Kubjikamatatantra
Based on the edition by T. Goudriaan and J. A. Schoterman:
The Kubjikamatatantra : Kulalikamnaya version.
Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30)


Input by Somadeva Vasudeva 1998--2000



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







a-u-ma-kārasaṃyuktaṃ KubjT_8.59c
akasmāc chrīr upasthitā KubjT_2.28b
akasmāj jāyate sthūlaḥ KubjT_23.37c
akāmāt kāmato 'pi vā KubjT_5.68d
akāracaturo madhye KubjT_9.52a
akāras tu samākhyātaḥ KubjT_11.11c
akārādikṣakārāntaṃ KubjT_10.119c
akārādikṣakārāntaṃ KubjT_22.12a
akārādikṣakārāntaṃ KubjT_22.16c
akārādikṣakārāntā KubjT_22.7a
akārāntena sampuṭam KubjT_22.8d
akālenāpi kālas tu KubjT_23.124c
akāle vṛkṣaphalanaṃ KubjT_17.42c
akulakramamārgeṇa KubjT_19.73a
akulavyāptir ity eṣā KubjT_18.100c
akulaṃ ca kulaṃ caiva KubjT_11.5a
akulaṃ vyāpakaṃ rūpaṃ KubjT_19.60a
akulāditrimadhyasthaṃ KubjT_8.53a
akulīnakramāntasthaḥ KubjT_19.73c
akulīnatanur baddhaḥ KubjT_18.109a
akulīnapadādhvānaṃ KubjT_18.100a
akulīnavapuḥsthitaḥ KubjT_18.112d
akulīnaśarīredaṃ KubjT_18.106c
akulena vinā siddhir KubjT_18.115c
akuleśakuleśānaṃ KubjT_11.94a
akuleśatanuṃ yāvat KubjT_18.123c
akuleśapade sthitāḥ KubjT_14.78b
akuleśvaradevasya KubjT_11.8c
akuleśvaradevasya KubjT_17.6a
akuleśvaradevasya KubjT_19.40a
akuleśvararūpeṇa KubjT_19.13c
akramājñā bhaved yeṣāṃ KubjT_12.3a
akramād gṛhṇate tu yaḥ KubjT_3.52b
akramād dadate yas tu KubjT_3.52a
akṣayā tejarūpiṇī KubjT_5.139d
akṣayān labhate lokān KubjT_9.36c
akṣayā yauvanodvahāḥ KubjT_25.59b
akṣayo hy ajayo yogī KubjT_25.63c
akṣarākṣarayogataḥ KubjT_4.42b
akṣarākṣarasantānaṃ KubjT_7.46a
akṣarāṇāṃ tathā saṅkhyā KubjT_5.11a
akṣarāṇāṃ prabodhikā KubjT_5.134d
akṣarāṇāṃ pramāṇena KubjT_5.12c
akṣarāṇāṃ samāsena KubjT_5.8a
akṣarāṇāṃ samāsena daśatritayam uttamam KubjT_5.7/b
akṣarāṇāṃ samāsena rasasaṅkhyā udāhṛtā KubjT_5.5/b
akṣarāṇāṃ samāsena śakrasaṅkhyā varānane KubjT_5.9/b
akṣarāntaritaṃ kṛtvā KubjT_23.155a
akṣarābhyadhike yatra KubjT_23.74a
akṣarārthena te jñeyāḥ KubjT_4.31a
akṣarārthena ye mantrās KubjT_4.28c
akṣarārthe vyavasthitāḥ KubjT_4.13b
akṣarārthopadeśaś ca KubjT_4.29a
akṣare akṣare granthiḥ KubjT_17.68a
akṣare akṣare siddhaṃ KubjT_10.120a
akṣareṇāpi mantrasya KubjT_20.35c
akṣaraughena siddhā sā KubjT_17.22c
akṣarau tu śubhātmakau KubjT_4.90d
akṣarau tau stanātmakau KubjT_4.100b
akṣasūtram idaṃ siddhaṃ KubjT_23.89a
akṣasūtravarapradā KubjT_17.18d
akṣasūtravidhiḥ khyātaḥ KubjT_5.136c
akṣasūtraṃ japaṃ tathā KubjT_8.84d
akṣasūtraṃ purā jñātaṃ KubjT_23.84c
akṣasūtraṃ śivātmakam KubjT_5.113d
akṣasūtraṃ surādhipe KubjT_5.128b
akṣasūtreṇa divyena KubjT_23.83a
akṣaṃ cendriyam ity uktaṃ KubjT_5.118c
akṣārūḍho 'kṣagamyo 'yaṃ KubjT_15.34c
akhaṇḍajñānapuṣpāḍhyaṃ KubjT_16.90c
akhaṇḍamaṇḍalākāraṃ KubjT_25.182c
agamyāgamanaṃ tathā KubjT_9.62b
agastiś ca mahā-ṛṣiḥ KubjT_21.25d
agnikena samopetāṃ KubjT_22.25a
agnicaitanyayogena KubjT_21.5c
agnidvīpaṃ mahāvanam KubjT_21.14b
agnivat sarvavarṇeṣu KubjT_19.102c
agnivāyukubereṇa KubjT_9.71c
agnihotravivarjitāḥ KubjT_8.85d
agrajanmā samākhyātā KubjT_25.166a
agrajanmī tathocyate KubjT_25.164d
agrataḥ Pṛṣṭhato vāpi KubjT_23.24a
agradeśe tu koṭisthaṃ KubjT_13.43a
agrāṅgulyā prasāryeta KubjT_6.54c
agrotpannā tu agraṇī KubjT_25.165b
aghoram iti vikhyātaṃ KubjT_9.2a
aghoraś cāham eva ca KubjT_8.87b
aghoras tvaṃ maheśāni KubjT_8.87a
aghorasya mahātape KubjT_9.15b
aghorasya vaśe sthitaḥ KubjT_9.82d
aghoraṃ kālam ity uktam KubjT_8.86c
aghoraṃ ghorarūpeti KubjT_9.88a
aghoraṃ nāma nāmataḥ KubjT_9.9d
aghoraṃ pañcamadhye tu KubjT_9.21a
aghoraṃ parameśvaram KubjT_8.34d
aghoraṃ yatra saṃsthitam KubjT_8.74b
aghoraṃ viṣṇur ucyate KubjT_8.86d
aghoraḥ sarvatomukhaḥ KubjT_9.23b
aghorān na paro mantraḥ KubjT_8.11a
aghorīśa iti smṛtaḥ KubjT_9.88b
aghorīhṛdayānvitam KubjT_15.62d
aghore amoghe varade KubjT_5.16c
aghore ghorarūpiṇi KubjT_24.132d
aghoreṇa surādhipe KubjT_8.52b
aghoreṇa susaṃskṛtam KubjT_9.75d
aghoryāḍāmare tantre KubjT_20.57a
aghoryāṣṭakasaṃyuktā KubjT_17.80c
aghoryāṣṭakasaṃyutam KubjT_18.35b
aṅkitaṃ mastakaṃ mama KubjT_1.14b
aṅkurān mūlasambhavaḥ KubjT_14.26b
aṅkuśasthānam āśritaḥ KubjT_25.141b
aṅkuśasthā parāparā KubjT_25.139d
aṅkuśaṃ muśalaṃ dhanuḥ KubjT_25.51d
aṅkusena tu rakṣitam KubjT_9.52d
aṅgapratyaṅgakeṣvapi KubjT_25.125b
aṅgamaṅgagatā devī KubjT_25.140a
aṅgarakṣā na kartavyā KubjT_3.65a
aṅgaṣaṭkaṃ śṛṇuṣvedaṃ KubjT_7.86c
aṅgasaṅkocanānayanaṃ KubjT_17.47c
aṅgāradvīpaparyantaṃ KubjT_21.14c
aṅgāradvīpavāsinyo KubjT_21.110c
aṅgāvayavasampūrṇā KubjT_6.84a
aṅgulyā aṅganā proktā KubjT_6.98c
aṅgulyā grathayet sarvāḥ KubjT_6.51a
aṅgulyāgre vyavasthitam KubjT_16.74d
aṅgulyāgre samākhyātaṃ KubjT_16.77c
aṅgulyā tu kanīyasī KubjT_6.56d
aṅgulyā tena coddiṣṭā KubjT_6.99a
aṅguṣṭhaś caughabhūtā tu KubjT_6.104c
aṅguṣṭhas tena sa smṛtaḥ KubjT_6.105b
aṅguṣṭhena kṛtā rekhā KubjT_2.29a
aṅguṣṭhau ca kaniṣṭhakau KubjT_6.53b
aṅguṣṭhau madhyasaṃsthitau KubjT_6.54d
aṅguṣṭhau madhyasaṃsthitau KubjT_6.56b
aṅge carati nityaśaḥ KubjT_6.98d
aṅgaikaikavivardhanam KubjT_17.41b
acalatvena saṃsthitam KubjT_25.183b
acalaṃ tat samākhyātam KubjT_25.183a
acale viśvadhāriṇi KubjT_24.115b
acireṇa gaṇāmbike KubjT_8.13b
acireṇa bhavaty upaladbhiguṇā KubjT_3.82c
a-cha-madhyagataṃ śūlam KubjT_4.96c
a-cha-sandhigataṃ punaḥ KubjT_7.62d
ajacakreśvarī rekhā KubjT_18.44a
ajarāmarīṇāṃ padaṃ cātra kathitaṃ pañcaguṇāvaham KubjT_5.5/a
ajasraṃ bhāvapūrvakam KubjT_20.38b
ajātaḥ parikīrtitaḥ KubjT_9.16b
ajitaḥ suciraṃ kālaṃ KubjT_22.54a
ajitaḥ suciraṃ kālaṃ KubjT_22.54a
ajitā cāparājitā KubjT_9.4d
ajitā cāparājitā KubjT_16.10b
ajitā cāparājitā KubjT_21.58d
ajīrṇe bhojanaṃ yathā KubjT_3.56d
ajeśaḥ śarma somaś ca KubjT_10.124c
ajeśādyais tu ṣoḍaśa KubjT_24.158d
ajñātā dīptihārikāḥ KubjT_18.70d
ajñāte vīryahānikṛt KubjT_18.64d
ajñātvā dehajāṃ śaktiṃ KubjT_25.167a
ajñānaguṇaśālinī KubjT_3.35d
ajñānamalanāśanam KubjT_12.61d
ajñānamalarūpeṇa KubjT_6.78a
aṭate tu aviśrāntaḥ KubjT_25.65c
aṭate satataṃ yena KubjT_25.96a
aṭato 'pi jagattrayam KubjT_25.97b
aṭanaṃ pudgalasya tu KubjT_25.127d
aṭanaṃ pudgalātmakam KubjT_25.75b
aṭṭahāsapurāntagāḥ KubjT_15.21b
aṭṭahāsaṃ tu khaṭṭakī KubjT_25.108b
aṭṭahāsā jayantikā KubjT_24.137d
aṭṭahāsāditaḥ kṛtvā KubjT_16.6a
aṭṭahāsāditaḥ kṛtvā KubjT_22.20a
aṭṭahāsā mahāravā KubjT_21.37d
aṭṭahāse kadambasthāṃ KubjT_22.23a
aṭṭahāse mahākṣetre KubjT_24.73c
aṭṭahāso 'ṭṭahāsataḥ KubjT_2.115d
aṭṭi masi ālitto u KubjT_10.6d
aṇavas tv apramāṇās tu KubjT_6.94c
aṇimādiguṇādhārā KubjT_5.142c
aṇimādiguṇāṣṭakam KubjT_4.73d
aṇimādiguṇāṣṭakaśambhupadam KubjT_3.82d
aṇimādiguṇair yukto KubjT_25.63a
aṇumātrā hṛdi sthitā KubjT_6.4d
aṇurūpo nakiñcanaḥ KubjT_6.16d
ataḥ kiṃ bahunoktena KubjT_8.80c
ataḥ paraṃ pravakṣyāmi KubjT_4.75a
ataḥ śāṭhyaṃ na kārayet KubjT_8.31d
atighaṇṭātighorā ca KubjT_21.29c
atirūpā manoharā KubjT_21.66b
atiraudrā subhīṣaṇā KubjT_17.17b
ativegavatī mahā KubjT_21.90d
atītaś caiva pādaś ca KubjT_1.43c
atītaṃ kāraṇeśvaram KubjT_19.92b
atītā tu yadā sā vai KubjT_5.89c
atītānāgataṃ sarvaṃ KubjT_10.89a
atīndriyam anābhāṣaṃ KubjT_19.92c
ato 'rthaṃ kathaya sphuṭam KubjT_1.40d
ato'rthaṃ gopayanty etās KubjT_18.72a
ato'rthaṃ gopayed devi KubjT_7.111c
ato'rthaṃ gopitaṃ tantraṃ KubjT_16.29c
ato 'rthaṃ toṣayed gurum KubjT_13.59d
ato 'rthaṃ saha saṃyogaṃ KubjT_13.92c
atordhvaṃ dvādaśāṅgaṃ tu KubjT_18.36a
atordhvaṃ yoginīnāṃ tu KubjT_15.36c
atordhve dakṣiṇe haste KubjT_24.14a
atordhve yantrakarmāṇi KubjT_23.152a
atyadbhutam akāraṇam KubjT_23.84b
atyadbhutam anāmayam KubjT_1.44d
atyantanipunaṃ devi KubjT_25.2a
atra kalpe mayā tubhyaṃ KubjT_1.47c
atra kalpe varārohe KubjT_25.190a
atra kiñcid udāhṛtam KubjT_10.32b
atra jātaṃ jagat sarvaṃ KubjT_11.16a
atra jātaṃ jagat sarvaṃ KubjT_15.55a
atra devi sphuṭaṃ tubhyaṃ KubjT_8.62c
atra pīṭhāvatāraṇam KubjT_25.220b
atra bhedair anekaiś ca KubjT_6.91c
atra madhye trayaṃ śreṣṭham KubjT_12.85a
atra madhye maheśāni KubjT_14.18a
atra mantrāḥ samutpannā KubjT_16.43c
atra yogaṃ pravakṣyāmi KubjT_13.9a
atra yogābhipannānām KubjT_11.94c
atra yo viśate kaścit KubjT_2.30c
atra rūpasamālabdhaḥ KubjT_19.72c
atra vijñānasambhavaḥ KubjT_19.3d
atra sarvaṃ pratiṣṭhitam KubjT_7.6d
atra sarvaṃ samāpyate KubjT_17.112b
atra sārataraṃ proktaṃ KubjT_20.56a
atra sṛṣṭiḥ samutpannā KubjT_14.14c
atra sthito na kenāpi KubjT_18.108a
atrājñānavirodhinī KubjT_25.200d
atrājñā pārameśvarī KubjT_23.141d
atrādhvā tu varārohe KubjT_25.149a
atraiva siddhasantāne KubjT_3.98a
atrotpannaṃ samastaṃ hi KubjT_25.158c
atrotpannāni sarvāṇi KubjT_16.38c
atrodyānaṃ mahāvanam KubjT_20.9b
atha cet tan mṛṣā vākyaṃ KubjT_3.37c
atha cet paripakvasya KubjT_10.76a
atha cet pūrvavihitāṃ KubjT_12.19c
atha cet sarvapīṭheṣu KubjT_7.27a
atha ced abhyased evaṃ KubjT_13.74a
atha ced gurusāmarthyād KubjT_3.54a
atha ced darpamūḍhas tu KubjT_3.126c
atha ced duṣṭakarmāṇāṃ KubjT_23.146a
atha ced vṛkṣamūlādho KubjT_19.42a
atha maithunam āgate KubjT_9.65b
athavā kuṅkumena tu KubjT_24.160d
atha vātakaphākrāntaḥ KubjT_25.21c
atha vātabharākrānto KubjT_25.20a
athavāmnāyam ādhāraṃ KubjT_19.118a
athavā rājataṃ sūtram KubjT_24.157a
atha śyāmaṃ vincintayet KubjT_8.21b
atha śrutvā mahāhāsyaṃ KubjT_20.76a
atha sāmānyarūpeṇa KubjT_7.48a
atha spaṣṭataraṃ devi KubjT_12.53c
athāṇurudraśaktisthā KubjT_13.55c
athātaḥ sampravakṣyāmi KubjT_23.149a
athātaḥ sampravakṣyāmi KubjT_23.154a
athādyamaṇḍalaṃ yones KubjT_19.119a
athānekabhujānanā KubjT_19.62b
athānyat paramaṃ vakṣYe KubjT_12.30a
athānyat paramaṃ vakṣye KubjT_23.51a
athānyat sampravakṣyāmi KubjT_25.172a
athānyam api vakṣyāmi KubjT_23.158a
athānyaṃ sampravakṣyāmi KubjT_24.58c
athānyaṃ sampravakṣyāmi KubjT_25.121c
athāparā parā khyātā KubjT_22.17a
athāśaktaḥ pramādī vā KubjT_22.21c
adivyakalpamadhyasthā KubjT_15.25c
adṛśīkaraṇe hy eṣā KubjT_7.80a
adṛṣṭaguṇalakṣaṇam KubjT_3.81d
adṛṣṭaguṇalakṣaṇam KubjT_19.97b
adṛṣṭavigraheśānam KubjT_3.78c
adṛṣṭavigraheśānaś KubjT_2.123c
adehāc ca samutpanne KubjT_24.115a
adya dhanyaḥ kṛtārtho 'ham KubjT_1.13a
adya me saphalaṃ janma KubjT_1.12a
adya me saphalaṃ tapaḥ KubjT_1.12b
adya me saphalaṃ sarvaṃ KubjT_1.13c
adya me saphalaṃ sthānaṃ KubjT_1.12c
adya me saphalā gatiḥ KubjT_1.13b
adyāpi saṃśayo nātha KubjT_4.2a
advaitaṃ teṣu sarvathā KubjT_10.147b
advaitaṃ samanuṣṭhayet KubjT_10.143b
adhamaṃ bhūcaraṃ karma KubjT_18.127c
adhamād uttamaṃ jñānaṃ KubjT_10.144a
adhamottamamadhyamāḥ KubjT_5.55d
adhaś cordhvena bhāvini KubjT_5.132b
adhastāt pīḍayed bhṛśam KubjT_23.167b
adhastāt setumārgasya KubjT_9.25c
adhastād yonisambhavā KubjT_14.23b
adhaḥ prāṇaṃ samānīya KubjT_23.170c
adhaḥśaktinikuñcanāt KubjT_11.42b
adhaḥśiravyavasthitā KubjT_4.82b
adhaḥsthāne niveśitaḥ KubjT_11.80d
adhaḥsrotaṃ tu vāmena KubjT_8.51a
adhikaṃ kathitaṃ bhadre KubjT_5.32a
adhikāranimittārthaṃ KubjT_3.109c
adhikārapadasthena KubjT_19.104a
adhikārapadaṃ teṣāṃ KubjT_14.74c
adhikārapadaṃ sarvaṃ KubjT_10.133c
adhikāraṃ kariṣyanti KubjT_2.48a
adhikāraṃ paścimānvaye KubjT_2.47d
adhikāraṃ prakurvate KubjT_21.46d
adhikāraṃ prakurvate KubjT_21.60b
adhikāraṃ prakurvanti KubjT_14.76c
adhikāraṃ prabhutvatā KubjT_3.123d
adhikārājñā prathamā KubjT_3.120a
adhikārātmikā hy eṣā KubjT_13.56a
adhikārī sarvakārī ca KubjT_5.91a
adhikāro yathā sthitaḥ KubjT_14.7d
adhikāro layaḥ pare KubjT_13.77b
