12.24 भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः । मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते ॥ MBhT_12.25 शुद्धाशुद्धविचारो ऽपि नास्ति तच् छिवपूजने । येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् । सर्वसिद्धियुतो भूत्वा स नरः सिद्धो हि ॥ MBhT_12.26 ब्रह्माण्डमध्ये ये देवास् तद्बाह्ये याश् च देवताः । ते सर्वे तृप्तिम् आयान्ति केवलं शिवपूजनात् ॥ MBhT_12.27 पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् । लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः ॥ MBhT_12.28 रुद्रोपरि क्षिपेद् यत् तु तद् एव भस्मतां गतः ॥ MBhT_12.29 साक्षाद् धोमो महेशानि शिवस्य पूजनाद् भवेत् । महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद् भवेत् ॥ MBhT_12.30 कुशाग्रमानं यत् तोयं तत् तोयेन यजेद् यदि । सत्यं सत्यं हि गिरिजे तज् जलं सागरोपमम् ॥ MBhT_12.31 पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् । लिङ्गस्य मस्तके देवि यद् अन्नं परितिष्ठति ॥ MBhT_12.32 तदन्नस्य च दानेन क्षितिदानफलं लभेत् ॥ MBhT_12.33 एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् । ब्रह्माण्डपात्रसम्पूर्णम् अन्नदानफलं लभेत् ॥ MBhT_12.34 एकया दूर्वया वापि यो ऽर्चयेच् छिवलिङ्गकम् । सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् ॥ MBhT_12.35 सामान्यतोयम् आनीय यदि स्नायान् महेश्वरम् । सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग् भवेत् ॥ MBhT_12.36 श्रीचण्डिकोवाच । तारिणी ब्रह्मणः शक्तिस् त्रिपुरा वैष्णवी परा । कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् ॥ MBhT_12.37 श्रीशंकर उवाच । काली देहाद् यदा जाता सावित्री वेदमातृका । त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिर् एव च ॥ MBhT_12.38 गुप्तरूपा महाविद्या शैवी सैकजटा परा । तस्माल् लक्ष्मीर् वैष्णवी या त्रिवर्गदायिनी शिवा ॥ MBhT_12.39 गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी । शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी ॥ MBhT_12.40 एकैव हि महाविद्या नाममात्रं पृथक् पृथक् । तथैव पुरुषश् चैको नाममात्रविभेदकः ॥ MBhT_12.41 श्रीचण्डिकोवाच । मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् । कथं वा वातुलः सो ऽपि कथं वा रोगवान् भवेत् ॥ MBhT_12.42 श्रीशंकर उवाच । मन्त्रच्छन्नाद् वातुलत्वं रोगो देहे न जायते । मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता ॥ MBhT_12.43 अभक्तिश् चाक्षरे भ्रान्तिर् लुप्तिश् छन्नस् तथैव च । ह्रस्वो दीर्घश् च कथनं स्वप्ने तु cëÂadhà स्मृतः ॥ MBhT_12.44 अभक्त्या नैव सिद्धिः स्यात् कल्पकोटिशतैर् अपि । एवं मन्त्रश् चान्यथा वा चेति भ्रान्त्या च वातुलः ॥ MBhT_12.45 लुप्तवर्णे बुद्धिनाशश् छिन्ने नाशो भवेत् किल । ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः ॥ MBhT_12.46 कथने मृत्युम् आप्नोति स्वप्ने ऽपि शृणु शैलजे । कालिकायाश् च ताराया मन्त्रो ऽपि ज्वलदग्निवत् ॥ MBhT_12.47 विप्ररूपेण देवेन प्रेमभावेन चेतसा । यदि मन्त्रं hared devi शृणु साधकलक्षणम् ॥ MBhT_12.48 सर्वाङ्गे वै भवेज् ज्वाला देहमध्ये विशेषतः । तोये शैत्यं न जायेत तथैवौषधसेवने ॥ MBhT_12.49 सदा वातुलवत् सर्वं प्रत्यक्षे स्वप्नवद् भवेत् । वर्षमध्ये त्रिवर्षे वा मृत्युस् तस्य न संशयः ॥ MBhT_12.50 श्रीचण्डिकोवाच । मन्त्रच्छन्नं cëÂavidhaæ तव वक्त्राच् छ्रुतं मया । यदि दैवाद् भवेद् देव तस्योपायं वदस्व मे ॥ MBhT_12.51 श्रीशंकर उवाच । बहुजापात् तथा होमात् कायक्लेशादिविस्तरात् । यदि भक्तिर् भवेद् देवि तस्य सिद्धिर् अदूरतः ॥ MBhT_12.52 गुरुणा तत्सुतेनैव साधकेन वरानने । अक्षरे दूषणं हित्वा पुनर् मन्त्रं प्रकाशयेत् ॥ MBhT_12.53 गुरुणा तत्सुतेनैव साधकेन समाहितः । लुप्तवर्णं समुत्थाप्य पुनर् मन्त्रं प्रकाशयेत् ॥ MBhT_12.54 चक्रभेदेन षट्कोणं तथैव योनिमुद्रया । एकोच्चारे जपेन् मन्त्रं लक्षम् एकं वरानने । गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् ॥ MBhT_12.55 गुरुणा लक्षजापेन तन् मन्त्रं श्रावयेत् त्रिधा । दूषणं ह्रस्वदीर्घस्य शान्तिश् चात्र न संशयः ॥ MBhT_12.56 गुरुणा तत्सुतेनैव साधकेनैव शैलजे । उक्तमार्गेण देवेशि जपेल् लक्षचतुष्टयम् ॥ MBhT_12.57 तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् ॥ MBhT_12.58 ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः । चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे ॥ MBhT_12.59 यदि मृत्युर् भवेत् तस्य तथापि मुक्तिभाग् भवेत् । कथनस्य दोषशान्तिर् भवत्य् एव न संशयः ॥ MBhT_12.60 स्वप्ने ऽपि मन्त्रकथने श्मशाने चैव शैलजे । उक्तमार्गेण देवेशि जपेल् लक्षं चतुष्टयम् ॥ MBhT_12.61 तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् । ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः ॥ MBhT_12.62 चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् । कुजे वा शनिवारे वा प्रथमे गमनं चरेत् । सप्ताहं वा यजेद् देवीं तुरीयं वादिनं यजेत् ॥ MBhT_12.63 श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा । स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणम् आचरेत् ॥ MBhT_12.64 स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् । भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् ॥ MBhT_12.65 राजपत्नी येन तुष्टा तोषयेत् तेन वाससा । अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ॥ MBhT_12.66 नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् । सामिषान्नं गुडं छागं सुरापिष्टकपायसम् ॥ MBhT_12.67 भोग्यद्रव्यं जले दद्याद् यदि भोक्ता न तिष्ठति । एवं पूजां समाप्यादौ शिवपूजां समाचरेत् ॥ MBhT_12.68 षोडशैर् उपचारैश् च लिङ्गानां चैकविंशतिम् । अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः ॥ MBhT_12.69 प्रत्येकं पूजयेन् मन्त्रं गजान्तकसहस्रकम् । सहस्रं होमयेत् पश्चाद् बिल्वपत्त्रैर् वरानने ॥ MBhT_12.70 एवं कृते लभेच् छान्तिं दीर्घायुर् नात्र संशयः ॥ MBhT_12.71 मातृकाभेदतन्त्र, त्रयोदशः पटलः श्रीचण्डिकोवाच । शृणु नाथ परानन्द परापरजगत्पते । इदानीं श्रोतुम् इच्छामि मालायाः कीदृशो जपः । का माला कस्य देवस्य तद् वदस्व समाहितः ॥ MBhT_13.1 श्रीशंकर उवाच । वैष्णवे तुलसीमाला गजदन्तैर् गणेश्वरे । कालिकाया महामन्त्रं जपेद् रुद्राक्षमालया ॥ MBhT_13.2 तारायाश् च जपेन् मन्त्री महाशङ्खाख्यमालया । महाशङ्खाख्यमालायां सर्वां विद्यां जपेत् सुधीः ॥ MBhT_13.3 अकस्माद् वै महासिद्धिर् महाशङ्खाख्यमालया । तथैव सकला विद्या महाशङ्खे वसेत् सदा ॥ MBhT_13.4 स्फाटिकी सर्वदेवस्य प्रवालैः सकलां जपेत् । स्वर्णरौप्यसमुद्भूतां सर्वदेवेषु योजिताम् ॥ MBhT_13.5 कालिकायाश् च सुन्दर्या रुद्राक्षैः प्रजपेत् सदा । भैरव्याः प्रजपेन् मन्त्री शङ्खपद्माख्यया प्रिये ॥ MBhT_13.6 श्मशाने धुस्तुरैर् माला जपेद् धूमावतीविधौ । इति ते कथितं कान्ते महामालाविनिर्णयम् ॥ MBhT_13.7 अथ ग्रन्थिं प्रवक्ष्यामि शृणु कान्ते समाहिता । येन माला सुसिद्धा च न्णां सर्वफलप्रदा ॥ MBhT_13.8 मालायाश् चाधिका कान्ते ग्रन्थिश् चैका फलप्रदा । एकपञ्चाशिकायां च मालायां परमेश्वरि ॥ MBhT_13.9 ब्रह्मग्रन्थियुतां मालां सार्धद्वितयवेष्टिताम् । सपादवेष्टनं देवि नागपाशं मनोहरम् ॥ MBhT_13.10 सर्वदेवस्य मालायां सर्वत्र परमेश्वरि । ब्रह्मग्रन्थिं विधायेत्थं नागपाशम् अथापि वा ॥ MBhT_13.11 मालायां त्व् अधिकां देवि चैकां ग्रन्थिं प्रदापयेत् । मूलेन ग्रथितं कुर्यात् प्रणवेनाथवा प्रिये ॥ MBhT_13.12 ग्रन्थिमध्ये च गुटिकां कुर्याद् अतिमनोहराम् । सूत्रद्वयं महेशानि मिलनं कारयेत् ततः ॥ MBhT_13.13 मेरुं च ग्रथनं कुर्यात् तदूर्ध्वे ग्रन्थिसंयुतम् । एवं मालां विनिर्माय गोपयेद् बहुयत्नतः ॥ MBhT_13.14 कम्पनं धूननं शब्दं नैव तत्र प्रकाशयेत् । करभ्रष्टं तथा छिन्नं महाविघ्नस्य कारणम् ॥ MBhT_13.15 कम्पने सिद्धिहानिः स्याद् धूननं बहुदुःखदम् । शब्दे जाते भवेद् रोगः करभ्रष्टाद् विनाशकृत् ॥ MBhT_13.16 छिन्नसूत्रे भवेन् मृत्युस् तस्माद् यत्नपरो भवेत् । एवं ज्ञात्वा महेशानि शान्तिस्वस्त्ययनं चरेत् ॥ MBhT_13.17 कम्पने यो जपेन् मन्त्रं यदि सिद्धिं प्रयच्छति । यत्नेन गुरुम् आनीय द्वाविंशदुपचारतः ॥ MBhT_13.18 कुम्भस्थापनकं कृत्वा पूजयेद् इष्टदेवताम् । ततो हुनेद् बिल्वपत्त्रैर् अष्टोत्तरशताहुतिम् ॥ MBhT_13.19 त्रिमध्वक्तेन विधिना धूनने ऽपि च सुन्दरि । सशब्दे जपने चण्डि ह्य् एवं कुर्याद् विचक्षणः ॥ MBhT_13.20 करभ्रष्टे तथा छिन्ने पुरश्चरणम् आचरेत् । जपाद्यन्ते यजेद् देवीं षोडशैर् उपचारकैः ॥ MBhT_13.21 प्रत्यहं प्रजपेन् मन्त्रं प्रत्यहं बलिदानकम् । पञ्चाङ्गस्य प्रमाणेन सर्वकर्म समापयेत् ॥ MBhT_13.22 दरिद्रः परमेशानि यदि विघ्नपरायणः । आद्यन्ते महतीं पूजां दिक्सहस्रं जपेन् मनुम् ॥ MBhT_13.23 सहस्रैकं हुनेत् पश्चात् सर्वविघ्नस्य शान्तये । कुम्भतोयैः स्नापयित्वा पुनर् मालां प्रदापयेत् ॥ MBhT_13.24 अनेनैव विधानेन विघ्नजालैर् न लिप्यते ॥ MBhT_13.25 मातृकाभेदतन्त्र, चतुर्दशः पटलः श्रीचण्डिकोवाच । मन्त्रधारणमात्रेण तत्क्षणे तन्मयो भवेत् । जीवात्मा कुण्डलीमध्ये प्रदीपकलिका यथा ॥ MBhT_14.1 निजेष्टदेवतारूपा देहसंस्था च कुण्डली । भुज्यते सैव देहस्था का चिन्ता साधकस्य च । तन् मे ब्रूहि महादेव यद्य् अहं तव वल्लभा ॥ MBhT_14.2 श्रीशंकर उवाच । भोगस् तु त्रिविधो देवि दिव्यवीरपशुक्रमात् । निर्लिप्तो दिव्यभावस्थः कुण्डली भुज्यते यदि ॥ MBhT_14.3 अजिह्वान्ता कुण्डलिनी वीरस्य वीरवन्दिते । महादेव्याः प्रीतये च प्रसादं भुज्यते पशुः ॥ MBhT_14.4 द्विजातेर् दिव्यभावश् च सदा निर्वाणदायकः । विप्रो वीरश् च निर्वाणी भवत्य् एव न संशयः ॥ MBhT_14.5 सायुज्यादि महामोक्षं नियुक्तं क्षत्रियादिषु । पशुना भक्तियुक्तेन प्रसादं भुज्यते यदि ॥ MBhT_14.6 स्वर्गभोगी भवत्य् एव मरणे नाधिकारिता । जन्मान्तरम् अवाप्नोति महादेव्याः प्रसादतः ॥ MBhT_14.7 दिव्यवीरमते दृष्टिर् जायते नात्र संशयः । दिव्यवीरप्रसादेन निर्वाणी नात्र संशयः ॥ MBhT_14.8 प्रसादभोगी यो देवि स पशुर् नात्र संशयः । मरणे नाधिकारो ऽस्ति पशुभावस्थितस्य च ॥ MBhT_14.9 नैव मुक्तिर् भवेत् तस्य जन्म चाप्नोति निश्चितम् ॥ MBhT_14.10 श्रीचण्डिकोवाच । वद मे परमेशान दिव्यवीरस्य लक्षणम् । यत् कृते दिव्यवीरस्य महामुक्तिर् भविष्यति ॥ MBhT_14.11 श्रीशंकर उवाच । साक्षाद् ब्रह्ममयी देवी चाभिशप्ता च वारुणी । शापमोचनमात्रेण ब्रह्मरूपा सुधा परा ॥ MBhT_14.12 निवेदनान् महादेव्यै तत् तद् देवी भवेत् किल । मूलाधारात् कुण्डलिनीम् आजिह्वान्तां विभावयेत् ॥ MBhT_14.13 तन्मुखे दानमात्रेण ज्ञानवान् साधको भवेत् । यथैव कुण्डली देवी देहमध्ये व्यवस्थिता ॥ MBhT_14.14 तथैव वारुणीं ध्यायेत् कलाङ्गे स्वेष्टदेवताम् । कुण्डल्या समभावेन शक्तिवक्त्रे प्रदापयेत् ॥ MBhT_14.15 आत्मोच्छिष्टं महापूतं तन्मुखात् परमामृतम् । अवश्यम् एव गृह्णीयात् तादात्म्येन वरानने ॥ MBhT_14.16 उत्सृष्टादिविचारो ऽपि कदाचिन् नास्ति ब्रह्मणि । गङ्गातोयं परं ब्रह्म प्रसादं कस्य तद् वद ॥ MBhT_14.17 गङ्गासागरतोयं वा प्रसादं कस्य वा भवेत् । शृणु देवि प्रवक्ष्यामि तज्जले स्नानमात्रतः ॥ MBhT_14.18 मुक्तिभागी भवेन् मर्त्यः स्नानावगाहनात् किल । पादादिमस्तकान्तं वै स्नानकाले प्रमज्जति ॥ MBhT_14.19 पादस्पर्शो न दोषाय परब्रह्मणि शैलजे । परमात्मनि लीने च तथैव परमेश्वरि ॥ MBhT_14.20 इति ते कथितं देवि दिव्यवीरस्य लक्षणम् । वीरतन्त्रे च कथितं माहात्म्यं प्राणवल्लभे ॥ MBhT_14.21 शृणु देवि प्रवक्ष्यामि साधिकायाश् च लक्षणम् । दिव्यशक्तिर् वीरशक्तिर् गुरुशक्तिस् तथा परा ॥ MBhT_14.22 कुलशक्तिः कामिनी च नवशक्तिः कुमारिका । श्रीगुरुं पूजयेद् भक्त्या स्वदेहदानपूर्वकम् ॥ MBhT_14.23 अन्यथा तु स्वदेहस्य निग्रहो जायते ध्रुवम् । सप्तजन्मनि सा देवी पुक्कसी पतिवर्जिता ॥ MBhT_14.24 शिवं मत्वा स्वकान्तं च पूजासाधनम् आचरेत् । कदाचिन् न यजेच् चान्यं पुरुषं परमेश्वरि ॥ MBhT_14.25 अन्यस्य यजनाच् चण्डि सर्वनाशो भवेद् ध्रुवम् । कान्तस्यायुर्विहीनत्वं विपतिं च पदे पदे ॥ MBhT_14.26 धननाशो भवेन् नित्यं देव्याः क्रोधश् च जायते । अवश्यं पूजयेन् नित्यं गुरुदेवं सनातनम् ॥ MBhT_14.27 भद्राभद्रविचारं च या करोति गुरुस्थले । तस्या मन्त्रं क्रोधयुक्तं विपत्तिश् च पदे पदे ॥ MBhT_14.28 वरं जनमुखान् निन्दा वरं प्राणान् परित्यजेत् । तथापि पूजयेद् देवं साक्षान् निर्वाणदायकम् ॥ MBhT_14.29 सदा भयं च कापट्यं वर्जयेद् गुरुपूजने ॥ MBhT_14.30 श्रीगुरोस् तेजसं भक्त्या यदि धारणम् आचरेत् । सत्यं सत्यं पुनः सत्यं काशी सा नात्र संशयः ॥ MBhT_14.31 अभक्त्या परमेशानि यदि धारणम् आचरेत् । जपपूजादिकं तस्याः संदहेत् तेन तेजसा ॥ MBhT_14.32 श्रीचण्डिकोवाच । सपत्नीकं यजेद् देवं गुरुं निर्वाणदायकम् । तस्य सङ्गं परित्यज्य कथम् आत्मनियोजनम् ॥ MBhT_14.33 श्रीशंकर उवाच । शृणु देवि प्रवक्ष्यामि गुरोर् आज्ञानुसारतः । धारयेत् तेजसं भक्त्या स्वयं लिप्साविवर्जिता ॥ MBhT_14.34 गुरुपत्न्याश् चात्मजश् च श्रीगुरोर् आत्मजो यतः । गुरुपत्नी गुरुः साक्षाद् गुरुपुत्रो न संशयः ॥ MBhT_14.35 एकस्य पूजनात् कान्त उभयोः पूजनं भवेत् । गुरुपुत्रो गणेशश् च गुरुपुत्रः षडाननः ॥ MBhT_14.36 एकं गुरुसुतं कान्ते पूजने या सदा रता । अन्यं गुरुसुतं कान्ते पूजयेन् न कदाचन ॥ MBhT_14.37 वीरं वा दिव्यमूर्तिं वा कदाचिन् न हि पूजयेत् । एकस्य पूजनाद् देवि महासिद्धीश्वरो भवेत् ॥ MBhT_14.38 उभयोस् त्रीणि चत्वारि या नारी पूजनं चरेत् । तस्याः समस्तं विफलं ध्यानादिजपपूजनम् ॥ MBhT_14.39 यदि भाग्यवशाद् देवि एकं गुरुसुतं लभेत् । मनोज्ञं शास्त्रवेत्तारं निग्रहानुग्रहे रतम् ॥ MBhT_14.40 सुन्दरं यौवनोन्मत्तं गुरुतुल्यं जितेन्द्रियम् । प्राणान्ते ऽपि च कर्तव्यं पूजनं मोक्षदायकम् ॥ MBhT_14.41 नो यजेद् यदि मोहेन सैव पापमयी भवेत् ॥ MBhT_14.42