Kubjikamatatantra
Based on the edition by T. Goudriaan and J. A. Schoterman:
The Kubjikamatatantra : Kulalikamnaya version.
Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30)


Input by Somadeva Vasudeva 1998--2000



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









saṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā saṃsṛjyādyaṃ catuṣkam akulakulagataṃ pañcakaṃ cānyaṣaṭkam /
catvāraḥ pañcako 'nyaḥ punar api caturas tattvato maṇḍaledaṃ saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśam // KubjT_1.1 //

śrīmaddhimavataḥ pṛṣṭhe trikūṭaśikharāntagam /
santānapuramadhyagam anekākārarūpiṇam // KubjT_1.2 //

tryasraṃ vai triprakāraṃ tu triśaktitriguṇojjvalam /
candrasūryakṛtālokaṃ vahnidedīpyavarcasam // KubjT_1.3 //

trisandhyāveṣṭitaṃ divyaṃ prākāratripathānvitam /
dvārapālatrayopetaṃ trikapāṭārgalānvitam // KubjT_1.4 //

anekaratnasandīptam udyānavanamaṇḍitam /
vasantaguṇasampannaṃ satatānandapūritam // KubjT_1.5 //

santānabhuvanaṃ divyaṃ divyādivyair niṣevitam /
tatra taṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanam // KubjT_1.6 //

kāryakāraṇabhāvena kiñcit kālam apekṣayā /
tiṣṭhate bhairavīśāno maunam ādāya niścalam // KubjT_1.7 //

tatra devagaṇāḥ sarve sakinnaramahoragāḥ /
kurvanti kalakalārāvaṃ samāgatya samīpataḥ // KubjT_1.8 //

śrutvā kalakalārāvaṃ ko bhavān kim ihāgataḥ /
himavān tu prasannātmā gacchāmo 'nveṣaṇaṃ prati // KubjT_1.9 //

yāvat sa paśyate tatsthaṃ śivajñānāvalokanāt /
tāvat paśyati śrīnātham āgataṃ tu mamāśrame // KubjT_1.10 //

gatas tūrṇaṃ prayatnena yatrāste bhagavān prabhuḥ /
sakuṭumbaḥ stutiṃ divyāṃ himavān vākyam abravīt // KubjT_1.11 //

adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
adya me saphalaṃ sthānaṃ jīvitaṃ saphalaṃ mama // KubjT_1.12 //

adya dhanyaḥ kṛtārtho 'ham adya me saphalā gatiḥ /
adya me saphalaṃ sarvaṃ trailokyaṃ sacarācaram // KubjT_1.13 //

yan nātha bhavadaṅghribhyām aṅkitaṃ mastakaṃ mama /
tena vikhyātakīrtis tu bhaviṣyāmi jagattraye // KubjT_1.14 //

tvatprasādena deveśa sarvajñatvaṃ labhāmy aham /
kim anena na paryāptaṃ yad āyāta-m-iha prabhuḥ // KubjT_1.15 //

kiṃ kurmaḥ kā gatir mahyam ādeśo dīyatāṃ prabho /
himavantavilāpo 'yaṃ śrutvaivaṃ sakuṭumbinaḥ // KubjT_1.16 //

uvāca bhagavān nāthaḥ prahasyemāṃ giraṃ śubhām /
himavanta gire sādhu tuṣṭo 'haṃ tava klinnayā // KubjT_1.17 //

prārthayasva varaṃ kiñcid dāsyāmo manasepsitam /
himavanta mahāprājña tuṣṭo 'haṃ paramārthataḥ // KubjT_1.18 //


himavān uvāca

kiṃ kṛtaṃ me maheśāna svakīyadayayā prabho /
rucitaṃ kuru deveśa himavān abravīd idam // KubjT_1.19 //

parvatollapitaṃ śrutvā uvācedaṃ sureśvaraḥ /
prasannagirayā divyaṃ varaṃ dātuṃ samudyataḥ // KubjT_1.20 //

prathamaṃ tāvat tubhyaṃ hi pañca ślokān paṭhet tu yaḥ /
sannidhānaḥ prayatnena bhaviṣyāmo hy avaśyataḥ // KubjT_1.21 //

dvitīyaṃ sannidhāno 'haṃ bhaviṣyāmi tavādhvare /
tṛtīyaṃ sarvaśailānāṃ rājatvaṃ cakradhāriṇaḥ // KubjT_1.22 //

caturthaṃ mama tulyatvaṃ pañcamaṃ mokṣadaṃ nṛṇām /
evaṃ pañca varās tubhyaṃ himavanta punar vada // KubjT_1.23 //


himavān uvāca

kim anyena mahādeva ātmatulyas tvayā kila /
kṛto 'haṃ tat kim anyena kiṃ tu devābhayaṃ dada // KubjT_1.24 //

evaṃ brūtha punaḥ kiñcid yat te manasi rocate /
tad arpayāmy ahaṃ sarvaṃ pūrvam evoditaṃ mayā // KubjT_1.25 //


himavān uvāca

āśrame sati sarvatra prāticāraṃ vinā na hi /
tatra ḍikkarikā mahyaṃ kariṣyaty upalepanam // KubjT_1.26 //

sā ca dharmapravṛttā ca yena tat kriyatāṃ prabho /
iṣṭā sā mama deveśa kālikā ca kumārikā // KubjT_1.27 //

evaṃ babhūva tasmād vai tatrasthā guṇaśālinī /
prasādayati deveśaṃ vinayādyair anekadhā // KubjT_1.28 //

vinayenopasaṅgamya stutistotrair anekadhā /
kālena bahunā kālīm uvācedaṃ kuleśvaraḥ // KubjT_1.29 //

tuṣṭo 'haṃ kālike tubhyaṃ brūhi kiñcin manepsitam /
yat tvayā dhāritaṃ citte tat prārthaya hy aśaṅkitā // KubjT_1.30 //
labdh[v]ā praṇayasadbhāvaṃ tyaktalajjā manotsukā /
vadate nātha nāthas tvaṃ bhavāsmākaṃ surārcitaḥ // KubjT_1.31 //

evaṃ śrutvā maheśāno vākyam ānandasambhavam /
tataḥ sampāditaṃ śīghram ājñānandaguṇojjvalam // KubjT_1.32 //

ājñāsanasamārūḍhaṃ preritānantaśambhunā /
darśitaṃ nikhilaṃ sarvaṃ pūrvasantānagocaram // KubjT_1.33 //

tataḥ prabuddhabhāvātmā vadaty evaṃ kuleśvarī /
darśitaṃ nikhilaṃ mahyaṃ kim āścaryaṃ kujeśvara // KubjT_1.34 //

viditaṃ nātha me sarvaṃ kriyākāraṇagocaram /
yasmāt sampadyate hy evaṃ tad ācakṣva kujeśvara // KubjT_1.35 //

ājñāto guṇam aiśvaryaṃ sañjātaṃ parameśvara /
asya tantrārthasadbhāvaṃ brūhi me paramārthataḥ // KubjT_1.36 //

dṛṣṭaṃ samastaparyantaṃ bhavadājñāṣaḍadhvaram /
brūhi nirdeśataḥ sarvaṃ yadi tuṣṭaḥ kujeśvara // KubjT_1.37 //

ājñāto guṇasadbhāvaṃ brūhi deva guṇodayam /
yathā drakṣyāpitaṃ sarvam ājñādvāreṇa me 'khilam // KubjT_1.38 //

pūrvavṛttāntasadbhāvaṃ pūrvapāṭhaśrutaṃ ca yat /
pūrvakalpārthanirdeśam ājñāto jñāpitaṃ tvayā // KubjT_1.39 //

pūrvasandarśitaṃ deva ājñāguṇamahodayam /
tadbhraṃśād bhraṃśam utpannam ato 'rthaṃ kathaya sphuṭam // KubjT_1.40 //

kalpe kalpe tvayā deva saṃhitārtham anekadhā /
mantratantrakriyāyogāḥ kathitā nāvadhāritāḥ // KubjT_1.41 //

idānīṃ saṃsphuṭaṃ sarvam ājñāguṇamahodayam /
yasmāt sañjāyate sarvaṃ tatprabhāvaṃ vada prabho // KubjT_1.42 //

ānandaś cāvaliś caiva prabhur yogī tathaiva ca /
atītaś caiva pādaś ca ṣaṭ prakārāḥ kathaṃ sthitāḥ // KubjT_1.43 //

śrībhairava uvāca

sādhu sādhu mahābhāge mahānandavidhāyini /
pṛcchitaṃ yat tvayā vākyam atyadbhutam anāmayam // KubjT_1.44 //

gopitaṃ sarvarudrāṇāṃ vīrāṇāṃ bhairaveṣu ca /
siddhakramaṃ nirācāraṃ tathāpi kathayāmi te // KubjT_1.45 //

siddhamārgakramāyātaṃ siddhapaṅktivyavasthitaṃ /
gopitaṃ sarvamārgeṣu tavādya prakaṭīkṛtam // KubjT_1.46 //

pūrvasañcodito devi tvayāhaṃ tvaṃ mayā punaḥ /
atra kalpe mayā tubhyaṃ tvaṃ punar mama dāsyasi // KubjT_1.47 //

ārādhayantaṃ deveśaṃ na jānāti tapotkaṭā /
tataḥ stavena divyena devenānandabhṛdgirā /
divyastotraṃ samārabdham aśeṣārthaprabodhakam // KubjT_1.70 //


%After 70ef ABEFG continue with:

evaṃ samyagvidhānena rudraśaktiḥ svayambhunā /
nirmitā svāṅgajair varṇair nādiphāntasvarūpiṇī // KubjT_1.71 //

sarvākṣaramayī devī sarvalakṣaṇalakṣitā /
utpannā sumahātejā bhairavābhimukhe sthitā // KubjT_1.72 //

vadate mālinī kas tvaṃ devo 'haṃ kim upāgataḥ /
māṃ tvaṃ kathaṃ na jānāsi devi tvaṃ kena nirmitā // KubjT_1.73 //

sṛṣṭikrīḍāvatārārthe mayā utpāditā priye /
tvam evotpāditaḥ kena brūhi vākyaṃ tu bhairava // KubjT_1.74 //

varṇarāśir ahaṃ bhadre svayambhūr jagataḥ patiḥ /
mamāṅgasambhavair bījais tvam evotpāditā mayā // KubjT_1.75 //

vīrāvalīti tena tvaṃ rudraśaktiḥ praśasyase /
vadate mālinī kruddhā tvatsvakīyaiḥ śarīrajaiḥ // KubjT_1.76 //

varṇair utpāditāhaṃ te gṛhṇa varṇān svakān iha /
prasārya varṇamālāṃ tu tattvākāraṃ svarūpiṇam // KubjT_1.77 //

pūrvabījatanur bhūtvā prasuptāmṛtakuṇḍalī /
kutaḥ sarve gatā varṇā bhrāntacittaḥ sureśvaraḥ // KubjT_1.78 //

paraṃ vismayam āpannaḥ kṣaṇam ekaṃ vitarkitaḥ /
lolībhūtās tu te sarve jīvatattve layaṃ gatāḥ // KubjT_1.79 //

aho devyāḥ prabhāvas tu iti cintā jagatpateḥ /
stunoti vividhaiḥ stotrair devo bhuvanamālinīm // KubjT_1.80 //

kāvarṇā kāmarūpe pur eva purigatā jālapīṭhe jikā yā ṣaḍbhinnā madhyapīṭhe tripathapadagatā tvaṃ ca śṛṅgātakārā /
siddhair yā veṣṭitāṅgī parivṛtacaturaiḥ ṣaṣṭibhir yogivṛndair yuktā hṛtpaṅkajena ḍaralakasahajā pātu māṃ rudraśaktiḥ // KubjT_1.81 //

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro nāma prathamaḥ paṭalaḥ


*************************************************************************


śrībhairava uvāca

jaya tvaṃ mālinī devī nirmale malanāśinī /
jñānaśaktiḥ prabhur devī buddhis tvaṃ tejavardhanī // KubjT_2.1 //

jananī sarvabhūtānāṃ saṃsāre 'smin vyavasthitā /
mātā vīrāvalī devī kāruṇyaṃ kuru vatsale // KubjT_2.2 //

Daṇḍaka

(1)jayati paramatattvanirvāṇasambhūtitejomayī niḥsṛtā vyaktarūpā
(2)parā jñānaśaktis tvam icchā kriyā ṛjvirekhā punaḥ suptanāgendravat
(3)kuṇḍalākārarūpā prabhur nādaśaktis tu saṅgīyase bhāsurā
(4)jyotirūpā surūpā śivā jyeṣṭhanāmā ca vāmā ca raudrī manākhyāmbikā
(5)bindurūpāvadhūtārdhacandrākṛtis tvaṃ trikoṇā a-u-ma-kāra i-kāra
(6)e-kārasaṃyojitaikatvam āpadyase tattvarūpā bhagākāravat sthāyinī
(7)āditattvodbhavā yonirūpā ca śrīkaṇṭhasambodhanī rudramātā
(8)tathānantaśaktiḥ susūkṣmā trimūrtyāmarīśārghinī bhārabhūtis
(9)tithīśātmikā sthāṇubhūtā harākhyā ca jhaṇṭīśabhauktīśa-
(10) sadyātmikānugraheśārcitā krūrasaṅge mahāsenasambhoginī
(11) ṣoḍaśāntāmṛtā bindusandohaniṣyandadehaplutāśeṣasamyakparānanda-
(12) nirvāṇasaukhyaprade bhairavī bhairavodyānakrīḍānuṣakte
(13) parā mālinī rudramālārcite rudraśaktiḥ khagī siddhayogeśvarī
(14) siddhamātā vibhuḥ śabdarāśīti yonyārṇavī vāgviśuddhāsi vāgeśvarī
(15) mātṛkāsiddham icchā kriyā maṅgalā siddhalakṣmī vibhūtiḥ subhūtir
(16) gatiḥ śāśvatā khyāti nārāyaṇī raktacaṇḍā karālekṣaṇā bhīmarūpā
(17) mahocchuṣmayāgapriyā tvam jayantyājitā rudrasammohanī
(18) tvaṃ navātmānadevasya cotsaṅgayānāśritā
(19) mantramārgānugair mantribhir vīrapānānuraktaiḥ subhaktaiś ca
(20) sampūjyase devi pañcāmṛtair divyapānotsavair ekajanmadvijanma-
(21) trijanmacatuḥpañcaṣaṭsaptajanmodbhavais taiś ca nāraiḥ
(22) śubhaiḥ phalguṣais tarpyase madyamāṃsapriye
(23) mantravidyāvratodbhāṣibhir muṇḍakaṅkālakāpālibhir
(24) divyacaryānurūḍhair namaskāra oṃkārasvāhāsvadhākāravauṣaḍvaṣaṭ-
(25) kāraphaṭkārahūṃkārajātībhir etaiś ca mantrākṣaroccāribhir
(26) vāmahastasthitaiś cākṣasūtrāvalījāpibhiḥ sādhakaiḥ putrakair
(27) mātṛbhir maṇḍale dīkṣitair yogibhir yoginīvṛndamelāpakai
(28) rudrakrīḍālasaiḥ pūjyase yogināṃ yogasiddhiprade devi tvaṃ
(29) padmapattropamair locanaiḥ snehapūrṇais tu yaṃ paśyase
(30) tasya divyāntarīkṣasthitā saptapātālasatkhecarī siddhir avyāhatā
(31) vartate. bhaktito yaḥ paṭhed daṇḍakaṃ ekakālaṃ dvikālaṃ trikālaṃ
(32) śuciḥ saṃsmared yaḥ sadā mānavaḥ so'pi śastrāgnicaurārṇave
(33) parvatāgre 'pi saṃrakṣase devi putrānurāgān mahālakṣmi ye
(34) hemacaurānyadārānuṣaktāś ca brahmaghnagoghnā mahādoṣaduṣṭā
(35) vimuñcanti saṃsmṛtya devi tvadīyaṃ mukhaṃ pūrṇacandrānukāraṃ
(36) sphuraddi vyamāṇikyasatkuṇḍalodghṛṣṭagaṇḍasthalaṃ
(37) ye 'pi baddhā dṛḍhair bandhanair nāgapāśair bhujābaddha-
(38) pādārgalais te 'pi tvannāmasaṅkīrtanād devi muñcanti
(39) ghorair mahāvyādhibhiḥ saṃsmṛtya pādāravindadvayaṃ te
(40) mahākāli kālāgnitejaḥprabhe skandagovindabrahmendracandrārka-
(41) puṣpāyudhair maulimālālisatpadmakiñjalkasatpiñjaraiḥ sevyase
(42) sarvavīrāmbike bhairavī bhairavas te śaraṇyāgato 'haṃ
(43) kṣamasvāparādhaṃ kṣamasvāparādhaṃ śive
evaṃ stutā mahādevī bhairaveṇa mahātmanā /
tato liṅgaṃ vinirbhidya nirgatā parameśvarī // KubjT_2.3 //

nīlāñjanasamaprakhyā kubjarūpā vṛkodarā /
īṣatkarālavadanā barbarordhvaśiroruhā // KubjT_2.4 //

surūpā ca virūpā ca anekākārarūpiṇī /
vāmaprasāritakarā vāmadevī-m-uvāca ha // KubjT_2.5 //

ājñānandasamāviṣṭā stutyānandākulīkṛtā /
na vedmi ko 'tra māṃ stauti kāhaṃ kasya varapradā // KubjT_2.6 //

uvācaivaṃ mahāsattvā dṛṣṭipāto madīyakaḥ /
āśīviṣeva duṣprekṣyaḥ sa kathaṃ dhāritas tvayā // KubjT_2.7 //

prārthayasva tadā kiñcid yat te manasi rocate // KubjT_2.8 //


śrībhairava uvāca

prasādāya mahādevi dadājñānugrahaṃ mama /
tapasā tava cogreṇa mama hāniḥ kujāmbike // KubjT_2.9 //

sañjātā tena me devi pūrvam uktam idaṃ mayā /
evaṃ śrutvā mahādevī salajjā gadgadekṣanā // KubjT_2.10 //

kiṃ te siddhaṃ mahādeva yena lajjāpitā vayam // KubjT_2.11 //

śrībhairava uvāca

pūrvam uktaṃ mayā tubhyam ājñāsamayagocare /
mattulyānugṛhītvā tu paścād bhava gaṇāmbikā // KubjT_2.12 //

kasyedaṃ siddhasantānaṃ pāramparyakramāgatam /
matsakāśāt punas tubhyaṃ tvatsakāśāt punar mama // KubjT_2.13 //

evaṃ tad bhairavaṃ vākyaṃ śrutvā devī parāṅmukhī /
sañjātā kubjikārūpā lajjāto rabhasoditā // KubjT_2.14 //
kiṃ tu lajjāyase devi pūrvam ājñā mayā tava /
idānīṃ dada me śīghraṃ mā śaṅkā mā vilambaya // KubjT_2.15 //


śrīkubjikā uvāca

aprabuddhapramattena yadā tad rabhasoditam /
tat kiṃ nigrahabuddhyā vā yuktaṃ tvedaṃ kujeśvara // KubjT_2.16 //


śrībhairava uvāca

sarvānugrahake devi kiṃ na budhyasi cātmani /
na mayā rahitaṃ kiñcin na tvayā rahitaṃ kvacit // KubjT_2.17 //

anyonyaguṇayogena kāryakāraṇayogataḥ /
tvaṃ gurur mama deveśi ahaṃ te na vicāraṇāt // KubjT_2.18 //

rudrabhairavavīrāṇām eṣā cājñā na kasyacit /
yadi śiṣyaṃ na manyetha mitratvena tadā dada // KubjT_2.19 //

evaṃ brūte tadā devyā sarvam etad bhaviṣyati /
paścimedaṃ kṛtaṃ deva pūrvabhāgavivarjitam // KubjT_2.20 //

candradvīpaṃ manoramyaṃ deva tyaktuṃ na me manaḥ /
paścimaṃ sarvamārgāṇāṃ tvaṃ tāvad anuśīlaya // KubjT_2.21 //

paścimāmnāyamārgo 'yaṃ siddhānām akhilaṃ dada /
gacchāmy ahaṃ punas tatra bhārate kulaparvatam // KubjT_2.22 //

anādiyugaparyantaṃ kīrtayāmāsa tadvidām /
śrīparvataṃ kumārākhyaṃ chāyāchatravibhūṣitam // KubjT_2.23 //

evam uktvā gatā tūrṇaṃ śrīmatkaumāraparvatam /
tatra chāyātmikā devī avyaktā vyaktarūpiṇī // KubjT_2.24 //

kṣapitvā kālaparyāyaṃ yāvad ālokayed diśām /
uttarāṃ tāvat tat sarvaṃ liṅgapūrṇaṃ mahāvanam // KubjT_2.25 //
aśītiyojanāyāmaṃ samantāt parimaṇḍalam /
caturdvārasamopetaṃ tīrthakoṭibhir āvṛtam // KubjT_2.26 //

anekasiddhasaṃchannaṃ manoramyam anopamam /
tamoguṇagaṇākīrṇam anekāścaryasaṃkulam // KubjT_2.27 //

devyādṛṣṭinipātena akasmāc chrīr upasthitā /
tena śrīśailam uddiṣṭaṃ devyānāmapratiṣṭhitam // KubjT_2.28 //

aṅguṣṭhena kṛtā rekhā svasthānasya ca tasya vai /
tatra jātā nadī divyā sāsīmā ubhayor api // KubjT_2.29 //

tacchāyāṃ niścalāṃ kṛtvā ājñāṃ dattvā tu śāmbhavīm /
atra yo viśate kaścit sa me tulyo bhaviṣyati // KubjT_2.30 //

hartā kartā svatantro 'sau bhraṣṭajñānaprakāśakaḥ /
ājñāto guṇam aiśvaryaṃ trailokye sacarācare // KubjT_2.31 //

evam ākṣepayitvā tu gatā trikūṭaparvatam /
tatra kālaṃ kṣapitvā tu kiṣkindhākhyam anugrahet // KubjT_2.32 //

tasya cājñāvibhūtiṃ tu dattvānugṛhya rākṣasān /
yena tiṣṭhāmy ahaṃ tīre samudrasya tv aśaṅkitā // KubjT_2.33 //

tatra kanyākumārī tvaṃ gatvā kālasya paryayam /
samudram anugṛhītvā daradaṇḍīṃ gatā punaḥ // KubjT_2.34 //

tatra chāyādharī devī avyaktaguṇacetasā /
lokānugrahahetvarthaṃ tatrājñāṃ mocayet punaḥ // KubjT_2.35 //

pūrvasthāne tu yā vācā sā tv atraiva bhaviṣyati /
evam uktvā gatā dūraṃ paścimaṃ himagahvaram // KubjT_2.36 //

yatra olambikā nāma tiṣṭhate vanapallikā /
raktāmbaradharā raktā raktasthā ratilālasā // KubjT_2.37 //

tatrasthā gahvarāntasthā guhāgahanavāsinī /
yāvat santiṣṭhate kālaṃ tāvad yogimayaṃ khilam // KubjT_2.38 //
tais tu santoṣitā devī nayopāyair anekadhā /
tataḥ prasannagambhīrā uvācedaṃ kujeśvarī // KubjT_2.39 //

anekopāyaracanā vivekaguṇaśālinī /
oḍḍitā yena aṅghribhyāṃ tenedam oḍḍiyānakam // KubjT_2.40 //

bhaviṣyati purāvastham aṣṭakoṭiguṇāśrayam /
āgatya khecarīcakrāt tv amoghājñāprasādataḥ // KubjT_2.41 //

aṣṭau te mānasāḥ putrā bhaviṣyanti ca ṣaḍguṇāḥ /
śākinyaṣṭakamātā tvam aṣṭasiṃhāsanādhipāḥ // KubjT_2.42 //

rudrāṇī rudraśākī ca gomukhī sumukhī tathā /
vānarī kekarī caiva kālarātrī ca bhaṭṭikā // KubjT_2.43 //

vāmano harṣaṇaś caiva siṃhavaktro mahābalaḥ /
mahākālaikavīraś ca bhairavaś ca pracaṇḍakaḥ // KubjT_2.44 //

caturbhujo gaṇādhyakṣo gajavaktro mahotkaṭaḥ /
airāvato vināyakṣaḥ ṣaḍ ete prāticārakāḥ // KubjT_2.45 //

putrīputrāṣṭakopetā nivṛttisthā niyāmikā /
anekasṛṣṭikartā ca susampūrṇaguṇojjvalaḥ // KubjT_2.46 //

kṛte coḍḍamaheśāno mitrānandaḥ patis tava /
aṣṭau putrāḥ kariṣyanti adhikāraṃ paścimānvaye // KubjT_2.47 //

adhikāraṃ kariṣyanti ṣaṭ kulādhipatīśvarāḥ /
yuge yuge bhaviṣyanti pṛthaksaṃjñākramodayāḥ // KubjT_2.48 //

evaṃ te sūcitaṃ sarvaṃ kramaughaḥ kulapaddhatiḥ /
bhaviṣyadraktacāmuṇḍe gamiṣyāmo yathepsitam // KubjT_2.49 //

evaṃ dattvā varaṃ tebhyaḥ karālaṃ ca samāgatā /
mahājvālālisandīptaṃ dīptatejānalaprabham // KubjT_2.50 //

mahājvālāvalīṭopaṃ devyās tejo mahādbhutam /
dhṛtaṃ yena pratāpo 'syās tena taj jālasaṃjñakam // KubjT_2.51 //
kiñcitkālasya paryāye prabuddhakiraṇojjvalā /
vicitraracanānekaṃ paśyaty agrendrajālavat // KubjT_2.52 //

kasyaiṣā racanā divyā pūrvam āsīd ihādhvare /
mattejasaḥ pratāpena bhraṣṭā tvaṃ na palāyitā // KubjT_2.53 //

karālavadane tubhyaṃ māyājālaprasārike /
jālandharādhipatyatvaṃ bhaviṣyaty acireṇa tu // KubjT_2.54 //

āgatya khecarīcakrāc chrīsiddhakauṇḍalīśvaraḥ /
aśeṣārthavido nāthaḥ sa te nātho bhaviṣyati // KubjT_2.55 //

bhaviṣyanti karālinyo daśaiva duhitā tava /
bhaviṣyanty uttarānandā daśaite guṇavattarāḥ // KubjT_2.56 //

prāticārās tu ṣaḍ bhadre bhaviṣyanty anugocare /
ājñānandasamekatvaṃ karālīduhitājanam // KubjT_2.57 //

mālā śivā tathā durgā pāvanī harṣaṇī tathā /
jayā tu suprabhā caiva prabhā caṇḍā ca rugminī // KubjT_2.58 //

śakuniḥ sumatir nando gopālaś ca pitāmahaḥ /
pallavo meghanirghoṣaḥ śikhivaktro mahādhvajaḥ // KubjT_2.59 //

kālakūṭo daśaivaite putrāḥ siṃhāsanādhipāḥ /
bhaviṣyanti bhave tubhyaṃ meghavarṇādito gaṇāḥ // KubjT_2.60 //

bṛhatkukṣaikadaṃṣṭraś ca gaṇeśo vighnarāṭ prabhuḥ /
mahānandaḥ ṣaḍ evaite bhaviṣyanti gaṇeśvarāḥ // KubjT_2.61 //

uttarānandam īśānāḥ kariṣyanti yuge yuge /
jñānabhraṃśāvasāne tu saṃjñābhedān punaḥ punaḥ // KubjT_2.62 //

karālī tava santāne bhaviṣyanti mamājñayā /
evam uktvā maheśānī gatā sahyaṃ mahāvanam // KubjT_2.63 //

sampūrṇamaṇḍalārcībhiḥ pūrayantī jagattrayam /
niḥśeṣaṃ nikhilaṃ viśvaṃ lokālokāntasaṃsthitam // KubjT_2.64 //
yāvat santiṣṭhate tatsthā nayopādair anekadhā /
tāvac caṇḍākṣī balavat paricaryām anekadhā // KubjT_2.65 //

kurvantī vividhopāyaiḥ saukaryaracanān bahūn /
tejobhābhiḥ pradīpyante caṇḍākṣīguṇapūritāḥ // KubjT_2.66 //

yasminn adrau sthitā devī dedīpyārcir ghanojjvalā /
tat pradeśaṃ sthiraṃ jātam anyad dagdhaṃ carācaram // KubjT_2.67 //

āpūritam idaṃ sarvam anekaracanādibhiḥ /
paśyate parvataṃ mātā kālānte muditekṣaṇā // KubjT_2.68 //

tāvac caṇḍākṣiṇīty agre paśyaty amitatejasā /
viśvāmṛtaiḥ pūrayantī divyaughaguṇalālasā // KubjT_2.69 //

uvācedaṃ mahādevī sādhu pūrṇamanorathe /
yenedaṃ pūritaṃ sthānaṃ tena tvaṃ pūrṇarūpiṇī // KubjT_2.70 //

bhaviṣyaty ādhipatyatvaṃ parvato 'yaṃ tavodbhavaḥ /
viṣuvena tu yogena yenedaṃ saṃskṛtaṃ tvayā // KubjT_2.71 //

tena pīṭheśvarī tvaṃ vai bhaviṣyasi yuge yuge /
tejaskandhāsanaṃ tubhyaṃ dvāparāntādhikāriṇī // KubjT_2.72 //

bhaviṣyati bhave 'vaśyaṃ cakrānandaḥ patis tava /
sampūrṇamaṇḍalākāro granthādhāraḥ kuleśvaraḥ // KubjT_2.73 //

dvādaśaiva bhave tubhyaṃ bhaviṣyanti kumārikāḥ /
tābhyas tv ekaikakoṭiś ca ādhipatyādhikārikāḥ // KubjT_2.74 //

bhaviṣyanti tathā putrāḥ prāticārās tadardhataḥ /
āgantuṃ khecarīcakrāt preritās tu mamājñayā // KubjT_2.75 //

yena te nāmato brūmi yathā te 'haṃ prasāditā /
haṃsāvalī sutārā ca harṣā vāṇī sulocanā // KubjT_2.76 //

mahānandā sunandā ca koṭarākṣī vṛkānanā /
yaśovatī viśālākṣī sundarī dvādaśī tathā // KubjT_2.77 //
siṃhāsanādhipatye tāḥ pūrṇādrau kulakanyakāḥ /
valir nando daśagrīvo hayagrīvo hayas tathā // KubjT_2.78 //

sugrīvo gopatir bhīṣmaḥ śikhaṇḍī khaṇḍalas tathā /
śakraś caṇḍādhipaḥ siddhāḥ sarvānugrahakārakāḥ // KubjT_2.79 //

haṃsabhedādimārgasya bhaviṣyanti prakāśakāḥ /
āmodaś ca pramodaś ca sumukho durmukhas tathā // KubjT_2.80 //

avighno vighnakartā ca tava mārgeṣu rakṣakāḥ /
etat sarvaṃ yathānyāyaṃ caṇḍākṣī puratas tava // KubjT_2.81 //

bhaviṣyati mamājñāto gacchāmaḥ kāmikaṃ yathā /
evam uktvā gatā śīghraṃ yatrocchuṣmā nadī śubhā // KubjT_2.82 //

mahocchuṣmavanāntasthā divyādivyaughavāhinī /
mahocchuṣmahradaṃ yatra yatra nīlo mahāhradaḥ // KubjT_2.83 //

tatra sā ram ate devī divyājñāguṇaśālinī /
ubhayos taṭayos tasthā ramitvā kālaparyayam // KubjT_2.84 //

yāvat paśyati viśvāṅgī tattvāṅgī tāvat paśyati /
kāmabhogakṛtāṭopāṃ vasantatilakojjvalām // KubjT_2.85 //

dravayantīṃ dravantīṃ tām icchayā bhuvanatrayam /
tāṃ dṛṣṭvā prahasitā mātā kā tvaṃ kasmād ihāgatā // KubjT_2.86 //

tāṃ dṛṣṭvā mohitā mātā jānanty api na jānatī /
viśramya ca muhūrtaikaṃ yāvad ālokayet punaḥ // KubjT_2.87 //

tāvocchuṣma ihāyātā mamāgre śokavāhinī /
sādhu kāmini sarvatra yat tvayā darśitaṃ mama // KubjT_2.88 //

kāmānandaphalāvāptis tena kāmeśvarī bhava /
kāruṇyāt kāmarūpaṃ tu mamāgre vividhaṃ kṛtam // KubjT_2.89 //

tenedaṃ kāmarūpaṃ tu mahat pīṭhaṃ tavādhvaram /
bhaviṣyati kalau prāpte candrānandaḥ patis tava // KubjT_2.90 //
vāyuskandhopaviṣṭo 'sau ātmabhedaprakāśakaḥ /
aśeṣārthavido nāthaḥ sarvajñaḥ parameśvaraḥ // KubjT_2.91 //

kāmike kāmukas tubhyaṃ kāmadevo bhaviṣyati /
bhaviṣyanti mahānandās trayodaśa guṇānvitāḥ // KubjT_2.92 //

yoginyo yogasampannās tava ḍikkarikāḥ śubhāḥ /
putrās trayodaśā hy evaṃ saptaite prāticārakāḥ // KubjT_2.93 //

bhaviṣyanti jagaddīpā jagadānandakārakāḥ /
prabhā prasūtiḥ śāntābhā bhānuvatyā ca śrībalā // KubjT_2.94 //

hārī ca hāriṇī caiva śālinī kandukī tathā /
muktāvalī tathā cānyā gautamī kauśikī tathā // KubjT_2.95 //

śākodarī ca vikhyātā rājñāḥ siṃhāsanādhipāḥ /
bhānur anantahetuś ca surājaḥ sundaras tathā // KubjT_2.96 //

mahāvaktrārjuno bhīmo droṇako bhasmako 'ntakaḥ /
ketudhvajo viśālākṣaḥ kalyāṇaś caturānanaḥ // KubjT_2.97 //

eṣo'vatāro vividhaḥ kalau prāpte bhaviṣyati /
lampaṭo ghaṇṭakarṇaś ca sthūladanto gajānanaḥ // KubjT_2.98 //

bṛhatkukṣiḥ surānandaḥ saptamas tu balotkaṭaḥ /
saptaite viṣamāḥ kruddhāḥ sarvasantānapālakāḥ // KubjT_2.99 //

pīṭhopapīṭhasandohe kṣetre kṣetre mahābalāḥ /
sarvasādhāraṇā hy ete bhaviṣyanti kalau yuge // KubjT_2.100 //

anyat kāmāmbike kiñcid bhaṇiṣyāmaḥ kariṣyatha /
sarvasādhāraṇaṃ tac ca caturṇāṃ tu vijānatha // KubjT_2.101 //

bhaviṣyati kalācakraṃ maccharīrasamudbhavam /
parāparavibhāgajñaṃ mātaṅgakulasambhavam // KubjT_2.102 //

nīlasyottarabhāge tu mahocchuṣmavanāntagam /
parāparaṃ tu tenedaṃ pañcamaṃ pīṭhanāyakam // KubjT_2.103 //
mātaṅginīkulāntastham ādyaṃ caivātha pañcamam /
tena jātaṃ jagat sarvaṃ tat sañjātaṃ kulākulam // KubjT_2.104 //

maccharīrāṅgasambhūtaṃ bhaviṣyanti tavādhvare /
kāryadṛṣṭau praśastaṃ tu apraśastam itare jane // KubjT_2.105 //

madhyadeśasthitaṃ tac ca matsamīpe vyavasthitam /
siddhapālakasaṃyuktaṃ bhaviṣyaty avatārakam // KubjT_2.106 //

nirācāraṃ jagat sarvaṃ nirācāravivarjitam /
nirācāreṇa yogena kariṣyanti nirākulam // KubjT_2.107 //

hārikā hāri gāndhārī vīrā caiva nakhī tathā /
jvālinī sumukhī caiva piṅgalī ca sukeśinī // KubjT_2.108 //

śrīphalaḥ kaṣmalaś caṇḍaś caṇḍālaś ceṭakas tathā /
mātaṅgo bāhuko vīro avyakto navamaḥ smṛtaḥ // KubjT_2.109 //

herambo dhūlisaṃjñas tu piśācaḥ kubjavāmanaḥ /
parāparaṃ tu tat pīṭhaṃ kāmapīṭhordhvamadhyagam // KubjT_2.110 //

triśrotraṃ pūritaṃ yasmāt triśrotrā tvaṃ tathā bhava /
nadīrūpāsi māṅgalye bhava tvaṃ kāmarūpiṇī // KubjT_2.111 //

mātaṅgānāṃ kulotpanne yas tvāṃ nityābhivādayet /
teṣu kṣemakarī nityaṃ na manyante kṣayaṅkarī // KubjT_2.112 //

tvāṃ muktvā yo 'nyavarṇas tu yo 'tra pīṭhe bhaviṣyati /
tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike // KubjT_2.113 //

evaṃ tiṣṭha mamānande jagānandakarī ciram /
bhaviṣyati purāvastham amoghājñāprasādataḥ // KubjT_2.114 //

evam uktvā gatā śīghraṃ devīkoṭaṃ kṛtakṣaṇāt /
ālokanena mahatā aṭṭahāso 'ṭṭahāsataḥ // KubjT_2.115 //

kolāgiryāṃ tathojjenī prayāgavaraṇādikam /
virajekāmrakādyaṃ ca anyac cānyaṃ carācaram // KubjT_2.116 //
yatra yatra gatā devī yatra yatrāvalokayet /
tatra sandohatīrthaṃ ca upakṣetrāṇy anekadhā // KubjT_2.117 //

kṛtaṃ tu bhārate varṣe ātmakīrtikumārikā /
tena kaumārikākhaṇḍaṃ sañjātaṃ puṇyapāvanam // KubjT_2.118 //

pūrvasantānadevena yad uktaṃ bhārataṃ vraja /
tadāvasāne kubjeśi ubhābhyāṃ melakaṃ tv iha // KubjT_2.119 //

tat kṛtaṃ sakalaṃ devyā ājñānandāvabodhakam /
āgatā tu punas tatra pūrvarūpānuyāyinī // KubjT_2.120 //

devo 'pi pūrvasantāne śiṣyaḥ suravarārcite /
śrīmadoḍramaheśānaṃ kṛtvā cājñāṃ punar dadet // KubjT_2.121 //

vraja tvaṃ bhārate varṣe itaḥ prabhṛty anugrahaḥ /
uḍḍapīṭhe punaḥ sthātuṃ kuru sṛṣṭim anekadhā // KubjT_2.122 //

evam uktvā punas tatra trikūṭaśikharāntagaḥ /
adṛṣṭavigraheśānaś cāntardhānam abhūt kṣaṇāt // KubjT_2.123 //

iti kulālikāmnāye śrīkubjikāmate ājñāparyāyakaumāryādhikāro nāma dvitīyaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

tvayā sārdhaṃ mahādeva vivāho jāyate yathā /
kiṃ nimittaṃ ca kasyārthe tan me nigada bhairava // KubjT_3.1 //

śrībhairava uvāca

tvam eva devi sā bhadre gatāsi pitṛmandiram /
krauñcasya ca vadhārthāya devais tv ārādhitā vayam // KubjT_3.2 //

sa ca krauñco yathotpannas tat sarvaṃ kathayāmi te /
sthānāt sthānaṃ kramantyāśu prasvedaḥ patitaḥ kvacit // KubjT_3.3 //

tatrāsau dānavo jātaḥ krauñcākhyo baladarpitaḥ /
tena devagaṇāḥ sarve saptalokāntasaṃsthitāḥ // KubjT_3.4 //

upadrutās tu balinā gatā brahmapuraṃ tu te /
brahmāpi taiḥ samaṃ devi viṣṇoḥ pārśvam upāgatāḥ // KubjT_3.5 //

viṣṇunā saha ālocya kiṃ kurvāma upadrutāḥ /
krauñcāsureṇa balinā tasyopāyaṃ vada prabho // KubjT_3.6 //

sphoṭanārthaṃ garutmīśa tenāham idam āgataḥ /
hariṇāpi punaś coktaṃ vadhituṃ tasya na kṣamaḥ // KubjT_3.7 //

devadevīsutaṃ muktvā kasmāt so 'pi tadudbhavaḥ /
tata evaṃ samālocya kva sthānasthaḥ kujeśvaraḥ // KubjT_3.8 //

devīdehojjhito deva uvācedaṃ pitāmahaḥ /
prahasya pālako hy evam uvācedaṃ pitāmahaḥ // KubjT_3.9 //

idānīṃ kim asau dakṣo nirvaped utthito 'nalaḥ /
tasya kopānalād dagdhaḥ kāryotpanne kutas tu saḥ // KubjT_3.10 //

mahādarpavaśād bhraṣṭā naṣṭā yūyaṃ divaukasaḥ /
evopalambhitāḥ sarve hariṇā brahmaṇoditāḥ // KubjT_3.11 //

ūcus tv evaṃ punaḥ paścād upāyaḥ ko 'sti sāmpratam /
himavadgirer duhitā tiṣṭhaty ekā subhāvitā // KubjT_3.12 //

jagannāthāṅghriniratā jagannātho hi tatra ca /
evam uktvā vasantasya kāmasya guṇaśālinaḥ // KubjT_3.13 //

devaiḥ pracoditau tau dvau devadevyor manoharau /
evaṃ tai racitaṃ sarvaṃ puṣpapallavakādibhiḥ // KubjT_3.14 //

kokilārāvajhaṅkāraṃ ṣaṭpadonmattasaṅkulam /
vasantam uditaṃ dṛṣṭvā prasannagirayā kila // KubjT_3.15 //

uvācedaṃ tadā kāle kāmo vidhyati bhairavam // KubjT_3.16 //

madālasānandabhṛtekṣaṇekṣitaḥ prapaśyatām eva kumārikorum /
dhṛtvā karotkaṇṭhitayā ca kaṇṭhe āliṅgayantyā ca diśaṃ vilokya // KubjT_3.17 //

lajjāyamānena sakopanena trailokyasaṃhāramahānalena /
sandīpito 'sau patitaḥ kṣaṇena kāmo hataḥ kāmanirīkṣaṇena // KubjT_3.18 //

kāmānande dagdhe prītiratī rodanātmike duḥsaham /*
dṛṣṭvā te rudamāne nānaṅgaḥ patir bhavati mā rudathaḥ // KubjT_3.19 //*

nigrahītvā tu taṃ kāmaṃ trinetrarūpadhāriṇā /
nigrahānugrahaś caiva bhairavecchā pravartate // KubjT_3.20 //

etad antaram āsādya brahmaviṣṇupuraḥsarāḥ /
sarve devagaṇāḥ prāptā ṛṣisiddhāḥ saguhyakāḥ // KubjT_3.21 //

stutistotraravair divyais toṣayitvā kujeśvaram /
uvācedaṃ harir brahmā deva cotkaṇṭhitā vayam // KubjT_3.22 //

bhavatpādavinirmuktā devadevā hy upadrutāḥ /
pracaṇḍabalinākrāntāḥ krauñcena parameśvara // KubjT_3.23 //

prasīda dayayā nātha bruvāmas tv abhayaṃ dada /
devīm udvāhyatāṃ nātha kleśāyāsaprapīḍitām // KubjT_3.24 //


śrībhairava uvāca

kutra tiṣṭhati kasyaiṣā kā mātā kaḥ pitāmahaḥ /
ko me dadāti ko yācyaḥ kiṃ kurvāmaḥ kulojjhitāḥ // KubjT_3.25 //

uktaṃ tu brahmaṇā hy evaṃ yācyo 'haṃ yācakā vayam /
yajñayājī himantākhyo adhvaryuḥ parameśvaraḥ // KubjT_3.26 //

evam uktvā tu vṛddhena vasiṣṭhapramukhān ṛṣīn /
preṣitā vada śīghredaṃ sampradānakriyāṃ kuru // KubjT_3.27 //

tair gatai rucitaṃ sarvam ādeśaṃ śirasā dhṛtam /
bahuvittaprabhāreṇa vivāhānandakṛd dhy abhūt // KubjT_3.28 //

sarvamaṅgalamāṅgalyam ānandānandapūritam /
tadā prabhṛti sarvedam abhūt pūrṇamanoratham // KubjT_3.29 //

bhairave mathanāsakte jagadyoniḥ sadoditā /
trailokyasṛṣṭihetvarthaṃ manthānastho bhavet tada // KubjT_3.30 //

krīḍāvinodair atilālasasthaṃ kulāmṛtānandavidhau pravṛttam /
kuleśvaraṃ kubjibhṛtānurāgaṃ sampṛcchatedaṃ praṇatā kujeśī // KubjT_3.31 //

praṇayena tu yogena drāvitāṅgaṃ tvayā mama /
kubjenaiva tu rūpeṇa pīḍitātīva bhairava // KubjT_3.32 //


śrībhairava uvāca


vinodakuśale devi anekārthavidhāyinī /
toṣito'dya tvayā nāthe pṛccha pṛccha sudurlabham // KubjT_3.33 //

śrīkubjikā uvāca

pūrvakāle tvayā mahyaṃ prasādo yaḥ kṛtaḥ prabho /
kubjatvaṃ śabdarūpeṇa pūrvaṃ vyāharitaṃ yataḥ // KubjT_3.34 //

tena kāryeṇa deveśa kālasthānaṃ na me prabho /
pṛcchāmi praṇayāviṣṭā ajñānaguṇaśālinī // KubjT_3.35 //

kathaṃ me kubjikā nāma kiṃ khañjī pūrva sūcitā /
etad ācakṣva yatnena sarvopāyasamanvitam // KubjT_3.36 //

paramārthaṃ yadā deva tadā syāt siddhisādhanam /
atha cet tan mṛṣā vākyaṃ tat kiṃ nāma pratiṣṭhitam // KubjT_3.37 //

kathayasva prasādena samācāro guruḥ katham /
sādhanaṃ sarvavastūnāṃ yenaikena prapadyate // KubjT_3.38 //
mantratantreṇa yogena ājñātaḥ sampravartate /
tat sarvaṃ helayā nātha ekoccārād vada prabho // KubjT_3.39 //


śrībhairava uvāca

krīḍānandasvarūpeṇa pṛṣṭo 'haṃ klinnacetase /
tena te kledanāmārgaṃ kathayāmi surārcite // KubjT_3.40 //

nityānandaprakartāraṃ kalyāṇārthaprabodhakam /
gurum anveṣayed yatnāt subhagaṃ priyadarśanam // KubjT_3.41 //

śubhajātisuvṛttisthaṃ śubhadeśasamudbhavam /
jñānavijñānasampannaṃ samastārthaviśāradam // KubjT_3.42 //

kālajñaṃ nipuṇaṃ dakṣaṃ sāmarthajñam akutsitam /
sarvāvayavasampannaṃ vyaṅgadoṣavivarjitam // KubjT_3.43 //

vedhaghaṭṭanirodhajñaṃ lokamārgaviśāradam /
kriyākāṇḍarataṃ śāntaṃ subhaktaṃ guruvatsalam // KubjT_3.44 //

susantuṣṭam alobhiṣṭhaṃ tapasvijanavatsalam /
pratipannajanānandaṃ śauryavantaṃ dṛḍhavratam // KubjT_3.45 //

vidyām abhayadātāraṃ laulyacāpalyavarjitam /
ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam // KubjT_3.46 //

āgataṃ na tyajed vastuṃ yo gatvā na parigrahet /
sa gurur na manuṣyānāṃ devānām api durlabhaḥ // KubjT_3.47 //

śaktihīnaṃ guruṃ prāpya śiṣye muktiḥ kutaḥ priye /
mūlacchinne yathā vṛkṣe kutaḥ puṣpaphalādikam // KubjT_3.48 //

evaṃvidhaṃ guruṃ prāpya ko na mucyeta bandhanāt /
taṃ dṛṣṭvā sarvabhāvena śiṣyaś cārādhayed gurum // KubjT_3.49 //

ātmanā ca dhanenaiva dāsatvena bhajet tu tam /
tāvad ārādhayed devi prasanno yāvat sa guruḥ // KubjT_3.50 //
prasanno dadate dīkṣāṃ yayā pāśakṣayo bhavet /
prabodho bhavate tasya gṛhṇāti yadi tatkramāt // KubjT_3.51 //

akramād dadate yas tu akramād gṛhṇate tu yaḥ /
dvāv etau niścitau baddhau pāśaiḥ kulasamudbhavaiḥ // KubjT_3.52 //

yāvad aṣṭau tathā pañca trīṇy abdāni subhāvitaḥ /
tāvan na kārayed dīkṣāṃ niṣiddhas tu kulānvaye // KubjT_3.53 //

atha ced gurusāmarthyād dadate dayayā śiśoḥ /
tathāpi tena kartavyaṃ dāsatvaṃ tu guroḥ kule // KubjT_3.54 //

ākruṣṭaḥ śatadhā vāpi tāḍitas tu sahasradhā /
evaṃ kṛte na yasyāsti virāgas tasya yogyatā // KubjT_3.55 //

guruṇā roṣito vātha yo dadyād uttaraṃ kvacit /
sa tu naśyati duṣṭātmā ajīrṇe bhojanaṃ yathā // KubjT_3.56 //

guroḥ kopaṃ na kartavyaṃ vāṅmanaḥkāyakarmabhiḥ /
tasya kopād dahiṣyanti prāptajñānaṃ marīcayaḥ // KubjT_3.57 //

martyalokaṃ samāsādya kiñcijjñā guravo yadi /
tadā jñānasya kā rakṣā jñānacauraṃ haranti tāḥ // KubjT_3.58 //

kṣamāśīlaṃ guruṃ matvā yadi śiṣyo 'pamānayet /
prāptaṃ me jñānasadbhāvaṃ gacchāmaḥ kathanaṃ vinā // KubjT_3.59 //

tasya rodhādikā devyo mūkatvaṃ janayanti vai /
na rohati yathā bījaṃ dagdhaṃ tadvad idaṃ priye // KubjT_3.60 //

ājñāyogaṃ kriyāmantraṃ muṣitvā yaḥ palāyate /
na ca tena samaṃ yāti tatraivāyāti niścitam // KubjT_3.61 //

sa kathaṃ tiṣṭhate mūḍho bhuktodgīrṇe vapur yathā /
nābubhukṣā bubhukṣā vā ghṛṇī kṣīṇatanur bhavet // KubjT_3.62 //

śubhaṃ vā aśubhaṃ vātha kurvāṇaṃ na hased gurum /
hasanād dhvaṃsam āyāti hasite hiṃsito hi saḥ // KubjT_3.63 //
sāmānyapratipattyā vā na vaded guruṇā saha /
mukhe hastaṃ pradattvā tu dadādeśam iti bruvan // KubjT_3.64 //

aṅgarakṣā na kartavyā na śāṭhyaṃ guruṇā saha /
uktānukteṣu kāryeṣu upekṣāṃ naiva kārayet // KubjT_3.65 //

śaṭhas tu duṣṭabhāvaś ca mṛṣāvādyapravādakaḥ /
antaraṅgī na sadbhāvī sa naṣṭaḥ kañjinī yathā // KubjT_3.66 //

dvidhābhāvābhipannasya bhinnabhāva itas tataḥ /
ya evaṃ vartate mūḍhaḥ sa naṣṭaḥ kañjikaṃ yathā // KubjT_3.67 //

ājñāsphurantam ānandaṃ guruṃ tyaktvānyam āśrayet /
sanniruddhas tu sarvatra rājyabhraṣṭo yathā nṛpaḥ // KubjT_3.68 //

śarīraṃ dravyavijñānaṃ vastravāhanabhūṣaṇam /
gurvarthaṃ dhārayed yas tu sa vai saṃskāram arhati // KubjT_3.69 //

gurur mānyo guruḥ pūjyaś cārādhyo guravaḥ sadā /
gurau santoṣite sarvaṃ toṣitaṃ sacarācaram // KubjT_3.70 //

guroḥ samo naiva hi martyaloke tathā viśeṣeṇa tu cāntarikṣe /
yas tārayed duḥkhamahārṇavaughāt kiṃ tasya kartuṃ sa karoti śiṣyaḥ // KubjT_3.71 //

na mātā na pitā caiva na bhrātā naiva bāndhavāḥ /
upakāraṃ hi kurvanti kurute yādṛśaṃ guruḥ // KubjT_3.72 //

evaṃ matvā varārohe duḥkhe duḥkhī sukhe sukhī /
guror vairodhikaṃ sthānaṃ pramādād api na vrajet // KubjT_3.73 //

upaviṣṭasya pārśve tu kartavyaṃ mārjanādikam /
bhikṣāpātraṃ nivedyeta puṣpadhāṭīṃ vahet sadā // KubjT_3.74 //

antaraṅgaṃ na kartavyaṃ vāṅmanaḥkāyakarmaṇā /
yat kiñcid gurave kāryaṃ tat kartavyam aśaṅkitaiḥ // KubjT_3.75 //

ya evaṃ vartate śiṣyaḥ sukhaduḥkhasamāśrayī /
tasya siddhir na dūrasthā mokṣaḥ svādhīnatāṃ gataḥ // KubjT_3.76 //
guruṇāpāditaṃ sarvam upadeśaṃ prapūjayet /
tasmād evaṃ viditvā tu gurur devo na cānyathā // KubjT_3.77 //

triṣkālaṃ praṇipātena dhyānayogena taṃ yajet /
adṛṣṭavigraheśānam upalabhyeta nānyathā // KubjT_3.78 //

mantradhyānatapopāyaiś caryāyogair anekadhā /
na paśyanti paraṃ śambhuṃ yāvan nopāsayed gurum // KubjT_3.79 //

dhyāyanto 'pi sadā bhaktyā madrūpaṃ guruṇoditam /
tathāpi na bhavet saukhyaṃ śāmbhavaṃ paramārthataḥ // KubjT_3.80 //

yāvan mūrdhnopari pādā ājñāyuktaḥ subhāvitaḥ /
tāvan na jāyate śīghram adṛṣṭaguṇalakṣaṇam // KubjT_3.81 //

gururūpavidhau yadi niścalatā tad upāsati mūrdhni dhṛtāṅghriyugam /
acireṇa bhavaty upaladbhiguṇā aṇimādiguṇāṣṭakaśambhupadam // KubjT_3.82 //

ājñāhīne parokṣatvaṃ trayāṇāṃ darśitaṃ mayā /
rudrabhairavavīrāṇāṃ kathanād yogaḥ pravartate // KubjT_3.83 //

siddhe siddhaṃ vinirdiṣṭaṃ pratyakṣaguṇalakṣaṇam /
ājñātaḥ sampravarteta sā cājñā guravo viduḥ // KubjT_3.84 //

śāstre śāstre smṛtaṃ jñānaṃ mayānekavidhānataḥ /
pratyakṣamantranihitā siddhājñā siddhagocare // KubjT_3.85 //

tenedaṃ siddhasantānaṃ gurudevopalakṣitam /
yasya cājñānipātena sambodhaḥ śāmbhavo bhavet // KubjT_3.86 //

pratyakṣaṃ guravaṃ tyaktvā jñānarūpaṃ kuleśvaram /
katham ārādhanānyatra kurute mohitātmanaḥ // KubjT_3.87 //

nirvāṇāgnau jvaladdīpte yo 'nyatrāgnau vrajet kudhīḥ /
devāgāraṃ guruṃ tyaktvā vrajaty adhobhavaṃ tu saḥ // KubjT_3.88 //

pūrvakarmaviśuddhasya śaktipātaḥ sunirmalaḥ /
tīvraśaktinipāto 'sya śīghram eva prapadyate // KubjT_3.89 //
malakāyaprapūrṇasya mandaṃ mandaṃ pravartate /
abhāgyasyāpi ṣaṇmāsāt tīvratvaṃ samprapadyate // KubjT_3.90 //

yāvan na sarvabhāvena martyalokam upāgatam /
gurumūrtidharaṃ śambhuṃ tāvat pāto na śāmbhavaḥ // KubjT_3.91 //

madvīryaḥ pārado yadvat patitaḥ sphuṭitaḥ kaṇaiḥ /
tadvac ca deśikendrāṇāṃ rūpeṇa prabhramāmy aham // KubjT_3.92 //

mama vīryaprasūtās te ācāryāḥ sūtakeva hi /
vindhanti saṃskṛtāḥ santo bhaktyoṣadhisujāraṇāt // KubjT_3.93 //

aham ekaḥ kulālo vai khecarādau guṇojjvalaḥ /
sṛjāmi nikhilaṃ sarvaṃ gurutve saṃvyavasthitaḥ // KubjT_3.94 //

sādākhyaḥ khecarāṇāṃ ca piṅgo 'haṃ pavanodbhavaḥ /
tejase 'nantarūpo 'haṃ 'nugrahīśo jalodbhavaḥ // KubjT_3.95 //

śrīkaṇṭho 'haṃ nivṛt[t]yante kulīśo 'haṃ kṣitītale /
'nughrahāmy akhilaṃ sarvam eko 'py anekadhā sthitaḥ // KubjT_3.96 //

yena yena hi bhāvena pṛcchito 'haṃ yathā yathā /
tathā tathā mayā sarvaṃ gurutve sampradarśitam // KubjT_3.97 //

atraiva siddhasantāne pratyakṣo 'haṃ vyavasthitaḥ /
gurumūrtau sthito nityaṃ yasyājñā sampravartate // KubjT_3.98 //

suvarṇasya yathākārāḥ saṃjñābhedair anekadhā /
kaṭakaṅkaṇakeyūraiḥ kaṇṭhīmudrāṅgulīyakaiḥ // KubjT_3.99 //

tathā te guravo jñeyā mamājñāṅgasamudbhavāḥ /
rasavad vedhakā jñeyā stokaṃ stokaṃ bahuṃ bahum // KubjT_3.100 //

palakoṭipalānāṃ ca guñjād evaṃ na saṃśayaḥ /
evaṃ vibhūtir ākhyātā yugarūpānusāriṇī // KubjT_3.101 //

palena vihito vedhaḥ kiṃ guñjāto na vidhyati /
saṃskāre sati sarvatra bahustokaṃ na cintayet // KubjT_3.102 //
parāparavibhāgena kālabhāvavaśena ca /
bahustokaṃ na mantavyaṃ pratyayaś cātra kāraṇam // KubjT_3.103 //

rasaviddhaṃ yathā tāmraṃ na bhūyas tāmratāṃ vrajet /
ājñāviddhas tathāpy evaṃ na saṃsāram anukramet // KubjT_3.104 //

sā cājñā vidyate yasya mama tulyaḥ kujāmbike /
palamātraraso bhavyaṃ guñjāmātrarasena kim // KubjT_3.105 //

palamātraraso hy ahaṃ guñjāmātras tatodbhavaḥ /
evaṃ matvā gurūṇāṃ ca na vikalpo vibhūtaye // KubjT_3.106 //

ājñāto bhukti muktiś ca sarvaṃ sādhayate kṣaṇāt /
vāñchitaṃ labhate sarvaṃ yadi bhaktiḥ suniścalā // KubjT_3.107 //

ājñā tu dvividhā proktā sādhakānugrahātmikā /
samarthācārayuktasya tatas tāṃ tu pramocayet // KubjT_3.108 //

prāthamikasya yā ājñā; sā viśuddhiprabodhikā /
adhikāranimittārthaṃ punaś cājñāṃ daded guruḥ // KubjT_3.109 //

ājñāmātreṇa santuṣṭo anyasyājñāṃ dadāti ca /
nehatre tu sukhaṃ tasya paratre bādhyate tu saḥ // KubjT_3.110 //

vācāsiddhiḥ purakṣobhaṃ yāvaj jñātaṃ na yoginaḥ /
tāvan na kārayed dīkṣām ity ājñā pārameśvarī // KubjT_3.111 //

jñātvāmnāyaṃ varārohe divyādivyair niṣevitam /
catuṣkaṃ pañcakaṃ ṣaṭkaṃ catuṣkaṃ pañcakaṃ catuḥ // KubjT_3.112 //

ślokadvādaśakaṃ cānyat pañcaratnaṃ satadgraham /
ṣoḍhānyāsakramaṃ jñātvā etat sarvaṃ vidhānataḥ // KubjT_3.113 //

sa yogyaḥ kramiko śiṣyo anyathā nāmadhārakaḥ /
tataḥ prabhṛti siddho 'sau pūjyaḥ pūjāpakaḥ smṛtaḥ // KubjT_3.114 //

etadguṇaviśiṣṭo 'yaṃ śiṣyaḥ sarvārthadāyakaḥ /
mahadanyāyasamprāpto gurus taṃ na tiraskaret // KubjT_3.115 //
evaṃ gurutvam āpnoti siddhāmnāye kujeśvari /
anyathā jīvikārthaṃ tu ātmānaṃ ca viḍambitaḥ // KubjT_3.116 //

ājñāyā guṇam aiśvaryaṃ yasya jātaṃ yaśasvini /
tasmāt sampadyate sarvaṃ yadi dattā prasādataḥ // KubjT_3.117 //

krameṇa vihitā cājñā ājñāmoghakramaṃ viduḥ /
te jyeṣṭhāḥ kramasantāne yady eṣāṃ 'nukramo na hi // KubjT_3.118 //

kiṃ tu maṇḍalayogyās te na bhavanti kuleśvarāḥ /
candanākṣatadīpānāṃ nārhatvaṃ ca bhajanti te // KubjT_3.119 //

adhikārājñā prathamā prasādājñā dvitīyakā /
sā yadi kramaśaḥ prāptā sakramānukrameṇa tu // KubjT_3.120 //

tatra kālaṃ samārabhya gurutvaṃ bhajate tu saḥ /
sa yatra tiṣṭhate deśe tatra ye 'nye tu kanyasāḥ // KubjT_3.121 //

bhrātṝṇāṃ bhrātṛputrāś ca tatputrāś ca gurur yathā /
pūjayanty avikalpena siddhimārge vidhir hy ayam // KubjT_3.122 //

ārādhyas tiṣṭhate yatra tatra kiñcin na kārayet /
mantratantrakriyāyogam adhikāraṃ prabhutvatā // KubjT_3.123 //

pañcayojanamātreṇa gatvā karma samārabhet /
tatpure dāsavat tiṣṭhed ājñāśravaṇatatparaḥ // KubjT_3.124 //

svapurasthaṃ prayatnena yadārādhyaṃ na paśyati /
bhuñjate mohitātmānaḥ kilbiṣaṃ bhuñjate tu saḥ // KubjT_3.125 //

prāyaścittaṃ cared devi kubjikāyāyutadvayam /
atha ced darpamūḍhas tu jñātvā bhuñjaty aśaṅkitaḥ // KubjT_3.126 //

lakṣaṃ japtvā bhavec chuddhi[r] gurupūjā tv anantaram /
samapādena cāruhya guror agre ajānataḥ // KubjT_3.127 //

kubjikāyutam ekaṃ tu śudhyate gurupūjayā /
guror āsthānasaṃsthāne cāruhya pādukaiḥ saha // KubjT_3.128 //
gurudṛṣṭigate pāde japate tasya pūrvavat /
jyeṣṭho bhrātā guror mātā guroḥ sthānārcakās tu ye // KubjT_3.129 //

trīṇy etās tatsamā jñeyā draṣṭavyā guruvad yathā /
apamānya yadā hy etān ātmasambhāvitaḥ kudhīḥ // KubjT_3.130 //

prāyaścittī salakṣeṇa śudhyate gurupūjayā /
upamardya guroḥ sthānaṃ pāpātmā yatra tiṣṭhati // KubjT_3.131 //

tasya darśanasambhāṣāt pātakino bhavanti te /
yadā sādhuḥ prasannātmā tadā lakṣatrayeṇa vai // KubjT_3.132 //

maṇḍalānāṃ sahasreṇa gurupūjā tv anantaram /
pādukopānahau chattraṃ śayyāpaṭṭo 'tha bhājanam // KubjT_3.133 //

pādena saṃspṛśed yas tu śire dhṛtvāṣṭakaṃ japet // KubjT_3.133* //

iti kulālikāmnāye śrīkubjikāmate manthānabhedapracāraratisaṅgamo nāma tṛtīyaḥ paṭalaḥ

*************************************************************************


śrīkubjikā uvāca


tṛptāhaṃ devadeveśa bījamantrair anekadhā /
cakraiś ca vividhākāraiḥ sadyaḥpratyayakārakaiḥ // KubjT_4.1 //

adyāpi saṃśayo nātha mantrāṇāṃ nirṇayaṃ prati /
pūrvaṃ ca kathitā mantrāḥ saptakoṭir asaṅkhyayā // KubjT_4.2 //

sādhanāni punas teṣāṃ sadyaḥpratyayakārakāḥ /
kliṣyanti manujātyantaṃ japahomaparāyaṇāḥ // KubjT_4.3 //

vrataiś ca vividhākāraiḥ kaṣṭaiś cāndrāyaṇādibhiḥ /
kimarthaṃ te na sidhyanti japtvā koṭiśatair api // KubjT_4.4 //

tvaṃ ca devo vibhuḥ kartā tvayoktaṃ sat yam ucyate /
avicāreṇa tad grāhyaṃ mithyā kiṃ deva bhāṣitam // KubjT_4.5 //

dhvaṃsitāś ca tvayā lokā māyārūpeṇa bhairava // KubjT_4.6 //

śrībhairava uvāca


sādhu sādhu mahāprājñe vastucodyavikalpini /
ye mayā kathitā mantrāḥ pūrvaṃ ye kāmasiddhidāḥ // KubjT_4.7 //

te gopitā mayā devi varṇarūpāḥ prakāśitāḥ /
tena te na prasidhyanti japtvā koṭiśatair api // KubjT_4.8 //

oṃkāreṇa tu te guptā namaskāreṇa bhāmini /
tena guptena guptās te śeṣā varṇās tu kevalāḥ // KubjT_4.9 //

ekākṣarā dvyakṣarāś ca catuḥpañcanavākṣarāḥ /
kūṭamantrāś ca ye kecit piṇḍamantrās tathaiva ca // KubjT_4.10 //

ekāśītipadāś cānye sahasrāntāḥ śatārdhikāḥ /
sarve te niṣphalāḥ proktāḥ kiṃ tu jīvavivarjitāḥ // KubjT_4.11 //

loke prasiddham evaṃ hi jīvahīnā mṛtāḥ kila /
mṛtasya copacāreṇa kiṃ teṣāṃ jīvitaṃ bhavet // KubjT_4.12 //

evaṃ mantrā varārohe akṣarārthe vyavasthitāḥ /
vratacaryair na sidhyanti sat yam etad udāhṛtam // KubjT_4.13 //

sidhyante jīvayuktās tu kim atra pravicāryate /
anyonyavalitāś caiva bheditā dvādaśasvaraiḥ // KubjT_4.14 //

rañjitāḥ śaktibījena sidhyante varavarṇini /
uktāḥ kāmapradāḥ sarve sarve cāmoghaśaktayaḥ // KubjT_4.15 //

śivavaktrodbhavāḥ sarve mananatrāṇadharmiṇaḥ /
trāṇaṃ tu rakṣaṇaṃ proktaṃ tac ca varṇavivarjitam // KubjT_4.16 //

śuddhasphaṭikasaêkāśaṃ cāroccāravivarjitam /
jvalantaṃ svena tejena hṛtpadme saṃvyavasthitam // KubjT_4.17 //

bhāvayec chūnyam ātmānam ekībhūtaṃ tayā saha /
suṣumṇācārayogena udyantaṃ ravibimbavat // KubjT_4.18 //

o-jā-pū-kā-kramān bhittvā vidyākubjapade sthitam /
tāvat kampaty asau yogī stobham āyāti tatkṣaṇāt // KubjT_4.19 //

mudrā mantraṃ tathā bhāṣā sarvaṃ jānāti tattvataḥ /
kubjīśānapadaṃ prāptaṃ suptāvasthā prajāyate // KubjT_4.20 //

īṣanmātraṃ vijānāti suptāvasthāvyavasthitaḥ /
brahmarandhragatā cājñā kāṣṭhavat tiṣṭhate tadā // KubjT_4.21 //

yavamātrapramāṇaṃ tu trikoṇākṛtim uttamam /
vaḍavāmaṇīndriyaṃ yadvan mīlanonmīlanāni ca // KubjT_4.22 //

tatra madhye gataṃ cetaḥ kāṣṭhāvasthā tu jāyate /
bherīmṛdaṅgaśabdādyair gītavādyair anekadhā // KubjT_4.23 //

na śṛṇoti na paśyeta na cānyaṃ manyate prabhum /
khaḍgacakrādibhiḥ śastraiś chidyamāno na vindati // KubjT_4.24 //

īṣanmātraṃ vijānāti śaktyāvasthā varānane /
śaktyantaṃ tu yadā prāptas tadā cotpatate kṣaṇāt // KubjT_4.25 //

evaṃ krameṇa deveśi śaktyuccāraṃ samabhyaset /
satatābhyāsayogena vāgīśatvaṃ prajāyate // KubjT_4.26 //

māsam ekaṃ yadābhyastaṃ kāvyakartā na saṃśayaḥ /
dvibhir māsair vapuṣmantaḥ kṣuttṛṣṇādyair na bādhyate // KubjT_4.27 //

vicared akhilān lokān yāvadābhūtasamplavam /
akṣarārthena ye mantrās teṣām eva vidhiḥ sphuṭam // KubjT_4.28 //


śrīkubjikā uvāca

akṣarārthopadeśaś ca sampradāyaś ca kaulikaḥ /
yathā vijñāyate deva prasādaṃ kuru bhairava // KubjT_4.29 //


śrībhairava uvāca

śṛṇu devi pravakṣyāmi mantrāṇāṃ nirṇayaṃ sphuṭam /
prastārādi-r-anekaiś ca ye mantrāś coditāḥ priye // KubjT_4.30 //

akṣarārthena te jñeyāḥ khaṇḍamantrāḥ śivoditāḥ /
rañjakena samāyuktā upadeśaḥ surārcite // KubjT_4.31 //

sampradāyo bhaved devi so 'pi ṣaṭsu prabhedataḥ /
pallavo yogarodhaś ca sampuṭo grathanas tathā // KubjT_4.32 //

vidarbhaś ca ṣaḍ ete hi sampradāyāḥ prakīrtitāḥ /
mālinī śabdarāśiś ca kauliko vidhir uttamaḥ // KubjT_4.33 //

sā tu jñeyā varārohe bhedāḥ pañcāśa suvrate /
kulaṃ tu ṣaḍvidhaṃ jñeyaṃ tasya vakṣyāmi lakṣaṇam // KubjT_4.34 //

paraṃ bījaṃ tathā mūlam āgamo vidhir eva ca /
varṇarāśisamāyuktaḥ ṣaḍvidhas tu kulakramaḥ // KubjT_4.35 //

sakalo niṣkalaś caiva tathā sakalaniṣkalaḥ /
sūkṣmo bhinnakalaś caiva kalātīto varānane // KubjT_4.36 //

ṣaṭprakāro bhaven mantro jñātavyaḥ siddhim icchatā /
śuddhadvandvajasaṭkīrṇa upadeśas tribhedataḥ // KubjT_4.37 //


śrīkubjikā uvāca

sūcitā mantramārge tu ye mantrā lakṣaṇānvitāḥ /
te jñeyās tvatprasādena dhyānadhāraṇayogataḥ // KubjT_4.38 //

kulamārgagatā deva yathā bhavati tat katham /
kathaṃ tu pallavo yoga ādi ṣaṭsu prakārataḥ // KubjT_4.39 //
kaulikaṃ ṣaḍvidhaṃ kiṃ tu mantrāṇāṃ ṣaḍvidhā gatiḥ /
trividhaś copadeśaś ca etad icchāmi veditum // KubjT_4.40 //