adhunā kathayiṣyāmi KubjT_11.5c
adhunā kathayiṣyāmi KubjT_14.58a
adhunā śṛṇu kubjīśe KubjT_17.61a
adhunāśrotum icchāmi KubjT_8.2c
adhunā śrotum icchāmi KubjT_11.2c
adhonāḍīnikuñcanāt KubjT_12.59d
adhomukhordhvapādāntaṃ KubjT_22.12c
adhordhvaromamadhye tu KubjT_17.73a
adhordhvaromasaṃsthāne KubjT_13.80a
adhordhvasampuṭīkṛtam KubjT_8.102d
adhordhvaṃ nīyate jīvaḥ KubjT_14.35a
adhyātmaṃ kurute bāhyaṃ KubjT_25.123a
adhyātmaṃ pudgalāśritāḥ KubjT_25.95d
adhyātmikam ataḥ śṛṇu KubjT_5.107d
adhyātmikaṃ bahiś caiva KubjT_25.122a
adhyuṣṭamātrād uttīrṇaṃ KubjT_8.52c
adhvaryuḥ parameśvaraḥ KubjT_3.26d
anagnijvalanaṃ pātaḥ KubjT_17.37a
anangadhenavīṃ dugdh[ v ]ā KubjT_9.20c
anantaguṇadātāraṃ KubjT_15.41a
anantaguṇadāyakam KubjT_19.99b
anantaguṇavīryās tāḥ KubjT_14.90c
anantaguṇasambhavāḥ KubjT_14.88d
anantamaṇḍalaṃ sandhau KubjT_16.77a
anantaṃ tad vijānīyāt KubjT_8.19a
anantaṃ sakalaṃ jñānaṃ KubjT_19.68c
anantādyāḥ śivāntādhvā KubjT_25.0*11a
anantānāthanāśritā KubjT_5.143b
anante cākṣaye 'vyaye KubjT_24.117b
analena samopetāṃ KubjT_22.31c
anādinidhaneśānāc KubjT_11.4a
anādiyugaparyantaṃ KubjT_2.23a
anādivimalamātaṅgī KubjT_17.60a
anādiṣṭasya śiṣyedaṃ KubjT_23.129a
anādiṣṭaṃ haranti tāḥ KubjT_18.72d
anādeśān na tad deyaṃ KubjT_23.127a
anādhītāni śāstrāṇi KubjT_10.88c
anāmā karṇike yojyā KubjT_6.59a
anāmā tena gīyate KubjT_6.101b
anāmā nāmarahitā KubjT_6.100c
anāmāmatam uttamam KubjT_25.207b
anāhatakamadhyasthā KubjT_15.70a
anāhatapadaṃ vrajet KubjT_12.29d
anāhatena saṃyuktā KubjT_10.43a
anityā jalpakārakāḥ KubjT_4.67d
anibaddharavonmādī KubjT_10.83c
anujñāto 'bhiṣiktas tu KubjT_25.29a
anujñāto 'bhiṣiktasya KubjT_10.112a
anulomavilomena KubjT_17.93c
anuṣṭhānatapopāyair KubjT_10.111a
anuṣṭhānaṃ vinā priye KubjT_20.69b
anuṣṭhānād ṛte tasya KubjT_18.88a
anekaguṇaśālinīm KubjT_16.52b
anekaguṇasaṅkulam KubjT_11.59d
anekaguṇasañchannam KubjT_11.57c
anekatattvasaṅkīrṇaṃ KubjT_14.63c
anekaracanādibhiḥ KubjT_2.68b
anekaratnasandīptam KubjT_1.5a
anekasiddhasaṃchannaṃ KubjT_2.27a
anekasṛṣṭikartā ca KubjT_2.46c
anekākārarūpiṇam KubjT_1.2d
anekākārarūpiṇī KubjT_2.5b
anekākārarūpiṇīm KubjT_11.42d
anekākārarūpiṇīm KubjT_11.81b
anekānandasampannaṃ KubjT_20.11c
anekārcisamākulam KubjT_11.60d
anekārthaguṇādhāraṃ KubjT_11.37a
anekārthaprabodhikā KubjT_7.45b
anekārthavidhāyinī KubjT_3.33b
anekārthasamākulam KubjT_11.52b
anekāścaryakartāraṃ KubjT_10.48a
anekāścaryasaṅkulam KubjT_11.57d
anekāścaryasaṅkulam KubjT_14.93d
anekāścaryasampannaṃ KubjT_11.64c
anekāścaryasaṃkulam KubjT_2.27d
anekopāyaracanā KubjT_2.40a
anena karaṇāntena KubjT_25.144c
anena kramayogena KubjT_5.79a
anena kramayogena KubjT_5.91c
anena kramaśaḥ sarve KubjT_5.81a
anena khagagāmitvaṃ KubjT_6.68a
anena khagagāmī 'sau KubjT_6.72c
anena jayate mṛtyuṃ KubjT_23.168a
anena jñātamātreṇa KubjT_6.29a
anena dṛḍhito hy ātmā KubjT_18.38a
anena nyāsamātreṇa KubjT_22.10a
anena vidhinā kālaṃ KubjT_18.89a
anena vidhinā devi KubjT_18.48c
anena smṛtamātreṇa KubjT_8.89a
anena hīnā deveśi KubjT_9.29a
anenābhyāsayogataḥ KubjT_23.160d
anenābhyāsayogena KubjT_25.213a
anenaivākṣasūtreṇa KubjT_5.110c
antacārī sucārī ca KubjT_21.109c
antaraṅgaṃ na kartavyaṃ KubjT_3.75a
antaraṅgaṃ yadā śuddhaṃ KubjT_25.98c
antaraṅgī na sadbhāvī KubjT_3.66c
antaraṅge tathā hy evaṃ KubjT_25.152c
antaraṅge pravartate KubjT_5.145b
antarambahiraṅgayoḥ KubjT_25.97d
antarīkṣair diśo daśa KubjT_22.6b
antardehasthito yasmāt KubjT_15.32a
antardhānordhvadarśanam KubjT_17.45b
antasthā sarvabhūtānāṃ KubjT_25.161c
antimāmṛta-m-antimā KubjT_24.99d
antimāmṛta sūkṣmā ca KubjT_11.8a
antimaikā dvimadhyasthā KubjT_11.116c
ante ca saṃsthitā hy ekā KubjT_25.162a
anteṣṭhī ca pratiṣṭhā ca KubjT_21.74a
antyajānāṃ dvijānāṃ ca KubjT_25.154c
antyajā parameśvarī KubjT_25.162b
antyād antaṃ parāparam KubjT_8.104d
antramālā karālikā KubjT_21.55d
andhanī mohanī māyā KubjT_21.59c
andhavṛndena sau vṛtaḥ KubjT_20.71b
annapānaṃ tathā bhakṣyam KubjT_25.154a
annaṃ vā yaj jugupsate KubjT_5.65b
anyakalpopacāreṣu KubjT_7.6a
anyagranthicatuṣṭayam KubjT_18.96b
anyac ca paramopāyaṃ KubjT_23.44a
anyac cānyaṃ carācaram KubjT_2.116d
anyac chīghragatis tasya KubjT_12.44c
anyajanmāvabodhanam KubjT_17.43b
anyat kāmāmbike kiñcid KubjT_2.101a
anyatkāle na kartavyam KubjT_23.111c
anyat tat paramopāyaṃ KubjT_25.222a
anyat parataro dehaḥ KubjT_18.99c
anyat paraśuśūladhṛk KubjT_8.21d
anyatra kṣapaṇākulam KubjT_19.71b
anyathā kurute yas tu KubjT_23.102a
anyathā ca vilomakṛt KubjT_24.104d
anyathā jīvikārthaṃ tu KubjT_3.116c
anyathā tat kathaṃ tasya KubjT_10.82c
anyathā tilaghātakī KubjT_10.71b
anyathā tu vilomakṛt KubjT_25.0*16d
anyathā dadate yas tu KubjT_23.104a
anyathā na bhavet siddhiḥ KubjT_10.65a
anyathā nāmadhārakaḥ KubjT_3.114b
anyathā nāmadhārakaḥ KubjT_24.97d
anyathā nāmadhārakaḥ KubjT_24.105d
anyathā naiva bhuktis tu KubjT_20.29c
anyathā sthitibhaṅgaḥ syān KubjT_10.145c
anyathā hānikṛd bhavet KubjT_18.54b
anyad dagdhaṃ carācaram KubjT_2.67d
anyad yat te manasthaṃ tu KubjT_10.155c
anyad vā paścimaṃ vakṣye KubjT_23.130c
anyad vai hṛdayaṃ vakṣye KubjT_23.95c
anyasyājñāṃ dadāti ca KubjT_3.110b
anyaṃ ca paramaṃ devi KubjT_18.89c
anyā caiva mahābalā KubjT_25.173d
anyāni tu smṛtā ye vai KubjT_5.123c
anyāyān narakaṃ vrajet KubjT_13.30d
anye 'pi deśamadhyasthā KubjT_5.67c
anyeṣāṃ na kadācit syāl KubjT_5.72a
anyeṣāṃ varṇajātīnām KubjT_5.55c
anyaiś cakṣuryutais tv evaṃ KubjT_20.75a
anyonyaguṇayogena KubjT_2.18a
anyonyavalayākāraṃ KubjT_18.57c
anyonyavalitāś caiva KubjT_4.14c
anyonyaṃ spardhayanti te KubjT_20.74d
anvayī yas tu śāsane KubjT_5.62d
anvarthasaṃjñikā nāma KubjT_16.21c
apamānya yadā hy etān KubjT_3.130c
apamṛtyur na tiṣṭhati KubjT_9.41b
aparaṃ kaṭāhadvīpaṃ KubjT_21.11c
aparaṃ kalanātmakam KubjT_23.7d
aparaṃ tu kalādhāraṃ KubjT_23.3c
aparaṃ tu trimūrtinā KubjT_18.28b
aparaṃ pāśavaṃ sarvaṃ KubjT_18.113c
aparā varṇarūpiṇī KubjT_6.6b
aparāṃ dehajair bhinnāṃ KubjT_22.2a
aparāṃ sṛṣṭikartārāṃ KubjT_16.50c
apareṇa tu mārgeṇa KubjT_18.119c
apare brahmaṇaḥ sṛṣṭau KubjT_14.55c
apareyam imā vidyā KubjT_18.29c
apavādaṃ ruṣitvā tu KubjT_12.6a
apasavye visarjanam KubjT_25.0*13d
apākteyā asambhāṣyāḥ KubjT_25.168a
aprabuddhapramattena KubjT_2.16a
aprameyā bhavāntare KubjT_5.134b
aprameyā varānane KubjT_4.108d
aprameyās tu yāḥ smṛtāḥ KubjT_6.85b
apraśastam itare jane KubjT_2.105d
aprasiddhagatā ṛjvī KubjT_18.116c
aprasiddhena mārgeṇa KubjT_13.24c
aprasiddhojjhite siddhā KubjT_18.115a
apreṣite na gantavyaṃ KubjT_10.109a
apsu vā yadi vādarśe KubjT_23.30a
apsu viṣṇoḥ puraṃ mahat KubjT_14.62d
abdam ekaṃ sa jīvati KubjT_23.32b
abda-m-ekena deveśi KubjT_25.56a
abdāt sarvaṃ bhaviṣyati KubjT_17.57b
abdenoktaphalaṃ labhet KubjT_18.126b
abdaikena jagat sarvaṃ KubjT_17.56c
abrahmacārī cārī syād KubjT_9.61a
abhaktaṃ vā dviṣantaṃ vā KubjT_17.23a
abhaktānāṃ na saṅkramet KubjT_19.31d
abhakṣyabhakṣaṇaṃ kṛtvā KubjT_9.62a
abhakṣyasya tu bhakṣaṇe KubjT_5.46b
abhāgyasyāpi ṣaṇmāsāt KubjT_3.90c
abhāvapadam āśritaḥ KubjT_19.13b
abhāvād vastrajaṃ bhavet KubjT_24.157b
abhicāre praśasyate KubjT_5.124d
abhinnā pāvanī tadvac KubjT_24.40a
abhinnā śikhivāhinī KubjT_24.48b
abhimantrya svavidyayā KubjT_10.56b
abhilāṣo ' dhunā punaḥ KubjT_11.103d
abhiṣekaguṇānvitaḥ KubjT_13.44b
abhiṣekaṃ pravakṣyāmi KubjT_10.52a
abhiṣekaṃ varānane KubjT_10.61b
abhūt pūrṇamanoratham KubjT_3.29d
abhedyaṃ samprakāśitam KubjT_23.60d
abhyasantasya deveśi KubjT_11.110c
abhyasantaḥ khageśvaraḥ KubjT_12.52b
abhyasantaḥ śriyaṃ labhet KubjT_12.49d
abhyasantaḥ śriyaṃ labhet KubjT_13.83b
abhyasantaḥ śriyaṃ labhet KubjT_17.33d
abhyasanto guṇān labhet KubjT_13.10d
abhyasanto guṇān labhet KubjT_13.48d
abhyasanto muhur muhuḥ KubjT_23.59b
abhyasan māsam ekaṃ tu KubjT_23.118Ac
abhyaset kramayogena KubjT_13.47c
abhyasedam ahar ahaḥ KubjT_23.56d
abhyased yāva yogeśi KubjT_13.25c
abhyasyantaḥ svarūpeṇa KubjT_12.26a
abhyasyanto 'nyathā yadi KubjT_23.98d
abhyāso 'py asya kartavyaḥ KubjT_19.41a
abhramāla kulāsubhā KubjT_21.61d
amanaskaṃ mano'tītaṃ KubjT_19.90a
amanaske nirāmaye KubjT_25.85d
amanaske nirāmaye KubjT_25.130b
amaratvaṃ prayacchati KubjT_9.56d
amarīśadvitayānvitam KubjT_18.9d
amarīśāsanasthitam KubjT_18.15b
amalīkaraṇe caiva KubjT_4.44a
amā nāma parā sūkṣmā KubjT_25.128c
amitrapaśudāriṇīm KubjT_22.42d
amīṣāṃ darśanāt sparśāt KubjT_18.73a
amṛtadvīpam eva ca KubjT_21.13d
amṛtaṃ ca udāhṛtam KubjT_4.100d
amṛtaṃ tu nabhogatam KubjT_25.69d
amṛtaṃ sarvatomukham KubjT_9.8b
amṛtākhyā parā yonir KubjT_6.65c
amṛtākhyena pūritam KubjT_4.95b
amṛtākhye ruruś caṇḍe KubjT_24.131c
amṛtā tu phalāśinī KubjT_21.98b
amṛtādhāraśītalā KubjT_15.16b
amṛtāmbhodhimadhyasthā KubjT_19.61a
amṛtā vyāpinī dravā KubjT_15.27b
amṛtāsavadvīpe ca KubjT_21.103a
amṛtīkaraṇe caiva KubjT_4.47a
amṛtotpādakaṃ priye KubjT_12.65b
amṛtodbhavā parṇajīvī KubjT_21.48c
amṛtaughataraṅgaughaiḥ KubjT_15.82c
amoghājñāprasādataḥ KubjT_2.114d
amoghā śakti vikhyātā KubjT_10.28c
amoghotkaṭavarcasā KubjT_10.27d
ambikā ca parārūḍhā KubjT_24.39c
ambikā jñānabhinnā vai KubjT_24.49c
ambikā dīpanīsaṃsthā KubjT_24.39a
ambikā bindunādaṃ ca KubjT_25.212a
ambikāyā samāyuktam KubjT_25.75a
ambikā raudriṇī jyeṣṭhā KubjT_16.68c
ambikā śūladaṇḍasthā KubjT_18.45a
ambikā śūladaṇḍasthā KubjT_24.37a
ambikā śūladaṇḍasthā KubjT_24.51c
ambhodhiparimaṇḍalam KubjT_15.2d
ayuktaṃ śāstravādinām KubjT_25.156b
ayutaṃ pūrvasevāyāṃ KubjT_23.156a
ayutaikena siddhiḥ syāl KubjT_23.149c
ariṣṭadarśanaṃ nāthe KubjT_23.80c
ariṣṭadarśanādy evam KubjT_23.98c
ariṣṭākhyā smṛtā mālā KubjT_5.134a
ariṣṭāni anekāni KubjT_5.133a
aruṇā ghoṣadevī ca KubjT_21.67c
arundhatīṃ dhruvaṃ caiva KubjT_23.20a
arūpāṃ rūpasampannāṃ KubjT_16.52c
arkamātryaḥ prakīrtitāḥ KubjT_15.22d
argalāny upadeśena KubjT_23.114c
arghapātraṃ niyojayet KubjT_23.135b
arghaṃ dattvā yathākramam KubjT_24.110b
arghinā pūrva sambhinnam KubjT_18.28a
arghīśānandanopari KubjT_16.60d
arghīśāsanam ārūḍhaṃ KubjT_18.31a
arghīśāsanasaṃsthaṃ hi KubjT_18.5a
arghīśāsanasaṃsthitam KubjT_18.7d
arcanaṃ caiva saṅkṣepād KubjT_8.3c
arcanaṃ vidhipūrvakam KubjT_24.58d
arcanaṃ vidhipūrvakam KubjT_24.109d
arcanaṃ havanaṃ dhyānaṃ KubjT_8.70c
arjitaṃ yat purā dhanam KubjT_5.133d
arthamokṣaprasādhanam KubjT_8.5d
ardhakoṭyā adhaḥsthāne KubjT_11.78a
ardhacandra purākāraṃ KubjT_11.54c
ardhacandram anukramāt KubjT_11.9d
ardhacandravinirmitam KubjT_11.85d
ardhacandrānvitaṃ kṛtvā KubjT_5.40a
ardhanārīśvaraṃ nābhau KubjT_12.34c
ardhanāryo hy umākānto KubjT_10.125a
ardharātre tathā punaḥ KubjT_18.88d
ardhavarṇānvitā priye KubjT_18.24b
ardhasaptākṣarā devī KubjT_18.25c
ardhenduśikharākāraṃ KubjT_14.63a
arpaṇaṃ khagamārgayoḥ KubjT_6.70d
alakṣaṇam asaṃjño 'sau KubjT_25.28c
alinā pūritaṃ pātraṃ KubjT_19.115a
alipātraṃ saphalguṣam KubjT_19.117b
aliphalgusamanvitaiḥ KubjT_24.108d
aliphalgvādibhiḥ kramāt KubjT_17.32b
aliṃ jugupsayed yas tu KubjT_5.64c
avajñārahitā satī KubjT_19.89d
avajñāṃ kurute yas tu KubjT_25.198a
avaniṃ vicaret sarvāṃ KubjT_9.59c
avanīṃ kramya pādayoḥ KubjT_6.71d
avayave mātṛrūpā tu KubjT_6.86c
avarṇaṃ raktavat piṇḍaṃ KubjT_25.38a
avarṇā varṇagā śubhā KubjT_25.35d
avarṇā varṇatāṃ gatā KubjT_25.39d
avarṇā varṇasaṃyogā KubjT_4.109c
avarṇā varṇasaṃyogā KubjT_5.99c
avarṇā varṇasaṃyogā KubjT_6.22c
avaśyaṃ nānṛtaṃ vacaḥ KubjT_12.69d
avaśyaṃ yāti khecakre hy KubjT_12.28c
avaśyaṃ hitakāriṇi KubjT_12.2d
avasānaṃ bhaviṣyati KubjT_19.48b
avasthāguṇadāyakam KubjT_11.46b
avasthālakṣaṇaṃ bhavet KubjT_12.13d
avasthā śubhadāyikā KubjT_12.20b
avasthāś copaśāmyante KubjT_12.11a
avasthā siddhidāyikā KubjT_12.25d
avasthāṃ jñānabodhikām KubjT_25.172b
avasthāṃ tyajate sarvāṃ KubjT_19.49c
avasthāṃ śṛṇu bhāvini KubjT_11.94d
avasthāḥ sambhavanti hi KubjT_11.110d
a vāg vāgeśvarī matā KubjT_17.98d
a vāg vāgeśvarī matā KubjT_24.29d
avācyavācite devi KubjT_5.46c
avāntarapadasthasya KubjT_19.14c
avighno vighnakartā ca KubjT_2.81a
avicāreṇa tad grāhyaṃ KubjT_4.5c
avijñātā prapātayet KubjT_19.17d
avijñāya na dātavyaṃ KubjT_17.59c
avijñāya na pūjyetāṃ KubjT_20.55a
aviditvā vidhānena KubjT_8.82c
avidyākhyaṃ purā proktaṃ KubjT_12.84c
avidyāprerito gacchet KubjT_13.3c
avinābhāvayogena KubjT_12.56c
avināśākṣayāvyayam KubjT_12.85b
avirodhena kartavyaṃ KubjT_24.152c
aviśrāntaḥ punaḥ punaḥ KubjT_25.87b
aviśrāntaḥ punaḥ punaḥ KubjT_25.127b
avyaktaguṇacetasā KubjT_2.35b
avyaktāvyaktarūpiṇam KubjT_11.83d
avyaktāvyaktarūpiṇam KubjT_20.13b
avyaktā vyaktarūpiṇī KubjT_2.24d
avyaktena tu liṅgena KubjT_10.135a
avyakto navamaḥ smṛtaḥ KubjT_2.109d
aśaktah sādhane vīras KubjT_7.93a
aśanī śaspahārikā KubjT_24.87b
aśanī sasyahārikā KubjT_9.6b
aśanī sasyahārikā KubjT_16.11d
aśanyaughaṃ nivārayet KubjT_17.38b
aśarīre mahābhāge KubjT_24.127c
aśītiyojanāyāmaṃ KubjT_2.26a
aśuddhaṃ śodhayet sarvaṃ KubjT_10.21a
aśuddhena tu bhāvena KubjT_25.100c
aśubhaṃ kāmavahnigam KubjT_14.28b
aśubhaṃ tu tathā trikam KubjT_13.4b
aśubhaṃ tu rajaḥ sākṣāt KubjT_14.29a
aśubhe vā śubhe vātha KubjT_10.25a
aśeṣaguṇaśālinam KubjT_19.22b
aśeṣaphaladāyikām KubjT_22.46d
aśeṣaphaladāyikām KubjT_22.46d
aśeṣārtivināśinī KubjT_16.19b
aśeṣārthapradātārā KubjT_7.45a
aśeṣārthaprabodhakam KubjT_1.70f
aśeṣārthavido nāthaḥ KubjT_2.55c
aśeṣārthavido nāthaḥ KubjT_2.91c
aśeṣārthaviśodhikā KubjT_7.44b
aśeṣārthasuvistaram KubjT_8.1b
a śrīkaṇṭho lalāṭagaḥ KubjT_24.20b
aśrupātāṅgamoṭanam KubjT_10.85b
aśvatthapattravat kubjaṃ KubjT_17.49a
aśvatthasthāṃ mahāmāyām KubjT_22.27a
aṣṭakaṃ ca catuṣṭayam KubjT_24.96d
aṣṭakaṃ purato 'nyathā KubjT_17.91d
aṣṭakoṭiguṇāśrayam KubjT_2.41b
aṣṭakoṭisuvistīrṇaṃ KubjT_18.94a
aṣṭakoṭisuvistīrṇe KubjT_19.20c
aṣṭatriṃśac ca granthyo vai KubjT_24.156a
aṣṭatriṃśatkalā devi KubjT_24.119a
aṣṭatriṃśatkalair yutaḥ KubjT_4.58d
aṣṭadhā tu prapūrakam KubjT_15.32d
aṣṭapattrāsanāsīnaṃ KubjT_8.19c
aṣṭapattreṣu sādhakaḥ KubjT_18.35d
aṣṭapattroparisthitam KubjT_11.26d
aṣṭamam uddhṛtam bījaṃ KubjT_7.58c
aṣṭamaṃ brahmaṇo rūpaṃ KubjT_19.8a
aṣṭamāsān sa jīvati KubjT_23.23d
aṣṭa māsān sa jīvati KubjT_23.37b
aṣṭamī sukṛtālayā KubjT_15.7d
aṣṭame īśvarākhyaṃ tu KubjT_25.61c
aṣṭamena tu piṅgo'sau KubjT_16.101a
aṣṭasiṃhāsanādhipāḥ KubjT_2.42d
aṣṭākapāla ghorīśaṃ KubjT_8.74c
aṣṭākṣaraṃ samākhyātaṃ KubjT_5.3c
aṣṭāṅgaṃ mānasena tu KubjT_24.113b
aṣṭādaśam anantākhyaṃ KubjT_19.11c
aṣṭādhikaṃ guror uktaṃ KubjT_24.156c
aṣṭādhikaṃ mahātape KubjT_24.158b
aṣṭābhiś ca mahākālair KubjT_24.159a
aṣṭāre paṅkaje kramāt KubjT_10.131b
aṣṭāviṃśa tu pārvati KubjT_7.74b
aṣṭāviṃśa varānane KubjT_5.29b
aṣṭottaraśataṃ japtvā KubjT_23.157a
aṣṭau caiva tripaṅktiṣu KubjT_10.114d
aṣṭau tāṃś ca prapūjayet KubjT_10.127d
aṣṭau te mānasāḥ putrā KubjT_2.42a
aṣṭau dvādaśa ṣoḍaśa KubjT_23.152d
aṣṭau putrāḥ kariṣyanti KubjT_2.47c
aṣṭau mātryaś caritragāḥ KubjT_15.25b
aṣṭau mātryo 'ṇusambhavāḥ KubjT_15.13b
aṣṭau mudrā mahāmātryo KubjT_15.5a
aṣṭau vasumahābalāḥ KubjT_20.65d
asaṅkhyātā varānane KubjT_5.100b
asatsaṅgaṃ na kartavyaṃ KubjT_13.93c
asatsaṅgād vinaśyati KubjT_13.95b
asitāṅgakuleśānam KubjT_15.21a
asitāṅgakuleśvaram KubjT_16.36b
asitāṅgatanūdbhūtā KubjT_17.81c
asitāṅgatanūdbhūtāḥ KubjT_16.14a
asitāṅgasamudbhavam KubjT_16.33d
asitāṅgo maheśānas KubjT_16.32c
asitotsaṅgagāminīm KubjT_16.51b
asiddhabhedakṛd bhavet KubjT_10.4d
asiddhasya tu karmāṇi KubjT_7.92c
asiddhaṃ sādhayed dhruvam KubjT_23.88d
asiddhānāṃ niyuñjayet KubjT_8.35b
asipattragataṃ hṛdi KubjT_8.95b
asti cen na sa tattvavit KubjT_25.171d
astrasamkhyā vratottamā KubjT_25.53b
astrasya dūtikā hy eṣā KubjT_10.38a
astraṃ caiva caturdaśam KubjT_7.32b
astraṃ diśāsu vinyasya KubjT_8.28a
astraṃ navākṣaraṃ proktaṃ KubjT_7.42a
astraṃ pracaṇḍadaṇḍograṃ KubjT_10.20a
astrāntaṃ yāvadāvadhim KubjT_8.14b
asthigūthāvṛtaṃ cāpi KubjT_20.34a
asthibhaṅgapriyā nityaṃ KubjT_15.74a
asnātaḥ snānam āpnuyāt KubjT_9.61b
asmāt parataro na hi KubjT_8.88d
asmin taṃ tu cidākāśe KubjT_19.94c
asya kālavibhāgasya KubjT_16.18c
asya tantrārthasadbhāvaṃ KubjT_1.36c
asya dūtī parā devyā KubjT_10.11a
asya dūtī mahāmāyā KubjT_10.22a
asya dūtīṃ pravakṣyāmi KubjT_10.5a
asya nāmnā pṛthaktantraṃ KubjT_10.31a
asya pūjāvidhānena KubjT_16.37c
asya bhedopabhedāś ca KubjT_25.189c
asya randhrāntarasthānam KubjT_13.78a
asya liṅgasya māhātmyaṃ KubjT_12.79a
asyāṅgasya tu māhātmyaṃ KubjT_10.50c
asyā devyārcane dhyāne KubjT_19.33a
asyā devyāḥ padaṃ rūpaṃ KubjT_17.31a
asyādhāraṃ tu vijñeyaṃ KubjT_11.19c
asyā rūpaṃ ca māhātmyaṃ KubjT_15.83a
asyāḥ kīrtir anekadhā KubjT_10.43d
asyāḥ pragopitaṃ rūpaṃ KubjT_19.65c
asyāḥ smaraṇamātreṇa KubjT_7.27c
asyoccāraṇamātreṇa KubjT_7.9a
asyoccāraṃ na kartavyam KubjT_25.207c
asyoddhāraṇam ekatra KubjT_19.108a
asyoddhāraṃ pravakṣyāmi KubjT_7.55a
asyopacāraḥ kartavyaḥ KubjT_10.14a
asvatantraṃ śilādivat KubjT_21.4d
ahaṅkārajanānandā KubjT_15.67a
ahaṅkāratamolubdhaḥ KubjT_12.7c
ahaṅkāravaśānugām KubjT_13.36b
ahaṅkārād vinaśyati KubjT_13.66d
aha-m-ūrdhvagatiḥ proktaḥ KubjT_6.105c
aham ekaḥ kulālo vai KubjT_3.94a
ahaṃ te na vicāraṇāt KubjT_2.18d
ahaṃ devo maheśvaraḥ KubjT_8.68b
ahaṃ brahmā tathā viṣṇur KubjT_8.68a
ahaṃ vai guravas tasya KubjT_19.124c
aho devyāḥ prabhāvas tu KubjT_1.80a
aho mantrasya māhātmyaṃ KubjT_9.37c
ahorātraṃ sa jīvati KubjT_23.42d
ahorātrākṣasūtrasya KubjT_18.123a
ahorātreṇa lakṣaikaṃ KubjT_18.120a
ahorātropadeśataḥ KubjT_18.119b
ahorātroṣito bhūtvā KubjT_22.60a
ahorātroṣito bhūtvā KubjT_22.60a
aṃ-ka-madhye karapṛṣṭhe KubjT_4.94a
aṃ krūraṃ śirasi sthitam KubjT_18.8d
aṃ krūro madhyaghaṇṭānte KubjT_24.16c
aṃ-pūrveṇa tu bheditam KubjT_7.66d
aṃ-pūrveṇa samāyuktam KubjT_5.39c
aḥ-au-madhya-m-alaṅkṛtam KubjT_5.36b
aḥ-kha-madhyagataṃ gṛhya KubjT_7.55c
aḥ-kha-madhyagataṃ punaḥ KubjT_7.69b
aḥ mahāsenarudras tu KubjT_24.16a
aḥ-hlā-bhīṣaṇasaṃyutā KubjT_24.77d
ā ananto maṇḍale vaktre KubjT_24.20a
ākarṣaṇavidhikriyā KubjT_8.6b
ākarṣavaśam eva ca KubjT_6.48b
ākāśāt patitaṃ toyaṃ KubjT_10.136a
ākāśādi prayacchanti KubjT_9.39a
ākāśādiprasādhanam KubjT_8.3b
ākāśādiprasiddhyarthaṃ KubjT_8.77c
ākāśe caiva suśroṇi KubjT_25.105c
ākāśe ravimaṇḍalam KubjT_23.29b
ākṛṣṭo yoginīcakre KubjT_23.58c
ākṛṣṭyādiṣu karmasu KubjT_4.48b
ākṛṣya ca punaḥ punaḥ KubjT_23.14b
ākramed guhyacakraṃ tu KubjT_7.85c
ākramya gandhamārgaṃ tu KubjT_6.66a
ākramya pañcamaṃ tatra KubjT_6.73c
ākruṣṭaḥ śatadhā vāpi KubjT_3.55a
ā-kṣā-maṅgalasaṃyutā KubjT_24.70d
ākhkhilla bheṭṭā durvasa KubjT_10.6a
ākhkhille usi ānnidi KubjT_10.6b
āgacched ghaṇṭikāśrayam KubjT_9.19b
āgataṃ tu gajaṃ śrutvā KubjT_20.71a
āgataṃ tu mamāśrame KubjT_1.10d
āgataṃ na tyajed vastuṃ KubjT_3.47a
āgataṃ rakṣayet kālaṃ KubjT_10.2a
āgatā tu punas tatra KubjT_2.120c
āgatya khecarīcakrāc KubjT_2.55a
āgatya khecarīcakrāt KubjT_2.41c
āgantuṃ khecarīcakrāt KubjT_2.75c
āgamas tatra sūtrārtho KubjT_4.56a
āgamaṃ gopayet sadā KubjT_23.78d
āgamaṃ maṇḍalādyais tu KubjT_25.194c
āgamaṃ yaḥ paṭhed idam KubjT_19.120b
āgamādhārabhāṇḍasya KubjT_25.199a
āgame pūjite sarvaṃ KubjT_25.221a
āgamoktaṃ na jānatha KubjT_12.16b
āgamo 'yaṃ tad eva hi KubjT_25.220d
āgamo vidhir eva ca KubjT_4.35b
āgneyī cāṣṭamaṃ priye KubjT_5.15d
āgneyīṃ diśam āśritā KubjT_24.72b
āgneyyāṃ tu yadā bhinnāṃ KubjT_19.82c
āgneyyāṃ hṛdayaṃ nyasya KubjT_8.27a
ācacakṣva prayatnena KubjT_11.38c
ācacakṣva prayatnena KubjT_16.16c
ācaranti ca ye mūḍhāḥ KubjT_25.167c
ācarec chaktibhiḥ saha KubjT_25.154b
ācārapālakaṃ dhīraṃ KubjT_3.46c
ācāraṃ parameśvara KubjT_25.156d
ācāryāḥ sūtakeva hi KubjT_3.93b
ājñā kramati bhaktānām KubjT_19.31c
ājñākramaṃ vinā lokas KubjT_20.79c
ājñāguṇamahodayam KubjT_1.40b
ājñāguṇamahodayam KubjT_1.42b
ājñāguṇavidhāyinam KubjT_10.117d
ājñātatparabhāvajñaḥ KubjT_25.184a
ājñātaḥ sampravartate KubjT_3.39b
ājñātaḥ sampravartate KubjT_19.67b
ājñātaḥ sampravartante KubjT_14.22c
ājñātaḥ sampravarteta KubjT_3.84c
ājñātaḥ sampravarteta KubjT_10.68c
ājñātaḥ sampravarteta KubjT_10.75c
ājñā tu dvividhā proktā KubjT_3.108a
ājñāto guṇam aiśvaryaṃ KubjT_1.36a
ājñāto guṇam aiśvaryaṃ KubjT_2.31c
ājñāto guṇasadbhāvaṃ KubjT_1.38a
ājñāto jñāpitaṃ tvayā KubjT_1.39d
ājñāto bhukti muktiś ca KubjT_3.107a
ājñāto bhuñjate kālaṃ KubjT_17.112c
ājñādvāreṇa me 'khilam KubjT_1.38d
ājñādhāragataṃ hy etat KubjT_10.49c
ājñādhyānaṃ tu śāmbhavam KubjT_13.78b
ājñānandakulārṇavam KubjT_20.81b
ājñānandakramārṇavam KubjT_22.67d
ājñānandaguṇojjvalam KubjT_1.32d
ājñānandasamāviṣṭā KubjT_2.6a
ājñānandasamekatvaṃ KubjT_2.57c
ājñānandāvabodhakam KubjT_2.120b
ājñānande samutpanne KubjT_10.107a
ājñānalavatī dīkṣā KubjT_10.70c
ājñāniṣṭho guṇaśreṣṭhaḥ KubjT_18.85c
ājñā netradvayāntare KubjT_11.35d
ājñāpurasya madhyasthā KubjT_15.54a
ājñāpuṣpaiḥ prapūjayet KubjT_17.11d
ājñāpuṣpopaśobhāḍhyaṃ KubjT_16.65c
ājñāpūrvaṃ kulodbhavam KubjT_11.33b
ājñābhedadvayaṃ nātha KubjT_11.38a
ājñābhedadvayaṃ nāthe hy KubjT_13.86c
ājñābhedadvayaṃ viduḥ KubjT_11.37d
ājñābhedam ataḥ śṛṇu KubjT_13.53b
ājñābhyāse na muktis tu KubjT_13.59a
ājñāmandiraśobhitā KubjT_15.76b
ājñāmātreṇa santuṣṭo KubjT_3.110a
ājñāmoghakuleśvaraḥ KubjT_14.52d
ājñāmoghakramaṃ viduḥ KubjT_3.118b
ājñāmoghapadaṃ khañji KubjT_17.62a
ājñā yadi pramāṇo 'sti KubjT_23.143a
ājñāyā guṇam aiśvaryaṃ KubjT_3.117a
ājñāyuktaḥ subhāvitaḥ KubjT_3.81b
ājñāyogaṃ kriyāmantraṃ KubjT_3.61a
ājñāyogena sarvathā KubjT_19.73b
ājñāyoniphalaṃ labhet KubjT_16.37d
ājñārūpojjvalaṃ param KubjT_19.68b
ājñārthī tu na vañcayet KubjT_10.144d
ājñālabdhaparo bhaktaś KubjT_13.44c
ājñālabdharasāsvādās KubjT_16.57a
ājñāvabodhajananī KubjT_19.65a
ājñāviddhas tathāpy evaṃ KubjT_3.104c
ājñāvedhādikā siddhiḥ KubjT_18.50c
ājñāśūladharaṃ vibhum KubjT_16.69d
ājñāśravaṇatatparaḥ KubjT_3.124d
ājñāśrutaṃ samastedaṃ KubjT_25.201a
ājñāsanasamārūḍhaṃ KubjT_1.33a
ājñāsamayagocare KubjT_2.12b
ājñāsiddhikulānvaye KubjT_25.175b
ājñāsiddhipradātārā KubjT_25.175a
ājñāsūtraprayoktā sā KubjT_16.107a
ājñāsphurantam ānandaṃ KubjT_3.68a
ājñāhīne parokṣatvaṃ KubjT_3.83a
ājñāṃ dattvā tu śāmbhavīm KubjT_2.30b
ājñāṃ dattvā prapūjitvā KubjT_19.45c
ājñeyaṃ sakalā devī KubjT_16.104c
āṭṭi vasaṃ viha pūrvasa KubjT_10.6c
āṇavaṃ raudra śāmbhavam KubjT_15.80b
ātmakīrtikumārikā KubjT_2.118b
ātmacāragatiṃ jñātvā KubjT_5.110a
ātmatattvagataṃ piṇḍaṃ KubjT_18.109c
ātmatattvaṃ vicintayet KubjT_9.21b
ātmatulyas tvayā kila KubjT_1.24b
ātmanaś ca parasya ca KubjT_18.80b
ātmanaś ca parasya ca KubjT_23.1b
ātmanaś ca parasya vā KubjT_19.55d
ātmanaś ca parasyaiva KubjT_23.131c
ātmanaḥ kurute dhruvam KubjT_23.125b
ātmanaḥ sampravartate KubjT_12.44d
ātmanā ca dhanenaiva KubjT_3.50a
ātmanāma samālikhet KubjT_9.52b
ātmano 'py ardhakoṭyante KubjT_11.80c
ātmano hanane kṛte KubjT_23.110b
ātmabimbapurasthaṃ tu KubjT_12.26c
ātmabījaṃ śivātmakam KubjT_4.98b
ātmabhedaprakāśakaḥ KubjT_2.91b
ātmamātrodbhavā hy evaṃ KubjT_15.12a