śrībhairava uvāca

pallavo ādideśe tu yogo madhye vijānataḥ /
rodhas tu ādimadhyānte sampuṭaś cādi-r-antagaḥ // KubjT_4.41 //

grathanaṃ cāntare jñeyam akṣarākṣarayogataḥ /
vidarbho mantra-m-ādau tu mantrānte vīranāyike // KubjT_4.42 //

mālāgrathanam etad dhi jñātavyaṃ mantravādinā /
pallavo mantrabodhe tu yogo jñeyas tu sarvadā // KubjT_4.43 //

amalīkaraṇe caiva sandhānasya vidhau priye /
yogas tu kathito hy evaṃ rodhaś caivānukathyate // KubjT_4.44 //

tīvramantrapadastambhe vākstambhe sainyastambhane /
hastyādiśakaṭayantre nāvānte ca prakīrtitaḥ // KubjT_4.45 //

teṣu rodhaḥ praśasyeta paśūnām utkrameṣu ca /
sampuṭo mantrarakṣāsu vaśyārthe caiva yojayet // KubjT_4.46 //

amṛtīkaraṇe caiva viṣe sthāvarajaṅgame /
śāntikādiṣu kāryeṣu sampuṭas tu praśayate // KubjT_4.47 //

grathanaṃ rūpakāryeṣu ākṛṣṭyādiṣu karmasu /
sandhāne tu varārohe grathanaṃ samudāhṛtam // KubjT_4.48 //

vidarbhaḥ sarvakāryeṣu uktānukteṣu vastuṣu /
kartavyaṃ satataṃ devi yadi siddhiṃ samīhate // KubjT_4.49 //
etad devi samākhyātaṃ sampradāyavidhiḥ śubhaḥ /
na mayā kasyacit khyātaṃ satyaṃ satyaṃ gaṇāmbike // KubjT_4.50 //

sāmprataṃ kulamārgas tu yathā bhavati tac chṛṇu /
paraṃ binduḥ samākhyāto hṛtpadme suranāyike // KubjT_4.51 //
grahaṇaṃ tasya copāyas taṃ jñeyaṃ kaulikaṃ param /
bījaṃ kuṇḍalinī śaktir yā karoti gamāgamam // KubjT_4.52 //

tasyāntaṃ tu tato jñātvā bījaṃ kaulikam uttamam /
mūlaṃ śaktiḥ smṛtā kubjī jagataḥ kāraṇātmikā // KubjT_4.53 //

tasyā jātam aśeṣaṃ tu ābrahmabhuvanāntikam /
sṛjate yena suśroṇi kāryakāraṇayogataḥ // KubjT_4.54 //

jñeyā dharmiṇi dharmitvaṃ yathoṣmā kṛṣṇavartmanaḥ /
etat kaulikam ākhyātaṃ mūlasaṃjñā varānane // KubjT_4.55 //

āgamas tatra sūtrārtho vidhis tatraiva coditā /
varṇarāśikramo jñeyo nādiphāntasvarūpataḥ // KubjT_4.56 //

ādikṣāntaś ca deveśi śabdarāśikramo viduḥ /
etat kaulikam ākhyataṃ ṣaṭprakāraṃ varānane // KubjT_4.57 //

sakalādikrameṇaiva vakṣyamānaṃ nibodhata /
brahmasthaḥ sakalo mantra aṣṭatriṃśatkalair yutaḥ // KubjT_4.58 //

pūryaṣṭakasamopeta udbhavastho vijānataḥ /
kaṇṭhastho niṣkalo devi kalākālavivarjitaḥ // KubjT_4.59 //

rudrasthānagato bhadre mantro bhāvair dvibhir yutaḥ /
sthūlajālakalair yukto bindvādīnāṃ ca sambhavaiḥ // KubjT_4.60 //

sūkṣmādhārasthito hy ekaḥ sparśākhyo mantravedakaḥ /
sakalo niṣkalaś cāsau mantro jñeyas tu suvrate // KubjT_4.61 //

vilīno bindudeve tu yonyākārasvarūpataḥ /
śabdasparśavinirmukto mantro jñeyas tu niṣkalaḥ // KubjT_4.62 //

sūkṣmāt sūkṣmataro devi sa ca sūkṣmo nigadyate /
kālarūpaḥ smṛto bindus taṃ bhittvā vrajate yadi // KubjT_4.63 //

ūrdhvapade pravṛttasya suṣumṇādhāragocaraḥ /
pralīnaḥ śabdadeve tu cicchaktipratibodhitaḥ // KubjT_4.64 //
bhinnakalaḥ smṛto hy evaṃ layātītas tu mokṣadaḥ /
pañcāvasthā samākhyātā mantrāṇām amitaujasām // KubjT_4.65 //

yāvad evaṃ na vindeta tāvat siddhiḥ kuto bhavet /
hṛtkaṇṭhatālujihvauṣṭhau dantanāsodbhavākṣarāḥ // KubjT_4.66 //

kṣaṇapradhvaṃsino devi yathotpattis tathā kṣayaḥ / /
kṛtakā hy acetanā śūnyā anityā jalpakārakāḥ // KubjT_4.67 //

pañcāvasthāprabhinnas tu tadā mantra-m ihocyate /
evaṃ mantragatiṃ jñātvā sidhyante līlayā narāḥ // KubjT_4.68 //

udbhave śuddham ity ukto viśleṣe dvandvajaḥ smṛtaḥ /
saṅkīrṇe layasaṃsthā hi upadeśas tridhā smṛtaḥ // KubjT_4.69 //

sparśanaṃ cāvalokaṃ ca sambhāṣaṃ cātmadarśanam /
svayamāveśanaṃ caiva saṅkrāntiḥ pañcalakṣaṇā // KubjT_4.70 //

sparśanaṃ hṛdisaṃsthaṃ tu ālokaṃ kaṇṭhadeśataḥ /
tālusthāne tu sambhāṣaṃ darśanaṃ bindumadhyataḥ // KubjT_4.71 //

svayamāveśanaṃ devi kubjirandhre na saṃśayaḥ /
sparśane kampanaṃ jñeyam āloke dhunanaṃ bhavet // KubjT_4.72 //

sambhāṣe tu bhavet stobhaḥ śāstrārthaṃ caiva manyate /
darśanena guṇāvāptir aṇimādiguṇāṣṭakam // KubjT_4.73 //

svayamāviśane devi utpaten nātra saṃśayaḥ /
evaṃ mantragatiṃ jñātvā sidhyate nātra saṃśayaḥ // KubjT_4.74 //

ataḥ paraṃ pravakṣyāmi mantroddhāraṃ varānane/ /
sugupte bhūsame śuddhe gomayenopalepite // KubjT_4.75 //

puṣpaprakaragandhāḍhye gahvaraṃ tu samālikhet /
saptatrayodaśair bhāgaiḥ ṣaḍ lopyāḥ ṣaṭkrameṇa tu // KubjT_4.76 //

yathā caivaikapārśve tu dvitīyam evam eva hi /
ekaṃ trīṇi tathā pañca sapta nava tathaiva ca // KubjT_4.77 //
ekādaśa tathāpy evaṃ trayodaśāvasānataḥ /
pañcāśad ūnam ekena kartavyaṃ hi yathāvidhi // KubjT_4.78 //

kāmarūpād akārādau likhed evaṃ krameṇa tu /
svarāḥ sparśā yathāvṛttyā yāvan madhyam upāgatāḥ // KubjT_4.79 //

oḍḍiyānagataṃ devi haṃsākhyaṃ tu mahātmanam /
ka-ṣākhyaṃ mantrarājānaṃ saṃyogena tu jāyate // KubjT_4.80 //

evaṃ nyāse kṛte devi uddharen mālinīṃ śubhām /
nādiphāntakrameṇaiva yathā bhavati tac chṛṇu // KubjT_4.81 //

pa-dha-madhye śikhā jñeyā adhaḥśiravyavasthitā /
e-pūrvākṣaracatuṣkaṃ śiromālā nigadyate // KubjT_4.82 //

ai-śa-madhye śiro devyāḥ kārayec chubhalakṣaṇam /
tṛtīyaṃ nayanaṃ devyā ṅa-cha-madhyagataṃ punaḥ // KubjT_4.83 //

na-da-madhyagataṃ jñeyaṃ dvidhābhūtaṃ varānane /
nayanau ca smṛtau devyāḥ kramād dakṣiṇavāmagau // KubjT_4.84 //

ṭa-pūrve nāsikā jñeyā saṃsṛṣṭā caiva madhyagā /
ḍha-ta-madhyagataṃ gṛhya dvirabhyāsapaderitam // KubjT_4.85 //

ṭha-ḍa-pūrvau yutau 'dhastād bhūṣaṇau karṇayoḥ smṛtau /
vāmadakṣiṇamārgeṇa karṇabhūṣasthitāv iha // KubjT_4.86 //

sa-ca-madhyagataṃ vaktraṃ devyāyā vīranāyike /
visargānta-kha-madhyasthaṃ ka-ga-madhyagataṃ punaḥ // KubjT_4.87 //

kha-paścimaṃ samuddiṣṭaṃ paścimottaram eva ca /
gha-ca-madhyagataṃ caiva uddhared akṣaraṃ śubham // KubjT_4.88 //

ete pañca smṛtā varṇā devyā daśanakalpanā /
ña-pūrve rasanā devyā jha-ūrdhvena sarasvatī // KubjT_4.89 //

sa-ta-madhyasthitaḥ kaṇṭhaḥ ma-cha-madhyagatoddharet /
ra-ma-madhyagataṃ tadvad akṣarau tu śubhātmakau // KubjT_4.90 //
śikharau tau smṛtau bhadre vāmadakṣiṇagau śubhau /
ū-ḍha-madhyagataṃ gṛhya ḍa-ṇa-madhye dvitīyakam // KubjT_4.91 //

vāmadakṣiṇagau dvau tu bāhū devyāḥ surārcite /
ṭa-ḍa-madhyagataṃ caiva dvidhābhūtaṃ tu kārayet // KubjT_4.92 //

karatalau smṛtau devyāḥ savyāsavyau vijānataḥ /
ja-ma-pūrvau tu aṅgulyau vāmadakṣiṇagau śubhau // KubjT_4.93 //

aṃ-ka-madhye karapṛṣṭhe dvidhābhūtaṃ prakalpayet /
ña-ṭha-madhyagataṃ gṛhya vāmahaste pradāpayet // KubjT_4.94 //

ūrdhvavaktrakapālaṃ tu amṛtākhyena pūritam /
dakṣiṇe tu kare jñeyaṃ ya-ḍha-madhye tu daṇḍakam // KubjT_4.95 //

śūlasya kathitaṃ bhadre uddhāreṇa samuddhṛtam /
a-cha-madhyagataṃ śūlam uttānam ūrdhvavaktragam // KubjT_4.96 //

jñātavyaṃ tu vipaścidbhir yathālakṣaṇalakṣitam /
gha-na-madhye tu hṛdayaṃ devyāyāḥ sarvakāmadam // KubjT_4.97 //

ma-ṣa-madhyagataṃ gṛhya ātmabījaṃ śivātmakam /
visargasahitaṃ bhadre uddhṛtaṃ mantram uttamam // KubjT_4.98 //

ya-sa-madhyagataṃ prāṇaṃ devyāyā vīranāyike /
ja-ca-madhyagataṃ gṛhya ra-va-sandhigataṃ tathā // KubjT_4.99 //

vāmadakṣiṇagau dvau tu akṣarau tau stanātmakau /
jha-pūrve tu payo jñeyam amṛtaṃ ca udāhṛtam // KubjT_4.100 //

na-sa-madhyagataṃ gṛhya udaram uddhṛtaṃ 'naghe /
ka-ṣākhyaṃ tattvarājānaṃ nābhiṃ devyāḥ prakalpayet // KubjT_4.101 //

bha-ña-madhyagataṃ devi nitambaṃ sakalātmakam /
va-ṣa-madhyagataṃ guhyam au-paścimasamanvitam // KubjT_4.102 //

ūrvākāraṃ bhaved bījaṃ ṇa-tha-madhyagataṃ 'naghe /
ṇa-ta-dakṣiṇagau bījau jānunī dve prakalpayet // KubjT_4.103 //
savyāsavyagatau jñeyau krameṇaiva śubhekṣaṇe /
tha-da-dakṣiṇagau dvau tu jaṅghau dve vāmadakṣiṇau // KubjT_4.104 //

tha-da-madhyagataṃ devi pa-ba-madhyaṃ tathaiva ca /
dvau bījau coddhṛtau bhadre pādau jñeyau vipaścitā // KubjT_4.105 //

vāmadakṣiṇagau proktau lakṣaṇena samanvitau /
evaṃ samyagvidhānena uddhṛtā mālinī priye // KubjT_4.106 //

sapta koṭyas tu vidyānāṃ mantrāṇām amitaujasām /
eṣā hy ekā parā yonir mālinī sarvakāmadā // KubjT_4.107 //

mālayitvā sthitā yena tenaiṣā mālinī smṛtā /
ye bhūtā ye bhaviṣyanti aprameyā varānane // KubjT_4.108 //

rudrāṇāṃ yoginīnāṃ ca sā mātaiva nigadyate /
avarṇā varṇasaṃyogā jñātavyā tu śubhekṣaṇe // KubjT_4.109 //

sarvarudrātmakā mantrā rudrāḥ śaktyātmakāḥ priye /
śaktis tu mātṛkā jñeyā sā jñeyā tu śivātmikā // KubjT_4.110 //

evaṃ mantrapramāṇaṃ tu kathitaṃ tava śobhane /
etad ādyaṃ samākhyātaṃ gopanīyaṃ prayatnataḥ // KubjT_4.111 //

ekavīravidhānaṃ tu prāg uktam anya āgame // KubjT_4.111* //

iti kulālikāmnāye śrīkubjikāmate mantranirṇayagahvaramālinyuddhāro nāma caturthaḥ paṭalaḥ

*************************************************************************


śrībhairava uvāca

umāmāheśvaraṃ cakraṃ kathayāmi suniścitam /
padaṃ ca padabhedaṃ ca yo jānāti sa sidhyati // KubjT_5.1 //

aiṃ namo bhagavate rudrāya padaṃ caiva daśākṣaram /
namaś cāmuṇḍe dvitīyaṃ syāt pañcākṣaram udāhṛtam // KubjT_5.2 //
namaś cākāśamātṝṇāṃ padam anyat tṛtīyakam /
aṣṭākṣaraṃ samākhyātaṃ lakṣaṇena vilakṣitam // KubjT_5.3 //

sarvakāmārthasādhakīnāṃ padaṃ caiva caturthakam /
navākṣaram idaṃ devi padaṃ yat samudāhṛtam // KubjT_5.4 //

ajarāmarīṇāṃ padaṃ cātra kathitaṃ pañcaguṇāvaham /*
akṣarāṇāṃ samāsena rasasaṅkhyā udāhṛtā // KubjT_5.5 //*

sarvatrāpratihatagatīnāṃ padaṃ ṣaṣṭhaṃ varānane /*
daśākṣaraṃ samākhyātaṃ kathitaṃ vīranāyike // KubjT_5.6 //*

svarūpapararūpaparivartanīnāṃ padaṃ saptamakaṃ bhavet /*
akṣarāṇāṃ samāsena daśatritayam uttamam // KubjT_5.7 //*

sarvasattva vaśīkaraṇocchādanonmūlanasamastakarmapravṛttīnāṃ padaṃ cāṣṭamakaṃ bhavet |
akṣarāṇāṃ samāsena viṃśaccatvārisaṅkhyayā // KubjT_5.8 //

sarvamātṛguhyahṛdayaparamasiddhaṃ padaṃ tu navamaṃ bhavet /*
akṣarāṇāṃ samāsena śakrasaṅkhyā varānane // KubjT_5.9 //*

parakarma tathā devi chedanakaraṃ prakīrtitam /
siddhikaraṃ ca evātra padaṃ caiva dvipañcakam // KubjT_5.10 //

akṣarāṇāṃ tathā saṅkhyā ekatra samudāhṛtā /
dvisaptaparimāṇena sphuṭam etat kuleśvari // KubjT_5.11 //

śṛṇu cānyaṃ varārohe mātṝṇāṃ vacanaṃ śubham /
akṣarāṇāṃ pramāṇena dvicatuṣkaṃ varānane // KubjT_5.12 //

ekādaśamam etad dhi padaṃ sarvaguṇāvaham /
tad yatheti samārabhya dvitīyaṃ śobhanaṃ priye // KubjT_5.13 //

brahmāṇīti padaṃ pūrvaṃ māheśvarī dvitīyakam /
kaumārīti tṛtīyaṃ syād vaiṣṇavyā tu caturthakam // KubjT_5.14 //

vārāhyā pañcamaṃ jñeyam aindrī ṣaṣṭhamakaṃ bhavet /
aiśānī saptamaṃ proktam āgneyī cāṣṭamaṃ priye // KubjT_5.15 //
evamādyāḥ sthitā devyaḥ kathitās tava śobhane /
aghore amoghe varade vicce vai vacanaṃ śubham // KubjT_5.16 //

sarvāsāṃ caiva mātṝṇāṃ svāhāpraṇavasaṃyutam /
aiṃ cāmuṇḍe padaṃ pūrvam ūrdhvakeśi dvitīyakam // KubjT_5.17 //

jvalitaśikhe tṛtīyaṃ tu vidyujjihve caturthakam /
tārakākṣi tathā devi pañcamaṃ parikīrtitam // KubjT_5.18 //

piṅgalabhruve nāmena ṣaṣṭhamaṃ tu sulocane /
vikṛtadaṃṣṭre padaṃ hy etat saptamaṃ parikīrtitam // KubjT_5.19 //

kruddhe ti ca tathā cānyam aṣṭamaṃ śubhalakṣaṇam /*
māṃsaśoṇitasurāsavapriye navamaṃ daśamaṃ tu hasadvayam // KubjT_5.20 //*

nṛtyadvayaṃ tathā coktaṃ daśa-m-ekaṃ tu suvrate /
vijṛmbha ca tathā yugmaṃ daśadve ca prakāśitam // KubjT_5.21 //

māyātrailokyarūpeti daśatritayam uttamam /
sahasraparivartanīnāṃ dvisaptamaṃ parameśvari // KubjT_5.22 //

nudayugmaṃ tripañcaiva kūṭayugmaṃ dviraṣṭakam /
ciriyugmaṃ tathā bhadre daśasapta ca ekataḥ // KubjT_5.23 //

hiridvitayam ekatra daśa-aṣṭa śubhekṣaṇe /
bhiri caiva dvirabhyāsād viṃśa-m-ekonasaṅkhyayā // KubjT_5.24 //

trāsanidvitayaṃ caiva padaṃ viṃśamakaṃ bhavet /
bhrāmaṇiyugmam etad dhi viṃśa-m-ekaṃ tu uttamam // KubjT_5.25 //

vidrāvaṇi dvirabhyāsād viṃśadvayaṃ tathānaghe /
kṣobhaṇīti dvirabhyāsād viṃśatrikam udāhṛtam // KubjT_5.26 //

māraṇidvitayaṃ caiva viṃśacatvārisaṅkhyayā /
sañjīvanipade dve tu pañcaviṃśapadaṃ priye // KubjT_5.27 //

heriyugmaṃ smṛtaṃ bhadre ṣaḍviṃśakam anuttamam /
geriyugmaṃ tathā proktaṃ saptaviṃśatimaṃ padam // KubjT_5.28 //
ghuri caiva dvirabhyāsād aṣṭāviṃśa varānane /
ghurileti tathāpy evam ūnatriṃśam udāhṛtam // KubjT_5.29 //

namo mātṛgaṇāyeti triṃśakaṃ kathitaṃ sphuṭam /
namo namaḥ aiṃ vicce svāhā triṃśam ekottaraṃ padam // KubjT_5.30 //

samastapadasaṃyogāt parimāṇaṃ śatārdhakam /
varṇānāṃ ca śate dve tu dvānavatyā varānane // KubjT_5.31 //

adhikaṃ kathitaṃ bhadre mātṝṇāṃ nāmavarjitam /
padabhedas tu vidyāyā jñātavyaḥ sādhakena tu // KubjT_5.32 //

prayatnena varārohe tantrāmnāyaprapālakaḥ /
sakṛd uccāritā vidyā samayajño bhavaty asau // KubjT_5.33 //

pañcapraṇava-m-uddhāraṃ yathā tvaṃ gahvare śṛṇu /
e-o-madhye samuddhṛtya bindunāda-m-alaṅkṛtam // KubjT_5.34 //

bhagākhyaṃ prathamaṃ bījam uddhṛtaṃ paramākṣaram /
va-ṣa-madhyagataṃ gṛhya ṇa-ṭa-madhyāsane sthitam // KubjT_5.35 //

i-u-madhyena sambhinnam aḥ-au-madhya-m-alaṅkṛtam /
dvitīyaṃ kathitaṃ devi tṛtīyaṃ va-ma-madhyagam // KubjT_5.36 //

ṭha-la-madhyāsanāsīnaṃ caturthasvarabheditam /
bindunā mastakākrāntaṃ na-ca-madhye caturthakam // KubjT_5.37 //

ī-ta-madhye samāruddham ai-pūrveṇa vibheditam /
bindunādasamākrāntaṃ caturthaṃ praṇavaṃ bhavet // KubjT_5.38 //

pañcamaṃ ya-sa-madhyasthaṃ ba-ha-madhyāsane sthitam /
aṃ-pūrveṇa samāyuktam au-paścimavibhūṭitam // KubjT_5.39 //

ardhacandrānvitaṃ kṛtvā bindunādayutaṃ kuru /
pañcapraṇava-m-uddhāraṃ rahasyaṃ kathitaṃ tava // KubjT_5.40 //

mantrāṇāṃ dīpakaṃ devi yathākarmaṇi yojayet /
vidyāyās tu prasaṅgena pañcapraṇavam uddhṛtam // KubjT_5.41 //
sāmprataṃ śṛṇu kalyāṇi vidyāmāhātmyam uttamam /
sevanāj japahomād vā dhyānāc ca kramaśo bhavet // KubjT_5.42 //

ṣaṇmāsāc cotpated devi sat yam etad udāhṛtam /
kṛtvā sāmrāṭajān doṣān uccārāt kalmaṣāpaham // KubjT_5.43 //

devadrohe gurudrohe koṭitriṃśaiḥ sa śudhyati /
chedane puṣpapattrāṇām āvartāc chudhyate tu saḥ // KubjT_5.44 //

sandhyālope kṛte devi trirāvarteṇa śudhyati /
āhnikacchedasañjāte śatam ekam udīrayet // KubjT_5.45 //

laṅghane samayānāṃ ca abhakṣyasya tu bhakṣaṇe /
avācyavācite devi sahasrāc chuddhir iṣyate // KubjT_5.46 //

kākolūkakapotānāṃ pakṣiṇāṃ ghātane kṛte /
sahasrair dvibhiḥ śudhyeta satyaṃ satyaṃ na saṃśayaḥ // KubjT_5.47 //

chāgameṣa tathānyāni mṛgajambūka ṛkṣayoḥ /
śuddhis trisahasrād devi yathā bhairava-m-abravīt // KubjT_5.48 //

sarpamārjārahantāro dundubhomatsyaghātakaḥ /
caturbhiś ca sahasrair hi śīghraṃ śuddhim avāpnuyāt // KubjT_5.49 //

śvasūkaranakulādi mūṣakaś cātha vāpi vā /
pañcabhiḥ śuddhir iṣyeta sahasrais tu kulānvaye // KubjT_5.50 //

gavāṃ hatvā praśudhyeta daśalakṣais tu saṅkhyayā /
brāhmaṇas tu yadā devi pramādād ghātito budhaiḥ // KubjT_5.51 //

lakṣair viṃśati śudhyeta naktāśī tu jitendriyaḥ /
bauddhārahantahantā ca dvijād dviguṇa śudhyati // KubjT_5.52 //

lākulā mauṣalāś caiva ye cānye lātapāṇayaḥ /
hatvā śuddhim avāpnoti koṭitrayajapena tu // KubjT_5.53 //

guruṃ hatvā pañca koṭyaḥ śudhyate tu pramādataḥ /
striyo ghātī durācāro daśa koṭyo japet priye // KubjT_5.54 //
naktāśī śuddhim āpnoti kṣetrapīṭhān bhramed yadi /
anyeṣāṃ varṇajātīnām adhamottamamadhyamāḥ // KubjT_5.55 //

lakṣais tu bhavate śuddhir dvitricatvārisaṅkhyayā /
ekād ekona kartavyaṃ varṇāṇāṃ ca krameṇa tu // KubjT_5.56 //

nindate yoginīṃ yas tu śivabhaktāṃś ca nindati /
śāstrāṇi dūṣayed yas tu striyam ākoṭayeti ca // KubjT_5.57 //

kroṣanti kanyakā devi sahasrāc chuddhir iṣyate /
vāmadakṣiṇasiddhānte śivavratadharo hataḥ // KubjT_5.58 //

koṭicaturbhir deveśi śudhyate japatatparaḥ /
yaḥ punas tattvavettā ca ṣoḍhānyāsaviśāradaḥ // KubjT_5.59 //

smaraṇāc chuddhir iṣyeta tathyaṃ bhairava-m-abravīt /
krodhena tu yadā devi uccaiḥśabdapralāpitam // KubjT_5.60 //

trivārāvartayed vidyāṃ śāntim āśu prayacchati /
kṛte karmaṇi bālānāṃ lūtācipiṭagaṇḍayoḥ // KubjT_5.61 //

jvaragrahaviṣādibhyaḥ oṣadhākhyāpanāya ca /
pañcāvartād viśudhyeta anvayī yas tu śāsane // KubjT_5.62 //

yaḥ punaḥ kramavettā ca śuddhāśuddhair na bādhyate /
deśikaṃ putrakaṃ vāpi sādhakaṃ samayajñakam // KubjT_5.63 //

pramādān nindate yas tu daśāvartād viśudhyati /
aliṃ jugupsayed yas tu phalguṣaṃ vā yadi priye // KubjT_5.64 //

ekoccāreṇa śudhyeta annaṃ vā yaj jugupsate /
kandukaṃ mallakoṣāḍhyā chippakaṃ carmakārakam // KubjT_5.65 //

dhvajaṃ sūnākaraṃ vāpi matsyaghātaṃ tu lubdhakam /
koṅkaṇaṃ cīnabāhlīkaṃ vaṅgālaṃ kāmarūpakam // KubjT_5.66 //

māgadhaṃ saindhavaṃ vāpi gujjaraṃ lāṭasaṃjñakam /
anye 'pi deśamadhyasthā vanavāsāntyajātayaḥ // KubjT_5.67 //
veśyādikramaśaḥ sarve nindanāc chuddhir iṣyate /
trirāvarteṇa deveśi akāmāt kāmato 'pi vā // KubjT_5.68 //

kāmato dviguṇaṃ devi kartavyaṃ siddhim icchatā /
trikhaṇḍā yādṛśaṃ proktaṃ prāyaścittaṃ kulānvaye // KubjT_5.69 //

dvātriṃśākṣarayā tadvat kartavyaṃ tattvavedibhiḥ /
ete nirodharūpās tu sādhakānāṃ prakāśitāḥ // KubjT_5.70 //

tadarthe kathitā vidyā yena sidhyanti sādhakāḥ /
śreyārthināṃ mayākhyātā madbhaktāḥ kṛtaniścayāḥ // KubjT_5.71 //

anyeṣāṃ na kadācit syāl laulyārthe ye sthitānaghe /
iyaṃ vidyā samākhyātā upayogād varānane // KubjT_5.72 //

sāmprataṃ padabhedas tu yathā yojyas tu bhairavi /
tathā te kathayiṣyāmi tac chṛṇuṣva samāsataḥ // KubjT_5.73 //

yā vidyā kathitā pūrvaṃ nādiphāntakrameṇa tu /
taccharīragatā varṇāḥ pañcapraṇavabheditāh // KubjT_5.74 //

pañcayonyāḥ svarūpeṇa varṇam ekaikasaṅkhyayā /
bhairavaḥ śabdarāśis tu ādikṣāntakrameṇa tu // KubjT_5.75 //

te varṇāḥ pañcapraṇavaiḥ sampuṭe[c] ca pṛthak pṛthak /
ādikṣāntakrameṇaiva niyojanam udāhṛtam // KubjT_5.76 //

dvābhyāṃ tu grathanaṃ kāryaṃ samastasyāpi śobhane /
sapta varṇān dadec cādau madhye vidyāpadaṃ dadet // KubjT_5.77 //

punaḥ sapta padasyānte tasyānte tu padaṃ punaḥ /
punaḥ saptakam uccārya padaṃ ca tadanantaram // KubjT_5.78 //

anena kramayogena nirvāhena tu yojayet /
kṣāntaṃ vai yāva deveśi tāvad eva niyojayet // KubjT_5.79 //

padasaṅkhyā samastasya nirvāhobhayadīpite /
mālinī dvādaśair bhedaiḥ śabdarāśis tu ṣoḍaśaiḥ // KubjT_5.80 //
anena kramaśaḥ sarve varṇāś caiva pṛthak pṛthak /
calacakravibhāgena padavidyāṃ yadā yajet // KubjT_5.81 //

tadā kṣobhaṃ karoty āśu divyādivyetaraṃ priye /
yonayaḥ pañcadhā yās tu sarvāḥ klidyanti nānyathā // KubjT_5.82 //

drāvaṇaṃ kṣobhaṇaṃ mohaṃ jṛmbhaṇaṃ śoṣaṇaṃ tathā /
sarvān tān kurute devi yadā śaktisamo bhavet // KubjT_5.83 //

prasuptabhujagākārā dvādaśānte varānane /
nābhiṣṭhā tu tathāpy evaṃ draṣṭavyā parameśvari // KubjT_5.84 //

dṛśyate dehamadhye tu vyomānte ca parāparā /
tasyāgre tu tato mantraṃ hutāśakaṇikākṛtim // KubjT_5.85 //

uccāreta tato mantraṃ śabdarūpaṃ hṛdi priye /
śabdānte śaktir uccāryā īṣanmandagamārutā // KubjT_5.86 //

padmasūtranibhākārā uccāryā sānunāsikā /
uccārāntāvasāne tu jñātavyālātacakravat // KubjT_5.87 //

tatra madhyagataṃ devi caitanyaṃ mantrasaṃyutam /
prasphuratkiraṇānekaiḥ koṭiśo dikṣv avasthitaiḥ // KubjT_5.88 //

tasyāpy ante tato devi śaktir ādyā manonmanī /
atītā tu yadā sā vai tadā bindvī udāhṛtā // KubjT_5.89 //

bindvante vyāpako devo māyātīto nirāmayaḥ /
sa śivo bhāvanātīto nirguṇo guṇasambhavaḥ // KubjT_5.90 //

adhikārī sarvakārī ca śaktyātīto mahāprabhuḥ /
anena kramayogena kramaḥ kāryaḥ suniścitaiḥ // KubjT_5.91 //

ātmā manaś ca mantraś ca śivaḥ śaktis tathaiva ca /
ekībhāvagato devi jñātavyaḥ siddhim īhakaiḥ // KubjT_5.92 //

tasmāt prāṇasamaṃ jāpyaṃ mantrānte nādagocare /
nādasyānte tato jñātvā etat smaraṇam ucyate // KubjT_5.93 //
smaraṇaṃ śaktir uddiṣṭā yā karoti gamāgamam /
tasyānte tu parā sūkṣmā sā kalā amṛtātmikā // KubjT_5.94 //

layātītā arūpā tu svayaṃvedyāvicārataḥ /
na tasya lakṣaṇaṃ devi na lakṣo naiva yojanā // KubjT_5.95 //

na kṣayo naiva vṛddhiś ca śuklakṛṣṇau na caiva hi /
na rātrir na dinaṃ caiva na sandhyā ayanaṃ tathā // KubjT_5.96 //

viṣuvaṃ naiva deveśi saṅkrāntir naiva vidyate /
sarvāvasthagatiṃ jñātvā vijñānam upajāyate // KubjT_5.97 //

etat kaulikam ākhyātam umāmāheśvaraṃ priye /
utpateta na sandeho lakṣajāpāc calasya tu // KubjT_5.98 //

calā śaktiḥ samākhyātā lakṣaṇena udāhṛtā /
avarṇā varṇasaṃyogā mālinī sā udāhṛtā // KubjT_5.99 //

padabhedagatā hy ekā asaṅkhyātā varānane /
evaṃ tadgraha-m-ākhyātaḥ sadyaḥpratyayakārakaḥ // KubjT_5.100 //

na kasyacin mayākhyātam umāmāheśvaraṃ priye /
satataṃ japate yas tu yoginīvallabho bhavet // KubjT_5.101 //
ṣaṇmāsāc chudhyate devi brahmaghno 'pi na saṃśayaḥ /
paśyate virajāṃ śāntāṃ jyotirūpāṃ mahādyutim // KubjT_5.102 //

japasya lakṣaṇaṃ devi idānīṃ śṛṇu sāmpratam /
ekoccāraśatānte tu parāvasthā tu gīyate // KubjT_5.103 //

śatabhedaḥ samākhyātas tadguṇo daśa eva tu /
sahasrabhedam ity uktaṃ lakṣaḥ śataguṇaḥ smṛtaḥ // KubjT_5.104 //

koṭibhedaḥ śatānāṃ tu lakṣāṇāṃ varavarṇini /
etaj japavidhānaṃ tu kathitaṃ tava śobhane // KubjT_5.105 //

muktakaḥ śatabhedena yuktaṃ śataguṇaṃ śatam /
calacakravibhāgena lakṣabhedam udāhṛtam // KubjT_5.106 //
calacakraṃ yadā devi koṭibhedo varānane /
bāhyataḥ kathito bhadre adhyātmikam ataḥ śṛṇu // KubjT_5.107 //

udbhave śatabhedas tu sahasro viśleṣake viduḥ /
laye tu lakṣabhedo vai layātīte tu koṭayaḥ // KubjT_5.108 //

vāmā jyeṣṭhā tathā raudrī bindvī ca samudāhṛtā /
icchā jñānī kriyā śāntā krameṇaiva surārcite // KubjT_5.109 //

ātmacāragatiṃ jñātvā japaḥ kāryaḥ sadā budhaiḥ /
anenaivākṣasūtreṇa lakṣalakṣaṇalakṣite // KubjT_5.110 //

kartavyo hi japo nityaṃ sarvaśāstraviśāradaiḥ /
bhuvanākhye varārohe śaktyākhye tu tathaiva hi // KubjT_5.111 //

cāroccāravibhāgena japaḥ śreṣṭha udāhṛtaḥ /
mālā pañcāśikā proktā sūtraṃ śaktiḥ śivātmikā // KubjT_5.112 //

grathanaṃ kuṇḍalī śaktir layānte merusaṃsthitam /
etad guptataraṃ kāryam akṣasūtraṃ śivātmakam // KubjT_5.113 //

prakaṭaṃ naiva kartavyaṃ na meruṃ laṅghayet kvacit /*
śaṅkhasphaṭikarudrākṣaputrañ jīvakariṣṭakāḥ // KubjT_5.114 //*

evamādyāḥ smṛtā ye tu maṇimālā varānane /
na tatra vidyate devo na mantro naiva cetanā // KubjT_5.115 //

yatra yatra sthitā mālā na doṣo vidyate priye /
mantranyāse kṛte devi kila gopyaṃ tu kārayet // KubjT_5.116 //

śarīraṃ kutra gopyaṃ tu kārayīta varānane /
mantranyāse kṛte hy ātmā sakalīkṛtavigrahaḥ // KubjT_5.117 //

yathā gopyaṃ na yuñjeta tadvac caivākṣamālikā /
akṣaṃ cendriyam ity uktaṃ sūtraṃ kuṇḍalinī smṛtā // KubjT_5.118 //

lakṣaṃ tu sā parā sūkṣmā kalā hy amṛtavāhinī /
saṃyogakāriṇī vyomni tena sūtreti kīrtitā // KubjT_5.119 //
saṅkhyāgrahaṇakāryeṣu sā coktā akṣamālikā /
śaṅkhādyās tu varārohe japakarmaṇi śasyate // KubjT_5.120 //

śaṅkhajaṃ tu śriyākāmaḥ sphāṭikaṃ muktihetave /
padmākṣā padmajā proktā śriyāpuṣṭikarā priye // KubjT_5.121 //

rudrākṣaiḥ siddhim āpnoti yac cānyaṃ khecarīpadam /
jīvakā sarvadā jñeyā gopucchāgrathitānaghe // KubjT_5.122 //

vidrumā vaśyakāryeṣu mauktikā sarvakāmadā /
anyāni tu smṛtā ye vai ratnajā parameśvari // KubjT_5.123 //

sarvadā te samuddiṣṭā nātra kāryavicāraṇāt /
riṣṭakākṣāsthijā mālā abhicāre praśasyate // KubjT_5.124 //

nāgavaṅgas tathā lohā miśrāś cānye 'pi ye smṛtāḥ /
māraṇe tāṃ praśasyeta stambhane mohane tathā // KubjT_5.125 //

kampane dhvaṃsane devi kartavyā cābhicārake /
evam anye 'pi ye proktās teṣāṃ śreṣṭhā tu śaṅkhajā // KubjT_5.126 //

praśastā sarvakāryeṣu japakarmaṇi śasyate /
śaṅkhāvartā tu yā nāḍī śikhānte tu vyavasthitā // KubjT_5.127 //

tena śaṅkhamayaṃ proktam akṣasūtraṃ surādhipe /
sphuṭate mastake yā sā dvidhā caiva visarpiṇī // KubjT_5.128 //

sphāṭikaṃ tena coddiṣṭaṃ guruvaktre pratiṣṭhitam /
raudrībhāva[ḥ] smṛto rudras tālvagre ca vyavasthitaḥ // KubjT_5.129 //

śabdasparśaraso rūpaṃ gandhatanmātrasaṃyutam /
vikāritve pravarteta nirodhāl lakṣam eva ca // KubjT_5.130 //

tena rudrākṣamālāyā japaḥ śreṣṭha udāhṛtaḥ /
putravad udare kṛtvā prasuptāmṛtakuṇḍalī // KubjT_5.131 //

tayā nīyaty asau jīva adhaś cordhvena bhāvini /
putrañjīvakasaṃjñā tu tenaiṣā samudāhṛtā // KubjT_5.132 //
ariṣṭāni anekāni sukhaduḥkhātmikāni tu /
bhuñjate satataṃ devi arjitaṃ yat purā dhanam // KubjT_5.133 //

ariṣṭākhyā smṛtā mālā aprameyā bhavāntare /
hṛtpadme saṃsthitā nityam akṣarāṇāṃ prabodhikā // KubjT_5.134 //

padmākṣamālā sā proktā śāstre śāstre varānane /
evamādyāḥ smṛtā ye tu paryāyā akṣamālayā // KubjT_5.135 //

te sarve ātmanaś caiva kathitāś ca kuleśvari /
akṣasūtravidhiḥ khyātaḥ samyak kaulikavedinām // KubjT_5.136 //

sāmprataṃ nyāsam ākhyāmi śṛṇu tattvena śobhane /
svābhāvikaṃ calaṃ dīptaṃ sthiraṃ dravanabhoyutam // KubjT_5.137 //

nyāsamātraṃ samākhyātaṃ ṣoḍhādvādaśabhedataḥ /
ṣoḍhā śaktiḥ samākhyātā parā caivākṣarā śubhā // KubjT_5.138 //

kuṇḍalī nābhideśasthā parā sā vyomarūpiṇī /
ekā eva parā sūkṣmā akṣayā tejarūpiṇī // KubjT_5.139 //

jñātavyā sā parā devī ṣaḍvarṇarahitā kalā /
brahmasthānagatā sūkṣmā svābhāvikam udāhṛtā // KubjT_5.140 //

viṣṇusthāne calā proktā dīptā rudrapade smṛtā /
īśvare sthirasaṃjñā tu sadākhye dravasambhavā // KubjT_5.141 //

śaktisthā vyomarūpā tu jñātavyā tattvavedibhiḥ /
aṇimādiguṇādhārā ṣaḍguṇā guṇabodhanī // KubjT_5.142 //

vyāpinī vyomarūpā ca anantānāthanāśritā /
saṃyoktrī ca viyoktrī ca sadbhāvaguṇasaṃsthitā // KubjT_5.143 //

ekā eva parā śaktiḥ saṃsthitā kṛtyabhedataḥ /
kṛtyabhedena bhedo 'syā na bhedaḥ paramārthataḥ // KubjT_5.144 //

evaṃ nyāse kṛte devi antaraṅge pravartate /
bahiraṅge varṇarūpā ca ekā caiva anekadhā // KubjT_5.145 //
ṣoḍhādvādaśabhedena nyāsaḥ prokto gamāgame // KubjT_5.146 //

iti kulālikāmnāye śrīkubjikāmate bṛhatsamayoddhāraḥ śabdarāśimālinītadgrahavyāptinirṇayo nāma pañcamaḥ paṭalaḥ

*************************************************************************


śrīkubjikā uvāca

japasya lakṣaṇaṃ deva pūrvaṃ hi kathitaṃ tvayā /
ekoccāraśataṃ jñeyaṃ sahasraṃ lakṣam eva ca // KubjT_6.1 //

koṭayas tu tathā śambho pṛthaglakṣaṇalakṣitāḥ /
na me jñātaṃ pramāṇaṃ tu japasya suranāyaka // KubjT_6.2 //

tad ahaṃ śrotum icchāmi mandabuddhyālpacetasā // KubjT_6.3 //


śrībhairava uvāca

yā sā kuṇḍalinī śaktis cidrūpā ca parā kalā /
ādyā śaktir maheśasya aṇumātrā hṛdi sthitā // KubjT_6.4 //

sā aṇu[ḥ ] kathitā tantre dve aṇū truṭim āśritā /
truṭibhūtā tu sā devī japtavyā tu parāparā // KubjT_6.5 //

varṇahīnā parā proktā aparā varṇarūpiṇī /
evaṃ jñātvā varārohe japaḥ kāryaḥ sadā budhaiḥ // KubjT_6.6 //

truṭirūpā tu sā devī tadādhāre vyavasthitā /
kalate prāṇagā nityaṃ daśasthāne hy anukramāt // KubjT_6.7 //

brahmā viṣṇus tathā rudra īśvaro 'tha sadāśivaḥ /
kuṇḍalī vyāpinī caiva praśāntā viṣuvat tathā // KubjT_6.8 //

śaktisthānaṃ tu deveśi ete sthānā daśa smṛtāḥ /
yeṣāṃ sañcarate devaḥ śivaḥ paramakāraṇaḥ // KubjT_6.9 //

ūrdhve vā yadi vā tiryak svasthāne vā sureśvari /
prasphureta kalair yuktā daśabhis tu mahābalaiḥ // KubjT_6.10 //

daśadhā kalanaṃ tena kathitaṃ tava śobhane /
prayatnena kṛtoccāraṃ yāvac chaktir layaṃ gatā // KubjT_6.11 //

tāvad devi śataṃ proktaṃ varṇoccāre na saṃśayaḥ /
svābhāvikam anuccārya sūkṣmādhāro jagatpatiḥ // KubjT_6.12 //

śatadhā kalanaṃ tasya truṭirūpasya yoginaḥ /
sahasraṃ tu samuddiṣṭaṃ daśadhā parameśvari // KubjT_6.13 //

ubhayasya parityāgād kalādhāraḥ sadāśivaḥ1 /
dṛkkriyājñānanirmuktaḥ kalate ca sahasradhā // KubjT_6.14 //

lakṣabhedaḥ samuddiṣṭa iti śāstre na saṃśayaḥ /
japo hy evaṃ samuddiṣṭo yogināṃ tattvavedinām // KubjT_6.15 //

lakṣātīto manātīto nirmuktas tattvabandhanaiḥ /
unmanatve sadā līno aṇurūpo nakiñcanaḥ // KubjT_6.16 //

sattāmātrasthito dehī guṇānāṃ pratibodhakaḥ /
viṣayabhāvanirmuktaḥ kalate lakṣadhā priye // KubjT_6.17 //

koṭis tu bhavate hy evaṃ jñātavyaṃ mantravādibhiḥ /
soccāropāṃśubhūtas tu mānaso manavarjitaḥ // KubjT_6.18 //

japaḥ pūrvaṃ samākhyātaḥ śāstre śāstre surārcite /
saśabdoccārayogena śuddhyarthe kathitaṃ sphuṭam // KubjT_6.19 //

siddhyarthe 'pāṃśur uddiṣṭaḥ svapravṛtto hṛdi sthitaḥ /
mānaso yogahetvarthe ubhayatra vivarjitaḥ // KubjT_6.20 //

manātīto bhaved devi mokṣadas tu na saṃśayaḥ /
evaṃ devi samākhyāto japaḥ prāṇasamas tava // KubjT_6.21 //

japaḥ prāṇasamaḥ kāryo dṛṣṭādṛṣṭaphalārthinām /
avarṇā varṇasaṃyogā mayā te samudāhṛtā // KubjT_6.22 //
nirālambe mahāśūnye yat tejam upajāyate /
tadgarbhe abhyasen nityaṃ bhāgyahīno 'pi sidhyati // KubjT_6.23 //

yogamūlī viśuddhī ca sārṇave sā ca ekatā /
ekatra saṃsthitānandaṃ kularatnaṃ tridhā priye // KubjT_6.24 //

śrīkubjikā uvāca
mudrā tu sūcitā nātha na me jñātā mahāprabho /
tan mamācakṣva deveśi yena bhrāntir vinaśyati // KubjT_6.25 //

śrībhairava uvāca

pātālordhvagataṃ yac ca śṛṅgāṭapuramadhyagam /
golākāraṃ tato devi randhrasyordhvagataṃ priye // KubjT_6.26 //

cakradvayam idaṃ proktaṃ prādhānyena vyavasthitam /
vedhaghaṭṭanirodhaṃ ca uccārākṛṣṭikārakam // KubjT_6.27 //

stobhastambhanam āveśo gamaṃ caivātra suvrate /
etadvirahito mantrī hāsyatāṃ yāti niścitam // KubjT_6.28 //

anena jñātamātreṇa pratyayān kurute bahūn /
vṛttirājā varārohe niveśya cakramadhyataḥ // KubjT_6.29 //

vṛttihīnas tatas tatra kāvyakartā na saṃśayaḥ /
cakramadhye ca sañcintya suśuklāṃ ca parāparām // KubjT_6.30 //

pustakavyagrahastāṃ ca jñānamudrādharāṃ tathā /
sphāṭikenākṣasūtreṇa sarvābharaṇabhūṣitām // KubjT_6.31 //

sragdāmalambitagalāṃ prabhāmaṇḍalamaṇḍitām /
dvibāhu-r-ekavadanāṃ candrakoṭisamaprabhām // KubjT_6.32 //

udgirantī[ ṃ ] mahaughena śāstrakoṭīr anekaśaḥ /
evaṃ dhyānasamāviṣṭaḥ sākṣād vāgīśvaro bhavet // KubjT_6.33 //

saṃskṛtaṃ prākṛtaṃ caiva vedasiddhāntagahvaram /
granthataś cārthataś caiva udgiren nātra saṃśayaḥ // KubjT_6.34 //
pīṭhamadhyagatābhyāsāt pīṭhadvāre 'thavā priye /
sampradāyam idaṃ kaulaṃ śāktaṃ śaktipadānugam // KubjT_6.35 //

mātrāyogena deveśi mudrābandhaṃ tu kārayet /
sā mātrā gīyate cātra uccāravaśavartinī // KubjT_6.36 //

uccaraṃ sahajaṃ devi dehamadhye vyavasthitam /
śatasaṅkhyāpramāṇena yāvad uccarate parām // KubjT_6.37 //

tāvad āviṣṭadehas tu śāstrārthaṃ vadate sudhīḥ /
nityārūpeṇa saivātra dhyāyed raktasamaprabhām // KubjT_6.38 //

lākṣālaktakasaṅkāśāṃ caturvaktrāṃ caturbhujām /
mūrtitrayasamopetāṃ tribhir bhedair vyavasthitām // KubjT_6.39 //

tristhāṃ trimārgagāṃ devīṃ trināḍīsamatāṃ gatām /
nityaklinnāṃ ca deveśi tathā caiva madadravām // KubjT_6.40 //

devyārūpadharāṃ sarvām ekavaktrāṃ dvibāhukām /
pāśāṅkuśadharāṃ sarvāṃ madavibhrāntalocanām // KubjT_6.41 //

yauvanasthāṃ madonmattāṃ madirānandananditām /
smared devyāḥ svarūpaṃ tu tatprayogavyavasthayā // KubjT_6.42 //

taḍitsahasrabandhūka- dāḍimīkusumadyutim /
pañcaśṛṅgāṭakādhārāṃ sā parā pararūpiṇī // KubjT_6.43 //

mahāyogavilāsā tu śivādyavanigocaram /
vyāpayitvā sthitā devī ravinakṣatramaṇḍalam // KubjT_6.44 //

śṛṅgāṭakaṃ cordhvamukhaṃ tiryagrekhāgramūlagam /
śikhordhvakuṇḍalākāraṃ kāmaśakti-r-adhisthitam // KubjT_6.45 //

pañcaśṛṅgāṭakāsīnaṃ sthitaṃ tatra varānane /
devyārūpadharaṃ cakraṃ dhyāyed evaṃ na saṃśayaḥ // KubjT_6.46 //

eṣa bandhas tu mudrāyāḥ kathitas te kuleśvari /
tritattvena tu mantreṇa vakṣyamānena kārayet // KubjT_6.47 //
drāvaṇaṃ kṣobhaṇaṃ caiva ākarṣavaśam eva ca /
pūjāvidhānaṃ deveśi devyāyā vīravandite // KubjT_6.48 //


śrīkubjikā uvāca

triśikhā padmamudrā ca yonimudrā viśeṣataḥ /
tāsāṃ lakṣaṇam ākhyāhi yathāvat sphuṭato vada // KubjT_6.49 //


śrībhairava uvāca

mudrāṇāṃ lakṣaṇaṃ devi kathayāmi samāsataḥ /
hastābhyāṃ kārayed ādau sampuṭaṃ cordhvadiṅmukham // KubjT_6.50 //

aṅgulyā grathayet sarvāḥ saṃśliṣṭam ubhayeṣv api /
tarjanyānāmikau kuñcya saṃśliṣṭau madhyasaṃsthitau // KubjT_6.51 //

tābhyāṃ mūle mukhaṃ kāryaṃ tarjanyāyā varānane /
saṃśliṣṭau sammukhau dvau tu madhyamau ūrdhvadiṅmukhau // KubjT_6.52 //

saṃyogena varārohe aṅguṣṭhau ca kaniṣṭhakau /
tādṛśīva hi kartavyā triśikhā tu vidhīyate // KubjT_6.53 //

karābhyāṃ sampuṭaṃ kāryaṃ maṇibandhau tu saṃhatau /
agrāṅgulyā prasāryeta aṅguṣṭhau madhyasaṃsthitau // KubjT_6.54 //

padmamudrā samākhyātā yonimudrām ataḥ śṛṇu /
hastābhyāṃ sampuṭaṃ kāryaṃ kaniṣṭhā madhya yojayet // KubjT_6.55 //

puṭākārau karau kṛtvā aṅguṣṭhau madhyasaṃsthitau /
niḥsṛtā vāmahastasya aṅgulyā tu kanīyasī // KubjT_6.56 //

yonimudrā smṛtā bhadre sarveṣāṃ kṣobhakārikā /
etā mudrāḥ samākhyātā dhyānapūjāvisarjane // KubjT_6.57 //

sāmprataṃ khecarīṇāṃ tu yathā mudrā khagādhipe /
kathayāmi samāsena tvatprītyā khagagāminī // KubjT_6.58 //
anāmā karṇike yojyā ṣoḍaśāraṃ tu pīḍayet /
pīḍanād ṛjutāṃ yāti khagamārge tu bhāvini // KubjT_6.59 //

phādināntagate lakṣe khagatiś ca na saṃśayaḥ /
ṣaṭpattraṃ mūrdhnitaḥ kṛtvā tarjanyāgre tu yojayet // KubjT_6.60 //

śūnye śūnyamano bhūtvā sampīḍyeta parasparam /
ṣaṭpattraṃ tu vikāśyeta udānapreritena tu // KubjT_6.61 //

bhāvayen nādiphāntaṃ tu khagatīti na saṃśayaḥ /
dvādaśārordhvanālena lambikānte niveśayet // KubjT_6.62 //

bhedanaṃ kuñcitenaiva cārgalaṃ kūrmasaṃyutam /
bhāvayen nādiphāntaṃ tu khagatiṃ vīravandite // KubjT_6.63 //

padmamudrā tridhā proktā yonimudrām ataḥ śṛṇu /
yoniṃ yonau samākramya mudgareṇa tu bhedanam // KubjT_6.64 //

visargadvayasaṃyogāt khagagāmī bhaved dhruvam /
amṛtākhyā parā yonir bhāvayen mastakopari // KubjT_6.65 //

ākramya gandhamārgaṃ tu yojanā nādiphāntagā /
khagatir bhavate-d-evaṃ yonimārge vicakṣaṇaḥ // KubjT_6.66 //

uccārya vāmaśaktiṃ tu sandhayed granthimadhyataḥ /
vikṣepam ūrdhvataḥ kṛtvā pare yonau tu bhāvanā // KubjT_6.67 //

anena khagagāmitvaṃ bhavate tu na saṃśayaḥ /
yonimudrā samākhyātā tribhedā parikīrtitā // KubjT_6.68 //

triśikhālakṣaṇaṃ devi kathyamānaṃ nibodhata /
karābhyāṃ caiva tarjanyāṃ pīḍayet tat prayatnataḥ // KubjT_6.69 //

brahmanāḍyā dvirabhyāsād āsanaṃ mandarasya tu /
triśikhā nāma mudreyam arpaṇaṃ khagamārgayoḥ // KubjT_6.70 //

golakaṃ śūnyamārgasthaṃ pathatrayagataṃ priye /
kṣepaṇaṃ bindukoṭyūrdhvam avanīṃ kramya pādayoḥ // KubjT_6.71 //
guhye niveśya mantrajñas triśikhaṃ khecaraṃ priye /
anena khagagāmī 'sau bhavate sādhakottamaḥ // KubjT_6.72 //

karaṇaṃ cordhvamūlaṃ syād bandhayet khagamaṇḍalam /
ākramya pañcamaṃ tatra karābhyāṃ caiva śūlini // KubjT_6.73 //

jānukau kurpare yojya vikṣepo guhyamadhyataḥ /
vedhanaṃ brahmarandhrasya kathitaṃ tu tapodhane // KubjT_6.74 //

khagamārgagatis tv evaṃ bhavate tu sulocane /
eṣā mudrā samākhyātā navabhedair vyavasthitā // KubjT_6.75 //

mudrā śaktir iti khyātā mudritaṃ drāvayiṣyati /
tena mudrā samākhyātā kathitā parameśvari // KubjT_6.76 //

mudritaṃ gopitaṃ proktaṃ cicchaktyā yā parāparā /
na jñāyate varārohe sā tu mudrā udāhṛtā // KubjT_6.77 //

ajñānamalarūpeṇa yāvad baddhaḥ sa pudgalaḥ /
na jānāti parātmānaṃ tāvan māyā pravartate // KubjT_6.78 //

bhinne tamasi caikatvaṃ yadā paśyati mānavaḥ /
tadā sā tu parā proktā bandhamokṣakarī priye // KubjT_6.79 //

ekā sā paramā śaktiḥ saṃsthitā tu śivecchayā /
mocayanti grahādibhyaḥ pāśaughān drāvayanti ca // KubjT_6.80 //

mocanād drāvaṇād yasmān mudrākhyāḥ śaktayaḥ smṛtāḥ /
khagatir hy ūrdhvabhāvena khagamārgeṇa nityaśaḥ // KubjT_6.81 //

carate sarvajantūnāṃ khecarī tena sā smṛtā /
paratv' ekā tu sā jñeyā punaś caiva tridhā smṛtā // KubjT_6.82 //

icchā jñānī kriyā sā tu varṇarūpam upāgatā /
pañcāśabhedabhinnā sā ekā eva-m-udāhṛtā // KubjT_6.83 //

aṅgāvayavasampūrṇā mālayitvā jagat sthitā /
nādiphāntasvarūpeṇa tena sā mālinī smṛtā // KubjT_6.84 //
sapta koṭyas tu mantrāṇām aprameyās tu yāḥ smṛtāḥ /
svatantrasthās tu tāḥ sarvā mudritāḥ parameśvari // KubjT_6.85 //

tena mudrā samākhyātā sadyaḥpratyayakārikā /
avayave mātṛrūpā tu svaiḥ svair aṃśair vyavasthitā // KubjT_6.86 //

brahmāṃśā caiva rudrāṃśā kaumāryāṃśā varānane /
vaiṣṇavyā caiva yāmyāṃśā aindryāṃśā ca tathānaghe // KubjT_6.87 //

yogeśvaryā ca yogāṃśā yogayogīśanāyikā /
ete hy aṃśāḥ smṛtāḥ sapta punaḥ saptasu saptasu // KubjT_6.88 //

brahmāṇyāḥ sapta-m-uddiṣṭāḥ sapta māheśvarī punaḥ /
kaumāryāḥ sapta-m-uddiṣṭā vaiṣṇavyāḥ sapta eva ca // KubjT_6.89 //

vārāhī sapta-m-uddiṣṭā aindrāṇyāḥ sapta eva tu /
cāmuṇḍā sapta-m-uddiṣṭā evaṃ vai sapta saptasu // KubjT_6.90 //

pañcāśaikona vai devyā bhuvanāvalisaṃsthitā[ḥ] /
atra bhedair anekaiś ca saṃsthitā bhuvanāvaliḥ // KubjT_6.91 //

tasya dehagatā romā[ḥ] koṭyas trīṇi prakīrtitāḥ /
lakṣāṇi caiva pañcāśad romāṇāṃ tu tadudbhavā // KubjT_6.92 //

ekaikaromakūpeṣu yoginyaḥ koṭisaṃsthitāḥ /
trikoṭikoṭikoṭīnāṃ koṭayas tu anekadhā // KubjT_6.93 //

yathā cāmbaraparyantā pṛthivyādiṣu sambhavāḥ /
aṇavas tv apramāṇās tu tattve tattve tv anekadhā // KubjT_6.94 //

sūkṣmarūpās tathā rudrā eṣāṃ saṅkhyā na vidyate /
vyāpitaṃ tu samastaṃ hi rudraiḥ sūkṣmataraiḥ priye // KubjT_6.95 //

evaṃ mudrā samākhyātā vyāpayitvāprameyataḥ /
ekā eva parā mudrā yasyedaṃ tiṣṭhate jagat // KubjT_6.96 //

yaṃ yaṃ spṛśati sā hy aṅgaṃ sā sā mudrā vidhīyate /
nṛtyaṃ valgaṃ tathā hāsyaṃ rodanaṃ sphoṭam eva ca // KubjT_6.97 //
yad vikāraṃ prakurvanti tat sarvaṃ mudrasaṃjñakam /
aṅgulyā aṅganā proktā aṅge carati nityaśaḥ // KubjT_6.98 //

aṅgulyā tena coddiṣṭā mudrābandhe varānane /
kaṃ śarīram iti khyātaṃ nyastā tasmin pravartate // KubjT_6.99 //

helāgamanamārgeṇa tena nāmā kanīyasī /
anāmā nāmarahitā koṭibhedair vyavasthitā // KubjT_6.100 //

nāmaṃ na śakyate vaktum anāmā tena gīyate /
madhye pravartate nit yam āśrayā pudgalasya tu // KubjT_6.101 //

tatrādhārād vrajed ūrdhvaṃ punarāgamanaṃ priye /
madhyamā nāma tenātra kathitā mantravādinām // KubjT_6.102 //

tarjanaṃ kurute nityaṃ saṃyojanaviyojanam /
tarjayantī mahāmohaṃ pāśajālam anantakam // KubjT_6.103 //

tarjanī tena sā proktā mudrā sarveṣu cottamā /
aṅguṣṭhaś caughabhūtā tu pravāhe satataṃ priye // KubjT_6.104 //

uccāreṇa pravarteta aṅguṣṭhas tena sa smṛtaḥ /
aha-m-ūrdhvagatiḥ proktaḥ stau ti rātrī nigadyate // KubjT_6.105 //

hastau tena samākhyātau vāmadakṣiṇa ucyate /
vāme sṛṣṭir iti proktā saṃhāraṃ dakṣiṇe viduḥ // KubjT_6.106 //

savyāsavyagatau tena kathitau vīranāyike /
vāmāvyāptaṃ jagat kṛtsnaṃ saṃhārāntaṃ tadā priye // KubjT_6.107 //

saṃyogena varārohe ātmā kuṇḍalinī smṛtā /
iyaṃ sā paramā yonir yonīnām uttamā priye // KubjT_6.108 //

yo jānāti varārohe śaktir ādyā manonmanī /
tena jñātaṃ jagat sarvaṃ varṇāvarṇavivarjitam // KubjT_6.109 //

sā mudrā tu samākhyātā viśvavyāptikarī parā /
dvau bindū cūlike dve tu visargaśaktisampuṭam // KubjT_6.110 //
tadūrdhvam iha nādāntaṃ vibhvī śūnyam udāhṛtam /
janmasthānāt samudyantī yāvat tadbhavamaṇḍalam // KubjT_6.111 //

sṛṣṭisaṃhārayogena meḍhram-ādhāramadhyagam /
evaṃ mudrā samākhyātā vāṅmanaḥkāyakarmabhiḥ // KubjT_6.112 //

kim anyat pṛcchase devi tat sarvaṃ kathayāmy aham // KubjT_6.113 //


iti kulālikāmnāye śrīkubjikāmate japamudrānirṇayo nāma ṣaṣṭhaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

yā sā devī (deva Ed.) parā yoniḥ samayā kubjinī parā /
tām ācakṣva prayatnena saṃsphuṭaṃ vyāptilakṣaṇam // KubjT_7.1 //


śrībhairava uvāca

śṛṇu devi yathātathyaṃ devyā māhātmyam uttamam /
kārye vātha akārye vā uktānukteṣu vastuṣu // KubjT_7.2 //

kubjīśānīṃ japed yas tu tasya pāpaṃ na vidyate /
yaḥ punaḥ śuddhabhāvātmā samayākhyāṃ maheśvarīm // KubjT_7.3 //

japet tasya pa tad vastu yan na sidhyati bhūtale /
etat paramasamayaṃ devītantre prakīrtitam // KubjT_7.4 //

na deyaṃ yasya kasyāpi yasmāt sarvaṃ prapadyate /
tantre tantre tu samayā kathitānekadhā mayā // KubjT_7.5 //

anyakalpopacāreṣu niruddhā tatra śāsane /
eṣā sā samayā devi atra sarvaṃ pratiṣṭhitam // KubjT_7.6 //
catuṣpīṭheṣu samayās te 'tra sarve vinirgatāḥ /
eṣā rājeśvarī devī samayācāranirgatā // KubjT_7.7 //

nirācāreṇa yogena sidhyate hy avicārataḥ /
pañcavyāptam ataḥ sarvaṃ sarvavyāptyantasaṃsthitam // KubjT_7.8 //

asyoccāraṇamātreṇa tan nāsti yan na sādhayet /
kampate bhuvanaṃ sarvaṃ trailokyaṃ suraḍāmaram // KubjT_7.9 //

samayākhyaṃ japantasya kṣubhyate sacarācaram /
vāmadakṣiṇatantreṣu sāmānyā samayā parā // KubjT_7.10 //

tasyā devyāḥ prabhāvo 'yaṃ yā pañcāśapadātmikā /
siddhamārge 'nyathā devi dvātriṃśaguṇalakṣitā // KubjT_7.11 //

kubjikā nāma vikhyātā samayasthā kuleśvarī /
yatra viśveśvaraṃ sarvaṃ samayādyaṃ vinirgatam // KubjT_7.12 //

mantramudrāgaṇo hy atra vidyāmaṇḍalakādikam /
yasyāḥ kamalinī devī hṛdisthā sampravartate // KubjT_7.13 //

yayā sṛṣṭam idaṃ sarvam ābrahmastambhagocaram /
kuladīpā śirasthāsyāḥ ṣaḍvidhādhvaprabodhikā // KubjT_7.14 //

barbarākhyā śikhā hy asyās tritattvordhvavyavasthitā /
mudrādhāragatā devī bahurūpātra nirgatā // KubjT_7.15 //

chādayantī samastāṃ tu śabdarāśiṃ tu mālinī /
kavacaṃ yasyā mahādevyā mantramāyātmakaṃ mahat // KubjT_7.16 //

kiṇkiṇiṃ taṃ pracaṇḍograṃ tejodedīpyavarcasam /
jñeyaṃ vṛddhopamaṃ netraṃ tattvārthaguṇasaṅkulam // KubjT_7.17 //

saṃvartādiśivāntasthaṃ ṣaḍasraṃ piṅgalocanam /
tad astraṃ koṅkaṇeśānyā yena vyāptaṃ ṣaḍadhvaram // KubjT_7.18 //


śrīkubjikā uvāca
kathaṃ tu kubjikā nātha vada mantrapadānvitam /
sarvajñā sarvadā devī lakṣaṇena samanvitā // KubjT_7.19 //

uvāca bhairavo hy evaṃ kubjikāṃ śṛṇu kubjike /
kiṃ tu tvayā na vaktavyā yāvan nādeśitaḥ śiśuḥ // KubjT_7.20 //

ccevīti padaṃ prathamaṃ ṇiki ṇiki dvitīyakam /
chīṃ chāṃ padaṃ tṛtīyaṃ tu khimurāgho-a caturthakam // KubjT_7.21 //

me na ṇa ña ṅa pañcamaṃ hrauṃ hrīṃ hrāṃ ṣaṣṭhamaṃ padam /*
yaikābjikuśrī saptamaṃ tivagabha mona aṣṭamam // KubjT_7.22 //*

vilomena padāny aṣṭau dvātriṃśākṣaramālikā /
pañcapraṇava-m-ādyantā viyuktā lakṣaṇādhikā // KubjT_7.23 //

ādikūṭāvasāne tu catvāriṃśad dhi mālinī /
vilomenoddhared devī[ṃ] guruvaktropadeśataḥ // KubjT_7.24 //

rephasaham idaṃ kūṭaṃ vidyāsaptamakaṃ padam /
śrīlope sanniyoktavyaṃ jīvitaṃ kubjike mama // KubjT_7.25 //

svamanīṣikāto 'nyathā sa vidviṣṭo marīcibhiḥ /
yasmād bhāṇḍāram ity evaṃ sarvasvaṃ yoginīkule // KubjT_7.26 //

atha cet sarvapīṭheṣu māteyaṃ samayātmikā /
asyāḥ smaraṇamātreṇa vihvalaṃ tu jagattrayam // KubjT_7.27 //

bhavate nātra sandeha iti mātā surakṣitā /
hṛdayādyastraparyantam ekoccāreṇa suvrate // KubjT_7.28 //

siddhamārgaṃ yathā brūmi vilomena vilomataḥ // KubjT_7.29 //

yastrā-a yaivvāṇāṅkako ccevi ṇiki ṇiki |
yayātratrane yaikārintāhama chīṃ chāṃ |
yacāvaka yaipārūhuba khimurāgho-a me na ṇa ña ṅa |
yaikhāśi kheśirarbaba hrauṃ hrīṃ hrāṃ |
seraśi yaipādīlaku yaikābjikuśrī |
yayādahṛ yailāmatkahṛ tivagabha mona || KubjT_7.30 ||
pañcadaśākṣaraṃ hṛdayaṃ śiraś caiva trayodaśa /
ekādaśākṣarā śikhā viṃśadekona kavacam // KubjT_7.31 //

netraṃ trayodaśaiḥ proktam astraṃ caiva caturdaśam /
pañcapraṇava-m-ādyantā yathā vidyā tathā kuru // KubjT_7.32 //

etat kaulikabhāṣāyāṃ kathitaṃ tu sapratyayam /
saṃsphuṭaṃ guruvaktrasthaṃ vilomasthaṃ na sidhyati // KubjT_7.33 //

kaulikedaṃ samākhyātaṃ siddhamārgasudurlabham /
ccevi ti prathamaṃ padaṃ ṇiki ṇiki dvitīyakam // KubjT_7.34 //

chīṃ chāṃ caiva tṛtīyaṃ syāt hrauṃ hrīṃ hrāṃ rdhvekhośitri caturthakam |
hreṃ me na ṇa ña ṅa pañcamaṃ khimurāgho-aśrī ṣaṣṭham || KubjT_7.35 ||

yaikābjiku mona hrīṃ saptamam |
raphasaha eaṃ kūṭam aiṃ vilomena cāṣṭamam || KubjT_7.36 ||

dvātriṃśadakṣarā devī niyuktā guṇaśālinī /
ādikūṭakrameṇaiva vilomenoddhṛtā iyam // KubjT_7.37 //

guruvaktropadeśena saṃsphuṭaṃ kathitaṃ tava // KubjT_7.38 //

stram-a vvāṇāṅkako ccevi |
traṃne nijiteśvavi ṇiki ṇiki caṃvaka keghvila chīṃ chāṃ |
yaikhāśi kerintāhama hrauṃ hrīṃ hrāṃ me na ṇa ña ṅa |
seraśi rarbaba khimurāgho-aśrī |
yaṃdahṛ yaikābjikulamaka mona hrīṃ hsphreṃ aiṃ || KubjT_7.39 ||


sarvasādhāraṇaṃ kaulaṃ brūmi anyopadeśataḥ /
pañcamaṃ tu padādisthaṃ hṛdayaṃ ca daśākṣaram // KubjT_7.40 //

śiram aṣṭākṣaraṃ viddhi dvādaśārdhaṃ śikhā smṛtā /
dvisaptakaṃ ca kavacaṃ netraṃ saptākṣaraṃ śubham // KubjT_7.41 //

astraṃ navākṣaraṃ proktaṃ jātayaś ca pṛthak pṛthak /
kavacāntaṃ caturvaktraṃ pañcamaṃ tu tadagrataḥ // KubjT_7.42 //
paripāṭis tu vaktrāṇām ūrdhvavaktrāditaḥ kramāt /
eṣā sā samayā devī kulamārge vyavasthitā // KubjT_7.43 //

sakalasthā tu sācārā aśeṣārthaviśodhikā /
kaulabhāṣoditā yā tu sā tu siddhā kulānvaye // KubjT_7.44 //

aśeṣārthapradātārā anekārthaprabodhikā /
yānty anena tu dehena khecaratvaṃ tadāśritāḥ // KubjT_7.45 //

akṣarākṣarasantānaṃ yojayellakṣasaṅkhyayā /
kubjīśaguṇatulyo 'sau hartā kartā svayaṃ prabhuḥ // KubjT_7.46 //

khecarīṇāṃ padaṃ so hi paśyate hy avicārataḥ /
nirācāreṇa yogena cintayantaḥ kuleśvarīm // KubjT_7.47 //

atha sāmānyarūpeṇa tadā bhūcaratāṃ vrajet /
kupitaḥ pātayec chailān śoṣayej jaladhīśvarān // KubjT_7.48 //

sphoṭayec chailavṛkṣāṃś ca taddhyānaguṇam āśritaḥ /
bhūcarīṇāṃ patitvaṃ ca kṣudrakarmopajīvinām // KubjT_7.49 //

kurute vividhāścaryaṃ pūjyate sa śivo yathā /
yatra tiṣṭhaty asau deśe tatra vighnaṃ palāyate // KubjT_7.50 //

kubjikāyāś ca yā dūtī kālikā nāma viśrutā /
kālikākhye mahātantre svatantrā sā udaḥrtā // KubjT_7.51 //

śṛṇuṣvekamanā bhadre jñānavijñānadāyinī /
sarvasiddhikarī devī sarvakāryaprasādhanī // KubjT_7.52 //

vyāghrasiṃhagajavyāla- bhūtavetālaśatravaḥ /
smaraṇān nāśam āyānti vighnasaṅghāni yāni ca // KubjT_7.53 //

praśnakāle parīkṣeta kumāry āveśapūrvikā /
śubhāśubhaṃ vadaty āśu yad bhūtaṃ yad bhaviṣyati // KubjT_7.54 //

asyoddhāraṃ pravakṣyāmi yathāvad anupūrvaśaḥ /
aḥ-kha-madhyagataṃ gṛhya jha-pūrveṇa samanvitam // KubjT_7.55 //
prathamam uddhṛtaṃ bījaṃ dvitīyaṃ ṇa-ha-sandhigam /
bheditaṃ tu ña-pūrveṇa etad varṇadvayaṃ punaḥ // KubjT_7.56 //

ā-sa-randhragataṃ gṛhya ya-sa-madhyagataṃ punaḥ /
dvitīyena tu sambhinnaṃ ṣaṣṭhaṃ vai bījam uttamam // KubjT_7.57 //

prathamaṃ saptamaṃ jñeyaṃ dvitīyasya dvitīyakam /
aṣṭamam uddhṛtam bījaṃ navamaṃ bha-ña-madhyagam // KubjT_7.58 //

ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam /
ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye // KubjT_7.59 //