ātmamātryaṣṭakaṃ proktam KubjT_15.14c
ātmalagnasvarūpeṇa KubjT_11.85a
ātmaliṅgoparisthitam KubjT_13.13d
ātmavanto mahotsāha KubjT_12.46c
ātmavittānusāreṇa KubjT_25.219a
ātmavido na manyante KubjT_23.109a
ātmaśaktiśivātmakam KubjT_12.56b
ātmasambhāvitaḥ kudhīḥ KubjT_3.130d
ātmasambhāvitaḥ kudhīḥ KubjT_12.7b
ātmasthā satataṃ nityaṃ KubjT_25.164a
ātmahṛtsthaṃ nitambagam KubjT_18.65b
ātmā kuṇḍalinī smṛtā KubjT_6.108b
ātmā deham iti smṛtaḥ KubjT_25.77d
ātmādau tv apare 'dhvani KubjT_11.76d
ātmā dhārayate śaktim KubjT_11.14a
ātmānaṃ ca viḍambitaḥ KubjT_3.116d
ātmānaṃ ca samarpitam KubjT_12.75b
ātmānaṃ nayate sadā KubjT_25.146d
ātmānaṃ pūjayen nityaṃ KubjT_19.102a
ātmānaṃ madhyato nyaset KubjT_23.133d
ātmānaṃ vikrayitvā tu KubjT_12.18c
ātmānaṃ haṃsam ity āhur KubjT_25.181a
ātmā manaś ca mantraś ca KubjT_5.92a
ātmā sañcarate tasmin KubjT_25.129a
ātmā haṃsoparisthitaḥ KubjT_11.14b
ātmī nāma dvitīyakā KubjT_15.6b
ātmaiva sau paśyati sarvabhūtān KubjT_10.94b
ādikalpasya madhyagam KubjT_15.14b
ādikūṭakrameṇaiva KubjT_7.37c
ādikūṭāvasāne tu KubjT_7.24a
ādikṣāntakrameṇa tu KubjT_5.75d
ādikṣāntakrameṇaiva KubjT_5.76c
ādikṣāntaś ca deveśi KubjT_4.57a
ādityābhimukho bhūtvā KubjT_8.100a
ādidevīcatuṣṭayam KubjT_14.42b
ādipīṭhasamanvitam KubjT_13.45b
ādimaṇḍalakaṃ hy etat KubjT_16.38a
ādimaṇḍalamadhyasthaṃ KubjT_16.36c
ādimaṇḍalamadhyasthām KubjT_16.51a
ādimaṃ ca tṛtīyaṃ ca KubjT_25.210a
ādiyonipurasthaṃ tu KubjT_16.37a
ādi ṣaṭsu prakārataḥ KubjT_4.39d
ādeśaṃ śirasā dhṛtam KubjT_3.28b
ādeśo dīyatāṃ prabho KubjT_1.16b
ādau pīṭhāni catvāri KubjT_24.66c
ādau ṣoḍaśa pīṭhāni KubjT_20.22a
ādyakalpāvatāre tu KubjT_20.3a
ādyakṣaraṃ japen mantraṃ KubjT_8.69c
ādyagranthicatuṣṭayam KubjT_18.91b
ādyantasaṃsthitaṃ bhadre KubjT_20.50a
ādyantena vilakṣayet KubjT_12.47d
ādyabhedacatuṣṭayam KubjT_18.92b
ādyabhedaṃ catuṣṭayam KubjT_11.48d
ādyaṃ caivātha pañcamam KubjT_2.104b
ādyaṃ piṇḍasthitā kubjī KubjT_17.51a
ādyādau yāvad antimam KubjT_8.72b
ādyā śaktir maheśasya KubjT_6.4c
ādhāragatacetasaḥ KubjT_13.51d
ādhāragṛhasaṅkulam KubjT_15.62b
ādhāraśaktim ādau tu KubjT_14.19a
ādhārasthā tu ḍāmarī KubjT_15.52b
ādhāraṃ kramam ity uktaṃ KubjT_13.52a
ādhāraṃ caturaṅgulam KubjT_13.43d
ādhāraṃ caiva bhūrlokaṃ KubjT_14.20a
ādhāraṃ tu manaḥpuram KubjT_14.48b
ādhāraṃ brahmaṇas tu tat KubjT_11.29b
ādhāraṃ sarvasṛṣṭes tu KubjT_11.59a
ādhārādheyayogena KubjT_11.13a
ādhārīśas tu oṃkāre KubjT_24.83a
ādhipatyādhikārikāḥ KubjT_2.74d
ānandadvīpavāsinyo KubjT_21.105c
ānandapadasaṃyuktaṃ KubjT_19.112a
ānandapadasaṃsthitam KubjT_18.57b
ānandapraṇayānvitam KubjT_10.65d
ānandam upajāyate KubjT_12.63b
ānandaś cāvaliś caiva KubjT_1.43a
ānandaṃ tatsamatvaṃ hi KubjT_25.170a
ānandā ca sunandā ca KubjT_21.85a
ānandānandapūritam KubjT_3.29b
ānando nāma vikhyātaḥ KubjT_21.90a
āpadāṃ mocayanti tāḥ KubjT_15.17d
āpado rakṣayet sarvā KubjT_18.80a
āpado vātmanaḥ pare KubjT_19.51d
āpādatalamūrdhnāntaṃ KubjT_25.124c
āpūritam idaṃ yena KubjT_11.65a
āpūritam idaṃ sarvam KubjT_2.68a
āpūritāś ca mahatā KubjT_11.19a
āpūrya pūrayet sarvaṃ KubjT_18.117a
āpūrya vadanaṃ tena KubjT_9.20a
āpūrya savisargeṇa KubjT_25.143a
āpe teje tathānile KubjT_25.105b
āpyāyati tadāvasthaṃ KubjT_10.10a
āpyāyanaṃ śarīrasya KubjT_8.3a
āpyāyanti jagat sarvaṃ KubjT_15.16c
āpyāyitamano hṛṣṭas KubjT_11.104a
ābaddhāṃśukaparyaṅkā KubjT_16.49c
ābrahmabhuvanāntikam KubjT_4.54b
ābrahmastambhagocaram KubjT_7.14b
āmardakaṃ dharāpīṭhaṃ KubjT_18.94c
āmoṭī tadgataṃ kṣīram KubjT_17.105a
āmoṭī tadgataṃ kṣīram KubjT_24.24c
āmodaś ca pramodaś ca KubjT_2.80c
āmnāyamaṇḍalaṃ hy etat KubjT_19.113c
āyudhaṃ suranāyike KubjT_25.133b
āyudhaiḥ sahitāṃ devīṃ KubjT_22.20c
āyuvṛddhir yavair hutaiḥ KubjT_8.45b
āyuṣo jñānam utkrāntir KubjT_9.82c
ārādhanavidhiṃ yajet KubjT_19.116d
ārādhayantaṃ deveśaṃ KubjT_1.70a
ārādhyas tiṣṭhate yatra KubjT_3.123a
ārādhya smaraṇād evaṃ KubjT_10.85c
āruhya mastake yasya KubjT_23.26a
ārṇaveṣu ca sarveṣu KubjT_9.67a
ārtānām ārtināśanī[ḥ] KubjT_21.73b
ālayaḥ sarvasattvānāṃ KubjT_25.78a
āliṅgayantyā ca diśaṃ vilokya KubjT_3.17d
ālokanena mahatā KubjT_2.115c
ālokaṃ kaṇṭhadeśataḥ KubjT_4.71b
āloke dhunanaṃ bhavet KubjT_4.72d
ā varṇaṃ parikīrtitam KubjT_24.24d
āvarṇaḥ parikīrtitaḥ KubjT_17.105b
āvartāc chudhyate tu saḥ KubjT_5.44d
āvalī pādam antimam KubjT_14.51d
āvāhyāpy atra ropitam KubjT_13.33d
āviṣṭas tu sadā guroḥ KubjT_12.20d
āvṛtaṃ vaṃśaguhyāntaṃ KubjT_20.59c
āvṛtaḥ sa kuleśvaraḥ KubjT_16.79b
āvṛtā madhyasaṃsthitā KubjT_15.79b
āveśantī jagattrayam KubjT_17.19d
āśāṃ saṃśodhayet pūrvaṃ KubjT_8.50a
āśāḥ saṃśodhayitvā tu KubjT_8.13c
āśīviṣeva duṣprekṣyaḥ KubjT_2.7c
āśusiddhā sugopitā KubjT_10.38d
āśrame sati sarvatra KubjT_1.26a
āśrayaṃ devadevasya KubjT_9.15a
āśrayā pudgalasya tu KubjT_6.101d
āśvine śuklapakṣasya KubjT_25.217c
āṣāḍhī diṇḍir eva ca KubjT_10.125b
āṣāḍhe śuklapakṣe tu KubjT_24.151c
āṣāḍhe śrāvaṇe caiva KubjT_25.218a
āsanasthaṃ bhṛgor devi KubjT_18.20c
āsanaṃ mandarasya tu KubjT_6.70b
āsanena samanvitam KubjT_12.27b
āsane śayane tathā KubjT_25.140d
ā-sa-madhyagataṃ punaḥ KubjT_7.73d
ā-sa-randhragataṃ gṛhya KubjT_7.57a
āsavadvīpasaṃsthitāḥ KubjT_21.92d
āsavadvīpaṃ vikhyātaṃ KubjT_21.13a
āste maṇḍalake so hi KubjT_25.0*11c
āharen nirvraṇaṃ bhūrjaṃ KubjT_23.65a
āhitāgniḥ sa ucyate KubjT_9.22d
āhnikacchedasañjāte KubjT_5.45c
i-u-madhyena sambhinnam KubjT_5.36a
icchayā bhuvanatrayam KubjT_2.86b
icchājñānakriyātmikā KubjT_25.134b
icchājñānaṃ parityajya KubjT_11.41a
icchā jñānī kriyā śāntā KubjT_5.109c
icchā jñānī kriyā sā tu KubjT_6.83a
icchānandāmṛtāplutā KubjT_17.76d
icchāyuktaṃ padaṃ bhavet KubjT_24.39d
icchārūpadharā devī KubjT_19.61c
icchārūpadharāṃ devīṃ KubjT_16.53a
icchāśaktir visargākhyā KubjT_17.106a
icchāśaktir visargākhyā KubjT_24.27a
icchāśaktisamāyuktam KubjT_11.40c
icchāsṛṣṭes tu saṃsthānam KubjT_20.9a
iccheyaṃ pārameśvarī KubjT_16.26d
iḍādyā tu kuleśvari KubjT_25.76b
iḍāpiṅgalamadhyasthe KubjT_24.121a
itarasya bahisthāni KubjT_20.27a
itare vāpi suvrate KubjT_23.150b
itareṣāṃ na darśitaḥ KubjT_18.103b
itaḥ prabhṛty anugrahaḥ KubjT_2.122b
iti cintā jagatpateḥ KubjT_1.80b
iti pūjā prakīrtitā KubjT_25.231b
iti matvā paraṃ kālaṃ KubjT_23.6a
iti matvā prayuñjīta KubjT_23.148a
iti mātā surakṣitā KubjT_7.28b
iti śāstrasya niścayaḥ KubjT_25.33d
iti śāstre na saṃśayaḥ KubjT_6.15b
iti śāstre pracoditāḥ KubjT_25.61b
itīṣṭaṃ maṇḍalādhyāyaṃ KubjT_25.0*13a
ity ājñā pārameśvarī KubjT_3.111d
ity ājñā pārameśvarī KubjT_18.51b
ity ājñā pārameśvarī KubjT_23.122b
ity ājñā pārameśvarī KubjT_24.89d
ity ājñā pārameśvarī KubjT_25.0*23d
ity ājñā pārameśvarī KubjT_25.215d
idaṃ kūṭaṃ tu yojayet KubjT_10.57d
idaṃ tattvam idaṃ tattvam KubjT_12.16a
idānīṃ kathaya sphuṭam KubjT_11.1d
idānīṃ kim asau dakṣo KubjT_3.10a
idānīṃ khecarīṃ śṛṇu KubjT_15.83d
idānīṃ dada me śīghraṃ KubjT_2.15c
idānīṃ pratyayaṃ śṛṇu KubjT_13.5d
idānīṃ brūhi deveśi KubjT_25.0*26c
idānīṃ mātarāṇāṃ ca KubjT_15.1c
idānīṃ śṛṇu kalyāṇi KubjT_11.99c
idānīṃ śṛṇu kalyāṇi KubjT_20.81c
idānīṃ śṛṇu kalyāṇi KubjT_22.68a
idānīṃ śṛṇu sāmpratam KubjT_5.103b
idānīṃ śrotum icchāmi KubjT_22.1c
idānīṃ saṃsphuṭaṃ sarvam KubjT_1.42a
indrajālapravartakam KubjT_17.40b
indranīlanibhaiḥ stambhaiḥ KubjT_11.70c
indramātryaṣṭakaṃ vadet KubjT_15.14d
indramātryo 'ṣṭa vaiṣṇavī KubjT_15.15d
indraṃ yāti narottamaḥ KubjT_9.43d
iyaṃ vidyā samākhyātā KubjT_5.72c
iyaṃ sā paramā yonir KubjT_6.108c
iṣṭā sā mama deveśa KubjT_1.27c
i sūkṣma dakṣacakṣugaḥ KubjT_24.19d
ihaiva tu kulāgame KubjT_24.169d
ī guhyaśakti nādasthā KubjT_17.95c
ī guhyaśakti nādasthā KubjT_24.32a
ī-ta-madhye samāruddham KubjT_5.38a
ītayo vividhāś ca ye KubjT_23.169d
ī trimūrtir vāmacakṣuṣi KubjT_24.19c
īdṛgrūpadharāṃ devīṃ KubjT_16.50a
īrṣā śokavatīty aṣṭau KubjT_15.18c
ī-lā-carcikasaṃyutā KubjT_24.71d
īśagranthis tatordhvataḥ KubjT_17.75d
īśatattvāvadhisthitam KubjT_8.25d
īśadghūrmiḥ pravartate KubjT_10.96b
īśānakramayogena KubjT_15.29c
īśānī samudāhṛtā KubjT_24.137b
īśāne sthāvarabhayaṃ KubjT_19.84c
īśvaraś ca sadāśivaḥ KubjT_25.0*9b
īśvaraś ca sadāsivaḥ KubjT_24.119d
īśvaras tu sadāśivaḥ KubjT_25.43d
īśvaraḥ sa paro nityam KubjT_8.88c
īśvarākhyaṃ trayodaśam KubjT_19.9b
īśvare sthirasaṃjñā tu KubjT_5.141c
īśvaraikaṃ diśāditaḥ KubjT_20.32d
īśvaro 'tha sadāśivaḥ KubjT_6.8b
īṣatkarālavadanā KubjT_2.4c
īṣadāropaṇaṃ citau KubjT_13.81d
īṣad yogimate sphuṭam KubjT_19.75d
īṣanmandagamārutā KubjT_5.86d
īṣanmātraṃ vijānāti KubjT_4.21a
īṣanmātraṃ vijānāti KubjT_4.25a
u amarīśas tu dakṣiṇe KubjT_24.19b
uktakālaṃ kuleśvari KubjT_12.28d
uktakālād avāntare KubjT_12.3d
uktakālād avāntare KubjT_13.63b
uktakālārdhamānena KubjT_12.12c
uktakālena cādeśā- KubjT_12.21a
uktakālena sidhyanti KubjT_12.69c
uktalakṣaṇasaṃyutam KubjT_22.10d
uktaṃ tu brahmaṇā hy evaṃ KubjT_3.26a
uktānuktaṃ tu deveśi KubjT_19.50c
uktānuktaṃ vadāmi te KubjT_17.4d
uktānukteṣu kāryeṣu KubjT_3.65c
uktānukteṣu vastuṣu KubjT_4.49b
uktānukteṣu vastuṣu KubjT_7.2d
uktāḥ kāmapradāḥ sarve KubjT_4.15c
ugradravyaiḥ samāhitaḥ KubjT_7.104d
ugravyādhijayārthibhiḥ KubjT_9.74b
uccaranto 'nupūrvaśaḥ KubjT_17.67b
uccaranto hanec chailān KubjT_19.32c
uccaranto hanet sṛṣṭiṃ KubjT_13.85c
uccaraṃ sahajaṃ devi KubjT_6.37a
uccaret kṣurikāmūle KubjT_23.117a
uccaret tu layāntasthaṃ KubjT_8.65c
uccāravaśavartinī KubjT_6.36d
uccāraṃ tasya cāveśaṃ KubjT_18.53a
uccārākṛṣṭikārakam KubjT_6.27d
uccārāt kalmaṣāpaham KubjT_5.43d
uccārāt kṣobhakṛd bhavet KubjT_18.73d
uccārād ay utaṃ japet KubjT_25.207d
uccārād bhavate sphuṭam KubjT_18.60b
uccārāntāvasāne tu KubjT_5.87c
uccārāveśinī parā KubjT_17.22d
uccāreṇa pravarteta KubjT_6.105a
uccāreta tato mantraṃ KubjT_5.86a
uccārya vāmaśaktiṃ tu KubjT_6.67a
uccāryā sānunāsikā KubjT_5.87b
uccaiḥśabdapralāpitam KubjT_5.60d
ucchuṣmā devagāndhārī KubjT_21.112c
ucyate maṇḍalenaite KubjT_25.0*9c
ucyamānaṃ nigadyate KubjT_23.98b
ujjainyāṃ pāśadhāriṇīm KubjT_22.27b
uḍumbaratalāvasthāṃ KubjT_22.28a
uḍḍapīṭhe punaḥ sthātuṃ KubjT_2.122c
utkarṣārtham athāpi vā KubjT_25.205b
utkrāntiṃ vā salakṣaṇam KubjT_23.1d
utkrāntyutkramaṇaṃ priye KubjT_23.111d
uttamaṃ parayā bhaktyā KubjT_12.20c
uttamaḥ puruṣottamaḥ KubjT_14.65b
uttamādhamamadhyamāḥ KubjT_12.41d
uttamādhamamadhyamāḥ KubjT_25.219b
uttamādhamamadhyasya KubjT_10.56c
uttamottamatāṃ yānti KubjT_19.103c
uttamottamamadhyasthā KubjT_8.57c
uttamottamasiddhībhiḥ KubjT_18.128a
uttamo madhyamaś ceti KubjT_11.111c
uttarasthāḥ prakurvanti KubjT_15.81c
uttarasya ca ṣaṭkasya KubjT_19.69a
uttarasya tu mārgasya KubjT_11.44a
uttaraṃ gopitaṃ rūpaṃ KubjT_19.70c
uttaraṃ te prakāśitam KubjT_11.31d
uttaraṃ te prakāśitam KubjT_11.40d
uttaraṃ sampravakṣyāmi KubjT_24.81a
uttarānandam īśānāḥ KubjT_2.62a
uttarābhimukho bhūtvā KubjT_23.18a
uttarāṃ tāvat tat sarvaṃ KubjT_2.25c
uttare kṛṣṇapuṣpakaiḥ KubjT_22.57d
uttare kṛṣṇapuṣpakaiḥ KubjT_22.57d
uttare caiva catvāri KubjT_24.112a
uttānam ūrdhvavaktragam KubjT_4.96d
uttānordhvamukhaḥ sthitaḥ KubjT_23.116b
utthāya śirasā dhāryaṃ KubjT_25.0*21c
utpatantaṃ yadā paśyet KubjT_12.27c
utpateta na sandeho KubjT_5.98c
utpated gaganāmbhobhiḥ KubjT_11.96a
utpaten nātra saṃśayaḥ KubjT_4.74b
utpattipralayaṃ jñātvā KubjT_8.64c
utpattipralayāntikam KubjT_9.87d
utpattisthitikartāraṃ KubjT_9.85c
utpadyante hy anekadhā KubjT_25.106b
utpannā sumahātejā KubjT_1.72c
utpāteṣv aśanīṣu ca KubjT_9.66b
udayantaṃ divākaram KubjT_23.28b
udayanti kramā hy etāḥ KubjT_11.116a
udayanti krameṇa tu KubjT_25.183d
udayanti śubhāvasthāḥ KubjT_12.23a
udaram uddhṛtaṃ 'naghe KubjT_4.101b
udare arthanāśaṃ tu KubjT_19.54c
udaredaṃ prakīrtitam KubjT_14.93b
udarordhvam avasthitam KubjT_11.100b
udānapreritena tu KubjT_6.61d
udānī vyāni kṛkarā KubjT_15.20c
udānena tu deveśi KubjT_25.88c
udgirantī[ ṃ ] mahaughena KubjT_6.33a
udgiren nātra saṃśayaḥ KubjT_6.34d
udghāṭya paramaṃ sthānam KubjT_8.74a
uddharāmi parāparām KubjT_22.16b
uddhared akṣaraṃ śubham KubjT_4.88d
uddhared upadeśataḥ KubjT_7.97b
uddharen mālinīṃ śubhām KubjT_4.81b
uddhāreṇa samuddhṛtam KubjT_4.96b
uddhṛtaṃ tu navākṣaram KubjT_24.49b
uddhṛtaṃ paramaṃ priye KubjT_18.31d
uddhṛtaṃ paramākṣaram KubjT_5.35b
uddhṛtaṃ paramākṣaram KubjT_18.28d
uddhṛtaṃ paramākṣaram KubjT_18.45d
uddhṛtaṃ bījam uttamam KubjT_7.67d
uddhṛtaṃ mantram uttamam KubjT_4.98d
uddhṛtaṃ ṣaṭkanirṇayam KubjT_23.97d
uddhṛtā tu vilomataḥ KubjT_18.23d
uddhṛtā mālinī priye KubjT_4.106d
udbhavasthā duhitrī tu KubjT_25.159c
udbhavastho vijānataḥ KubjT_4.59b
udbhave śatabhedas tu KubjT_5.108a
udbhave śuddham ity ukto KubjT_4.69a
udyato mana nābhistho KubjT_25.68c
udyantaṃ ravibimbavat KubjT_4.18d
udyānabhairavāmbhobhiḥ KubjT_20.7c
udyānavanamaṇḍitam KubjT_1.5b
udyānas tena ucyate KubjT_25.69b
udyānārṇavamadhyagam KubjT_20.18b
udyānārṇavamadhyataḥ KubjT_20.3b
udyāne devakule 'pi vā KubjT_25.46d
udyānopavane caiva KubjT_25.104a
udvegā śokavardhanī KubjT_21.82b
unmanatvaṃ kṣanāt kṣanāt KubjT_11.97b
unmanatvaṃ parāntikam KubjT_10.79d
unmanatvaṃ hi tat padam KubjT_9.14d
unmanatve sadā priye KubjT_25.73b
unmanatve sadā yuktaḥ KubjT_25.72c
unmanatve sadā līno KubjT_6.16c
unmanaḥpadam āśritāḥ KubjT_14.80b
unmanaḥ samanaś caiva KubjT_11.78c
unmanādicatuṣkasya KubjT_11.88c
unmanāyāḥ prakīrtitam KubjT_25.82d
upakāraṃ hi kurvanti KubjT_3.72c
upakṣetrāṇy ataḥ sṛṇu KubjT_25.112b
upakṣetrāṇy anekadhā KubjT_2.117d
upakṣetropasandohe KubjT_20.24a
upadeśapragamyās tāḥ KubjT_15.56a
upadeśasamanvitam KubjT_10.33b
upadeśasamāyuktaṃ KubjT_13.71c
upadeśas tridhā smṛtaḥ KubjT_4.69d
upadeśas tribhedataḥ KubjT_4.37d
upadeśaṃ prapūjayet KubjT_3.77b
upadeśaḥ surārcite KubjT_4.31d
upadeśena jānīyād KubjT_17.8c
upadeśena deveśi KubjT_19.56a
upadeśopacāreṇa KubjT_12.13c
upadrutās tu balinā KubjT_3.5a
upadvāravivarjitam KubjT_18.106b
upadvīpāny ataḥ śṛṇu KubjT_20.14b
upadvīpāruṇaṃ cādyaṃ KubjT_20.15a
upamardya guroḥ sthānaṃ KubjT_3.131c
upayogād varānane KubjT_5.72d
upariṣṭād vilakṣayet KubjT_10.122d
uparistho 'ntare sthitaḥ KubjT_15.34b
uparodhaprasaṅgena KubjT_13.63a
upalabhyeta nānyathā KubjT_3.78d
upaviṣṭasya pārśve tu KubjT_3.74a
upaśabdasamopetam KubjT_18.106a
upasargagrahādibhyaḥ KubjT_22.62a
upādhiguṇagocarā KubjT_15.75d
upādhiviṣayo yathā KubjT_14.32b
upāyaḥ ko 'sti sāmpratam KubjT_3.12b
upāsya guravaṃ priye KubjT_20.24d
upekṣāṃ naiva kārayet KubjT_3.65d
upeyasya mahātmanaḥ KubjT_16.62d
ubhayatra vivarjitaḥ KubjT_6.20d
ubhayasya parityāgād KubjT_6.14a
ubhayor api kubjike KubjT_14.30b
ubhayoś candramadhye tu KubjT_9.77a
ubhayos taṭayos tasthā KubjT_2.84c
ubhābhyāṃ melakaṃ tv iha KubjT_2.119d
ubhau netrau virājate KubjT_24.33d
ubhau bhāvasamāyogāt KubjT_14.31c
umākāntaṃ tataḥ punaḥ KubjT_18.12b
umākhye hṛdgate gauri KubjT_24.122c
umādevi sarasvati KubjT_24.133b
umāmaṇḍalakaṃ nakhe KubjT_16.76b
umāmāheśvaraṃ cakraṃ KubjT_5.1a
umāmāheśvaraṃ priye KubjT_5.98b
umāmāheśvaraṃ priye KubjT_5.101b
ulkāmukhasamopetāṃ KubjT_22.41a
ullekhā ca patākā ca KubjT_21.96a
uvāca kubjikā nāthaṃ KubjT_14.43a
uvāca kubjike tubhyaṃ KubjT_15.59c
uvāca bhagavān devas KubjT_15.39a
uvāca bhagavān nāthaḥ KubjT_1.17a
uvāca bhagavān nāthaḥ KubjT_14.2a
uvāca bhagavān nāthaḥ KubjT_14.44a
uvāca bhairavo hy evaṃ KubjT_7.20a
uvācedaṃ kujeśvarī KubjT_2.39d
uvācedaṃ kujeśvarī KubjT_15.58b
uvācedaṃ kuleśvaraḥ KubjT_1.29d
uvācedaṃ tadā kāle KubjT_3.16a
uvācedaṃ pitāmahaḥ KubjT_3.9b
uvācedaṃ pitāmahaḥ KubjT_3.9d
uvācedaṃ punaḥ kubjī KubjT_10.66a
uvācedaṃ mahādevī KubjT_2.70a
uvācedaṃ sureśvaraḥ KubjT_1.20b
uvācedaṃ harir brahmā KubjT_3.22c
uvācaivaṃ mahāsattvā KubjT_2.7a
ū arghīśo vāmakarṇe KubjT_24.19a
ū u bhūṣaṇa-m-īkṣagau KubjT_24.32d
ūcus tv evaṃ kuleśvarī KubjT_25.200b
ūcus tv evaṃ punar bhadre KubjT_19.89a
ūcus tv evaṃ punaḥ paścād KubjT_3.12a
ūcus tv evākṣiyuktena KubjT_20.76c
ū-ḍha-madhyagataṃ gṛhya KubjT_4.91c
ū-ḍha-madhyagataṃ gṛhya KubjT_23.92a
ūnatriṃśam udāhṛtam KubjT_5.29d
ū-paścimaṃ samuddhṛtya KubjT_23.96a
ūrubhyāṃ urageśvaraḥ KubjT_12.46d
ūrumārge bhaved rogaṃ KubjT_19.54a
ūrdhvakeśi dvitīyakam KubjT_5.17d
ūrdhvakeśīṃ gadāyudhām KubjT_22.29b
ūrdhvagranthir adhaḥkando KubjT_13.80c
ūrdhvagrīvaṃ yathā bhavet KubjT_7.103b
ūrdhvataḥ siddhasantānaṃ KubjT_24.82c
ūrdhvadṛṣṭiṃ parāṃ kṛtvā KubjT_23.167c
ūrdhvanāḍīnirodhena KubjT_12.59c
ūrdhvanādī suvāhinī KubjT_21.109d
ūrdhvapade pravṛttasya KubjT_4.64a
ūrdhvarandhrāṅkuratrayam KubjT_14.68b
ūrdhvavaktrakapālaṃ tu KubjT_4.95a
ūrdhvavaktrāditaḥ kramāt KubjT_7.43b
ūrdhvaśaktinipātena KubjT_11.42a
ūrdhvaṃ vāme paśutvatā KubjT_16.28b
ūrdhvādau pūrvapaścimam KubjT_10.115d
ūrdhvenotkramaṇaṃ bhavet KubjT_18.88b
ūrdhve vā yadi vā tiryak KubjT_6.10a
ūrmigrasto hy ahaṅkārī KubjT_13.66c
ūrvākāraṃ bhaved bījaṃ KubjT_4.103a
ū-hā-yogīsamanvitā KubjT_24.72d
ṛ-ṝ-ḷ-ḹ nivṛttyādyā KubjT_17.94c
ṛcchikā gṛdhratuṇḍī ca KubjT_21.32c
ṛtudvayaviśuddhena KubjT_25.144a
ṛturatnā suśītalā KubjT_15.15b
ṛddhāī jānunī sahāṃ KubjT_18.37Ab
ṛddhir vṛddhir dhṛtiḥ kāntir KubjT_21.97a
ṛ bhārabhūti piṅgalā KubjT_24.18d
ṛṣibhiś ca tathā sarvair KubjT_9.73a
ṛṣiśṛṅgaṃ tṛtīyakam KubjT_18.96d
ṛṣisiddhāḥ saguhyakāḥ KubjT_3.21d
ṝ tithīśa iḍāyāṃ tu KubjT_24.18c
ṝ-pūrvāsanam ārūḍhaṃ KubjT_7.69c
ṝ-sā-siddhiharānvitā KubjT_24.73d
ḷ sthāṇur dakṣagaṇḍagaḥ KubjT_24.18b
ḹ ḷ ṛ ṝ tu śāntyādyāḥ KubjT_24.34c
ḹ-ṣā-bhaṭṭasamanvitā KubjT_24.74d
ḹ haro vāmagaṇḍe tu KubjT_24.18a
e ai jānū kriyā jñānī KubjT_24.22a
e ai jñānīkriyāv ubhau KubjT_17.107d
e-o-madhye samuddhṛtya KubjT_5.34c
ekacittaḥ samāhitaḥ KubjT_23.150d
ekacitto dṛḍhavrataḥ KubjT_24.61b
ekacitto vyavasthitaḥ KubjT_24.62d
ekatra carubhojanam KubjT_25.154d
ekatra samudāhṛtā KubjT_5.11b
ekatra saṃsthitānandaṃ KubjT_6.24c
ekapakṣaḥ samākhyātaḥ KubjT_13.67a
ekapādaṃ tathāparam KubjT_21.9d
ekam eva paraṃ tattvaṃ KubjT_25.86c
ekarudraḥ suśarmā ca KubjT_11.101a
ekarudro vyavasthitaḥ KubjT_24.14d
ekaliṅgaṃ samākhyātaṃ KubjT_25.87c
ekaliṅge tathā ṣaṇḍe KubjT_25.48c
ekavaktrā caturbhujā KubjT_17.18b
ekavaktrāṃ trilocanām KubjT_16.51d
ekavaktrāṃ dvibāhukām KubjT_6.41b
ekavīravidhānaṃ tu KubjT_4.111*a
ekavīrāṅgapañcakam KubjT_8.26d
ekavṛkṣas tu caryayā KubjT_25.86b
ekavṛkṣaṃ samākhyātam KubjT_25.84c
ekavṛkṣe 'tha kānane KubjT_25.48b
ekas tiṣṭhati pañcadhā KubjT_9.21d
ekaṃ trīṇi tathā pañca KubjT_4.77c
ekā eva parā proktā KubjT_25.40a
ekā eva parā mudrā KubjT_6.96c
ekā eva parā śaktis KubjT_25.133c
ekā eva parā śaktiḥ KubjT_5.144a
ekā eva parā sūkṣmā KubjT_5.139c
ekā eva-m-udāhṛtā KubjT_6.83d
ekākini viśuddhātme KubjT_24.114c
ekākṣarā dvyakṣarāś ca KubjT_4.10a
ekā caiva anekadhā KubjT_5.145d
ekā tvaṃ tu kuleśvari KubjT_16.21d
ekādaśa tathāpy evaṃ KubjT_4.78a
ekādaśa-m-athāpi vā KubjT_25.55b
ekādaśamam etad dhi KubjT_5.13a
ekādaśa sa māsāni KubjT_23.33c
ekādaśākṣaraṃ proktam KubjT_7.60c
ekādaśākṣarā śikhā KubjT_7.31c
ekād ekona kartavyaṃ KubjT_5.56c
ekānekavibhāgena KubjT_19.60c
ekānte vihitaṃ sarvaṃ KubjT_10.145a
ekāmrakavanāntagāḥ KubjT_15.28b
ekāmrakaṃ bhavec chippī KubjT_25.109a
ekāmrake mahākṣetre KubjT_24.76c
ekāmraṃ kaṇḍanī smṛtā KubjT_25.111d
ekāmraṃ śaktimadhye tu KubjT_25.94c
ekā śaktir ihocyate KubjT_25.84d
ekāśītipadāvṛtā KubjT_15.64b
ekāśītipadāś cānye KubjT_4.11a
ekāśītipadair vyāptam KubjT_14.93c
ekāśītivibhāgena KubjT_14.92c
ekā saṃjñā yaśasvini KubjT_13.68b
ekā sā paramā śaktiḥ KubjT_6.80a
ekāhaṃ tasya jīvitam KubjT_23.50d
ekīkṛtya trayaṃ budhaḥ KubjT_7.83b
ekībhāvagato devi KubjT_5.92c
ekībhūtaṃ tayā saha KubjT_4.18b
ekenāpi suputreṇa KubjT_9.47c
ekenāṃśena vīrāṇāṃ KubjT_9.33a
ekaikanāḍimadhyasthe KubjT_24.118c
ekaikaromakūpeṣu KubjT_6.93a
ekaikasmin vyavasthitam KubjT_20.25d
ekaikasya krameṇa tu KubjT_24.111b
ekaikaṃ cakrarūpiṇam KubjT_19.12d
ekaikaṃ ca pṛthak pṛthak KubjT_20.22d
ekaikaṃ cintayec cakraṃ KubjT_12.41a
ekaikaṃ caikaviṃśānāṃ KubjT_16.80c
ekaikaṃ taṃ caturdhā tu KubjT_14.36c
ekaikaṃ tu catuṣṭayam KubjT_14.39b
ekaikaṃ pañcakāvṛttaṃ KubjT_23.11c
ekaikaṃ pañcaviṃśakam KubjT_16.68b
ekaikaṃ bhuvanaṃ paśyet KubjT_10.95a
ekaikaṃ māsakāvadhim KubjT_16.95d
ekaikaṃ rakṣitaṃ ratnaṃ KubjT_18.68a
ekaikākṣarabheditā KubjT_22.7b
ekaikākṣarasambhinnām KubjT_22.16a
ekaikā cāṣṭadhāṣṭadhā KubjT_15.9b
ekaikā navadhātmānaṃ KubjT_14.72a
ekaikānugrahanty etā KubjT_14.5a
ekaikā phaladāyinī KubjT_17.53b
ekaikāyāḥ samarpayet KubjT_23.141b
ekoccāraśataṃ jñeyaṃ KubjT_6.1c
ekoccāraśatānte tu KubjT_5.103c
ekoccārād vada prabho KubjT_3.39d
ekoccāreṇa śudhyeta KubjT_5.65a
ekoccāreṇa suvrate KubjT_7.28d
eko doṣo hi mantrasya KubjT_9.45a
eko 'py anekadhā sthitaḥ KubjT_3.96d
e jhaṇṭīśo ' dhapaṅktis tu KubjT_24.17c
etac catuṣṭayaṃ devi KubjT_14.39c
etaccatuṣṭayāntasthaṃ KubjT_16.69a
etaj japavidhānaṃ tu KubjT_5.105c
etat kulākulaṃ divyaṃ KubjT_18.98c
etat kulālikāmnāye KubjT_17.59a
etat kuleśvaraṃ liṅgaṃ KubjT_13.31a
etat kaulikabhāṣāyāṃ KubjT_7.33a
etat kaulikam ākhyataṃ KubjT_4.57c
etat kaulikam ākhyātam KubjT_5.98a
etat kaulikam ākhyātaṃ KubjT_4.55c
etat kauleśvaraṃ tanum KubjT_16.25b
etat kauleśvaraṃ nāma KubjT_16.63a
etat kramaṃ samākhyātaṃ KubjT_15.50c
etat tat pañcakaṃ proktaṃ KubjT_11.10a
etat tat paramaṃ brahma KubjT_12.66c
etat tat paramārthataḥ KubjT_13.86d
etat te kathitaṃ devi KubjT_10.155a
etat te kathitaṃ devi KubjT_23.78a
etat te kathitaṃ sarvaṃ KubjT_13.29a
etat te kathitaṃ sarvaṃ KubjT_13.96c
etat te pañcakaṃ proktaṃ KubjT_16.108c
etat te paramaṃ kālaṃ KubjT_23.60a
etat te śāmbhavaṃ jñānaṃ KubjT_10.80a
etat te sarahasyaṃ tu KubjT_11.99a
etat te saṃsphuṭaṃ sarvaṃ KubjT_17.50a
etat paramasamayaṃ KubjT_7.4c
etat puryāṣṭakaṃ devyā KubjT_18.35a
etat ṣaṭkaṃ paraṃ śāktaṃ KubjT_13.87c
etat ṣaṭkaṃ samākhyātaṃ KubjT_11.15c
etat ṣaṭkaṃ samuddhṛtam KubjT_23.93b
etat sarvaṃ yathānyāyaṃ KubjT_2.81c
etat sarvaṃ vada prabho KubjT_20.20d
etat sarvaṃ vidhānataḥ KubjT_3.113d
etat sarvaṃ samākhyātaṃ KubjT_19.97c
etat sarvaṃ samākhyātaṃ KubjT_24.171c
etat smaraṇam ucyate KubjT_5.93d
etad antaram āsādya KubjT_3.21a
etad antaram āsādya KubjT_14.33a
etad ācakṣva niścayam KubjT_20.58d
etad ācakṣva bhairava KubjT_19.105d
etad ācakṣva yatnena KubjT_3.36c
etad ādyaṃ samākhyātaṃ KubjT_4.111c
etad ādhāram ity uktam KubjT_13.53a
etad āmnāyam ākhyātaṃ KubjT_19.110c
etad icchāmi veditum KubjT_4.40d
etad icchāmi veditum KubjT_24.140d
etad utkrāntilakṣaṇam KubjT_23.113b
etadguṇaviśiṣṭo 'yaṃ KubjT_3.115a
etad guptataraṃ kāryam KubjT_5.113c
etad devi samākhyātaṃ KubjT_4.50a
etad devyāṅgaṣaṭkaṃ tu KubjT_10.40a
etad devyāstraparamaṃ KubjT_10.54c
etad dehaṃ kulātmakam KubjT_17.82d
etad brahmāṇḍam ity uktaṃ KubjT_14.19c
etad rūpapadair vyāptaṃ KubjT_19.4a
etad varṇadvayaṃ punaḥ KubjT_7.56d
etadvijñānasāro 'yaṃ KubjT_23.126c
etad vidyāvrataṃ proktaṃ KubjT_25.42a
etadvirahito mantrī KubjT_6.28c