ṣa-va-madhyagatoddhṛtya au-pūrveṇa tu bheditam /
ekādaśākṣaraṃ proktam ai-ṭha-madhyagataṃ dadet // KubjT_7.60 //

ña-pūrveṇa tu sambhinnaṃ daśadvitayam uttamam /
e-va-randhragataṃ gṛhya kevalaṃ tridaśaṃ punaḥ // KubjT_7.61 //

ja-sa-madhyagataṃ gṛhya ai-au-madhyena āhatam /
caturdaśoddhṛtaṃ bījam a-cha-sandhigataṃ punaḥ // KubjT_7.62 //

kevalaṃ kathitaṃ bījaṃ daśapañcākṣaraṃ priye /
pa-dha-madhyagataṃ gṛhya ña-pūrveṇa tu bheditam // KubjT_7.63 //

ṣoḍaśam uddhṛtaṃ bījaṃ sa-ya-madhyagataṃ dadet /
la-ṭha-madhyāsanāsīnaṃ jha-pūrveṇa tu bheditam // KubjT_7.64 //

nādabindukalākrāntaṃ daśasaptakam uddhṛtam /
va-ma-madhyagatoddhṛtya ṭa-ṇa-madhyāsane sthitam // KubjT_7.65 //

ṭa-pūrveṇa tu sambhinnaṃ śūnyayuktaṃ daśāṣṭamam /
vahniyuktaṃ mahāprāṇam aṃ-pūrveṇa tu bheditam // KubjT_7.66 //

caturdaśasvarākrāntaṃ bindunādasaśaktigam /
viṃśamaṃ nyūnam ekena uddhṛtaṃ bījam uttamam // KubjT_7.67 //

ya-ḍha-madhyagataṃ gṛhya kevalaṃ viṃśamaṃ bhavet /
kha-pūrvavarṇam uddhṛtya tha-pūrvāsanasaṃsthitam // KubjT_7.68 //
viṃśam ekādhikaṃ bhadre aḥ-kha-madhyagataṃ punaḥ /
ṝ-pūrvāsanam ārūḍhaṃ dvāviṃśatim udāhṛtam // KubjT_7.69 //

da-ca-randhragatoddhṛtya ta-pūrvāsanasaṃsthitam /
viṃśatritayam ākhyātaṃ ya-ja-madhyagataṃ punaḥ // KubjT_7.70 //

pañcamasvarasaṃyuktaṃ caturviṃśatimaṃ punaḥ /
ga-pūrvaṃ tu samuddhṛtya caturthasvarasaṃyutam // KubjT_7.71 //

pañcaviṃśa samākhyātam o-ṣa-madhyagataṃ punaḥ /
ai-pūrveṇa tu sambhinnaṃ ṣaḍviṃśakam udāhṛtam // KubjT_7.72 //

sa-ta-madhyagataṃ cānyaṃ ṭa-pareṇa samāhatam /
saptāviṃśatimaṃ bhadre ā-sa-madhyagataṃ punaḥ // KubjT_7.73 //

jha-pūrveṇa samāyuktam aṣṭāviṃśa tu pārvati /
punar evaṃ daded devi triṃśatyūnaṃ sabindukam // KubjT_7.74 //

gha-na-madhyagataṃ gṛhya kevalaṃ triṃśamaṃ bhavet /
dha-ha-randhragataṃ devi vāyvāsanasamanvitam // KubjT_7.75 //

triṃśam ekādhikaṃ proktaṃ ka-ṣa-madhyagataṃ punaḥ /
tha-ṇa-madhyāsanārūḍhaṃ pañcamasvarayojitam // KubjT_7.76 //

dvātriṃśamaṃ samākhyātaṃ kevalaṃ va-ṣa-madhyagam /
trayastriṃśa samuddiṣṭaṃ ṇa-tha-madhyagataṃ punaḥ // KubjT_7.77 //

vahninā dīpitaṃ kṛtvā triṃśamaṃ caturādhikam /
sa-ta-randhragataṃ bījaṃ kevalaṃ sṛṣṭisaṃyutam // KubjT_7.78 //
pañcatriṃśa smṛtā varṇāḥ pañcapraṇavasampuṭāḥ /
yojitavyā mahāvidyā kālikā siddhikāṅkṣiṇā // KubjT_7.79 //

adṛśīkaraṇe hy eṣā sarvasampadadāyinī /
na deyā duṣṭabuddhīnāṃ devīdūtyā mahābalā // KubjT_7.80 //

dūtī tu kathitā hy evaṃ mudrābandham ataḥ śṛṇu /
padmāsanasthito yogī samakāya ṛjuḥśiraḥ // KubjT_7.81 //
recya vāyuṃ svakād dehāt punar ākṛṣya dhārayet /
hṛdaye yaḥ sthito granthis tasya nābhau kṣipen manaḥ // KubjT_7.82 //

mantraṃ caiva tathātmānam ekīkṛtya trayaṃ budhaḥ /
daṇḍākāraṃ nayet'tāvad yāvad brahmabilāntagam // KubjT_7.83 //

tatsthānāt prerayet tūrṇaṃ mahāyānena sundari /
karābhyāṃ caiva tarjanyāṃ pīḍayeta punaḥ punaḥ // KubjT_7.84 //

lalanāghaṇṭike yojya pañcamaṃ sthānam ākramet /
ākramed guhyacakraṃ tu karaṇaṃ cordhvamūlakam // KubjT_7.85 //

lagne granthitrayaṃ devi khagatir nātra saṃśayaḥ /
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ kubjikāyāḥ kuleśvari // KubjT_7.86 //

hṛdayena tu devyāyāḥ kṣobhayec cāsurīgaṇam /
navalakṣakṛte jāpye rājikālavaṇe hute // KubjT_7.87 //

rājarājeśvarāṇāṃ tu martyaloke 'thavā patiḥ /
sāmānyajapahomena sadyaḥsampadadāyinaḥ // KubjT_7.88 //

strījanaṃ kṣobhayet sarvaṃ bālavṛddhayuvān paśūn /
śiro [']dhiṣṭhitayogena bhūtavetālarākṣasān // KubjT_7.89 //

yakṣiṇīyakṣakanyāś ca piśācīnāṃ ca sādhanam /
kurute vividhāścaryaṃ phalapuṣpādikarṣaṇam // KubjT_7.90 //

yakṣiṇyākarṣaṇaṃ devi mṛtakotthāpanādikam /
sākinīkulasāmānyaḥ pāśacchedaṃ paśugraham // KubjT_7.91 //

kurute vividhāścaryaṃ śiraḥsiddho hy anekadhā /
asiddhasya tu karmāṇi karmayogād vadāmy aham // KubjT_7.92 //

aśaktah sādhane vīras tasyedaṃ dveṣaṇaṃ prati /
śiroruhasamutpannā caṇḍālī juṣṭapūrvikā // KubjT_7.93 //

rakṣaṇārthaṃ tu sā dūtī śāsane sampratiṣṭhitā /
paṭhanād eva saṃsiddhā japahomavivarjitā // KubjT_7.94 //
śiraso vaśagā dūtī tadājñā nigrahātmikā // KubjT_7.95 //

oṃ hāsvā ṭpha 2 hūṃ 2 sagra 2 yaramā kaṃmu-a 2 capa 2 madha 2 hada 2 naha ṇiridhāṅgaṭvākhalapāka ṇikṣabhasamāṃradhiru līṇḍācāṣṭaju tivagabha mona oṃ || KubjT_7.96 ||

vilomena kṛtābhyāsam uddhared upadeśataḥ /
sampūjya yoginīṣaṭkaṃ rāmaṇīśirasānvitam // KubjT_7.97 //

dāgham utpādayet prathamaṃ lekhya mātrā na saṃśayaḥ /
ṣaḍasrapuramadhyasthaṃ rakāraṃ tu adhordhvataḥ // KubjT_7.98 //

rakāraṃ tu tad evaṃ syād bahiṣkoṇe pṛthak pṛthak /
ṣaṭprakāraṃ pradātavyaṃ jvālāsañchannalāñchitam // KubjT_7.99 //

kopakāle samutpanne citivastre nṛcarmaje /
likhitavyaṃ sakruddhena viṣonmattarasena ca // KubjT_7.100 //

śmaśānāṅgārasaṃyuktaṃ sādhyanāmaṃ tu madhyataḥ /
likhitvā tāpayet paścāj jvaro bhavati dāruṇaḥ // KubjT_7.101 //

jvaram utpādayitvā tu sadantam ānayec chiraḥ /
pūrvadravyair likhitvā tu nāma tasya gale kṣipet // KubjT_7.102 //

viparītamukhaṃ kṛtvā ūrdhvagrīvaṃ yathā bhavet /
tathā saṃsthāpayed bhūmau kapālaṃ mantravit sudhīḥ // KubjT_7.103 //

śmaśāne vā nadītīre kṛtvā vedīṃ tadūrdhvataḥ /
paścād dhomaṃ prakurvīta ugradravyaiḥ samāhitaḥ // KubjT_7.104 //

viṣeṇa gandhakenaiva kunaṭyā tālakena ca /
rājikālavaṇenaiva nimbapattrais trisaptakam // KubjT_7.105 //

prathame 'hani chāgāntraṃ raktāktaṃ homayed budhaḥ /
paścād dhyānaṃ prakurvīta kṛṣṇavarṇaṃ sudāruṇam // KubjT_7.106 //

jvalantaṃ pādasandhīni mastakāntaṃ vicintayet /
rakāraṃ tu lalāṭasthaṃ japen mantraṃ punaḥ punaḥ // KubjT_7.107 //

homamaṇḍalakaṃ yac ca caturasraṃ vajralāñchitam /
evaṃ vai bhavate kālo yadi sākṣāt sacīpatiḥ // KubjT_7.108 //

evaṃ nigraham ākhyātaṃ śirodevyāḥ samudbhavam /
caṇḍālīti prayogo 'yaṃ gopitavyaṃ prayatnataḥ // KubjT_7.109 //

śāsanasya ca yo dveṣṭā yo dveṣṭā guravopari /
teṣv amoghinī cāṇḍālī yojayet paramārthataḥ // KubjT_7.110 //

lakṣam-eke kṛte jāpye vācāmātreṇa mārayet /
ato'rthaṃ gopayed devi siddhājñāmoghacaṇḍikā // KubjT_7.111 //

śirodūtī parā hy eṣā kṣudrakarmasv anekadhā /
sarvaṃ svacchandadeveśī kariṣyati śikho[j]jvalā // KubjT_7.112 //

iti kulālikāmnāye śrīkubjikāmate mantroddhāre ṣaḍaṅgavidyādhikāro nāma saptamaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

śrutaṃ deva mayākhyātam aśeṣārthasuvistaram /
kathaṃ devyāḥ śikhāsaṃsthā svacchandaḥ katirūpadhṛk // KubjT_8.1 //

prayogavipulaṃ deva sarvopāyavivarjitam /
adhunāśrotum icchāmi sārāt sārataraṃ vibho // KubjT_8.2 //

āpyāyanaṃ śarīrasya ākāśādiprasādhanam /
arcanaṃ caiva saṅkṣepād grahamardakaraṃ yathā // KubjT_8.3 //

ripumardakaraṃ caiva bilayantraprasādhanam /
jvaraduṣṭaviṣādīnāṃ sarvaduḥkhavimardanam // KubjT_8.4 //

yathā smaraṇamātreṇa vyādhito mucyate kṣaṇāt /
dharmakāmārthasaṃsiddham arthamokṣaprasādhanam // KubjT_8.5 //

vaśīkaraṇakarmāṇi ākarṣaṇavidhikriyā /
divyādivyeṣu kāryeṣu nāgakāryeṣu bhairava // KubjT_8.6 //

śarīrasthaṃ yathā brūhi nāḍisthaṃ mudrayā saha /
saṅkṣepārcanakarma ca saṃsiddhaṃ bhogasādhanam // KubjT_8.7 //

vratayāgavihīnaṃ ca vittopāyavivarjitam /
smaraṇāt kevalo mantraḥ sukham utpādayed yathā // KubjT_8.8 //


śrībhairava uvāca

sādhu kubjini bhadre tvaṃ kathayataḥ śṛṇuṣva me /
śikhā guṇakalā yasya svacchandasyāmitadyuteḥ // KubjT_8.9 //

kubjikāyāḥ śikhā raudrā raudrasiddhipradāyikā /
sārāt sārataraṃ devi satyaṃ satyaṃ na cānyathā // KubjT_8.10 //

aghorān na paro mantraḥ kasmāc cūlīgatas tu saḥ /
śamanaṃ sarvaduḥkhānāṃ vyādhīnāṃ ca nikṛntanam // KubjT_8.11 //

sarvānugrahakaṃ devi bhuktimuktipradāyakam /
kālanirṇāśanaṃ devi jarāsiṃham udāhṛtam // KubjT_8.12 //

dāridraśamanaṃ cedam acireṇa gaṇāmbike /
āśāḥ saṃśodhayitvā tu devyā nyāsaṃ hi pūrvavat // KubjT_8.13 //

hṛdayādiprabhedena astrāntaṃ yāvadāvadhim /
svasthānanyāsavinyāsaṃ pūrvavac ca yathāsthitam // KubjT_8.14 //

śikhāsvacchandadeveśaṃ mantredaṃ pārameśvaram /
ṣaḍaṅgayajanād vātha nirācāreṇa sidhyati // KubjT_8.15 //

tato mudrāṃ parāṃ baddhvā cintayed yonimadhyagām /
mahāmudreti vikhyātā nākhyātā kasyacin mayā // KubjT_8.16 //

dhyātvā pretaṃ purā devi sarvakāraṇakāraṇam /
mahāyogī mahāsiddhaḥ sarvalokadharaḥ prabhuḥ // KubjT_8.17 //

sarvajñaguṇasaṃyuktaṃ padmaṃ tasyopari sthitam /
karṇikopari dīpyantaṃ prajvalantaṃ mahaujasam // KubjT_8.18 //

anantaṃ tad vijānīyāt tasyordhve tacchikhāśivam /
aṣṭapattrāsanāsīnaṃ dvātriṃśārcibhir āvṛtam // KubjT_8.19 //

nānālaṅkārasampannaṃ nānāvarṇaṃ vicintayet /
daśabāhuṃ mahāghoraṃ caturvaktraṃ sulālasam // KubjT_8.20 //

sarvavarṇadharaṃ devam atha śyāmaṃ vincintayet /
kapālaṃ caiva khaṭvāṅgam anyat paraśuśūladhṛk // KubjT_8.21 //

ḍamaruṃ cākṣamālāṃ ca phalaṃ haste niveśayet /
gajacarmadharau cobhau hastau tu parikīrtitau // KubjT_8.22 //

garjantaṃ bhīṣaṇaṃ nādaṃ sarvakāraṇakāraṇam /
bhakṣantaṃ cintayed vyādhiṃ viśveśvarakujeśvaram // KubjT_8.23 //

khādyamānāṃ raṭantīṃ tāṃ tāḍyamānāṃ vibheditām /
bhedayantīṃ triśūlena chedayantīṃ mahāsinā // KubjT_8.24 //

kruddhabhāvād dhunantīṃ tāṃ pūrvavyādhiṃ vicintayet /
tasyopari tam aikāram īśatattvāvadhisthitam // KubjT_8.25 //

śikhāsvacchandadeveśaṃ tat sthāpyopari pūjayet /
svakīyāṅgasamudbhūtam ekavīrāṅgapañcakam // KubjT_8.26 //

āgneyyāṃ hṛdayaṃ nyasya śiras tv īśānagocare /
śikhāṃ śikhātmakāṃ rakṣe tanutrāṇaṃ tu vāyave // KubjT_8.27 //

astraṃ diśāsu vinyasya bhūyo madhye prapūjayet /
juṣṭacaṇḍeśvaraṃ kṣetre pūjādau vighnarāṭ kule // KubjT_8.28 //

calādīnām adhiṣṭhānaṃ jānīyād gurupaṅktivat /
dhūpacandananaivedyaṃ trayāṇāṃ prathamaṃ dadet // KubjT_8.29 //

siddhisādhanayuktasya mārgo 'yaṃ hy avicārakaḥ /
nirācārapadasthānāṃ kṣetracaṇḍīśavighnarāṭ // KubjT_8.30 //
balipūjāsu naivedyaṃ trayāṇāṃ prathamaṃ dadet /
paścāt kramasya kubjīśe ataḥ śāṭhyaṃ na kārayet // KubjT_8.31 //

pāramparyakramaṃ pūjya paścān maṇḍalakopari /
śikhāsvacchandadeveśaṃ yāmalaṃ tu catuṣkalam // KubjT_8.32 //

hṛttanutrāṇaparyantaṃ yajed devaṃ catuṣkalam /
yogamārgāvalambānāṃ śrīsiddhākhyaṃ catuṣkalam // KubjT_8.33 //

pūjya svacchandadeveśaṃ kramāgre maṇḍalopari /
tato japec chikhānātham aghoraṃ parameśvaram // KubjT_8.34 //

praṇavādyaṃ namaskāram asiddhānāṃ niyuñjayet /
siddhārthayogayuktānām aiṃpādādyantayojitam // KubjT_8.35 //

tato ' gnipūjanaṃ kṛtvā yathā pūjā tathāhutim /
sahasraṃ vā śataṃ vātha pañcāśat pañcaviṃśa vā // KubjT_8.36 //

tilair homaṃ prakurvīta dadhimadhvājyasaṃyutaiḥ /
ghṛtasaktvā ca madhunā sarvaduḥkhapramardakam // KubjT_8.37 //

vyādhinirṇāśanaṃ kubji śeṣahomaṃ tu bhūtidam /
sahasreṇa mahābhūtiḥ śatena vyādhināśanam // KubjT_8.38 //

śatam aṣṭaśataṃ kubji devatulyo bhaviṣyati /
sarvaduḥkhavinirmuktaṃ japapūjāsamanvitam // KubjT_8.39 //

śatato ' ṣṭasahasreṇa triṣkālena tu sundari /
ṣaṇmāsāj jāyate siddhiḥ sākṣāt paśyati bhairavīm // KubjT_8.40 //

yatheṣṭaṃ jāyate siddhir nāsty atra-m-anṛtaṃ vacaḥ /
sahasreṇa jvaraṃ yāti chāgasya piśitair hutaiḥ // KubjT_8.41 //

triṣkālaṃ māsam ekaṃ tu sahasraṃ hunate tu saḥ /
sidhyate māṃsahomena kṣaudrājyadadhisaṃyutam // KubjT_8.42 //

yavakṣīrānnahomena śālitaṇḍulasādhitam /
prīyate tu śikhādevaḥ svacchando ghorarūpadhṛk // KubjT_8.43 //
dadhihomāt parā puṣṭiḥ kṣīrahomena śāntikam /
ṣaṇmāsāt tu ghṛtaṃ hutvā sarvavyādhivināśanam // KubjT_8.44 //

rājayakṭmaṃ tilair homād āyuvṛddhir yavair hutaiḥ /
kuṣṭhasyaiva sadā homāt triyuktais taṇḍulaiḥ priye // KubjT_8.45 //

samasaktughṛtenāśu nāśayeta bhagandaram /
tilair homaṃ prakurvīta dadhimadhvājyasaṃyutam // KubjT_8.46 //

vyādhinirṇāśanaṃ kubji śeṣahomas tu bhūtidaḥ /
ghṛtakevalahomena sarvavyādhinikṛntanam // KubjT_8.47 //

prayogaṃ sampravakṣyāmi yad uktaṃ te purā mayā /
dharmakāmārthamokṣāṇāṃ caturvargaphalodayam // KubjT_8.48 //

tava kubji pravakṣyāmi śṛṇuṣvekamanādhunā /
sarvavyādhiharaṃ dhyānaṃ paraṃ puṣṭivivardhanam // KubjT_8.49 //

āśāṃ saṃśodhayet pūrvaṃ nyāsaṃ kṛtvā tu pūrvakam /
pūrvaṃ nyasya ca mantreśaṃ nāḍīvarṇais tathākṣaraiḥ // KubjT_8.50 //

adhaḥsrotaṃ tu vāmena dakṣiṇordhvagataṃ priye /
nyāsaṃ kṛtvā śarīre tu mantrarājam anusmaret // KubjT_8.51 //

pañcapraṇava-m-ādyena aghoreṇa surādhipe /
adhyuṣṭamātrād uttīrṇaṃ jñātvā mantram anusmaret // KubjT_8.52 //

akulāditrimadhyasthaṃ kulā[c] cādes trimadhyagam /
madhyamāditrimadhyasthaṃ piṇḍādes tu trimadhyagam // KubjT_8.53 //

trayārdhamātrasaṃyuktaṃ praṇavedaṃ śikhāśivam /
trināḍīpiṇḍasambhūtaṃ mudrayā cordhvadīpitam // KubjT_8.54 //

tripakṣakṣayakartāraṃ tridhābaddhaṃ triśūlinam /
trimūrtiguṇasambhūtaṃ tenāsau tridaśeśvaraḥ // KubjT_8.55 //

trimārgavihitaṃ śāntaṃ tripathāntasamudbhavam /
tripathena vinā bhadre bhrājate yonimaṇḍalam // KubjT_8.56 //
yoniṃ vinā na niṣpattir divyādivyeṣu vastuṣu /
uttamottamamadhyasthā kanyasāntavyavasthitā // KubjT_8.57 //

bindu śaktis tathā nādaṃ mātrātrayam udāhṛtam /
trayāṇām api saṃyogān niṣpadyeta bhagālayam // KubjT_8.58 //

parārdhamātrasambhinnaṃ praṇavo 'yaṃ kulāgame /
a-u-ma-kārasaṃyuktaṃ praṇavedaṃ kriyātmakam // KubjT_8.59 //

sādākhyeśvararudrāṇāṃ brahmaviṣṇu-r-anukramāt /
ete te praṇavāḥ pañca kriyākāraṇagocare // KubjT_8.60 //

praṇavādisamudbhūtāḥ pañcaite guṇavattarāḥ /
pañcapraṇava-m-ādyantaṃ tatordhve tu śikhāśivam // KubjT_8.61 //

evaṃ tu praṇavaṃ divyaṃ sugopyaṃ prakaṭīkṛtam /
atra devi sphuṭaṃ tubhyaṃ bhrāntaṃ cātra jagattrayam // KubjT_8.62 //

jñātvevaṃ saṃsmared yas tu sannidhāno 'sti tasya vai /
sudurlabhaḥ prayogo 'yaṃ guruvaktrāt tu labhyate // KubjT_8.63 //

yatrotpannaṃ tato yāti layaṃ kṛtvā surādhipe /
utpattipralayaṃ jñātvā tato mantram anusmaret // KubjT_8.64 //

yat kiñcit kurute kāryaṃ sādhakaḥ sādhanātmakaḥ /
uccaret tu layāntasthaṃ tarjanyāgre vyavasthitam // KubjT_8.65 //

nāḍīsūtreṇa vinyastaṃ bahir ante ca mātaraḥ /
yā nāḍī sā bhaved varṇas tayā nāḍyā tu veṣṭayet // KubjT_8.66 //

yadi candraṃ vahec cakraṃ sūryaṃ vā cakram uttamam /
tasya madhye svayaṃ sthitvā viśvo 'ham iti cintayet // KubjT_8.67 //

ahaṃ brahmā tathā viṣṇur ahaṃ devo maheśvaraḥ /
bhairavo 'ham iti devi cintayitvā tu sādhakaḥ // KubjT_8.68 //

hṛnmadhye cintayec cakraṃ nāḍīvarṇais tathākṣaraiḥ /
ādyakṣaraṃ japen mantraṃ punar ādyaṃ niyojayet // KubjT_8.69 //
evaṃ saṃsmṛtya vidhivat sarvakarmāṇi sādhayet /
arcanaṃ havanaṃ dhyānaṃ japam ekāntarūpiṇam // KubjT_8.70 //

karma kṛtvā kujeśāni kujeśāya nivedayet /
tato dhyānaṃ prakurvīta viśuddhenāntarātmanā // KubjT_8.71 //

sa eva mantram uccārya ādyādau yāvad antimam /
nādena tu gatiṃ kuryāt svacchandagatibhāvitaḥ // KubjT_8.72 //

brahmaṃ bhittvā tato viṣṇuṃ rudram īśvaram eva ca /
setumadhyena gamanaṃ kuñcikodghāṭayed bilam // KubjT_8.73 //

udghāṭya paramaṃ sthānam aghoraṃ yatra saṃsthitam /
aṣṭākapāla ghorīśaṃ tryakṣaraṃ samanusmaret // KubjT_8.74 //

sarvamantreṣu hṛdayaṃ yat kubjīśaśikhātmakam /
manasā smṛtamātreṇa khecaratvaṃ prajāyate // KubjT_8.75 //

sarvavighnopaśamanaṃ mantraṃ tryakṣaram uttamam /
śeṣaṣaṭkaṃ tu yad devi tadaṅgāny asya kalpayet // KubjT_8.76 //

japtavyaṃ tu śikhāsūtraṃ sakṛt siddhiḥ prajāyate /
ākāśādiprasiddhyarthaṃ siddhir anyāsu kā kathā // KubjT_8.77 //

mantrasannaddhadehas tu sarvāvastho 'pi sādhakaḥ /
tiṣṭhan jāgran svapan gacchan bhuñjāno maithune rataḥ // KubjT_8.78 //

caryādhārī nirācāro mantrasaṃsmaraṇāc chuciḥ /
sāmānyasmaraṇād eva vyādhibhir nābhibhūyate // KubjT_8.79 //

prajvalan dṛśyate bhūtair yasyedaṃ tu śarīragam /
ataḥ kiṃ bahunoktena siṃhasyaiva yathā mṛgāḥ // KubjT_8.80 //

gandhena pralayaṃ yānti satyaṃ satyaṃ mahātape /
japena sādhayet sarvaṃ vratastho yas tu sādhakaḥ // KubjT_8.81 //

pūrvam eva japel lakṣaṃ sidhyate ghoramūrdhajam /
aviditvā vidhānena kiñcit kāryaṃ na sādhayet // KubjT_8.82 //
yaḥ kuryād vidhihīnaṃ tu sa vighnaiś cābhibhūyate /
tasmāt padārthanavakaṃ jñātavyaṃ tu kujeśvari // KubjT_8.83 //

kṣetrasthānāni suśroṇi jñātavyāni suniścitaiḥ /
kṣetraṃ vratāni mantrāś ca akṣasūtraṃ japaṃ tathā // KubjT_8.84 //

dhyānaṃ pūjā tathā dravyaṃ varṇaṃ mukhasamanvitam /
mukhahīnā na sidhyanti agnihotravivarjitāḥ // KubjT_8.85 //

mukham āhavanīyaṃ syāt tasmin mantrāḥ sadā sthitāḥ /
aghoraṃ kālam ity uktam aghoraṃ viṣṇur ucyate // KubjT_8.86 //

aghoras tvaṃ maheśāni aghoraś cāham eva ca /
bahurūpadharo hy agniḥ pracaṇḍaḥ kāla-m-antagaḥ // KubjT_8.87 //

sa śivaḥ paramo brahmā nirvāṇaḥ sa sadāśivaḥ /
īśvaraḥ sa paro nityam asmāt parataro na hi // KubjT_8.88 //

anena smṛtamātreṇa sarvaduḥkhaiḥ pramucyate /
dāridrasiṃho 'ghorīśo vyādhisiṃhaḥ kuleśvari // KubjT_8.89 //

pracaṇḍaduṣṭasiṃhaś ca mahāpātakanāśanaḥ /
sarvatīrthābhiṣekaś ca saptajaptena jāyate // KubjT_8.90 //

śatajaptena devena sarvayajñaphalaṃ labhet /
dīkṣānirvāṇakārī syāt trisaptaparivartanāt // KubjT_8.91 //

daśāvartena duritaṃ brahmahatyāṃ vyapohati /
daśāvartād guropekṣī smaraṇād eva mucyate // KubjT_8.92 //

vidhihīne tathā pāne pañcabhiś copapātakī /
śatena caiva triṣkālyaṃ varṣāt siddhir yathepsitā // KubjT_8.93 //

balavatāṃ ripūṇāṃ tu vyastam āvartayet prabhuḥ /
dakṣiṇāsyo mahādevi sahasreṇa nipātayet // KubjT_8.94 //

saṅgrāmakāle smartavyam asipattragataṃ hṛdi /
veṣṭantaṃ mātṛbhiḥ sainyaṃ bhakṣa bhakṣeti bhāṣayet // KubjT_8.95 //
hatadarpāḥ prajāyante na punaḥ saṃharanti ca /
duḥsvapne dviguṇaṃ jāpyaṃ vraṇe caiva caturguṇam // KubjT_8.96 //

lūtā daśaguṇaṃ caiva viṣe vai viṃśatis tathā /
dine dine śataṃ japtvā vibhūtir vardhate ' cirāt // KubjT_8.97 //

prāṅmukho yasya nāmnā tu sādhyārūḍho hṛdi sthitaḥ /
vaśībhavati rājānaṃ śatajāpyena dhīmatā // KubjT_8.98 //

saptāhāt sa balopeto vaśībhavati nānyathā /
dine dine sahasreṇa nāsti tad yan na sādhayet // KubjT_8.99 //

ādityābhimukho bhūtvā sahasraṃ parivartayet /
yat kiñcid vihitaṃ citte saptāhāt sādhayiṣyati // KubjT_8.100 //

nyastaṃ sarvāṅgikaṃ mantraṃ bhairavākārasaṃsthitam /
sa tu bhojanakāle tu pātre sañcintya sādhakaḥ // KubjT_8.101 //

sampūrṇaśaśinaṃ dhyāyed bhuñjāno 'mṛtam aśnute /
sampūrṇacandramadhyastham adhordhvasampuṭīkṛtam // KubjT_8.102 //

paryaṭet sādhako nityaṃ sarvaśreyam avāpnuyāt /
yad icchet sādhakaḥ siddhiṃ hṛdi kṛtvā kujeśvaram // KubjT_8.103 //

candramaṇḍalamadhyasthaṃ svacchandagatibhāvitam /
tatpraviṣṭaṃ vicinteta antyād antaṃ parāparam // KubjT_8.104 //

parasparaṃ tu sañcintya yāvad brahmabilaṃ gataḥ // KubjT_8.105 //

iti kulālikāmnāye śrīkubjikāmate svacchandaśikhādhikāro nāmāṣṭamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

bhedayitvā paraṃ tattvaṃ hakāraṃ nāma nāmataḥ /
so 'ṣṭākapālo vijñeyas tasyākāśaṃ tu tac chiraḥ // KubjT_9.1 //

aghoram iti vikhyātaṃ dvātriṃśākṣarabhūṣitam /
tasmāt sañjāyate sṛṣṭiḥ sā tu sṛṣṭir hṛdi sthitā // KubjT_9.2 //

dvātriṃśa mātaras tās tu cakrārūḍhā vicintayet /
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā // KubjT_9.3 //

revatī prathamā ghorā saumyā bhīmā mahābalā /
jayā ca vijayā caiva ajitā cāparājitā // KubjT_9.4 //

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā /
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī // KubjT_9.5 //

pipīlikā puṣpahārī aśanī sasyahārikā /
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā // KubjT_9.6 //

manasā pūjayet tasthā bhakṣyabhojyādibhiḥ kramāt /
puṣpair nānāvidhair devi nānālaṅkārakādibhiḥ // KubjT_9.7 //

sravantaṃ cintayet tastham amṛtaṃ sarvatomukham /
tenāpyāyitadehas tu tatkṣaṇād virajo bhavet // KubjT_9.8 //

yāgaṃ tu mānasaṃ kṛtvā kasya siddhir na jāyate /
sampūrṇamaṇḍalaṃ dhyātvā aghoraṃ nāma nāmataḥ // KubjT_9.9 //

so 'ṣṭākapālaḥ pravaras tattvavyāpī nirakṣaraḥ /
sa eva candrarūpī syāt karṇikāyāṃ vicintayet // KubjT_9.10 //

tattvaṃ tatra mahānādaṃ hakāraṃ nāma nāmataḥ /
ṣaṭpadārthayuto devi navakena prasidhyati // KubjT_9.11 //

sa eva līyate viṣṇor viṣṇu rudrasamāśritaḥ /
sa eva kālo vijñeyaḥ sarvabhakṣo hutāśanaḥ // KubjT_9.12 //

sa eva līyate māyā sā ca viṣṇuḥ prakīrtitā /
sā śaktir nirmalā kubji kālo vai yena bhakṣitaḥ // KubjT_9.13 //

sa viṣṇuḥ śivatāṃ yāti setuṃ bhittvā kuleśvari /
sa ca turyapadaṃ prāpya unmanatvaṃ hi tat padam // KubjT_9.14 //

āśrayaṃ devadevasya aghorasya mahātape /
nirvāṇaṃ tu paraṃ vindyāt sa kubjīśaḥ prakīrtitaḥ // KubjT_9.15 //

sa dhruvo vāsudevaś ca ajātaḥ parikīrtitaḥ /
tatra śaktiṃ sadā kuryāt tatrāsaktaḥ sadā bhavet // KubjT_9.16 //

na pāpair lipyate devi mahāpāpaiḥ sudāruṇaiḥ /
na kālasya vaśaṃ gacchen na jarā na ca duḥkhitaḥ // KubjT_9.17 //

sarvatīrthaphalaṃ caiva sarvayajñeṣu dīkṣitaḥ /
hṛnnādaṃ manasotthāpya vrajen nirvāṇajaṃ padam // KubjT_9.18 //

cetasā tv amṛtaṃ gṛhya āgacched ghaṇṭikāśrayam /
tadutthaṃ bhāratīmūle kṛtvāsau 'mṛtam aśnute // KubjT_9.19 //

āpūrya vadanaṃ tena svacchandena kujeśvari /
anangadhenavīṃ dugdh[ v ]ā tattvaṃ vyāpyeśvareṇa tu // KubjT_9.20 //
aghoraṃ pañcamadhye tu ātmatattvaṃ vicintayet /
yo 'gnir jvalati cāpena ekas tiṣṭhati pañcadhā // KubjT_9.21 //

trailokyaṃ vyāpitaṃ tena yajante brahmavādinaḥ /
tasyaiva yaḥ śikhāṃ vetti āhitāgniḥ sa ucyate // KubjT_9.22 //

so' gnir devamukhaṃ vindyād aghoraḥ sarvatomukhaḥ /
mukheṣu ca mukhaṃ devi trailokye 'pi pragīyate // KubjT_9.23 //

vinā tena varārohe na homo na ca bhojanam /
śucir agnir bhaved devo bahurūpaḥ kujeśvari // KubjT_9.24 //

tadantaṃ tu japaṃ kuryāt kṛtvā hṛtsthaṃ tu keśavam /
adhastāt setumārgasya tiṣṭhate tu kujeśvaraḥ // KubjT_9.25 //

sa cāsanaṃ paraṃ tasya sevyate kiṃ na mantrarāṭ /
vidyārājeti vikhyāto mantrarājeti kathyate // KubjT_9.26 //
mudrārājeti mahatāṃ maṇḍalādhipatiḥ smṛtaḥ /
brahmaviṣṇvīśvarādyeṣu patir devi pracakṣyate // KubjT_9.27 //

nānena sadṛśo devi mantrakoṭiśatair api /
hṛdayaṃ sarvamantrāṇāṃ paramaṃ parikīrtitam // KubjT_9.28 //

anena hīnā deveśi mahān api na sidhyati /
grahayantreṣu sarveṣu vyādhiteṣu kuleśvari // KubjT_9.29 //

ripunāśe ca balavān dāridrabhayanāśanam /
tasmād ārādhya yatnena duḥkhasiṃhaḥ prakīrtitaḥ // KubjT_9.30 //

nānena sadṛśaḥ kaścin nānyo 'sti sacarācare /
devāsuramanuṣyānāṃ tattvarūpo maheśvari // KubjT_9.31 //

mūrdhnaḥ pādatalaṃ yāvat tattvaṃ carati dehinām /
niṣkalāt sakalaṃ yāti sakalān niṣkalaṃ padam // KubjT_9.32 //

ekenāṃśena vīrāṇāṃ sarveṣāṃ kim api stutam /
sa bhairavaḥ śivo bhāti sarvajñaḥ sarvajantuṣu // KubjT_9.33 //

yāvat tiṣṭhaty asau gātre tāvaj jīvanti jantavaḥ /
vinā tena varārohe nāsti nāstīti kathyate // KubjT_9.34 //

tasya devādhidevasya sarvavyāpimayasya ca /
sarvadevamayo devi kathaṃ bhaktyā na sidhyati // KubjT_9.35 //

yena vijñānamātreṇa smṛtenaiva tu sundari /
akṣayān labhate lokān muktisthānaṃ gamiṣyati // KubjT_9.36 //

sarvalakṣaṇahīno 'pi smaraṇāt kalmaṣāpahaḥ /
aho mantrasya māhātmyaṃ japyamānasya nityaśaḥ // KubjT_9.37 //

vināpi layayogena yoginīsamatāṃ vrajet /
sādhakāya prayacchanti trailokyajñānam uttamam // KubjT_9.38 //

ākāśādi prayacchanti divyadṛṣṭiśrutāgamam /
sarvabhūtā vaśaṃ yānti grahāś caiva viśeṣataḥ // KubjT_9.39 //
viṣaṃ ca nirviṣaṃ kuryād darśanād eva sarvataḥ /
na tasya tiṣṭhate gātre viṣaṃ sthāvarajaṅgamam // KubjT_9.40 //

kīṭalūtās tu bhūtāś ca apamṛtyur na tiṣṭhati /
garajaṃ yogajaṃ doṣaṃ pralayaṃ yānti dūrataḥ // KubjT_9.41 //

cūrṇalepāñjanādīni kuhakāni tu yāni vai /
ye kariṣyanti ripavaḥ striyo vā puruṣasya vā // KubjT_9.42 //

tatkṣaṇāt pralayaṃ yānti teṣāṃ pratyaṅgirā bhavet /
smaraṇād devadevasya indraṃ yāti narottamaḥ // KubjT_9.43 //

jvalanto dṛśyate bhūtair hṛccakre vidhisaṃsthitaḥ /
duṣṭāś ca pralayaṃ yānti siṃhasyaiva yathā mṛgāḥ // KubjT_9.44 //

eko doṣo hi mantrasya japyamānasya jāyate /
jarā mṛtyuś ca dāridryaṃ vyādhayo vividhāḥ priye // KubjT_9.45 //

smaraṇāt pralayaṃ yānti tuhinaṃ tu raver iva /
japyate yeṣu rāṣṭreṣu deśe vā surasundari // KubjT_9.46 //

na rujā jāyate tatra svāmī tatra vivardhate /
ekenāpi suputreṇa ghoradevāṅgapūjanāt // KubjT_9.47 //

ghorīśaṃ tu yadā jñātaṃ sa kulaṃ tārayiṣyati /
paśavaś ca na naśyanti sadā vardhati gokulam // KubjT_9.48 //

vandhyā na jāyate nārī na mriyante ca bālakāḥ /
jvararogādibhis tasya kuṭumbaṃ naiva pīḍyate // KubjT_9.49 //

sarvalokasya sampūjyo jāyate rājavallabhaḥ /
dhāraṇīyaṃ sadā gātre yathāvat pravadāmy aham // KubjT_9.50 //

puṣpeṇa guḍikāṃ kṛtvā mantraṃ bhūrje samālikhet /
kuṅkumena likhed devi rocanāyāthavā punaḥ // KubjT_9.51 //

akāracaturo madhye ātmanāma samālikhet /
mantreṇa chāditaṃ nāma aṅkusena tu rakṣitam // KubjT_9.52 //
māyayācchādayitvā tu śivaṃ mūrdhni gataṃ likhet /
yāṣṭaṃ ṣaṣṭhasamāyuktaṃ bindunādāṅkitaṃ priye // KubjT_9.53 //

tac chivaṃ tu varārohe caturāśramapūjitam /
sarvaṃ kṣasthaṃ paraṃ mantraṃ sarvarakṣākaraṃ param // KubjT_9.54 //

nāmnā tu guḍikā hy eṣā sarvarogavimardanī /
sāntā pūrvaṃ tu kartavyā tataḥ kṣasthāṃ tu kārayet // KubjT_9.55 //

kṣakāraṃ kālam ārūḍham okāroparidīpitam /
ṣaṣṭhasvarayutaṃ devi amaratvaṃ prayacchati // KubjT_9.56 //

yas tu dhārayate divyāṃ guḍikāṃ śivapūjitām /
tasya vakṣyāmi suśroṇi guṇān nānāvidhān śṛṇu // KubjT_9.57 //

sarvatīrtheṣu yaḥ snātaḥ sarvayajñeṣu dīkṣitaḥ /
na bhayaṃ vidyate tasya dharaṇad ajarāmaraḥ // KubjT_9.58 //

sarvavratāni cīrṇāni sarvatīrthanamaskṛtaḥ /
avaniṃ vicaret sarvāṃ bhairavas tu yathā hi saḥ // KubjT_9.59 //

sarve te darśanāt tasya sādhakasya mahātmanaḥ /
duṣṭāś ca pralayaṃ yānti vyādhayo vidravanti ca // KubjT_9.60 //

abrahmacārī cārī syād asnātaḥ snānam āpnuyāt /
na bhayaṃ vidyate tasya saṅgrāme ca sadā jayaḥ // KubjT_9.61 //

abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā /
nāsau lipyati pāpena paṅkasthaṃ kamalaṃ yathā // KubjT_9.62 //

guḍikā tu sadā siddhā mahābhairavadhāritā /
yogeśvarādimunibhiḥ sarvadevair namaskṛtā // KubjT_9.63 //

bahunāpi kim uktena satyaṃ satyaṃ yaśasvini /
jvalanto dṛśyate bhūtair yathā rudro makhāntakṛt // KubjT_9.64 //

supto bhuktaḥ prabuddhaś ca atha maithunam āgate /
mahāhave mahādevi duṣṭasiṃhagajeṣu ca // KubjT_9.65 //
vidyudvajrāśaniś caiva utpāteṣv aśanīṣu ca /
śatrunāśe ca gonāśe viṣaśaṅkāgataṃ ca yat // KubjT_9.66 //

ārṇaveṣu ca sarveṣu dhāraṇān na bhayaṃ bhavet /
śākinyo vaśagās tasya duṣṭavetālarākṣasāh // KubjT_9.67 //

śucir vāpy aśucir vāpi vidravanti diśo daśa /
guḍikaiṣā samākhyātā trilohapariveṣṭitā // KubjT_9.68 //

dhāraṇīyā prayatnena śivalokam avāpnuyāt /
sarvāvasthagato vāpi muktiṃ yāti surādhipe // KubjT_9.69 //

matsamo dhāraṇād devi satyaṃ satyaṃ yaśasvini /
mayāpi dhāritā hy eṣā brahmaṇāpi tataḥ punaḥ // KubjT_9.70 //

viṣṇunā devarājena yuddhe daityās tu nirjitāḥ /
agnivāyukubereṇa yamena varuṇena ca // KubjT_9.71 //

mātṛbhir guhyakaiś caiva garuḍena ca dhīmatā /
dadhīcinā ca śukreṇa durvāsenāpi dhīmatā // KubjT_9.72 //

ṛṣibhiś ca tathā sarvair devadaityaiḥ kujeśvari /
tatas tv anyaiś ca rājānair balibhir nahuṣādibhiḥ // KubjT_9.73 //

yuddhe jayārthibhir devi ugravyādhijayārthibhiḥ /
prajāvaśyārthibhiś caiva guḍikā kaṇṭhadhāritā // KubjT_9.74 //

nānayā sadṛśī vidyā guḍikā bhuvi vidyate /
piṇḍaṃ tu prathamaṃ mantryam aghoreṇa susaṃskṛtam // KubjT_9.75 //

bhuñjīyāc caiva niḥśaṅkaṃ tatas tasyāmṛtāyate /
diśo 'bhimantrya gaccheta vāmaṃ cāgrapadaṃ nyaset // KubjT_9.76 //

ubhayoś candramadhye tu paryaṭeta sadā sthitaḥ /
bhuñjāne śayane caiva candramadhye sadā sthitaḥ // KubjT_9.77 //

candrārūḍhena satataṃ sthātavyaṃ varavarṇini /
nāghorasadṛśo mantro mantrā yasmād vinirgatāḥ // KubjT_9.78 //
guruvaktrāt tu vijñeyo madhye oṃkāramadhyagam /
sa eva nādasaṃlīno yāvad brahmabilaṃ gataḥ // KubjT_9.79 //

dhāraṇād dhāritaṃ kṛtvā tribhiḥ prāṇair alaṅkṛtam /
svacchandasahitaṃ devaṃ varṇāntapariveṣṭitam // KubjT_9.80 //

mukhe 'naṅgāṃ tato dugdhvā dhenavīṃ cāmbarāṃ priye /
grāhyagrāhavimardaś ca triśūlaṃ vaḍavāmukham // KubjT_9.81 //

kuñcikā ghaṇṭikā caiva rājadantāmṛtāgamam /
āyuṣo jñānam utkrāntir aghorasya vaśe sthitaḥ // KubjT_9.82 //

nāghorasadṛśo mantro mantrakoṭiśatair api /
satyaṃ satyaṃ punaḥ satyaṃ bhūyaḥ satyaṃ punaḥ punaḥ // KubjT_9.83 //

sarvajñaṃ paramaṃ mantraṃ muktidaṃ vyādhināśanam /
jarāmṛtyuharaṃ devi vidyārājeti kīrtitam // KubjT_9.84 //

viṣuvaṃ ca sadā tatra yatra sarvaṃ pratiṣṭhitam /
utpattisthitikartāraṃ yatra sarve layaṃ gatāḥ // KubjT_9.85 //

kiṃ na sevyati deveśi bahurūpaṃ kujeśvari /
devādhidevaṃ paramaṃ yat tat kāraṇam avyayam // KubjT_9.86 //

tattvavyāpīti paramaṃ vyomavyāpīti kathyate /
brahmaviṣṇusurādīnām utpattipralayāntikam // KubjT_9.87 //

aghoraṃ ghorarūpeti aghorīśa iti smṛtaḥ // KubjT_9.88 //

iti kulālikāmnāye śrīkubjikāmate śikhākalpaikadeśo nāma navamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

kavacasya tu māhātmyaṃ śṛṇu devi vadāmy aham /
yena saṃrakṣayet sarvaṃ kruddhaḥ śatrūn nipātayet // KubjT_10.1 //

āgataṃ rakṣayet kālaṃ kruddhaḥ kālaṃ vināśayet /
kālavat kulasiddho 'sau tanutrāṇāvalambakaḥ // KubjT_10.2 //

śākinībhūtavetālān nāśayet sādhayeti ca /
māyārūpadharo mantrī māhendraguṇaśālinaḥ // KubjT_10.3 //

kurute vividhāścaryaṃ picchakabhrāmaṇena vai /
kavacaṃ tu samākhyātam asiddhabhedakṛd bhavet // KubjT_10.4 //

asya dūtīṃ pravakṣyāmi sadyaḥsiddhāṃ kulodbhavām /
yasyā lekhanamātreṇa prasrāvo 'ṅghritalaṃ bhavet // KubjT_10.5 //

ākhkhilla bheṭṭā durvasa ākhkhille usi ānnidi /
āṭṭi vasaṃ viha pūrvasa aṭṭi masi ālitto u // KubjT_10.6 //

evaṃ pārampareṇaiva kaulabhāṣā samuddhṛtā /
guruvaktrād vilomena tarjanyagreṣu siddhidā // KubjT_10.7 //

kavacaṃ tu samākhyātaṃ śṛṇu netraṃ yathāsthitam /
netrasiddho mahāyogī lokālokaṃ carācaram // KubjT_10.8 //

paśyate nikhilaṃ sarvaṃ śivādyavanigocaram /
kruddhaḥ saṃśoṣayet sarvaṃ sāgarāṃś ca nadānadīn // KubjT_10.9 //

āpyāyati tadāvasthaṃ pañcavyāptyantagocaram /
nirācārapadastho 'sau tattvastho japate yadi // KubjT_10.10 //

asya dūtī parā devyā paradṛṣṭisamudbhavā /
sadyaḥsiddhā mahādevi sadyaḥpratyayakārikā // KubjT_10.11 //

hāsvā yairīśvaṇḍemucā kterahāma ktera ktera oṃ || KubjT_10.12 ||

guruvaktropadeśena pāramparyakrameṇa vai /
tithisaṅkhyākalair yuktā kulabhāṣāsurakṣitā // KubjT_10.13 //

asyopacāraḥ kartavyaḥ kaumāryau dve samāharet /
gandhadhūpapayaḥpānaṃ śucau sthāne nayet tu te // KubjT_10.14 //

śuklavastradharāṃ tāṃ vai devīṃ dhāyed yathā tu tām /
bhāvanāntānusāreṇa mardayed dārikānanām // KubjT_10.15 //

śikhinocchiṣṭayogena śarīraṃ tasya lāñchitam /
svastikena tu kumbhordhvaṃ sitavastrāvaguṇṭhitam // KubjT_10.16 //

kuryāt snānaṃ tu tailāktā bhuñjānas tilapiṣṭakam /
tṛptāḥ santaḥ prapaśyanti dārikānanamadhyataḥ // KubjT_10.17 //

yat kiñcid vāṅmayaṃ loke cintayitvā tu sādhakaḥ /
bhūtabhavyārthanirdeśaṃ tat pasyati tadodare // KubjT_10.18 //

eṣā netragatā dūtī sadyaḥsiddhiphalapradā /
kālavelāvinirmuktā sādhitā sati sarvadā // KubjT_10.19 //

astraṃ pracaṇḍadaṇḍograṃ sādhitaṃ vidhinā yadi /
hṛdādau kramaśo vṛddhyā saṅkruddhaḥ saṃharet khilam // KubjT_10.20 //

aśuddhaṃ śodhayet sarvaṃ sakṛduccāraṇāt tu tam /
tan na vastvantaraṃ kiñcid yad anena na sidhyati // KubjT_10.21 //

asya dūtī mahāmāyā śrīmadguhyeśvarī parā /
guhyakālīti nāmena sarvāyudhavimardanī // KubjT_10.22 //

rakṣaṇī kālapāśānāṃ śatrūṇāṃ tu nikṛntanī /
chedanī paramantrāṇāṃ yantramantrāpavādinām // KubjT_10.23 //

yasyeṣā tiṣṭhate kaṇṭhe mahākṛtyā sudāruṇā /
tasya yaḥ kurute kiñcit tasyaiva tu punar bhavet // KubjT_10.24 //

aśubhe vā śubhe vātha karmavṛttau niyojayet /
sādhakendrasya yaḥ kaścit tasya pratyaṅgirā bhavet // KubjT_10.25 //

mahābhaye samutpanne sitagandhāmbarānvitaḥ /
cintayanto niśābhāge śatror yuddhaṃ parasparam // KubjT_10.26 //

evam anyāni karmāṇi sādhayet parameśvarī /
devyāḥ śastrasya dhāreṇa amoghotkaṭavarcasā // KubjT_10.27 //

śrūyatāṃ kula-m-īśāni kālasya kālarūpiṇī /
amoghā śakti vikhyātā saṃvartāṅgasamudbhavā // KubjT_10.28 //

hāsvā yaikābjikuhyagu ṭpha hūṃ hreṃ hūṃ hrīṃ hreṃ lirākaṣṭrādaṃ naha naha rvānsa tān tiṣyarika taṃpirākā taṃkṛ naye kaṃdigāyoprarṇacūntratantramantrayavāndraparvosa mama ṭpha hūṃ kebjikuhyagu oṃ || KubjT_10.29 ||

svāhā oṃ vai parityajya siddhavarṇās triṣaṣṭi ca /
khādakāstreti vikhyātā sarvārthaguṇarūpadhṛk // KubjT_10.30 //

asya nāmnā pṛthaktantraṃ svatantraṃ siddhasāgaram /
guhyakālīti nāmena sapādalakṣapūrvakam // KubjT_10.31 //

vyāvarṇitaṃ tu tatrastham atra kiñcid udāhṛtam /
kubjikāstrasya māhātmyaṃ kulālītantranirgatam // KubjT_10.32 //

pāramparyakramāyātam upadeśasamanvitam /
vilomavihitaṃ sarvaṃ khādakāstre 'py ayaṃ vidhiḥ // KubjT_10.33 //

khādakāstrasya lakṣeṇa nirācāreṇa yojayet /
māṃsāhārasvarūpasya parivartaṃ karoti ca // KubjT_10.34 //

tatkṣaṇād viṣṇupaṅkena lepanāt siṃharūpadhṛk /
jāyate nārasiṃhatvaṃ yad dhṛtaṃ viṣṇunā purā // KubjT_10.35 //

viṣṇunāpi purā cīrṇaṃ vrataṃ hy asyāḥ subhīṣaṇam /
tena taṃ nārasiṃhatvaṃ tasya siddhaṃ sudāruṇam // KubjT_10.36 //

nāyātaṃ martyalokedaṃ kvacit siddhaṃ krame sthitam /
māhātmyaṃ gopitaṃ hy asyāḥ siddhair bhṛgupuraḥsaraiḥ // KubjT_10.37 //

astrasya dūtikā hy eṣā kubjikāmnāyanirgatā /
siddhavidyāmahaughaiṣā āśusiddhā sugopitā // KubjT_10.38 //

kuleśvaryāṅgasambhūtā suvratā yā guṇojjvalā /
gopitā anyatantreṣu pratyakṣā kubjikāmate // KubjT_10.39 //

etad devyāṅgaṣaṭkaṃ tu nānānandapradāyakam /
devyā hṛdayamāhātmyaṃ nityātantram aśeṣakam // KubjT_10.40 //

nityānandakarī dūtī devyā hṛdi samudbhavā /
tena nityā samākhyātā svādhiṣṭhānaṃ samāśritā // KubjT_10.41 //

siddhātantraṃ śirodbhūtaṃ tatra devyā mahābalā /
siddhayogeśvarī nāma raudraśaktir mahojjvalā // KubjT_10.42 //

anāhatena saṃyuktā raudradevyā mahābalā /
siddhayogeśvarītantre asyāḥ kīrtir anekadhā // KubjT_10.43 //

devyāḥ śikhiśikhodbhūtā svacchandānekabhedataḥ /
maṇibhedāntarālena svacchandādyaṃ vinirmitam // KubjT_10.44 //

svatantrā sahajā śāntā svacchandagatigāminī /
maṇibhedaṃ pūrayantī svacchandārthaprabodhikā // KubjT_10.45 //

svacchandena svarūpeṇa śikhāsūtraṃ pravartate /
svacchandāghorarūpasya tasyedaṃ tantram uttamam // KubjT_10.46 //

tanutrāṇasamudbhūtaṃ tantraṃ sammohanādikam /
viśuddhibhāvanāsīnaṃ dūtyanekasusaṅkulam // KubjT_10.47 //

anekāścaryakartāraṃ sammohadhvaṃsakārakam /
sammohanaṃ tu tenedaṃ māhātmyaṃ tatra tasya vai // KubjT_10.48 //

devyā netrasamudbhūtaṃ jyotiḥśāstraṃ svarodayam /
ājñādhāragataṃ hy etat sāmarthyānekasaṅkulam // KubjT_10.49 //

kaivalyādyaṃ ca yat kiñcit tan netrāṅgasamudbhavam /
asyāṅgasya tu māhātmyaṃ jyotiṣeśvarasāgare // KubjT_10.50 //

paramāstrasya madhye tu khādakāstraṃ mahābalam /
tasya vyāvarṇitaṃ pūrvaṃ tantraṃ svābhāvalakṣaṇam // KubjT_10.51 //

abhiṣekaṃ pravakṣyāmi sarvapāpapraṇāśanam /
paramāstraprayogena sarvaṃ tatra na saṃśayaḥ // KubjT_10.52 //
śūladaṇḍaṃ samuddhṛtya nābhisthaṃ varṇam uddharet /
śūladaṇḍāsanasthaṃ tu karṇabhūṣaṇavāmakam // KubjT_10.53 //

vāmajaṅghāsamāyuktaṃ nitambālaṅkṛtaṃ priye /
etad devyāstraparamaṃ nāpuṇyo labhate sphuṭam // KubjT_10.54 //

kramapūjāvidhānena yathāvibhavavistaram /
dīpamālābhir uddyotaṃ kṛtvā dhūpādhivāsitam // KubjT_10.55 //

śaṅkhaṃ vā kalaśaṃ vāpi abhimantrya svavidyayā /
uttamādhamamadhyasya karmasevānusārataḥ // KubjT_10.56 //

tayā vidyābhiṣekaṃ tu nyastavyā kalaśe tu sā /
śiṣyahaste tu taṃ dattvā idaṃ kūṭaṃ tu yojayet // KubjT_10.57 //

yāvat kṣubhyaty asau hastaḥ svayam eva calaty asau /
dhāraṇād iva saṃyātaṃ yadā patati mastake // KubjT_10.58 //

tadā tu jāyate 'sau vai sādhyalakṣaṇasādhakaḥ /
dagdhapāpaḥ prajāyeta nātra kāryavicāraṇāt // KubjT_10.59 //

nāśiṣyāya pradātavyaṃ na dhūrtāya na nindake /
bhaktāya śraddadhānāya gurubhaktāya sundari // KubjT_10.60 //

tasya deyam idaṃ devi abhiṣekaṃ varānane /
tadā tu sādhayet karma yad uktaṃ karmasantatau // KubjT_10.61 //

3 ṭpha 3 hūṃ 2 yataghāvi 2 yataghā 2 mava 2 haka 2 ṭacapra 2 ṭaca parūnuta rataragho 2 rasphupra hrauṃ hrīṃ hrāṃ || KubjT_10.62 ||

lakṣaṃ vai pūrvasevāyāṃ sidhyate nātra saṃśayaḥ /
ṣaḍaṅgaṃ ṣaṭprakāraṃ ca ṣaḍyoginyaḥ ṣaḍadhvaram // KubjT_10.63 //

ṣaṭ prakārāṇi ṣaṭ siddhā jñātvaitān bhinnadṛṣṭinā /
sa jānāti varārohe samastāmnāyapaddhatim // KubjT_10.64 //

anyathā na bhavet siddhiḥ kiñcijjñaḥ paścimānvaye /
śrutvā savismayaṃ vākyam ānandapraṇayānvitam // KubjT_10.65 //

uvācedaṃ punaḥ kubjī ṣaḍadhvaṃ vada me prabho // KubjT_10.66 //


śrībhairava uvāca

yuktam uktaṃ ca deveśi śrūyatāṃ paramārthataḥ /
saṅkṣepāt kathayiṣyāmi śeṣānyat purataḥ punaḥ // KubjT_10.67 //

bhūtaṃ bhāvaṃ tathā śāktaṃ māntraṃ raudraṃ ca śāmbhavam /
ājñātaḥ sampravarteta ṣaḍadhvedaṃ kulānvaye // KubjT_10.68 //

bhūtaṃ bhuvanāvaraṇaṃ padaṃ bhāvaṃ prayujyate /
śāktaṃ varṇāḥ samākhyātā māntraṃ dvādaśa kīrtitāḥ // KubjT_10.69 //

raudraṃ kalādhvaraṃ proktaṃ śāmbhavaṃ tattvalakṣaṇam /
ājñānalavatī dīkṣā mantrāṇāṃ sādhane hitā // KubjT_10.70 //

sā cājñā pūrvikā siddhā anyathā tilaghātakī /
sā ca tattvavatāṃ caiva tattvaṃ vai śāmbhavam padam // KubjT_10.71 //

tat padaṃ vidyate yasya sāmarthajñaḥ sa sarvaśaḥ /
jñānamārgaprasiddhyarthaṃ dīkṣā vedhavatī śubhā // KubjT_10.72 //

yogyatātaḥ pradātavyā subhaktasya kulādhvare /
sarvāsām eva dīkṣānāṃ cottamā parikīrtitā // KubjT_10.73 //

tena vedho na kartavyo na jñātaṃ yāva niścayam /
śāmbhavājñābhimānena lobhamohaḥ prakīrtitaḥ // KubjT_10.74 //

sāmarthyo 'nyo na me tulyo ya evaṃ manyate kudhīḥ /
ājñātaḥ sampravarteta kiṃ tu bhūtavatī bhavet // KubjT_10.75 //

atha cet paripakvasya ṣaḍvidho hy alpasvalpavat /
pṛthivyādīni bhūtāni cāviśanti ca yasya vai // KubjT_10.76 //

bhūtāveśaṃ tu tad viddhi bhāvāveśam ataḥ śṛṇu /
śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhāvajam // KubjT_10.77 //

śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ śaktimano viduḥ /
vācā pāṇis tathā pādaṃ pāyūpasthaṃ tu māntrajam // KubjT_10.78 //

mano buddhis tathā garvaḥ prakṛtau guṇa raudrajam /
puruṣādinivṛt[t]yantam unmanatvaṃ parāntikam // KubjT_10.79 //

etat te śāmbhavaṃ jñānaṃ bhuvanādyaṃ mahāhradam // KubjT_10.80 //


śrīkubjikā uvāca

bhūtādiśāmbhavāntasya bhedopāyaṃ pṛthak pṛthak /
kathitaṃ tu yathā nātha tathā tatpratyayaṃ vada // KubjT_10.81 //


śrībhairava uvāca

sādhu devi mahāprājñe kathayāmi sapratyayam /
anyathā tat kathaṃ tasya bhrāntijñānaṃ vinaśyati // KubjT_10.82 //

kampate bhramate rodec cotpaten nipated vadet /
anibaddharavonmādī sasaṃjño bhūtavad yathā // KubjT_10.83 //

bhūtāveśasya cihnedaṃ bhāvāveśam ataḥ śṛṇu /
yāni cihnāni jāyante bhāvaviddhasya bhāvini // KubjT_10.84 //

ghūrmaṇaṃ svedaromāñca aśrupātāṅgamoṭanam /
ārādhya smaraṇād evaṃ sampadyante svabhāvadhṛk // KubjT_10.85 //

bhramate cakravat pātaḥ kāṣṭhavat kṣubhitekṣaṇaḥ /
paśyate vibhramāpannaḥ śaktivedhopalakṣayet // KubjT_10.86 //

kampate bhramate caiva jalpate vadate 'khilam /
mantrāveśasya cihnedaṃ kathitaṃ tava śobhane // KubjT_10.87 //

raudraṃ caivam ato brūmi pañcāvasthā[ s] tu raudrajāḥ /
anādhītāni śāstrāṇi granthataś cārthataḥ sudhīḥ // KubjT_10.88 //

atītānāgataṃ sarvaṃ vartamānasya yat phalam /
raudraśaktisamāveśāt sarvam eva prapadyate // KubjT_10.89 //

yasyedaṃ vartate cihnaṃ raudrāveśaṃ tad ucyate /
śāmbhavena tu vedhena sarvāṇy etāni suvrate // KubjT_10.90 //

śuddhaśāmbhavavedhasya sāmprataṃ nirṇayaṃ śṛṇu /
yena viddhasya loke 'smin sarvajñatvaṃ prapadyate // KubjT_10.91 //

pūrvoktena tu kālena śodhitas tu yadā śiśuḥ /
tadā sampadyate tasya śāmbhavaṃ guṇadāyakam // KubjT_10.92 //
kubjīśo yaṃ yadāyātaḥ puṃso janmany apaścime /
tadā sampadyate tasya śāmbhavaṃ kubjike tanau // KubjT_10.93 //

bahvarthakāle 'pi viśodhitātmā ātmaiva sau paśyati sarvabhūtān /
na me samāno bhuvanāntarāle viśuddhabhāvo bhavate hy akāle // KubjT_10.94 //

ekaikaṃ bhuvanaṃ paśyet puṃsādau conmanāvadhim /
viśuddhatanujo hy evaṃ dehenānena cotpatet // KubjT_10.95 //

na kampadhunane tasya īśadghūrmiḥ pravartate /
viṣonmūrchāgatas tv evaṃ tiṣṭhate bhūtakumbhavat // KubjT_10.96 //

paśyate cāgrataḥ sarvaṃ tattvavrātaṃ sadoditam /
tatkṣaṇād viṣayān mucyej jīrṇakañcur yathoragaḥ // KubjT_10.97 //

sadānandamadonmattaḥ sarvajñaguṇabhūṣitaḥ /
śāmbhavena tu viddhasya cihnedaṃ sampravartate // KubjT_10.98 //

bhūtabhāvanaśaktīnāṃ mantrāveśa[ ṃ ] saraudrajam /
krameṇa śāmbhavas teṣāṃ viśuddhatvaṃ yathā yathā // KubjT_10.99 //

jhalajhaleti yad vedhaṃ sampūrṇaghaṭavad yathā /
bhūtāntaśaktimantrādau tathedaṃ sampracakṣyate // KubjT_10.100 //

gurubhaktivihīnānāṃ vañcakānāṃ yaśasvini /
pūrvaṃ śāmbhavaviddhasya bhūtādyaṃ sampravartate // KubjT_10.101 //

śrīkubjikā uvāca

vedhadīkṣāparaṃ nāsti kathaṃ sā pratyayātmikā /
pratyaye sati sañjāte kathaṃ tan mokṣalakṣaṇam // KubjT_10.102 //


śrībhairava uvāca

pratyaye sati mokṣo ' sti piṇḍapātena sarvathā /
viṣayeṣu na mucyeta siddhabhāvaṃ na gacchati // KubjT_10.103 //

śāmbhavena tu vedhena tatkṣaṇād viṣayojjhitaḥ /
viṣayojjhita-ātmā vai dehenānena cotpatet // KubjT_10.104 //

yena vedhena viddhasya sukhāsvādo na vidyate /
sa kathaṃ svārthanirmukto viṣayeṣu virajyate // KubjT_10.105 //

śāmbhave na hi samprāpte darpeṇākulitekṣaṇaḥ /
nāyakaiḥ so 'bhibhūyeta na sidhyaty adhikārakṛt // KubjT_10.106 //

ājñānande samutpanne na gantavyaṃ guroḥ kulāt /
kasmāt sāmarthyahetvarthaṃ yāvan notpādayed guṇān // KubjT_10.107 //

divā preṣaṇatanniṣṭho rātrau jñānaparigrahaḥ /
evaṃ sampādayet sarvaṃ sāmarthyaṃ tu guroḥ kule // KubjT_10.108 //

apreṣite na gantavyaṃ na kuryāc colbaṇādikam /
ye na kopavaśād ājñāṃ dāsyanti gamanaṃ prati // KubjT_10.109 //

śāmbhavājñāsamutpanne ya evaṃ kurute kudhīḥ /
tasya pīṭhādhipāḥ pālāś cābhibhūyanty anekadhā // KubjT_10.110 //

anuṣṭhānatapopāyair yadānandabhṛtas tanuḥ /
tadādhikāraḥ kartavyo yasyājñā tasya tatpade // KubjT_10.111 //

anujñāto 'bhiṣiktasya nāmamālāṃ prakāśayet /
navapañcavidhaṃ dravyaṃ pūjārthe sampradarśitam // KubjT_10.112 //
śubhe 'hani muhūrte ca caturdaśyāṣṭamīṣu ca /
darpaṇodarabhūbhāge vastre vātha suśobhane // KubjT_10.113 //

tatopari yajet siddhān sarvajñaguṇaśālinān /
caturviṃśa ṣoḍaśaivam aṣṭau caiva tripaṅktiṣu // KubjT_10.114 //

dvau siddhau madhyadeśe tu kuṅkumena tu cākṣataiḥ /
trihastaṃ maṇḍalaṃ kuryād ūrdhvādau pūrvapaścimam // KubjT_10.115 //

śṛṅgātakākṛti hy evaṃ tatra pūjāṃ samārabhet /
pūjayitvā vidhānena dravyaiḥ pañcanavādibhiḥ // KubjT_10.116 //

pṛthagdīpaiḥ pūjayitvā phalguṣālisugandhibhiḥ /
supraṇītaṃ subhaktaṃ ca ājñāguṇavidhāyinam // KubjT_10.117 //

tataḥ praveśayec chiṣyaṃ puṣpaṃ mocāpayed iti /
yasmin mārge patet puṣpaṃ tan nāma tasya dāpayet // KubjT_10.118 //

prakaṭaṃ śiva vijñeyaṃ guptam ānanda-m-ucyate /
akārādikṣakārāntaṃ pañcāśaguṇalakṣitam // KubjT_10.119 //

akṣare akṣare siddhaṃ puṣpapātād vilakṣayet /
śrīkaṇṭhānantasūkṣmeśaṃ trimūrtir amaro 'rghinaḥ // KubjT_10.120 //

tithīśo bhārabhūtiś ca sthāṇunāmo haras tathā /
jhaṇṭīśo bhauktikaś caiva sadyojātas tv anugrahī // KubjT_10.121 //

krūrasenas tathānyo vai mahāsenas tataḥ paraḥ /
prathamādau sthitā hy ete upariṣṭād vilakṣayet // KubjT_10.122 //

krodhaś caṇḍaḥ pracaṇḍaś ca śivaikarudra eva ca /
kūrmaś caivaikanetraś ca caturāsyo 'vasānugaḥ // KubjT_10.123 //

prathamā yā sthitā paṅktiḥ pīṭhatrayavibhūṣitā /
ajeśaḥ śarma somaś ca lāṅgulīśo 'tha dārukaḥ // KubjT_10.124 //

ardhanāryo hy umākānto āṣāḍhī diṇḍir eva ca /
dhātrīśaś ca tathā mīno meṣo lohita-m-eva ca // KubjT_10.125 //
śikhīśaś chagalaṇḍaś ca dviraṇḍo madhyapaṅktigāḥ /
mahākālaś ca vālākhyo bhujaṅgākhyaḥ pinākinaḥ // KubjT_10.126 //

khaḍgānando bakānandaḥ śvetānandas tathaiva ca /
bhṛguś caivāntime cakre aṣṭau tāṃś ca prapūjayet // KubjT_10.127 //

lākulānanda madhyasthaṃ saṃvartānandasaṃyutam /
tayor madhyagatāṃ devīṃ kubjikāṃ parameśvarīm // KubjT_10.128 //

pūjayet pīṭhasaṃyuktāṃ pāramparyeṇa saṃyutām /
yathā siddhās tathā devyāḥ saṃhāryādi prapūjayet // KubjT_10.129 //

vāgeśyantāḥ krameṇaiva guruvaktraprasādataḥ /
ṣaḍāre ḍādiṣaṭkaṃ tu krameṇaiva prapūjayet // KubjT_10.130 //

kulāṣṭakaṃ tato bāhye aṣṭāre paṅkaje kramāt /
pañcadravyabhṛtaṃ pātraṃ tadagre sanniveśayet // KubjT_10.131 //

kramāmnāyaṃ punaḥ pātre kuryāt tenābhiṣecanam /
mukhena vātha kartavyaṃ yasyopari subhāvanā // KubjT_10.132 //

tataś cādeśayet taṃ tu kuru kāryaṃ yadṛcchayā /
adhikārapadaṃ sarvaṃ mokṣitaṃ te prasādataḥ // KubjT_10.133 //

tataḥ prabhṛti deveśi yogyo bhavati śāsane /
śāsanaṃ bhūṣayen nityaṃ guptācāravidhau sthitaḥ // KubjT_10.134 //

avyaktena tu liṅgena vyaktaliṅgena vā punaḥ /
yena liṅgena yasyedaṃ talliṅgaṃ na parityajet // KubjT_10.135 //

ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram /
gartānadyopacāreṇa tathā sarvaṃ kulānvaye // KubjT_10.136 //

yāsyanti liṅginaḥ sarve niścayārtho 'nyathā na hi /
kasmāt pratyakṣarūpeṇa tatrājñā vartate yataḥ // KubjT_10.137 //

samudravat kulānandaṃ yasmāt tat sarvatomukham /
kulaṃ tad eva vijñeyaṃ sarvānugrahakārakam // KubjT_10.138 //
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ prākṛtam antyajam /
mātaṅgamlecchajātyutthaṃ bauddhasāṅkhyadigambaram // KubjT_10.139 //

tridaṇḍamuṇḍakhaṭvāṅga- muṣalānyakriyānvitam /
yāsyanti paramaṃ śaivaṃ śaivo yāti na kutracit // KubjT_10.140 //

tac ca kaulabhṛtānandaṃ netaraṃ tu kriyākulam /
sarvajñamārgavihitaṃ sarvācāraprapālakam // KubjT_10.141 //

kaulikācāramārgeṇa bhāvādvaitena sarvathā /
tattvādvaitena mārgeṇa sarvathā yatra saṃsthitaḥ // KubjT_10.142 //

pālayel laukikācāram advaitaṃ samanuṣṭhayet /
gopayed guptaliṅgāni tatpraviṣṭāni sarvathā // KubjT_10.143 //

adhamād uttamaṃ jñānaṃ yady arthī uttamo bhavet /
liṅgino vā dvijanmā vā ājñārthī tu na vañcayet // KubjT_10.144 //

ekānte vihitaṃ sarvaṃ kurvīta na janākule /
anyathā sthitibhaṅgaḥ syān naśyate śāsanaṃ priye // KubjT_10.145 //

varjayet kaulikān bauddhān tathā mīmāṃsakāsthitān /
kasmād bhraṣṭakriyā teṣāṃ na mokṣo naiva sādhanam // KubjT_10.146 //

jihvopasthanimittārtham advaitaṃ teṣu sarvathā /
kaulikācāranirmuktāḥ śvānavad vicaranti te // KubjT_10.147 //

nirācāraṃ prakurvanti nirācāravivarjitāḥ /
viṣaṃ bhakṣanti te mūḍhā yathājñāmantravarjitāḥ // KubjT_10.148 //

yady api te trikālajñās trailokyākarṣaṇakṣamāḥ /
tathāpi saṃvṛtācārāḥ pālayanti kulasthitim // KubjT_10.149 //

nirācāreṇa yogena paśyanti viṣayojjhitāḥ /
viṣayastho 'pahāsitvaṃ nirācāreṇa yāty asau // KubjT_10.150 //

bhraṣṭanaṣṭakulaṃ tyajya kulakaulaṃ samāśrayet /
tatra yogigurūṇāṃ ca pūjyate caraṇāmbujam // KubjT_10.151 //
samayena vinā devi samartho bhavate katham /
sāmarthyena vinā caryā nirācārātmikā bhavet // KubjT_10.152 //

jñātvāmnāyapadaṃ sarvaṃ yathāvasthaṃ kuleśvaram /
ṣaṭprakāravidhānena nirgatācārarūpiṇam // KubjT_10.153 //

sāmarthyaguṇayuktātmā viṣayātīto jitendriyaḥ /
virajo rañjitātmā vai nirācāro bhavet tu saḥ // KubjT_10.154 //

etat te kathitaṃ devi sarahasyaṃ sugopitam /
anyad yat te manasthaṃ tu tat pṛccha vadato mama // KubjT_10.155 //

iti kulālikāmnāye śrīkubjikāmate devyāsamayo nāma mantroddhāre daśamaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

mantratantrais tvayā deva bhrāmitāhaṃ kriyādibhiḥ /
dhyānadhāraṇayogaiś ca idānīṃ kathaya sphuṭam // KubjT_11.1 //

pūrvatantre tvayā deva sūcitaṃ na prakāśitam /
adhunā śrotum icchāmi ṣaṭpadārthavinirṇayam // KubjT_11.2 //


śrībhairava uvāca

mahānandakaraṃ vākyaṃ mahāścaryakaraṃ param /
gopitaṃ sarvadevānāṃ tathā te kathayāmy aham // KubjT_11.3 //

anādinidhaneśānāc chivāt paramakāraṇāt /
divyājñāyāḥ kramo jātaḥ pāramparyaughasantatiḥ // KubjT_11.4 //

akulaṃ ca kulaṃ caiva kulākulavinirṇayam /
adhunā kathayiṣyāmi navadhā nirṇayo yathā // KubjT_11.5 //

parasya paramāṃ viddhi yonim ādyāṃ mahāmbike /
rūpātītādiyogena pareccheyaṃ caturvidhā // KubjT_11.6 //

rūpātītaṃ tu kāmākhyaṃ rūpaṃ pūrṇagirir mahān /
padaṃ jālandharākhyaṃ tu piṇḍam oḍraṃ prakīrtitam // KubjT_11.7 //

antimāmṛta sūkṣmā ca susūkṣmādyaṃ catuṣṭayam /
akuleśvaradevasya sambandhaḥ prathamaḥ smṛtaḥ // KubjT_11.8 //

rūpātītāt paro hinduḥ śaktyādhiṣṭhita bhāsvaraḥ /
tato nādo nirodhaś ca ardhacandram anukramāt // KubjT_11.9 //

etat tat pañcakaṃ proktaṃ jñānaratnamahodayam /
sā yoniḥ paramā jñeyā kriyādhvānamahodadhiḥ // KubjT_11.10 //

bindutattvāt paro bindur makārokāra-m-eva ca /
akāras tu samākhyātaḥ ṣaṭpadārthavibhedakaḥ // KubjT_11.11 //

rūpāt padaṃ samutpannaṃ kālarūpaṃ ṣaḍānanam /
ṣaḍvidhādhvānayogena sṛjate saṃharanti ca // KubjT_11.12 //

ādhārādheyayogena ṣaṭpadārthapadena ca /
kurute vividhāṃ sṛṣṭiṃ yena tat kathyate ' dhunā // KubjT_11.13 //

ātmā dhārayate śaktim ātmā haṃsoparisthitaḥ /
haṃsaḥ samīraṇāntasthaḥ sa ca nāḍīpathe sthitaḥ // KubjT_11.14 //
nāḍyaḥ piṇḍe sakarmādyaḥ paśur māyāmalānvitāḥ /
etat ṣaṭkaṃ samākhyātaṃ kulamārgaprabodhakam // KubjT_11.15 //

atra jātaṃ jagat sarvaṃ kriyākāraṇagocaram /
parāc ca śāmbhavaṃ jñānaṃ vijñānānekasaṅkulam // KubjT_11.16 //

viśuddhir bodhajananī ṣoḍaśānta-m-adhordhvataḥ /
maṇipūraka śabdasthaṃ daśapañcāvatārakam // KubjT_11.17 //

sā tu māyā parā jñeyā caturyonir mahāmbike /
śabdasūtreṇa yenaitāḥ pañcāśa maṇayo mahān // KubjT_11.18 //
āpūritāś ca mahatā tenedaṃ maṇipūrakam /
asyādhāraṃ tu vijñeyaṃ karṇakubjaṃ mahāpuram // KubjT_11.19 //

vijñānaiḥ pañcadaśabhiḥ pūritaṃ bhuktimuktidam /
maṇipūrakamālāyāṃ granthir jātā caturvidhā // KubjT_11.20 //

maṇḍalaṃ mantravidyāś ca mudrā granthiś caturvidhā /
māyāyantrodare cānyā puṃsāṃ sṛṣṭir anāhatā // KubjT_11.21 //

nadate daśadhā sā tu divyānandapradāyikā /
ciṇīti prathamaṃ śabdaṃ ciñcinī tu dvitīyakam // KubjT_11.22 //

cīravākī tṛtīyaṃ tu śaṅkhaśabdaṃ caturthakam /
pañcamaṃ tantrinirghoṣaṃ ṣaṣṭhaṃ vaṃśaravas tathā // KubjT_11.23 //

saptamaṃ kaṃsatālaṃ tu meghaśabdaṃ tu cāṣṭamam /
navamaṃ dāghanirghoṣaṃ daśamaṃ dundubhisvanaḥ // KubjT_11.24 //

navaśabdam parityajya daśamaṃ mokṣadaṃ param /
hananena vinā yena vyāhared daśadhā ravam // KubjT_11.25 //

tenaivānāhataṃ jātaṃ karṇakubjād vinirgatam /
daśadhā ravate-d-evam aṣṭapattroparisthitam // KubjT_11.26 //

daśadhā guṇadātāraṃ ciccetāhṛdayātmakam /
pramāṇapadayogena kṣobhayitvā navān bahūn // KubjT_11.27 //

kalākarmasamāyogāt svādhiṣṭhānaṃ vinirmitam /
śatakoṭisuvistīrṇaṃ bhuvanānekasaṅkulam // KubjT_11.28 //

māyākālakalākīrṇam ādhāraṃ brahmaṇas tu tat /
catuṣkalasamopetaṃ śivaśaktisamanvitam // KubjT_11.29 //

ṣaṭprakāram idaṃ kubji svādhiṣṭhānaṃ pṛthak pṛthak /
ṣaṭpadārthavibhāgo 'yaṃ durlabhaḥ prakaṭīkṛtaḥ // KubjT_11.30 //

kriyātattvārthanirdeśaṃ kubjike 'nyatra gopitam /
kulākulam idaṃ ṣaṭkam uttaraṃ te prakāśitam // KubjT_11.31 //
dakṣiṇasyāpi ṣaṭkasya sāmprataṃ nirṇayaṃ śṛṇu /
maṇipūrakadevasya tat tejo bhāsvaras tu yaḥ // KubjT_11.32 //

tatra tad dakṣiṇaṃ ṣaṭkam ājñāpūrvaṃ kulodbhavam /
sṛṣṭimārgakramāyātaṃ śivaśakteḥ kulākulam // KubjT_11.33 //

saṃhārapadaṣaṭkasya kulaṃ śaktyāntadakṣiṇam /
gudam ādhāram ity uktaṃ svādhiṣṭhānaṃ tu liṅgajam // KubjT_11.34 //

maṇipūraka nābhisthaṃ hṛdisthaṃ ca anāhatam /
viśuddhiḥ kaṇṭhadeśe tu ājñā netradvayāntare // KubjT_11.35 //

viśuddhiḥ ṣoḍaśair bhedair daśadhā tu anāhatam /
maṇipūraka vijñeyaṃ bhedair dvādaśabhiḥ sthitam // KubjT_11.36 //

anekārthaguṇādhāraṃ svādhiṣṭhānaṃ tu ṣaṭkalam /
catuṣkalaṃ tu ādhāram ājñābhedadvayaṃ viduḥ // KubjT_11.37 //


śrīkubjikā uvāca

ājñābhedadvayaṃ nātha kathaṃ tat parameśvara /
ācacakṣva prayatnena yena bhrāntir vinaśyati // KubjT_11.38 //


śrībhairava uvāca

lakṣavārasahasrais tu vāraṃ vāraṃ punaḥ punaḥ /
eṣa sāṅketiko hy arthaḥ kathyamānaṃ na budhyasi // KubjT_11.39 //

śāmbhavaṃ kathitaṃ jñānaṃ sṛṣṭimārgeṇa śaktigam /
icchāśaktisamāyuktam uttaraṃ te prakāśitam // KubjT_11.40 //

icchājñānaṃ parityajya śambhur atrāpi dakṣiṇam /
kriyāśaktir adhobhāge saṃyogāt pratyayāyate // KubjT_11.41 //

ūrdhvaśaktinipātena adhaḥśaktinikuñcanāt /
kurute vividhāṃ sṛṣṭim anekākārarūpiṇīm // KubjT_11.42 //
na śivena vinā śaktir na śivaḥ śaktivarjitaḥ /
kriyātattvasya mārgo 'yaṃ parecchādhvaṃ tu kevalam // KubjT_11.43 //

uttarasya tu mārgasya yac chatuṣkaṃ susūkṣmagam /
kṣobhitaṃ tena cātmānaṃ punaḥ ṣoḍaśadhā kṛtam // KubjT_11.44 //

viśuddhaṃ paratattvāntaṃ tenātmānaṃ visarpitam /
catustriṃśatibhedena tasmān 'nekavidhākṛtiḥ // KubjT_11.45 //

sapratyayaguṇādhāram avasthāguṇadāyakam /
lakṣyate yena suśroṇi tac chṛṇuṣva yathārthataḥ // KubjT_11.46 //

muktāphalanibhākāraṃ kvacij jvālācalācalam /
kvacin markaṭijālābhaṃ mṛgatṛṣṇeva cāpalam // KubjT_11.47 //

rūpātītaṃ ca rūpaṃ ca padapiṇḍaṃ caturvidham /
viśuddhatanudevasya ādyabhedaṃ catuṣṭayam // KubjT_11.48 //

sarahasyaṃ prabuddhānāṃ kṣubdhānāṃ tu kriyādhvare /
tasmāt pīṭhacatuṣkaṃ tu sañjātaṃ tu kulākulam // KubjT_11.49 //

kalābhṛttanudevasya kailāsoparisaṃsthitam /
madhyadeśe tu randhrasthaṃ śrīmadoḍrakuleśvaram // KubjT_11.50 //

prathamaṃ pītavarṇaṃ tu saśailavanakānanam /
vanopavanasaṃyuktaṃ hemaprākāramaṇḍitam // KubjT_11.51 //

nadīnadasamākīrṇam anekārthasamākulam /
sarvabījasamākīrṇaṃ caturasraṃ samantataḥ // KubjT_11.52 //

vajrārgalasamopetaṃ vajrahastā tu mālinī /
tatrādhipatyayogena pīṭhapīṭheśvarīyutam // KubjT_11.53 //

tasyaiva dakṣiṇe koṇe candrābhaṃ candravarcasam /
ardhacandra purākāraṃ sari tsarasamākulam // KubjT_11.54 //

jalakallolagambhīraṃ ṣaḍrasārṇavasaṅkulam /
vīcītaraṅgakallolais taṭāsphālanabhīṣaṇaiḥ // KubjT_11.55 //
tattvanāthoparisthaṃ tu puraṃ tat pārameśvaram /
himacandraśilābhiś ca samantān nicitaṃ tu tam // KubjT_11.56 //

prākāreṇa vicitreṇa gopurāṭṭālaśobhitam /
anekaguṇasañchannam anekāścaryasaṅkulam // KubjT_11.57 //

tatra tattveśvaraṃ devaṃ devyādhiṣṭhitavigraham /
śyāmavarṇaṃ sutejāḍhyaṃ pāśahastaṃ sulocanam // KubjT_11.58 //

ādhāraṃ sarvasṛṣṭes tu mahāpīṭhoparisthitam /
kailāsadakṣiṇe śṛṅge anekaguṇasaṅkulam // KubjT_11.59 //

śrīmajjālandharaṃ pīṭhaṃ tatrasthaṃ lakṣayet priye /
kailāsasyottare śṛṅge anekārcisamākulam // KubjT_11.60 //

grasantam iva trailokyaṃ sūryakoṭisamaprabham /
piṅgalaṃ dahanāvasthaṃ lelihānaṃ sudāruṇam // KubjT_11.61 //

mamāpi devi duṣprekṣyaṃ kiṃ punas tv itarair janaiḥ /
trikoṇapuramadhyasthaṃ vajraprākāramaṇḍitam // KubjT_11.62 //

vajrastambhamayaṃ divyaṃ puraṃ vai pārameśvaram /
kālāgnigopurāṭṭālaṃ samantāt pariveṣṭitam // KubjT_11.63 //

bahurūpasamākīrṇaṃ vidyāguṇavibhūṣitam /
anekāścaryasampannaṃ jīvabhūtaṃ jagattraye // KubjT_11.64 //

āpūritam idaṃ yena tena tat pūrṇasaṃjñitam /
saptajihvāsamopetaṃ kālarūpaṃ ṣaḍānanam // KubjT_11.65 //

pūrṇamāyā samāyuktaṃ sāñjanaṃ cārurūpiṇam /
śaktihastaṃ mahāvīryaṃ sṛṣṭisaṃhārakārakam // KubjT_11.66 //

napuṃsakaguṇāntasthaṃ vyāptibhūtaṃ vinirgatam /
madhyapīṭhasya pūrveṇa cāgraśṛṅge vyavasthitam // KubjT_11.67 //

padminīdalasaṅkāśaṃ dhūmravat tāmravarcasam /
mahāpracaṇḍadaṇḍaughaiḥ sphālanollālalālasaiḥ // KubjT_11.68 //
dhūyamānaṃ samantāt tu śoṣayantaṃ carācaram /
ṣaḍasramaṇḍalāntasthaṃ sarvavyāpikuleśvaram // KubjT_11.69 //

na tena rahitaṃ kiñcit sṛṣṭisaṃhāragocare /
indranīlanibhaiḥ stambhaiḥ samantān nicitaṃ puram // KubjT_11.70 //

prākāragopurāṭṭālaṃ dhvajāekuśadhanurdharam /
pañcabāṇadharaṃ devaṃ kāmadevyā samanvitam // KubjT_11.71 //

drāvayantaṃ jagat sarvaṃ śrutirūpaṃ tanūjjhitam /
caturdaśavidhasyāpi nāyako daṇḍadhārakaḥ // KubjT_11.72 //

tasyecchāpreritaṃ sarvaṃ kāmādyaṃ sampravartate /
tenedaṃ cāgrakoṭisthaṃ manonmanyordhvasaṃsthitam // KubjT_11.73 //

strīpuṃnapuṃsake dve tu pīṭhavyāptau pare viduḥ l /
kāmena kṣubhitaṃ tattvaṃ sthāṇusaṃjñā manonmanam // KubjT_11.74 //

manonmanena samanaṃ dvāv etau tu napuṃsakau /
puṭarūpau samākhyātau tasmān 'nyo vyāpinaḥ paraḥ // KubjT_11.75 //

sā tu māyā parā devī durbhedyā cākṣayāvyayā /
vyāpinī sarvatattvānām ātmādau tv apare 'dhvani // KubjT_11.76 //

māyaiva sā ṣaḍadhvasya ṣaṭtriṃśānāṃ viśeṣataḥ /
yayā vibhajya cātmānaṃ svarūpe cādhvanirmitam // KubjT_11.77 //

ardhakoṭyā adhaḥsthāne nādāntaṃ sanniveśitam /
unmanaḥ samanaś caiva vyāpino dhvanir eva ca // KubjT_11.78 //

pīṭhacatuṣkam etat tu sa evānyonyataḥ kramāt /
dhvaner nādaḥ samutpannaḥ sa cānekavidhaḥ sthitaḥ // KubjT_11.79 //

sūkṣmaś caiva susūkṣmaś ca vyaktāvyakto 'tha kṛtrimaḥ /
ātmano 'py ardhakoṭyante adhaḥsthāne niveśitaḥ // KubjT_11.80 //

tasmāt sa kurute sṛṣṭim anekākārarūpiṇīm /
sūkṣmanādo guhāvāsī kālāgnau tu susūkṣmagaḥ // KubjT_11.81 //
svasthānasthas tu avyaktaḥ padānte vyakta-m-āśritaḥ /
kṛtrimaś caiva saṃyogāt sa cākāśe vyavasthitaḥ // KubjT_11.82 //

tasmād akṣarasantānaṃ vāgvilāsaṃ pravartate /
tena saṅkṣobhya cātmānaṃ avyaktāvyaktarūpiṇam // KubjT_11.83 //

nirodhitaṃ tu tenedaṃ sūkṣmabhāvasya sambhavaḥ /
tena nairodhikaṃ nāma golākāraṃ vyavasthitam // KubjT_11.84 //

ātmalagnasvarūpeṇa pratimūrti dvitīyakam /
tena saṅkṣobhya cātmānam ardhacandravinirmitam // KubjT_11.85 //

sravantam amṛtaṃ divyaṃ sarvasya jagataḥ sthitam /
tasya samplāvanātyarthaṃ visargābhiratas tu yaḥ // KubjT_11.86 //

tatrādityaṃ samutpannaṃ varṇānāṃ prabhum īśvaram /
bindurūpaṃ jagannāthaṃ kriyākālaguṇottaram // KubjT_11.87 //

varṇasṛṣṭes tu kartāraṃ dedīpyantaṃ suvarcasam /
unmanādicatuṣkasya sañjātedaṃ catuṣkalam // KubjT_11.88 //

kṣubhitaṃ kramayogena viśuddhatanu śāmbhavam /
sthitaṃ ṣoḍaśabhedena catuṣkena pṛthak pṛthak // KubjT_11.89 //

kulātītaśarīrasya piṇḍam ādyaṃ catuṣkalam /
dvādaśāṅgaṃ kuleśasya mastake saṃvyavasthitam // KubjT_11.90 //

catuṣkalaṃ dvitīyaṃ tu pīṭharūpaṃ jagāmbike /
nādāntordhvaṃ tu māyādyaṃ vijñeyaṃ tu puṭatrayam // KubjT_11.91 //

lalāṭordhvaṃ kuleśasya jñātavyaṃ tu kuleśvari /
tadadhaḥ pañcadhā nādaṃ kṛtrimaṃ mukhamaṇḍale // KubjT_11.92 //

nirodhaṃ tatsamaṃ jñeyaṃ candrasūryaṃ tatodare /
evaṃ viśuddhadevena ṣoḍaśāvayavaṃ tanum // KubjT_11.93 //

akuleśakuleśānaṃ vibhajya ca niveśitam /
atra yogābhipannānām avasthāṃ śṛṇu bhāvini // KubjT_11.94 //
romāñcaś cāśrupātaś ca viṣuvaṃ candradarśanam /
pipīlikāparaḥ sparśaḥ sūryaṃ rātrau ca paśyati // KubjT_11.95 //

utpated gaganāmbhobhiḥ śabdān muñcati dāruṇān /
vāgīśatvaṃ prapadyeta kiṃ tv abaddhapralāpinaḥ // KubjT_11.96 //

kṣobhaḥ kṣudhājayo nidrā unmanatvaṃ kṣanāt kṣanāt /
sugandhaś ca sudīptaś ca vācāsiddhiḥ pravartate // KubjT_11.97 //

ṣoḍaśaite mahāvasthāḥ pratyakṣānubhaved yadi /
tadā tena tu dehena khecarīkulanandanaḥ // KubjT_11.98 //

etat te sarahasyaṃ tu viśuddhaṃ kathitaṃ mayā /
idānīṃ śṛṇu kalyāṇi yathāvastham anāhatam // KubjT_11.99 //

kaṇṭhādhastāt kuleśasya udarordhvam avasthitam /
krodhaśarmādibhiḥ siddhaiś cakravartidaśānvitaḥ // KubjT_11.100 //

ekarudraḥ suśarmā ca granthau nāle vyavasthitaḥ /
krodhājeśādayaḥ siddhāś cakravartidale sthitāḥ // KubjT_11.101 //

pūrveśagocarāntās te madhye devaḥ sadāśivaḥ /
cāroccāravicāraiś ca ebhiḥ sārdhaṃ ramet tu saḥ // KubjT_11.102 //

rājyakrīḍām athordhve ca saṃhārātmā jagattrayam /
māṃsādapiśunatvena hy abhilāṣo ' dhunā punaḥ // KubjT_11.103 //

āpyāyitamano hṛṣṭas tuṣṭacittas tu vatsalaḥ /
pṛthvīṃ bhramāmi nikhilāṃ vrajāmo girigahvaram // KubjT_11.104 //

dravyam āvarjayām āsa vilasāmo dadāmy aham /
paraṃ vairāgyam āpanno mokṣānveṣaṇatatparaḥ // KubjT_11.105 //

gurum anveṣayiṣyāmi yena bhūyo na sambhavaḥ /
sandhinālāntarastho 'sau pātālam anukāṅkṣati // KubjT_11.106 //

divyasiddho bhaviṣyāmaḥ krīḍāmaḥ kāminījanaiḥ /
madhyadeśāntarastho 'sau na kiñcid api cintayet // KubjT_11.107 //
sukhāvastho jitakrodhaḥ sattvāvastho jitendriyaḥ /
tiṣṭhate 'nāhato devaś cakravartyaṣṭakair vṛtaḥ // KubjT_11.108 //

daśadhāvasthite cakre bhāvābhāvasamanvitaḥ /
guruvaktragato devaś cakravartisamanvitaḥ // KubjT_11.109 //

svabhāvaguṇasaṃyuktaṃ cintayantopadeśataḥ /
abhyasantasya deveśi avasthāḥ sambhavanti hi // KubjT_11.110 //

puṃso bhedena jāyante sāttvarājasatāmasāḥ /
uttamo madhyamaś ceti kanyasas tu tṛtīyakaḥ // KubjT_11.111 //

kanyase tāmasāvasthā rājasā sāttvikā punaḥ /
madhyame rajasā yuktaṃ sattvāvasthāditottamaḥ // KubjT_11.112 //

yāś ca tāḥ śṛṇu kalyāṇi yeṣu yogasya sādhanam /
tamo moho rajaḥ śokaś catuṣkaṃ kanyasādikam // KubjT_11.113 //

lolupā rāgavatyā ca kāmukā cāpalāyinī /
madhyamādiṣv avasthaitāḥ kanyase tu dvitīyakā // KubjT_11.114 //

prabhāvatī sutārā ca bimbā bimbakhageśvarī /
jyeṣṭhādimadhyame dvisthā tristhā kanyasagocare // KubjT_11.115 //

udayanti kramā hy etāḥ samādhiviṣaye sthitāḥ /
antimaikā dvimadhyasthā tridhāvasthā tu kanyase // KubjT_11.116 //

kiṃ tu jyeṣṭhacatuṣkasya dve 'vasthā na bhavanti hi /

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāranirṇayo nāma ekādaśamaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

kuleśānām avasthānāṃ lakṣaṇaṃ vada bhairava /
yena vai 'nāhataṃ devaṃ jānīmaḥ parameśvara // KubjT_12.1 //


śrībhairava uvāca

kathayāmi varārohe pratyayaṃ tu salakṣaṇam /
tām avijñāya bhraṣṭatvam avaśyaṃ hitakāriṇi // KubjT_12.2 //

akramājñā bhaved yeṣāṃ rabhasājñā prakāśitā /
sāmarthyato 'tha dayayā uktakālād avāntare // KubjT_12.3 //

tāmasās te samākhyātās tamo'vasthāntarānvitāḥ /
samayāni na manyante gurvājñālopakārakāḥ // KubjT_12.4 //

kalidvandvapriyā nityaṃ chidrānveṣaṇatatparāḥ /
guropavādaniratā nirapekṣā muhur muhuḥ // KubjT_12.5 //

apavādaṃ ruṣitvā tu guror yānti parāṅmukhāḥ /
yenāsau nidhanaṃ yāti tat karoti tamo'nvitaḥ // KubjT_12.6 //

mohāviṣṭo na jānāti ātmasambhāvitaḥ kudhīḥ /
ahaṅkāratamolubdhaḥ pūrvajātim anusmaret // KubjT_12.7 //

guruṃ vicārayitvā tu śokenāntaritātmanaḥ /
prayāti gṛhasāyojyaṃ tamenākulitekṣaṇaḥ // KubjT_12.8 //

tenādhamapadaṃ yāti jīvann eva mṛtas tu saḥ /
buddhimanto mahāprājñaḥ svāgamārthaviśāradaḥ // KubjT_12.9 //

tataḥ kṣamāpayen nāthaṃ tadvidāmnāyapūjanam /
trisaptakaṃ tu maunena sarvopaskaraṇaiḥ saha // KubjT_12.10 //

avasthāś copaśāmyante tamo 'vasthācatuṣṭayam /
lolupādau tu catvāri kramād dhy evaṃ vyapohayet // KubjT_12.11 //

māyayā bhṛtacittas tu dāsatvena tu rañjayet /
uktakālārdhamānena rañjito 'nugrahed guruḥ // KubjT_12.12 //

tīvratve 'pi hi sañjāte mandatvaṃ sampravartate /
upadeśopacāreṇa avasthālakṣaṇaṃ bhavet // KubjT_12.13 //

rājaso 'yaṃ samākhyātaś cāhaṅkāraguṇānvitaḥ /
paṇḍito 'haṃ subhakto 'haṃ vaktāhaṃ bodhako hy aham // KubjT_12.14 //

jñānino 'haṃ samartho 'haṃ vayaṃ sarvaguṇeśvarāḥ /
karoti guruṇā sārdhaṃ vādam ajñānacetasaḥ // KubjT_12.15 //

idaṃ tattvam idaṃ tattvam āgamoktaṃ na jānatha /
evaṃ 'sau rajasālipto yady ātmānaṃ na saṃsmaret // KubjT_12.16 //

tadāvasthācatuṣkeṇa lolupādyena gṛhyate /
parastriyaṃ hasen nityaṃ dhāvayitvā vilagyate // KubjT_12.17 //

sa śṛṅgārī madasrāvī nit yam evaṃ gajo yathā /
ātmānaṃ vikrayitvā tu madyamāṃsaṃ samācaret // KubjT_12.18 //

viveko yadi cittasthas tadārādhyaṃ samāśrayet /
atha cet pūrvavihitāṃ kramapūjāṃ samācaret // KubjT_12.19 //

madhyamasya tataḥ paścād avasthā śubhadāyikā /
uttamaṃ parayā bhaktyā āviṣṭas tu sadā guroḥ // KubjT_12.20 //

uktakālena cādeśā- nugrahaḥ samprapāditaḥ /
triśuddhāntarabhāvena yasya bhāvo na cānyathā // KubjT_12.21 //

tasya caivottare mārge dakṣiṇāmnāyapūrvakam /
vindate nikhilaṃ jñānaṃ nirahaṅkārī dṛḍhavrataḥ // KubjT_12.22 //

udayanti śubhāvasthāḥ prabhāvatyāditaḥ kramāt /
ṣaṭkamārgeti yāḥ proktāḥ śubhās tāś codayanti vai // KubjT_12.23 //

prabhābhirañjitātmā vai paśyate bhuvanatrayam /
tārakāntastham ātmānaṃ dedīpyantaṃ suvarcasam // KubjT_12.24 //

candrarūpaṃ yadā paśyet tārāmaṇḍalamadhyataḥ /
tārāvatī tu sā proktā avasthā siddhidāyikā // KubjT_12.25 //
abhyasyantaḥ svarūpeṇa samādhisthaḥ prapaśyati /
ātmabimbapurasthaṃ tu bimbā sāvaśyasiddhidā // KubjT_12.26 //

samādhisthaḥ svabimbaṃ tu āsanena samanvitam /
utpatantaṃ yadā paśyet tadā sā bimbakhecarī // KubjT_12.27 //

dṛṣṭvaitāṃ tu mahāvasthāṃ siddhe[r] bhrāntiṃ na kārayet /
avaśyaṃ yāti khecakre hy uktakālaṃ kuleśvari // KubjT_12.28 //

eṣāvasthā samāsādya daśāvasthā[s] tyajet punaḥ /
guṇān utpādayitvā tu anāhatapadaṃ vrajet // KubjT_12.29 //

athānyat paramaṃ vakṣYe maṇipūraṃ yathā sthitam /
tathā tvaṃ śṛṇu kalyāṇi kalyāṇānandavardhanam // KubjT_12.30 //

sthitaṃ dvādaśabhedena someśādau śikhāntikam /
nābhyudaranitamboru- jaṅghāṅghrīm anukramāt // KubjT_12.31 //

kulanāthamaheśasya saṃsthito maṇipūrakaḥ /
tanucakre samāvṛtya yathāvasthaṃ tathā śṛṇu // KubjT_12.32 //

someśodarasaṃsthaṃ tu dvādaśārcisamanvitam /
dvīpakṣetrasamāyuktaṃ tad evānyān vilakṣayet // KubjT_12.33 //

lāṅgalī dakṣiṇe kukṣau vāme dārukajaṃ vibhum /
ardhanārīśvaraṃ nābhau svacakraparivāritam // KubjT_12.34 //

dakṣiṇena hy umākāntaṃ nitambe vāmato 'ṣaḍhim /
ḍiṇḍitriyugalorubhyāṃ jānubhyāṃ mīnameṣakau // KubjT_12.35 //

lohitākhyaṃ śikhīnāthaṃ dakṣādau vāmam āśritau /
pīṭhanāthaṃ tathā kṣetraṃ dvīpaṃ dvīpādhipaiḥ saha // KubjT_12.36 //

maṇivad dyotayantaṃ tu pūrayantaṃ diśo daśa /
sūryakāntimaṇiprakhyaṃ bhāskareva prapaśyate // KubjT_12.37 //

kālasaṅkhyākaraṃ devaṃ kalair dvādaśabhir yutam /
pīṭhanāthaṃ tu dvīpasthaṃ māsamāsāditaḥ kramāt // KubjT_12.38 //
pūrayed varṣasantānaṃ yugamanvantarāṇi ca /
kalpaṃ ceti mahākalpaṃ maṇidvādaśabhiḥ khilam // KubjT_12.39 //

yataḥ pūrayed viśvātmā tenedaṃ maṇipūrakam /
śaktimārgaprapannānāṃ bhuktimuktiphalapradam // KubjT_12.40 //

ekaikaṃ cintayec cakraṃ nāthājñā hy upadeśataḥ /
bhavanti sarvasiddhīni uttamādhamamadhyamāḥ // KubjT_12.41 //

maṇipūraka pādasthaṃ pīṭheśvarasamanvitam /
dvīpadvīpādhipair yuktaṃ māsam ekaṃ yadābhyaset // KubjT_12.42 //

pādacāri jagat sarvaṃ kṣobhayed avicārataḥ /
pūjādhyānasamādhisthaḥ śaktimārgeṇa yogavit // KubjT_12.43 //

ṣaṇmāsena avaśyaṃ hi vatsarāntaṃ na saṃśayaḥ /
anyac chīghragatis tasya ātmanaḥ sampravartate // KubjT_12.44 //

pāduke pādalepaṃ vā manovegaḥ prajāyate /
evaṃ jānuni abhyāsād bhūtavetālanayakaḥ // KubjT_12.45 //

kurute vividhāścaryaṃ kalpasthāyī bhavet tu saḥ /
ātmavanto mahotsāha ūrubhyāṃ urageśvaraḥ // KubjT_12.46 //

kiṃ tu taddviguṇenaiva kālena prathamāditaḥ /
krameṇa sidhyate sarvam ādyantena vilakṣayet // KubjT_12.47 //

nitambābhyāsayogena guhyakānāṃ patir bhavet /
yakṣavidyādharāṇaṃ ca pretapaiśācarākṣasām // KubjT_12.48 //

krīḍate nāyako bhūtvā pūrvamārgavidhau sthitaḥ /
kukṣimārgagate cakre abhyasantaḥ śriyaṃ labhet // KubjT_12.49 //

kinnarendra sagandharvo lokālokeṣu pūjyate /
vāyuvad bhramate so hi sarvatraivam aśaṅkitaḥ // KubjT_12.50 //

madhyanābhigate cakre mūlameḍhre yadābhyaset /
śāntipuṣṭivaśākarṣaṃ sarvajñatvaṃ pṛthuśriyam // KubjT_12.51 //
sakṛtsaṃsmaraṇād evam abhyasantaḥ khageśvaraḥ /
brahmāṇḍāntaraniḥśeṣaṃ bhramate kāmarūpiṇaḥ // KubjT_12.52 //

sāṅkhyajñānavido bhūtvā vicaret svapuraṃ punah /
atha spaṣṭataraṃ devi śaktityāgaṃ śṛṇuṣva me // KubjT_12.53 //

yad etat paramaṃ bījaṃ haṃsākhyaṃ hṛdi saṃsthitam /
vinā tenopalabdhiṃ ca na jānāti kadācana // KubjT_12.54 //

tasya rūpatrayaṃ bhadre nādaṃ saṃyogam eva ca /
viyogaṃ ceti suśroṇi lakṣaṇīyaṃ prayatnataḥ // KubjT_12.55 //

caitanyatritayaṃ cātra ātmaśaktiśivātmakam /
avinābhāvayogena caitanyatritayasthitam // KubjT_12.56 //

tenopacaryate bhadre haṃsadevaḥ parāparaḥ /
saṅkoce tu parā śaktir vikāse bhairavaḥ smṛtaḥ // KubjT_12.57 //
madhye ātmā sadā tiṣṭhet pūryaṣṭakasamanvitaḥ /
vikāsaś cordhvanāḍis tu saṅkoco'dhaḥ prakīrtitaḥ // KubjT_12.58 //

madhye nābhir iti proktas trayam etat sudurlabham /
ūrdhvanāḍīnirodhena adhonāḍīnikuñcanāt // KubjT_12.59 //

madhye cittaṃ samādāya mathanaṃ tatra kārayet /
yonimadhyagataṃ liṅgaṃ yonyodarapuṭīkṛtam // KubjT_12.60 //

tanmadhye cātmano rūpaṃ lakṣayeta punaḥ punaḥ /
mathanaṃ hy etad ākhyātam ajñānamalanāśanam // KubjT_12.61 //

madhyamanthānayogena jñānāgnir jvalate kila /
jvalite tu tadā vahnau jyotir evaṃ pravardhate // KubjT_12.62 //

pravardhanān mahājyoter ānandam upajāyate /
mathanād bhagaliṅgābhyāṃ yathānandaḥ prajāyate // KubjT_12.63 //

mathanāc chivaśaktyos tu tathānandaḥ prajāyate /
niścayatvaṃ bhaved devi śivaśaktyor abhedataḥ // KubjT_12.64 //
mathanaṃ hy etad evoktam amṛtotpādakaṃ priye /
tenāmṛtena cātmānaṃ plāvyamānaṃ vicintayet // KubjT_12.65 //

eṣā sā paramā vṛttiḥ paratattvam idaṃ smṛtam /
etat tat paramaṃ brahma paramānandalakṣaṇam // KubjT_12.66 //

tad ānandaparānandaṃ śaktityāgam iti smṛtam /
eṣa te maṇipūras tu sarahasyaṃ prakāśitam // KubjT_12.67 //

gopitaṃ pūrvatantreṣu kubji tubhyaṃ prakāśitam /
dvīpamārgavibhāgena pīṭhanāthakrameṇa tu // KubjT_12.68 //

durlabhaṃ siddhamārgasya kiṃ punas tv itareṣu ca /
uktakālena sidhyanti avaśyaṃ nānṛtaṃ vacaḥ // KubjT_12.69 //

śṛṇu devi yathāvasthaṃ svādhiṣṭhānaṃ vadāmi te /
kalākalitadehasya yathāsthānaṃ nigadyate // KubjT_12.70 //

pūrvam ekārṇave ghore tamobhūte jagattraye /
liṅgarūpadharaś cāhaṃ parecchāvaśavartinaḥ // KubjT_12.71 //

ṣaṇmukhaḥ kālarūpo 'haṃ liṅgākāro vyavasthitaḥ /
ṣaṭkalābhir vṛto nityaṃ viśvamadhye ramāmy aham // KubjT_12.72 //

ṣaṭkauṣikena yukto 'haṃ piṇḍo 'haṃ 'naṅgavarcasaḥ /
tataḥ pravartitā sṛṣṭir mamecchā tu punaḥ priye // KubjT_12.73 //

brahmaviṣṇvādibhiḥ siddhaiḥ pūjitārādhita[ḥ] stutaḥ /
tato 'haṃ varam āpannas teṣu bhāvānuvartinām // KubjT_12.74 //

ṣaḍasraṃ caturasraṃ tu ātmānaṃ ca samarpitam /
tena te kāraṇatvena sṛṣṭikṛt kāraṇeśvarāḥ // KubjT_12.75 //

hartā kartā svatantrās te madrūpaguṇacetasaḥ /
punaḥ stotraṃ samārabdhaṃ tais tu nāthaiḥ punar hy ah am // KubjT_12.76 //

yāvan 'nekavidhānena tāvat teṣāṃ varapradaḥ /
punaḥ santoṣito 'tīva varaṃ prārthaya puṣkalam // KubjT_12.77 //
tair uktaṃ devadeveśa liṅgedaṃ sarvatomukham /
yena pūjyo bhavāmīha tad varaṃ dada me prabho // KubjT_12.78 //

asya liṅgasya māhātmyaṃ vyāptibhūtaṃ yathāsthitam /
tathā kuru maheśāna jānīmo niścayaṃ yathā // KubjT_12.79 //

tatas teṣāṃ mahādevi vyāptimārga[ḥ] pradarśitaḥ /
vyaktaliṅgaṃ kṛtaṃ paścāt ṣaḍadhvaguṇagocaram // KubjT_12.80 //

ṣaḍadhvaropadeśena tanus teṣāṃ pradarśitā /
dviraṇḍena kṛtaṃ dehaṃ śeṣā vaktrāṇi cordhvataḥ // KubjT_12.81 //

vāmādikramayogena sañjātāni vidur budhāḥ /
chagalaṇḍottaraṃ vaktraṃ mahākālordhvataḥ sthitaḥ // KubjT_12.82 //

vālivaktraṃ bhavet pūrvaṃ puruṣaṃ jīvarūpiṇam /
bhujaṅgaṃ dakṣine krūraṃ nāgarūpaṃ mahadbhutam // KubjT_12.83 //

paścimaṃ tu pinākākhyaṃ nivṛttisthaṃ niyāmakam /
avidyākhyaṃ purā proktaṃ kṣaṇadhvaṃsīvināśakam // KubjT_12.84 //

atra madhye trayaṃ śreṣṭham avināśākṣayāvyayam /
māyā śambhuś ca puruṣaṃ kṣīYate na kadācana // KubjT_12.85 //

pañcavaktratanūdbhūtaṃ ṣaṭkauṣakulasambhavam /
teṣāṃ pradarśitaṃ rūpaṃ kalādhvaṃ kulanāyakam // KubjT_12.86 //

sādhito 'haṃ tvayā viṣṇo niścalenāntarātmanā /
bhāvādhiṣṭhānayogena tenedaṃ darśitaṃ mayā // KubjT_12.87 //

svādhiṣṭhānaṃ paraṃ yogaṃ praviśya mama sarvathā /
liṅgaṃ praviśya medhāvī yena pūjyo bhaviṣyasi // KubjT_12.88 //

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakārādhikārārṇavo nāma dvādaśamaḥ paṭalaḥ

*************************************************************************


śrībhairava uvāca

evaṃ devi mayāsau tu pūrvaṃ cakradharaḥ sudhīḥ /
liṅge svādhiṣṭhito yena svādhiṣṭhānaṃ tu tena vai // KubjT_13.1 //

māyāśāmbhavasaṃsthānaṃ kalādhiṣṭhānaśāsanam /
puruṣāṇusamāyuktaṃ svādhiṣṭhānam ato 'rthataḥ // KubjT_13.2 //

rāgeṇa rañjitātmā vai niyatyā yo niyāmitaḥ /
avidyāprerito gacchet svargaṃ vā svabhram eva vā // KubjT_13.3 //

tritayaṃ śubham uddiṣṭam aśubhaṃ tu tathā trikam /
ṣaṭkauṣikam idaṃ sthānaṃ vyāptibhūtaṃ mayā tava // KubjT_13.4 //

śakte yaṃ tu samākhyātaṃ śāmbhavaṃ paratottare /
kathayiṣyāmi suśroṇi idānīṃ pratyayaṃ śṛṇu // KubjT_13.5 //

sādhanaṃ lokavikhyātaṃ ṣaṭsiddhādhiṣṭhitaṃ tu tat /
svādhiṣṭhānaṃ tu liṅgasthaṃ yathā sthānagataṃ śṛṇu // KubjT_13.6 //

dviraṇḍena tanus tasya chagalaṇḍāditaḥ kramāt /
yatra sthāne sthitā māyā mahākāla mukhāgrataḥ // KubjT_13.7 //

vālīśvaraṃ tu randhrasthaṃ bhujaṅga maṇimastake /
pinākinaṃ tu sīmanyāṃ saṃsthitaṃ tu niyāmakam // KubjT_13.8 //

atra yogaṃ pravakṣyāmi yogināṃ śubhadāyakam /
yena paśyanti taṃ liṅgaṃ pūrvoktaṃ guṇaśālinam // KubjT_13.9 //

dvīpadvīpeśvaraṃ nāthaṃ dvādaśārcisamanvitam /
māsamāsāvadhī 'kaikam abhyasanto guṇān labhet // KubjT_13.10 //

yuñjantaḥ śriyam āpnoti ṣaḍrasāsvādanaṃ kramāt /
kaṭutiktakaṣāyāmlaṃ kṣāraś ca madhurāvadhi // KubjT_13.11 //

nāthaṃ dvīpas tu dvīpārci dvīpādikramasaṃyutam /
dhyānasthānasamāyogāt tan nāsti yan na sādhayet // KubjT_13.12 //

ṣaḍvaktraṃ cintyam ātmānaṃ devīṃ ca guṇalālasām /
mukhena mukham ālagnaṃ hy ātmaliṅgoparisthitam // KubjT_13.13 //

bhāvānandarasālāḍhyaṃ helādolair vyavasthitam /
liṅgarandhraṃ tu randhrasthaṃ tena mārgeṇa cābhyaset // KubjT_13.14 //

vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam /
tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset // KubjT_13.15 //

ṣaṇmāsena varārohe sphoṭayet parvatān api /
dvitīye 'naṅgarūpo 'sau kṣobhayeta varāṅganām // KubjT_13.16 //

tatsthāne tiryagālokāt kiṃ tu raktāruṇena tu /
martyajān khecarān yakṣān rakṣaḥpaiśācagocarān // KubjT_13.17 //

kṣobhayed dhāṭakīśasya puraṃ sādhakapuṅgavaḥ /
tatraiva brahmayogena cakrāvartena cakṣuṣā // KubjT_13.18 //

karṣayen nikhilān sarvān phalapuṣpāditaḥ kramāt /
martyalokāditaḥ kṛtvā pātālasvargasaṃsthitān // KubjT_13.19 //

tṛtīyena tu yogena caturthaṃ stambhane kṣamaḥ /
kiṃ tu pītena tattvākṣaś cakṣuṣā paripūrṇadhīḥ // KubjT_13.20 //

stambhayed gaganāmbhobhir vimānapavanau mahān /
nāvāgati gajānāṃ ca vājicaurāripannagān // KubjT_13.21 //

pañcamena tu yogena tatrasthaḥ kṛṣṇamaṇḍale /
mārayed yasya kruddho 'sau yaḥ kruddho mriyate tu saḥ // KubjT_13.22 //

sa devāsuratrailokyaṃ dvipadaṃ vā catuṣpadam /
caturdaśavidhasyāpi kruddhaḥ saṃharaṇe kṣamaḥ // KubjT_13.23 //

ṣaṣṭham ūrdhvaparaṃ sthānaṃ brahmadvāreti kīrtitam /
aprasiddhena mārgeṇa helādolaikatatparaḥ // KubjT_13.24 //

vidyullatāchaṭāṭopaṃ vāraṃ vāraṃ muhur muhuḥ /
abhyased yāva yogeśi tāvad ānandatāṃ vrajet // KubjT_13.25 //
tyajet svābhāvikaṃ sarvaṃ saṃsārapathagocaram /
niḥsaṃjño mṛtavad yogī kāṣṭhavad upalakṣyate // KubjT_13.26 //

sāttvikaṃ rājasaṃ bhāvaṃ tāmasaṃ tu yadā bhavet /
trayāvasthagato yogī pūrvaliṅgasamo bhavet // KubjT_13.27 //

pūjyate sa suraiḥ sarvaiḥ khecarasthair na cāparaiḥ /
ṣaṭprakāram idaṃ liṅgaṃ yo jānāti sa tattvavit // KubjT_13.28 //

etat te kathitaṃ sarvaṃ sarahasyaṃ sugopitam /
na deyaṃ duṣṭabuddhīnāṃ jñānacaureṣu śāsanam // KubjT_13.29 //

yāvan na sarvabhāvena kāyakleśasahā narāḥ /
tataś cedaṃ pradātavyam anyāyān narakaṃ vrajet // KubjT_13.30 //

etat kuleśvaraṃ liṅgaṃ pralayotpattikārakam /
yo jānāti varārohe sa siddho hy atra śāsane // KubjT_13.31 //

tasmālliṅgaṃ na nindeta yāvat tāvat tanau sthitam /
sarveṣāṃ vidyate hy etat kalpanā hy atra kāraṇam // KubjT_13.32 //

dvipadaṃ martyajaṃ liṅgaṃ raupyahemamaṇirmayam /
mantramūrtikuleśānam āvāhyāpy atra ropitam // KubjT_13.33 //

svādhiṣṭhānaṃ tu tat tasya pūjanāt tat padaṃ labhet /
prathamaṃ na hi sarvasya sarvajñatvaṃ prapadyate // KubjT_13.34 //

tasmān na nindayelliṅgaṃ tanmūrtiguṇaśālinam /
sarvajñatve 'pi samprāpte samayān samprapālayet // KubjT_13.35 //

tamorajaḥpraviṣṭānām ahaṅkāravaśānugām /
na teṣāṃ sādhanaṃ siddhir jāyate patanaṃ punaḥ // KubjT_13.36 //

śrīkuleśvaradevasya liṅgādhāraṃ śṛṇu priye /
vṛttākāraṃ sarandhraṃ tu caturasraṃ prakīrtitam // KubjT_13.37 //

trirandhravalayākāraṃ śṛṅgāṭākṛtivarcasam /
piṇḍikopariliṅgasya jagadyonir mahāmbike // KubjT_13.38 //
catuṣkalasamopetaṃ catuṣpīṭhasamanvitam /
catuḥsiddhasamāyuktaṃ jñātvā siddhiphalapradam // KubjT_13.39 //

khaḍgīśaḥ prathame vṛtte jalapaṭṭe niveśitaḥ /
bakaś cāṅkurarūpeṇa randhrasandhau vyavasthitaḥ // KubjT_13.40 //

śvetaḥ praṇālake dvisthaḥ pravāhe saṃvyavasthitaḥ /
bhṛgur mekhalarūpeṇa samantāt parimaṇḍalam // KubjT_13.41 //

śṛṅgāṭake tu pīṭhāni khātasyāgre vilakṣayet /
o-jā-pū-kā-matatvaṃ tu madhyadakṣiṇavāmataḥ // KubjT_13.42 //

agradeśe tu koṭisthaṃ śṛṅgāṭaṃ caturasrakam /
kṛ-tre-dvā-ka-kramād evam ādhāraṃ caturaṅgulam // KubjT_13.43 //

tatrābhyāsaṃ prakurvīta abhiṣekaguṇānvitaḥ /
ājñālabdhaparo bhaktaś caturmāsāt phalaṃ labhet // KubjT_13.44 //

jalapaṭṭagataṃ devam ādipīṭhasamanvitam /
śuklavarṇaṃ yadā dhyāyec chāntipuṣṭiparaṃ vrajet // KubjT_13.45 //

taṃ tyajya bakanāthākhyaṃ dakṣapīṭhagataṃ yadā /
tadā puṣṭiśriyārogyaṃ pūrvābhyāsaphalaṃ labhet // KubjT_13.46 //

śvetaṃ praṇālarandhrasthaṃ vāmapīṭhagataṃ yadā /
abhyaset kramayogena vaśyākarṣaṇamāraṇam // KubjT_13.47 //

rogavyādhijayaḥ puṣṭiḥ kramāt khecaratāṃ vrajet /
bhṛgu[ṃ] kāmasamāyogād abhyasanto guṇān labhet // KubjT_13.48 //

śāntipuṣṭivaśākarṣaṃ purakṣobhaṃ pṛthuśriyam /
valīpalitanāśas tu vāgīśatvaṃ pravartate // KubjT_13.49 //
sañjīvanaṃ mṛtānāṃ ca drumākṛṣṭi jalaplavam /
vātameghanadīnāṃ ca stambhakṛd vācahāriṇaḥ // KubjT_13.50 //

vācāsiddhiḥ prabhutvaṃ ca stobhakṛt parvatādiṣu /
stambhayet sarvasainyāni ādhāragatacetasaḥ // KubjT_13.51 //
ādhāraṃ kramam ity uktaṃ tad vinā sādhanaṃ na hi /
na mokṣo na ca bhuktiś ca yāvāmnāyo na veditaḥ // KubjT_13.52 //

etad ādhāram ity uktam ājñābhedam ataḥ śṛṇu /
yena vijñātamātreṇa sarvajñatvaṃ prapadyate // KubjT_13.53 //

kramaṃ śāmbhavam ity āhur yasmāt sambhavate 'khilam /
vācāsiddhes tu ādhāraṃ vācayājñā pravartate // KubjT_13.54 //

śāmbhavābhyāsamātraṃ tu yat kramāt sampravartate /
athāṇurudraśaktisthā bhāvabhūteṣu śāmbhavā // KubjT_13.55 //

adhikārātmikā hy eṣā viśuddhiguṇadāyikā /
na mokṣo vidyate teṣāṃ prasādājñā vivarjitā // KubjT_13.56 //

prasādaṃ kramam ity uktaṃ kramāj jñānaṃ tu śāmbhavam /
śāmbhavena samastārthān vetti paśyati cāgrataḥ // KubjT_13.57 //

yadā dṛṣṭaḥ samastārtho gurutaḥ śāstrataḥ svataḥ /
tadāsau kramikaḥ proktaḥ kramatulyo 'thavā hi saḥ // KubjT_13.58 //

ājñābhyāse na muktis tu yāvāmnayo na veditaḥ /
sabāhyābhyantaraṃ bhadre ato 'rthaṃ toṣayed gurum // KubjT_13.59 //

sarvāṅgabhaktiyuktas tu triśuddhenāntarātmanā /
bhaktyā cārādhayen nāthaṃ tasya sarvaṃ prapadyate // KubjT_13.60 //

yā bhaktiḥ sā bhavec chaktiḥ śaktyā sambhavate kramaḥ /
kramāt sambhavate vācā vācayājñā pravartate // KubjT_13.61 //

yādṛśena tu bhāvena gurudevam upāsayet /
tādṛgbhāvena tasyājñā kiñcic cāṃśena saṅkramet // KubjT_13.62 //

uparodhaprasaṅgena uktakālād avāntare /
kiñcic cājñā bhavet tasya bhūtormiguṇasaṅkulā // KubjT_13.63 //

paripakvaphalaṃ yadvat susvādaguṇasaṃyutam /
tadvac chiṣyo 'pi kālena samastārthavido bhavet // KubjT_13.64 //
rasojjhitaṃ na susvādaṃ yathāmlaphalabhakṣaṇam /
tathā hy apakvaśiṣyāṇāṃ vṛthājñānapariśramaḥ // KubjT_13.65 //

sāmarthyenāpi dattājñā bhūtāṃśena samāviśet /
ūrmigrasto hy ahaṅkārī ahaṅkārād vinaśyati // KubjT_13.66 //

ekapakṣaḥ samākhyātaḥ sāmprataṃ vai 'dhikaṃ śṛṇu /
sthūlamārgeṇa sūkṣmatvaṃ kramād evaṃ prajāyate // KubjT_13.67 //

bhedo randhraṃ tathā chidram ekā saṃjñā yaśasvini /
sabījāś ceti nirbījāḥ sthitibhedo dvidhā sthitaḥ // KubjT_13.68 //

kūrmānandaṃ ca painākaṃ mahākālaṃ tṛtīyakam /
krodhīśam arghiṇā yuktaṃ vidyā caiva dvitīyakam // KubjT_13.69 //

jhaṇṭīśena samāyuktaṃ kulavāgeśvarī smṛtā /
praṇavaṃ kaulikaṃ gṛhya lakulīśād anantaram // KubjT_13.70 //

śrīkaṇṭhaṃ coṣmaṇā yuktaṃ lakulīśādimaṃ punaḥ /
upadeśasamāyuktaṃ sarvadaṃ bhṛgu-r-āvadhim // KubjT_13.71 //

vajrarandhrāntare yojya kodaṇḍāntaṃ vicintayet /
ślokadvādaśakopetaṃ cakradvādaśakānvitam // KubjT_13.72 //

guruvaktrasamopetaṃ dhyātvā vācāṃ prasādhayet /
smaraṇamātrayogena kālakṣepo na cātra vai // KubjT_13.73 //

atha ced abhyased evaṃ vajrakodaṇḍakāntaram /
sarvajñatvaṃ bhavet tasya kriyākhyaṃ yāva sundari // KubjT_13.74 //

kriyāto ' ghaṃ pravarteta vācājñāmoghaśālinī /
vāgīśatvaṃ punaḥ paścād vāgīśaḥ sṛjate 'khilam // KubjT_13.75 //

jvalantaṃ svena tejena lakulī vāmamārgataḥ /
sa jyeṣṭhaḥ kulasantāne raudraśaktibhir āvṛtaḥ // KubjT_13.76 //

trayastriṃśatime tattve hy adhikāro layaḥ pare /
saṃvartaḥ kevalo nāthaḥ sabījo bījavarjitaḥ // KubjT_13.77 //
asya randhrāntarasthānam ājñādhyānaṃ tu śāmbhavam /
na mantroccāraṇaṃ jñānaṃ na mudrā dhyāna cintanam // KubjT_13.78 //

nāyāmo na nirodhaś ca granthibhedo na dhāraṇā /
sarvopāyavihīno 'sau kiṃ tu sthānavikalpanā // KubjT_13.79 //

adhordhvaromasaṃsthāne tatra bhāvaṃ vinikṣipet /
ūrdhvagranthir adhaḥkando madhye kiñcin na vidyate // KubjT_13.80 //

tat sthānaṃ śāmbhavaṃ viddhi śambhurandhropalakṣitam /
na kiñcic cintayet tatra īṣadāropaṇaṃ citau // KubjT_13.81 //

evaṃ saṃsmaraṇād eva jñānānandaṃ pravartate /
vācāmātreṇa cānyeṣāṃ kurute pratyayān bahūn // KubjT_13.82 //

sakṛtsaṃsmaraṇād evam abhyasantaḥ śriyaṃ labhet /
vijñānāni ca sarvāṇi ṣaṇmāsābhyāsayogataḥ // KubjT_13.83 //

catustriṃśapadeśānaṃ vindate vatsarāṣṭakān /
tat sthānaṃ sahajaṃ tasya saṃyogaṃ yadi tasya vai // KubjT_13.84 //

bhujaṅgānugrahīśena mantrayuktena tat priye /
uccaranto hanet sṛṣṭiṃ lakulīśāntakārakaḥ // KubjT_13.85 //

bhogaś cāsya hi nādānte layaḥ syād vyāpinīpade /
ājñābhedadvayaṃ nāthe hy etat tat paramārthataḥ // KubjT_13.86 //

śaktimārgagataṃ viddhi śeṣo 'nyac cot tare punaḥ /
etat ṣaṭkaṃ paraṃ śāktaṃ dakṣiṇaṃ parikīrtitam // KubjT_13.87 //

yogiṣaṭkasamāyuktaṃ sadyomelakadāyakam /
tvayā mahyaṃ mayā tubhyaṃ tvayāhaṃ tvaṃ mayā punaḥ // KubjT_13.88 //

kathitaṃ tava suśroṇi tvatsaṅgānyeṣu mokṣadam /
paśu pakṣi tathā vṛkṣās tṛṇagulmasarīsṛpam // KubjT_13.89 //

vyākhyānaṃ yatra mārgasya mu cy ante tāny avaśyataḥ /
yena varṣasahasrāṇi bhaktyā ārādhito hy aham // KubjT_13.90 //
janmany apaścime puṃsāṃ jāyate 'daṃ sudurlabham /
cetaścittavihīnānāṃ prasaṅgān muktidaṃ priye // KubjT_13.91 //

kiṃ punaś cittayuktānāṃ saṅgād eva na muktidam /
ato 'rthaṃ saha saṃyogaṃ khānapānaṃ sahāsanam // KubjT_13.92 //

vastramālyopahārāṇi svajuṣṭānyaṃ na dāpayet /
asatsaṅgaṃ na kartavyaṃ satsaṅgaṃ na vivarjayet // KubjT_13.93 //

śuddhāśayasamācāraṃ jñānādhāraṃ prapūjayet /
viśuddhaṃ kāñcanaṃ yadvan nāgasaṅgād vinaśyati // KubjT_13.94 //

evaṃ viśuddhatattvo 'pi asatsaṅgād vinaśyati /
yoginīkulagarbhasthaḥ kulavīrāṅgasambhavaḥ // KubjT_13.95 //

siddho 'sau siddhasantāne ṣaṭpādārthaṃ sa vindati /
etat te kathitaṃ sarvaṃ dakṣiṇedaṃ salakṣaṇam // KubjT_13.96 //

yogaṣaṭkaṃ kulādhāraṃ pṛcchasvānyad yad icchasi // KubjT_13.97 //

iti kulālikāmnāye śrīkubjikāmate dakṣiṇaṣaṭkaparijñāno nāma trayodaśamaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

dayā ca paramā mahyaṃ maṇḍalīśakulākulam /
ṣaṭpadārtho mayā jñātaḥ ṣaḍ yoginyo vada prabho // KubjT_14.1 //


śrībhairava uvāca

uvāca bhagavān nāthaḥ kubjīśāni vadāmy aham /
sadyaḥpratyayakartāraṃ sadyomelakadāyakam // KubjT_14.2 //

kam-ba-mā-lam-vi-kā devyaḥ kramāt ṣaṭkaṃ kulākule /
mokṣabhuktipradātāraḥ ṣaḍ etāḥ ṣaṭkanāyikāḥ // KubjT_14.3 //

ḍa-ra-la-ka-sa-ha-jotthāḥ saṃsthitāḥ kulagocare /
kulaṣaṭkanivāsinyo nigrahānugrahe 'pi vā // KubjT_14.4 //

ekaikānugrahanty etā nigrahanty anulomakṛt /
ṣaṭpattre pūjitāḥ santyaḥ ṣaṭpadārthaphalapradāḥ // KubjT_14.5 //


śrīkubjikā uvāca

purataḥ pṛcchayiṣyāmi prārabdhaṃ kathayasva me /
catuṣkapañcakānāṃ ca caturṇāṃ ca phalodayam // KubjT_14.6 //


śrībhairava uvāca

ṣaṭpadārthopadeśena samastaṃ kathitaṃ mayā /
tathāpi kathayiṣyāmi adhikāro yathā sthitaḥ // KubjT_14.7 //

o-jā-pū-kāmuko bhedo dṛṣṭvākṣaraviniścitam /
mudrācatuṣṭayopetaṃ saṅketāt kathitaṃ priye // KubjT_14.8 //

caturyugaṃ catuṣpīṭhaṃ yonyaś catvāri yāḥ priye /
sabāhyābhyantare sarvaṃ kathayāmi yathārthataḥ // KubjT_14.9 //

nābhyadhodarahṛtkaṇṭhe kṛ-tre-dvā-kam anukramāt /
o-jā-pū-kāmarūpiṇyaś catvāry evaṃ vyavasthitāḥ // KubjT_14.10 //

sabāhyābhyantareṇaiva catuṣkaṃ parikīrtitam /
gurūpadeśasaṃyuktaṃ pañcakaṃ kathayāmi te // KubjT_14.11 //

devyo dūtyas tathā mātryo yoginyaḥ khecarīgaṇaḥ /
pañcadhā hy adhikāro 'yaṃ kurvanty etāḥ kulākule // KubjT_14.12 //

devīcatuṣṭayādhāraṃ svādhiṣṭhānaṃ ṣaḍāśrayam /
randhrakāmaśikhir golaṃ dhvajakandāntakāvadhim // KubjT_14.13 //

saptamaṃ tattvam uddiṣṭaṃ brahmaṇaḥ padam uttamam /
atra sṛṣṭiḥ samutpannā ṣaṭkauṣakulasambhavā // KubjT_14.14 //

devyādhiṣṭhitam īsānaṃ svādhiṣṭhānaguṇāśrayam /
randhradvādaśakopetaṃ kāmadvādaśakānvitam // KubjT_14.15 //

vahnīśvare tathāpy evaṃ dvādaśaṃ dhvajakandayoḥ /
piṇḍadvādaśakopetaṃ caturāśīty anekaśaḥ // KubjT_14.16 //

śāmbhavādhiṣṭhite yoge svādhiṣṭhāne nirāmaye /
caturāśītiguṇānāṃ vijñānapadavīṃ labhet // KubjT_14.17 //

atra madhye maheśāni sarvakāraṇakāraṇam /
yathā niṣpadyate piṇḍaṃ tat tathā cāvadhārayet // KubjT_14.18 //

ādhāraśaktim ādau tu brahmaśaktim atordhvataḥ /
etad brahmāṇḍam ity uktaṃ saptalokasamanvitam // KubjT_14.19 //

ādhāraṃ caiva bhūrlokaṃ bhuvarlokaṃ tu kāmagam /
svarlokaṃ śikhim ity uktaṃ maharlokaṃ tu golakam // KubjT_14.20 //

dhvajasthaṃ janam ity uktaṃ tapolokaṃ tu kandagam /
satyalokaṃ tu tattvasthaṃ brahmagranthyāvadhisthitam // KubjT_14.21 //

satyalokād adhaḥ sṛṣṭiḥ kalādyā piṇḍasambhavā /
ājñātaḥ sampravartante trayāntaṃ yāva mānasī // KubjT_14.22 //

caturṇāṃ tu punaḥ sṛṣṭir adhastād yonisambhavā /
madhyamanthānayogena śubhāśubhanibandhanam // KubjT_14.23 //

bhuvarlokād adholoke vividhā sṛṣṭiḥ pravartate /
jarāyujā ca sā jñeyā bahuduḥkhasamākulā // KubjT_14.24 //

kandāt sañjāyate sṛṣṭiḥ kandaṃ vai saptalaukikam /
randhrādau granthiparyantaṃ vijñeyaṃ saptadhātukam // KubjT_14.25 //

kandāt sañjāyate 'ṅkuraḥ aṅkurān mūlasambhavaḥ /
mūlāt parṇalatāśākhā[s] tataḥ puṣpaphalādikam // KubjT_14.26 //
phalaṃ śarīram ity uktaṃ dhātuvṛkṣasamudbhavam /
piṇḍaṃ kandodbhavaṃ tac ca śubhāśubhajalāntagam // KubjT_14.27 //

tvagraktamāṃsa randhrādau aśubhaṃ kāmavahnigam /
śubhaṃ medo'sthimajjāntaṃ golakandadhvajānvitam // KubjT_14.28 //

aśubhaṃ tu rajaḥ sākṣāt triśaktiguṇa mātṛjam /
paitṛkaṃ śubham uddiṣṭaṃ reto hy ātmādi-m-īśvaraḥ // KubjT_14.29 //

piṇḍaṃ sarvatra sāmānyam ubhayor api kubjike /
saṅgame śivaśaktīnāṃ piṇḍabandho bhavet tadā // KubjT_14.30 //

yat kiñcic cintayen mātā yat kiñcic cintayet pitā /
ubhau bhāvasamāyogāt tadbhāvaḥ sahajo bhavet // KubjT_14.31 //

viśvarūpo maṇir yadvad upādhiviṣayo yathā /
tatkālopādhicintāyāṃ sa rāgaḥ sahajo bhavet // KubjT_14.32 //

etad antaram āsādya piṇḍaḥ kāraṇarūpadhṛk /
bandhate pañcadhātmānaṃ pañcapañcādibhiḥ kramāt // KubjT_14.33 //

puruṣaṃ prakṛtiś caiva guṇo 'haṅkāra dhīr manaḥ /
ṣaṇmukhas tu paro hy ātmā catuṣkapariveṣṭitaḥ // KubjT_14.34 //

adhordhvaṃ nīyate jīvaḥ koṣakīṭa-m-iva sthitaḥ /
prakāśayati cātmānaṃ badhnāti ca punaḥ punaḥ // KubjT_14.35 //

niyāmikācatuṣkeṇa sannaddho bhramate hy aṇuḥ /
ekaikaṃ taṃ caturdhā tu devīcakraṃ prakīrtitam // KubjT_14.36 //

niyāmikā bhavet pṛthvī pratiṣṭhā śabdapūrvikā /
śrotrapūrṇā bhaved vidyā śāntir vāgeśvarī smṛtā // KubjT_14.37 //

kṣoṇī tu prathamā jñeyā śabdadevī dvitīyakā /
tṛtīyā śrotrikā nāma vācādevī caturthikā // KubjT_14.38 //

devīcatuṣṭayaṃ hy etad ekaikaṃ tu catuṣṭayam /
etac catuṣṭayaṃ devi saṃsārapathavartmani // KubjT_14.39 //
catuṣṭayaṃ tu bhūtānāṃ tanmātrāṇāṃ catuṣṭayam /
buddhīndriyacatuṣkaṃ tu catuṣkaṃ karmayājinām // KubjT_14.40 //

pañcakaṃ tat tu vijñeyaṃ puṃsaḥ ṣaḍguṇasaṃyutam /
evaṃ niṣpadyate piṇḍaṃ pañcadhā pañcaviṃśakam // KubjT_14.41 //

ṣaṭkauśikaṃ tu mārgo 'yam ādidevīcatuṣṭayam /
kathitaṃ sarahasyaṃ tu ṣaṭsiddhapuraniścayam // KubjT_14.42 //

uvāca kubjikā nāthaṃ ṣaṭsiddhapuraniścayam /
na me jñātaṃ kuleśāna saṃsphuṭaṃ kathayasva me // KubjT_14.43 //

uvāca bhagavān nāthaḥ kubjīśāni mayā tava /
kathitā saptadhā sṛṣṭiḥ siddhān sapta vadāmy ah am // KubjT_14.44 //

navatattveśvaro nātho navacakreśvareśvaraḥ /
brahmāṇḍaśivasiddho ' sau hartā kartāvatārakaḥ // KubjT_14.45 //

sa nāthaḥ sarvasiddhānāṃ patitve saṃvyavasthitaḥ /
kandabhūto 'ṅkuro 'sau vai ṣaṭpurādhipatiḥ prabhuḥ // KubjT_14.46 //

pumpuraṃ prathamaṃ kandaṃ prākṛtaṃ cāparaṃ puram /
guṇānandaṃ tu golākhyaṃ garvaṃ jālandharātmakam // KubjT_14.47 //

dhīpuraṃ kāmarūpākhyam ādhāraṃ tu manaḥpuram /
pumpure śrīmatkhaḍgīśaḥ khagīśaḥ prākṛte pure // KubjT_14.48 //

viśvanātho guṇānande jhaṇṭīśo 'hammahāpure /
dhīpure 'nugrahīśāno mitreśāno manaḥpure // KubjT_14.49 //

ṣaṭpurādhipatir nāthāḥ kaulīśāḥ kulanāyakāḥ /
kulasiddhāḥ samākhyātāḥ ṣaṭkramaughaprakāśakāḥ // KubjT_14.50 //

bhaviṣyanti purā kalpe martyalokam upāgatāḥ /
prabhur ānanda yogākhyam āvalī pādam antimam // KubjT_14.51 //

bhaviṣyanty apare kalpe kulasiddhāḥ kulotthitāḥ /
kulasiddhādhipo deva ājñāmoghakuleśvaraḥ // KubjT_14.52 //
ṣaṭkulānāṃ tv asau nāthas tasmāt sarvaṃ kulānvayam /
navānāṃ cakravartīnāṃ cakravartis tv asau prabhuḥ // KubjT_14.53 //

tasmāt pravartate sṛṣṭir brahmādyā kulasambhavā /
ṣaṭpurāṇāṃ tam ādhāraṃ kartāraṃ kulapaddhatau // KubjT_14.54 //

śāstāraṃ brahmajantūnāṃ devīnāṃ tu catuṣṭayam /
apare brahmaṇaḥ sṛṣṭau yat kiñcid vāṅmayākhilam // KubjT_14.55 //

tat sarvaṃ devibhir vyāptaṃ tvayādhārāntakāvadhim /
caturmukheśvarasyānte kandaḥ saptavidhaś ca yaḥ // KubjT_14.56 //

tatra jātaṃ jagat sarvaṃ sadevāsuramānuṣam /
devīcatuṣṭayānāṃ tu mārgo 'yaṃ kathito 'khilam // KubjT_14.57 //

adhunā kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ yathā /
brahmādhāram iti proktaṃ saptādhārasamanvitam // KubjT_14.58 //

prathamaiṣā parā sṛṣṭiḥ śāmbhavī yā kulādhvare /
navatattveśvareśasya nābhyadhastāt tu maṇḍalam // KubjT_14.59 //

śatakoṭisuvistīrṇaṃ devīkulasamāśrayam /
trikoṇaṃ caiva ṣaṭkoṇaṃ vṛkṣavallīkramas tathā // KubjT_14.60 //

dvividhājñādhikāro 'yaṃ nigrahānugrahaṃ prati // KubjT_14.61 //


śrībhairava uvāca

brahmaṇo 'ṇḍakaṭāhasya samantāt parimaṇḍalam /
sahasrakoṭivistīrṇam apsu viṣṇoḥ puraṃ mahat // KubjT_14.62 //

ardhenduśikharākāraṃ potanāvākulaṃ tu tat /
anekatattvasaṅkīrṇaṃ navanālopaśobhitam // KubjT_14.63 //

padmapattram anaupamyaṃ ṣoḍaśāraṃ sakarṇikam /
yatra dūtyaḥ svabhāvinyaḥ krīḍante vividhaiḥ sukhaiḥ // KubjT_14.64 //

yatrāsau ramate nit yam uttamaḥ puruṣottamaḥ /
tat sthānaṃ paramaṃ proktaṃ yatra dūtyo 'mṛtodbhavāḥ // KubjT_14.65 //

tās tu kṣubdhā yadā kāle 'mṛtaṃ muñcanti bhāvitāḥ /
tadā caturvidhā sṛṣṭir brahmacakre tu nānyathā // KubjT_14.66 //