etan maṇḍalam ākhyātaṃ KubjT_25.0*26a
etasmin paṭhite devi KubjT_18.49c
etā aṣṭau mahāmātryaḥ KubjT_15.8a
etā gomedamaṇḍale KubjT_21.83d
etā mudrāḥ samākhyātā KubjT_6.57c
etāvasthāḥ samākhyātā KubjT_25.183c
etāḥ pratyakṣamātarāḥ KubjT_25.174d
ete tu āyudhāḥ śreṣṭhāś KubjT_25.52c
ete tu āyudhāḥ sūkṣmāḥ KubjT_25.150c
ete te praṇavāḥ pañca KubjT_8.60c
ete nirodharūpās tu KubjT_5.70c
ete pañca mahāpretāḥ KubjT_24.120a
ete pañca smṛtā varṇā KubjT_4.89a
ete vargādhipāḥ proktā KubjT_20.65c
eteṣāṃ saṃsthitis teṣāṃ KubjT_25.119a
ete sthānā daśa smṛtāḥ KubjT_6.9b
ete sthānā mayā proktā KubjT_25.95c
ete sthānā vratasyaiva KubjT_25.44a
ete hy aṃśāḥ smṛtāḥ sapta KubjT_6.88c
etais tu paryaṭen mantrī KubjT_25.50a
etais tu bhūṣito mantrī KubjT_25.46a
e-pūrvākṣaracatuṣkaṃ KubjT_4.82c
ebhir deśair yajet sudhīḥ KubjT_21.9b
ebhiś ca bahubhiś cānyaiḥ KubjT_24.107c
ebhiḥ sārdhaṃ ramet tu saḥ KubjT_11.102d
elāpure kharāsyāṃ tu KubjT_22.34a
evam andhaganā mūḍhā KubjT_20.74c
evam anyāni karmāṇi KubjT_10.27a
evam anye 'pi ye proktās KubjT_5.126c
evam abhyasate yāvat KubjT_17.55c
evam abhyāsayen nityaṃ KubjT_23.119c
evam ākṣepayitvā tu KubjT_2.32a
evamādyāḥ sthitā devyaḥ KubjT_5.16a
evamādyāḥ smṛtā ye tu KubjT_5.115a
evamādyāḥ smṛtā ye tu KubjT_5.135c
evam uktvā gatā tūrṇaṃ KubjT_2.24a
evam uktvā gatā dūraṃ KubjT_2.36c
evam uktvā gatā śīghraṃ KubjT_2.82c
evam uktvā gatā śīghraṃ KubjT_2.115a
evam uktvā tu vṛddhena KubjT_3.27a
evam uktvā punas tatra KubjT_2.123a
evam uktvā maheśānī KubjT_2.63c
evam uktvā vasantasya KubjT_3.13c
evam etat samabhyaset KubjT_23.167d
evam niṣpannadehasya KubjT_18.40c
e-va-randhragataṃ gṛhya KubjT_7.61c
evaṃ karṇamukhe nāsā KubjT_17.9a
evaṃ kalanti taṃ kālaṃ KubjT_23.10a
evaṃ kuryād vidhānena KubjT_24.109c
evaṃ kṛte na yasyāsti KubjT_3.55c
evaṃ kṛte bhavet siddhiḥ KubjT_25.123c
evaṃ kṛtvā tataḥ paścād KubjT_19.123c
evaṃ kṛtvā tataḥ paścād KubjT_23.73a
evaṃ kṛtvā śarīrasthaṃ KubjT_18.75c
evaṃ krameṇa deveśi KubjT_4.26a
evaṃ gurutvam āpnoti KubjT_3.116a
evaṃ cāmnāyiko mārgaḥ KubjT_19.127a
evaṃ jānuni abhyāsād KubjT_12.45c
evaṃ jñāte hanet kālam KubjT_17.67a
evaṃ jñātvā tataḥ siddhir KubjT_20.54c
evaṃ jñātvā varārohe KubjT_6.6c
evaṃ jñātvā varārohe KubjT_24.170c
evaṃ tadgraha-m-ākhyātaḥ KubjT_5.100c
evaṃ tad bhairavaṃ vākyaṃ KubjT_2.14a
evaṃ tiṣṭha mamānande KubjT_2.114a
evaṃ tu praṇavaṃ divyaṃ KubjT_8.62a
evaṃ te kathitaṃ sarvaṃ KubjT_23.125c
evaṃ te trividhaḥ kālaḥ KubjT_23.15a
evaṃ te sūcitaṃ sarvaṃ KubjT_2.49a
evaṃ tai racitaṃ sarvaṃ KubjT_3.14c
evaṃ dattvā varaṃ tebhyaḥ KubjT_2.50a
evaṃ devi mayāsau tu KubjT_13.1a
evaṃ devi samastedaṃ KubjT_18.128c
evaṃ devi samākhyāto KubjT_6.21c
evaṃ devī virājate KubjT_17.102d
evaṃ devyā virājate KubjT_24.31b
evaṃ dhyānasamāviṣṭaḥ KubjT_6.33c
evaṃ nigraham ākhyātaṃ KubjT_7.109a
evaṃ niṣpadyate piṇḍaṃ KubjT_14.41c
evaṃ niṣpādayitvā tu KubjT_24.161a
evaṃ nyāse kṛte devi KubjT_4.81a
evaṃ nyāse kṛte devi KubjT_5.145a
evaṃ pañca varās tubhyaṃ KubjT_1.23c
evaṃ pārampareṇaiva KubjT_10.7a
evaṃ pudgala-ātmā vai KubjT_25.23a
evaṃ babhūva tasmād vai KubjT_1.28a
evaṃ brūte tadā devyā KubjT_2.20a
evaṃ brūtha punaḥ kiñcid KubjT_1.25a
evaṃ matvā gurūṇāṃ ca KubjT_3.106c
evaṃ matvā varārohe KubjT_3.73a
evaṃ mantragatiṃ jñātvā KubjT_4.68c
evaṃ mantragatiṃ jñātvā KubjT_4.74c
evaṃ mantrapramāṇaṃ tu KubjT_4.111a
evaṃ mantrā varārohe KubjT_4.13a
evaṃ mudrā samākhyātā KubjT_6.96a
evaṃ mudrā samākhyātā KubjT_6.112c
evaṃ yuktaḥ sadā tiṣṭhen KubjT_25.169a
evaṃvidhaṃ guruṃ prāpya KubjT_3.49a
evaṃ vibhūtir ākhyātā KubjT_3.101c
evaṃ viraktadehas tu KubjT_23.144a
evaṃ viśuddhatattvo 'pi KubjT_13.95a
evaṃ viśuddhadevena KubjT_11.93c
evaṃ vai bhavate kālo KubjT_7.108c
evaṃ vai sapta saptasu KubjT_6.90d
evaṃ śataṃ samākhyātaṃ KubjT_17.110c
evaṃ śrutvā mahādevī KubjT_2.10c
evaṃ śrutvā maheśāno KubjT_1.32a
evaṃ sañcintya manasā KubjT_16.97a
evaṃ sampādayet sarvaṃ KubjT_10.108c
evaṃ samyagvidhānena KubjT_1.71a
evaṃ samyagvidhānena KubjT_4.106c
evaṃ saṃśodhayitvā tu KubjT_23.121c
evaṃ saṃsmaraṇād eva KubjT_13.82a
evaṃ saṃsmṛtya vidhivat KubjT_8.70a
evaṃ surakṣitā devi KubjT_23.128c
evaṃ 'sau rajasālipto KubjT_12.16c
evaṃ stutā mahādevī KubjT_2.3a
evopacārayogena KubjT_23.139c
evopalambhitāḥ sarve KubjT_3.11c
eṣa krodho mahādevi KubjT_22.9a
eṣa te kauliko mārgaḥ KubjT_19.128a
eṣa te maṇipūras tu KubjT_12.67c
eṣa devi samāsena KubjT_20.67a
eṣa bandhas tu mudrāyāḥ KubjT_6.47a
eṣa maṇḍalavṛkṣo 'yaṃ KubjT_16.91c
eṣa mṛtyuñjayo yogo KubjT_23.162c
eṣa sāṅketiko hy arthaḥ KubjT_11.39c
eṣā cājñā na kasyacit KubjT_2.19b
eṣā te khañjikā khyātā KubjT_16.21a
eṣā netragatā dūtī KubjT_10.19a
eṣānyat pañcakaṃ devi KubjT_16.40c
eṣā parāparā devī KubjT_18.23c
eṣā mudrā samākhyātā KubjT_6.75c
eṣā rājeśvarī devī KubjT_7.7c
eṣāvasthā samāsādya KubjT_12.29a
eṣā vidyā tathā proktā KubjT_18.24c
eṣā sāṅketikā proktā KubjT_19.29c
eṣā sā paramā vṛttiḥ KubjT_12.66a
eṣā sā samayā devi KubjT_7.6c
eṣā sā samayā devī KubjT_7.43c
eṣā hy ekā parā yonir KubjT_4.107c
eṣāṃ dvīpādhipānāṃ ca KubjT_21.15a
eṣāṃ saṅkhyā na vidyate KubjT_6.95b
eṣu sthāne 'rgalaṃ yojya KubjT_23.114a
eṣopāyo mahāntāryā KubjT_19.30a
eṣo'vatāro vividhaḥ KubjT_2.98a
ai-au-madhyena āhatam KubjT_7.62b
ai-ṭha-madhyagataṃ dadet KubjT_7.60d
aindrāṇyāḥ sapta eva tu KubjT_6.90b
aindrādīśāna-m-antasthāḥ KubjT_15.10c
aindrī caiva tu āgneyī KubjT_24.136c
aindrī pādyena sampūjyā KubjT_24.76a
aindrī ṣaṣṭhamakaṃ bhavet KubjT_5.15b
aindrī hutāśanī yāmyā KubjT_14.81a
aindry ākāśapadasthā tu KubjT_20.62c
aindryādhiṣṭhitacakrasthāḥ KubjT_15.26a
aindryāṃ vai sthānalābhaṃ ca KubjT_19.85a
aindryāṃśā ca tathānaghe KubjT_6.87d
ai-pūrveṇa tu sambhinnaṃ KubjT_7.72c
ai-pūrveṇa vibheditam KubjT_5.38b
ai bhauktī dvija-m-ūrdhvagaḥ KubjT_24.17b
airāvato vināyakṣaḥ KubjT_2.45c
airuḍyām agnivaktrāṃ tu KubjT_22.32a
ai-śa-madhye śiro devyāḥ KubjT_4.83a
ai-śā-kilakilānvitā KubjT_24.75d
aiśānī kaulikeśvarī KubjT_14.81d
aiśānī saptamaṃ proktam KubjT_5.15c
aiśānyāṃ diśi bhūṣitā KubjT_24.78b
aihikā pātrikā na hi KubjT_18.115d
aihiṃ pāratrikaṃ ca yat KubjT_15.41d
aiṃ cāmuṇḍe padaṃ pūrvam KubjT_5.17c
aiṃ namo bhagavate rudrāya KubjT_5.2a
aiṃpādādyantayojitam KubjT_8.35d
o oṣṭhe sadyadevas tu KubjT_24.17a
o au jaṅghau prakīrtitau KubjT_17.108d
okāroparidīpitam KubjT_9.56b
oghasṛṣṭes tu saṃsthānaṃ KubjT_20.4a
oghādhāram idaṃ divyam KubjT_19.120a
oghānandaṃ jayānandaṃ KubjT_18.91c
o-jā-pū-kā-kramaṃ madhyād KubjT_17.7a
o-jā-pū-kā-kramād dhṛtsthaṃ KubjT_17.8a
o-jā-pū-kā-kramān bhittvā KubjT_4.19a
o-jā-pū-kā-matatvaṃ tu KubjT_13.42c
o-jā-pū-kāmabhedena KubjT_15.50a
o-jā-pū-kāma-madhyasthaṃ KubjT_18.90c
o-jā-pū-kāmarūpiṇyaś KubjT_14.10c
o-jā-pū-kāmuko bhedo KubjT_14.8a
oḍḍitā yena aṅghribhyāṃ KubjT_2.40c
oḍḍiyānagataṃ devi KubjT_4.80a
oṣadhākhyāpanāya ca KubjT_5.62b
o-ṣa-madhyagataṃ punaḥ KubjT_7.72b
oṣṭhau naiva parasparam KubjT_23.161d
oṃkāradalamadhyastham KubjT_15.62c
oṃkārapīṭhamadhyasthaṃ KubjT_24.68c
oṃkāravigrahāvasthe KubjT_24.116c
oṃkāreṇa tu te guptā KubjT_4.9a
au o jaṅghau prakīrtitau KubjT_24.21d
au 'nugrahīśordhva-oṣṭhake KubjT_24.16d
au-paścimavibhūṭitam KubjT_5.39d
au-paścimasamanvitam KubjT_4.102d
au-pūrveṇa tu bheditam KubjT_7.60b
kakārasya imā devyaḥ KubjT_21.22c
kakārādau maparyantaṃ KubjT_16.43a
kakāre kusumālikā KubjT_24.79d
ka krodhaḥ śikhare sthitaḥ KubjT_24.15d
ka-ga-madhyagataṃ punaḥ KubjT_4.87d
kaṅkaṭā kālikā śivā KubjT_17.97d
kaṅkaṭā vikaṭā caiva KubjT_21.107a
kaṅkālī ca karaṅkiṇī KubjT_21.37b
kaṅkālī ca karālinī KubjT_21.42d
kaṅkāleśvaramūrdhnisthā KubjT_16.85a
kaṭakaṅkaṇakeyūraiḥ KubjT_3.99c
kaṭaṃ māṃsaṃ palaṃ kravyaṃ KubjT_25.227a
kaṭutiktakaṣāyāmlaṃ KubjT_13.11c
kaṭutailaṃ tu tīkṣṇakam KubjT_25.228b
kaṭṭārikā parāparā KubjT_25.144d
kaṇikā śiravākhyaṃ tu KubjT_25.115c
kaṇṭhakūpāditaḥ kṛtvā KubjT_19.2a
kaṇṭhakūpopadeśataḥ KubjT_19.46d
kaṇṭhasthā tāluke 'nyathā KubjT_17.75b
kaṇṭhasthānaṃ viśuṣyati KubjT_23.31b
kaṇṭhastho niṣkalo devi KubjT_4.59c
kaṇṭhasthau cānunāsikau KubjT_23.116d
kaṇṭhādhastāt kuleśasya KubjT_11.100a
kaṇṭhānte saṃvyavasthitā KubjT_20.62b
kaṇṭhīmudrāṅgulīyakaiḥ KubjT_3.99d
kaṇṭhoṣṭhāliṅganānvitā KubjT_17.54b
kaṇḍanī peṣaṇī caiva KubjT_21.63a
kathanād yogaḥ pravartate KubjT_3.83d
katham apy eṣa tanniṣṭho KubjT_23.58a
katham ārādhanānyatra KubjT_3.87c
kathayataḥ śṛṇuṣva me KubjT_8.9b
kathayanti mahāvidyāḥ KubjT_23.57c
kathayanti śubhāśubham KubjT_23.71b
kathayasva prasādataḥ KubjT_24.2b
kathayasva prasādena KubjT_3.38a
kathayasva yathā sphuṭam KubjT_20.19d
kathayasva vidhānataḥ KubjT_25.0*1d
kathayāmi na sandehaḥ KubjT_24.3a
kathayāmi yathānyāyaṃ KubjT_19.6a
kathayāmi yathārthataḥ KubjT_14.9d
kathayāmi varārohe KubjT_12.2a
kathayāmi varārohe KubjT_16.71a
kathayāmi varārohe KubjT_17.86a
kathayāmi sapratyayam KubjT_10.82b
kathayāmi samāsataḥ KubjT_6.50b
kathayāmi samāsena KubjT_6.58c
kathayāmi samāsena KubjT_25.157c
kathayāmi suniścitam KubjT_5.1b
kathayāmi surārcite KubjT_3.40d
kathayāmi svarūpataḥ KubjT_25.209b
kathayāmy anupūrvaśaḥ KubjT_15.59d
kathayāmy anupūrvaśaḥ KubjT_25.2d
kathayāmy avaśeṣakam KubjT_17.3d
kathayāmy upadeśataḥ KubjT_23.126b
kathayiṣyāmi suśroṇi KubjT_13.5c
kathaṃ tat parameśvara KubjT_11.38b
kathaṃ tanmaṇḍalāgaṇaḥ KubjT_16.15d
kathaṃ tan mokṣalakṣaṇam KubjT_10.102d
kathaṃ tu kubjikā nātha KubjT_7.19a
kathaṃ tu pallavo yoga KubjT_4.39c
kathaṃ deva sthitā dehe KubjT_20.58a
kathaṃ devyāḥ śikhāsaṃsthā KubjT_8.1c
kathaṃ bhaktyā na sidhyati KubjT_9.35d
kathaṃ me kubjikā nāma KubjT_3.36a
kathaṃ rūpaṃ maheśānyāḥ KubjT_16.16a
kathaṃ śuddhim avāpnuyāt KubjT_22.19b
kathaṃ sā kurute sṛṣṭiṃ KubjT_16.31c
kathaṃ sā pratyayātmikā KubjT_10.102b
kathitas tu suvistaraḥ KubjT_23.15b
kathitas te kuleśvari KubjT_6.47b
kathitaṃ tava śobhane KubjT_4.111b
kathitaṃ tava śobhane KubjT_5.105d
kathitaṃ tava śobhane KubjT_6.11b
kathitaṃ tava śobhane KubjT_10.87d
kathitaṃ tava suvrate KubjT_24.6b
kathitaṃ tava suśroṇi KubjT_13.89a
kathitaṃ tu tapodhane KubjT_6.74d
kathitaṃ tu mayā priye KubjT_25.64b
kathitaṃ tu mayā śrutam KubjT_20.19b
kathitaṃ tu yathā nātha KubjT_10.81c
kathitaṃ tu varānane KubjT_24.7d
kathitaṃ tu viśeṣataḥ KubjT_24.55d
kathitaṃ tu sapratyayam KubjT_7.33b
kathitaṃ tu suvistaram KubjT_15.1b
kathitaṃ niravadyaṃ te KubjT_20.80a
kathitaṃ sarahasyaṃ tu KubjT_14.42c
kathitaṃ sarahasyaṃ tu KubjT_18.129a
kathitaṃ sarahasyaṃ tu KubjT_23.172c
kathitaṃ sarahasyaṃ tu KubjT_25.24c
kathitā nāvadhāritāḥ KubjT_1.41d
kathitānekadhā mayā KubjT_7.5d
kathitā parameśvari KubjT_6.76d
kathitā parameśvarī KubjT_25.159b
kathitā mantravādinām KubjT_6.102d
kathitāś ca kuleśvari KubjT_5.136b
kathitāś ca mahāyaśāḥ KubjT_21.102d
kathitā saptadhā sṛṣṭiḥ KubjT_14.44c
kathitās tava śobhane KubjT_5.16b
kathitās tu mayā devi KubjT_25.151c
kathitau vīranāyike KubjT_6.107b
kathyamānaṃ na budhyasi KubjT_11.39d
kathyamānaṃ na budhyasi KubjT_19.106d
kathyamānaṃ nibodhata KubjT_6.69b
kathyam utkrāntikāraṇam KubjT_23.130b
kadahāntam apaścimam KubjT_23.54d
kadācin [']nekarūpābhā KubjT_15.75c
kanakareṇupiñjarā KubjT_21.98d
kaniṣṭhā madhya yojayet KubjT_6.55d
kandabhūto 'ṅkuro 'sau vai KubjT_14.46c
kandaṃ vai saptalaukikam KubjT_14.25b
kandaḥ saptavidhaś ca yaḥ KubjT_14.56d
kandāt sañjāyate 'ṅkuraḥ KubjT_14.26a
kandāt sañjāyate sṛṣṭiḥ KubjT_14.25a
kandukaṃ mallakoṣāḍhyā KubjT_5.65c