ṣoḍaśāre mahāpadme divyāmṛtapariplute /
tatrastho dūtibhiḥ sārdhaṃ poṣayed brahmaṇaḥ padam // KubjT_14.67 //

brahmakandāntabījānām ūrdhvarandhrāṅkuratrayam /
tatra granthīśvaro 'nantaḥ svaśaktikiraṇojjvalaḥ // KubjT_14.68 //

sthito mahāmbhasi madhye navadūtīsamanvitaḥ /
sṛṣṭikṛd bhagavānantaḥ padārthapada-m-īśvaraḥ // KubjT_14.69 //

kapālaṃ caṇḍalokeśaṃ yogeśaṃ tu manonmanam /
hāṭakeśvara kravyādaṃ mudreśaṃ diṅmaheśvaram // KubjT_14.70 //

śrī anantīśa nāthānto navaite bhāsvareśvarāḥ /
vibhajya navadhātmānaṃ padasṛṣṭiṃ vinirmite // KubjT_14.71 //

ekaikā navadhātmānaṃ punaś caivaṃ sṛjanti te /
navanava padāni syur dūtīnāṃ kāraṇātmakam // KubjT_14.72 //

padabhuktigatānāṃ tu dūtīnāṃ ca pṛthak pṛthak /
nāmāni kīrtayiṣyāmi yā yasyāṅgasamudbhavāḥ // KubjT_14.73 //

śrī anantāṅgasambhūtāḥ sarve yās tu navaiva hi /
adhikārapadaṃ teṣāṃ tat pravakṣyāmy aśeṣataḥ // KubjT_14.74 //

bindukā bindugarbhā ca nādinī nādagarbhajā /
śaktī ca garbhiṇī cānyā parā garbhārthacāriṇī // KubjT_14.75 //

nirācārapadāvasthā madhyasthānantavarcasaḥ /
adhikāraṃ prakurvanti kulākulasamāśritāḥ // KubjT_14.76 //

caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā /
caṇḍākṣī caṇḍanirghoṣā bhṛkuṭī caṇḍanāyikā // KubjT_14.77 //
caṇḍīśanāyakopetā hy akuleśapade sthitāḥ /
tasmāt padāt parā sṛṣṭir manonmanyādisambhavā // KubjT_14.78 //

manojavā mano'dhyakṣā mānasī mananāyikā /
manohārī manohlādī manaḥprītir maneśvarī // KubjT_14.79 //

manonmanyā samāyuktā unmanaḥpadam āśritāḥ /
navaiva paramā dūtyo manaś conmanakārikāḥ // KubjT_14.80 //

aindrī hutāśanī yāmyā nairṛtī vāruṇī tathā /
vāyavī caiva kauberī aiśānī kaulikeśvarī // KubjT_14.81 //

samanaughapadāntasthā[ḥ] parākāśe vyavasthitāḥ /
janayanty aparāṃ sṛṣṭiṃ yogākhyā vyāpinīpade // KubjT_14.82 //

hiraṇyā ca suvarṇā ca kāñcanī hāṭakā tathā /
rukmiṇī ca manasvī ca subhadrā jambuhāṭakī // KubjT_14.83 //

vyāpinīpadam āpannā yogadūtyo mahābalāḥ /
vyāpyavyāpakabhāvena vyāpayanti carācaram // KubjT_14.84 //

vāgvatī vāk tathā vāṇī bhīmā citrarathā sudhī /
devamātā hiraṇyā ca yogeśī navamā smṛtā // KubjT_14.85 //

vāgeśvarapadāntasthā vāgīśvaryasamanvitāḥ /
mantravidyāṅgasambhūtāḥ sarvārthapratipādikāḥ // KubjT_14.86 //

vajriṇī śakti daṇḍī ca khaḍginī pāsinī dhvajī /
gadī ca śūlinī padmī mudreśapadasambhavāḥ // KubjT_14.87 //

piṅgadūtyo mahāvīryāḥ kalākālavidhāyikāḥ /
tejorūpā mahādevyo anantaguṇasambhavāḥ // KubjT_14.88 //

lambā lambastanī suṣkā pūtivaktrā mahānanā /
gajavaktrā mahānāsā vidyutkravyādanāyikā // KubjT_14.89 //

kālānalāntare dūtyaḥ saṃhārapadasaṃsthitāḥ /
anantaguṇavīryās tāḥ saṃharanti carācaram // KubjT_14.90 //
suprabuddhā prabuddhā ca caṇḍī muṇḍī kapālinī /
mṛtyuhantā virūpākṣī kapardī kalanātmikā // KubjT_14.91 //

niyāmikāpadāntasthāḥ śubhāśubhaniyāmikāḥ /
ekāśītivibhāgena dūtyo hy evaṃ mahābalāḥ // KubjT_14.92 //

navakeśvaradevasya udaredaṃ prakīrtitam /
ekāśītipadair vyāptam anekāścaryasaṅkulam // KubjT_14.93 //

padarūpasamāyuktaṃ rūpātītādisaṃyutam /
padmamārgavidhāyinyas tritattvapadavīṃ labhet // KubjT_14.94 //

iti kulālikāmnāye śrīkubjikāmate devīdūtīnirṇayo nāma caturdaśamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

devīdūtīmataṃ kubji kathitaṃ tu suvistaram /
idānīṃ mātarāṇāṃ ca śṛṇu tvaṃ vyāptilakṣaṇam // KubjT_15.1 //

padapattrordhvagaṃ padmaṃ tejorūpaṃ subhāsvaram /
lakṣakoṭisuvistīrṇam ambhodhiparimaṇḍalam // KubjT_15.2 //

tatra madhye maheśānaṃ piṅgeśaṃ piṅgarūpiṇam /
trikoṇapuramadhyasthaṃ tejorāśim anāmayam // KubjT_15.3 //

kāle hy aharmukhe prāpte kṣobhayitvā svakāṃ tanum /
vijñānakevalāny aṣṭau bodhayāmāsa pudgalān // KubjT_15.4 //

aṣṭau mudrā mahāmātryo jagadyonir mahāmbike /
tāsu jātaṃ jagat sarvaṃ yat kiñcid vāṅmayaṃ 'khilam // KubjT_15.5 //

prathamā khecarīmudrā ātmī nāma dvitīyakā /
tṛtīyā śaśinī jñeyā vahnināmā caturthikā // KubjT_15.6 //

pañcamī calanī nāma ṣaṣṭhī bhānumatī smṛtā /
saptamī mahimā nāma aṣṭamī sukṛtālayā // KubjT_15.7 //

etā aṣṭau mahāmātryaḥ śrīmanmitrāṅgajodbhavāḥ /
kurvanti vividhāṃ sṛṣṭiṃ sthūlasūkṣmaparāparām // KubjT_15.8 //

vibhājayanti cātmānam ekaikā cāṣṭadhāṣṭadhā /
teṣv anyāḥ ṣoḍaśādhārāś catuḥṣaṣṭyānta-m-antikāḥ // KubjT_15.9 //

khecarītanusambhūtāś cāṣṭau mātryo diśātmikāḥ /
aindrādīśāna-m-antasthāḥ sarvādhārāḥ parāparāḥ // KubjT_15.10 //

rudrāṇyaṃśāḥ samākhyātā devīkoṭāntasaṃsthitāḥ /
saṃvartavīrasaṃyuktāḥ śambhukalpāvatārakāḥ // KubjT_15.11 //

ātmamātrodbhavā hy evaṃ sakalā niṣkalāś ca ye /
vijñānapralayāntānye dharmādharme niyojayet // KubjT_15.12 //

tatrāṇavo 'tha māyāyā aṣṭau mātryo 'ṇusambhavāḥ /
prayāgapuramadhyasthāś caṇḍakaulīśasaṃyutāḥ // KubjT_15.13 //

brāhmīcakraṃ samuddiṣṭam ādikalpasya madhyagam /
ātmamātryaṣṭakaṃ proktam indramātryaṣṭakaṃ vadet // KubjT_15.14 //
chāyā tu śīkarā jyotsnā ṛturatnā suśītalā /
payoghṛtavatī cānyā indramātryo 'ṣṭa vaiṣṇavī // KubjT_15.15 //

vārāṇasīpurāntasthā amṛtādhāraśītalā /
āpyāyanti jagat sarvaṃ pālayanti jagāmbikāḥ // KubjT_15.16 //

kalpāvāntaram āsādya krodhakaulīśasaṃyutāḥ /
kurvanti vividhāṃ sṛṣṭim āpadāṃ mocayanti tāḥ // KubjT_15.17 //

tṛṣṇā rāgavatī mohā kāmā kopā tamotkaṭā /
īrṣā śokavatīty aṣṭau vahnimātryaḥ prakīrtitāḥ // KubjT_15.18 //

kaulīśonmattasaṃyuktāḥ kollādrau saṃvyavasthitāḥ /
mahāntakalpamadhyasthāḥ krīḍanty amitatejasā // KubjT_15.19 //
tvacī sparśavatī gandhā prāṇāpānī samānanī /
udānī vyāni kṛkarā marunmātryo 'ṣṭa kīrtitāḥ // KubjT_15.20 //

asitāṅgakuleśānam aṭṭahāsapurāntagāḥ /
divyakalpe purā mātryaḥ krīḍanty amitatejasā // KubjT_15.21 //

tamohantā prabhā mohā tejinī dahanī dinā /
jvalanī śoṣaṇīty aṣṭau arkamātryaḥ prakīrtitāḥ // KubjT_15.22 //

divyādivyapare kalpe jayantīpuramadhyagāḥ /
rurukauleśasaṃyuktās tena sārdhaṃ ramanti tāḥ // KubjT_15.23 //

nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca /
śāntātītā ca pṛthivī vajriṇī kāmadhenavī // KubjT_15.24 //

mahimeśānadevasya aṣṭau mātryaś caritragāḥ /
adivyakalpamadhyasthā jhaṇṭhakauleśvarānvitāḥ // KubjT_15.25 //

aindryādhiṣṭhitacakrasthāḥ krīḍanty amitatejasā /
pūryaṣṭakasya madhyasthā vajrahastā mahābalāḥ // KubjT_15.26 //

payoṣṇī vāruṇī śāntā amṛtā vyāpinī dravā /
plavanī jalamātā ca payomātryo 'ṣṭa viśrutāḥ // KubjT_15.27 //

vartamānikakalpe tu ekāmrakavanāntagāḥ /
kapālīśakuleśānaṃ cāmuṇḍācakramadhyagāḥ // KubjT_15.28 //

śrīkuleśvaradevasya hṛtpadme ' ṣṭadale sthitāḥ /
īśānakramayogena sṛṣṭimārgāvalambikāḥ // KubjT_15.29 //

karṇikāyāṃ sthito devaś catuṣkaparivāritaḥ /
raktākarālācaṇḍākṣī- mahocchuṣmāsamanvitaḥ // KubjT_15.30 //

mahāraktavanāntasthas tejomaṇḍalamadhyagaḥ /
navatattveśvaraṃ devaṃ pūryaṣṭakasamanvitam li // KubjT_15.31 //

antardehasthito yasmāt pūrayet sa carācaram /
tena pūryaṣṭakaṃ proktam aṣṭadhā tu prapūrakam // KubjT_15.32 //
sa śivaḥ sarvasattvānāṃ hṛdisthaḥ parameśvaraḥ /
bhrāmayeta jagat sarvaṃ yantrārūḍhas tu māyayā // KubjT_15.33 //

dvāsaptatisahasrāṇām uparistho 'ntare sthitaḥ /
akṣārūḍho 'kṣagamyo 'yaṃ manīśānāṃ piśācavat // KubjT_15.34 //

guruvaktraṃ tu tat proktaṃ guruvaktrāt tu labhyate /
gurutvaṃ yāty asau yogī guruvaktrāvalambakaḥ // KubjT_15.35 //

tejastattvaṃ tu taṃ devi rudraśaktibhir āvṛtam /
atordhvaṃ yoginīnāṃ tu ghaṭasthānaṃ nigadyate // KubjT_15.36 //

guruvaktre guror vaktraṃ guruvaktre tu saṃsthitam /
guruvaktrāt tu labhyeta tasmāt santoṣayed gurum // KubjT_15.37 //

stutiṃ kṛtvā uvācedaṃ kubjikā parameśvaram /
pṛcchāmi nātha yatnena ghaṭasthānaṃ suvistaram // KubjT_15.38 //

uvāca bhagavān devas tvatpṛcchā rahitaṃ 'naghe /
nikhilaṃ kathayiṣyāmi yathā tvaṃ kubji cetasā // KubjT_15.39 //

koṭikoṭisuvistīrṇaṃ ghaṭādhāraṃ tatordhvataḥ /
vajrapadmāṅkitaṃ divyaṃ piṅganāthāvadhisthitam // KubjT_15.40 //

anantaguṇadātāraṃ sarvārthapratipādakam /
tasmāt sampadyate sarvam aihiṃ pāratrikaṃ ca yat // KubjT_15.41 //

yatra bhāṇḍāni sarvāṇi labhyante ca sahasradhā /
layaṃ yānti punas tatra ghaṭasthānaṃ tad ucyate // KubjT_15.42 //

yasmāt sarvaṃ yathā yāti yasmād yānti truṭanti ca /
yatra nirbhedyatāṃ yānti tat sthānaṃ ghaṭikātmakam // KubjT_15.43 //

bhuvanāṣṭottaraṃ bhāṇḍaṃ padabhāṇḍaṃ tu tatra vai /
varṇabhāṇḍaṃ tu tatrasthaṃ mantratattvakalātmakam // KubjT_15.44 //

bhāṇḍāriṇo amīṣāṃ ca nivṛttyādyāḥ prakīrtitāḥ /
yasyādhāreṇa vartante bhogānte tat padaṃ punaḥ // KubjT_15.45 //
śrīkuleśvaradevasya hṛdyordhvaghaṭa-m-antare /
tat kuleśvaradevasya durbhedyaṃ ṣaṭpuraṃ mahat // KubjT_15.46 //

vibhajya svatanuṃ devaḥ ṣaṭpadārthapadena ca /
ṣaḍ yoginyo mahātejāḥ ṣaṭpure sanniveśitāḥ // KubjT_15.47 //

ḍāmarī rāmaṇī caiva lambakarṇī ca kākinī /
sākinī yakṣiṇī cānyā kusumbhodasamudbhavāḥ // KubjT_15.48 //

vajrapadmāsanārūḍhāḥ kusumbhaguṇaśālinī[ḥ] /
ṣaṭpurādhipatīnāṃ ca patitve samvyavasthitāḥ // KubjT_15.49 //

o-jā-pū-kāmabhedena kā-pū-jā-o-vyatikramāt /
etat kramaṃ samākhyātaṃ sṛṣṭisaṃhāragocare // KubjT_15.50 //

parāparavibhāgena sthūlasūkṣmaparāntagam /
yathādhipati devatvaṃ yoginīnāṃ tathā śṛṇu // KubjT_15.51 //

duḥśīlā ḍamarī bhīmā ādhārasthā tu ḍāmarī /
svādhiṣṭhānapurāntasthā rāmaṇī ramaṇātmikā // KubjT_15.52 //

maṇipūrapurāntasthā lambakarṇī mahadbhutā /
dhvanidevapure kākī viśuddhau sākinī smṛtā // KubjT_15.53 //

ājñāpurasya madhyasthā yakṣiṇīti nigadyate /
kubjikodarasambhūtāḥ ṣaḍ yoginyaḥ parāparāḥ // KubjT_15.54 //

atra jātaṃ jagat sarvaṃ rudrāntaṃ brahmaṇo 'vadhim /
saṃharanti punas tās tu vilomena prapūjitāḥ // KubjT_15.55 //

upadeśapragamyās tāḥ pāramparyakrameṇa vai /
jñātavyaṃ ṣaḍvidhādhvānaṃ ṣaṭprakāraṃ guror mukhāt // KubjT_15.56 //

śravaṇe cakṣuṣī nāsā mukhe caiva tathaiva hi /
cibuke kaṇṭhadeśe tu guruvaktrāt tu labhyate // KubjT_15.57 //

praṇayāviṣṭacetaskā uvācedaṃ kujeśvarī /
vyāptisthānaṃ kathaṃ teṣāṃ kā kasya pathayāyinī // KubjT_15.58 //
bhaktyā pṛṣṭavatī matvā prahasya parameśvaraḥ /
uvāca kubjike tubhyaṃ kathayāmy anupūrvaśaḥ // KubjT_15.59 //

ghaṭanti sarvavastūni yasyāṅge tu varānane /
ghaṭasthānaṃ tu tenoktaṃ sandohaguṇalakṣaṇam // KubjT_15.60 //

rudrapañcāśakopetaṃ śaktipañcāśakānvitam /
cakravartyaṣṭakopetaṃ bhuvanāṣṭottaraṃ śatam // KubjT_15.61 //

manojanapadākīrṇam ādhāragṛhasaṅkulam /
oṃkāradalamadhyastham aghorīhṛdayānvitam // KubjT_15.62 //

tatra sā ḍāmarī devī jvalatpiṅgogralocanā /
manorasādhipatyasthā duḥsādhyā bhuvanātmikā // KubjT_15.63 //

punar japattramadhyasthā ekāśītipadāvṛtā /
śirasādhiṣṭhitā yogī svādhiṣṭhānagṛhākulā // KubjT_15.64 //

buddhijanapadākīrṇā padādhve rāmaṇī ramet /
duṣprekṣā duḥsahā bhīmā buddhyāsṛglolavigrahā // KubjT_15.65 //

maṇipūragṛhāntasthā kāmapattrāntare gatā /
taḍitsahasravarṇābhā śikhārūpā maheśvarī // KubjT_15.66 //

ahaṅkārajanānandā prāleyāvalisannibhā /
varṇeśvarī mahādevī kriyārūpā parāparā // KubjT_15.67 //

tasyāṅgasambhavā mantrāḥ sarvajñās te prakīrtitāḥ /
lambikā sā samākhyātā māṃsāhārā ca lampaṭā // KubjT_15.68 //

pūrṇakadalamadhye tu nīlāñjanasamaprabhā /
tanutrāṇakṛtāṭopā mantrādhvā-s-tu vibhūṣitā // KubjT_15.69 //

anāhatakamadhyasthā guṇānekajanāvṛtā /
kākī medavasālubdhā guṇān nāśayate kṣaṇāt // KubjT_15.70 //

kruddhā tamotkaṭā nityaṃ pracaṇḍogrā bhayānakā /
mantrādhvānagatā yogī layabhogādhikārikā // KubjT_15.71 //
punaḥ puṃdalamadhyasthā viśuddhigṛhamadhyagā /
saṃvartānalasaṅkāśā netrādhiṣṭhitabhāsvarā // KubjT_15.72 //

prākṛtajanasaṅkīrṇā kalādhvānasamāvṛtā /
rudraśaktisamāviṣṭā raudrabhāvapradāyikā // KubjT_15.73 //

asthibhaṅgapriyā nityaṃ prākṛtārthavināśanī /
sākinīyaṃ mahāghorā sthūlasūkṣmaparāntagā // KubjT_15.74 //

dakṣe kāmeśvarīpattre prāleyāvalisannibhā /
kadācin [']nekarūpābhā upādhiguṇagocarā // KubjT_15.75 //

tattvādhvapuramadhyasthā ājñāmandiraśobhitā /
puṃjanākṛtasampūrṇā mahāstraughasamāvṛtā // KubjT_15.76 //

majjabījāśinī yogī yakṣiṇī śakti śāmbhavī /
ṣaḍ yoginyo ghaṭādhāre ṣaḍadhvānavidhāyikāḥ // KubjT_15.77 //

tatra madhye sthitā kanyā viśvarūpā parāparā /
sā patiḥ sarvayogīnāṃ yogeśī [']nantavigrahā // KubjT_15.78 //

kam-ba-mā-lam-vi-kāntābhir āvṛtā madhyasaṃsthitā /
'nugrahanti punas tās tu ṣaḍadhvānaprayogataḥ // KubjT_15.79 //

bhūtaṃ bhāvaṃ tathā śāktam āṇavaṃ raudra śāmbhavam /
kramād anugrahanty etās tattvādau bhuvanāditaḥ // KubjT_15.80 //

dakṣiṇādhvānasaṃsthās tāḥ kṛntayanti mahāmbikāḥ /
uttarasthāḥ prakurvanti śreyaṃ cāmṛtasambhavam // KubjT_15.81 //

vajrapadmāsanāsīnā ghaṭāmbodadhimadhyagāḥ /
amṛtaughataraṅgaughaiḥ plāvayanti carācaram // KubjT_15.82 //

asyā rūpaṃ ca māhātmyaṃ sādhanaṃ siddhilakṣaṇam /
purataḥ kathayiṣyāmi idānīṃ khecarīṃ śṛṇu // KubjT_15.83 //

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāre yoginīnirṇayo nāma pañcadaśamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

bhuvanāṅkurasaṃyuktaṃ padapattravibhūṣitam /
varṇakaṇṭakasaṅkīrṇaṃ mantracchidrasamanvitam // KubjT_16.1 //

kalāsūtracitaṃ divyaṃ tattvagranthyuparisthitam /
koṭikoṭiśatāyāmaṃ caturviṃśadalāyatam // KubjT_16.2 //

vyomodārṇavamadhyasthaṃ nīlāñjanasamaprabham /
sahasrādityasaṅkāśaṃ kālāgnir iva varcasam // KubjT_16.3 //

tatrordhve maṇḍalāny āhuś caturviṃśam anukramāt /
kṣetropakṣetrasandohān pūrvādau pārthivāditaḥ // KubjT_16.4 //

kṣetre dve copakṣetre dve sandohe dve vijānataḥ /
dalopari virājante catuḥṣaṭkaṃ diśāditaḥ // KubjT_16.5 //

aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam /
pārthivādiprakṛtyantaṃ saṃyogān maṇḍalāyate // KubjT_16.6 //

saumyādibhagnanāsāntāḥ sūryamaṇḍalasaṃsthitāḥ /
pṛthagmaṇḍalacakrasthāḥ khecaryaḥ kulanāyikāḥ // KubjT_16.7 //

somamaṇḍalamadhye tu dvātriṃśānye mahābalāḥ /
kubjikāṅgasamudbhūtāḥ pracaṇḍogrā guṇotkaṭāḥ // KubjT_16.8 //

caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā /
revatī prathamā ghorā saumyā bhīmā mahābalā // KubjT_16.9 //

jayā ca vijayā caiva ajitā cāparājitā /
mahotkaṭā virūpākṣī śuṣkā cākāśamātarā // KubjT_16.10 //

sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī /
pipīlikā puṣpahārī aśanī sasyahārikā // KubjT_16.11 //
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā /
dvātriṃśadguṇaśālinyaś cakreśvaryā mahāmbikāḥ // KubjT_16.12 //

somamaṇḍalamadhyasthā vahnisthās tu tataḥ śṛṇu /
khageśvarapatīnāṃ tu patimātryo 'tra saṃsthitāḥ // KubjT_16.13 //

asitāṅgatanūdbhūtāḥ kriyārūpāḥ parāparāḥ /
kurvanti vividhāṃ sṛṣṭiṃ tvaritaṃ lāghave sthitāḥ // KubjT_16.14 //


śrīkubjikā uvāca

tvaritāśabdaṃ kathaṃ deva khañjīśabdaṃ kim ucyate /
kubjāśabdaṃ kathaṃ proktaṃ kathaṃ tanmaṇḍalāgaṇaḥ // KubjT_16.15 //

kathaṃ rūpaṃ maheśānyāḥ sarvam etad yathākramam /
ācacakṣva prayatnena yena bhrāntir vinaśyati // KubjT_16.16 //


śrībhairava uvāca

sādhu devi mahādurge kiṃ na budhyasi pārvati /
yad asmāt tvam ihāyātā tat kiṃ te veditaṃ na hi // KubjT_16.17 //

vālāgraśatabhāgasya vibhinnasya sahasradhā /
asya kālavibhāgasya tvarāt sañcarase yathā // KubjT_16.18 //

tathā tvaṃ tvaritā nāma aśeṣārtivināśinī /
khañjinī kathitā tubhyaṃ vāraṃ vāraṃ punaḥ punaḥ // KubjT_16.19 //

yasyā madhyagataṃ viśvaṃ viśvamadhyagatā tu yā /
khañjikā tena sā proktā sūkṣme vastuni sūkṣmagā // KubjT_16.20 //

eṣā te khañjikā khyātā kubjinī[ṃ] śṛṇu sāmpratam /
anvarthasaṃjñikā nāma ekā tvaṃ tu kuleśvari // KubjT_16.21 //

sthūlasūkṣme pare tattve vyaktāvyakte nirāmaye /
sarvaṃ vyāptam idaṃ devyā sā ca tvaṃ kiṃ na budhyasi // KubjT_16.22 //
bṛhatkāyo yadā kaścit svalpe vyācarate gṛhe /
kuñcitāṅgo viśed yasmāt tadvad eṣā maheśvarī // KubjT_16.23 //

caturdvādaśadhādhāraṃ granthau ṣoḍaśakānvitam /
vaḍavākhyaṃ triśūlordhvaṃ trittattvaṃ tu kalāntagam // KubjT_16.24 //

nididhyāsyaṃ śrutaṃ deśyam etat kauleśvaraṃ tanum /
yasyodaragataṃ tac ca tasya kim aparaṃ param // KubjT_16.25 //

kūṭabhūtaṃ tu tanmadhye yasmāt sā kuṭilītayā /
gatānekakulodbhinnā iccheyaṃ pārameśvarī // KubjT_16.26 //

tena tvaṃ kubjikā proktā parā sarveṣu vastuṣu /
tatredaṃ durlabhaṃ devi sugopyaṃ prakaṭīkṛtam // KubjT_16.27 //

vedasiddhāḥ paśus cordhve ūrdhvaṃ vāme paśutvatā /
vāmaṃ dakṣiṇamārgasya dakṣiṇaṃ kulaśāsane // KubjT_16.28 //

taṃ tu yonyārṇave līnaṃ yoniḥ srīkubjikāmate /
ato'rthaṃ gopitaṃ tantraṃ na kasyacin mayoditam // KubjT_16.29 //

rabhasāviṣṭabhāvena tavādya prakaṭīkṛtam // KubjT_16.30 //

śrīkubjikā uvāca

sūryasomasthitiḥ proktā vahnisthānāvadhāritā /
kathaṃ sā kurute sṛṣṭiṃ ko 'sitāṅgaḥ kuleśvaraḥ // KubjT_16.31 //


śrībhairava uvāca

kubjeśi śrūyatāṃ sṛṣṭir yathāvasthā prapadyate /
asitāṅgo maheśānas tatordhve maṇḍalopari // KubjT_16.32 //

somamadhye ravisthānaṃ sūryamadhye śikhi[ḥ] sthitaḥ /
tatra madhye 'ṅkuraṃ divyam asitāṅgasamudbhavam // KubjT_16.33 //

tato niṣpadyate sṛṣṭir vicitrānekarūpiṇī /
tattvāni ca kalā varṇā mantravidyā padaḥ purā // KubjT_16.34 //

visṛjanti mahānandaṃ śaktibhairavamaṇḍalam /
pañcaviṃśatimadhyādau ṣoḍaśaivāṣṭa cāntimāḥ // KubjT_16.35 //

bhairavānandaśaktistham asitāṅgakuleśvaram /
ādimaṇḍalamadhyasthaṃ siddhaiḥ ṣoḍaśabhir vṛtam // KubjT_16.36 //

ādiyonipurasthaṃ tu maṇḍalaṃ khecarātmakam /
asya pūjāvidhānena ājñāyoniphalaṃ labhet // KubjT_16.37 //

ādimaṇḍalakaṃ hy etat pravaraṃ hy uttamottamam /
atrotpannāni sarvāṇi maṇḍalāni hy anekadhā // KubjT_16.38 //

pañcaviṃśātmakaṃ madhye maṇḍalānāṃ tadādimam /
catuḥsiddhānvitaikaikaṃ vijñeyaṃ pañcaviṃśakam // KubjT_16.39 //

vālādau khaḍgaparyantaṃ maṇḍale maṇḍale tu tam /
eṣānyat pañcakaṃ devi kulavidyā kulādhvare // KubjT_16.40 //

bhujaṅgakrūrasaṃyuktā trimūrtiguṇadhāraṇā /
sāmānyā sarvasiddhānāṃ pañcaviṃśatimaṇḍale // KubjT_16.41 //

maṇḍalo[ d]bhṛtadehā sā kriyākālaguṇottarā /
caturbhiḥ sahitā devī sṛjate varṇasāgaram // KubjT_16.42 //

kakārādau maparyantaṃ yakārādau ha-m-antimam /
atra mantrāḥ samutpannā vidyāmudrāgaṇo mahān // KubjT_16.43 //

devīdehāt samutpannā sā devī maṇḍalodbhavā /
caturviṃśakamadhyasthā ṣaṭcatuṣkavibhūṣitā // KubjT_16.44 //

vahnimaṇḍalamadhyasthā bahurūpā arūpiṇī /
barbaroruha piṅgākṣī danturā bṛhadodarā // KubjT_16.45 //

nīlameghaprabhā bhīmā gambhīrābharaṇojjvalā /
vedaiḥ kṛtaśiromālā saṣaḍaṅgapadakramāt // KubjT_16.46 //

brahmasūtraṃ maheśānyāḥ purāṇodbaddhamekhalā /
jyotiḥśāstrāñjitākṣī sā dhvanikarṇāvataṃsakā // KubjT_16.47 //

kalālambitahāraughā vijñānakaṭakojjvalā /
śabdapaṅkāmṛtodbhinnā maṇḍitaṃ mukhamaṇḍalam // KubjT_16.48 //

vicitravasanānekā śāstrapaṭṭāṃśukomalā /
ābaddhāṃśukaparyaṅkā prameyāsanasaṃsthitā // KubjT_16.49 //

īdṛgrūpadharāṃ devīṃ pañcaviṃsāntamadhyagām /
aparāṃ sṛṣṭikartārāṃ parāṃ ṣaḍviṃśa-m-ādimām // KubjT_16.50 //

ādimaṇḍalamadhyasthām asitotsaṅgagāminīm /
dvibhujābharaṇopetām ekavaktrāṃ trilocanām // KubjT_16.51 //

cārubimboṣṭhavadanām anekaguṇaśālinīm /
arūpāṃ rūpasampannāṃ tasyānte rūpasambhavām // KubjT_16.52 //

icchārūpadharāṃ devīṃ navātmānena labhyate // KubjT_16.53 //

śrīkubjikā uvāca

navātmānamayaṃ sarvaṃ tasyaitat paramā parā /
sā parā labhyate yena sa navātmā vada prabho // KubjT_16.54 //


śrībhairava uvāca

sādhu bhairavi yatnena pṛcchitaṃ nirmalārthataḥ /
na tena rahitaṃ kiñcit satyedaṃ paramārthataḥ // KubjT_16.55 //

prasahyaṃ pūjyate yatra tatra siddhakramo na hi /
yatra siddhakramo bhadre tatredaṃ gopitaṃ mayā // KubjT_16.56 //

ājñālabdharasāsvādās tyajantīdaṃ sudurlabham /
viśuddhamaṇḍalordhvedaṃ maṇḍalaṃ na tadojjhitam // KubjT_16.57 //

pañcaviṃśakabhedasya pūrvaṃ vidyā samuddhṛtā /
tasyaivādyaṃ dvikaṃ tyajya śeṣānyatkevalākṣarāḥ // KubjT_16.58 //

bhṛgulākulasaṃvartās trīṇy etāni anukramāt /
tatra lākulabhṛgveśaṃ bhujaṅgāsanasaṃsthitam // KubjT_16.59 //

saṃvartakamahākālaṃ pinākīguṇasaṃyutam /
khaḍgavālāsanāsīnam arghīśānandanopari // KubjT_16.60 //

'nugrahānandamūrdhnisthaṃ krūrānandasamanvitam /
parānandasamāyuktaṃ kūṭedaṃ maṇḍaleśvaram // KubjT_16.61 //

yasya garbhagataṃ sarvaṃ vāṅmayaṃ sacarācaram /
tasyopāyam idaṃ devi upeyasya mahātmanaḥ // KubjT_16.62 //

etat kauleśvaraṃ nāma kūṭarūpaṃ kuleśvaram /
nānena rahitā siddhiḥ sādhanaṃ khecarīpade // KubjT_16.63 //

maṇḍalāntargataṃ pūjya maṇḍalaṃ kāmadaṃ smṛtam /
yena pūjitamātreṇa sarvavyāptipadaṃ labhet // KubjT_16.64 //

mahataḥ kulavṛkṣasya ḍālāḥ syuḥ pañcaviṃśati /
ājñāpuṣpopaśobhāḍhyaṃ vijñānaphalamālitam // KubjT_16.65 //

paripakvarasānandaṃ mokṣatṛptikaraṃ phalam /
prāpyate yena yajñena helayā maṇḍalaṃ tu tam // KubjT_16.66 //

khecarīcakramadhyasthaṃ tritattvaguṇaśālinam /
maṇḍalodbhṛtadīpyantaṃ maṇḍalaṃ vaḍavāmukham // KubjT_16.67 //

catuḥśaktisamāyuktam ekaikaṃ pañcaviṃśakam /
ambikā raudriṇī jyeṣṭhā vāmādau sṛṣṭisāgare // KubjT_16.68 //

etaccatuṣṭayāntasthaṃ naveśānaṃ kuleśvaram /
vaḍavānala-m-āsīnam ājñāśūladharaṃ vibhum // KubjT_16.69 //


śrīkubjikā uvāca

maṇḍalānāṃ pṛthak pūjā siddhyarthaṃ sādhakeśvara /
vyāptisthaṃ tu yathā sarvaṃ tathā vadata bhairava // KubjT_16.70 //


śrībhairava uvāca

kathayāmi varārohe devyā dehagataṃ yathā /
vyāptināmavibhedena jñāsyante jñānino yathā // KubjT_16.71 //

kāmamaṇḍalakaṃ skandhe khecaraṃ tadadhaḥsthitam /
gurumaṇḍalakaṃ sandhau pāṇimadhye ghanojjvalam // KubjT_16.72 //

rudramaṇḍalakaṃ dakṣe pāṇau tat tu nakhāgratah /
candramaṇḍalakaṃ vāme chāyāmaṇḍalakaṃ tv adhaḥ // KubjT_16.73 //

jayantamaṇḍalaṃ sandhau jhaṅkāraṃ karamadhyataḥ /
jñānamaṇḍalakaṃ vāme aṅgulyāgre vyavasthitam // KubjT_16.74 //

varāṅgordhvanitambādho dakṣiṇe 'mṛtamaṇḍalam /
somamaṇḍalakorubhyāṃ sandhau ḍāmaramaṇḍalam // KubjT_16.75 //

kanyāmaṇḍalakaṃ padbhyām umāmaṇḍalakaṃ nakhe /
tārāmaṇḍalakaṃ vāme kuladivyorumadhyataḥ // KubjT_16.76 //

anantamaṇḍalaṃ sandhau pādānte mitramaṇḍalam /
aṅgulyāgre samākhyātaṃ maṇḍalaṃ merupūrvakam // KubjT_16.77 //

raktamaṇḍalakaṃ kukṣau dakṣiṇe vāmataḥ śikhī /
kulamaṇḍalakaṃ pṛṣṭhau vajrasaṅkhyāta madhyagam // KubjT_16.78 //

maṇḍalaiś caikaviṃśābhir āvṛtaḥ sa kuleśvaraḥ /
ṣaṣṭhamaṇḍalakaṃ nābhau kālamaṇḍalakaṃ hṛdi // KubjT_16.79 //

śrīmannāthāditaḥ kṛtvā trayaitānukrameṇa tu /
ekaikaṃ caikaviṃśānāṃ maṇḍalānāṃ patīśvarāḥ // KubjT_16.80 //

pañcaviṃśakayogasya catuṣkaṃ patirūpiṇam /
samudāyapatīnāṃ ca patir eko visuddhirāṭ // KubjT_16.81 //
randhramaṇḍalakaṃ vṛtte romakoṭyordhvasaṃsthitam /
sarvāṅgasundaraṃ devyāḥ śarīraṃ maṇḍalodbhavam // KubjT_16.82 //

śāmbhavīyaṃ parā mūrtiḥ svayaṃsambhṛtamaṇḍalam /
maṇḍalodbhṛtadehā sā sā ca maṇḍalamadhyagā // KubjT_16.83 //

svayaṅkartā svayaṃhartā maṇḍalānāṃ kuleśvarī /
vaḍavānalarūpeṇa triśūlāsanasaṃsthitā // KubjT_16.84 //

kaṅkāleśvaramūrdhnisthā ṣaṭpadārthoparisthitā /
caturbhujaikavadanā cākṣasūtrakarābhayā // KubjT_16.85 //

sarvajñānāvabodhena pustakānyavarapradā /
pañcamordhvakramo devyā maṇḍalodbhṛtavigrahā // KubjT_16.86 //
caturāśītipramāṇena koṭīnāṃ mūlatordhvataḥ /
śarīraṃ śrīkuleśasya tasya kumbho 'bjamaṇḍale // KubjT_16.87 //

sthitā sañjanate sarvaṃ tena kubjeśvarī parā /
maṇḍalodbhṛtadehā sā maṇḍaloparisaṃsthitā // KubjT_16.88 //

maṇḍalāntargatā devī dhyātvā maṇḍaladāyikām /
śrīmahānandavṛkṣo 'yaṃ ḍālānekacitaṃ tu tam // KubjT_16.89 //

śāstrapallavasaṃyuktaṃ vijñānāṅkuraśobhitam /
akhaṇḍajñānapuṣpāḍhyaṃ siddhodayaphalānvitam // KubjT_16.90 //

pakvānandarasālāḍhyaṃ mokṣatṛptyādisatphalam /
eṣa maṇḍalavṛkṣo 'yaṃ yasmāt sarvaṃ prapadyate // KubjT_16.91 //

sarvathā tad yajen nityaṃ vyākulena-m-anena kim /
nirācāreṇa yogena sācāreṇa na tad yajet // KubjT_16.92 //

vyāptibhāvam ato matvā bhuktvā cāṇḍālajāṃ tanum /
sa paśyati paraṃ vṛkṣaṃ khecaraṃ maṇḍalodbhavam // KubjT_16.93 //

tadbhāvabhāvanāṃ kṛtvā guruṃ matvāvadhārayet /
yat kiñcit puratas tasya tat sarvaṃ maṇḍalaṃ viduḥ // KubjT_16.94 //
yadi syān maṇḍalo dehaḥ pūjayen maṇḍalādibhiḥ /
vaḍavānalayogena ekaikaṃ māsakāvadhim // KubjT_16.95 //

kulavidyāsamāyuktaṃ catuṣkalasamanvitam /
kauleśānasamāyuktaṃ svasthānasthopadeśagam // KubjT_16.96 //

evaṃ sañcintya manasā bhaktiyukto jitendriyaḥ /
pañcaviṃśatimāsena prākṛtān labhate guṇān // KubjT_16.97 //

dviguṇena tu kālena paiśācaguṇakṛd bhavet /
triguṇena tu kālena daivatyaṃ bhajate tu saḥ // KubjT_16.98 //

caturguṇena kāmitvaṃ sāmānyatvāmarālaye /
pañcamāvasthayogena satyalokāvadhiṃ vrajet // KubjT_16.99 //

ṣaṣṭhamena tu yogena viṣṇutvaṃ jāyate dhruvam /
saptamena tu yogena brahmāṇḍāntam anuvrajet // KubjT_16.100 //

aṣṭamena tu piṅgo'sau navamānteśvaraḥ prabhuḥ /
maṇḍalīśo daśāvasthaḥ khecaraḥ khecarādhipaḥ // KubjT_16.101 //

maṇḍalābhyāsayogena nirācāreṇa yoginaḥ /
vaḍavānalamadhye tu vaḍavānalapūritaḥ // KubjT_16.102 //

vaḍavānalarūpeṇa nirācāravrataṃ caret /
vaḍavānalam ārūḍho vāḍavīyaṃ padaṃ labhet // KubjT_16.103 //

yataḥ sarvamayaṃ tac ca jagedaṃ vaḍavodaram /
ājñeyaṃ sakalā devī divyājñāto 'sya sambhavaḥ // KubjT_16.104 //

ṣaṭpadārthasya cānyasya pradhānaṃ vaḍavānalam /
mahāvṛkṣavaṭo yasya sūkṣmabījavaṭo yathā // KubjT_16.105 //

tathā tu hṛdayasyāsya sarvam evodare jagat /
khecarādhipatir devyā vaṭamālāvalambinī // KubjT_16.106 //

ājñāsūtraprayoktā sā caturāśītiguṇojjvalā /
guruvaktrāt tu labhyeta māleyaṃ vaḍavānalī // KubjT_16.107 //
svamanīṣikato 'nyathā paśyanto 'pi na paśyati /
etat te pañcakaṃ proktaṃ sarvavyāptibhṛtodaram // KubjT_16.108 //

khecarāntapadaṃ divyaṃ catuṣkānyaṃ punaḥ śṛṇu // KubjT_16.109 //

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāre mahānandapañcake ṣoḍaśamaḥ paṭalaḥ

*************************************************************************


śrīkubjikā uvāca


catuṣkaṃ pañcakaṃ nātha ṣaṭkaṃ tu pañcakaṃ tathā /
jñātaṃ vyāptibhṛtaṃ sarvaṃ catuṣkaṃ kīdṛśaṃ punaḥ // KubjT_17.1 //

pṛcchāmi tvāṃ na śaknomi svata eva prasādataḥ /
vada nātha guṇānandaṃ yena jānīmahe 'khilam // KubjT_17.2 //


śrībhairava uvāca

kubjike 'timahāprājñe kiṃ na budhyasi mūḍhadhīḥ /
yady evaṃ lapitaṃ sarvaṃ kathayāmy avaśeṣakam // KubjT_17.3 //

sthitibhogalayāntasthaṃ pūjāvyāptipadaṃ yathā /
tathā taṃ nikhilaṃ sarvam uktānuktaṃ vadāmi te // KubjT_17.4 //

devyāpīṭhacatuṣkaṃ tu siddhapiṇḍacatuṣṭayam /
yugaiś caturbhis tad vyāptaṃ parāparavibhāgaśaḥ // KubjT_17.5 //

akuleśvaradevasya yathā tiṣṭhati vigrahe /
tathā śṛṇu maheśāni nirācārapadaṃ yathā // KubjT_17.6 //

o-jā-pū-kā-kramaṃ madhyād vāmadakṣāgratordhvataḥ /
vyāptibhūtaṃ yajet sarvaṃ nābhyadhaḥ siddhapūrvakam // KubjT_17.7 //

o-jā-pū-kā-kramād dhṛtsthaṃ dakṣādau vāma nābhigam /
upadeśena jānīyād guruvaktrāt tu śāmbhavam // KubjT_17.8 //

evaṃ karṇamukhe nāsā nāsordhvaṃ pūrvavad yajet /
pūrvoktārcisamāyuktaṃ siddhavṛndasapālakaiḥ // KubjT_17.9 //

balakaumāravṛddhasthaṃ triśuddhisthaṃ tritattvagam /
vaḍavānalayogena gahvarād upadeśataḥ // KubjT_17.10 //

kulākule pare sthāne sarvajñāṃ śāmbhavaṃ kramam /
sarvavyāptisamopetam ājñāpuṣpaiḥ prapūjayet // KubjT_17.11 //

rūpātītādiyogena maṇḍalodbhṛtavigrahā /
tatrasthā paramā devī madhyasthā pararūpiṇī // KubjT_17.12 //

kālamūrdhni sthitā śāntā kalātītā kalākalā /
kālahantā kalātītā kambalīyaṃ kuleśvarī // KubjT_17.13 //

vaḍavānalam uttīrṇā dedīpyantaguṇojjvalā /
sahasrādityasaṅkāśā rūpātītā kuleśvarī // KubjT_17.14 //

rūpaṃ pīṭhakramaṃ devyā nīlameghāñjanaprabhā /
bhujair dvādaśakopetā ṣaḍvaktrā barbarālakā // KubjT_17.15 //

bṛhodarā ca lamboṣṭhī stabdhākṣī viraladvijā /
bālakramasya madhyasthā rūpasthā nagnakubjikā // KubjT_17.16 //

vaḍavānalasandīptā atiraudrā subhīṣaṇā /
gurūpadeśagamyā sā divyājñārthapradāyikā // KubjT_17.17 //

kaumārakramamadhyasthā ekavaktrā caturbhujā /
pustakamaṇḍaludharā akṣasūtravarapradā // KubjT_17.18 //

vaḍavānalamadhyasthā saumyarūpā sulālasā /
mahānandamahāviṣṭā āveśantī jagattrayam // KubjT_17.19 //

mahāsaṃsāra-m-ambhodhes tārayantī vyavasthitā /
sā mahāntārikāpy atra kaumāre mahatāṃ gatā // KubjT_17.20 //

pāśaughakṣayakartā sā vidyāśāstrāvalambinī /
yasyoccārāt sphuṭanty āśu parvatān vajramausalān // KubjT_17.21 //

pañca pañca ca vidyāstraṃ mahāntārī sa eva hi /
akṣaraughena siddhā sā uccārāveśinī parā // KubjT_17.22 //

abhaktaṃ vā dviṣantaṃ vā vādasthaṃ vā tathetaram /
kupitaḥ pātayet sarvaṃ yasyaiṣā hṛdi śālinī // KubjT_17.23 //

padasthena tu yogena siddhā sā parameśvarī /
piṇḍam āveśayec chīghraṃ piṇḍasthāṃ śṛṇu kubjini // KubjT_17.24 //

vṛddhakramasya madhyasthāṃ laghurūpāṃ sutejasām /
dvibhujaikavadanāṃ tāṃ piṇḍasthāṃ patirūpiṇīm // KubjT_17.25 //

paśuprāṇaharāṃ devīṃ pāśajālanikṛntanīm /
damanīṃ sarvapāpānāṃ vijñānakaraṇīṃ parām // KubjT_17.26 //

pūrvaṃ vyāvarṇitaṃ yac ca rūpānte guṇaśālinīm /
vidyāṅgābharaṇopetāṃ piṇḍasthāṃ tāṃ vijānatha // KubjT_17.27 //

dvātriṃśākṣarasaṃyuktāṃ ṣaḍaṅgapariveṣṭitām /
yad uktaṃ karmasantānaṃ tad atra phaladaṃ kramāt // KubjT_17.28 //

mantrasiddhikarī devī piṇḍasiddhikarī parā /
vaḍavānalayogena sarvajñatvaṃ labhet tu saḥ // KubjT_17.29 //

vaḍavānalakubjasthā kūjate 'nandarūpadhṛk /
tena sā kubjikā nāma maṇirūpā1pakhañjikā // KubjT_17.30 //

asyā devyāḥ padaṃ rūpaṃ rūpātītaṃ pravartate /
piṇḍeśinī parā mātā caturāśītiguṇojjvalā // KubjT_17.31 //

sampūjya mānasaiḥ puṣpair aliphalgvādibhiḥ kramāt /
catuḥsiddhakramāmnāyaṃ svāmipādam anukramāt // KubjT_17.32 //

piṇḍayogasthitāṃ cājñāṃ saṃsmaren madhyatiryagām /
kubjinīkulam ārūḍhām abhyasantaḥ śriyaṃ labhet // KubjT_17.33 //
śāntipuṣṭivaśākṛṣṭi vāgvilāsaṃ jvarāpaham /
mṛtyunāśaṃ purakṣobhaṃ sainyastambhāmbhaśoṣaṇam // KubjT_17.34 //

paśupāśagrahastobhaṃ dantakāṣṭhāñjalīghaṭam /
nirbījīkaraṇādyaṃ ca vṛkṣasphoṭaṃ jalaplavam // KubjT_17.35 //

mudrāsphoṭaṃ śilācchedaṃ vṛkṣāṇāṃ labhanaṃ mahat /
nadīpravartanastambho nāvādiśakaṭasya ca // KubjT_17.36 //

anagnijvalanaṃ pātaḥ sainyastambhordhvaropaṇam /
jvālāstambhaṃ jalastambhaṃ ghaṭasastragirācalam // KubjT_17.37 //

stambhayed vajrapātaṃ tu aśanyaughaṃ nivārayet /
mārayeṭ ṭālayec chailān dārayed dharaṇītalam // KubjT_17.38 //

hastavṛddhir manaḥsiddhir dūrāśravaṇadarśanam /
vartamānam atītārthaṃ bhaviṣyaṃ ca laghutvatā // KubjT_17.39 //

vācāsiddhiś ca māhendram indrajālapravartakam /
kāmarūpāntaradhyānaṃ jñānaṃ mātṛkulasya ca // KubjT_17.40 //

jihvāprasāraṇaṃ cānyam aṅgaikaikavivardhanam /
sphoṭanaṃ śuṣkakāṣṭhānāṃ troṭanaṃ phalapuṣpayoḥ // KubjT_17.41 //

mṛtakotthāpanaṃ śīghraṃ dagdhasañjīvanaṃ mahat /
akāle vṛkṣaphalanaṃ puṣpadhānyāvarohaṇam // KubjT_17.42 //

parakāyapraveśaṃ ca anyajanmāvabodhanam /
parokṣamṛtakānayanaṃ dṛṣṭijvālāprasāraṇam // KubjT_17.43 //

dantavṛddhikaraṃ jñānaṃ jvālāvijñānam uttamam /
śarīre phalapuṣpāni pratimājalpakarṣaṇam // KubjT_17.44 //

jalpāyanaṃ kumārīṇām antardhānordhvadarśanam /
nirālambordhvaruhaṇaṃ pararūpāpakarṣaṇam // KubjT_17.45 //

citranṛtyāpanaṃ yuddhaṃ śatrūṇāṃ ca parasparam /
haraṇaṃ śabdadṛṣṭīnāṃ vardhataikaikahelayā // KubjT_17.46 //
parasāmarthyaharaṇaṃ puṃstriyopakaraṇaṃ param /
aṅgasaṅkocanānayanaṃ bhūtānāṃ bhūtasādhanam // KubjT_17.47 //

piṇḍakramasya pūjāyāṃ svādhiṣṭhānaphalaṃ labhet /
kubjānalena yogena kubjipiṇḍaṃ caturvidham // KubjT_17.48 //

aśvatthapattravat kubjaṃ śukacañcunibhaṃ param /
maṇikubjaṃ paraṃ cānyaṃ randhrakubjaṃ tato 'param // KubjT_17.49 //

etat te saṃsphuṭaṃ sarvaṃ kubjāmbīnāṃ catuṣṭayam /
piṇḍo 'tha pada rūpaṃ ca rūpātītāditaḥ kramāt // KubjT_17.50 //

ādyaṃ piṇḍasthitā kubjī kubjeśīti kuleśvarī /
padasthā kubjikā cānyā mahāntārī mahadbhutā // KubjT_17.51 //

rūpasthā kubjinī cānyā bindusthā barbarā parā /
rūpātītā tu randhrasthā kubjinī kamalānanā // KubjT_17.52 //

vijñānānekaviśliṣṭā ekaikā phaladāyinī /
piṇḍayogakrameṇaitāḥ kubjidehaphalapradāḥ // KubjT_17.53 //

mitreśānasamāyuktā kaṇṭhoṣṭhāliṅganānvitā /
golāntapaścimāntasthā śaṅkhabhedād vinirgatā // KubjT_17.54 //

vidyudanyonyatārebhyo viśaty ekā punar dvidhā /
evam abhyasate yāvat tāvat kāmaḥ svayaṃ kṣubhet // KubjT_17.55 //

svādhiṣṭhānagate yoge śākte śaktiṃ samabhyaset /
abdaikena jagat sarvaṃ kṣobhayet tridaśeśvaram // KubjT_17.56 //
durbhagānām abhāgyānām abdāt sarvaṃ bhaviṣyati /
yaḥ punaḥ sarvathā siddhaḥ sa sidhyaty acirāt priye // KubjT_17.57 //

sāttvikena tu rūpeṇa tyaktamāyāsukhojjhitaḥ /
pādaprakṣālanaṃ juṣṭaṃ yo na dadyāt sa sidhyati // KubjT_17.58 //

etat kulālikāmnāye piṇḍakubjicatuṣṭayam /
avijñāya na dātavyaṃ yāvan nādeśitaḥ śiśuḥ // KubjT_17.59 //
anādivimalamātaṅgī sarvajñā ca pulindikā /
yoge ca śabarī proktā siddhasaṃjñeti campakā // KubjT_17.60 //


śrībhairava uvāca

adhunā śṛṇu kubjīśe padagranthivibhañjakam /
kramaṃ vakṣyāmi divyaughaṃ sāmarthyādinirākulam // KubjT_17.61 //

ājñāmoghapadaṃ khañji dvitīyaṃ kubjinīpadam /
śaktividyā tṛtīyaṃ tu caturthaughapadakramam // KubjT_17.62 //

catuṣpīṭhavibhedena punaḥ pīṭhacatuṣpadam /
ṣoḍaśaiva padāny āhur granthibhūtāḥ pṛthak pṛthak // KubjT_17.63 //

kalanti sakalaṃ sarvaṃ sthūlasūkṣmavibhāgataḥ /
nadanti kālarūpasthā[ḥ] sthūlasūkṣmān tathāntimān // KubjT_17.64 //

tithyādyāntapadaṃ yānti vāmāntaṃ dakṣiṇaṃ punah /
candrasūryavibhāgena jīvitaṃ maraṇaṃ padam // KubjT_17.65 //

padaiḥ ṣoḍaśabhiḥ sarvaṃ granthiṃ baddhvādhvaraṃ 'khilam /
kālarūpās tu tāḥ kālaṃ hananty uccārayogataḥ // KubjT_17.66 //

o-jā-pū-kā-ḍi-lam-rṇa-ma-ā-dha-gi-rū-ṇa-ra-ri-pū |
evaṃ jñāte hanet kālam uccaranto 'nupūrvaśaḥ // KubjT_17.67 //

akṣare akṣare granthiḥ pīṭhaṃ granthicatuṣṭayam /
catuṣpīṭhamayā yoniś caturyonimayaṃ 'khilam // KubjT_17.68 //

pañcamī yā parā yonis tasyā granthiḥ pade pade /
tayā vyāptam idaṃ sarvaṃ kāraṇānalamadhyagam // KubjT_17.69 //

tat padaṃ paramaṃ proktaṃ yatra sarve padā gatāḥ /
ṣoḍaśākṣarabhedena tat padaṃ labhate sphuṭam // KubjT_17.70 //

prathamādhāranantākhyā madhyamāṅghryāṅgulīgatā /
kālagranthis tu gulphādho raudrīgranthir nalāntare // KubjT_17.71 //
jyeṣṭhāgranthir nitambādho vāme vāmādhasaṃsthitā /
kāmagranthir gudādhāre piṅgagranthis tatordhvataḥ // KubjT_17.72 //

adhordhvaromamadhye tu brahmagranthir udāhṛtā /
somagranthis tataś cordhve sūryagranthis tatordhvataḥ // KubjT_17.73 //

prāṇagranthiḥ punaś cordhve jīvagranthis tatordhvataḥ /
yena jīvanti bhūtāni tadviyogān mriyanti ca // KubjT_17.74 //

viṣṇugranthis tu sā jñeyā kaṇṭhasthā tāluke 'nyathā /
rudragranthir mahāraudrā īśagranthis tatordhvataḥ // KubjT_17.75 //

sādākhyas tu parā granthis trikoṭyordhvavyavasthitā /
māyā śaktis tataś cordhve icchānandāmṛtāplutā // KubjT_17.76 //

ṣoḍaśāvayavā devī khecarī tu khageśvarī /
padmasthā padmamadhyasthā haṃsasthā haṃsavāhinī // KubjT_17.77 //

niṣkalā sakalā devī vajradehā manonmanī /
padakramasya madhyasthā padāṅgābharaṇojjvalā // KubjT_17.78 //

kramamantrapadālabdhā helayā cāṇimāṣṭakam /
sādhayen mahatā devī ṣoḍaśākṣarasambhavā // KubjT_17.79 //

mālinī siddhadehā sā tritattvārcighanojjvalā /
aghoryāṣṭakasaṃyuktā dvādaśāṅgaprapūritā // KubjT_17.80 //

ṣaḍaṅgāvayavopetā divyadehā mahābalā /
asitāṅgatanūdbhūtā mantradehā maheśvarī // KubjT_17.81 //

mālinī śabdarāśiś ca trividyāghorikāṣṭakam /
dvādaśāṅgaṣaḍaṅgaṃ ca etad dehaṃ kulātmakam // KubjT_17.82 //

lalāṭakaṇṭhavakṣasthaṃ guhyāṅghrau ratnapañcakam /
ślokadvādaśabhir mālā pādādau cūlikāvadhim // KubjT_17.83 //

brahmasūtrojjvalā devyāḥ skandhobhau tadgrahānvitau /
pañcabījair mukhakoṣaṃ pañcauṃkāraiḥ khilaṃ nyaset // KubjT_17.84 //

śrīkubjikā uvāca

paramaṃ vada kauleśa padamantrā yathā sthitāḥ /
yatra sthāne niyoktavyāḥ sphuṭaikaikaṃ pṛthak pṛthak // KubjT_17.85 //


śrībhairava uvāca

kathayāmi varārohe padārthārthapadaṃ yathā /
siddhamantropadeśo 'yaṃ prakaṭārthaṃ vadāmi te // KubjT_17.86 //

mūrdhni vaktrākṣiṇau karṇau nāsāgaṇḍau dvijauṣṭhakau /
bhāratīśaṅkhinīdvāre śrīkaṇṭhāt senakāvadhim // KubjT_17.87 //

krameṇa ṣoḍaśaivaitān dakṣiṇādau padā nyaset /
dantauṣṭhādim adho nyasya bhāratīśaṅkhikāvadhim // KubjT_17.88 //

krodhādāv ekarudrāntaṃ skandhādau cāṅgulāvadhim /
dakṣiṇe vāmato 'py evaṃ kūrmādau śarmakāvadhim // KubjT_17.89 //

someśvarādyumākāntaṃ sphicādau 'ṅghryānta dakṣiṇam /
vāmato 'ṣāḍhimeṣāntaṃ pārśvau lohiśikhānvitau // KubjT_17.90 //

chagalaṇḍaṃ tu vaṃśasthaṃ dviraṇḍaṃ nābhimaṇḍale /
hṛdaye tu mahākālam aṣṭakaṃ purato 'nyathā // KubjT_17.91 //

vālibhaujaṅgapaināka- khaḍgīśabakaśvetakāḥ /
bhṛgulākulasaṃvartāḥ kālaprāṇasaśukragāḥ // KubjT_17.92 //

majjāsthisnāyumāṃsasthā raktatvagvālimāditaḥ /
anulomavilomena kālavelāditaḥ kramāt // KubjT_17.93 //

nādinī tu śikhāgrasthā nakārākṣarasambhavā /
ṛ-ṝ-ḷ-ḹ nivṛttyādyā mālikā śirasi sthitā // KubjT_17.94 //

tha śiro grasanī devī dha netre priyadarśanā /
ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ // KubjT_17.95 //
vyāpayitvā sthitā devī ca tṛtīyaṃ tu locanam /
cāmuṇḍā parameśānī lalāṭasthā virājate // KubjT_17.96 //

bakāraṃ vadanaṃ devyā vajriṇī śaktir avyayā /
kavarge daśanās tīkṣṇāḥ kaṅkaṭā kālikā śivā // KubjT_17.97 //

ghoraghoṣā mukhīvīrā kavarge dasanā[ḥ ] śubhāḥ /
māyādevī i jihvā tu a vāg vāgeśvarī matā // KubjT_17.98 //

nārāyaṇī ṇa karṇau tu tayor bhūṣaṇam ī-parau /
mohanī ca tathā prajñā va kaṇṭhe śikhivāhinī // KubjT_17.99 //

lāmā vināyakī devī ḍaḍhau bāhudvayaṃ matam /
paurṇimā hastadeśasthā ṭhakārākhyaṃ vibhor matam // KubjT_17.100 //

jhaṅkārī kurdanī caiva jhañau cāṅgulayaḥ kramāt /
kapālinī vāmakare ṭakāraḥ parameśvarī // KubjT_17.101 //

dīpanī śūladaṇḍaṃ ca rephaḥ samyag udāhṛtam /
jayantī ja bhavec chūlam evaṃ devī virājate // KubjT_17.102 //

bhīṣaṇā vāyuvegā ca skandhayor ubhayor api /
pāvanī tu pa hṛllagnā ṣodaraṃ lambikā sthitā // KubjT_17.103 //

saṃhārikā kṣakāro 'yaṃ nābhir devyā[ś] ca bhairavi /
chagalī pūtanā caiva stanau chalau paristhitau // KubjT_17.104 //

āmoṭī tadgataṃ kṣīram āvarṇaḥ parikīrtitaḥ /
paramātmā sakāro 'yaṃ ha prāṇe śaktir ambikā // KubjT_17.105 //

icchāśaktir visargākhyā vyāpyabhāvena saṃsthitā /
ma nitambaṃ mahākālī śa guhyaṃ kusumāyudhā // KubjT_17.106 //

śukrā devī tv anusvāraṃ śukraṃ devyās tu bhairavi /
tārā takāram ūrusthā e ai jñānīkriyāv ubhau // KubjT_17.107 //

jānunī saṃsthitau devi bhairavyāś ca mahātmanaḥ /
gāyatrī caiva sāvitrī o au jaṅghau prakīrtitau // KubjT_17.108 //
dahanī dakṣapādasthā vāme phetkārikā matā /
nādiphāntā varārohe dehaṃ śaktimayaṃ śubham // KubjT_17.109 //

siddhapañcāśakopetaṃ mālinyārdhaśatānvitam /
evaṃ śataṃ samākhyātaṃ yojyamānaṃ tanau bhṛtam // KubjT_17.110 //

padadvayaṃ samākhyātaṃ tatra haṃso vyavasthitaḥ /
yāvac carati tau dvau tu tāvad ātmā samāpyate // KubjT_17.111 //

padamānam aśeṣaṃ tu atra sarvaṃ samāpyate /
ājñāto bhuñjate kālaṃ padaṃ jñātvājarāmaram // KubjT_17.112 //

iti kulālikāmnāye śrīkubjikāmate padadvayahaṃsanirṇayo nāma saptadaśamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

padagranthisamālabdhas tattvagranthisamāśritaḥ /
kubjigranthipadāntastho haṃsabhedapadaṃ vrajet // KubjT_18.1 //

haṃsabhede parā śaktiḥ sahajā śivatattvagā /
sā vidyā prathamā jñeyā dvitīyā tu parāparā // KubjT_18.2 //

catvāriṃśatpadā jñeyā vidyātattve niveśitā /
haṃsagranthisamārūḍhāṃ prakaṭārthaṃ vadāmi te // KubjT_18.3 //

someśvaraṃ samuddhṛtya patitaṃ suranāyike /
śikhīśaṃ kevalaṃ paścāl lākulaṃ tadanantaram // KubjT_18.4 //

arghīśāsanasaṃsthaṃ hi bindunā mastake hatam /
lākulaṃ punar uddhṛtya bhujaṅgāsanasaṃsthitam // KubjT_18.5 //

trimūrtinā ca cākrāntaṃ śūnyamastakabhūṣitam /
śikhīśaṃ vahnisaṃyuktaṃ jhaṇṭīśena samanvitam // KubjT_18.6 //

krūrānandena sambhinnaṃ lākulī tadanantaram /
bhujaṅgena tu sandīptam arghīśāsanasaṃsthitam // KubjT_18.7 //

tad evaṃ lākulīśaṃ tu bhujaṅgādhāram īśvaram /
trimūrtinā tu cākrāntaṃ aṃ krūraṃ śirasi sthitam // KubjT_18.8 //

bhujaṅgaṃ tu caturdhā vai kartavyaṃ tu kuleśvari /
kevalaṃ dvitayaṃ devi amarīśadvitayānvitam // KubjT_18.9 //

lākulaṃ tu tato deyaṃ jhaṇṭīśena tu bheditam /
mahāsenāhataṃ devi lākulīśaṃ samuddharet // KubjT_18.10 //

khaḍgīśaṃ kevalaṃ gṛhya lohitaṃ tadanantaram /
sūkṣmānandena sambhinnaṃ mahākālaṃ tu kevalam // KubjT_18.11 //

khaḍgīśaṃ kevalaṃ paścād umākāntaṃ tataḥ punaḥ /
jhaṇṭānandena sambhinnaṃ śvetānandaṃ kulādhipe // KubjT_18.12 //

kevalaṃ tu smṛtaṃ bhadre dviraṇḍaṃ tadanantaram /
trimūrtinā tu cākrāntaṃ mahākālaṃ tataḥ punaḥ // KubjT_18.13 //

dviraṇḍaṃ tu punar devi trimūrtyālaṅkṛtaṃ kuru /
sūkṣmānandena sambhinnaṃ caṇḍānandaṃ yaśasvini // KubjT_18.14 //

mahākālaṃ punaḥ paścād amarīśāsanasthitam /
bhujaṅgaṃ kevalaṃ devi śiveśaṃ sadyasaṃyutam // KubjT_18.15 //

lākulī bhṛgusaṃyuktaṃ nugrahīśānvitaṃ priye /
krūradevaṃ śirasthaṃ hi lohitaṃ jhaṇṭināhatam // KubjT_18.16 //

raktaṃ caivārghinā yuktaṃ bhujaṅgaṃ kevalaṃ punaḥ /
śivānandaṃ tu deveśi sadyojātena bheditam // KubjT_18.17 //

lākulam arghinā yuktaṃ śūnyamastakabhūṣitam /
bhujaṅgaṃ jhaṇṭidevena bheditaṃ kuru pārvati // KubjT_18.18 //

śivottamaṃ tataḥ paścāt sadyojātena bhūṣitam /
kevalaṃ tu mahākālaṃ bhujaṅgaṃ kevalaṃ punaḥ // KubjT_18.19 //
lohitaṃ tu punaḥ paścān mahāsenaṃ tataḥ punaḥ /
āsanasthaṃ bhṛgor devi lākulīśaṃ samuddharet // KubjT_18.20 //

lākulīśaṃ punar bhadre bhujaṅgāsanasaṃsthitam /
trimūrtinā tu cākrāntaṃ krūrānandasamanvitam // KubjT_18.21 //

jhaṇṭinā bheditaṃ devi bhujaṅgaṃ kārayet tataḥ /
śivānandaṃ tatoddhṛtya sadyānandānvitaṃ kuru // KubjT_18.22 //

śrīkaṇṭhaṃ kevalaṃ paścād bhauktikaṃ bindunā yutam /
eṣā parāparā devī uddhṛtā tu vilomataḥ // KubjT_18.23 //

catvāriṃśaddvayo varṇā ardhavarṇānvitā priye /
eṣā vidyā tathā proktā vidyātattve niveśayet // KubjT_18.24 //

devyā caivātmatattvasthā kriyāśaktyāparā punaḥ /
ardhasaptākṣarā devī vilomena tataḥ śṛṇu // KubjT_18.25 //

patitam īśa somaṃ hi śikhīśaṃ kevalaṃ tataḥ /
lākulam arghinā yuktaṃ śikhīśaṃ bhujagānvitam // KubjT_18.26 //

jhaṇṭīśena samāyuktaṃ lākulaṃ raktasaṃsthitam /
dvidhā bhūtaṃ tu kartavyaṃ bhedaṃ cātra vadāmi te // KubjT_18.27 //

arghinā pūrva sambhinnam aparaṃ tu trimūrtinā /
bhauktikaṃ kevalaṃ devi uddhṛtaṃ paramākṣaram // KubjT_18.28 //

bindunādānvitāḥ pañca kartavyās tu yaśasvini /
apareyam imā vidyā sarvasvaṃ yoginīkule // KubjT_18.29 //

parāṃ devīṃ tato vakṣye śivatattvānusāriṇīm /
lākulaṃ bhṛgusaṃsthaṃ hi bhujaṅgena samanvitam // KubjT_18.30 //

arghīśāsanam ārūḍhaṃ 'nugrahīśena bheditam /
bindunādakalākrāntam uddhṛtaṃ paramaṃ priye // KubjT_18.31 //

praṇavoccārasaṃyuktā vidyā tattvatrayātmikā /
śabdamālinimūrtisthā vidyādehaguṇojjvalā // KubjT_18.32 //
puryāṣṭakam aghoristhaṃ yathāvasthāṃ vadāmi te // KubjT_18.33 //

hrīṃ ru aghore hrīṃ shauṃ aghoryāyai prathamaṃ śiraḥ || KubjT_18.34,1 ||
hrīṃ ru paramaghore hūṃ shauṃ paramaghorāyai mukham || KubjT_18.34,2 ||
hrīṃ ru shauṃ ghorarūpe shauṃ ghorarūpāyai hṛdi || KubjT_18.34,3 ||
hrīṃ ru shauṃ ghoramukhi shauṃ ghoramukhyai guhye || KubjT_18.34,4 ||
hrīṃ phaṭ bhīmanāme shauṃ bhīmāyai dakṣiṇabhuje || KubjT_18.34,5 ||
hrīṃ hūṃ bhīṣaṇe shauṃ bhīṣaṇāyai vāmato bhuje || KubjT_18.34,6 ||
shauṃ hrīṃ haḥ vama shauṃ vamanyai dakṣiṇoru || KubjT_18.34,7 ||
hrīṃ hūṃ phaṭ piba he shauṃ pibanyai vāmatoru || KubjT_18.34,8 ||

etat puryāṣṭakaṃ devyā aghoryāṣṭakasaṃyutam /
nyased aṣṭavidhāṅgaṃ tu aṣṭapattreṣu sādhakaḥ // KubjT_18.35 //

atordhvaṃ dvādaśāṅgaṃ tu dehaniṣpattikāraṇam /
pādādau śiraso yāvan nyased aṅge yathoditam // KubjT_18.36 //

siddhāīti sahaṃ padbhyāṃ ṛddhāī jānunī sahāṃ /
vidyutāyai sahim ūrubhyāṃ sahīṃ lakṣmīti guhyagā // KubjT_18.37A //

dīptāikā sahuṃ nābhau sahūṃ nālāikā hṛdi /
saheṃ śivāikā kaṇṭhe sahaiṃ vasumukhī mukhe // KubjT_18.37B //

sahoṃ nāsā vamanyāyai karṇe nandinikā sahauṃ /
harikeśā sahaṃ tryakṣī mahāmukhyai sahaḥ śire // KubjT_18.37C //

anena dṛḍhito hy ātmā jīvabhūtaḥ sthirīkṛtaḥ /
ṣaḍaṅganyāsayogena vyaktatvaṃ bhajate tu saḥ // KubjT_18.38 //

shāṃ sarvajña hṛdayāya namaḥ || KubjT_18.39,1 ||
amṛte tejomālini tṛpti śirase shīṃ svāhā || KubjT_18.39,2 ||
vedavedini hūṃ phaṭ shūṃ anādibodhāya śikhāyai vauṣaṭ || KubjT_18.39,3 ||
shaiṃ vajriṇe vajradharāya svatantra kavacāya hūṃ || KubjT_18.39,4 ||
shauṃ nit yam aluptaśakti shauṃ vauṃ dhauṃ sahaje trinetrarūpiṇe namas tubhyam anantaśakti || KubjT_18.39,5 ||
shaḥ ślīṃ paśu hūṃ phaṭ pāśupatāstrāya sahasrākṣāya hūṃ phaṭ || KubjT_18.39,6 ||