kandordhvaṃ yāva saṃsthitam KubjT_20.60b
kanyadvīpādhikariṇī[ḥ] KubjT_21.22d
kanyasas tu tṛtīyakaḥ KubjT_11.111d
kanyasāntavyavasthitā KubjT_8.57d
kanyase tāmasāvasthā KubjT_11.112a
kanyase tu dvitīyakā KubjT_11.114d
kanyāmaṇḍalakaṃ padbhyām KubjT_16.76a
kanyā manepsitān kāmān KubjT_22.63a
kapardī kalanātmikā KubjT_14.91d
kapālapuṭamadhyagam KubjT_25.228d
kapālaśakalaiḥ sarvaṃ KubjT_23.137a
kapālahasto mahābalaḥ KubjT_21.52d
kapālaṃ caṇḍalokeśaṃ KubjT_14.70a
kapālaṃ caiva khaṭvāṅgam KubjT_8.21c
kapālaṃ mantravit sudhīḥ KubjT_7.103d
kapālinī vāmakare KubjT_17.101c
kapālinī vāmakare KubjT_24.26c
kapālī triśiras tathā KubjT_20.65b
kapālīśakuleśānaṃ KubjT_15.28c
kapilāgomayena tu KubjT_22.54d
kapilāgomayena tu KubjT_22.54d
kaphapittabharākrānto KubjT_25.16a
kaphākrāntabharo yadi KubjT_25.11b
kamaṇḍalur iti smṛtaḥ KubjT_25.150b
kamalānandasaṃyuktam KubjT_18.92a
kamalā barbarā caiva KubjT_24.100c
kampate ḍāmarīgaṇam KubjT_19.30d
kampate bhuvanaṃ sarvaṃ KubjT_7.9c
kampate bhramate caiva KubjT_10.87a
kampate bhramate rodec KubjT_10.83a
kampane dhvaṃsane devi KubjT_5.126a
kam-ba-mā-lam-vi-kā devyaḥ KubjT_14.3a
kam-ba-mā-lam-vi-kāntābhir KubjT_15.79a
kambalīyaṃ kuleśvarī KubjT_17.13d
karaṇaṃ cordhvamūlakam KubjT_7.85d
karaṇaṃ cordhvamūlaṃ syād KubjT_6.73a
karaṇātmavyavasthitam KubjT_25.136b
karaṇena phaḍantena KubjT_25.143c
karatalau smṛtau devyāḥ KubjT_4.93a
karapṛṣṭhāv ubhāv api KubjT_24.27b
karavīrakubjakuṇḍaiś ca KubjT_24.106c
karābhyāṃ gṛhya bhūtalāt KubjT_24.147d
karābhyāṃ caiva tarjanyāṃ KubjT_6.69c
karābhyāṃ caiva tarjanyāṃ KubjT_7.84c
karābhyāṃ caiva śūlini KubjT_6.73d
karābhyāṃ sampuṭaṃ kāryaṃ KubjT_6.54a
karālavadane tubhyaṃ KubjT_2.54a
karālaṃ ca samāgatā KubjT_2.50b
karālāgnisamaprabham KubjT_20.5d
karālī tava santāne KubjT_2.63a
karālīduhitājanam KubjT_2.57d
karālena samopetāṃ KubjT_22.36a
karālair bhīmabhīṣaṇaiḥ KubjT_22.5d
kariṣyati śikho[j]jvalā KubjT_7.112d
kariṣyaty upalepanam KubjT_1.26d
kariṣyanti nirākulam KubjT_2.107d
kariṣyanti yuge yuge KubjT_2.62b
karoti guruṇā sārdhaṃ KubjT_12.15c
karkaṭasthe divākare KubjT_24.152b
karṇakubjaṃ mahāpuram KubjT_11.19d
karṇakubjād vinirgatam KubjT_11.26b
karṇakubjāntare sthitau KubjT_19.10d
karṇaprāvaraṇaṃ cānyaṃ KubjT_21.8c
karṇabhūṣaṇavāmakam KubjT_10.53d
karṇabhūṣaṇavāmasthaṃ KubjT_18.66a
karṇabhūṣasthitāv iha KubjT_4.86d
karṇamoṭīṃ vaṭasthāṃ tu KubjT_22.30a
karṇalagnās tu sūrpeva KubjT_20.73a
karṇāprāvṛtamaṇḍale KubjT_21.30b
karṇikāyāṃ yajed devaṃ KubjT_21.7c
karṇikāyāṃ vicintayet KubjT_9.10d
karṇikāyāṃ sthito devaś KubjT_15.30a
karṇikopari dīpyantaṃ KubjT_8.18c
karṇe nandinikā sahauṃ KubjT_18.37Cb
karṇau mukhe tu nāsādyaṃ KubjT_18.93a
kartanī kākinī devī KubjT_21.54a
kartarī kartṛrūpeṇa KubjT_25.138c
kartarī jñānaśaktis tu KubjT_25.137c
kartavyaṃ kulajaiḥ priye KubjT_24.151b
kartavyaṃ ca pavitrakam KubjT_25.218d
kartavyaṃ tattvavedibhiḥ KubjT_5.70b
kartavyaṃ tu kuleśvari KubjT_18.9b
kartavyaṃ tu tathā gopyam KubjT_25.215c
kartavyaṃ tu tvayā bhadre KubjT_25.191a
kartavyaṃ na ca taiḥ saha KubjT_25.168d
kartavyaṃ bhīvane gatvā KubjT_23.132a
kartavyaṃ mārjanādikam KubjT_3.74b
kartavyaṃ vidhipūrvakam KubjT_19.104b
kartavyaṃ satataṃ devi KubjT_4.49c
kartavyaṃ sādhakenaiva KubjT_25.155a
kartavyaṃ siddhim icchatā KubjT_5.69b
kartavyaṃ hi yathāvidhi KubjT_4.78d
kartavyā cābhicārake KubjT_5.126b
kartavyās tu yaśasvini KubjT_18.29b
kartavyo hi japo nityaṃ KubjT_5.111a
kartāraṃ kulapaddhatau KubjT_14.54d
karmakarmāṇurūpeṇa KubjT_23.153c
karmakāle prakartavyaṃ KubjT_19.115c
karma kṛtvā kujeśāni KubjT_8.71a
karmayogād vadāmy aham KubjT_7.92d
karma vidhivinākṛtam KubjT_24.167d
karmavṛttau niyāmitaḥ KubjT_25.8b
karmavṛttau niyojayet KubjT_10.25b
karmasevānusārataḥ KubjT_10.56d
karṣayen nikhilān sarvān KubjT_13.19a
kalakalāraveti ca KubjT_21.29d
kalakālī kalāntikā KubjT_21.104b
kalate ca sahasradhā KubjT_6.14d
kalate prāṇagā nityaṃ KubjT_6.7c
kalate lakṣadhā priye KubjT_6.17d
kalanī kṛntanī kālī KubjT_21.73c
kalanti sakalaṃ sarvaṃ KubjT_17.64a
kalākarmasamāyogāt KubjT_11.28a
kalākalitadehasya KubjT_12.70c
kalākālavidhāyikāḥ KubjT_14.88b
kalākālavivarjitaḥ KubjT_4.59d
kalā cāmṛtavāhinī KubjT_25.128d
kalātītaṃ tu kālāntam KubjT_19.68a
kalātītā kalākalā KubjT_17.13b
kalātīto varānane KubjT_4.36d
kalādyā piṇḍasambhavā KubjT_14.22b
kalādhāraḥ sadāśivaḥ1 KubjT_6.14b
kalādhiṣṭhānaśāsanam KubjT_13.2b
kalādhvaṃ kulanāyakam KubjT_12.86d
kalādhvānasamāvṛtā KubjT_15.73b
kalābhṛttanudevasya KubjT_11.50a
kalālambitahāraughā KubjT_16.48a
kalā sūkṣmātināyikā KubjT_25.151b
kalāsūtracitaṃ divyaṃ KubjT_16.2a
kalā hy amṛtavāhinī KubjT_5.119b
kalāṃ nārghanti ṣoḍaśīm KubjT_24.166b
kalidvandvapriyā nityaṃ KubjT_12.5a
kalair dvādaśabhir yutam KubjT_12.38b
kalau prāpte bhaviṣyati KubjT_2.98b
kalpanā hy atra kāraṇam KubjT_13.32d
kalpasthāyī bhavet tu saḥ KubjT_12.46b
kalpaṃ ceti mahākalpaṃ KubjT_12.39c
kalpāvāntaram āsādya KubjT_15.17a
kalpe kalpe tvayā deva KubjT_1.41a
kalpe parāpare kāle KubjT_23.5a
kalyāṇaś caturānanaḥ KubjT_2.97d
kalyāṇānandavardhanam KubjT_12.30d
kalyāṇārthaprabodhakam KubjT_3.41b
kallolālīsamākulam KubjT_20.7d
kavacasya tu māhātmyaṃ KubjT_10.1a
kavacaṃ tu samākhyātam KubjT_10.4c
kavacaṃ tu samākhyātaṃ KubjT_10.8a
kavacaṃ yasyā mahādevyā KubjT_7.16c
kavacāntaṃ caturvaktraṃ KubjT_7.42c
kavarge uttarāpathe KubjT_21.33d
kavarge daśanās tīkṣṇā KubjT_24.31a
kavarge daśanās tīkṣṇāḥ KubjT_17.97c
kavarge dasanā[ḥ ] śubhāḥ KubjT_17.98b
kavitvaṃ tasya jāyate KubjT_18.50b
kaśyapasya suto balī KubjT_24.143d
ka-ṣa-madhyagataṃ punaḥ KubjT_7.76b
ka-ṣākhyaṃ tattvarājānaṃ KubjT_4.101c
ka-ṣākhyaṃ mantrarājānaṃ KubjT_4.80c
kaṣṭaiś cāndrāyaṇādibhiḥ KubjT_4.4b
kasmāc cūlīgatas tu saḥ KubjT_8.11b
kasmāt pīṭheṣu adhipāḥ KubjT_20.51c
kasmāt pratyakṣarūpeṇa KubjT_10.137c
kasmāt sāmarthyahetvarthaṃ KubjT_10.107c
kasmāt sidhyati śīghredam KubjT_19.71a
kasmāt so 'pi tadudbhavaḥ KubjT_3.8b
kasmād bhraṣṭakriyā teṣāṃ KubjT_10.146c
kasmin kāle kathaṃ kāryaṃ KubjT_24.142c
kasya siddhir na jāyate KubjT_9.9b
kasyedaṃ siddhasantānaṃ KubjT_2.13a
kasyaiṣā racanā divyā KubjT_2.53a
kaṃ śarīram iti khyātaṃ KubjT_6.99c
kaṃ śarīram iti khyātaṃ KubjT_25.148c
kaṃ śarīram iti proktaṃ KubjT_25.66a
kaṃsadhvanis tathā saumyā KubjT_25.177c
kā kasya pathayāyinī KubjT_15.58d
kākinī śākinī tathā KubjT_23.91b
kākī medavasālubdhā KubjT_15.70c
kākolūkakapotānāṃ KubjT_5.47a
kā gatis tasya deveśa KubjT_22.19a
kāñcanī hāṭakā tathā KubjT_14.83b
kā tvaṃ kasmād ihāgatā KubjT_2.86d
kādambarī prasannā ca KubjT_25.224a
kādivarṇaiḥ prapūjyaitāḥ KubjT_24.88a
kānanaṃ tena cākhyātaṃ KubjT_25.67a
kānanāntargatena tu KubjT_25.144b
kā-pū-jā-o-vyatikramāt KubjT_15.50b
kāmagranthir gudādhāre KubjT_17.72c
kāmatṛṣṇā kṣudhā mohā KubjT_21.82c
kāmato dviguṇaṃ devi KubjT_5.69a
kāmadā śubhadānanā KubjT_21.74d
kāmadevo bhaviṣyati KubjT_2.92b
kāmadevyā samanvitam KubjT_11.71d
kāmadvādaśakānvitam KubjT_14.15d
kāmapattrāntare gatā KubjT_15.66b
kāmapīṭhordhvamadhyagam KubjT_2.110d
kāmabhogakṛtāṭopāṃ KubjT_2.85c
kāmamaṇḍalakaṃ skandhe KubjT_16.72a
kāmarūpanivāsitāḥ KubjT_21.61b
kāmarūpaṃ tato 'gre tu KubjT_24.69c
kāmarūpād akārādau KubjT_4.79a
kāmarūpāditaḥ kṛtvā KubjT_24.100a
kāmarūpāntaradhyānaṃ KubjT_17.40c
kāmaśakti-r-adhisthitam KubjT_6.45d
kāmasandīpanī devī KubjT_21.66a
kāmasya guṇaśālinaḥ KubjT_3.13d
kāmā kopā tamotkaṭā KubjT_15.18b
kā mātā kaḥ pitāmahaḥ KubjT_3.25b
kāmādyaṃ sampravartate KubjT_11.73b
kāmānandajanākīrṇaṃ KubjT_20.11a
kāmānandaphalāvāptis KubjT_2.89a
kāmānandasuvihvalā KubjT_21.87d
kāmānande dagdhe prītiratī rodanātmike duḥsaham KubjT_3.19/a
kāmike kāmukas tubhyaṃ KubjT_2.92a
kāmukaḥ subhago bhavet KubjT_22.63d
kāmukā cāpalāyinī KubjT_11.114b
kāmena kṣubhitaṃ tattvaṃ KubjT_11.74c
kāmo vidhyati bhairavam KubjT_3.16b
kāmo hataḥ kāmanirīkṣaṇena KubjT_3.18d
kāyakleśasahā narāḥ KubjT_13.30b
kāyānte saṃsthitaṃ priye KubjT_25.67b
kāraṇaṃ taṃ nigadyate KubjT_20.16d
kāraṇaṃ pañca eva tu KubjT_25.136d
kāraṇānalamadhyagam KubjT_17.69d
kāraṇānte mahādevo KubjT_19.16a
kārayīta varānane KubjT_5.117b
kārayec chubhalakṣaṇam KubjT_4.83b
kārayen maṇḍalāni tu KubjT_22.55b
kārayen maṇḍalāni tu KubjT_22.55b
kāruṇyaṃ kuru vatsale KubjT_2.2d
kāruṇyāt kāmarūpaṃ tu KubjT_2.89c
kāryakāraṇakartṛtve KubjT_24.126a
kāryakāraṇabhāvena KubjT_1.7a
kāryakāraṇayogataḥ KubjT_2.18b
kāryakāraṇayogataḥ KubjT_4.54d
kāryadṛṣṭau praśastaṃ tu KubjT_2.105c
kāryaṃ śisyeṇa sādarāt KubjT_25.0*22b
kārye vātha akārye vā KubjT_7.2c
kāryotpanne kutas tu saḥ KubjT_3.10d
kālakūṭo daśaivaite KubjT_2.60a
kālakṣepo na cātra vai KubjT_13.73d
kālagranthis tu gulphādho KubjT_17.71c
kālacakraṃ yathāsthitam KubjT_20.81d
kālacakraṃ yathā sthitam KubjT_22.68b
kālacakraṃ varārohe KubjT_23.1a
kālacakraṃ samabhyaset KubjT_23.55b
kālajñaṃ nipuṇaṃ dakṣaṃ KubjT_3.43a
kālajñaḥ kālalakṣaṇam KubjT_23.46d
kālajñānaṃ kujeśvari KubjT_22.66d
kālañjaraṃ mahākālaṃ KubjT_25.116a
kālanirṇāśanaṃ devi KubjT_8.12c
kālaprāṇasaśukragāḥ KubjT_17.92d
kālabhāvavaśena ca KubjT_3.103b
kālamaṇḍalakaṃ hṛdi KubjT_16.79d
kālamūrdhni sthitā śāntā KubjT_17.13a
kālayantropariṣṭhitāḥ KubjT_23.12d
kālayogaḥ sa eva hi KubjT_23.52b
kālarātrī ca bhaṭṭikā KubjT_2.43d
kālarātrī ca vetālī KubjT_21.37a
kālarātryā ca au-va-kā KubjT_24.76d
kālarūpaṃ ṣaḍānanam KubjT_11.12b
kālarūpaṃ ṣaḍānanam KubjT_11.65d
kālarūpaḥ smṛto bindus KubjT_4.63c
kālarūpāmṛtātmakam KubjT_20.38d
kālarūpās tu tāḥ kālaṃ KubjT_17.66c
kālavat kulasiddho 'sau KubjT_10.2c
kālavelāditaḥ kramāt KubjT_17.93d
kālavelāvinirmuktā KubjT_10.19c
kālasaṅkhyākaraṃ devaṃ KubjT_12.38a
kālasaṅkhyākarī tu sā KubjT_18.117d
kālasaṅkhyāṃ karoti saḥ KubjT_18.120b
kālasaṃvartanī kalā KubjT_21.73d
kālasthānaṃ na me prabho KubjT_3.35b
kālasya kālarūpiṇī KubjT_10.28b
kālasya kālalakṣaṇam KubjT_23.57d
kālasya vaśasaṃsthitam KubjT_23.3d
kālahantā kalātītā KubjT_17.13c
kālaṃ jānāti tattvataḥ KubjT_23.44d
kālaṃ tu trividhaṃ proktaṃ KubjT_23.3a
kālaḥ kalati sarvathā KubjT_18.121b
kālāgnigopurāṭṭālaṃ KubjT_11.63c
kālāgnir iva varcasam KubjT_16.3d
kālāgniśikharāṭopaṃ KubjT_22.4c
kālāgnau tu susūkṣmagaḥ KubjT_11.81d
kālātītaṃ paraṃ sthānaṃ KubjT_23.164c
kālānalāntare dūtyaḥ KubjT_14.90a
kālānte muditekṣaṇā KubjT_2.68d
kālāvadhisthitān dvīpān KubjT_23.10c
kālāvabodhanaṃ devi KubjT_23.79a
kālikākhye mahātantre KubjT_7.51c
kālikā ca kumārikā KubjT_1.27d
kālikā jihvayā yuktā KubjT_24.45c
kālikā nāma viśrutā KubjT_7.51b
kālikālālayaṃ śivam KubjT_25.115d
kālikā siddhikāṅkṣiṇā KubjT_7.79d
kālena prathamāditaḥ KubjT_12.47b
kālena bahunā kālīm KubjT_1.29c
kāle hy aharmukhe prāpte KubjT_15.4a
kālonmeṣāt parāparaḥ KubjT_23.4b
kālo vai yena bhakṣitaḥ KubjT_9.13d
kāvarṇā kāmarūpe pur eva purigatā jālapīṭhe jikā yā KubjT_1.81a
kāvyakartā na saṃśayaḥ KubjT_4.27b
kāvyakartā na saṃśayaḥ KubjT_6.30b
kāśaiḥ kuśaiḥ prakartavyaṃ KubjT_24.169a
kāśmaryāṃ caiva gokarṇāṃ KubjT_22.35a
kāṣṭhavat kṣubhitekṣaṇaḥ KubjT_10.86b
kāṣṭhavat tiṣṭhate tadā KubjT_4.21d
kāṣṭhavad upalakṣyate KubjT_13.26d
kāṣṭhāvasthā tu jāyate KubjT_4.23b
kāhaṃ kasya varapradā KubjT_2.6d
kiṅkiṇī caṇḍaghoṣā ca KubjT_21.37c
kiṅkiṇī tu mahābalā KubjT_25.178b
kiñcic cājñā bhavet tasya KubjT_13.63c
kiñcic cāṃśena saṅkramet KubjT_13.62d
kiñcijjñaḥ paścimānvaye KubjT_10.65b
kiñcijjñā guravo yadi KubjT_3.58b