ṣaḍaṅganyāsayogena parādehaṃ parādhvaram /
evam niṣpannadehasya slokadvādaśamekhalā // KubjT_18.40 //
tadgraheṇa tu yogena brahmasūtraṃ vilambayet /
śiraḥprabhṛti pādāntaṃ pañcaratnavibhūṣitam // KubjT_18.41 //

yatra yat padavinyāsaṃ tat kubjīśe-m-ataḥ śṛṇu // KubjT_18.42 //

aiṃ haḥ a paramānande haḥ ā siddhidānandane haḥ i parāpare hrūṃ phreṃ phaṭ kṣaḥ ī śrīkulāmbike || KubjT_18.43,1 ||
aiṃ haḥ u kālarudrasthe haḥ ū ṛddhibalānvite haḥ ṛ śirohāre hrūṃ phreṃ phaṭ kṣaḥ ṝ śrīkulāmbike || KubjT_18.43,2 ||
aiṃ haḥ ḷ narakāntasthe haḥ ḹ guhyamahāmbike haḥ e sṛṣṭigate hrūṃ phreṃ phaṭ kṣaḥ ai śrīkulāmbike || KubjT_18.43,3 ||
aiṃ haḥ o kuṇḍalaguhyānte haḥ au kuṇḍalalakṣmike haḥ aṃ kuṇḍalinī hrūṃ phreṃ phaṭ kṣaḥ aḥ kulamālinī || KubjT_18.43,4 ||
aiṃ haḥ ka kamaladīpte haḥ kha kuṇḍalanābhige haḥ ga kālahare hrūṃ phreṃ phaṭ kṣaḥ gha svatejaśive || KubjT_18.43,5 ||
aiṃ haḥ ṅa kamalamāle haḥ ca kramasauhṛdi haḥ cha pāpahane hrūṃ phreṃ phaṭ kṣaḥ ja kāmarūpiṇī || KubjT_18.43,6 ||
aiṃ haḥ jha kaṇṭhakūpasthe haḥ ña śaivāmṛtātmike haḥ ṭa candrātmike hrūṃ phreṃ phaṭ kṣaḥ ṭha sukhadeśvarī || KubjT_18.43,7 ||
aiṃ haḥ ḍa kuharāntasthe haḥ ḍha saumukhyatāmane haḥ ṇa svānandane hrūṃ phreṃ phaṭ kṣaḥ ta kālanāśanī || KubjT_18.43,8 ||
aiṃ haḥ tha kālavamani haḥ da cogrānunāsike haḥ dha karoti sā hrūṃ phreṃ phaṭ kṣaḥ na kālarodanī || KubjT_18.43,9 ||
aiṃ haḥ pa śrāvaṇāntasthe haḥ pha siddhim āśrite haḥ ba karoti sā hrūṃ phreṃ phaṭ kṣaḥ bha pārameśvarī || KubjT_18.43,10 ||
aiṃ haḥ ma kālakalātīte haḥ ya śrībindunetrage haḥ ra śrīhārike hrūṃ phreṃ phaṭ kṣaḥ la sṛṣṭibinduge || KubjT_18.43,11 ||
aiṃ haḥ va prakaṭagupte haḥ śa mahāmukhe pare haḥ ṣa svākāśage hrūṃ phreṃ phaṭ kṣaḥ sa śrīkujāmbike || KubjT_18.43,12 ||

ajacakreśvarī rekhā dvitīyā kādibhāntagā /
mādisāntā tṛtīyā tu tribhi rekhaiḥ svareśvarī // KubjT_18.44 //

ambikā śūladaṇḍasthā guhyaśaktyā vibhūṣitā /
bindunādasamāyuktā uddhṛtaṃ paramākṣaram // KubjT_18.45 //

śrīkaṇṭha ambikā caiva dvidhārūpā tu kārayet /
punar ambā ca phetkārī dīpanyāsanasaṃsthitā // KubjT_18.46 //

prajñābhūṣitam ekaṃ hi jñānadevyā dvitīyakam /
bindunādayute dve tu saṃhāryā icchayānvitā // KubjT_18.47 //

śrīkaṇṭhādibhṛgo'ntā vai saṃsthitā kulapaddhatiḥ /
anena vidhinā devi bhinnā tu kulapaddhatiḥ // KubjT_18.48 //

parāmṛtapadaṃ hy etat ślokānāṃ daśakaṃ dvikam /
etasmin paṭhite devi kṣubhyante mātaraḥ sadā // KubjT_18.49 //

sadyāveśaḥ prajāyeta kavitvaṃ tasya jāyate /
ājñāvedhādikā siddhiḥ paṭhite ' smin prajāyate // KubjT_18.50 //
tvayā na kathyam abhakteṣv ity ājñā pārameśvarī /
ślokadvādaśakaṃ hy etad vaṭamālāvibhūṣitam // KubjT_18.51 //

vaḍavānala mantavyaṃ pādādau mastakāvadhim /
mekhaleyaṃ nyased devi vilomenopadeśataḥ // KubjT_18.52 //

uccāraṃ tasya cāveśaṃ sthāne sthāne pravartate /
gopanīyaṃ prayatnena na deyaṃ yasya kasyacit // KubjT_18.53 //

jīvasya rakṣaṇaṃ hy etad anyathā hānikṛd bhavet /
tadgraho'nyaṃ nyased devi brahmasūtravibhūṣaṇam // KubjT_18.54 //
dedīpyantaṃ pracaṇḍograṃ yathāvasthaṃ tathā śṛṇu // KubjT_18.55 //

ana aiṃ | ā tha hrīṃ | i ṛ a | ī ṛ gho | u ḷ re | ū ḹ hrīṃ |
ṛ ca hsaḥ | ṛ dha pa | ḷ ṇa ra | ḹ u ma |
e ū gho | ai ī re | o ba hūṃ | au ka gho | aṃ kha ra | aḥ ga rū |
ka gha pe | kha ṅa hsauṃ | ga i gho | gha a ra | ṅa va mu |
ca bha khi | cha ya bhī | ja ḍa ma | jha ḍha bhī | ña ṭha ṣa |
ṭa jha ṇe | ṭha ña va | ḍa aḥ ma | ḍha ṭa va | ṇa ra ma |
ta ja pi | tha pa va | da sa pi | dha ha va | na cha ha |
pa la he | pha ā ru | ba ṣa ru | bha kṣa ru | ma ma ru |
ya śa ra | ra aṃ ra | la ta ra | va e ra |
śa ai hrīṃ | ṣa o hūṃ | sa au phreṃ |
ha da hsauṃ | kṣa pha aiṃ || KubjT_18.55 ||

rudraśaktitrayaṃ hy etad ānandapadasaṃsthitam /
anyonyavalayākāraṃ pañcāśatpadabhūṣitam // KubjT_18.57 //

vāmaraudrāntadakṣasthaṃ dakṣaraudrāntavāmagam /
raudrāraudrasamāyuktaṃ triraudraṃ tadgraho 'py ay am // KubjT_18.58 //

vāgeśvarī tathā māyā mohanī ca tṛtīyakā /
jñānadevī ca gāyatrī ratnāḥ pañca ime smṛtāḥ // KubjT_18.59 //

nyāsamātreṇa cāveśam uccārād bhavate sphuṭam /
piṇḍasya bandhanaṃ hy etad duṣṭasiṃhavināśanam // KubjT_18.60 //

tadgrahābaddhamūlaṃ tu pañcaratnopaśobhitam /
ratnāṅgī ratnadehā tu ratnānāṃ nirṇayaṃ śṛṇu // KubjT_18.61 //

ratnāny amṛtam ity uktaṃ pañcadhā tv amṛtaṃ priye /
piṇḍabandhaṃ vinā tena jīvitaṃ tu na vidyate // KubjT_18.62 //

gaganāmṛtaratnaṃ tu svargaratnāmṛtaṃ tathā /
pātālamartyaratnaṃ ca nārakaṃ ratnapañcakam // KubjT_18.63 //

devīdehāt samudbhūtaṃ devīdehād vinirgatam /
jñānavīryaḥ savīryas tu ajñāte vīryahānikṛt // KubjT_18.64 //

tṛtīyaṃ daśanaṃ devyā ātmahṛtsthaṃ nitambagam /
śikhāntasahitaṃ hy etat stanavāmoparisthitam // KubjT_18.65 //

karṇabhūṣaṇavāmasthaṃ bījenāhatamastakam /
pañcaratnādiyogasya padoddhāraḥ prakīrtitaḥ // KubjT_18.66 //

prāṇaṃ vahnisamārūḍhaṃ guhyaśaktyā vibhūṣitam /
bindumastaka cākrāntaṃ pañcaratnavibhedakam // KubjT_18.67 //

ekaikaṃ rakṣitaṃ ratnaṃ yoginībhir yathā yathā /
tat tathā śṛṇu kalyāṇi vyāptibhedo yathā sthitaḥ // KubjT_18.68 //

catuḥṣaṣṭigaṇaṃ vyomni dvātriṃsat svargacāriṇaḥ /
pātālaṃ ṣoḍaśair vyāptaṃ martyaṃ caivāṣṭakānvitam // KubjT_18.69 //

nirayasthās tu catvāri ratnānām adhidevatāḥ /
taddīptibhāsakā jñātā ajñātā dīptihārikāḥ // KubjT_18.70 //

ratnaprabhāvam atulaṃ dedīpyārcisamujjvalam /
tatprabhāvād varārohe yoginyo balavattarāḥ // KubjT_18.71 //

ato'rthaṃ gopayanty etās tadvīryaguṇavattarāḥ /
rakṣanti svāminoddiṣṭā anādiṣṭaṃ haranti tāḥ // KubjT_18.72 //

amīṣāṃ darśanāt sparśāt padārthapadayogataḥ /
divyadehatvam āpnoti uccārāt kṣobhakṛd bhavet // KubjT_18.73 //

ṣoḍaśāvayavaṃ piṇḍaṃ ṣoḍhānyāsasuyantritam /
ślokamālānvitaṃ divyaṃ tadgrahāvalibhūṣitam // KubjT_18.74 //

pañcaratnakṛtāṭopaṃ parāsyam akulānvitam /
evaṃ kṛtvā śarīrasthaṃ nyāsamaṇḍalabhṛttanum // KubjT_18.75 //

devyā dehaṃ paraṃ hy etac chāmbhavaṃ padapūrvakam /
vaḍavānalayogasthaṃ padadehaṃ padodbhavam // KubjT_18.76 //

padadehopadeśena yogīnyāsaparāyaṇaḥ /
kṛtvā nyāsam aśeṣaṃ tu yas tiṣṭhati subhāvitaḥ // KubjT_18.77 //

tasya duṣṭāny anekāni vighnāni prabhavanti na /
śākinībhūtavetālāḥ piśācoragarākṣasāḥ // KubjT_18.78 //

siṃhavyāghragajā ṛkṣā duṣṭacittāny anekadhā /
ye hiṃsanti yadālabdhaṃ teṣāṃ pratyaṅgirā bhavet // KubjT_18.79 //

āpado rakṣayet sarvā ātmanaś ca parasya ca /
pracaṇḍayoginīghrāto nīto vā yamaśāsanam // KubjT_18.80 //

nyastvā ṣoḍaśavāreyaṃ satyedaṃ na mriyet tu saḥ /
sakṛnnyāse kṛte devi brahmahatyādipātakaiḥ // KubjT_18.81 //

samparke 'pi na lipyo 'sau sādhayed itarāṃs tu saḥ /
satyaṃ satyaṃ punaḥ satyaṃ pratyakṣedaṃ parādhvaram // KubjT_18.82 //

kṛtanyāsaḥ patet padbhyāṃ yasyāsau mriyate dhruvam /
guros tu na patet pāde yāvedaṃ dehasaṃsthitam // KubjT_18.83 //

vyādhiduḥkhaṃ bhavet tasya yady ākrośen mriyet tu saḥ /
jñāte sati na kartavyaṃ yāvad gurukule vaset // KubjT_18.84 //

guruhānikṛte śiṣyo na nandaty avaśaṃ priye /
ājñāniṣṭho guṇaśreṣṭhaḥ kramajñaughaviśāradaḥ // KubjT_18.85 //

svādhikārī tu nānyo vai vācājyeṣṭho 'bhivādayet /
pūrvasiddheṣu liṅgeṣu susiddhapratimāsu ca // KubjT_18.86 //
kṛtanyāsaḥ patet pādau sphuṭaty āśu na saṃśayaḥ /
sadā pravartate yas tu nyāsaṃ dehasya bhāvini // KubjT_18.87 //

anuṣṭhānād ṛte tasya ūrdhvenotkramaṇaṃ bhavet /
trikālanyāsayogena ardharātre tathā punaḥ // KubjT_18.88 //

anena vidhinā kālaṃ kṣapayanti mahāmbike /
anyaṃ ca paramaṃ devi granthibhedaṃ sudurlabham // KubjT_18.89 //

haṃsabhedaprayogena nyāsaṃ vakṣyāmi durlabham /
o-jā-pū-kāma-madhyasthaṃ hṛnnābhau liṅgamadhyagam // KubjT_18.90 //

pīṭhaṃ vā padasaṃyuktam ādyagranthicatuṣṭayam /
oghānandaṃ jayānandaṃ purānandaṃ tṛtīyakam // KubjT_18.91 //

kamalānandasaṃyuktam ādyabhedacatuṣṭayam /
ḍikkariyāṇa lampārṇaṃ mahānandapuraṃ tathā // KubjT_18.92 //

karṇau mukhe tu nāsādyaṃ pīṭhaṃ vā padasaṃyutam /
dvitīyaṃ padagranthīnāṃ nyāso 'yaṃ parikīrtitaḥ // KubjT_18.93 //
aṣṭakoṭisuvistīrṇaṃ trikoṭyardham ataḥ śṛṇu /
āmardakaṃ dharāpīṭhaṃ girāṅkaṃ rūpiṇīpuram // KubjT_18.94 //

dvau śaṅkhāv ūrdhvamāyāntaṃ madhyakoṭigataṃ nyaset /
pīṭhaṃ vā padasaṃyuktaṃ tristhaṃ granthicatuṣṭayam // KubjT_18.95 //

māyānirodhimadhyastham anyagranthicatuṣṭayam /
jñānaśṛṅgaṃ ramāśṛṅgam ṛṣiśṛṅgaṃ tṛtīyakam // KubjT_18.96 //

pūrṇaśṛṅgasamāyuktaṃ pīṭhaṃ vā padasaṃyutam /
siddhakramasamāyuktaṃ gurupaṅktisamanvitam // KubjT_18.97 //

jñānadṛṣṭyā nyaset taṃ tu catuṣkedaṃ kulākulam /
etat kulākulaṃ divyaṃ sarvasādhāraṇaṃ param // KubjT_18.98 //

padabhuktimatānāṃ ca padedaṃ parikīrtitam /
anyat parataro dehaḥ koṭidvādaśam āśritaḥ // KubjT_18.99 //
akulīnapadādhvānaṃ nirādhāraṃ khagālayam /
akulavyāptir ity eṣā kṣetrapīṭhasamākulā // KubjT_18.100 //

sācārakulayogīnāṃ ṣaṇnavatyāpadānugā /
caturāśītipadair vyāptiḥ sā cānyatra prakāśitā // KubjT_18.101 //

yeṣāṃ te tu punas tatra vyāvṛtante punaḥ punaḥ /
ṣaṇnavatipado haṃsaḥ sa cāmnāyavidāṃ viduḥ // KubjT_18.102 //

siddhakaulābhipannānām itareṣāṃ na darśitaḥ /
tatra divyakramaḥ pūjyaḥ padacāreṇa yoginā // KubjT_18.103 //

yena gacchen nirācāraṃ tat padaṃ paramaṃ śṛṇu /
dvādaśādhāramūrdhnisthaṃ catuṣpīṭhasamucchritam // KubjT_18.104 //

kṣetrāṣṭakaṃ tato 'dhastāt sandohāni tato 'py adhaḥ /
ṣoḍaśaiva pramāṇena caturdvāraṃ tatas tv adhaḥ // KubjT_18.105 //

upaśabdasamopetam upadvāravivarjitam /
akulīnaśarīredaṃ catuḥṣaṣṭipadānvitam // KubjT_18.106 //

tasmāt sañjāyate sarvaṃ sarvaṃ tatraiva līyate /
tatra dhyānaṃ japaṃ yogaṃ tatra pūjākriyādhvaram // KubjT_18.107 //

atra sthito na kenāpi vastunā bādhyate tu saḥ /
paro hy ātmā parā vidyā paraḥ śaivaḥ sanātanaḥ // KubjT_18.108 //

akulīnatanur baddhaḥ paratattvatrayeṇa tu /
ātmatattvagataṃ piṇḍaṃ satataṃ yogam abhyaset // KubjT_18.109 //

vidyātattvagatā mantrāḥ padayogasamanvitāḥ /
śivatattvagato yogaṃ rūpābhyāsaṃ samabhyaset // KubjT_18.110 //

śivatattvagato yogaṃ rūpātītaṃ tu tatra vai /
piṇḍaṃ kuṇḍalinī śaktiḥ padaṃ haṃsaḥ prakīrtitaḥ // KubjT_18.111 //

rūpaṃ binduḥ samākhyātaṃ rūpātītam anāmayam /
kuladehaṃ parityajya akulīnavapuḥsthitaḥ // KubjT_18.112 //
sa ca vai sakalaḥ piṇḍaḥ kaulikānāṃ kujīmate /
aparaṃ pāśavaṃ sarvaṃ tritattvaguṇalakṣaṇam // KubjT_18.113 //

śaivamārgavihīnānāṃ śaivānām anyadharmiṇām /
prasiddhena tu mārgeṇa prasiddhyarthaṃ bhajanti te // KubjT_18.114 //

aprasiddhojjhite siddhā na paśyanty akulāṃ tanum /
akulena vinā siddhir aihikā pātrikā na hi // KubjT_18.115 //

prasiddhavihite mārge mokṣaś cātra na saṃśayaḥ /
aprasiddhagatā ṛjvī ṣoḍaśāntāmṛtāhradam // KubjT_18.116 //

āpūrya pūrayet sarvaṃ jīvāntaṃ jīvarūpiṇī /
suprasiddhākṣabhūtā tu kālasaṅkhyākarī tu sā // KubjT_18.117 //

saṃsāre tu gatis tasyā mokṣamārganiyāmikā /
viṃśatyekasahasrāṇi ṣaṭśataiś ca samanvitā // KubjT_18.118 //

saṃsārī kurute saṅkhyā hy ahorātropadeśataḥ /
apareṇa tu mārgeṇa saṃsārapathalakṣaṇam // KubjT_18.119 //

ahorātreṇa lakṣaikaṃ kālasaṅkhyāṃ karoti saḥ /
saptādaśāni lakṣāṇi koṭir ekā tv ahamiśi // KubjT_18.120 //

caturāśīti padety evaṃ kālaḥ kalati sarvathā /
padamārgavidānāṃ tu sakalād ajarāmaraḥ // KubjT_18.121 //

śivamārgavidānāṃ tu siddhamārge 'nyathā śṛṇu /
koṭidvādaśakopetaṃ koṭilakṣacatuṣṭayam // KubjT_18.122 //

ahorātrākṣasūtrasya saṅkhyeyaṃ hy akule tanau /
akuleśatanuṃ yāvat sācāraṃ kulayoginām // KubjT_18.123 //

taccharīrabhṛtānando nirācārapadaṃ vrajet /
kulādhvarapadaṃ hṛtsthaṃ tatrasthaṃ paramaṃ kramam // KubjT_18.124 //

pūjayed dhṛtstanau nābhiṃ siddhāvvāpīṭhapādukau /
śrīmadbarbaram oḍḍīśaṃ padasthaughamahārṇavam // KubjT_18.125 //
pūjayitvā smaret tasthām abdenoktaphalaṃ labhet /
dvibhis tu adhamā siddhis tribhir madhyamatāṃ vrajet // KubjT_18.126 //

ṣaḍbhir dvādaśakābdena khecara madhyamottamaḥ /
adhamaṃ bhūcaraṃ karma madhyamaṃ bilasādhanam // KubjT_18.127 //

uttamottamasiddhībhiḥ khecaraḥ khecarordhvagaḥ /
evaṃ devi samastedaṃ padayogakriyādhvaram // KubjT_18.128 //

kathitaṃ sarahasyaṃ tu padamārgaṃ sudurlabham /
padasyāpi hi rūpo 'sti rūpātītaṃ tu saṅkramaḥ // KubjT_18.129 //

haṃsajñānapadaṃ proktaṃ rūpasthaṃ śṛṇu sāmpratam // KubjT_18.130 //


iti kulālikāmnāye śrīkubjikāmate catuṣkasya padabhedam aṣṭādaśamaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

rūpaṃ tu dvividhaṃ proktaṃ sthūlasūkṣmaṃ prakīrtitam /
sthūlam ekavidhaṃ bhadre sūkṣmarūpam anantagam // KubjT_19.1 //

kaṇṭhakūpāditaḥ kṛtvā nirodhyāntam apaścimam /
rūpopalabdhisaṃsthānaṃ vijñānānandapūritam // KubjT_19.2 //

pramāṇaṃ rūpamārgasya viṃśatkoṭyekasaṃsthitam /
māyāvadhis tu kūpādau atra vijñānasambhavaḥ // KubjT_19.3 //

etad rūpapadair vyāptaṃ rūpacakrasamanvitam /
koṭiśaḥ koṭiśaś cakraṃ cakre cakre catuṣṭayam // KubjT_19.4 //

vijñānānāṃ varārohe prabhāvo 'syānuśīlaya /
caturāśīti-m-ekatra kramāt sthūlaṃ pṛthak pṛthak // KubjT_19.5 //

kathayāmi yathānyāyaṃ citrabhānvāditaḥ priye /
dvitīyaṃ vāruṇaṃ rūpaṃ tṛtīyaṃ daṇḍapāṇikam // KubjT_19.6 //

prāṇarūpaṃ caturthaṃ tu haṃsarūpaṃ tu pañcamam /
ṣaṣṭham ātmavataṃ rūpaṃ saptamaṃ śaktipūrvakam // KubjT_19.7 //

aṣṭamaṃ brahmaṇo rūpaṃ navamaṃ keśavātmakam /
dasamaṃ tu bhaved rudraṃ candram ekādaśaṃ vidhuḥ // KubjT_19.8 //

dvādaśaṃ bhāskaraṃ rūpam īśvarākhyaṃ trayodaśam /
kodaṇḍadvayamadhyasthaṃ dedīpyantaṃ suvarcasam // KubjT_19.9 //

kodaṇḍatiryagau dvau tu vāmanau kubjikātmakau /
kodaṇḍāntargatau cānyau karṇakubjāntare sthitau // KubjT_19.10 //

śaṅkharūpadharau dvau tu sāṅkhyayogasya dāyakau /
aṣṭādaśam anantākhyaṃ piṅgalaikonaviṃśamam // KubjT_19.11 //

viṃśamaṃ sakalīśānaṃ nirodhī caikaviṃśamam /
vaḍavānalam āsīnam ekaikaṃ cakrarūpiṇam // KubjT_19.12 //

cintayantaḥ svabhāvena abhāvapadam āśritaḥ /
akuleśvararūpeṇa vijñānaprabhavo bhavet // KubjT_19.13 //

yasya yad yādṛśaṃ rūpaṃ tad rūpaṃ dharate tu saḥ /
avāntarapadasthasya pāramparyojjhitasya ca // KubjT_19.14 //

tasya cābhyāsayogena na sarvajñapadānugam /
yasya yad yādṛśī vyāptis tatrasthas tatphalaṃ labhet // KubjT_19.15 //

kāraṇānte mahādevo vibhāti kiraṇojjvalaḥ /
satatābhyāsayogena trirabdāt tatpadaṃ vrajet // KubjT_19.16 //

nirodhinīpadārthānāṃ mahāgranthipade sthitā /
tārayed viditā santī avijñātā prapātayet // KubjT_19.17 //

mahāmāyārṇavaṃ ghoraṃ tārayed viditā satī /
mahāntārīti sā proktā sarvarūpoparisthitā // KubjT_19.18 //
tasyā rūpam ajānantaḥ sthūlasūkṣmasusūkṣmagam /
na paśyanti guṇaṃ rūpaṃ yāvad eṣāṃ na saṅkramet // KubjT_19.19 //

pūjitā dhyāyitā mātā pūrvokte kramamaṇḍale /
aṣṭakoṭisuvistīrṇe trikoṭyordhvaguṇojjvale // KubjT_19.20 //

tatrasthoccāritā dhyātā pūjitā tu phalapradā /
sādhayet sarvarūpāṇi vaṭendīkusumārcitā // KubjT_19.21 //

rūpaṃ devyās tu pūrvoktam aśeṣaguṇaśālinam /
kiṃ tu noccāritaṃ tasya sthūladehaṃ yathā sthitam // KubjT_19.22 //

tasya coccāraṇād devi prabuddhakiraṇojjvalā /
yaṣṭīhatā bhujaṅgīva pātayed avalokanāt // KubjT_19.23 //

tadvad eṣā mahāvīryā mahāntārī mahābalā /
vidyāyaṣṭihatā santī sṛṣṭicakre hy anekadhā // KubjT_19.24 //

ṣaṭprakāroparisthā sā ṣaḍvaktrā bṛhadodarā /
bhujair dvādaśakopetā koṭarākṣā subhīṣaṇā // KubjT_19.25 //

vajrahastā tu vajrasthā ṣaḍyogikulamadhyagā /
ṣaṣṭḥīśānasamāyuktā siddhapaṅktau niveśitā // KubjT_19.26 //

vidyādaṇḍasamāyuktā tasyoccāraṃ śṛṇuṣva me /
yoginīnāṃ kuleśā tu gopitānyatra śāsane // KubjT_19.27 //

hā svā yai prathamaṃ padaṃ ṇḍā ka ḍu ku dvitīyakam /
ḍu ku ṭī ṅga tṛtīyaṃ tu pi ṭī ṅga ri caturthakam // KubjT_19.28 //

pañca pañca tathā pañca svarūpākṣaramālikā /
eṣā sāṅketikā proktā saṃsphuṭā guruvānane // KubjT_19.29 //

eṣopāyo mahāntāryā durlabhaḥ prakaṭīkṛtaḥ /
tasyaivoccāraṇāt sarvaṃ kampate ḍāmarīgaṇam // KubjT_19.30 //

saṃhārakramaṣaṭkasya vṛddhājñeyaṃ prakīrtitā /
ājñā kramati bhaktānām abhaktānāṃ na saṅkramet // KubjT_19.31 //
kiṃ tu cārādhitā kiñcit pāramparyaugham āgatā /
uccaranto hanec chailān kruddhasyānyeṣu kā kathā // KubjT_19.32 //

asyā devyārcane dhyāne jape havanatatparaḥ /
sthūlaṃ saṃsādhayet sarvaṃ mahāmāyāntakāvadhim // KubjT_19.33 //

yat sañcintayate rūpaṃ tat sarvam icchayā bhavet /
mahāmāyāvinā yogī māyaiva guṇakṛd bhavet // KubjT_19.34 //

bhūguṇo bhūcare mārge jalarūpo jaleśvaraḥ /
tejasvī tejaso mārge vāyor vāyubhṛteśvaraḥ // KubjT_19.35 //

vyomni vyomādhipo yogī pañcāntaguṇayogataḥ /
tripañcavarṣād ūrdhvaṃ ca sarvajño guṇa-m-īśvaraḥ // KubjT_19.36 //

vaṭendīvaramālābhiḥ pūjayantaughasantatim /
sādhayen nikhilaṃ rūpaṃ sthūlasūkṣmam atīndriyam // KubjT_19.37 //

tatprasādena māyordhvaṃ bhittvā śaktitrayaṃ vrajet /
tatraiva sā mahāmāyā sūkṣmarūpā susūkṣmagā // KubjT_19.38 //

khecare 'nekarūpā sā sūkṣmasūkṣmatarā parā /
dṛśyate mṛgatṛṣṇeva gurvājñātopadeśataḥ // KubjT_19.39 //

akuleśvaradevasya padāntam anuvartinī /
viśuddhamālinī hy eṣā tadābhyāsena sarvavit // KubjT_19.40 //

abhyāso 'py asya kartavyaḥ pṛṣṭhe dattvā tu bhāskaram /
prāsādagṛhavṛkṣāṇāṃ sandhyākālāntare sthitaḥ // KubjT_19.41 //

atha ced vṛkṣamūlādho madhyāhne samupasthite /
pasyate rūpabhṛt sarvaṃ sūkṣmasūkṣmāṇavo hradam // KubjT_19.42 //

rūpam anyad varārohe śṛṇuṣva karaṇātmakam /
yena sādhayate rūpaṃ khecarādim anukramāt // KubjT_19.43 //
sarvasādhāraṇaṃ devi na bhavaty aphalapradam /
yāvan na tatprasādena gurvājñātaḥ pravartate // KubjT_19.44 //
śubhe 'hani muhūrte vā śiṣyam ekāntato nayet /
ājñāṃ dattvā prapūjitvā kṛtvā maṇḍalakādikam // KubjT_19.45 //

tatopari ca saṃsthāpya nirmale gaganāntare /
chāyāṃ nirīkṣayitvā tu kaṇṭhakūpopadeśataḥ // KubjT_19.46 //

tato nirīkṣayed vyomaṃ sākāraṃ rūpadarśanam /
paśyate bhāskaraṃ bimbaṃ śivarūpaṃ sadāśivam // KubjT_19.47 //

taṃ dṛṣṭvā pātakānāṃ ca avasānaṃ bhaviṣyati /
ṣaṇmāsābhyāsayogena bhūcarīṇāṃ patir bhavet // KubjT_19.48 //

trirabdena tu bhūnātho hartā kartā svayaṃ prabhuḥ /
avasthāṃ tyajate sarvāṃ pañcāvasthāparaṃ vrajet // KubjT_19.49 //

nirācāreṇa yogena tan nāsti yan na sādhayet /
uktānuktaṃ tu deveśi sarvam asmāt prasādhayet // KubjT_19.50 //

sakṛdabhyāsayogena māse vā tv ayane 'pi vā /
vindate hy āgataṃ kālam āpado vātmanaḥ pare // KubjT_19.51 //

kṛṣṇavarṇena devena ṣaṇmāsān mriyate dhruvam /
vaktramūrdhni bhayaṃ vindyān mūrdhni pātān mriyed dhruvam // KubjT_19.52 //

lohite brahmahatyā tu pīte vyādhibhayaṃ bhavet /
pādau yatra na dṛśyete videśagamanaṃ bhavet // KubjT_19.53 //

ūrumārge bhaved rogaṃ guhye vai naśyate priyā /
udare arthanāśaṃ tu hṛdaye mṛtyubhāg bhavet // KubjT_19.54 //

bhujahīne pated bandhur vāme bhāryābhayaṃ bhavet /
ṣaṇmāsāllakṣayet sarvam ātmanaś ca parasya vā // KubjT_19.55 //

upadeśena deveśi śeṣaṃ ca guravānanāt /
rūpapūrṇahradāntastho rūpastho nirapekṣadhīḥ // KubjT_19.56 //

sūkṣmasūkṣmāntarūpeṇa rūpātītapadaṃ vrajet /
yogasiddhā mahādevi dṛśyante vyomagāgaṇāḥ // KubjT_19.57 //
bindurūpās tu te sarve kvacid dṛśyanti na kvacit /
ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet // KubjT_19.58 //

nocchvasen māsam ekaṃ tu tathyaṃ bhairava-m-abravīt /
bhairavovāca kalyāṇi kularūpaṃ prakāśitam // KubjT_19.59 //

akulaṃ vyāpakaṃ rūpaṃ susūkṣmaṃ śṛṇu sāmpratam /
ekānekavibhāgena saṃsthitā vyomamālinī // KubjT_19.60 //

amṛtāmbhodhimadhyasthā cārasthā cāravāhinī /
icchārūpadharā devī kubjinīti kujāmbikā // KubjT_19.61 //

dvibhujaikamukhī devī athānekabhujānanā /
cārasthā cāramadhyasthā cāradehā caleśvarī // KubjT_19.62 //

candragarbhasya caryeyaṃ cāravī caṇḍacaṇḍikā /
pīṭhamadhyagatā pūjyā candragarbhasamanvitā // KubjT_19.63 //

ṣoḍaśārakamadhyasthā caturvargaphalodayā /
pīṭhapīṭhādhipair yuktā sarvajñā sarvadāyikā // KubjT_19.64 //

ājñāvabodhajananī divyarūpaprakāśinī /
asyāḥ pragopitaṃ rūpaṃ yoginībhir varānane // KubjT_19.65 //

tena rūpavatānāṃ tu rūpavyāptir na sidhyati /
dedīpyantī mahānandā sahasrādityavarcasā // KubjT_19.66 //

sphurantī mālikā divyā ājñātaḥ sampravartate /
sadoditaṃ sadānandaṃ parānandapradāyakam // KubjT_19.67 //

kalātītaṃ tu kālāntam ājñārūpojjvalaṃ param /
anantaṃ sakalaṃ jñānaṃ divyājñāparamojjvalam // KubjT_19.68 //

uttarasya ca ṣaṭkasya rūpedaṃ parasambhavam /
dakṣiṇasyāpi ṣaṭkasya śaktiyuktasya varṇitam // KubjT_19.69 //

sthūlarūpaṃ varārohe sarvatraiva prakāśitam /
uttaraṃ gopitaṃ rūpaṃ devatābhiḥ susiddhidam // KubjT_19.70 //
kasmāt sidhyati śīghredam anyatra kṣapaṇākulam /
bhairaveṇa tu rūpeṇa bhairavatvaṃ prasādhayet // KubjT_19.71 //

vighnajālojjhitaṃ hy etat tenedaṃ śīghrasiddhidam /
atra rūpasamālabdhaḥ pūrvoktaṃ labhate phalam // KubjT_19.72 //

akulakramamārgeṇa ājñāyogena sarvathā /
akulīnakramāntasthaḥ kubjīśapadam āśritaḥ // KubjT_19.73 //

prāpyate bhairavānandaṃ samastānandapūrvakam /
toṣito 'haṃ tvayā devi tenedaṃ saṃsphuṭaṃ mayā // KubjT_19.74 //

kīrtitaṃ tava kalyāṇi sugopyaṃ rūpasādhanam /
sarvatantreṣu luptedam īṣad yogimate sphuṭam // KubjT_19.75 //

mauktikāvalisādṛśyaṃ sitaraktaṃ tu pītagam /
grīvā kuṇḍalinī tasya viyogaṃ tu tadā bhavet // KubjT_19.76 //

cañcuprasāraṇe varṣaṃ durbhikṣaṃ cañcusampuṭe /
kṛṣṇavarṇe bhaven mṛtyuḥ ṣaṇmāsāt tu na saṃśayaḥ // KubjT_19.77 //

sarvam eva na paśyeta sadyam eva vinaśyati /
bhrūmadhyagatam ātmānaṃ ṣaḍaṅgena mahāmate // KubjT_19.78 //

dṛśyate sūryavad bimbaṃ pratyakṣaṃ cāgrataḥ sthitam /
hrasve nīle bhayaṃ vindyād dīrghe sthūle hy arogatā // KubjT_19.79 //

dhūmre uccāṭanaṃ proktaṃ rakte rogaṃ varānane /
kṛṣṇe brahmavināśaṃ vā mṛtyur evābhijāyate // KubjT_19.80 //

samale tu tathā hānir nīlamāle tathāpadaḥ /
vāyavyāṃ tu yadā dhūmrāṃ mālāṃ pasyati yogavit // KubjT_19.81 //

tadā uccāṭanaṃ devi nairṛtyāṃ daṃṣṭriṇo bhayam /
āgneyyāṃ tu yadā bhinnāṃ mālāṃ paśyati yogavit // KubjT_19.82 //

deśabhraṃśo ' gnidāhaś ca rājā caiva vinaśyati /
madhye tasya yadā chidraṃ paśyate yogacintakaḥ // KubjT_19.83 //
mṛtyus tasya varārohe divasair daśabhir bhavet /
īśāne sthāvarabhayaṃ kauberyām arthasiddhidam // KubjT_19.84 //

aindryāṃ vai sthānalābhaṃ ca vāruṇyāṃ sukham edhate /
yāmyāyāṃ mriyate devi nātra kāryavicāraṇāt // KubjT_19.85 //

sampūrṇaṃ susamaṃ pītaṃ snigdhaṃ rūkṣatvavarjitam /
sāmalaṃ siddhidaṃ proktaṃ jīvādityaṃ varānane // KubjT_19.86 //

śrīmatkubjimate sarvaṃ saṃsphuṭaṃ kathitaṃ tava /
mālinī vyomasaṃsthā ca bindur vyome tathaiva ca // KubjT_19.87 //

kulākhyaṃ puruṣaṃ vyome rūpātītam ataḥ śṛṇu // KubjT_19.88 //


śrībhairava uvāca

ūcus tv evaṃ punar bhadre rūpātītasya nirṇayam /
śṛṇuṣva sarvabhāvena avajñārahitā satī // KubjT_19.89 //

amanaskaṃ mano'tītaṃ bhāvābhāvavivarjitam /
layoccāravinirmuktaṃ hetutarkavivarjitam // KubjT_19.90 //

heyopāyavinirmuktaṃ śrutidṛṣṭāntavarjitam /
nāstikyabhāvasampannaṃ śūnyabhūtam anāmayam // KubjT_19.91 //

prameyāvaliyogasya atītaṃ kāraṇeśvaram /
atīndriyam anābhāṣaṃ parākāśaṃ tu tad viduḥ // KubjT_19.92 //

tasyopāyam idaṃ sarvaṃ yogamārgakriyādhvaram /
sādhyate yena mārgeṇa rūpātītaṃ tu tac chṛṇu // KubjT_19.93 //

vyomaṃ kṛtvā samākāśe sa saṃsmṛtya vilāpayet /
asmin taṃ tu cidākāśe bāhyākāśe sa eva hi // KubjT_19.94 //

parākāśe pare sthāne yānākāśam atordhvataḥ /
rūpātītaṃ tataś cordhve niḥsandigdhaṃ padaṃ pare // KubjT_19.95 //

bahunoktena kiṃ devi pūrvaṃ vyāvarṇitaṃ maya /
guror asya prasādena labhyate paramaṃ padam // KubjT_19.96 //

pūrvaṃ vyāvarṇitaṃ tubhyam adṛṣṭaguṇalakṣaṇam /
etat sarvaṃ samākhyātaṃ śāmbhavasya guṇāspadam // KubjT_19.97 //

nirācāreṇa mārgeṇa śāmbhavaṃ tu samabhyaset /
kim abhyāsaḥ punas tasya yasya sarvaṃ puraḥsaram // KubjT_19.98 //

yasya sambhavitaṃ śambhum anantaguṇadāyakam /
yogātmā vai sa sarvatra pūjyate yoginīkule // KubjT_19.99 //

yadi śambhuvidher bhaktaḥ saṃsāre viratātmanaḥ /
sa sādhayati sarvajño dehenānena sarvagaḥ // KubjT_19.100 //

na dhyānaṃ na japaḥ pūjā maṇḍalādiprapūjanam /
nirācāravidhānena dehenānena bhairavi // KubjT_19.101 //

ātmānaṃ pūjayen nityaṃ yathālabdhopajīvakaḥ /
agnivat sarvavarṇeṣu sa śīghraṃ phalabhāg bhavet // KubjT_19.102 //

prākṛtām adhamāṃ siddhiṃ madhyamāṃ cottamāṃ ca yām /
uttamottamatāṃ yānti ṣaḍbhir māsaiḥ kramāt kramāt // KubjT_19.103 //

adhikārapadasthena kartavyaṃ vidhipūrvakam /
gurumaṇḍalakādyaṃ ca pūrvāmnāyaprapūjanam // KubjT_19.104 //


śrīkubjikā uvāca

śrutaṃ sarvaṃ ca deveśa padārthānāṃ ca nirṇayam /
kim āmnāyaṃ kathaṃ pūjā etad ācakṣva bhairava // KubjT_19.105 //

devyuktaṃ ca vacaḥ śrutvā bhairavo hasitānanaḥ /
pūjāmnāyam idaṃ sarvaṃ kathyamānaṃ na budhyasi // KubjT_19.106 //

dvīpāmnāyas tu prathamo devyāmnāyo dvitīyakaḥ /
pīṭhāmnāyas tṛtīyas tu siddhāmnāyaś caturthakaḥ // KubjT_19.107 //
asyoddhāraṇam ekatra pūjanaṃ tat prakīrtirtam /
guptadeśe sugandhāḍhye viviktopadravojjhite // KubjT_19.108 //

pīṭhāḥ pīṭhādhipāḥ siddhāḥ pīṭhāmbās tatsamīpataḥ /
pīṭhamadhyagatāṃ devīṃ catuḥsiddhasamanvitām // KubjT_19.109 //

maṇḍalottaradigbhāge gurupaṅktiṃ prapūjayet /
etad āmnāyam ākhyātaṃ kiṃ tu maṇḍalakānvitam // KubjT_19.110 //

talahastapramāṇena yonyagre maṇḍalādikam /
pūjyo 'haṃ maṇḍale tatra navātmānapadākṣaraiḥ // KubjT_19.111 //

ānandapadasaṃyuktaṃ śaktibhairavapūrvakam /
bhairaveti padaṃ paścād vīrādhipatayeti ca // KubjT_19.112 //

saṣoḍaśapadair yuktaḥ pūjanīyo 'tra maṇḍale /
āmnāyamaṇḍalaṃ hy etat samekhalacatuṣkalam // KubjT_19.113 //

sarvam etat kramāmnāyaṃ maṇḍalopari maṇḍalam /
pūjitena bhavaty āsu tat sarvam uditaṃ mayā // KubjT_19.114 //

alinā pūritaṃ pātraṃ samayālabdhodakaṃ pṛthak /
karmakāle prakartavyaṃ pūjānte 'rghanivedanam // KubjT_19.115 //

candanair dhūpanaivedyair dadyād ācamanaṃ pṛthak /
tasmāt kriyākalāpena ārādhanavidhiṃ yajet // KubjT_19.116 //

dīpotsavaṃ sanaivedyam alipātraṃ saphalguṣam /
cakrapūjāvidhir hy evaṃ kuryād ārādhane vidhau // KubjT_19.117 //

athavāmnāyam ādhāraṃ divyaughāgamapaddhatim /
pūjayet sarvabhāvena sarvāmnāyaṃ sa gopayet // KubjT_19.118 //

athādyamaṇḍalaṃ yones tadvad asya dine dine /
kurvantasya parā vyāptiḥ kramoghaṃ sampravartate // KubjT_19.119 //

oghādhāram idaṃ divyam āgamaṃ yaḥ paṭhed idam /
pādukau pūjayitvā tu caturdaśyāṣṭamīṣu ca // KubjT_19.120 //
puṣpāvaraṇake divye vastramālyopaśobhite /
divyagandhasugandhāḍhye dīpamālopaśobhite // KubjT_19.121 //

sauvarṇarajatādībhis tāmralohaśilāmṛdā /
bhaktyā-devaṃ svaśaktyā ca piṣṭadīpān ghṛtānvitān // KubjT_19.122 //

naivedyaphalguṣālibhyāṃ puṣpadhūpair anekadhā /
evaṃ kṛtvā tataḥ paścād vyākhyāne vācane 'pi vā // KubjT_19.123 //

gurumaṇḍalakaṃ kuryāt triṣkālaṃ pustakāgrataḥ /
ahaṃ vai guravas tasya yatrāste cāgamaḥ svayam // KubjT_19.124 //

guruvac ca pramantavyaṃ vidyābodhaparaṃ gurum /
na vinā ca guror vidyā na vidyārahito guruḥ // KubjT_19.125 //

yathā gurus tathā vidyā yathā vidyā tathā guruḥ /
prāptavidyā guroḥ pārśve vidyāprāpte gurutvatā // KubjT_19.126 //

evaṃ cāmnāyiko mārgaḥ sarvathā granthato 'rthataḥ /
vetti siddhaḥ sa me tulyaḥ sāmānyas tatsamo na hi // KubjT_19.127 //

eṣa te kauliko mārgaḥ paramārthopadeśataḥ /
kulaṃ ca kulavidyāṃ ca kulamārgaṃ kulakramam // KubjT_19.128 //

catuṣkaṃ yo vijānāti sa bhavet kulanandanaḥ /
catuṣṭayaṃ samākhyātaṃ pṛccha-m-anyaṃ yathāruci // KubjT_19.129 //

iti kulālikāmnāye śrīkubjikāmate catuṣkanirṇayo nāma ekonaviṃśatimaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

purā mahyaṃ tvayā deva dvīpāmnāyaḥ pracoditaḥ /
paramārthopadeśena yathā tv evaṃ vada prabho // KubjT_20.1 //

śrībhairava uvāca

satyedaṃ sādhu deveśi yat tvayā paripṛcchitam /
dvīpāmnāyāvatāraṃ tu sugopyaṃ prakaṭāmi te // KubjT_20.2 //

ādyakalpāvatāre tu udyānārṇavamadhyataḥ /
kṛṣṇaraktajanākīrṇaṃ dedīpyārcisamaprabham // KubjT_20.3 //

oghasṛṣṭes tu saṃsthānaṃ mātaṅgadvīpam uttamam /
dvitīye 'tra pare kalpe sindūrāruṇasaprabham // KubjT_20.4 //

pītaraktajanākīrṇaṃ brahmaghnaṃ dvīpanāyakam /
tejaḥsṛṣṭes tu saṃsthānaṃ karālāgnisamaprabham // KubjT_20.5 //

tṛtīye dvāpare kalpe kusumbhodakasannibham /
pītāruṇajanākīrṇaṃ rajasā dvīpam ujjvalam // KubjT_20.6 //

krīḍāsṛṣṭes tu saṃsthānaṃ caṇḍogrākṣisamaprabham /
udyānabhairavāmbhobhiḥ kallolālīsamākulam // KubjT_20.7 //

mahākalpe caturthe tu padmarāgasamaprabham /
śvetaraktajanākīrṇaṃ viśuddhāmoghasampadam // KubjT_20.8 //

icchāsṛṣṭes tu saṃsthānam atrodyānaṃ mahāvanam /
gandhamālyasupuṣpāḍhyaṃ mahocchuṣmopaśobhitam // KubjT_20.9 //

pañcame divyakalpe tu candrakoṭisamaprabham /
candrakāntimayaṃ divyaṃ viśuddhodadhimadhyagam // KubjT_20.10 //

kāmānandajanākīrṇaṃ catuḥsṛṣṭipravartakam /
anekānandasampannaṃ candradvīpaguṇāvṛtam // KubjT_20.11 //

caturvarṇaguṇānandaṃ caturvargaphalodayam /
caturmāyājanātītaṃ caturthāntamṛtātmakam // KubjT_20.12 //

jñānakriyām adhiṣṭhānam avyaktāvyaktarūpiṇam /
sṛṣṭisandoham ānandaṃ candradvīpaguṇāspadam // KubjT_20.13 //

pañcadvīpopacāro 'yam upadvīpāny ataḥ śṛṇu /
catvāry eva sabījāni vyaktiṃ yānti kulādhvare // KubjT_20.14 //

upadvīpāruṇaṃ cādyaṃ vāruṇaṃ tu dvitīyakam /
narasiṃhaṃ tṛtīyaṃ tu lokālokaṃ caturthakam // KubjT_20.15 //

dvīpopadvīpasambhūtaṃ sarvam etac carācaram /
vyaktāvyaktaṃ tu taṃ yasmāt kāraṇaṃ taṃ nigadyate // KubjT_20.16 //

pare catvāri dvīpāni catvāry evaṃ parāṇi ca /
candradvīpaṃ paraṃ tebhyo madhyasthaṃ vyaktikāraṇam // KubjT_20.17 //

dvīpasṛṣṭiparānandam udyānārṇavamadhyagam /
lakṣitavyopadeśena śeṣānyad vistṛtaṃ purā // KubjT_20.18 //


śrīkubjikā uvāca

dvīpānandaṃ kathaṃ deva kathitaṃ tu mayā śrutam /
tathāpi me manoglāniḥ kathayasva yathā sphuṭam // KubjT_20.19 //

vyāpyavyāpakabhāvena yatsthāne saṃsthitāni tu /
yasmād utpattisaṃsthānam etat sarvaṃ vada prabho // KubjT_20.20 //


śrībhairava uvāca

sādhu sādhu mahābhāge sādhu mālini sarvathā /
pṛcchitaṃ śṛṇu kalyāṇi niravadyaṃ vadāmi te // KubjT_20.21 //

ādau ṣoḍaśa pīṭhāni pīṭhe dvīpasamudbhavaḥ /
tāni dvādaśadhā viddhi ekaikaṃ ca pṛthak pṛthak // KubjT_20.22 //

kulacakrasamāyuktaṃ triḥprakāraṃ vilakṣayet /
pīṭhopapīṭhasaṃyuktaṃ kṣetrasandohalakṣitam // KubjT_20.23 //

upakṣetropasandohe dve dve pīṭhasamāvṛte /
lakṣitavyāni yatnena upāsya guravaṃ priye // KubjT_20.24 //
catustriṃśati dvīpāni dvīpasthaṃ tricatuṣṭayam /
mātarāṇāṃ varārohe ekaikasmin vyavasthitam // KubjT_20.25 //

dūrasthāni purasthāni dehasthāni vilakṣayet /
tair vinā sādhanaṃ siddhir yatnenāpi na jāyate // KubjT_20.26 //

itarasya bahisthāni kṣetrasthāni tu sādhake /
dehasthāni tu tasyaiva kiṃ tv evaṃ hi sa muktibhāk // KubjT_20.27 //

kurute yatra saṃsthānaṃ kvacit sādhakapuṅgavaḥ /
sādhanaṃ mantrayogasya liṅgasaṃsthāpane'pi vā // KubjT_20.28 //

pratimā cādhikārārthaṃ jñātvā sthānaṃ samāśrayet /
anyathā naiva bhuktis tu dvandvadveṣo rujānvitaḥ // KubjT_20.29 //

dvīpaṃ dvīpādhipaṃ devyā dvīpanāthasamanvitam /
pīṭhabhinnakramaṃ jñātvā sidhyate hy avicārataḥ // KubjT_20.30 //

kṣetragrāmapurasyaiva pīṭhasya nagarasya vā /
jñātvā pañcasu saṃsthānaṃ saṃsthānaṃ kārayet tadā // KubjT_20.31 //

pañca pañca tathā pañca pañcamāntaṃ kulāntikam /
calasaumye catuṣkaṃ tu īśvaraikaṃ diśāditaḥ // KubjT_20.32 //

pīṭhavyūhavaraṃ madhye dvīpavyūhaṃ bahisthitam /
puraṃ nāma bhaved yatra tāṃ diśaṃ tu samāśrayet // KubjT_20.33 //

asthigūthāvṛtaṃ cāpi doṣair dviṣṭaṃ yathā bhavet /
tathāpi bhogam āpnoti tatsthānanyāsayogataḥ // KubjT_20.34 //

nākṣareṇa bhaven mantraṃ yogaś caiva guṇānvitaḥ /
akṣareṇāpi mantrasya kiṃ tu tatsthānayogataḥ // KubjT_20.35 //

mantrasthāpitaliṅgāni nisphurāṇi yaśasvini /
dṛśyante sthānahīnāni siddhaiḥ saṃsthāpitāni tu // KubjT_20.36 //

sthānavaikalyabhāvena yasyāścaryaṃ kuleśvari /
svatejodīpitaṃ śambhuṃ kvacid dṛśyati nisphuram // KubjT_20.37 //
sarvajñaṃ sarvadaṃ mantram ajasraṃ bhāvapūrvakam /
sarvadaṃ sarvakālasthaṃ kālarūpāmṛtātmakam // KubjT_20.38 //

gopitaṃ sarvatantreṣu dvīpāmnāyena gopitam /
dvīpākṣaraṃ tathā vāraṃ tithinakṣatrasaṃyutam // KubjT_20.39 //

sādhakākṣarasaṃyuktaṃ mantram etat surārcitam /
pīṭhayuktaṃ prameyena bhidya pīṭhena cetaram // KubjT_20.40 //

daśa-m-ekādaśenaiva kūṭasthaṃ vā samekataḥ /
purasyādyakṣaraṃ vāpi svasthāne kṣobhakṛd bhavet // KubjT_20.41 //

sarvasyāpi hi kṣetrasya praveśe japam ārabhet /
svasthānātmakamantreṇa svasthānena puraṃ viśet // KubjT_20.42 //

diśām ālokya japtavyaṃ saptavārāvadhi priye /
tāvat kṣubhyati tat kṣetraṃ bālavṛddhayuvān api // KubjT_20.43 //

sthitir vai yatra mantavyā tatraiva vidhim ācaret /
sakṛd anyatra coccāraṃ japamānaṃ puraṃ viśet // KubjT_20.44 //

tatrānnapānaśayanaṃ kiñcid duḥkhaṃ na jāyate /
yaḥ punaḥ sarvabhāvena bhaktiyuktaḥ samabhyaset // KubjT_20.45 //

dvīpasthānaṃ samāsthāya sveṣṭamantrasya sādhayet /
tatrāpi tasya siddhīni bhavanty aṣṭavidhā priye // KubjT_20.46 //

dvīpādhipam ajānanto varṣapūrṇaśatena vā /
tathāpi na hi sidhyanti yogād dhyānāc ca mantriṇaḥ // KubjT_20.47 //

pīṭhādhipatayaḥ proktāḥ ṣoḍaśaiva varānane /
tais tu vyāptam idaṃ sarvaṃ catustriṃśāntagocaram // KubjT_20.48 //

dvīpādhipatayaḥ proktāś catustriṃśati kevalāḥ /
pīṭhādhipatibhir yuktāḥ pañcāśa patayas tu te // KubjT_20.49 //

ādyantasaṃsthitaṃ bhadre madhye liṅgasya lakṣayet /
pīṭhagrāmapurasyāpi lakṣayitvā nirākulam // KubjT_20.50 //
pālakasyākṣaraṃ yatra yad idaṃ na tad ādimam /
kasmāt pīṭheṣu adhipāḥ pīṭhabhinnaṃ na pūjayet // KubjT_20.51 //

na guruṃ nādimaṃ cāntaṃ na madhyaṃ pīṭhasaṃyutam /
kevalaṃ yadi labhyeta tadādyaṃ tu surārcite // KubjT_20.52 //

liṅgasaṃjñā tu nāmasya sarvato adhipāvṛtam /
tasmād ekatamaṃ gṛhya liṅgamūlaṃ yad akṣaram // KubjT_20.53 //

taṃ tu gṛhya vikalpena madhyāntaṃ varjayet priye /
evaṃ jñātvā tataḥ siddhir jāyate nirvikalpataḥ // KubjT_20.54 //

avijñāya na pūjyetāṃ yas tu kurvīta sādhanam /
mama tulyās tu kurvanti vighnaṃ vai pālakāḥ priye // KubjT_20.55 //

atra sārataraṃ proktaṃ niścayam adhipān prati /
śrutaṃ devi tvayā sarvaṃ nāma pañcāśakeṣv api // KubjT_20.56 //

aghoryāḍāmare tantre sūcito 'py asya nirṇayaḥ /
saṃsphuṭaṃ sarvabhāvena nirṇītaṃ kubjinīmate // KubjT_20.57 //


śrīkubjikā uvāca

kathaṃ deva sthitā dehe pīṭhadvīpādhipāśrayam /
kva sthāne saṃsthitā deva etad ācakṣva niścayam // KubjT_20.58 //


śrībhairava uvāca

śṛṇu devi yathā dehe pīṭhaiḥ ṣoḍaśabhiḥ śiraḥ /
āvṛtaṃ vaṃśaguhyāntaṃ dvīpaiḥ kodaṇḍakāvadhim // KubjT_20.59 //

grīvādho vāṃśamārgeṇa kandordhvaṃ yāva saṃsthitam /
pañca dvīpāni deveśi brahmaṇyādhiṣṭhitāni tu // KubjT_20.60 //

pañca nābhigatā bhadre māheśyālaṅkṛtās tu te /
jaṭhare pañca vaiṣṇavyā kaumāry eva hṛdi sthitā // KubjT_20.61 //
pañcadvīpānvitā kālī kaṇṭhānte saṃvyavasthitā /
aindry ākāśapadasthā tu catuṣkaparivāritā // KubjT_20.62 //

caturdvīpasamāyuktā cāmuṇḍā tu bhruvottare /
mahākālī tu kopasthā saṃhārapathavartiṇī // KubjT_20.63 //

devyādhiṣṭhānadvīpeṣu yo yatrāntavyavasthitaḥ /
daṇḍadhārī pracaṇḍaś ca daṃṣṭrālī vajratuṇḍakaḥ // KubjT_20.64 //

trijaṭī śaṅkhatuṇḍaś ca kapālī triśiras tathā /
ete vargādhipāḥ proktā aṣṭau vasumahābalāḥ // KubjT_20.65 //

yāṃ diśaṃ saṃsthitās te vai tanmukhas tu prapūjayet /
sabāhyābhyantaraṃ matvā tato 'sau siddhibhājanaḥ // KubjT_20.66 //

eṣa devi samāsena dvīpāmnāyaḥ prakāśitaḥ /
śeṣo 'nyo vistaro 'py asya kulasāre vadāmy aham // KubjT_20.67 //

vijñāna ṛddhisampannaṃ jñānamaṇḍalapūritam /
tenedaṃ śrīmataṃ proktaṃ bhuktimuktipradāyakam // KubjT_20.68 //

jñātena tantrasāreṇa anuṣṭhānaṃ vinā priye /
bhājano bhuktimuktīnāṃ yady evaṃ gopayet sudhīḥ // KubjT_20.69 //

śrīmatena vinā yuktāḥ khaṇḍajñānavimohitāḥ /
hastyandhavad vibhajyante dṛṣtihīnā yatas tu te // KubjT_20.70 //
āgataṃ tu gajaṃ śrutvā andhavṛndena sau vṛtaḥ /
pucchakarṇāṅghrihastābhyāṃ Pṛṣṭhakukṣodareṣu ca // KubjT_20.71 //

yena yatra gajaḥ spṛṣṭas tadbhāvas tena mantritaḥ /
pucchahastā vadanty evaṃ gajo 'yaṃ cāmarākṛtiḥ // KubjT_20.72 //

karṇalagnās tu sūrpeva pādalagnokhalaṃ yathā /
bhittirūpaṃ tu kukṣisthā pṛṣṭhasthā gṛharūpiṇaḥ // KubjT_20.73 //

stambhobhau hastalagnau tu muṣalau dantidantagau /
evam andhaganā mūḍhā anyonyaṃ spardhayanti te // KubjT_20.74 //
anyaiś cakṣuryutais tv evaṃ yudhyamānāḥ parasparam /
tān dṛṣṭvā hāsyam ārabdhaṃ taṃ śrutvā vismitās tu te // KubjT_20.75 //

atha śrutvā mahāhāsyaṃ kimarthaṃ hasitā vayam /
ūcus tv evākṣiyuktena mā yudhyaivaṃ vimohitāḥ // KubjT_20.76 //

dṛṣṭihīnās tv aho tubhyaṃ hastirūpo 'nyathā sthitaḥ /
hastino 'ṅgāni sarvāṇi yāni spṛṣṭāni tatparaiḥ // KubjT_20.77 //

paṭalāntaritā dṛṣṭir gatvā vaidyam upāśrayet /
yena paśyasi sarvāṅgaṃ śrīkubjaughamahāgajam // KubjT_20.78 //

gajo yathāndhavṛndasya tathā jñānaṃ pravartate /
ājñākramaṃ vinā lokas tatkramaṃ kubjinīmate // KubjT_20.79 //

kathitaṃ niravadyaṃ te gajasyāvayavo yathā /
gajāṅganyāyato yatra dakṣavāmordhvakaulike // KubjT_20.80 //

sarvaṃ sampāditaṃ tubhyam ājñānandakulārṇavam /
idānīṃ śṛṇu kalyāṇi kālacakraṃ yathāsthitam // KubjT_20.81 //

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro nāma viṃśatimaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

lakṣācāramanorūpāḥ śaktayo vīryasaṃsthitāḥ /
rudraśaktisamāveśās tābhir ātmanibṛṃhaṇam // KubjT_21.1 //

śivacaitanyayogena śakticaitanyabṛṃhaṇam /
śakticaitanyayogena jīvacaitanyabṛṃhaṇam // KubjT_21.2 //

jīvacaitanyayogena mantracaitanyabṛṃhaṇam /
mantracaitanyayogena piṇḍacaitanyabṛṃhaṇam // KubjT_21.3 //

piṇḍacaitanyayogena bāhyācārasya bṛṃhaṇam /
caitanyena vinā sarvam asvatantraṃ śilādivat // KubjT_21.4 //

niṣkriyaṃ cetanāhīnaṃ mṛtadehopamaṃ priye /
agnicaitanyayogena jalam apy atra dāhakam // KubjT_21.5 //

tasmāt sarvaprayatnena vidyāvīryacidātmakam /
dharāmaṇḍalagarbhe tu dvīpadeśāntaraṃ yajet // KubjT_21.6 //

dvādaśaivātra yoginyo dvādaśāre prapūjayet /
karṇikāyāṃ yajed devaṃ śabdarāśiṃ salakṣaṇam // KubjT_21.7 //

kumārī siṃhaladvīpaṃ suvarṇaṃ ca tṛtīyakam /
karṇaprāvaraṇaṃ cānyaṃ svāmukhaṃ deśam uttamam // KubjT_21.8 //

kulūtam oḍḍiyānaṃ ca ebhir deśair yajet sudhīḥ /
jālandharaṃ ca vikhyātam ekapādaṃ tathāparam // KubjT_21.9 //

pārasaukulavikhyātaṃ kuśadvīpaṃ ca śālmalī /
parṇadvīpaṃ kumārākhyaṃ yavadvīpaṃ tathāparam // KubjT_21.10 //

deśaṃ tu kāmarūpākhyaṃ puṣkaradvīpam eva ca /
aparaṃ kaṭāhadvīpaṃ cīnadeśam ataḥ param // KubjT_21.11 //

candradvīpaṃ janadvīpaṃ ratnadvīpaṃ suśobhanam /
rasadvīpaṃ ca gomedaṃ garbhodaṃ sūryadvīpakam // KubjT_21.12 //

āsavadvīpaṃ vikhyātaṃ marudeśasamanvitam /
vasantaṃ mahāsaradvīpam amṛtadvīpam eva ca // KubjT_21.13 //

dvīpam ānandagandharvau agnidvīpaṃ mahāvanam /
aṅgāradvīpaparyantaṃ nagnadvīpāvasānagam // KubjT_21.14 //

eṣāṃ dvīpādhipānāṃ ca nāmaṃ vakṣyāmi tac chṛṇu /
kṣetrapālā mahāraudrā rakṣāṃ kurvanti sādhake // KubjT_21.15 //

vidrumo gastinaś caṇḍas tathā yakṣo gaṇādhipaḥ /
mahābhṛgur jayo nāma mahājihvas tu vikramaḥ // KubjT_21.16 //
dhvāṅkṣaś ca jayabhadraś ca pīṭhe pīṭhe samāsate /
mahādivyo dadhīciś ca kumārīśas tathāparaḥ // KubjT_21.17 //

mahādhaṃṣṭraḥ karālīśaḥ śrutīdharo nigadyate /
mahādhvāṅkṣo mahānandī sugandhī ca gopālakaḥ // KubjT_21.18 //

puṣpadanto dhanāḍhyaś ca vipulo nandakārakaḥ /
śukro viḍālo dvāv etau śukāruṇaśubhānanau // KubjT_21.19 //

ratipriyasurapriyau dvau citrāṅgasudurjayau /
rasano viḍālaḥ pradyumnaḥ kṣetrapālāḥ kulakrame // KubjT_21.20 //

manoharā rūpiṇī devī citrā citrarathā tathā /
citrāṅgī citrarekhā ca vicitrā citranā śubhā // KubjT_21.21 //

citrākṣī citrarūpā ca subhadrā kāmadā śubhā /
kakārasya imā devyaḥ kanyadvīpādhikariṇī[ḥ] // KubjT_21.22 //

kṣetrapālo mahāviṣṇuś cakrahasto mahābalaḥ /
krūrā ca piṅgalā caiva khaḍgikā lampaṭā satī // KubjT_21.23 //

daṃṣṭrālī rākṣasī dhvāṅkṣī lolupā lohitāmukhī /
bahvāśī ca virūpā ca lampaṭā āmiṣapriyā // KubjT_21.24 //

khakārasya imā devyaḥ siṃhaladvīpam āśritāḥ /
kṣetrapālo mahāyogī agastiś ca mahā-ṛṣiḥ // KubjT_21.25 //

suprakīrṇā prakīrṇā ca lambā lambamukhī tathā /
lamboṣṭhī dīrghadaṃṣṭrā ca lambajā prāṇahāmukhī // KubjT_21.26 //

gajakarṇā sukarṇā ca mahākālī subhīṣaṇā /
vātavegā ravā ghorā gakāre devatāḥ sthitāḥ // KubjT_21.27 //

svarṇadvīpādhikāriṇyaś caṇḍanātho mahābalaḥ /
ghanaravā ghoraghoṣā mahāghoṣātighoṣikā // KubjT_21.28 //

ghaṇṭā ghaṇṭeśvarī ghorā mahāghaṇṭā sughaṇṭikā /
atighaṇṭātighorā ca kalakalāraveti ca // KubjT_21.29 //
ghakāre devatā hy etāḥ karṇāprāvṛtamaṇḍale /
yakṣarājā mahādevaḥ kṣetrapālo mahābalaḥ // KubjT_21.30 //

vibhūtir bhogadā kāntiḥ khaḍginī padminī tathā /
gāndhāri yogamātā ca sudhārā paramojjvalā // KubjT_21.31 //

sehārī māṃsahārī ca prāṇahārī balāpahā /
ṛcchikā gṛdhratuṇḍī ca revatī raṅgisaṃjñikā // KubjT_21.32 //

ṅakāre devatā hy etāḥ svāmukhe maṇḍale sthitāḥ /
rājyaṃ pālayate deśe kavarge uttarāpathe // KubjT_21.33 //

kṣetrapālo gaṇapati rakṣāṃ kurvanti sādhake /
caṇḍā caṇḍamukhī caṇḍā caṇḍavegā mahāravā // KubjT_21.34 //

bhṛkuṭī caṇḍavīryā ca caṇḍabhrū caṇḍanāyikā /
cañcalā calavegā ca calajihvā caleśvarī // KubjT_21.35 //

cakāre devatā hy etāḥ kṣetrapālo mahājayaḥ /
kulūtadeśavāsinyo rakṣāṃ kurvanti sādhake // KubjT_21.36 //

kālarātrī ca vetālī kaṅkālī ca karaṅkiṇī /
kiṅkiṇī caṇḍaghoṣā ca aṭṭahāsā mahāravā // KubjT_21.37 //

caṇḍamātaṅgī caṇḍālī sūkarī kukkuṭī tathā /
gandhārī ḍombī campākṣī chakāre devatāḥ smṛtāḥ // KubjT_21.38 //

nāyikā oḍḍiyāne tu kṣetrapālo mahābhṛguḥ /
jvalinī jvālinī caiva mahājvālāvatī prabhā // KubjT_21.39 //

tejā tejavatī vahniḥ sutejā nirmalojjvalā /
jvālāvatī karālī ca visphuliṅgā śikhāśikhī // KubjT_21.40 //

jakāre devatā rājñaḥ sarvasattvavaśaṅkarī[ḥ] /
jālandhare ca deveśe kṣetrapālo mahājihvaḥ // KubjT_21.41 //

subhadrā bhīmabhadrā ca bhadrā caiva śubhānanā /
bhīmā bhīmavatī kāntī kaṅkālī ca karālinī // KubjT_21.42 //
bhadrakālī sukālī ca vikaṭā kaṅkaṭeti ca /
cārvākī lampaṭī caiva jhakāre devatāḥ smṛtāḥ // KubjT_21.43 //

maṇḍale ekapāde tu mahāmāyā balotkaṭāḥ /
citraseno mahāvīraḥ kṣetrapālo mahābhayaḥ // KubjT_21.44 //

subhaṭodbhaṭā vikaṭā kuṭilā caiva kaṅkaṭā /
vīramātā suvīrā ca khaḍginī śūlinī kharā // KubjT_21.45 //

chucchundarī viḍālī ca ñakāre devatāgaṇāḥ /
pārase tu mahādevyo adhikāraṃ prakurvate // KubjT_21.46 //

dhvāṅkṣo nāmeti vikhyātaḥ kṣetrapālo bhayānakaḥ /
rājā dakṣiṇadeśe tu cavarge ca kramīśvarī // KubjT_21.47 //

mṛgā ca śaśirekhā ca hariṇī rohiṇī tathā /
amṛtodbhavā parṇajīvī jīvarakṣā sujīvikā // KubjT_21.48 //

hariṇākṣī sujīvā ca candrodayāmṛtodbhavā /
ṭakāre devatā hy etāḥ kuśadvīpe vyavasthitāḥ // KubjT_21.49 //

kṣetrapālo jayabhadraḥ kuśadvīpaprapālakaḥ /
vyomanī vyomarūpā ca vyomavyāpī śubhodayā // KubjT_21.50 //

grahacārī sucārī ca viṣahārī viṣāntikā /
jṛmbhodyānā ca phetkārī devakī durjayā mahā // KubjT_21.51 //

ṭhakāre devatāḥ pūjyāḥ śālmalīdvīpam āśritāḥ /
kṣetrapālo mahādivyaḥ kapālahasto mahābalaḥ // KubjT_21.52 //

cañcalā capalā caṇḍā ḍamarī ḍāmarī śubhā /
ḍiṇḍinī muṇḍinī muṇḍā śākinī ḍākinīti ca // KubjT_21.53 //

kartanī kākinī devī haṭṭakī ḍākinī mahā /
ḍakāre devatā hy etāś cīnadvīpe vyavasthitāḥ // KubjT_21.54 //

dadhīciḥ kṣetrapālas tu tatra deśe prapūjayet /
yamadaṃṣṭrā mahādaṃṣṭrā antramālā karālikā // KubjT_21.55 //
vikarālā karālinyā tālajaṅghā sujaṅghikā /
lohajaṅghātijaṅghā ca mahāvegātivegagā // KubjT_21.56 //

vajraśaṅkhī naṭī caiva balā caiva tathāparā /
ḍhakāre devatā nāma kumārīdvīpam āśritāḥ // KubjT_21.57 //

kṣetrapālaḥ kumārīśo rakṣapālas tathaiva ca /
balā cātibalā caiva ajitā cāparājitā // KubjT_21.58 //

jayā ca vijayā devī jṛmbhanī stambhanī tathā /
andhanī mohanī māyā nigaḍā kīlanī tathā // KubjT_21.59 //

yavadvīpe sthitā devya adhikāraṃ prakurvate /
mahādaṃṣṭras tu vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.60 //

ṇakāre devatā hy etāḥ kāmarūpanivāsitāḥ /
danturā raudrabhāṣā ca abhramāla kulāsubhā // KubjT_21.61 //

calajihvāgraṇetrā ca ruru[r] hūṃkārikā tathā /
khādakā rūpanāma ca saṃhārī ca kṣayāntikā // KubjT_21.62 //

kaṇḍanī peṣaṇī caiva mahāgrāsī kṛtāntikā /
takāre devatāḥ khyātāḥ puṣkaradvīpam āśritāḥ // KubjT_21.63 //

nāyakā devatā nāma kṣetrapālaḥ śrutīdharaḥ /
ḍambhakī ḍimbhiḍimbhā ca kaivartarajalehikā // KubjT_21.64 //

dravaṇī drāvaṇī kṣobhā plavanī plāvanīti ca /
madotkaṭā madakṣobhā madavāhā mahābalā // KubjT_21.65 //

kāmasandīpanī devī atirūpā manoharā /
thakāre devatā nāma saṃsthitā[ḥ ] paratīrake // KubjT_21.66 //

kṣetrapālo mahādhvāṅkṣaḥ khaḍgahasto mahābalaḥ /
aruṇā ghoṣadevī ca revatī ghoradāyikā // KubjT_21.67 //

stambhanī ghorarakṣā ca ghorarūpā ca ghoriṇī /
ghoraghoratarāghorā ghorā vikaṭanāyikā // KubjT_21.68 //
(em.; ghorā ghoratarāghorā 'tighorā vikaṭanāyikā Ed.)

vānarī kroṣṭakī caiva surāsavamadhupriyā /
dakāre devatā rājāś cīnadeśe suvāsitāḥ // KubjT_21.69 //

kṣetrapālo mahānandī śūlahasto mahābalaḥ /
bhīmarāvā surāvā ca saṃstārī savarākṣikā // KubjT_21.70 //

stambhanī roṣaṇī raudrā rudravatyā chalāpahā /
mahāśaktiḥ kṣāntiśīlā vajratuṇḍī vṛkodarī // KubjT_21.71 //

dhakāre devatā hy etāḥ pūjanīyāḥ sadā budhaiḥ /
kṣetrapālaḥ sugandhī ca gandharvo vīṇahastakaḥ // KubjT_21.72 //

candradvīpe suvāsinyo ārtānām ārtināśanī[ḥ] /
kalanī kṛntanī kālī kālasaṃvartanī kalā // KubjT_21.73 //

anteṣṭhī ca pratiṣṭhā ca śāntipuṣṭikarī tathā /
jayā dhṛtikarī saumyā kāmadā śubhadānanā // KubjT_21.74 //

sutejā kāmamatikā nakāre devatāḥ śubhāḥ /
janadvīparatā nityaṃ sādhakānāṃ tu vatsalāḥ // KubjT_21.75 //

kṣetrapālas tu gopālo dharmajñaḥ satyavādinaḥ /
dharmā dharmavatī śīlā pāpahā dharmavardhanī // KubjT_21.76 //

dharmarakṣitavārtā ca dharmādharmavatīti ca /
dharmakartā dharmapriyā dharmasandīpanīti ca // KubjT_21.77 //

pakāre devatā rājā ratnadvīpārṇave sthitāḥ /
kṣetrapālo mahākāyas tasmin deśe ' dhipo mahān // KubjT_21.78 //

sumatir durmatir medhā vimalā manavikāśinī /
śuddhir buddhir matiḥ kāntir balotsāhanavardhanī // KubjT_21.79 //

balā cātibalā caiva prāṇavṛddhikarī parā /
nirlepā nirghṛṇā māyā sarvapāpakṣayaṅkarī // KubjT_21.80 //

phakāre devatā rājā saradvīpe suvāsinaḥ /
puṣpadantas tu vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.81 //

raktā caiva viraktā ca udvegā śokavardhanī /
kāmatṛṣṇā kṣudhā mohā nidrālasabhayā jarā // KubjT_21.82 //

sukṛṣṇā rodanī kuṣmā malāṅgī śiśunāśanī /
bakāre devatā rājā hy etā gomedamaṇḍale // KubjT_21.83 //

dhanado nāma vikhyātaḥ kṣetrapālo mahāyaśaḥ /
tṛṣṇā ca kāmadā bhogā nirduḥkhā sukhadā tathā // KubjT_21.84 //

ānandā ca sunandā ca mahānandā śubhaṅkarī /
vītarāgā mahotsāhā jitarāgā manoramā // KubjT_21.85 //

bhakāre devatā hy etā madhye garbhodamaṇḍale /
vipulo nāma vikhyātaḥ kṣetrapālo mahābalaḥ // KubjT_21.86 //

manonmanī manaḥkṣobhā madonmattā madākulā /
madā gajamadā nāma kāmānandasuvihvalā // KubjT_21.87 //

mahāvegā suvegā ca mahāvegā kṣaṇāpahā /
kramaṇī caiva nāmā ca krāmaṇī ca tathāparā // KubjT_21.88 //

sūryadvīpe mahāyogī[ḥ] sarvāḥ kanakapiṅgalāḥ /
makārasya imā devyo rājā adhipatir mahān // KubjT_21.89 //

ānando nāma vikhyātaḥ kṣetrapālaḥ sadā sthitaḥ /
hayavegā suvegā ca ativegavatī mahā // KubjT_21.90 //

cakravegā viruddhā ca calacittavatī matī /
rodanī kṣodanī bālā 'tiroṣā kalahapriyā // KubjT_21.91 //

vidrutā trāsanī devī manovegā ca cañcalā /
yakāre devatā rājā āsavadvīpasaṃsthitāḥ // KubjT_21.92 //

śukro nāmeti vikhyātaḥ kṣetrapālo mahābalaḥ /
vidyujjihvā mahājihvā śṛṅgāṭā kuṭilā sphuṭā // KubjT_21.93 //
jvālā caiva sujvālā ca mahājvālā tathaiva ca /
jvālāvatī visphuliṅgā jvālābhasmakṣayāntakā // KubjT_21.94 //

rakāramadhyagā devyo marudeśādhipo mahān /
viḍālaḥ kṣetrapālaś ca mahābalaparākramaḥ // KubjT_21.95 //

ullekhā ca patākā ca bhogā bhogavatī mahā /
mahābhogātibhogā ca bhogāḍhyā bhogapāragā // KubjT_21.96 //

ṛddhir vṛddhir dhṛtiḥ kāntir lakāre devatāḥ śubhāḥ /
vasantadvīpavāsinyaḥ kṣetrapālaś ca kāruṇī // KubjT_21.97 //

variṣṭhā ca parā divyā amṛtā tu phalāśinī /
hariṇākṣī suvarṇā ca kanakareṇupiñjarā // KubjT_21.98 //

ratnā ca ratnadvīpā ca sudvīpā ratnamālinī /
ratnaśobhā mahāśobhā romaśobhā parādyutiḥ // KubjT_21.99 //

vakāre devatā hy etāḥ saradvīpādhivāsitā[ḥ] /
kṣetrapālas tu vikhyātaḥ śubhānano balotkaṭaḥ // KubjT_21.100 //

savarī barbarī gṛdhrī ghaṇṭakarṇā kharānanā /
hayagrīvā ca jaṅghā ca sarvagrāsā kṛtāntakā // KubjT_21.101 //

sarvāśī ca mahābhakṣā mahādaṃṣṭrātirauravā /
śakāre devatā nāma kathitāś ca mahāyaśāḥ // KubjT_21.102 //

amṛtāsavadvīpe ca kṣetrapālo ratipriyaḥ /
rāgā rāgavatī krodhā mahābhogā ca rauravā // KubjT_21.103 //

kruddhanī roṣaṇī kalahā kalakālī kalāntikā /
durbhedyā durbhaṭā caiva dumirīkṣā subhīṣaṇā // KubjT_21.104 //

yamāntakā kalī nāma ṣakāre devatāḥ śubhāḥ /
ānandadvīpavāsinyo devyo akṣayayauvanāḥ // KubjT_21.105 //

devaś ca kṣetrapālo 'tra surāsavavarapriyaḥ /
naṭī nāṭī kunāṭī ca vāṭakī hāṭakī viṭī // KubjT_21.106 //
kaṅkaṭā vikaṭā caiva subhaṭā ca bhaṭodbhavā /
sakāre devatā nāma gāndharvadvīpavāsinaḥ // KubjT_21.107 //

vīṇāvaṃśaratā devī nodaṃ gandharvakinnaraiḥ /
citrāṅgaḥ kṣetrapālaś ca merūrdhvavalaye sthitaḥ // KubjT_21.108 //

nādākṣī nādarūpā ca sarvākārī gamāgamā /
antacārī sucārī ca ūrdhvanādī suvāhinī // KubjT_21.109 //

saṃyogā ca viyogā ca haṃsākhyā ca visālinī /
aṅgāradvīpavāsinyo hakārākṣarasambhavāḥ // KubjT_21.110 //

viḍālo nāma vikhyātaḥ kṣetrapālo mahābalaḥ /
sarvagrāsī kṛtāntī ca pavanī pāvanī tathā // KubjT_21.111 //

bhedanī chedanī caiva sarvakārī kṣudhāśanī /
ucchuṣmā devagāndhārī bhasmāntā vaḍavānalā // KubjT_21.112 //

bahvāśī agnidvīpā ca kṣamā kṣemakarī parā /
kṣakāre devatā hy etā nagnadvīparatāḥ priye // KubjT_21.113 //

pradyumnaḥ kṣetrapālaś ca mahābalaparākramaḥ // KubjT_21.114 //

iti kulālikāmnāye śrīkubjikāmate dvīpāmnāyo nāma ekaviṃśatimaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

śrutā deva mahāvyāptiḥ samastavyastavistarāt /
idānīṃ śrotum icchāmi tvatsakāśān manodbhavām // KubjT_22.1 //

aparāṃ dehajair bhinnāṃ śabdarāśiṃ sabhairavam // KubjT_22.2 //

śrībhairava uvāca

sādhu bhadre punaḥ sādhu mahāvastuprabodhake /
tad ahaṃ sampravakṣyāmi siddhakaulaṃ mahātape // KubjT_22.3 //
mahākalpāntasaṃhāre mahāpralayam adbhutam

sūryakoṭikarābhāsaṃ vidyucchaṭalatākulam /
kālāgniśikharāṭopaṃ śūlajvālormisaṅkulam // KubjT_22.4 //

visphuliṅgajvalantaughair mahājvālārcivartulam /
jvālāmālākulojjvālaiḥ karālair bhīmabhīṣaṇaiḥ // KubjT_22.5 //

svargapātālabhūrlokair antarīkṣair diśo daśa /
maccharīre samutpannā mahākrodhasamudbhavā // KubjT_22.6 //

akārādikṣakārāntā ekaikākṣarabheditā /
bhairavāvalinī devī vilomena samuddharet // KubjT_22.7 //

tad ahaṃ sampravakṣyāmi śṛṇu kubji mahādhipe /
kṣa ha sa āditaḥ kṛtvā akārāntena sampuṭam // KubjT_22.8 //


kṣa krodhāvali a ananta ajara bhairava
ha haṃsāvali ā mahānanda āpakumbha bhairava
sa ānandāvali i pracaṇḍa iḍācāra bhairava
ṣa garbhāvali ī ḍāmara indramūrti bhairava
śa saṃhārāvali u udyāna ulkāsya bhairava
va amṛtāvali ū vasanta ūṣmāda bhairava
la vipulāvali ṛ ṛpudarpa ṛpusūdana bhairava
ra kālāntakāvali ṝ kṛtānta ṝmukta bhairava
ya pracaṇḍāvali ḷ prasanna ḷptakāya bhairava
ma mahāmohāvali ḹ mahāmāyā ḹpāda bhairava
bha bhūtabhayāvali e raudra ekadaṃṣṭra bhairava
ba vaḍavāmukhāvali ai mahādaṃṣṭra airāvata bhairava
pha lampaṭāvali o kaṅkāla oghāmbu bhairava
pa pavanāvali au anaṅga auṣadhīghna bhairava
na kusumāvali aṃ svacchanda aṃjana bhairava
dha vipulāvali aḥ manmatha aḥhvakāyabhairava
da suratāvali ka unmatta kambala bhairava
tha kūrmāvali kha meghanāda kharuṣānana bhairava
ta tvaritāvali ga karāla gomukha bhairava
ṇa mandarāvali gha vikarāla ghaṇṭāla bhairava
ḍha khaṭvāṅgāvali ṅa mahābala ṅaṇanāntabhairava
ḍa candrāvali ca asitāṅga caṇḍadhāra bhairava
ṭha vajrāvali cha ulka chaṭāṭopa bhairava
ṭa manthāvali ja ekapāda jaṭālākṣa bhairava
ña kāntāvali jha kapāla jhaṅkīśa bhairava
jha ambikāvali ña vyoma ñabhaṭeśvara bhairava
ja bhedakāvali ṭa vetāla ṭaṅkapāṇi bhairava
cha kṛtāntāvali ṭha āmardaka ṭhānubandha bhairava
ca caturbhujāvali ḍa mahāsāha ḍāmara bhairava
ṅa yogāvali ḍha ruru ḍhaḍhṛkarṇa bhairava
gha bhūtāvali ṇa bhuvana ṇatīkānta bhairava
ga abhayāvali ta vibhūti taḍidbhāsvara bhairava
kha carcakāvali tha ūrdhvasepha thavira bhairava
ka bhasmāntakāvali da krūra dantura bhairava
aḥ sṛṣṭikāvali dha lohita dhanada bhairava
aṃ vijayāvali na lampaṭa nāgakarṇa bhairava
au brahmāvali pa carcaka pracaṇḍa bhairava
o sadyojātāvali pha ....... phetkāra bhairava
ai phetkārāvali ba acintya vīrasiṃha bhairava
e karṇamoṭāvali bha mahādevāṅga bhṛkuṭi bhairava
ḹ mahāmohāvali ma mahākālāgni meghabhāsura bhairava
ḷ mahāmāyāvali ya mārtaṇḍa yugānta bhairava
ṝ gāndhārāvali ra prāṇa raurava bhairava
ṛ puṣpāvali la ananta lamboṣṭha bhairava
ū śabdāvali va ucchuṣma vasala bhairava
u mahāghoṣāvali śa mahāyaśa śukatuṇḍa bhairava
ī sūkṣmāvali ṣa mahodyāna ṣaṭālākṣa bhairava
vidyāvali sa amṛta sunāsa bhairava
ā vyāpakāvali ha śubhaṅkara hūhūka bhairava
a mahāmāyāvali kṣa pralayāntaka kṣayānta bhairava || KubjT_22.8 ||


eṣa krodho mahādevi mama hṛdayaniḥsṛtaḥ /
pañcāśabhairavopetā mālinyā saha saṃyutā // KubjT_22.9 //

anena nyāsamātreṇa sakalīkṛtavigrahaḥ /
cintayed deham ātmānam uktalakṣaṇasaṃyutam // KubjT_22.10 //

saṃharantaṃ jagat sarvam chindantaṃ pāśapañjaram /
nirdahantaṃ jagat sarvam bhasmakūṭaṃ vicintayet // KubjT_22.11 //

akārādikṣakārāntaṃ paśudehe vicintayet /
adhomukhordhvapādāntaṃ saṃhārānalamadhyagam // KubjT_22.12 //

saṃvartānaladahyantaṃ caturdaśaviyojitam /
tadbījaṃ sampravakṣyāmi mahākrodhasya bhairavi // KubjT_22.13 //

mantrasāraṃ varārohe śṛṇu tvaṃ bhāvitātmanā /

oṃ hūṃ kṣaḥ hūṃ phaṭ hrīṃ chrīṃ kṣaḥ ślīṃ phreṃ hrūṃ hūṃ hūṃ phaṭ || KubjT_22.14A ||

krodhahṛdayānujā devī mahābhairavam abravīt // KubjT_22.14 //

kujākhyamantram uccārya trailokyam api saṃharet /
kailāsam api pātayed vācāsiddhiḥ pravartate // KubjT_22.15 //

ekaikākṣarasambhinnām uddharāmi parāparām /
akārādikṣakārāntaṃ nāmaṃ vakṣyāmi pārvati // KubjT_22.16 //
%%22.16A a anantāvali kṣa gaganavīra
ā pralayāntakāvali ha bhuvanavīra
anantaśaktyāvali sa vijayavīra
ī haṃsāvali ṣa ajayavīra
u mohāvali śa mahā-ajayavīra
ū kriyāśaktyāvali va aṅkuravīra
ṛ bṛhodarāvali la saṃhāravīra
ṝ ripumardakāvali ra kumāravīra
ḷ vidyāśaktyāvali ya mahāyaśavīra
ḹ icchāvali ma mahāsāhasavīra
e ratnāvali bha pracaṇḍavīra
ai vijñānaśaktyāvali ba mahārṇavavīra
o lohitāvali pha mahāmaravīra
au ulkāvali pa mahādambhakavīra
aṃ lolupāvali na carcikavīra
aḥ barbarāvali dha pramathavīra
ka pavanāvali da kanakavīra
kha lampaṭāvali tha kharodakavīra
ga mātāvali ta garuḍavīra
gha raudrāvali ṇa meghanādavīra
ṅa sarvabhakṣāvali ḍha mahāgarjanavīra
ca jyeṣṭhāvali ḍa carvakavīra
cha ambikāvali ṭha chedakavīra
ja vedāvali ṭa triśikhavīra
jha krodhāvali ña mārīcivīra
ña brahmaghoṣāvali jha vidhānavīra
ṭa sarvavīrāvali ja vikaṭavīra
ṭha vajrakāvali cha vasantakavīra
ḍa kanyāvali ca abhayavīra
ḍha prasannāvali ṅa vipakṣavīra
ṇa mahākrodhāvali gha mahābalivīra
ta ḍāmarāvali ga kaṭaṅkaṭavīra
tha mahādaṃṣṭrāvali kha ḍamarukavīra
da ādhārāvali ka dharmavīra
dha āsannāvali aḥ mahātibalavīra
na ujjvalāvali aṃ sarvavīra
pa sāgarāvali au mahākāyavīra
pha tribhuvanāvali o varalāmukhavīra
ba valayāvali ai bhasmāntakavīra
bha nidrāvali e durjayavīra
ma sandhyāvali ḹ mahāvetālavīra
ya candravīṇāvali ḷ mahārauravavīra
ra manmathāvali ṝ mahādurdharavīra
la vyomāvali ṛ mahābhogavīra
va ūṣmāvali ū vajravīra
śa sitāvali u kālāgnivīra
ṣa mahāmāyāvali ī sarvalokavīra
sa sarvadevatāvali i mahānādavīra
ha yogāvali ā parāparavīra
kṣa anantākhyāvali a mahākṣayāntavīra

athāparā parā khyātā mahāmāyā parāparā /
mantragarbhā mahādevī viśrutā bhuvanatraye // KubjT_22.17 //

yryauṃ rryauṃ lryauṃ vryauṃ śryauṃ ṣryauṃ sryauṃ hryauṃ kṣryauṃ kāmākhyasya hsryauṃ pūrṇagiri smryauṃ oḍḍiyāna kṣmryauṃ jālandhara |
śrī hā ka ḍo ka śrī kāmarivāḍī śrī devavāḍī śrīṃ hrīṃ amṛtavidye putraṃ dehi āyuṃ dehi yaśaṃ dehi || KubjT_22.18 ||


śrīkubjikā uvāca

pramādāllopam āyāte siddhe samayamaṇḍale /
sādhakasya bhaved glāniḥ kliṣṭo vighnaiḥ prabādhyate // KubjT_22.18 //

kā gatis tasya deveśa kathaṃ śuddhim avāpnuyāt /
tam ācakṣasva sarvajña samayaghnaḥ śudhyate yathā // KubjT_22.19 //


śrībhairava uvāca

aṭṭahāsāditaḥ kṛtvā rājagṛham apaścimam /
āyudhaiḥ sahitāṃ devīṃ kṣetrapālasamanvitām // KubjT_22.20 //

kṣetropakṣetrasandohaiḥ sevanān nirmalo bhavet /
athāśaktaḥ pramādī vā pīṭhasaṅkīrtanāt priye // KubjT_22.21 //

samyak śuddhim avāpnoti prātar utthāya yaḥ paṭhet /
tad ahaṃ sampravakṣyāmi samayānāṃ viśuddhaye // KubjT_22.22 //

aṭṭahāse kadambasthāṃ saumyāsyāṃ vajradhāriṇīm /
mahāghaṇṭasamopetāṃ praṇamāmi sivaṅkarīm // KubjT_22.23 //

caritrāyāṃ karañjasthāṃ kṛṣṇākhyāṃ śaktidhāriṇīm /
mahābalasamopetāṃ praṇamāmi susiddhidām // KubjT_22.24 //

agnikena samopetāṃ daṇḍahastāṃ nagaukasām /
kolāgirye mahālakṣmīṃ naumi lakṣmīvivardhanīm // KubjT_22.25 //

jvālāmukhīṃ śrījayantyāṃ nimbasthāṃ khaḍgadhāriṇīm /
mahāpretasamopetāṃ naumi sarvārthasiddhidām // KubjT_22.26 //

aśvatthasthāṃ mahāmāyām ujjainyāṃ pāśadhāriṇīm /
mahākālasamopetāṃ naumi sarvārthasiddhidām // KubjT_22.27 //
uḍumbaratalāvasthāṃ vāyuvegāṃ dhvajāyudhām /
prayāge pavanopetāṃ naumi śatruvināśanīm // KubjT_22.28 //

vārāṇasyāṃ tu tālasthām ūrdhvakeśīṃ gadāyudhām /
praṇamya śirasā devīṃ śāṅkarīṃ śāṅkarānvitām // KubjT_22.29 //

karṇamoṭīṃ vaṭasthāṃ tu saśūlāṃ hetukānvitām /
śrīkoṭe śrīpadāṃ naumi rājyasampadadāyinīm // KubjT_22.30 //

virajāyāmbikadevīṃ mudrāpaṭṭiśadhāriṇīm /
analena samopetāṃ praṇamāmi jayāvahām // KubjT_22.31 //

airuḍyām agnivaktrāṃ tu vajraśaktidharāṃ śubhām /
ghaṇṭāravasamopetāṃ namāmi ripunāśanīm // KubjT_22.32 //

muṣalāyudhahastāṃ tu mahājaṅghasamanvitām /
namāmi śatrubhaṅgārthe piṅgākṣīṃ hastināpure // KubjT_22.33 //

elāpure kharāsyāṃ tu pāśahastāṃ mahābalām /
gajakarṇasamopetāṃ naumi duṣṭapramardanīm // KubjT_22.34 //

kāśmaryāṃ caiva gokarṇāṃ mudrālakuṭadhāriṇīm /
taḍijjaṅghasamopetāṃ namāmi ripumardanīm // KubjT_22.35 //

karālena samopetāṃ namāmyaṅkuśadhāriṇīm /
kramaṇīṃ marudeśe tu trailokyākṛṣṭikārikām // KubjT_22.36 //

romajaṅghasamopetāṃ nagare tu halāyudhām /
caitrakacchanivāsāṃ tu namāmi dhanasiddhaye // KubjT_22.37 //

kumbhakena samopetāṃ khaṭvāṅgakarabhūṣitām /
namāmi pāpaśuddhyarthaṃ cāmuṇḍām puṇḍravardhane // KubjT_22.38 //

parastīre prasannāsyāṃ vajraśṛṅkhaladhāriṇīm /
namāmi trijaṭopetāṃ bhedastambhanakārikām // KubjT_22.39 //

pṛṣṭhāpure vidyunmukhīṃ daṇḍaśaktyāyudhodyatām /
namāmi ghanaravopetāṃ bhedajṛmbhanakārikām // KubjT_22.40 //
ulkāmukhasamopetāṃ kuhudyāṃ tu mahābalām /
mudrālakuṭadhāriṇyāṃ naumi duṣṭāṅgabhañjanīm // KubjT_22.41 //

piśitāśasamopetāṃ naumi kaṭṭārikodyatām /
sopāre agnivaktrāṃ tu amitrapaśudāriṇīm // KubjT_22.42 //

kṣīrike lokamātāṃ tu khaḍgahastāṃ namāmy aham /
mahāmerusamopetāṃ mahatārtinikṛntanīm // KubjT_22.43 //

vajrāyudhadharāṃ saumyāṃ bhīmānanasamanvitām /
stambhākṛṣṭikarīṃ devīṃ māyāpuryāṃ tu kampinīm // KubjT_22.44 //

mahākrodhasamopetāṃ pūtanāmrātikeśvare /
gadāhastāyudhāṃ naumi tāḍanākṛṣṭikārikām // KubjT_22.45 //

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām /
vajraśaktidharāṃ naumi aśeṣaphaladāyikām // KubjT_22.46 //

kṣetropakṣetrasandohe sthitabhūcakramātarām /
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ // KubjT_22.47 //

prātar utthāya mantrajñaḥ svapnakāle 'thavā sudhīḥ /
yukto 'pi pātakair ghorair mātṝṇāṃ sammato bhavet // KubjT_22.48 //

mātṛhā pitṛhā caiva brahmaghna goghna eva ca /
vīradravyāpahārī ca pramādāt samayacyutaḥ // KubjT_22.49 //

mantrācāravilupto 'pi pīṭhasaṅkīrtanāt priye /
pāpakañcukam utsṛjya naiva paśyati durgatim // KubjT_22.50 //

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet /
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_22.51 //

kuṇḍe 'tha maṇḍale vātha pratimāyāṃ paṭe 'pi vā /
liṅge dakṣiṇamūrtau vā jalamadhye gato 'pi vā // KubjT_22.52 //

triṣkālam ekakālaṃ vā yaḥ paṭhed yas tu bhāvitaḥ /
viṣaśastraja1āgnibhyo vyādhibhūtagrahair api // KubjT_22.53 //
ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ /
mahābhaye samutpanne kapilāgomayena tu // KubjT_22.54 //

caturdikṣu caturviṃśa kārayen maṇḍalāni tu /
pūrvam uttarataś caiva vāruṇyāṃ dakṣiṇena tu // KubjT_22.55 //

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu /
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapās tathā // KubjT_22.56 //

pūrve tu śvetapuṣpais tu dakṣiṇe pītapuṣpakaiḥ /
paścime raktapuṣpais tu uttare kṛṣṇapuṣpakaiḥ // KubjT_22.57 //

sāyudhān śvetapuṣpais tu gandhair dhūpair manoramaiḥ /
madhye tu kalaśaṃ sthāpya divyatoyapariplutam // KubjT_22.58 //

caturviṃśati dīpāṃś ca sthāne sthāne pradāpayet /
caturviṃśati pīṭhāṃś ca krameṇa parivartayet // KubjT_22.59 //

ahorātroṣito bhūtvā niśām ekāṃ suyantritaḥ /
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet // KubjT_22.60 //

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām /
vajraśaktidharāṃ naumi aśeṣaphaladāyikām // KubjT_22.46 //

kṣetropakṣetrasandohe sthitabhūcakramātarām /
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ // KubjT_22.47 //

prātar utthāya mantrajñaḥ svapnakāle 'thavā sudhīḥ /
yukto 'pi pātakair ghorair mātṝṇāṃ sammato bhavet // KubjT_22.48 //

mātṛhā pitṛhā caiva brahmaghna goghna eva ca /
vīradravyāpahārī ca pramādāt samayacyutaḥ // KubjT_22.49 //

mantrācāravilupto 'pi pīṭhasaṅkīrtanāt priye /
pāpakañcukam utsṛjya naiva paśyati durgatim // KubjT_22.50 //

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet /
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_22.51 //
kuṇḍe 'tha maṇḍale vātha pratimāyāṃ paṭe 'pi vā /
liṅge dakṣiṇamūrtau vā jalamadhye gato 'pi vā // KubjT_22.52 //

triṣkālam ekakālaṃ vā yaḥ paṭhed yas tu bhāvitaḥ /
viṣaśastraja1āgnibhyo vyādhibhūtagrahair api // KubjT_22.53 //

ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ /
mahābhaye samutpanne kapilāgomayena tu // KubjT_22.54 //

caturdikṣu caturviṃśa kārayen maṇḍalāni tu /
pūrvam uttarataś caiva vāruṇyāṃ dakṣiṇena tu // KubjT_22.55 //

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu /
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapās tathā // KubjT_22.56 //

pūrve tu śvetapuṣpais tu dakṣiṇe pītapuṣpakaiḥ /
paścime raktapuṣpais tu uttare kṛṣṇapuṣpakaiḥ // KubjT_22.57 //

sāyudhān śvetapuṣpais tu gandhair dhūpair manoramaiḥ /
madhye tu kalaśaṃ sthāpya divyatoyapariplutam // KubjT_22.58 //

caturviṃśati dīpāṃś ca sthāne sthāne pradāpayet /
caturviṃśati pīṭhāṃś ca krameṇa parivartayet // KubjT_22.59 //

ahorātroṣito bhūtvā niśām ekāṃ suyantritaḥ /
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet // KubjT_22.60 //

tataḥ kṣamāpayet pīṭhān praṇipatya punaḥ punaḥ /
nirvighnas tu tato mantrī kṣipraṃ bhavati siddhibhāk // KubjT_22.61 //

upasargagrahādibhyaḥ kṣayakuṣṭhajvarādibhiḥ /
mucyate sarvarogaiś ca dhanavān api jāyate // KubjT_22.62 //

kanyā manepsitān kāmān labhate cābhiṣekataḥ /
putrārthī labhate putrān kāmukaḥ subhago bhavet // KubjT_22.63 //

vidyārthī labhate vidyāṃ vaṇig vai lābham aśnute /
mantrārādhanaśīlaś ca jāyate nirupadravaḥ // KubjT_22.64 //
yogābhyāsarato nityaṃ prāpya siddhiṃ paraṃ yayau /
dvīpāmnāyaprasaṅgena sarvam etat prakāśitam // KubjT_22.65 //

samastavyastavyāptis tu kṣetropakṣetrasaṃyutam /
yat tvayā pṛcchitaṃ sarvaṃ kālajñānaṃ kujeśvari // KubjT_22.66 //

tad ahaṃ sampravakṣyāmi bhaktānāṃ bhaktivatsale /
sarvaṃ sampāditaṃ tubhyam ājñānandakramārṇavam // KubjT_22.67 //

idānīṃ śṛṇu kalyāṇi kālacakraṃ yathā sthitam // KubjT_22.68 //

iti kulālikāmnāye śrīkubjikāmate samastavyastavyāptir nāma dvāviṃśatimaḥ paṭalaḥ

*************************************************************************



śrībhairava uvāca

kālacakraṃ varārohe ātmanaś ca parasya ca /
jñātvā vyapohayet kālam utkrāntiṃ vā salakṣaṇam // KubjT_23.1 //

yena jānāti deveśi sādhako niścayātmakaḥ /
śṛṇu tvaṃ paramānandaṃ sugopyaṃ prakaṭāmi te // KubjT_23.2 //

kālaṃ tu trividhaṃ proktaṃ paraṃ caiva parāparam /
aparaṃ tu kalādhāraṃ kālasya vaśasaṃsthitam // KubjT_23.3 //

truṭilavāt paraḥ kālaḥ kālonmeṣāt parāparaḥ /
manvantarādikāṣṭhādau sa kālaḥ kalate tanum // KubjT_23.4 //

kalpe parāpare kāle sthitvā kālasya vañcanam /
parāt paratare kāle sthitau kālasya kālakṛt // KubjT_23.5 //

iti matvā paraṃ kālaṃ mānabhūtaṃ guror mukhāt /
tataḥ kurvanti sarvatra jñānakrīḍām aśaṅkitām // KubjT_23.6 //

paraṃ tu ṣaṇṇavatyordhvaṃ ṣaṇṇavatyā parāparam /
caturāśītipramāṇena aparaṃ kalanātmakam // KubjT_23.7 //

pañcakena nibaddhaṃ tu pañcatvaṃ yāti śīghrataḥ /
nandābhadrādiyogena jayāriktādipaurṇimā // KubjT_23.8 //

pañca pañca tathā pañca māsā-ṛtvayanāvadhim /
saṃvatsaraṃ yugaṃ ceti manvantarasakalpakam // KubjT_23.9 //

evaṃ kalanti taṃ kālaṃ pañcapañcāntakāvadhim /
kālāvadhisthitān dvīpān dvīpaiḥ pīṭhān vidur budhāḥ // KubjT_23.10 //

pīṭhāntasthāni tattvāni pañca bhūtāni teṣu vai /
ekaikaṃ pañcakāvṛttaṃ pañcaviṃśāntakāvidhim // KubjT_23.11 //

svarapañcakayuktāni saṃsaranti kalārṇave /
padmanāḍīnibaddhetāḥ kālayantropariṣṭhitāḥ // KubjT_23.12 //

jīvatoyaṃ haraty āśu śoṣayanti kṣaṇe kṣaṇe /
candrasūryakaraiḥ kṛtvā kṛtānto vāhane kṣamaḥ // KubjT_23.13 //

jīvārṇavaṃ samastedam ākṛṣya ca punaḥ punaḥ /
siñcayet kṣayavṛkṣāṇi jarāmṛtyuphalārthinaḥ // KubjT_23.14 //

evaṃ te trividhaḥ kālaḥ kathitas tu suvistaraḥ /
lakṣyate yai rutaiḥ so hi tan nibodhayataḥ śṛṇu // KubjT_23.15 //

bahiraṅgāntaraṅgāni jñātvā vañcayate yathā /
vañcituṃ yo na śakyeta sa yāti gurusannidhau // KubjT_23.16 //

svapne vā yadi pratyakṣaṃ samādhiguṇayogataḥ /
vivarṇāṃ paśyate chāyāṃ jīved varṣatrayaṃ tu saḥ // KubjT_23.17 //

uttarābhimukho bhūtvā paśyate dakṣiṇādiśam /
vivarṇaṃ pūrvam ākhyātaṃ māsaikaṃ tridinojjhitam // KubjT_23.18 //

śuddhanirmalam ādityaṃ viraśmiṃ yadi paśyati /
varṣadvayena mantavyaṃ mṛtyum ātmani vindati // KubjT_23.19 //

arundhatīṃ dhruvaṃ caiva somacchāyāṃ mahāpatham /
yo na paśyati deveśi na jīved vatsarāt param // KubjT_23.20 //

madhye chidraṃ candramasi yas tu paśyati bhāmini /
mṛtyuṃ tasya vijānīyān māse caikādaśe tathā // KubjT_23.21 //

bhagnaśākhādrumaṃ paśyed gandharvanagaraṃ tathā /
paśyet pretapiśācāṃś ca daśa māsān sa jīvati // KubjT_23.22 //

yasya vai snātamātrasya hṛdi pādau ca śuṣyati /
dhūmo vā mastake vāsti aṣṭamāsān sa jīvati // KubjT_23.23 //

agrataḥ Pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet /
pāṃsau vā kardame vāpi sapta māsān sa jīvati // KubjT_23.24 //

raktamālyānulepāni raktakṛṣṇaṃ ca vāsasam /
labhate svapnayogena ṣaṇmāsāṃs tu sa jīvati // KubjT_23.25 //

āruhya mastake yasya kṛkalāsaḥ sthirībhavet /
dhārayet trīṇi rūpāṇi pañcamāsān sa jīvati // KubjT_23.26 //

puruṣo lohadaṇḍena kṛṣṇo yasya paricchadaḥ /
paśyate svapnayogena caturmāsān sa jīvati // KubjT_23.27 //

candrabimbapratīkāśam udayantaṃ divākaram /
viraśmimaṇḍalaṃ paśyet trīṇi māsān sa jīvati // KubjT_23.28 //

dīpam āraktatāmrābham ākāśe ravimaṇḍalam /
mañjiṣṭhāṃ medinīṃ paśyej jīven māsadvayaṃ tu saḥ // KubjT_23.29 //

apsu vā yadi vādarśe yady ātmānaṃ na paśyati /
viśirāṃ paśyate chāyāṃ māsam ekaṃ sa jīvati // KubjT_23.30 //

yadi netraṃ sraved ekaṃ kaṇṭhasthānaṃ viśuṣyati /
vācādyaṃ kampate yasya svāṅgaṃ vahnisamaprabham // KubjT_23.31 //

vedanā bhavate tīvrā abdam ekaṃ sa jīvati /
lalāṭaṃ calate yasya vivarṇaṃ jāyate mukham // KubjT_23.32 //
dhruvasthāne tu prasvedaṃ jāyate yasya sarvadā /
ekādaśa sa māsāni jīvatety avicārataḥ // KubjT_23.33 //

hṛdaye yasya santāpaṃ svakaṃ kāyaṃ na paśyati /
vācā ca calate yasya dantāś ca pariśuṣyati // KubjT_23.34 //

vismṛtir nitya cittasya daśa māsān sa jīvati /
hṛdayaṃ śuṣyate yasya svakaṃ kāryaṃ na jānati // KubjT_23.35 //

guhyaṃ ca śuṣyate śīghraṃ nava māsān sa jīvati /
śuṣyate dakṣiṇāṅgaṃ tu vāmāṅgaṃ caiva śuṣyati // KubjT_23.36 //

ghūrmate mahatā nit yam aṣṭa māsān sa jīvati /
akasmāj jāyate sthūlaḥ sthūlo 'pi kṛṣatāṃ gataḥ // KubjT_23.37 //

dhūsaro dhūmravarṇaś ca sapta māsān sa jīvati /
pūrve tu udite sūrye chāyāṃ paśyaiva dakṣiṇām // KubjT_23.38 //

muhūrtaṃ jīvate so vai satyedaṃ kulanandini /
vakranāsā bhaved yasya māsād ūrdhvaṃ na jīvati // KubjT_23.39 //

chāgagandhaṃ bhaved gātraṃ dantāś ciṭiciṭāyate /
chāyātmāṃ vikṛtāṃ paśyet saptarātraṃ sa jīvati // KubjT_23.40 //

yasya kṛṣṇā bhavej jihvā padmavarṇaṃ mukhaṃ bhavet /
gaṇḍapṛṣṭhau suraktābhau trirātraṃ ca sa jīvati // KubjT_23.41 //

śyāmadantaṃ mukhaṃ caiva prakṛtir yasya dṛśyate /
viparītendriyagrāmaṃ ahorātraṃ sa jīvati // KubjT_23.42 //

ghoṣaṃ na śṛṇute yas tu dīpavartiṃ na paśyati /
viśirāṃ paśyate chāyāṃ kṣaṇam ekaṃ sa jīvati // KubjT_23.43 //

anyac ca paramopāyaṃ śṛṇuṣva varavarṇini /
yena vijñātamātreṇa kālaṃ jānāti tattvataḥ // KubjT_23.44 //

ṣoḍaśadvādaśārābhyāṃ yā gatis tv arkasomayoḥ /
tasmin nirīkṣayej jyotiṃ dīpyamāne hutāśane // KubjT_23.45 //
ṣoḍaśāntargataṃ yac ca pūrvoktaṃ yac caturdalam /
tasya madhye vijānīyāt kālajñaḥ kālalakṣaṇam // KubjT_23.46 //

somādhastād dale naṣṭe ṣaṇmāsān mriyate dhruvam /
trīṇi māsāṃs tathā cordhve dvau māsau dhvanisannidhau // KubjT_23.47 //

māsaikaṃ vāyusāmīpye tac ca pūṣodayaṃ viduḥ /
somacakram idaṃ proktaṃ sṛṇu sūryaṃ ca sāmpratam // KubjT_23.48 //

yadā na dṛsyate jyotir dvādaśāre caturdale /
pakṣaikaṃ tasya deveśi dināni daśa pañcakaiḥ // KubjT_23.49 //

tatraiva tena mārgeṇa yadā jyotir na dṛśyate /
daśa pañca tathā trīṇi ekāhaṃ tasya jīvitam // KubjT_23.50 //

athānyat paramaṃ vakṣye niścitaṃ kālalakṣaṇam /
jīvanti ca tadabhyāsāt tadabhāvān mriyanti te // KubjT_23.51 //

niścitaṃ tad varārohe kālayogaḥ sa eva hi /
vismṛtir jāyate yasya sā vārā mṛtyukāṅkṣiṇī // KubjT_23.52 //

dehamadhyagataṃ sarvaṃ mriyate kālacoditam /
parāpareṇa kālena bhedayitvā samabhyaset // KubjT_23.53 //

vāmāvartādiyogena dakṣiṇāntam anukramāt /
śuklakṛṣṇaprayogeṇa kadahāntam apaścimam // KubjT_23.54 //

pūrṇamāvāsyamadhyasthaṃ kālacakraṃ samabhyaset /
pañca pañca tathā pañca pratipavchuklam āditaḥ // KubjT_23.55 //

svaravarṇasamāyogaṃ śuklādau kṛṣṇakāvadhim /
pudgalātmā samāśritya abhyasedam ahar ahaḥ // KubjT_23.56 //

jarāmṛtyuvināśārthe śīghredaṃ piṇḍasādhanam /
kathayanti mahāvidyāḥ kālasya kālalakṣaṇam // KubjT_23.57 //

katham apy eṣa tanniṣṭho yadi siddhiṃ na gacchati /
ākṛṣṭo yoginīcakre tadā vismṛtikārikā // KubjT_23.58 //
vismṛtir vā tithir yāti abhyasanto muhur muhuḥ /
sā vārā sā tithir devi niścitedaṃ mayoditam // KubjT_23.59 //

etat te paramaṃ kālaṃ paramārthaṃ prakīrtitam /
savismayakaraṃ devi abhedyaṃ samprakāśitam // KubjT_23.60 //

yadīcchasi ciraṃ devi jīvitaṃ paramārthataḥ /
dehamadhyaṃ parityajya tiṣṭhasvānyatra bhāvitā // KubjT_23.61 //

dehāmṛtaṃ paraṃ yogaṃ na deyam aparīkṣite /
yāvaj jñānavirāgābhyāṃ pūritaṃ syāt tanur na hi // KubjT_23.62 //

parāparasya kālasya jñātṛtvaṃ bhavate yathā /
lekhanādiprayogeṇa vidhiyogena bhāvini // KubjT_23.63 //

mārgaśīrṣasya māsasya kṛṣṇāyāṃ pañcamī bhavet /
tasyāṃ sambhārasampanno rātrau jāgaraṇaṃ yajet // KubjT_23.64 //

āharen nirvraṇaṃ bhūrjaṃ rocanāsṛk sakuṅkumam /
likhet pūrvamukho bhūtvā dvādaśaiva svarān śubhān // KubjT_23.65 //

mātrābindususampannān rakṣayitvā punaḥ punaḥ /
saṃvarec chuklasūtreṇa japtavidyaḥ samālabhet // KubjT_23.66 //

sitacandananaivedyair jātīpuṣpair manoramaiḥ /
pūjayitvā kramāmnāyaṃ dīpamantrasusaṃyutam // KubjT_23.67 //

śarāvasampuṭasthaṃ tu jātīkusumamadhyataḥ /
sthāpayitvā japen mantraṃ yāvad rātrikṣayaṃ gataḥ // KubjT_23.68 //

tataḥ prabhātasamaye pūjayitvā punaḥ kramam /
kumāryo vai pratarpeta vidyā labdhā tathā śṛṇu // KubjT_23.69 //

hrīṃ hūṃ svleṃ svāhāpataye rakṣa rakṣāmṛtodbhave /
svleṃ hūṃ hrīṃ ca punar jāpyaṃ sampuṭīkṛtya mantrayet // KubjT_23.70 //

japtavidyās tu stubhyante kathayanti śubhāśubham /
na stubhyanti yadā devyo japtavidyāsya sampuṭam // KubjT_23.71 //
darśayanti mahāhāniṃ bhraṣṭatvaṃ yoginīkule /
sāmarthyato na mṛtyuḥ syād bhraṣṭasiddhiṃ na yāsyati // KubjT_23.72 //

evaṃ kṛtvā tataḥ paścād bhūrjapattre sthitākṣarān /
vācayan sannirūpeta samaṃ hīnaṃ suvṛddhidam // KubjT_23.73 //

akṣarābhyadhike yatra tatra rājyaṃ vinirdiśet /
mātrayābhyadhike lābhaṃ same cārogyavatsalam // KubjT_23.74 //

binduhīnaṃ yadā paśyed hānim arthasya tatra vai /
mātrāhīne bhaved vyādhir mṛtyuḥ syād akṣaraṃ vinā // KubjT_23.75 //

vāmādikramayogena lakṣayed upadeśataḥ /
vidyākumbhaṃ savardhanyā tatkāle pūjitaṃ tu yat // KubjT_23.76 //

tataḥ punaḥ samālabdhaṃ grāmasya ca purasya ca /
bhrāmayet ṣoḍaśavāraṃ dahyate na tadambhasā // KubjT_23.77 //

etat te kathitaṃ devi śubhāśubhavilakṣaṇam /
na deyaṃ duṣṭabuddhīnām āgamaṃ gopayet sadā // KubjT_23.78 //

kālāvabodhanaṃ devi pūṣākālopalakṣitam /
samasaptagate sūrye janma-ṛkṣe ca candramāḥ // KubjT_23.79 //

makarodayavelāyāṃ pūṣākālas tu kubjike /
ariṣṭadarśanaṃ nāthe japahomopaśāmyati // KubjT_23.80 //

mṛtyuñjayena yogena tac chṛṇuṣva parisphuṭam /
juṃ saḥ sampuṭanāmādyaṃ saḥ juṃ ante niyojayet // KubjT_23.81 //

candrodayāmṛtāntasthaṃ pudgalātmā vicintayet /
japen mṛtuñjayaṃ devi parāparatanau sthitaḥ // KubjT_23.82 //

akṣasūtreṇa divyena netareṇa praśasyate // KubjT_23.83 //


śrīkubjikovāca

savismayakaraṃ vākyam atyadbhutam akāraṇam /
akṣasūtraṃ purā jñātaṃ divyākṣaṃ vada sāmpratam // KubjT_23.84 //


śrībhairava uvāca

śṛṇu devi pravakṣyāmi divyākṣasūtranirṇayam /
yan na kasyacid ākhyātaṃ siddhidaṃ paramaṃ padam // KubjT_23.85 //

yan na bhidyati cakreṇa yan na dahyati cāgninā /
yan na protāpare sūtre paṭṭakārpāsike 'pi vā // KubjT_23.86 //

yasya madhye sthito merur granthayaś ca na tatra vai /
pañcāśākṣamayā tantu[r] yasmāt sarvaṃ carācaram // KubjT_23.87 //

chinnabhinneṣu mantreṣu lubdhakruddheṣu suptake /
japtānena tu sūtreṇa asiddhaṃ sādhayed dhruvam // KubjT_23.88 //

akṣasūtram idaṃ siddhaṃ sarvamārgaprabodhakam /
sarvamārgeṣu guptedam 'nuṣṭheyaṃ parameśvari // KubjT_23.89 //

prastutāyātamārgeṇa varṇitaṃ sūtranirṇayam // KubjT_23.90 //


śrīkubjikā uvāca

ḍākinī rākṣasī lāmā kākinī śākinī tathā /
yakṣiṇī bhrāmaṇī caiva vada mantraṃ surādhipa // KubjT_23.91 //


śrībhairava uvāca

ū-ḍha-madhyagataṃ gṛhya ṇa-ṭa-madhyagataṃ tathā /
va-kha-pūrvadvayoddhṛtya dha-ha-madhyagataṃ punaḥ // KubjT_23.92 //

ya-sa-madhyagataṃ gṛhya etat ṣaṭkaṃ samuddhṛtam /
ñapaścimaṃ samuddhṛtya dīrghasvarayutaṃ kuru // KubjT_23.93 //

ṣaṭprakāravidhānena ṣaṭkaṃ ṣaṭkaṃ niyojayet /
prabhur vai bhrāmaṇī proktā ṣaṭsvarādhiṣṭhitā tu sā // KubjT_23.94 //

sarvakārye niyoktavyā nigrahānugrahaṃ prati /
anyad vai hṛdayaṃ vakṣye śākinīnāṃ yaśasvini // KubjT_23.95 //

ū-paścimaṃ samuddhṛtya ha-pūrva-m-āsane sthitam /
rephākrāntaṃ tu kartavyaṃ da-uttarayutaṃ tathā // KubjT_23.96 //

jha-pūrveṇa samāyuktaṃ kūṭaṃ bindusamanvitam /
prastārāyātamārgeṇa uddhṛtaṃ ṣaṭkanirṇayam // KubjT_23.97 //

prastutaṃ śṛṇu kalyāṇi ucyamānaṃ nigadyate /
ariṣṭadarśanādy evam abhyasyanto 'nyathā yadi // KubjT_23.98 //

śuṣyate ghaṇṭikāsthānaṃ tadā dhyānaṃ parityajet /
japadhyānārcanād eva sañjātopaśamaṃ na hi // KubjT_23.99 //

tadātra niścitaṃ jātaṃ pañcāhān mṛtyulakṣaṇam /
niścayena tadā kāle gurudevaṃ samāśrayet // KubjT_23.100 //

putradārādibandhūnāṃ vyāharitvā vaded idam /
pañcāhāvāntare kāle kuryād utkrāntikāraṇam // KubjT_23.101 //

anyathā kurute yas tu sa pāpī hy ātmabhedakaḥ /
na duḥkhito na kopena kuryād utkrāntikāraṇam // KubjT_23.102 //

kīrtihetoḥ śarīrasya yadi śakto na rakṣaṇe /
guruṇāpi hi dātavyaṃ jñātvā śiṣyaṃ salakṣaṇam // KubjT_23.103 //

anyathā dadate yas tu liṅgabhedī gurus tu saḥ /
pañcaprakārako hy ātmā yena jñātaḥ svadehataḥ // KubjT_23.104 //

sarvatīrthamayaḥ so hi tīrthāni kṛtakāny api /
susiddhapumbhiḥ sarvais tu yatra baddhāspadaṃ kvacit // KubjT_23.105 //

tatprabhāvād bhavet tīrthaṃ na tīrthaṃ jalapūritam /
jñānāvabodhasampannā jñānasampādane kṣamāḥ // KubjT_23.106 //
yatra tiṣṭhanti te sthāne tat tīrthaṃ paramārthataḥ /
vārāṇasī kurukṣetraṃ naimiṣaṃ bhairavaṃ tathā // KubjT_23.107 //

sannidhāno gurur yatra sarvatīrthāni tatra vai /
tīrthāni toyapūrṇāni devāḥ pāṣāṇamṛṇmayāḥ // KubjT_23.108 //

ātmavido na manyante tat tīrtham itare janāḥ /
balinopadrute sthāne guror mānam upāgate // KubjT_23.109 //

jñānino 'pi na doṣo'sti ātmano hanane kṛte /
tīrthaṅkaro gurur yasmāt tatkāryojjhitajīvite // KubjT_23.110 //

tiryagyoniṃ hy asau yāti duḥkhāntaṃ phalam aśnute /
anyatkāle na kartavyam utkrāntyutkramaṇaṃ priye // KubjT_23.111 //

kīrtihetoḥ prakartavyā sā yathā kathyate ' dhunā /
dvāreṣv argalasaṃyogaṃ kuryāc codghāṭanaṃ kvacit // KubjT_23.112 //

jīvādhāraṃ chined granthim etad utkrāntilakṣaṇam /
gudaṃ liṅgaṃ tathā nābhir mukhaṃ nāsā śrutīkṣaṇau // KubjT_23.113 //

eṣu sthāne 'rgalaṃ yojya kuñcikordhvaṃ niyojayet /
argalāny upadeśena śṛṇu tvaṃ karaṇaṃ yathā // KubjT_23.114 //

gudādhāropari sthitvā kṛtvā vai kukkuṭāsanam /
samapādorujaṅghas tu kurparau tu tadūrdhvagau // KubjT_23.115 //

bhagnapṛṣṭhaśiraḥskandho hy uttānordhvamukhaḥ sthitaḥ /
muṣṭibhyāṃ pīḍayet skandhau kaṇṭhasthau cānunāsikau // KubjT_23.116 //

uccaret kṣurikāmūle granthicchedaṃ bhavet kṣaṇāt /
ghāṭayitvā tu dvārāṇi nityam eva samabhyaset // KubjT_23.117 //

ghaṇṭikāyāṃ tu deveśi ṣaṇmāsāvadhipūrvakam /
nityam evābhyasantasya pratyayāni bhavanti hi // KubjT_23.118 //

ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet /
abhyasan māsam ekaṃ tu sadyam utkrāntilakṣaṇam // KubjT_23.118A //
brahmarandhraṃ sphurantīva nirjīvaṃ kaṇṭhakāvadhim /
evam abhyāsayen nityaṃ yatra bandhatanu[ḥ] sthitaḥ // KubjT_23.119 //

gudādhāre mṛduṃ dattvā pṛṣṭhādhāraṃ suśobhanam /
jānūrubhyāṃ tu pārśve tu kīlakau dvau nidhāpayet // KubjT_23.120 //

tatpramāṇau samau bhūmyāṃ yantrayen mṛduyantraṇāt /
[[incorrḷoc. should read bhūmau]]
evaṃ saṃśodhayitvā tu pūrvasiddhi[r] yathā yathā // KubjT_23.121 //

tadā saṅkurute kīrtim ity ājñā pārameśvarī /
satatābhyāsayogena sadyam utkramaṇe kṣamaḥ // KubjT_23.122 //

kruddhaḥ saṃharate kṣipraṃ ghaṭikābhyantareṇa vai /
tṛṇa vṛkṣalatādīnāṃ ṣaṭpadākāśagāminām // KubjT_23.123 //

phalapuṣpaprapātena tadā siddhiṃ vilakṣayet /
akālenāpi kālas tu ṣaḍghaṭikābhyantareṇa vai // KubjT_23.124 //

ṣaṇmāsābhyāsayogena ātmanaḥ kurute dhruvam /
evaṃ te kathitaṃ sarvaṃ sarahasyaṃ mahāmatam // KubjT_23.125 //

kṣurikādyargalābhyāsaṃ kathayāmy upadeśataḥ /
etadvijñānasāro 'yaṃ vijñānānekasaṅkulam // KubjT_23.126 //

anādeśān na tad deyaṃ datte syālliṅgabhedakṛt /
lubdhakruddheṣu duṣṭeṣu gopayedaṃ surakṣitam // KubjT_23.127 //

paraṃ cājñāpahāro 'sti yasya hānir na vidyate /
evaṃ surakṣitā devi vāritāsi punaḥ punaḥ // KubjT_23.128 //

anādiṣṭasya śiṣyedaṃ dāsyase narakārthinī /
pañcātmānaṃ yadā jñātaṃ yadā jñātaṃ ṣaḍadhvaram // KubjT_23.129 //

tadā tv apaścimam idaṃ kathyam utkrāntikāraṇam /
anyad vā paścimaṃ vakṣye duḥkhākrāntasya yoginaḥ // KubjT_23.130 //

sarvajñavihite mārge na doṣas tatprasādhane /
ātmanaś ca parasyaiva kruddhaceto'vadhāraṇam // KubjT_23.131 //

kartavyaṃ bhīvane gatvā raktamaṇḍalakaṃ subham /
maṇḍalānte tu ṣaṭkoṇaṃ tatra devyaḥ subhīṣaṇāḥ // KubjT_23.132 //

pūjayed yakṣiṇīmūlā ḍāmaryantaṃ vidur budhāḥ /
kusuminyā sahaikatvam ātmānaṃ madhyato nyaset // KubjT_23.133 //

māṃsakhaṇḍaiḥ prapūjyeta raktenārghaṃ pradāpayet /
bhedayitvā tu aṣṭāṅgaṃ viṣṭhamūtrasamekataḥ // KubjT_23.134 //

kiñcidalisamāyuktam arghapātraṃ niyojayet /
kṣmāpalenātha nāreṇa kṛṣṇavastrodbhavena ca // KubjT_23.135 //

pūjayed vātha naivedyair dhātuṃ dattvā svakāṃ svakām /
raktapātraṃ pṛthakkuryān naivedyāni pṛthak pṛthak // KubjT_23.136 //

kapālaśakalaiḥ sarvaṃ pātrādau dhūpakāvadhim /
sānnidhyakaraṇārthaṃ tu dhūpānyaṃ sanniyojayet // KubjT_23.137 //

yenākṛṣṭāḥ prayānty āśu sannidhānā bhavanti hi /
kṣmāpalaṃ hi ca kṣmāpittaṃ narāsthi śailamadrajam // KubjT_23.138 //

kiñcidalisamāyuktaṃ dhūpo 'yaṃ paramārthataḥ /
evopacārayogena dhūpayitvā samuccaret // KubjT_23.139 //

vidyāṃ svadhātusaṃyuktāṃ yasya tasya śataṃ japet // KubjT_23.140 //

aiṃ śrīṃ hāṃ hīṃ hūṃ kusumamālinīye idaṃ pradhānadhātuṃ gṛhṇa gṛhṇa devadattasya udaragataṃ āṇimāri vaśaṅkari sarvaśatrūṇāṃ svāhā || KubjT_23.140A,1 ||
aiṃ śrīṃ yāṃ yīṃ yūṃ yakṣiṇī jambhaya jambhaya sarvaśatrūṇāṃ devadattānām asthi bhañja bhañja āṇimāri vaśīkuru kuru svāhā || KubjT_23.140A,2 ||
aiṃ śrīṃ śāṃ śīṃ śūṃ śaṅkhinī śaṅkhagrahena sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru majjaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,3 ||
aiṃ śrīṃ kāṃ kīṃ kūṃ kākinī kāyaṃ saṃhāraya saṃhāraya medaṃ sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru svāhā || KubjT_23.140A,4 ||
aiṃ śrīṃ lāṃ līṃ lūṃ lākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru māṃsaṃ bhakṣaya bhakṣaya stambhaya stambhaya svāhā || KubjT_23.140A,5 ||
aiṃ śrīṃ rāṃ rīṃ rūṃ rākiṇī āṇimāri vaśīkuru kuru sarvaśatrūṇāṃ devadattānāṃ raktaṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,6 ||
aiṃ śrīṃ ḍāṃ ḍīṃ ḍūṃ ḍākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru tvacadhātuṃ gṛhṇa gṛhṇa svāhā || KubjT_23.140A,7 ||

śataṃ śataṃ japitvā tu ekaikāyāḥ samarpayet /
gṛhṇantv idaṃ mayā dattam atrājñā pārameśvarī // KubjT_23.141 //
duḥkhito 'haṃ virakto 'haṃ bhraṣṭo 'haṃ samayojjhitaḥ /
gṛhṇantu devatāḥ kṣipraṃ mayā dattāṃ svakāṃ tanum // KubjT_23.142 //

ājñā yadi pramāṇo 'sti pramāṇaṃ yadi cānvayam /
tena satyena gṛhṇantu matpradattaṃ marīcayaḥ // KubjT_23.143 //

evaṃ viraktadehas tu yāvat kuryād dine dine /
tāvad āyānti yoginyaḥ saptame 'hani bhāsurāḥ // KubjT_23.144 //

jñānasiddhiprasiddhasya saptarātrāntakāvadhim /
kṣapayanty anyathā naiva śīghraṃ saṃhārayanti tāḥ // KubjT_23.145 //

atha ced duṣṭakarmāṇāṃ nigrahedaṃ prakārayet /
tad ātmāṅgasamudbhūtaṃ kiñcid dravyaṃ na gṛhṇayet // KubjT_23.146 //

brahmaṇālepya-m-ātmānaṃ paścād dhyānaṃ niyojayet /
paramātmasvarūpo 'haṃ bhairavo 'haṃ mahāprabhuḥ // KubjT_23.147 //

iti matvā prayuñjīta ṣoḍhānyāsaṃ svake tanau /
kṛtvā ṣoḍaśa vārāṇi tato vajratanur bhavet // KubjT_23.148 //

athātaḥ sampravakṣyāmi lohake sādhanaṃ yathā /
ayutaikena siddhiḥ syāl liṅge vai paścimāmukhe // KubjT_23.149 //

svayambhau bāṇaliṅge vā itare vāpi suvrate /
tatra sthitvā japed evam ekacittaḥ samāhitaḥ // KubjT_23.150 //

sadā kruddhena kartavyaṃ nigrahaṃ saptavāsaraiḥ /
śatam aṣṭottareṇaiva yāvat tannigraho bhavet // KubjT_23.151 //

ṭha ṭha ya lā ba hā ma mi mi hi hi sa gra sa gra || KubjT_23.151A,1 ||
kaṃ mu a hūṃ hūṃ la jva la jva na śa nā ra gho || KubjT_23.151A,2 ||
pa rū ra gho ra gho a ra śva the ma pra tha ma pra || KubjT_23.151A,3 ||
tha ma pra śa vi ā śa vi ā da bhiṃ da bhiṃ ya || KubjT_23.151A,4 ||
śa dhvaṃ vi ya śa dhvaṃ vi tha ma tha ma sa gra || KubjT_23.151A,5 ||
sa gra kaṃ mu aka ha lo hi e hi e ya rā śva me ra || KubjT_23.151A,6 ||
pa ya rā pa rā pa ya vā de ya sā hā ṭṭa ṅgā || KubjT_23.151A,7 ||
li sphu vi ye ta pa dhi ṇā ga hā ma ya kā ha lo || KubjT_23.151A,8 ||
mo na ya rā śva 'je ste ma na aiṃ || KubjT_23.151A,9 ||

atordhve yantrakarmāṇi nigrahānugrahaṃ prati /
kṛtvā kuṇḍalikās tisro aṣṭau dvādaśa ṣoḍaśa // KubjT_23.152 //

ya madhye kṣe ma me da abhyantaracakre vidikṣu
hūṃkāreṇa nāma vidarbhya yac ca ni rā [rā] ja sa
do [do] ru ṇa yo [yo] ni ra [ya] iti dvitīyacakre l
oṃ hrīḥ ṣṭrīḥ vikṛtānana hūṃ hūṃ phaṭ phaṭ
amukaṃ māraya vidveṣaya uccāṭaya vaśīkuru ākṛṣṭiṃ
kuru śāntiṃ kuru puṣṭiṃ kuru stobhaṃ kuru stambhaṃ
kuru hūṃ hūṃ phaṭ phaṭ ṭha ṭha tṛtīyacakre /
māraṇe hūṃ vidveṣe hraṃḥ uccāṭe hyaḥ vaśe
hsklīṃ ākṛṣṭau hrīṃ śāntike sphauṃ pauṣṭike
sphaḥ stobhe hrūṃ mohe hlauṃ stambhe hlūṃ || KubjT_23.152A ||

madhye yakāralopasya lopye niṣkadvayasya ca /
karmakarmāṇurūpeṇa śeṣā varṇā yathāsukham // KubjT_23.153 //

athātaḥ sampravakṣyāmi svapnamānavakāmbikām /
prāṇaṃ vahnisamārūḍhaṃ mātrādvādaśabheditam // KubjT_23.154 //

akṣarāntaritaṃ kṛtvā saṣaḍaṅgā bhaved ume /
hrasvā tyājyā prayatnena dīrghā grāhyā sulocane // KubjT_23.155 //

ayutaṃ pūrvasevāyāṃ pañcapraṇavasampuṭe /
raktāśvamārakusumaiḥ sidhyate nātra saṃśayaḥ // KubjT_23.156 //

aṣṭottaraśataṃ japtvā śayyārūḍho niśāsu ca /
śubhāśubhaṃ vaded rātrau siddhavidyāṃ tu kaulikīm // KubjT_23.157 //

athānyam api vakṣyāmi prayogaṃ mṛtyunāśanam /
saṅkocya mūlacakran tu janmasthaṃ dhārayet kṣaṇāt // KubjT_23.158 //

saṅghaṭṭe pīḍanaṃ kṛtvā lambakaṃ tu vidārayet /
lambakāmṛtasantṛpto jayen mṛtyuṃ na saṃśayaḥ // KubjT_23.159 //

dāhaśoṣas tu santāpo vaivarṇaṃ vā mahadbhutam /
nāśayeta varārohe anenābhyāsayogataḥ // KubjT_23.160 //

rasanāṃ śūnyamadhyasthāṃ kṛtvā caiva nirāśrayam /
na dantair daśanān spṛṣṭvā oṣṭhau naiva parasparam // KubjT_23.161 //

tyajya sparśanam eteṣāṃ jinen mṛtyuṃ na saṃśayaḥ /
eṣa mṛtyuñjayo yogo na bhūto na bhaviṣyati // KubjT_23.162 //

nābhicakrād adhaś cāgnir nivṛtte tu gamāgame /
dvandvātītaṃ padaṃ devi cintātītaṃ pracakṣyate // KubjT_23.163 //

pṛṣṭhavaṃśa-adhastāt tu spandane vilayaṃ gate /
kālātītaṃ paraṃ sthānaṃ cintātītam ihocyate // KubjT_23.164 //

gudaguhyāntare granthiḥ sīvanyā badirāsthivat /
jarātītaṃ padaṃ divyaṃ bhāvātītaṃ pracakṣyate // KubjT_23.165 //

gudaguhyāntare granthir guhādhāre sukhodaye /
parānandapadaṃ divyaṃ cintātītaṃ tu kathyate // KubjT_23.166 //

rājadantadvayor madhye adhastāt pīḍayed bhṛśam /
ūrdhvadṛṣṭiṃ parāṃ kṛtvā evam etat samabhyaset // KubjT_23.167 //

anena jayate mṛtyuṃ nātra kāryavicāraṇāt /
nādānte saṃsthitaṃ lakṣyaṃ pañcatattvasya madhyagam // KubjT_23.168 //

catuṣkalasamopetaṃ tatra sthitvā japet priye /
jarā mṛtyuś ca rogāś ca ītayo vividhāś ca ye // KubjT_23.169 //

naśyante nātra sandehas tuhinaṃ tu raver yathā /
adhaḥ prāṇaṃ samānīya kuṇḍalīpadamadhyagam // KubjT_23.170 //

tatra rundhyāt prayatnena vṛttirājavivarjitam /
ye prāṇās te mahājīve gatāyur vīravandite // KubjT_23.171 //

tatrāsaktaḥ sadā devi mṛtyujid bhavate kṣaṇāt /
kathitaṃ sarahasyaṃ tu sugopyaṃ tu tavānaghe // KubjT_23.172 //

ṣoḍhānyāsavidhānaṃ tu pūrvaṃ tu kathitaṃ mayā /
nirodhotkramaṇādīnāṃ kiṃ tvedaṃ na prakāśayet // KubjT_23.173 //

iti kulālikāmnāye śrīkubjikāmate triṣkālajñānam utkrāntisambandha [iti] trayoviṃśatimaḥ paṭalaḥ

*************************************************************************



śrīkubjikā uvāca

devadeva mahādeva śaśāṅkakṛtaśekhara /
tadgrahākhye tu ye rudrāḥ sṛṣṭinyāsena me śrutāḥ // KubjT_24.1 //

saṃhāreṇa sureśāna kathayasva prasādataḥ /
niścayārthaṃ mahādeva kṣakārādyā yathāsphuṭam // KubjT_24.2 //


śrībhairava uvāca

kathayāmi na sandehaḥ sphuṭārthaṃ tadgrahātmakam /
pañcāśadvyutkrameṇaiva śṛṇuṣva gadato mama // KubjT_24.3 //

kṣa saṃvartaḥ sthitaḥ krodhe ha prāṇe lākulī sthitaḥ /
sa bhṛguḥ śukrato nityaṃ ṣa śveto majjam āsthitaḥ // KubjT_24.4 //

śa bakīśo 'sthimadhye tu va khaḍgīśaḥ sirānvitaḥ /
la pinākī sthito māṃse ra bhujaṅgo 'sṛgāsthitaḥ // KubjT_24.5 //

ya vālīśas tvacāmadhye kathitaṃ tava suvrate /
mahākālo makāras tu hṛdaye sarvajantuṣu // KubjT_24.6 //

dviraṇḍas tu bha nābhyāṃ tu ba vaṃśe chagalaṇḍinaḥ /
pha śikhī vāmapārśve tu kathitaṃ tu varānane // KubjT_24.7 //

pakāro lohito rudro dakṣiṇe kukṣim āśritaḥ /
na meṣo vāmapāde tu dha mīno jaṅgham āśritaḥ // KubjT_24.8 //

da dhātṛ jānumadhye tu saṃsthito varavarṇini /
tha diṇḍī ūrudeśe tu ta āṣāḍhī tatordhvataḥ // KubjT_24.9 //
loṇa umākānta pāde tu dakṣiṇe ca mahābalaḥ
ḍhārdhanārī sthito devi jaṅghikāyāṃ varānane

ḍakāre dāruko rudro jānumadhye prakīrtitaḥ /
ṭha lāṅgaly ūrudeśe tu nātra kāryavicāraṇāt // KubjT_24.11 //

someśvaras ṭakāre tu jaṅghāmūle sthitas tu saḥ /
ña haste saṃsthitaḥ śarmā jhājeśo vāmabāhugaḥ // KubjT_24.12 //

ja caturmukha madhye tu cha ekākṣas tu kakṣagaḥ /
cakāraḥ kūrma evātra śikhare vāmake sthitaḥ // KubjT_24.13 //

atordhve dakṣiṇe haste ṅādikāntam ataḥ śṛṇu /
ṅakāra[ḥ] kara-agre tu ekarudro vyavasthitaḥ // KubjT_24.14 //

gha śiveśaḥ karasyordhve ga pracaṇḍaś ca kurpare /
kha caṇḍo bāhumadhye tu ka krodhaḥ śikhare sthitaḥ // KubjT_24.15 //

aḥ mahāsenarudras tu visargabrahmarandhragaḥ /
aṃ krūro madhyaghaṇṭānte au 'nugrahīśordhva-oṣṭhake // KubjT_24.16 //

o oṣṭhe sadyadevas tu ai bhauktī dvija-m-ūrdhvagaḥ /
e jhaṇṭīśo ' dhapaṅktis tu dvijabhūto vyavasthitaḥ // KubjT_24.17 //

ḹ haro vāmagaṇḍe tu ḷ sthāṇur dakṣagaṇḍagaḥ /
ṝ tithīśa iḍāyāṃ tu ṛ bhārabhūti piṅgalā // KubjT_24.18 //

ū arghīśo vāmakarṇe u amarīśas tu dakṣiṇe /
ī trimūrtir vāmacakṣuṣi i sūkṣma dakṣacakṣugaḥ // KubjT_24.19 //

ā ananto maṇḍale vaktre a śrīkaṇṭho lalāṭagaḥ /
tadgrahe rudra-m-ākhyātā mālinyāṃ śṛṇu sāmpratam // KubjT_24.20 //

vāme phetkārikā caiva dahanī dakṣapādagā /
sāvitrī caiva gāyatrī au o jaṅghau prakīrtitau // KubjT_24.21 //

e ai jānū kriyā jñānī tārā takāram ūrugā /
śukradevīty anusvāraṃ śukraṃ devyās tu bhairavi // KubjT_24.22 //

śa guhyaṃ kusumākhyā ca mahākālī nitambagā /
kṣa saṃhārī sthitā nābhau ṣodaraṃ lambanodarā // KubjT_24.23 //

ha prāṇe ambikā devī sakāre ca parāparā /
āmoṭī tadgataṃ kṣīram ā varṇaṃ parikīrtitam // KubjT_24.24 //

pūtanā chagalaṇḍā ca la-chau stanau prakīrtitau /
pāvanī tu pa hṛllagnā jayantyā śūlajā smṛtā // KubjT_24.25 //

dīpanī śūladaṇḍā tu rephaṃ dakṣakare sthitam /
kapālinī vāmakare ṭa varṇaḥ parikīrtitaḥ // KubjT_24.26 //

icchāśaktir visargākhyā karapṛṣṭhāv ubhāv api /
kurdanī jhaṅkarī caiva ña-jhāv aṅgulayaḥ kramāt // KubjT_24.27 //

sampūrṇapūrṇimā caiva ṭhavarṇas talahastayoḥ /
vināyakī ca lāmā ca ḍa-ḍhau bāhudvayaṃ priye // KubjT_24.28 //

vāyuvegā ca bhīṣaṇyā skandhayor ubhayor api /
va kaṇṭhe śikhivāhinyā a vāg vāgeśvarī matā // KubjT_24.29 //

māyā devī i jihvā tu jihvā devyā virājate /
khirvirā ghoraghoṣā ca śivā kālī ca kaṅkaṭā // KubjT_24.30 //

kavarge daśanās tīkṣṇā evaṃ devyā virājate /
bakāraṃ vadanaṃ tasyā vajriṇī śaktir avyayā // KubjT_24.31 //

ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ /
prajñā ca mohanī caiva ū u bhūṣaṇa-m-īkṣagau // KubjT_24.32 //

nārāyaṇī ṇa karṇau tu vāmadakṣiṇayor ubhau /
priyadarśanā dha netrasthā ubhau netrau virājate // KubjT_24.33 //

cāmuṇḍā ca lalāṭasthā tha vaktraṃ grasanī smṛtā /
ḹ ḷ ṛ ṝ tu śāntyādyāḥ śiromālā tu mālinī // KubjT_24.34 //
nādinī tu śikhāntasthā nakārākṣarasambhavā /
mālinyās tadgraho hy eṣa śaktitrayam ataḥ śṛṇu // KubjT_24.35 //

kriyā ca śukrasahitā bindu-ardhendusaṃyutā /
nādaśaktiśikhākrāntā prathamaṃ bījam uttamam // KubjT_24.36 //

ambikā śūladaṇḍasthā guhyaśaktyā tv alaṅkṛtā /
binduyuktaṃ dvitīyaṃ tu tṛtīyaṃ śṛṇu sāmpratam // KubjT_24.37 //

vāktattvaṃ kevalaṃ śuddhaṃ ghoraghoṣā tathāparā /
dakṣajaṅghāsamāyuktā dīpanī dakṣajānugā // KubjT_24.38 //

ambikā dīpanīsaṃsthā guhyaśaktīcchayānvitā /
ambikā ca parārūḍhā icchāyuktaṃ padaṃ bhavet // KubjT_24.39 //

abhinnā pāvanī tadvac chūladaṇḍaṃ tathaiva ca /
mahākālīsvarūpeṇa daśanaṃ tu caturthakam 1 // KubjT_24.40 //

gāyatryā bheditaṃ kāryaṃ jñānabhinnā ca dīpanī /
mohanyā bheditaṃ prāṇaṃ mahākālyā samāhitam // KubjT_24.41 //

ṣaḍakṣaraṃ dvitīyaṃ tu padaṃ devyāḥ samuddhṛtam /
gāyatryā bheditaṃ kṛtvā ghoraghoṣā mahābalā // KubjT_24.42 //

dīpanīṃ kevalāṃ dadyāt prajñayā śūladaṇḍakam /
jñānabhinnaṃ tu hṛdayaṃ prāṇaṃ jīvasamanvitam // KubjT_24.43 //

sāvitrīsahitaṃ kāryaṃ padaṃ vidyāt tṛtīyakam /
dakṣajaṅghāsamāyuktā ghoraghoṣā kuleśvarī // KubjT_24.44 //

dīpanī kevalā cātra nitambaṃ mohanānvitam /
kālikā jihvayā yuktā caturthaṃ caturakṣaram // KubjT_24.45 //

bhīṣaṇānāsamāyuktā mahākālī tu kevalā /
bhīṣaṇā guhyaśaktisthā lambikā kevalāpy ataḥ // KubjT_24.46 //
nārāyaṇī jñānaśaktyā yuktā syāt pañcamaṃ padam /
vajriṇī tu mahākālī dvir abhyāsaṃ tu kārayet // KubjT_24.47 //
pāvanī māyayā bhinnā abhinnā śikhivāhinī /
dvir abhyāsam idaṃ kāryaṃ prāṇam icchāsamanvitaṃ // KubjT_24.48 //

ṣaṣṭhamaṃ tu padaṃ devyā uddhṛtaṃ tu navākṣaram /
ambikā jñānabhinnā vai dīpanyā ca catuṣṭayam // KubjT_24.49 //

bhūṣitaṃ bhūṣaṇenaiva vāmakarṇasya suvrate /
dīpanyā kevalā caiva caturdhā tu prakalpayet // KubjT_24.50 //

navavarṇam idaṃ devi saptamaṃ padam uddhṛtam /
ambikā śūladaṇḍasthā guhyaśaktyā vibhūṣitā // KubjT_24.51 //

punar eva tathāpy evaṃ śūladaṇḍāsane sthitā /
prajñāyuktā tu kartavyā vāmapādaṃ tataḥ punaḥ // KubjT_24.52 //

śūladaṇḍāsanāsīnaṃ jñānadevyā hy alaṅkṛtam /
prāṇaṃ jīvasamāyuktaṃ śūladaṇḍāsane sthitam // KubjT_24.53 //

sāvitryā sahitaṃ kāryaṃ bhūṣitaṃ bhūṣaṇena tu /
vāmakarṇasya deveśi kriyādevyā tataḥ punaḥ // KubjT_24.54 //

binduyuktaṃ tu kartavyaṃ padaṃ devyās tu cāṣṭamam /
kubje te prītipūrveṇa kathitaṃ tu viśeṣataḥ // KubjT_24.55 //

phetkārādiniyogena nādiphāntaṃ tu mālinī /
vidyātrayaṃ tathāpy evaṃ [']ghoryāṣṭakasamanvitam // KubjT_24.56 //

dvādaśāṅgaṃ tu suśroṇi vidyāṅgāś ca navātmakam /
navātmā-aṅgasaṃyuktaṃ mālinyāṅgasamanvitam // KubjT_24.57 //

nigrahas tu samākhyāto vilomenopadeśataḥ /
athānyaṃ sampravakṣyāmi arcanaṃ vidhipūrvakam // KubjT_24.58 //

kaulikena vidhānena yathāśāstravidhānataḥ /
susame bhūpradeśe tu gomayenopalepite // KubjT_24.59 //

yogapīṭhe 'thavā ramye gandhadhūpasuvāsite /
puṣpaprakarasaṅkīrṇe sugupte janavarjite // KubjT_24.60 //
tatrārcanaṃ samārabhya ekacitto dṛḍhavrataḥ /
śuklavastraparīdhānaḥ suklayajñopavītinaḥ // KubjT_24.61 //

śucir bhūtvā susannaddhaḥ ṣoḍhānyāsena kubjike /
sabāhyābhyantare dhyātvā ekacitto vyavasthitaḥ // KubjT_24.62 //

tataḥ karma samārabhya pūrvoktena vidhānavit /
kuṅkumākṣatasammiśrais trirasraṃ vartayet kramam // KubjT_24.63 //

raktacandanacūrṇena sindūreṇa-m-athāmbike /
hiṅgulena tathā rakte likhyākṣaraṃ yathoditam // KubjT_24.64 //

nādabindusamāyuktaṃ ṣaṭprakārasamanvitam /
sarvākārasamopetaṃ paramaṃ divyarūpiṇam // KubjT_24.65 //

tatra pūjā prakartavyā śāstroktena vidhānavit /
ādau pīṭhāni catvāri catvāraḥ pīṭhadevatāḥ // KubjT_24.66 //

yoginīpañcakaṃ caiva ḍādiyāntāḥ krameṇa tu /
punar mahāntārikāḥ pañca jñānaṃ ṣaḍvidham ucyate // KubjT_24.67 //

sraṣṭāraḥ siddhasadbhāvāḥ siddhāś catvāry anukramāt /
oṃkārapīṭhamadhyasthaṃ devyāyā saha vinyaset // KubjT_24.68 //

dakṣiṇe caiva jālākhyaṃ pūrṇapīṭhaṃ tathottare /
kāmarūpaṃ tato 'gre tu devyāsiddhasamanvitam // KubjT_24.69 //

ṣaṭprakāravidhānena kulāṣṭakam ataḥ śṛṇu /
prayāge tu mahākṣetre ā-kṣā-maṅgalasaṃyutā // KubjT_24.70 //

vairiñcī ādinā pūjyā pūrvabhāge vyavasthitā /
vārāṇasyāṃ mahākṣetre ī-lā-carcikasaṃyutā // KubjT_24.71 //

māheśī kādinā pūjyā āgneyīṃ diśam āśritā /
kolāgirye mahākṣetre ū-hā-yogīsamanvitā // KubjT_24.72 //

kaumārī cādinā pūjyā yāmyāyāṃ diśi saṃsthitā /
aṭṭahāse mahākṣetre ṝ-sā-siddhiharānvitā // KubjT_24.73 //
ṭādinā vaiṣṇavī hy evaṃ nairṛtyakoṇam āśritā /
jayantī ca mahākṣetre ḹ-ṣā-bhaṭṭasamanvitā // KubjT_24.74 //

vārāhī tādinā hy evaṃ vāruṇyāṃ diśi bhūṣitā /
caritre ca mahākṣetre ai-śā-kilakilānvitā // KubjT_24.75 //

aindrī pādyena sampūjyā vāyavyakoṇake sthitā /
ekāmrake mahākṣetre kālarātryā ca au-va-kā // KubjT_24.76 //

cāmuṇḍā yādinā pūjyā kauberīdiśi saṃsthitā /
devikoṭṭe mahākṣetre aḥ-hlā-bhīṣaṇasaṃyutā // KubjT_24.77 //

lakṣmī śādyena sampūjyā aiśānyāṃ diśi bhūṣitā /
kṣavarṇe kubjinīśānaṃ madhyasaṃsthaṃ prapūjayet // KubjT_24.78 //

ḍakāre ḍākinī pūjyā rakāre rākṣasī tathā /
lakāre lākinī 'py evaṃ kakāre kusumālikā // KubjT_24.79 //

śakāre śākinī viddhi yakāre yakṣiṇī matā /
bhrāmaṇī madhyataḥ pūjyā dakṣaṣaṭkaṃ prakīrtitam // KubjT_24.80 //

uttaraṃ sampravakṣyāmi yathāvad anupūrvaśaḥ /
guhyākhyā ca mahākhyā ca balākhyā maṇicandrikā // KubjT_24.81 //

mālinī vidyayā sārdhaṃ ṣaṭkam uttarasaṃjñakam /
ūrdhvataḥ siddhasantānaṃ mitrādau guravāvadhim // KubjT_24.82 //

ādhārīśas tu oṃkāre kuraṅgīśas tu jālake /
cakrīśaḥ pūrṇagiryāyāṃ mathanaṃ kāmarūpake // KubjT_24.83 //

yoginyaś ca yugāś caiva kramaśaḥ samprapūjayet /
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā // KubjT_24.84 //

revatī prathamā ghorā bhaumyā bhīmā mahābalā /
jayā ca vijayā caiva 'jitā caivāparājitā // KubjT_24.85 //

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā /
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī // KubjT_24.86 //
pipīlikā puṣpahārī aśanī śaspahārikā /
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā // KubjT_24.87 //

kādivarṇaiḥ prapūjyaitāḥ svaraiḥ pīṭhādhipās tathā /
siddhakramam idaṃ devi siddhamātṭḥ prapūjayet // KubjT_24.88 //

gopanīyaṃ prayatnena yadīcchec chirajīvitam /
na deyaṃ duṣṭabuddhīnām ity ājñā pārameśvarī // KubjT_24.89 //

pūjanīyaṃ prayatnena nit yam eva na saṃśayaḥ /
yogācārasamo yogī mānasaṃ samprapūjayet // KubjT_24.90 //

trikālam ekakālaṃ vā ṣoḍhānyāsaprapūrvakam /
ṣaṭprakāram idaṃ devi trisandhyaṃ samprapūjayet // KubjT_24.91 //

svaraiḥ ṣoḍaśabhir devyaḥ siddhāś caiva prapūjayet // KubjT_24.92 //

pīṭhaṃ pīṭheśvarīm īśaṃ pīṭhādhipasapālakam /
nāthadevyā samāyuktaṃ siddhadevyānvitaṃ yajet // KubjT_24.93 //

pañcamaṃ pīṭhamadhyasthaṃ devīcatuṣṭayānvitam /
siddhaiś caturbhiḥ saṃyuktaṃ pūjayet samanukramāt // KubjT_24.94 //

ṣaḍaṅgabhogasaṃsthānaṃ paṅkti ratnaṃ ca pañcakam /
guhyaṣaṭkaṃ tathā ḍādi sthānaṣaṭkam ataḥ param // KubjT_24.95 //

yoginīṣaṭkam etad dhi pañcakaṃ ca tataḥ punaḥ /
kṣetrāṣṭa-m-aṣṭakaṃ caiva aṣṭakaṃ ca catuṣṭayam // KubjT_24.96 //

ṣaṭkam anyat tato bāhye pūjanīyaṃ prayatnataḥ /
yo vetti yogyatā tasya anyathā nāmadhārakaḥ // KubjT_24.97 //

ṣoḍhānyāsaṃ tataḥ paścād vācanīyaṃ prayatnataḥ /
svabhrā caiva nirabhrā ca bhūcarī khecarī tathā // KubjT_24.98 //

gocarī gaṇamukhyā ca yoginyaḥ ṣaṭ kule sthitāḥ /
sūkṣmā caiva susūkṣmā ca antimāmṛta-m-antimā // KubjT_24.99 //

kāmarūpāditaḥ kṛtvā yoginyaḥ siddhasaṃyutāḥ /
kamalā barbarā caiva mahāntārī tṛtīyakā // KubjT_24.100 //

laghvinī ca caturthī syād bimbākhyā vṛddhapañcakam /
raktākhyā ca karālākhyā caṇḍā ucchuṣmasaṃjñikā // KubjT_24.101 //

khaṇḍikā pañcamī jñeyā pañca devyā udāhṛtāḥ /
mātaṅgī ca pulindā ca śabarī campakā tathā // KubjT_24.102 //

madhyataḥ kubjanāmā tu ratnabhūṣaṇabhūṣitā /
viśuddhānāhataṃ caiva tathā ca maṇipūrakam // KubjT_24.103 //

svādhiṣṭhānaṃ tathādhāraṃ pañcaratnaṃ prapūjayet /
ṣoḍhānyāsasya tattvajño anyathā ca vilomakṛt // KubjT_24.104 //

pūjyapūjakadigbhāge kramaśuddhikrameṇa tu /
sa ca yogyo 'nvayī śiṣyo anyathā nāmadhārakaḥ // KubjT_24.105 //

gandhaiś ca vividhaiḥ puṣpair javābandhūkapāṭalaiḥ /
karavīrakubjakuṇḍaiś ca jātīmallikacampakaiḥ // KubjT_24.106 //

saivalyotpalayūthībhiḥ sindūraiḥ kiṃśukais tathā /
ebhiś ca bahubhiś cānyaiḥ sugandhair dhūpaguggulaiḥ // KubjT_24.107 //

vāmāmṛtādibhir dravyaiḥ kuṇḍagolodbhavais tathā /
pañcāmṛtais tathā cānyair aliphalgusamanvitaiḥ // KubjT_24.108 //

mahāpiśitadhūpais tu nālājair dīpakaiḥ saha /
evaṃ kuryād vidhānena arcanaṃ vidhipūrvakam // KubjT_24.109 //

mahāśaṅkhārghapātreṇa arghaṃ dattvā yathākramam /
tasyāpi pūrvato devi maṇḍalānāṃ catuṣṭayam // KubjT_24.110 //

pītapuṣpaiḥ samabhyarcya ekaikasya krameṇa tu /
punar dakṣiṇato devi catvāraḥ kṛṣṇapuṣpakaiḥ // KubjT_24.111 //

uttare caiva catvāri raktapuṣpaiḥ prapūjayet /
catvāraḥ paścime devi śvetapuṣpaiḥ prapūjayet // KubjT_24.112 //
praṇāmaḥ kriyate paścād aṣṭāṅgaṃ mānasena tu /
stotraṃ paścāt prakurvīta tac ca devi vadāmy ah am // KubjT_24.113 //

namo 'stu te mahāmāye sūkṣmadehe parāpare /
ekākini viśuddhātme nādākhye bindumālini // KubjT_24.114 //

adehāc ca samutpanne acale viśvadhāriṇi /
mahākuṇḍalinī nitye haṃsamadhye vyavasthite // KubjT_24.115 //

somasūryāgnimadhyasthe vyomavyāpī parāpare /
oṃkāravigrahāvasthe hakārārdhārdhadhāriṇi // KubjT_24.116 //

vālāgraśatadhāsūkṣme anante cākṣaye 'vyaye /
hakārārdhakalādhāre padmakiñjalkam āśrite // KubjT_24.117 //

sakalākhye mahāmāye varade lokapūjite /
ekaikanāḍimadhyasthe marma-m-ekaikabhedini // KubjT_24.118 //

aṣṭatriṃśatkalā devi bhedini brahmarandhrage /
brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāsivaḥ // KubjT_24.119 //

ete pañca mahāpretāḥ pādamūle vyavasthitāḥ /
trailokyajananī devi namas te śaktirūpiṇī // KubjT_24.120 //

iḍāpiṅgalamadhyasthe mṛṇālatanturūpiṇi /
bindumadhyagate devi kuṭile cārdhacandrike // KubjT_24.121 //

tuṣārakaṇikābhāse dvādaśāntāvalambini /
umākhye hṛdgate gauri dvādaśādityavarcase // KubjT_24.122 //

śūnye śūnyāntarāvasthe haṃsākhye prāṇadhāriṇi /
lambākhye parame devi dakṣiṇottaragāmini // KubjT_24.123 //

nāsāgre tu samuttīrṇe madhyasūtrapravāhini /
hṛllekhe paramānande tālumūrdhni vyavasthite // KubjT_24.124 //

nādaghaṇṭikasaṅghṛṣṭe guṇāṣṭakasamanvite /
sthūlasūkṣme tu saṅkṣubdhe dharmādharmapuṭadvaye // KubjT_24.125 //
kāryakāraṇakartṛtve triśūnye nādavigrahe /
parāparapare śuddhe caitanye śāśvate dhruve // KubjT_24.126 //

sarvavarṇadharī devi guhyatattveti viśrute /
aśarīre mahābhāge saṃsārārṇavatāriṇi // KubjT_24.127 //

jayā ca vijayā caiva jayantī cāparājitā- /
tumburubījamadhyasthe namas te pāpamocani // KubjT_24.128 //

bandhamokṣakarī devi ṣoḍaśānte vyavasthite /
bhrāmaṇī śaktiśūlena mahāvyūhasamanvite // KubjT_24.129 //

bhramaṇi bhrāmaṇī gauri māyāyantrapravāhini /
svacchandabhairavī devi krodha-unmattabhairavi // KubjT_24.130 //

pañcāśadvarṇarūpasthe tvayā rudrāḥ prakīrtitāḥ /
amṛtākhye ruruś caṇḍe namas te jñānabhairavi // KubjT_24.131 //

daṃṣṭrotkaṭe vidyujjihve tārakākṣi bhayānake /
namāmi devadeveśi aghore ghorarūpiṇi // KubjT_24.132 //

jvālāmukhī vegavatī umādevi sarasvati /
haṃsasvarodvahe devi gomukhi śaktimālini // KubjT_24.133 //

kroṣṭuke subhage devi durge kātyāyanī tathā /
nityaklinnāsamākhyāte rakte ekākṣare pare // KubjT_24.134 //

brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā /
vārāhī caiva māhendrī cāmuṇḍā tv abhayānanā // KubjT_24.135 //

yogeśī tvaṃ hi deveśi kulāṣṭakavibhūṣite /
aindrī caiva tu āgneyī yāmyā nairṛtyavāruṇī // KubjT_24.136 //

vāyavyā caiva kauberī īśānī samudāhṛtā /
prayāgā varuṇā kollā aṭṭahāsā jayantikā // KubjT_24.137 //

caritrekāmrake caiva devikoṭṭaṃ tu cāṣṭadhā /
tathā kālī umā devī devadūti namo 'stu te // KubjT_24.138 //
bhadrakāli mahādevi carmamuṇḍe bhayāvahe /
mahocchuṣme mahāśānte namas te śaktirūpiṇi // KubjT_24.139 //

bhūr bhuvaḥ sveti svāhānte dayāṃ nāthe kuruṣva me /
jñānārthino mahāmāye etad icchāmi veditum // KubjT_24.140 //

yas tv idaṃ paṭhate stotraṃ trisandhyaṃ caiva mānavaḥ /
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ // KubjT_24.141 //

iti śivaśaktisamarasamahāmāyāstavaḥ samāptaḥ

*************************************************************************



śrīkubjikā uvāca

kulajānāṃ maheśāna pavitrārohaṇaṃ katham /
kasmin kāle kathaṃ kāryaṃ kimarthaṃ vada me prabho // KubjT_24.142 //


śrībhairava uvāca

purā devāsurair devi kṣīrodo mathito yadā /
tatra netro mahābhāge kaśyapasya suto balī // KubjT_24.143 //

manthāne yojito bhadre viṣanidrāvimūrchitaḥ /
na śaknoti talasyānte varṣāsu vasituṃ yadā // KubjT_24.144 //

tenāhaṃ rādhito devi pavitreṇa mahātmanā /
divyaṃ varṣasahasraṃ tu vāyubhakṣo mahābalaḥ // KubjT_24.145 //

tuṣṭo 'haṃ tasya deveśi kiṃ kartavyaṃ puroditam /
tato 'sau daṇḍavad bhūmau mama pādāgrataḥ sthitaḥ // KubjT_24.146 //

prāvṛṭkāle na śaknomi talānte vasituṃ hara /
tataḥ so 'pi mayā devi karābhyāṃ gṛhya bhūtalāt // KubjT_24.147 //

śirasā dhārito devi jaṭājūṭe varānane /
tataḥ sarvais tu deveśi śirasā dhāritaḥ śuciḥ // KubjT_24.148 //

daśakoṭis tu pūjānāṃ pavitrārohaṇe samā /
vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanam eva ca // KubjT_24.149 //

harate nāgarājas tu vinā devi pavitrakāt /
vṛthā pariśramas tasya yo na kuryāt pavitrakam // KubjT_24.150 //

tasmāt sarvaprayatnena kartavyaṃ kulajaiḥ priye /
āṣāḍhe śuklapakṣe tu mithunasthe divākare // KubjT_24.151 //

tadālābhe prakartavyaṃ karkaṭasthe divākare /
avirodhena kartavyaṃ yāvat syāt tulapūrṇimā // KubjT_24.152 //

sauvarṇaṃ tu kṛtaṃ sūtraṃ sūkṣmaṃ tu triguṇīkṛtam /
tatra tantuśataṃ proktaṃ granthipādaṃ guror matam // KubjT_24.153 //

pūjyasya dvyadhikaṃ kāryaṃ pratipūjye caturādhikam /
saptādhikaṃ śivasyoktaṃ yogeśīnāṃ ṣaḍuttaram // KubjT_24.154 //

vidyāpīṭhasya sarvasya kuryāt tac ca ṣaḍuttaram /
pādukānāṃ prakartavyaṃ śatam aṣṭādhikaṃ priye // KubjT_24.155 //

aṣṭatriṃśac ca granthyo vai pañcāśad vā vikalpanā /
aṣṭādhikaṃ guror uktaṃ vaṭukasya tathā bhavet // KubjT_24.156 //

athavā rājataṃ sūtram abhāvād vastrajaṃ bhavet /
śuklasūtraṃ samādāya triguṇaṃ triguṇīkṛtam // KubjT_24.157 //

tena tantuśataṃ kuryād aṣṭādhikaṃ mahātape /
śrīkaṇṭhādi caturviṃśair ajeśādyais tu ṣoḍaśa // KubjT_24.158 //

aṣṭābhiś ca mahākālair vidyāmātā catuṣṭayam /
ṣaṭtantu ḍādiṣaṭkasya kulāṣṭe cāṣṭatantukam // KubjT_24.159 //

granthayaś ca yathāśobhā yathāśaktyā pavitrakam /
gorocanā prakartavyā athavā kuṅkumena tu // KubjT_24.160 //
evaṃ niṣpādayitvā tu yāgaṃ kṛtvā varānane /
dātavyaṃ bhaktiyuktena pūjānte tu pavitrakam // KubjT_24.161 //

gītaṃ nṛtyaṃ prakartavyaṃ sa evātra varānane /
hindolaṃ vātha kartavyaṃ mandatārayutena tu // KubjT_24.162 //

prāptāḥ samayino ye tu te pūjyās tu prayatnataḥ /
tat sarvaṃ tu prakartavyaṃ cāturmāsyaṃ varānane // KubjT_24.163 //

saptavāsaram evaṃ tu trīṇi vā ekam eva vā /
vīrakrīḍākṛte devi sampannaṃ bhavate priye // KubjT_24.164 //

tat pavitraṃ varārohe kṛtvā caiva kṣamāpayet /
bahuyajñaphalaṃ devi bahutīrthaphalaṃ tathā // KubjT_24.165 //

dānadharmasya deveśi kalāṃ nārghanti ṣoḍaśīm /
pavitraṃ paramaṃ puṇyaṃ sarvadoṣavivarjitam // KubjT_24.166 //

tena kāryam idaṃ devi kulajais tu varānane /
laṅghanaṃ samayānāṃ tu karma vidhivinākṛtam // KubjT_24.167 //

te doṣā nāśam āyānti pavitreṇa varānane /
varṣe varṣe prakartavyaṃ yathāvibhavavistarāt // KubjT_24.168 //

kāśaiḥ kuśaiḥ prakartavyaṃ bhaktiyuktena bhairavi /
vittaśāṭhyaṃ na kartavyam ihaiva tu kulāgame // KubjT_24.169 //

śāṭhyena yat kṛtaṃ karma na tat siddhipadaṃ bhavet /
evaṃ jñātvā varārohe vittaśāṭhyaṃ na kārayet // KubjT_24.170 //

tadgrahaś ca tathā pūjā pavitrārohaṇaṃ param /
etat sarvaṃ samākhyātaṃ kim anyat paripṛcchasi // KubjT_24.171 //

iti kulālikāmnāye śrīkubjikāmate tadgrahapūjāpavitrārohaṇaṃ nama caturviṃśatimaḥ paṭalaḥ

*************************************************************************


%%next 26 verses introducing chapter 25
%%(maṇḍalavidhāna) only in EJT
%%from appendix 4


śrīdevy uvāca

maṇḍalānāṃ vidhānaṃ tu prasādaṃ kuru bhairava /
yena jānāmy ahaṃ deva kathayasva vidhānataḥ // KubjT_25.0*1 //


śrībhairava uvāca

sāraṃ maṇḍalam ākhyātaṃ phalaṃ sāraṃ parāparam /
lāti yasmād yamātītaṃ maṇḍalaṃ tena kīrtitam // KubjT_25.0*2 //

makāre mātaraḥ sarvā ḍakāre ḍāmarīgaṇam /
lakāre lākinīvargaṃ maṇḍalaṃ tena cocyate // KubjT_25.0*3 //

makāre nit yam ātmānaṃ ḍakāre khecarīgaṇam /
lakāre bhūcarīvargo maṇḍalaṃ tena kīrtitam // KubjT_25.0*4 //

makāre ' nāma yo devo ḍakāre śaktir iṣyate /
lakāre ṣaḍvidhā sṛṣṭir maṇḍalaṃ tena kīrtitam // KubjT_25.0*5 //

makāraṃ śivatattvaṃ ca vidyātattvaṃ ḍakāragam /
lakāram ātmatattvaṃ tu kīrtitaṃ tena maṇḍalam // KubjT_25.0*6 //

makāre tu śivaṃ vidyād ḍakāre parameśvarī /
lakāre saptakoṭyas tu mantrāṇāṃ parikīrtitam // KubjT_25.0*7 //

makāre kāraṇāḥ pañca ḍakāre tu parāparā /
lakāre aparāḥ pañca tena maṇḍala kīrtitam // KubjT_25.0*8 //

brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ /
ucyate maṇḍalenaite tena maṇḍalam ucyate // KubjT_25.0*9 //

sarve grahāś ca dikpālā nāgā vai bhairavādayaḥ /
tiṣṭhanti maṇḍale līnāḥ sarvādhikyam ato punaḥ // KubjT_25.0*10 //

anantādyāḥ śivāntādhvā ṣaḍvidhaḥ samprakīrtitaḥ /
āste maṇḍalake so hi maṇḍalaṃ vyāpakaṃ tataḥ // KubjT_25.0*11 //

sarvavyāpitayā nānyo maṇḍalābhyadhiko yataḥ /
tena maṇḍalam abhyarcya[ṃ] bhuktimuktiphalārthibhiḥ // KubjT_25.0*12 //

itīṣṭaṃ maṇḍalādhyāyaṃ nirdiṣṭaṃ kubjikāmate /
kuryāt pradakṣiṇaṃ devi apasavye visarjanam // KubjT_25.0*13 //

śrīmatasyāgrato devi tad evaṃ gurusannidhau /
suprasiddhāṃ tato jyeṣṭhāṃ suparīkṣya prayatnataḥ // KubjT_25.0*14 //

saptāviṃśatibhir bhedaiḥ praśnam etat kramāgatam /
ṣaṭprakāratrayaś cājñā yeṣāṃ tīvrāvalokanam // KubjT_25.0*15 //

subhaktā vatsalāḥ śāntā dambhamāyāvivarjitāḥ /
teṣāṃ maṇḍalakaṃ kuryād anyathā tu vilomakṛt // KubjT_25.0*16 //

tasya pūjākramaś cāyaṃ jānunā bhūmisaṃsthitaḥ /
vidhāya mārjanī śuddhe prokṣite caiva bhūtale // KubjT_25.0*17 //

dakṣahastatalaṃ bhrāmyaṃ maṇḍalaṃ vārinirmitam /
supuṣpaprakarair yuktaṃ vilipya candanādibhiḥ // KubjT_25.0*18 //

tridhā tad yāgavidhinā dattvārghaṃ dravyasaṃyutam /
śiṣyo 'sya gandhadhūpādyaiḥ pūjāṃ kṛtvā purātmanaḥ // KubjT_25.0*19 //

sadvidhānasamāyuktaṃ tad abhyarcya samantataḥ /
gurupādāmbhujau bhaktyā stutvā stotrādibhiḥ kramāt // KubjT_25.0*20 //

paścāt triḥśuddhayā bhaktyā praṇamya tadanujñayā /
utthāya śirasā dhāryaṃ bhuktimuktiphalārthinā // KubjT_25.0*21 //

gurupādasthapuṣpaṃ tu kāryaṃ śisyeṇa sādarāt /
nīrājanaṃ subhaktyātha śubhavastunivedanam // KubjT_25.0*22 //

dūrāt karoti paryāyāt pārśvastho hi ca parvasu /
svāminaṃ praṇamed bhaktyā ity ājñā pārameśvarī // KubjT_25.0*23 //

puṣpāghrāya visarjyeta nītvā nāsam apuṣpatā /
vidhānaṃ maṇḍalasyoktaṃ svāmipūjāvidhikramaḥ // KubjT_25.0*24 //

kramaṃ kuryād idaṃ bhaktyā yaḥ śiṣyaḥ kubjikāmate /
svāmipādaprasādena divyājñāṃ labhate punaḥ // KubjT_25.0*25 //

etan maṇḍalam ākhyātaṃ yathārthaṃ tu mayā tava /
idānīṃ brūhi deveśi kim anyaṃ kathayāmi te // KubjT_25.0*26 //

%%end of maṇḍalavidhāna insertion


*****************************************************************


śrīkubjikā uvāca

pañcātmānaḥ kathaṃ deva saṃsthitaḥ katamaḥ śivaḥ /
kinniyogaratā deva kimpramāṇaṃ vyavasthitāḥ // KubjT_25.1 //


śrībhairava uvāca

atyantanipunaṃ devi pṛcchase guṇavistaram /
savismayakaraṃ bhadre kathayāmy anupūrvaśaḥ // KubjT_25.2 //

paraḥ parāparaḥ siddhaḥ prasiddhaḥ pudgalātmakaḥ /
sthānanirdeśato vakṣye śṛṇu tvaṃ varavarṇini // KubjT_25.3 //

śatakoṭipramāṇena paro hy ātmā vyavasthitaḥ /
ṣaṇnavatyeva koṭīnāṃ vijñeyas tu parāparaḥ // KubjT_25.4 //

caturāśītipramāṇena siddho hy ātmā vyavasthitaḥ /
ṣaṭtriṃśatkoṭimadhyasthaḥ prasiddhaḥ kāraṇeśvaraḥ // KubjT_25.5 //

catvāriṃśāṣṭamānena saṃsthitaḥ pudgalātmakaḥ /
laḍahaiva sa vijñeyaḥ parāparavibhāgaśaḥ // KubjT_25.6 //

prasiddhakandharārūḍhaḥ siddhasārathināhataḥ /
sa yāti nīyate yatra parāparanirīkṣaṇāt // KubjT_25.7 //

paramāṇusamādiṣṭaḥ karmavṛttau niyāmitaḥ /
vāmādipathamārgeṇa prakṛtyarthabharālasaḥ // KubjT_25.8 //

prakṛtyākrāntaśakaṭo bhajyate mriyate gavi /
rodate sārathis tatra paśyate tu parāparaḥ // KubjT_25.9 //

vāmādipatham ārūḍho nadyāmbhodhisaritsaraiḥ /
yāti mad hyena teṣāṃ vai pasyate varṣaṇādikam // KubjT_25.10 //

yānakrīḍāṃ ca paśyeta kaphākrāntabharo yadi /
pudgalātmā vrajet tatra siddhasārathineritaḥ // KubjT_25.11 //

pittadravyabharākrānto jyeṣṭhāpathi niyojitaḥ /
jvālāvalīḍhamadhye tu jvalantaikapure 'pi vā // KubjT_25.12 //

kṣutpipāsābhibhūtas tu caurā gṛhṇanti tatpathe /
kopasaṅgrāmasaṃrambhaṃ striyāliṅganacumbanam // KubjT_25.13 //

rājyopadravam etad dhi paradārasamākulam /
sārathis tu bhavet tatra vadhyate māryate tu saḥ // KubjT_25.14 //

parāparo rudaty āśu paraḥ paśyati tatra vai /
yāty anekavidhopāyaiḥ jyeṣṭhāpathasamāśritaḥ // KubjT_25.15 //

kaphapittabharākrānto vātākrānto yathā punaḥ /
pathi raudre niyukto 'yaṃ yāty asau khecarāmukhaḥ // KubjT_25.16 //

svargapātālalokāntaṃ piśācabhuvanāni ca /
vidyādharapuraṃ paśyet puṣpitaṃ vanakānanam // KubjT_25.17 //

yoginīcakramelāpaṃ nṛtyagītaravākulam /
rājyābhiṣekam āpannaṃ chattrotkṣepitacāmaram // KubjT_25.18 //
vātapittabharākrāntaḥ pudgalātmā pathi sthitaḥ /
paśyate sārathiḥ sarvaṃ bhuñjate tu parāparaḥ // KubjT_25.19 //

atha vātabharākrānto yāti nīyati dūrataḥ /
santrāsitas tu ravinā viṣamaḥ samaparvatam // KubjT_25.20 //

khañjamāno 'py asau yatnād bhajyate mriyate tu saḥ /
atha vātakaphākrāntaḥ parasārathineritaḥ // KubjT_25.21 //

sarpavyāghravṛkākīrṇaṃ mārgaṃ paśyati sarvathā /
khādyate cāpy asau sarpair mriyate nīyate 'pi vā // KubjT_25.22 //

evaṃ pudgala-ātmā vai prasiddhaskandham āśritaḥ /
siddhasārathinā yuktaḥ parāparavaśānugaḥ // KubjT_25.23 //

prerito 'sau parātmānā krīḍate sa carācaram /
kathitaṃ sarahasyaṃ tu parātmānirṇayaṃ sphuṭam // KubjT_25.24 //

yan na kasyacid ākhyātaṃ bhrāntirūpaṃ jagasya ca /
śrīmataṃ ye na vindanti bhrāntis teṣāṃ pade pade // KubjT_25.25 //

parākāśe paro hy ātmā mantrākāśe parāparaḥ /
śaktyākāśe susiddhas tu padabhāve prasiddhadhīḥ // KubjT_25.26 //

bhūtākāśapathe saṃsthaḥ pudgalātmā nakiñcanaḥ /
pañcaite śambhunādiṣṭāḥ śambhuḥ sarvatra samarasaḥ // KubjT_25.27 //

ṣaṣṭhanāthaḥ paraḥ sākṣāt sarvajñaḥ sa parāparaḥ /
alakṣaṇam asaṃjño 'sau prasādāc chambhuvas tu saḥ // KubjT_25.28 //


śrīkubjikā uvāca

anujñāto 'bhiṣiktas tu vīro vīratvam icchatā /
cared vidyāvrataṃ mantrī yathā tat kathayasva me // KubjT_25.29 //


śrībhairava uvāca
śṛṇu devi pravakṣyāmi vidyāyā vratam uttamam /
jaṭī muṇḍī śikhī bhasmī brahmacārī tu snātakaḥ ll // KubjT_25.30 //

vratastho 'py avratastho vā sarvāvastho 'tha siddhidaḥ /
pañcamudrādharo vāpi bhasmaniṣṭho digambaraḥ // KubjT_25.31 //

cīravalkaladhārī vā sarvābharaṇabhūṣitaḥ /
malīmaso 'tha śuklo vā vastrābharaṇabhūṣitaḥ // KubjT_25.32 //

yena yena hi veṣeṇa vartate sādhakottamaḥ /
tat tad eva vrataṃ proktam iti śāstrasya niścayaḥ // KubjT_25.33 //

yad yad ābharaṇaṃ tasya yaṃ vā vadati vācayā /
sā caryā kathitā tasya mantrāś caiva na saṃśayaḥ // KubjT_25.34 //

vidyā nāma parā śaktir dvibhir bhedair vyavasthitā /
cicchaktirahitādhiṣṭhā avarṇā varṇagā śubhā // KubjT_25.35 //

vindate varṇagā yena tena vidyāvrataṃ priye /
cīrṇacaryā jagat sarvaṃ varṇāvarṇair vyavasthitam // KubjT_25.36 //

vrataṃ bhāvam iti proktaṃ tena vidyāvrataṃ smṛtam /
cic cinoti vida jñāne cicchaktipratibodhakam // KubjT_25.37 //

avarṇaṃ raktavat piṇḍaṃ vidyāmantrātmavigraham /
paśyanti ca vratāsaktāś cīrṇavidyā sa ucyate // KubjT_25.38 //

saptakoṭisahasrāṇāṃ vidyānām aprameyataḥ /
cicchaktibodhanaṃ yasmād avarṇā varṇatāṃ gatā // KubjT_25.39 //

ekā eva parā proktā vidyārūpā tu kuṇḍalī /
tena devi vrataṃ proktaṃ vidyāyāvaraṇaṃ śubham // KubjT_25.40 //

vidyāmārge cared yas tu śāstradṛṣṭena karmaṇā /
dhyānaṃ pūjā japo homaḥ samayānāṃ prapālanam // KubjT_25.41 //

etad vidyāvrataṃ proktaṃ nānyathā vīranāyike /
vidyā jñeyā tu yonisthā carate dvādaśāntagam // KubjT_25.42 //
vratasthāneṣu sarveṣu tena vidyāvrataṃ priye /
brahmā viṣṇus tathā rudra īśvaras tu sadāśivaḥ // KubjT_25.43 //

ete sthānā vratasyaiva yatra sā carate parā /
taṃ jñātvā paramaṃ sthānaṃ cīrṇavidyāvrato hi saḥ // KubjT_25.44 //

pañcamudrā bhaved devi pañcakāraṇakaṃ tataḥ /
bhūṣito hṛdi tiṣṭheta pañcamudrāvyavasthitaḥ // KubjT_25.45 //

etais tu bhūṣito mantrī paryaṭet kṣetram āśritaḥ /
śmaśāne kānane kūpe udyāne devakule 'pi vā // KubjT_25.46 //

śūnye rājagṛhe mantrī parvatāgre catuṣpathe /
tripathagrāmarathyāsu mahodadhitaṭe tathā // KubjT_25.47 //

nadīsaṅgamatīre vā ekavṛkṣe 'tha kānane /
ekaliṅge tathā ṣaṇḍe kṣetrair vā aṣṭabhiḥ kramāt // KubjT_25.48 //

prayāgā varuṇā kolā bhīmanādā jayantikā /
caritrekāmrakaṃ caiva koṭīvarṣaṃ tathāṣṭamam // KubjT_25.49 //

etais tu paryaṭen mantrī yoginīsiddhim icchatā /
khaṭvāṅgadhāriṇo maunī vegāt paryaṭate sadā // KubjT_25.50 //

ḍamaruṃ pāśakhaṭvāṅgaṃ triśūlaṃ kheṭakaṃ tathā /
nārācā kartarī cakram aṅkuśaṃ muśalaṃ dhanuḥ // KubjT_25.51 //

gadā kaṭṭārikā śaktis tathā daṇḍakamaṇḍalum /
ete tu āyudhāḥ śreṣṭhāś caryākāle tu dhārayet // KubjT_25.52 //

pañcadaivasikaṃ kāryam astrasamkhyā vratottamā /
dvādasāhaṃ caren mantrī pakṣamāsādito 'thavā // KubjT_25.53 //

ṣaṇmāsam athavābdaṃ ca dvirabdaṃ trīṇi-m-eva vā /
catuḥ pañca tathā ṣaṭsu sapta aṣṭa tathāpi vā // KubjT_25.54 //

nava dvipañcakaṃ vātha ekādaśa-m-athāpi vā /
dvādaśābdaṃ caren mantrī brahmaghno 'pi sa sidhyati // KubjT_25.55 //
abda-m-ekena deveśi maṇḍalīkaiḥ prapūjyate /
deśaṃ bhṛtyā[ḥ] puraṃ grāmaṃ samantrī sapurogamaḥ // KubjT_25.56 //

sāntaḥpuravaro rājā vaśyo bhavati śobhane /
dvirabdair yakṣakanyāś ca sidhyanti suranāyike // KubjT_25.57 //

trirabdāt saptapātālā yās tu daityāṅganāḥ śubhāḥ /
paśyate madamattās tu madavibhrāntalocanāḥ // KubjT_25.58 //

mātaṅgamadagāminyo akṣayā yauvanodvahāḥ /
kṣubhyanti sādhakendrasya prāṇān muñcanti tatkṣaṇāt // KubjT_25.59 //

catuḥ pañca tathā ṣaṭsu brahmalokādi sādhayet /
saptame 'bde varārohe rudrāntā yā vyavasthitāḥ // KubjT_25.60 //

sidhyanti sādhakendrasya iti śāstre pracoditāḥ /
aṣṭame īśvarākhyaṃ tu navame tu sadāśivam // KubjT_25.61 //

daśame vidyālayo bhūtvā krīḍate gagane mahān /
daśamaikādaśe devi dvādaśair guṇasaṃyutaḥ // KubjT_25.62 //

aṇimādiguṇair yukto gacchate khecaraiḥ saha /
akṣayo hy ajayo yogī krīḍate sarvagaḥ śubhaḥ // KubjT_25.63 //

vratasthasya phalaṃ hy etat kathitaṃ tu mayā priye /
sāmprataṃ yogamārgeṇa yathā bhavati tac chṛṇu // KubjT_25.64 //

śmaśānaṃ tu gṛhaṃ proktaṃ gṛho dehaḥ prakīrtitaḥ /
aṭate tu aviśrāntaḥ śmaśānagatacetasaḥ // KubjT_25.65 //

kaṃ śarīram iti proktaṃ tasyānte nayate bhṛśam /
paśyate mantrasaṃstho 'pi vāṅmayaṃ sacarācaram // KubjT_25.66 //

kānanaṃ tena cākhyātaṃ kāyānte saṃsthitaṃ priye /
manaḥ kūpaṃ samuddiṣṭaṃ saṅkalpaṃ kurute bahūn // KubjT_25.67 //

tatrādhāro vrajet kṣetrī tena kūpeti viśrutaḥ /
udyato mana nābhistho madhyataḥ sarvajantuṣu // KubjT_25.68 //
neti tat paramaṃ prāptaṃ udyānas tena ucyate /
dadāti satataṃ dehe amṛtaṃ tu nabhogatam // KubjT_25.69 //

kulānte ca cared yena dharmādharmātmabandhanaiḥ /
tena devi samākhyātaṃ dehī devakulaṃ sadā // KubjT_25.70 //

rājā cātmā samuddiṣṭaḥ ṣaṭtriṃśe 'py athavādhvani /
śabdādiguṇabhūyiṣṭho manaḥkoṣṭhagataḥ prabhuḥ // KubjT_25.71 //

tena sthitena tiṣṭhanti tenaiva saha gacchati /
unmanatve sadā yuktaḥ śūnyo mana-m-udāhṛtaḥ // KubjT_25.72 //

śūnyaṃ rājagṛhaṃ tena unmanatve sadā priye /
parvataṃ guruvaktraṃ tu tasyāgram avalambayet // KubjT_25.73 //

parvatāgraṃ smṛtaṃ tena paryāyena surārcite /
catuṣpathaṃ bhaved devi vāmā jyeṣṭhā ca raudrikā // KubjT_25.74 //

ambikāyā samāyuktam aṭanaṃ pudgalātmakam /
catuṣkaṃ tena cākhyātaṃ patham etad udāhṛtam // KubjT_25.75 //

pathaṃ nāḍītrayaṃ proktam iḍādyā tu kuleśvari /
tripathastho-r-aṭen nityaṃ kurute gati-r-āgatim // KubjT_25.76 //

tripathasthaikabhāvastho yaḥ karoti sa sidhyati /
grāmaṃ deham iti proktam ātmā deham iti smṛtaḥ // KubjT_25.77 //

ālayaḥ sarvasattvānāṃ sukhaduḥkhaparāparaḥ /
gacchate adha ūrdhvaṃ tu rathyādhāro jagatpatiḥ // KubjT_25.78 //

tena rathyā smṛtā nāḍī brahmādyā ātmanaś ca tu /
taṭaṃ tīraṃ samākhyātaṃ sindhūccāraṃ nigadyate // KubjT_25.79 //

duḥkhānte tu layātītaṃ taṭam udadhisaṃjñakam /
vācānte vyāpinaṃ devaṃ śivaṃ paramakāraṇam // KubjT_25.80 //

tiṣṭhate satataṃ mantrī tatra caryā prakāśitā /
nadate cāntarādhārā parā kuṇḍalinī tu yā // KubjT_25.81 //
sā nadī oghabhūtā tu vyomārṇe vahate sadā /
saṅgamaṃ parayā yuktam unmanāyāḥ prakīrtitam // KubjT_25.82 //
saṅgamaṃ tena cākhyātaṃ nadī tu samudāhṛtā /
tīraṃ tu samavāyinyā vibhvīyā sā parā kalā // KubjT_25.83 //

tadātīto bhaved vyāpī nadyās tīram udāhṛtam /
ekavṛkṣaṃ samākhyātam ekā śaktir ihocyate // KubjT_25.84 //

vṛkṣam indriyam ākhyātaṃ vṛkṣaṃ śaktir iti smṛtā /
kṣayaṃ gatā pare vyomni amanaske nirāmaye // KubjT_25.85 //

tena devi mayā proktam ekavṛkṣas tu caryayā /
ekam eva paraṃ tattvaṃ liṅgādhāraṃ vibhuṃ priye // KubjT_25.86 //

paryaṭe[t] tu divā rātrau aviśrāntaḥ punaḥ punaḥ /
ekaliṅgaṃ samākhyātaṃ ṣaṇḍaṃ tu kathayāmi te // KubjT_25.87 //

hṛdayaṃ tu saraḥ proktaṃ padmaṃ vai aṣṭapattrakam /
udānena tu deveśi vikāśe tu ravis tu saḥ // KubjT_25.88 //

sevyate pudgalālīnaṃ sarojaṃ hṛdayātmakam /
ramate tatra haṃsākhyaḥ śaktir ādyā manonmanī // KubjT_25.89 //

taṃ ṣaṇḍaṃ kathitaṃ śāstre kṣetrāṇi kathayāmi te /
kṣetraṃ nāma paraṃ śāntaṃ śarīraṃ tattvasaṃyutam // KubjT_25.90 //

kṣetrajño aṭate nityaṃ sthānāṣṭakagatisthitaḥ /
tenedaṃ kathitaṃ devi kṣetrāṣṭakam udāhṛtam // KubjT_25.91 //

ye pīṭhās te bhavet kṣetrāḥ kṣetrāḥ pīṭhā udāhṛtāḥ /
nāmaparyāyasaṃjñā tu śāstre śāstre pṛthak pṛthak // KubjT_25.92 //

prayāgaṃ nābhisaṃsthaṃ tu varuṇā hṛtpradeśataḥ /
kolāgiryaṃ tu kaṇṭhasthaṃ bhīmanādaṃ ca tāluke // KubjT_25.93 //

bindusthāne jayantyākhyaṃ nādākhye tu caritrakam /
ekāmraṃ śaktimadhye tu jñātavyaṃ viditātmakaiḥ // KubjT_25.94 //
guruvaktragataṃ proktaṃ koṭīvarṣaṃ tu cāṣṭamam /
ete sthānā mayā proktā adhyātmaṃ pudgalāśritāḥ // KubjT_25.95 //

aṭate satataṃ yena hṛccakrasthaḥ sanātanaḥ /
yāvad evaṃ na vindec ca pīṭham adhyātmikaṃ priye // KubjT_25.96 //

tāvat tasya kutaḥ siddhir aṭato 'pi jagattrayam /
bahirantarabhāvaṃ tu antarambahiraṅgayoḥ // KubjT_25.97 //

lokapravṛttihetvarthe bahiḥpīṭhāḥ prakīrtitāḥ /
antaraṅgaṃ yadā śuddhaṃ paśyate manasā priye // KubjT_25.98 //

tadā paśyati bāhye tu sūkṣmarūpā gabhastayaḥ /
melakaṃ ca prayacchanti caruṃ vā pāśavīṃ vidhim // KubjT_25.99 //

sampradāyaṃ prayacchanti sthānaṃ vā kathayanty api /
aśuddhena tu bhāvena paryaṭet pṛthivīṃ yadi // KubjT_25.100 //

na tasya darśanaṃ devi dadate manasā kvacit /
paśyann api ca deveśi paśyanto 'pi na paśyati // KubjT_25.101 //

saṅkīrṇalakṣaṇā devyo miśrā jñātuṃ na śakyate /
prabhāvo 'syāḥ samuddiṣṭo vinā tāsām anugrahāt // KubjT_25.102 //

grāme grāme tathāraṇye nagare catvare pure /
kheṭake caiva sandohe pīṭhakṣetre vane tathā // KubjT_25.103 //

udyānopavane caiva pūrvam ukte tathaiva ca /
deśe deśe 'bhijāyante jñānarūpā gabhastayaḥ // KubjT_25.104 //

pārthivācaraṇe proktā āpe teje tathānile /
ākāśe caiva suśroṇi tāsāṃ saṅkhyā na vidyate // KubjT_25.105 //

pīṭhāśrayavibhāgena utpadyante hy anekadhā /
khānapānaratā nityaṃ krīḍante cāntyajeṣv api // KubjT_25.106 //

tena devi mayā proktāḥ pīṭhā bāhyasvarūpataḥ /
veśyāgṛhaṃ prayāgākhyaṃ varuṇā sauṇḍikī viduḥ // KubjT_25.107 //
kaivartikī bhavet kollā aṭṭahāsaṃ tu khaṭṭakī /
jayantī kandukī vidyāc caritraṃ rajakīgṛham // KubjT_25.108 //

ekāmrakaṃ bhavec chippī koṭākhyeti ca kauṣaṭī /
purasthitāni kṣetrāṇi jñānātmā lakṣayet tu tā[ḥ] // KubjT_25.109 //

bāhyataḥ kathito bhedo gṛhasthaṃ śṛṇu sāmpratam /
prayāgaṃ madhyadeśe tu varuṇā dvāram āsritā // KubjT_25.110 //

kolāpuraṃ tu kañjinyāṃ cullī caivāṭṭahāsakam /
caritraṃ peṣaṇī jñeyā ekāmraṃ kaṇḍanī smṛtā // KubjT_25.111 //

devikoṭṭaṃ gharaṭṭaṃ ca upakṣetrāṇy ataḥ sṛṇu /
vardhamānī-m-upālambhī dehalyā muṣalaṃ tathā // KubjT_25.112 //

khaṭvā śūrpagharaṭṭaṃ ca vardhamānyāditaḥ kramāt /
pādenaitān na saṃspṛśya yad icchec chriyam ātmanaḥ // KubjT_25.113 //

mārjanīśūrpavātaṃ vā dūrataḥ parivarjayet /
vātāviṣṭāḥ praviśyanti chidraṃ matvā tu sādhake // KubjT_25.114 //

vighnāni siddhayoginyaḥ śreyaṃ gṛhṇanty ato 'rthataḥ /
kaṇikā śiravākhyaṃ tu kālikālālayaṃ śivam // KubjT_25.115 //

kālañjaraṃ mahākālaṃ kṣetrasaṃsthānam āśritaḥ /
pīṭhopapīṭhasandohaṃ purasthaṃ gṛhadehagam // KubjT_25.116 //

jñātavyaṃ cumbakenaiva bhuktimuktiphalapradam /
bāhyataḥ kathitā hy evaṃ pīṭhāḥ kṣetrās tu suvrate // KubjT_25.117 //

paryaṭed eṣu sthāneṣu pūjanīyāḥ sadā budhaiḥ /
bhakṣyabhojyānnapānaiś ca tarpayen mantravit sadā // KubjT_25.118 //

eteṣāṃ saṃsthitis teṣāṃ yoginām aprameyatā /
bhavantīha na sandeho varadāḥ sādhakasya tu // KubjT_25.119 //

tarpitāḥ pūjitā devyaḥ sādhakasya dadanti hi /
ṣaṇmāsād yuktamārgasya samayavratapālake // KubjT_25.120 //
mantavyaṃ sādhakendreṇa toṣayitvā guruṃ priye /
athānyaṃ sampravakṣyāmi paribhāṣāstravādinām // KubjT_25.121 //

adhyātmikaṃ bahiś caiva yathā jñāyanti tattvataḥ /
tathā te kathayiṣyāmi śṛṇuṣvāyatalocane // KubjT_25.122 //

adhyātmaṃ kurute bāhyaṃ vratacaryā tu sādhanam /
evaṃ kṛte bhavet siddhiḥ satyaṃ satyaṃ na saṃśayaḥ // KubjT_25.123 //

khaṭvāṅgaṃ kathayiṣyāmi khagatīkaraṇaṃ param /
āpādatalamūrdhnāntaṃ yathā bhavati tac chṛṇu // KubjT_25.124 //

śirādau sarva-m-aṅgeṣu aṅgapratyaṅgakeṣvapi /
khaṭvāyate tu suśroṇi khaṭvāṅgī tena ucyate // KubjT_25.125 //

maunena vartayen nityaṃ hṛdi gūḍhaṃ parāparam /
tena maunīti vijñeyaḥ sarvabhāveṣu bhāvini // KubjT_25.126 //

vegena paryaṭed dehe aviśrāntaḥ punaḥ punaḥ /
tena vegān mayākhyātam aṭanaṃ pudgalasya tu // KubjT_25.127 //

ḍamarukaṃ pravakṣyāmi yathā śāstre udāhṛtam /
amā nāma parā sūkṣmā kalā cāmṛtavāhinī // KubjT_25.128 //

ātmā sañcarate tasmin rāvaṃ muñcanti binduke /
visargastho mahātmāno vādayet kathayeti ca // KubjT_25.129 //

ḍamarukaṃ smṛtaṃ tena amanaske nirāmaye /
nābhisthā yasya tiṣṭheta māyārūpā tu kuṇḍalī // KubjT_25.130 //

pāśam etad vinirdiṣṭaṃ khaḍgaṃ caivādhunā śṛṇu /
khasthā chinatti pāśāṃs tu visargāstreṇa mohanī // KubjT_25.131 //

khaḍgavan nirmalā yena khagamadhye kuleśvari /
gatā sā brahmasāyujyaṃ ghaṭate śaktir avyayā // KubjT_25.132 //

tena khaḍgam iti proktam āyudhaṃ suranāyike /
ekā eva parā śaktis tripathā cakramaṇḍale // KubjT_25.133 //
vāmā jyeṣṭhā tathā raudrī icchājñānakriyātmikā /
triśūlaṃ tripathaṃ khyātaṃ triśaktim anupūrvaśaḥ // KubjT_25.134 //

kharūpā vyomagā śāntā nirmalā aṭate priye /
kheṭakaṃ tena nāmaṃ tu dvādaśānte vyavasthitam // KubjT_25.135 //

nārā ca śakti-r-uccāraṃ karaṇātmavyavasthitam /
vedhate tu nirodhinyā kāraṇaṃ pañca eva tu // KubjT_25.136 //

tena nārācam ākhyātaṃ paryāyeṇa varānane /
kartarī jñānaśaktis tu yena pāśāñ chinatty asau // KubjT_25.137 //

sā kalā paramā sūkṣmā mantrāṇāṃ bodhanī parā /
kartarī kartṛrūpeṇa jñātavyā sādhakena tu // KubjT_25.138 //

carate dvādaśānte tu kramāt tattvāni muñcati /
cakraved bhramate nit yam aṅkuśasthā parāparā // KubjT_25.139 //

aṅgamaṅgagatā devī bahirantarasaṃsthitā /
kurute satataṃ ceṣṭām āsane śayane tathā // KubjT_25.140 //

dhāvanaṃ valganaṃ rodham aṅkuśasthānam āśritaḥ /
muṣalatve sthito nādo rekhākārordhvagaḥ priye // KubjT_25.141 //

taṃ bhittvā gamanaṃ cordhvaṃ muṣalākhyaṃ sadāśivam /
dhanur lakṣye manākhyaṃ tu yena vedhayate param // KubjT_25.142 //

āpūrya savisargeṇa pareṇa manacakṣuṣā /
karaṇena phaḍantena visargasthena susvane // KubjT_25.143 //

ṛtudvayaviśuddhena kānanāntargatena tu /
anena karaṇāntena kaṭṭārikā parāparā // KubjT_25.144 //

prāpnoti tattvasāyojyaṃ gadayā ca sulocane /
gatā hy ekā parā randhraṃ dadate cāmṛtaṃ śubham // KubjT_25.145 //

gatās tu na nivartante ye gatā gadayā saha /
śaktiḥ śaktisthabhāvena ātmānaṃ nayate sadā // KubjT_25.146 //
tadbhāvayogaviddhas tu śaktinā tu surādhipe /
daṇḍavadṛjurekhā tu nādāntapadam avyayam // KubjT_25.147 //

tena mārgeṇa gantavyaṃ daṇḍadhāreṇa suvrate /
kaṃ śarīram iti khyātaṃ maṇḍalākārasaṃsthitam // KubjT_25.148 //

atrādhvā tu varārohe śodhanīyo manīṣibhiḥ /
kulādyā yā parā śuddhā sarva-adhvahṛdi sthitā // KubjT_25.149 //

tenedaṃ kathitaṃ bhadre kamaṇḍalur iti smṛtaḥ /
ete tu āyudhāḥ sūkṣmāḥ paryāyāt kathitāḥ sphuṭam // KubjT_25.150 //

samayinyagatā sūkṣmā kalā sūkṣmātināyikā /
kathitās tu mayā devi parāparavibhāgaśaḥ // KubjT_25.151 //

bāhyataḥ kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ subham /
antaraṅge tathā hy evaṃ śrūyatāṃ teṣu niścayam // KubjT_25.152 //

mātā duhitā bhaginī sahajā tu tathā ntyajā /
rajakī carmakārī ca mātaṅgī cāgrajanmikā // KubjT_25.153 //

annapānaṃ tathā bhakṣyam ācarec chaktibhiḥ saha /
antyajānāṃ dvijānāṃ ca ekatra carubhojanam // KubjT_25.154 //

kartavyaṃ sādhakenaiva yad icchet siddhim uttamām // KubjT_25.155 //

śrīkubjikā uvāca

kutsitaṃ kathitaṃ deva ayuktaṃ śāstravādinām /
paśūnāṃ yat samākhyātam ācāraṃ parameśvara /
yatīnāṃ tu yadā so hi tad āścaryaṃ mahāprabho // KubjT_25.156 //


śrībhairava uvāca

sādhu devi mahāprājñe praśnam etat sudurlabham /
kathayāmi samāsena tvatprītyā suranāyike // KubjT_25.157 //

māteva saṃsthitā śaktir jagato yonirūpiṇī /
atrotpannaṃ samastaṃ hi vāṅmayaṃ sacarācaram // KubjT_25.158 //

tena māteti vikhyātā kathitā parameśvarī /
udbhavasthā duhitrī tu duhanāt tu jagasya ca // KubjT_25.159 //

duhitrī tu dvitīyā tu bhaginī tv atha-m-ucyate /
bhagarūpā parā sūkṣmā nānyena tu sunirmitā // KubjT_25.160 //

svatotpannā svayaṃ jātā tenoktā sahajā kalā /
antasthā sarvabhūtānāṃ vartate cāntagā parā // KubjT_25.161 //

ante ca saṃsthitā hy ekā antyajā parameśvarī /
rajastamovinirmuktā mahānte rajakī ume // KubjT_25.162 //

carate carmagā yena svaraṅgena tu rañjitā /
carmakārī tu sā caikā mātaṅgī ca tatocyate // KubjT_25.163 //
ātmasthā satataṃ nityaṃ gītasyāntapathe sthitā /
mātaṅgī kathitā dūtī agrajanmī tathocyate // KubjT_25.164 //

sarveṣāṃ caiva śāstrāṇām agrotpannā tu agraṇī /
nānyat tatra bhavet kiñcic chaktir ādyā manonmanī // KubjT_25.165 //

agrajanmā samākhyātā parā hy amṛtavāhinī /
paryāyāt kathitā devi śaktis taddharmadharmiṇī // KubjT_25.166 //

ajñātvā dehajāṃ śaktiṃ bahusthānagatāṃ priye /
ācaranti ca ye mūḍhāḥ paśavaḥ samudāhṛtāḥ // KubjT_25.167 //

apākteyā asambhāṣyāḥ śivavrataviḍambakāḥ /
khānaṃ pānaṃ tathā devi kartavyaṃ na ca taiḥ saha // KubjT_25.168 //

evaṃ yuktaḥ sadā tiṣṭhen madirānandacetasaḥ /
madirā yā parā śakti rañjitaṃ tu jagattrayam // KubjT_25.169 //

ānandaṃ tatsamatvaṃ hi madirānandacetasaḥ /
sidhyate nātra sandeho yathā bhairava-m-abravīt // KubjT_25.170 //
jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ /
naivāsti kiñcit kartavyam asti cen na sa tattvavit // KubjT_25.171 //

athānyat sampravakṣyāmi avasthāṃ jñānabodhikām /
ghoṣaṇī piṅgalā caiva vidyunmālā ca candriṇī // KubjT_25.172 //

mano'nugā ca sukṛtā saumyā caiva nirañjanā /
nirālambā tathā devī anyā caiva mahābalā // KubjT_25.173 //

helā lolā tathā līlā bodhābodhavatīti ca /
nirāmayāḥ samākhyātā etāḥ pratyakṣamātarāḥ // KubjT_25.174 //

ājñāsiddhipradātārā ājñāsiddhikulānvaye /
ghoṣaṇī ghoṣamārgasthā śikhā dhūmrā ca piṅgalā // KubjT_25.175 //

rātrau dyotayate śuklaṃ vidyunmāleti cocyate /
candriṇī candragarbheṇa sandhyābindu mano'nugā // KubjT_25.176 //

nimīlitākṣe yat pītaṃ sukṛtā samudāhṛtā /
kaṃsadhvanis tathā saumyā ghaṇṭā caiva nirañjanā // KubjT_25.177 //

haṃsākhyā tu nirālambā kiṅkiṇī tu mahābalā /
gudadeśe prajāyeta sadā siddhipradāyikā // KubjT_25.178 //

ghoṣamārge tu yo haṃso helā nāmeti cocyate /
tasya madhye tu yaḥ śabdo lolākhyā sā prakīrtitā // KubjT_25.179 //

līlā caivāṇavā proktā khecaratvapradāyinī /
cītkṛtaṃ karṇadeśe tu bodhābodhavatī tu sā // KubjT_25.180 //

ātmānaṃ haṃsam ity āhur māyārūpā tu bodhanī /
kuṇḍalī tu samākhyātā rudraśaktis tu bindukam // KubjT_25.181 //

gagane dṛśyate yas tu prabhākāreṇa suprabhaḥ /
akhaṇḍamaṇḍalākāraṃ dyotayantaṃ nabhastalam // KubjT_25.182 //

acalaṃ tat samākhyātam acalatvena saṃsthitam /
etāvasthāḥ samākhyātā udayanti krameṇa tu // KubjT_25.183 //
ājñātatparabhāvajñaḥ sugupto gurupūjakaḥ /
tasya siddhir bhavaty āśu nānyathā kubjike vacaḥ // KubjT_25.184 //

pitu[ḥ] prāptaṃ yathā saukhyaṃ tat sukhaṃ bhuñjate svayam /
mṛtyur yena sukheneha tat sukhaṃ dhyānam ucyate // KubjT_25.185 //


śrībhairava uvāca

samastedaṃ varārohe durlabhaṃ prakaṭīkṛtam /
tvaṃ punaś cāvatāritvā kramaughaṃ samprakāśaya // KubjT_25.186 //

sugopyaṃ gopanībhūtvā kramaṃ pūjyārihā bhava // KubjT_25.187 //

yā sā kubji parā mahaughajananī sañcodito 'haṃ tvayā tvaṃ kubjā parakubjinī mama punas tvāhaṃ mayā tvaṃ punaḥ /
tvayādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramo vai yathā sampreṣyātmagataṃ kramaughaparamaṃ cājñā gṛhītānaghe // KubjT_25.188 //

śatakoṭisuvistīrṇaṃ tantredaṃ pārameśvaram /
asya bhedopabhedāś ca bhaviṣyanti hy anekadhā // KubjT_25.189 //

atra kalpe varārohe sūtrasaṅgrahalakṣaṇam /
caturviṃśatisāhasraṃ kiṃ tu tat prakaṭaṃ na hi // KubjT_25.190 //

kartavyaṃ tu tvayā bhadre kiṃ tu pīṭhacatuṣṭaye /
prakāśayasva cājñāto yathā gopyataraṃ bhavet // KubjT_25.191 //

sudurlabhataraṃ devi tantredaṃ paramādbhutam /
yatra vā tiṣṭhate deśe sa deśo bhuktibhāg bhavet // KubjT_25.192 //

kiṃ punaḥ puramadhyasthaṃ gṛhāvasthagataṃ hṛdi /
tiṣṭhate yasya 'sau nāthe puraṃ pīṭhasamaṃ bhavet // KubjT_25.193 //

gṛhaṃ tad yogapīṭhaṃ ca mantavyam anvayānvitaiḥ /
āgamaṃ maṇḍalādyais tu pūjyoghaṃ pārameśvaram // KubjT_25.194 //

yatredaṃ tiṣṭhate sthāne divyāmnāyaṃ sudurlabham /
divyais tu pūjyate so hi yadi gopyataraṃ bhavet // KubjT_25.195 //

vidhānavihitā pūjā yady aṣṭamyāṃ caturdaśī /
pūjayet paramāmnāyaṃ pūjyate sa marīcibhiḥ // KubjT_25.196 //

yas tv evaṃ vindate devi granthataś cārthato 'pi vā /
sa jyeṣṭhaḥ kulasantāne pūjyo 'sau bhairavo yathā // KubjT_25.197 //

avajñāṃ kurute yas tu yasya tasya prakāśayet /
sāmarthyena satāṃ dviṣṭo bhraṣṭo duḥkhī sa sarvataḥ // KubjT_25.198 //

āgamādhārabhāṇḍasya dṛṣṭvāvajñāṃ karoti yaḥ /
namaskāreṇa tat pīṭhaṃ tasyaivāyaṃ puroditam // KubjT_25.199 //

śrutvaivaṃ vismayāpannā ūcus tv evaṃ kuleśvarī /
prerayitvāditoddiṣṭā atrājñānavirodhinī // KubjT_25.200 //

ājñāśrutaṃ samastedaṃ dṛṣṭam asmād virjṛmbhitam /
vrajatoḍādisiddhānāṃ teṣu sarvaṃ samarpayet // KubjT_25.201 //

samayinyaś ca saṃyojya tasya tvāmoghaśālinī /
bhaviṣyasi purāvasthā tadavasthāntare sthitā // KubjT_25.202 //

prathamaṃ madguṇair bhadre dvitīyaṃ ca khagāntare /
tṛtīyaṃ bhūcarīnāthaḥ paścānantabhavātmikā // KubjT_25.203 //

trayānte gurupaṅktisthā Pṛthakpūjākrame sthitā /
bhaviṣyasi purāvasthā hrāsyamānā pade pade // KubjT_25.204 //

jīvikopāyahetvartham utkarṣārtham athāpi vā /
teṣu tyajya parāmnāyaṃ bhūtāveśakarī bhava // KubjT_25.205 //

vyatikramaṃ yadā kāle bhaviṣyat kubjinīmate /
tadā kāle tu taṃ hatvā samāpyevaṃ punar bhaja // KubjT_25.206 //

sārasaṅgraham etad dhi anāmāmatam uttamam /
asyoccāraṃ na kartavyam uccārād ay utaṃ japet // KubjT_25.207 //

kubjikā yā varārohe pañcabhiḥ praṇavaiḥ saha /
tair vinā na hi coccāraṃ kubjāmnāyamahādhvare // KubjT_25.208 //
yais tu tāni varārohe kathayāmi svarūpataḥ /
binduyuktāni sarvāṇi jīvabhūtāni śāsane // KubjT_25.209 //

ādimaṃ ca tṛtīyaṃ ca daśamaṃ caikaviṃśakam /
dvitīyaṃ caikaviṃśena varjitaṃ pañcamaṃ tu tat // KubjT_25.210 //

kiṃ tu vāmena jaṅghāyā hataṃ bījena kārayet /
tad bījaṃ param uddiṣṭaṃ sarvajñānāvatārakam // KubjT_25.211 //

ambikā bindunādaṃ ca kuṇḍalī ca paraḥ śivaḥ /
ratnānāṃ pañcakaṃ devi vyāpayitvā sudurlabham // KubjT_25.212 //

anenābhyāsayogena khecarīkulanandanaḥ /
sidhyate nātra sandeho guruvaktraprasādataḥ // KubjT_25.213 //

khecarā bhūcarā caiva dikcarā gocarā tathā /
dadanti melakaṃ sarvaṃ yasyedaṃ hṛdi saṃsthitam // KubjT_25.214 //

devadevena devyāyā mataṃ divyaṃ mayā tava /
kartavyaṃ tu tathā gopyam ity ājñā pārameśvarī // KubjT_25.215 //

pūjā cāsya prakartavyā viśeṣeṇa varānane /
śuklapakṣe tṛtīyāyāṃ vaiśākhasya tathā punaḥ // KubjT_25.216 //

kṛṣṇapakṣe trayodaśyāṃ nabhasyanavamī punaḥ /
āśvine śuklapakṣasya pūrṇimā phālgune matā // KubjT_25.217 //

āṣāḍhe śrāvaṇe caiva bhādrapadyāṃ tathaiva ca /
śuklapakṣe caturdaśyāṃ kartavyaṃ ca pavitrakam // KubjT_25.218 //

ātmavittānusāreṇa uttamādhamamadhyamāḥ /
guruparvam iti khyātaṃ pālanīyaṃ kulāmbike // KubjT_25.219 //

yugādayaḥ samākhyātā atra pīṭhāvatāraṇam /
pīṭhamārgakramāyātam āgamo 'yaṃ tad eva hi // KubjT_25.220 //

āgame pūjite sarvaṃ pūjitaṃ jñānasāgaram /
yenedaṃ pustakaṃ devyāḥ pūrvoktaṃ yan mayā tava // KubjT_25.221 //
anyat tat paramopāyaṃ siddhiparyāyaśāsane /
divyasiddhipradātāraṃ divyabhāṣāvibhūṣitam // KubjT_25.222 //

kusumaṃ ca rajaṃ raktaṃ rathyaṃ śivakusumbhakam /
taḍid amṛtamadhuraṃ kṣatajodbhavanetrajam // KubjT_25.223 //

kādambarī prasannā ca parisruṅ madirā surā /
vāmāmṛtam aliś caiva somapānaṃ madālasī // KubjT_25.224 //

dhārāmṛtaṃ śivāmbuṃ ca rativiṣṇuvaruṇodbhavam /
varco brahmā dvijanmā ca sarojaḥ kamalāsanaḥ // KubjT_25.225 //

bukapuṣpakaṇākhyaṃ ca liṅgapaṅkamalaṃ tathā /
kuṇḍagolodbhavaṃ śukraṃ śaśiś caiva sitaṃ madhu // KubjT_25.226 //

kaṭaṃ māṃsaṃ palaṃ kravyaṃ piṣitaṃ phalguṣāmiṣam /
jāṅgalaṃ devadāruṃ ca kṣmā vai khaḍgodbhavaṃ smṛtam // KubjT_25.227 //

tailaṃ vasā tathā snehaṃ kaṭutailaṃ tu tīkṣṇakam /
turuṣkaṃ sihṇakaṃ proktaṃ kapālapuṭamadhyagam // KubjT_25.228 //

laśunaṃ nāsikāvasthaṃ tac ca hiṅgu prakīrtitam /
gajaṃ caiva tu kuṣmāṇḍaṃ palāṇḍuṃ ca viśeṣataḥ // KubjT_25.229 //

paryuṣitācchāly agaruṃ pippalyaḥ kṛṣṇataṇḍulāḥ /
kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtam // KubjT_25.230 //

sāmarthajñavidānāṃ ca iti pūjā prakīrtitā /
siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīkule // KubjT_25.231 //

nānena rahitā siddhir bhuktimuktir na vidyate /
nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtam // KubjT_25.232 //

iti kulālikāmnāye śrīkubjikāmate samastajñānāvabodhacaryānirdeśo nāma pañcaviṃśatimaḥ paṭalaḥ

iti caturviṃśatisāhasre sārāt sārataraṃ śrīkubjikāmnāyaṃ śrīoḍiyānapīṭhavinirgataṃ pañcaviṃśatipaṭalaṃ sārdhatrīṇi sahasrāṇi śrīmataṃ parisamāptam