kiñcit kāryaṃ na sādhayet KubjT_8.82d
kiñcit kālam apekṣayā KubjT_1.7b
kiñcitkālasya paryāye KubjT_2.52a
kiñcidalisamāyuktam KubjT_23.135a
kiñcidalisamāyuktaṃ KubjT_23.139a
kiñcid duḥkhaṃ na jāyate KubjT_20.45b
kiñcid dravyaṃ na gṛhṇayet KubjT_23.146d
kiṇkiṇiṃ taṃ pracaṇḍograṃ KubjT_7.17a
kinnarendra sagandharvo KubjT_12.50a
kinniyogaratā deva KubjT_25.1c
kim atra pravicāryate KubjT_4.14b
kim anena na paryāptaṃ KubjT_1.15c
kim anyat paripṛcchasi KubjT_24.171d
kim anyat pṛcchase devi KubjT_6.113a
kim anyaṃ kathayāmi te KubjT_25.0*26d
kim anyena mahādeva KubjT_1.24a
kim abhyāsaḥ punas tasya KubjT_19.98c
kimarthaṃ te na sidhyanti KubjT_4.4c
kimarthaṃ vada me prabho KubjT_24.142d
kimarthaṃ hasitā vayam KubjT_20.76b
kim āmnāyaṃ kathaṃ pūjā KubjT_19.105c
kim āścaryaṃ kujeśvara KubjT_1.34d
kimpramāṇaṃ vyavasthitāḥ KubjT_25.1d
kila gopyaṃ tu kārayet KubjT_5.116d
kilbiṣaṃ bhuñjate tu saḥ KubjT_3.125d
kiṣkindhākhyam anugrahet KubjT_2.32d
kiṃ kartavyaṃ puroditam KubjT_24.146b
kiṃ kurmaḥ kā gatir mahyam KubjT_1.16a
kiṃ kurvāma upadrutāḥ KubjT_3.6b
kiṃ kurvāmaḥ kulojjhitāḥ KubjT_3.25d
kiṃ kṛtaṃ me maheśāna KubjT_1.19a
kiṃ khañjī pūrva sūcitā KubjT_3.36b
kiṃ guñjāto na vidhyati KubjT_3.102b
kiṃ tasya kartuṃ sa karoti śiṣyaḥ KubjT_3.71d
kiṃ tu cārādhitā kiñcit KubjT_19.32a
kiṃ tu jīvavivarjitāḥ KubjT_4.11d
kiṃ tu jyeṣṭhacatuṣkasya KubjT_12.1a
kiṃ tu tat prakaṭaṃ na hi KubjT_25.190d
kiṃ tu tatsthānayogataḥ KubjT_20.35d
kiṃ tu taddviguṇenaiva KubjT_12.47a
kiṃ tu tvayā na vaktavyā KubjT_7.20c
kiṃ tu devābhayaṃ dada KubjT_1.24d
kiṃ tu noccāritaṃ tasya KubjT_19.22c
kiṃ tu pīṭhacatuṣṭaye KubjT_25.191b
kiṃ tu pītena tattvākṣaś KubjT_13.20c
kiṃ tu bhūtavatī bhavet KubjT_10.75d
kiṃ tu maṇḍalakānvitam KubjT_19.110d
kiṃ tu maṇḍalayogyās te KubjT_3.119a
kiṃ tu raktāruṇena tu KubjT_13.17b
kiṃ tu lajjāyase devi KubjT_2.15a
kiṃ tu vāmena jaṅghāyā KubjT_25.211a
kiṃ tu sthānavikalpanā KubjT_13.79d
kiṃ teṣāṃ jīvitaṃ bhavet KubjT_4.12d
kiṃ te siddhaṃ mahādeva KubjT_2.11a
kiṃ tv abaddhapralāpinaḥ KubjT_11.96d
kiṃ tvedaṃ na prakāśayet KubjT_23.173d
kiṃ tv evaṃ hi sa muktibhāk KubjT_20.27d
kiṃ na budhyasi cātmani KubjT_2.17b
kiṃ na budhyasi pārvati KubjT_16.17b
kiṃ na budhyasi mūḍhadhīḥ KubjT_17.3b
kiṃ na sevyati deveśi KubjT_9.86a
kiṃ nimittaṃ ca kasyārthe KubjT_3.1c
kiṃ punaś cittayuktānāṃ KubjT_13.92a
kiṃ punas tv itareṣu ca KubjT_12.69b
kiṃ punas tv itarair janaiḥ KubjT_11.62b
kiṃ punaḥ puramadhyasthaṃ KubjT_25.193a
kīṭalūtās tu bhūtāś ca KubjT_9.41a
kīrtayāmāsa tadvidām KubjT_2.23b
kīrtayed yaḥ samāhitaḥ KubjT_22.47d
kīrtayed yaḥ samāhitaḥ KubjT_22.47d
kīrtitaṃ tava kalyāṇi KubjT_19.75a
kīrtitaṃ tena maṇḍalam KubjT_25.0*6d
kīrtihetoḥ prakartavyā KubjT_23.112a
kīrtihetoḥ śarīrasya KubjT_23.103a
kīlakau dvau nidhāpayet KubjT_23.120d
kukṣimārgagate cakre KubjT_12.49c
kuṅkumākṣatasammiśrais KubjT_24.63c
kuṅkumena tu cākṣataiḥ KubjT_10.115b
kuṅkumena likhed devi KubjT_9.51c
kujākhyamantram uccārya KubjT_22.15a
kujeśāya nivedayet KubjT_8.71b
kuñcikā ghaṇṭikā caiva KubjT_9.82a
kuñcikodghāṭayed bilam KubjT_8.73d
kuñcikordhvaṃ niyojayet KubjT_23.114b
kuñcitāṅgo viśed yasmāt KubjT_16.23c
kuṭilā caiva kaṅkaṭā KubjT_21.45b
kuṭile cārdhacandrike KubjT_24.121d
kuṭumbaṃ naiva pīḍyate KubjT_9.49d
kuṇḍagolodbhavaṃ śukraṃ KubjT_25.226c
kuṇḍagolodbhavais tathā KubjT_24.108b
kuṇḍalī ca paraḥ śivaḥ KubjT_25.212b
kuṇḍalī tu samākhyātā KubjT_25.181c
kuṇḍalī nābhideśasthā KubjT_5.139a
kuṇḍalīpadamadhyagam KubjT_23.170d
kuṇḍalī vyāpinī caiva KubjT_6.8c
kuṇḍe 'tha maṇḍale vātha KubjT_22.52a
kuṇḍe 'tha maṇḍale vātha KubjT_22.52a
kutaḥ puṣpaphalādikam KubjT_3.48d
kutaḥ sarve gatā varṇā KubjT_1.78c
kutra tiṣṭhati kasyaiṣā KubjT_3.25a
kutsitaṃ kathitaṃ deva KubjT_25.156a
kunaṭyā tālakena ca KubjT_7.105b
kupitaḥ pātayec chailān KubjT_7.48c
kupitaḥ pātayet sarvaṃ KubjT_17.23c
kubjatvaṃ śabdarūpeṇa KubjT_3.34c
kubjarūpā vṛkodarā KubjT_2.4b
kubjānalena yogena KubjT_17.48c
kubjāmnāyamahādhvare KubjT_25.208d
kubjāmbīnāṃ catuṣṭayam KubjT_17.50b
kubjāśabdaṃ kathaṃ proktaṃ KubjT_16.15c
kubjikāṅgasamudbhūtāḥ KubjT_16.8c
kubjikā nāma vikhyātā KubjT_7.12a
kubjikā parameśvaram KubjT_15.38b
kubjikāmnāyanirgatā KubjT_10.38b
kubjikāyāyutadvayam KubjT_3.126b
kubjikā yā varārohe KubjT_25.208a
kubjikāyāś ca yā dūtī KubjT_7.51a
kubjikāyāḥ kuleśvari KubjT_7.86d
kubjikāyāḥ śikhā raudrā KubjT_8.10a
kubjikāyutam ekaṃ tu KubjT_3.128a
kubjikāstrasya māhātmyaṃ KubjT_10.32c
kubjikāṃ parameśvarīm KubjT_10.128d
kubjikāṃ śṛṇu kubjike KubjT_7.20b
kubjike 'timahāprājñe KubjT_17.3a
kubjike 'nyatra gopitam KubjT_11.31b
kubjikodarasambhūtāḥ KubjT_15.54c
kubjigranthipadāntastho KubjT_18.1c
kubji tubhyaṃ prakāśitam KubjT_12.68b
kubjidehaphalapradāḥ KubjT_17.53d
kubjinī kamalānanā KubjT_17.52d
kubjinīkulam ārūḍhām KubjT_17.33c
kubjinīti kujāmbikā KubjT_19.61d
kubjinī[ṃ] śṛṇu sāmpratam KubjT_16.21b
kubjipiṇḍaṃ caturvidham KubjT_17.48d
kubjirandhre na saṃśayaḥ KubjT_4.72b
kubjīśaguṇatulyo 'sau KubjT_7.46c
kubjīśapadam āśritaḥ KubjT_19.73d
kubjīśānapadaṃ prāptaṃ KubjT_4.20c
kubjīśāni mayā tava KubjT_14.44b
kubjīśāni vadāmy aham KubjT_14.2b
kubjīśānīṃ japed yas tu KubjT_7.3a
kubjīśo yaṃ yadāyātaḥ KubjT_10.93a
kubje te prītipūrveṇa KubjT_24.55c
kubjenaiva tu rūpeṇa KubjT_3.32c
kubjeśi śrūyatāṃ sṛṣṭir KubjT_16.32a
kubjeśīti kuleśvarī KubjT_17.51b
kumārīdvīpam āśritāḥ KubjT_21.57d
kumārīśas tathāparaḥ KubjT_21.17d
kumārī siṃhaladvīpaṃ KubjT_21.8a
kumāry āveśapūrvikā KubjT_7.54b
kumāryo vai pratarpeta KubjT_23.69c
kumbhakena samopetāṃ KubjT_22.38a
kuraṅgīśas tu jālake KubjT_24.83b
kuru kāryaṃ yadṛcchayā KubjT_10.133b
kurute gati-r-āgatim KubjT_25.76d
kurute pratyayān bahūn KubjT_13.82d
kurute mohitātmanaḥ KubjT_3.87d
kurute yatra saṃsthānaṃ KubjT_20.28a
kurute yādṛśaṃ guruḥ KubjT_3.72d
kurute vividhāścaryaṃ KubjT_7.50a
kurute vividhāścaryaṃ KubjT_7.90c
kurute vividhāścaryaṃ KubjT_7.92a
kurute vividhāścaryaṃ KubjT_10.4a
kurute vividhāścaryaṃ KubjT_12.46a
kurute vividhāṃ sṛṣṭim KubjT_11.42c
kurute vividhāṃ sṛṣṭiṃ KubjT_11.13c
kurute satataṃ ceṣṭām KubjT_25.140c
kuru sṛṣṭim anekadhā KubjT_2.122d
kurdanī jhaṅkarī caiva KubjT_24.27c
kurparau tu tadūrdhvagau KubjT_23.115d
kuryāc codghāṭanaṃ kvacit KubjT_23.112d
kuryāt tac ca ṣaḍuttaram KubjT_24.155b
kuryāt tenābhiṣecanam KubjT_10.132b
kuryāt pradakṣiṇaṃ devi KubjT_25.0*13c
kuryāt snānaṃ tu tailāktā KubjT_10.17a
kuryād ārādhane vidhau KubjT_19.117d
kuryād utkrāntikāraṇam KubjT_23.101d
kuryād utkrāntikāraṇam KubjT_23.102d
kurvantasya parā vyāptiḥ KubjT_19.119c
kurvanti kalakalārāvaṃ KubjT_1.8c
kurvanti vividhāṃ sṛṣṭim KubjT_15.17c
kurvanti vividhāṃ sṛṣṭiṃ KubjT_15.8c
kurvanti vividhāṃ sṛṣṭiṃ KubjT_16.14c
kurvantī vividhopāyaiḥ KubjT_2.66a
kurvanty etāḥ kulākule KubjT_14.12d
kurvāṇaṃ na hased gurum KubjT_3.63b
kurvīta na janākule KubjT_10.145b
kulakaulaṃ samāśrayet KubjT_10.151b
kulacakrasamāyuktaṃ KubjT_20.23a
kulajānāṃ maheśāna KubjT_24.142a
kulajais tu varānane KubjT_24.167b
kuladivyorumadhyataḥ KubjT_16.76d
kuladīpā śirasthāsyāḥ KubjT_7.14c
kuladehaṃ parityajya KubjT_18.112c
kulanāthamaheśasya KubjT_12.32a
kulabhāṣāsurakṣitā KubjT_10.13d
kulamaṇḍalakaṃ pṛṣṭhau KubjT_16.78c
kulamārgagatā deva KubjT_4.39a
kulamārgaprabodhakam KubjT_11.15d
kulamārgaṃ kulakramam KubjT_19.128d
kulamārge vyavasthitā KubjT_7.43d
kularatnaṃ tridhā priye KubjT_6.24d
kularūpaṃ prakāśitam KubjT_19.59d
kulavāgeśvarī smṛtā KubjT_13.70b
kulavidyā kulādhvare KubjT_16.40d
kulavidyāsamāyuktaṃ KubjT_16.96a
kulavīrāṅgasambhavaḥ KubjT_13.95d
kulaṣaṭkanivāsinyo KubjT_14.4c
kulasāre vadāmy aham KubjT_20.67d
kulasiddhādhipo deva KubjT_14.52c
kulasiddhāḥ kulotthitāḥ KubjT_14.52b
kulasiddhāḥ samākhyātāḥ KubjT_14.50c
kulaṃ ca kulavidyāṃ ca KubjT_19.128c
kulaṃ tad eva vijñeyaṃ KubjT_10.138c
kulaṃ tu ṣaḍvidhaṃ jñeyaṃ KubjT_4.34c
kulaṃ śaktyāntadakṣiṇam KubjT_11.34b
kulākulam idaṃ ṣaṭkam KubjT_11.31c
kulākulavinirṇayam KubjT_11.5b
kulākulasamāśritāḥ KubjT_14.76d
kulākule pare sthāne KubjT_17.11a
kulākhyaṃ puruṣaṃ vyome KubjT_19.88a
kulā[c] cādes trimadhyagam KubjT_8.53b
kulātītaśarīrasya KubjT_11.90a
kulādyā yā parā śuddhā KubjT_25.149c
kulādhvarapadaṃ hṛtsthaṃ KubjT_18.124c
kulānte ca cared yena KubjT_25.70a
kulāmṛtānandavidhau pravṛttam KubjT_3.31b
kulālītantranirgatam KubjT_10.32d
kulāṣṭakam ataḥ śṛṇu KubjT_24.70b
kulāṣṭakavibhūṣite KubjT_24.136b
kulāṣṭakaṃ tato bāhye KubjT_10.131a
kulāṣṭe cāṣṭatantukam KubjT_24.159d
kulīśo 'haṃ kṣitītale KubjT_3.96b
kulūtadeśavāsinyo KubjT_21.36c
kulūtam oḍḍiyānaṃ ca KubjT_21.9a
kuleśānām avasthānāṃ KubjT_12.1c
kuleśvaraṃ kubjibhṛtānurāgaṃ KubjT_3.31c
kuleśvaryāṅgasambhūtā KubjT_10.39a
kuśadvīpaprapālakaḥ KubjT_21.50b
kuśadvīpaṃ ca śālmalī KubjT_21.10b
kuśadvīpe vyavasthitāḥ KubjT_21.49d
kuṣṭhasyaiva sadā homāt KubjT_8.45c
kusumaṃ ca rajaṃ raktaṃ KubjT_25.223a
kusuminyā sahaikatvam KubjT_23.133c
kusumbhaguṇaśālinī[ḥ] KubjT_15.49b
kusumbhodakasannibham KubjT_20.6b
kusumbhodasamudbhavāḥ KubjT_15.48d
kuhakāni tu yāni vai KubjT_9.42b
kuhudyāṃ tu mahābalām KubjT_22.41b
kūjate 'nandarūpadhṛk KubjT_17.30b
kūṭabhūtaṃ tu tanmadhye KubjT_16.26a
kūṭamantrāś ca ye kecit KubjT_4.10c
kūṭayugmaṃ dviraṣṭakam KubjT_5.23b
kūṭarūpaṃ kuleśvaram KubjT_16.63b
kūṭasthaṃ vā samekataḥ KubjT_20.41b
kūṭaṃ bindusamanvitam KubjT_23.97b
kūṭedaṃ maṇḍaleśvaram KubjT_16.61d
kūrmayantreṇa pīḍayet KubjT_19.58d
kūrmayantreṇa pīḍayet KubjT_23.118Ab
kūrmaś caivaikanetraś ca KubjT_10.123c
kūrmādau śarmakāvadhim KubjT_17.89d
kūrmānandaṃ ca painākaṃ KubjT_13.69a
kṛkalāsaḥ sthirībhavet KubjT_23.26b
kṛtakā hy acetanā śūnyā KubjT_4.67c
kṛtakṛtyasya yoginaḥ KubjT_25.171b
kṛtanyāsaḥ patet padbhyāṃ KubjT_18.83a
kṛtanyāsaḥ patet pādau KubjT_18.87a
kṛtaṃ tu bhārate varṣe KubjT_2.118a
kṛtānto vāhane kṣamaḥ KubjT_23.13d
kṛte karmaṇi bālānāṃ KubjT_5.61c
kṛte coḍḍamaheśāno KubjT_2.47a
kṛto 'haṃ tat kim anyena KubjT_1.24c
kṛtyabhedena bhedo 'syā KubjT_5.144c
kṛtrimaś caiva saṃyogāt KubjT_11.82c
kṛtrimaṃ mukhamaṇḍale KubjT_11.92d
kṛ-tre-dvā-ka-kramād evam KubjT_13.43c
kṛ-tre-dvā-kam anukramāt KubjT_14.10b
kṛtvā kuṇḍalikās tisro KubjT_23.152c
kṛtvā cājñāṃ punar dadet KubjT_2.121d
kṛtvā caiva kṣamāpayet KubjT_24.165b
kṛtvā caiva nirāśrayam KubjT_23.161b
kṛtvā dhūpādhivāsitam KubjT_10.55d
kṛtvā nyāsam aśeṣaṃ tu KubjT_18.77c
kṛtvā maṇḍalakādikam KubjT_19.45d
kṛtvā vedīṃ tadūrdhvataḥ KubjT_7.104b
kṛtvā vai kukkuṭāsanam KubjT_23.115b
kṛtvā ṣoḍaśa vārāṇi KubjT_23.148c
kṛtvā sāmrāṭajān doṣān KubjT_5.43c
kṛtvāsau 'mṛtam aśnute KubjT_9.19d
kṛtvā hṛtsthaṃ tu keśavam KubjT_9.25b
kṛntayanti mahāmbikāḥ KubjT_15.81b
kṛṣṇacchāgo mahānetrī KubjT_25.230c
kṛṣṇapakṣe trayodaśyāṃ KubjT_25.217a
kṛṣṇaraktajanākīrṇaṃ KubjT_20.3c
kṛṣṇavarṇaṃ sudāruṇam KubjT_7.106d
kṛṣṇavarṇena devena KubjT_19.52a
kṛṣṇavarṇe bhaven mṛtyuḥ KubjT_19.77c
kṛṣṇavastrodbhavena ca KubjT_23.135d
kṛṣṇākhyāṃ śaktidhāriṇīm KubjT_22.24b
kṛṣṇāyāṃ pañcamī bhavet KubjT_23.64b
kṛṣṇe brahmavināśaṃ vā KubjT_19.80c
kṛṣṇo yasya paricchadaḥ KubjT_23.27b
ketudhvajo viśālākṣaḥ KubjT_2.97c
kevalaṃ kathitaṃ bījaṃ KubjT_7.63a
kevalaṃ tu mahākālaṃ KubjT_18.19c
kevalaṃ tu smṛtaṃ bhadre KubjT_18.13a
kevalaṃ tridaśaṃ punaḥ KubjT_7.61d
kevalaṃ triṃśamaṃ bhavet KubjT_7.75b
kevalaṃ dvitayaṃ devi KubjT_18.9c
kevalaṃ yadi labhyeta KubjT_20.52c
kevalaṃ va-ṣa-madhyagam KubjT_7.77b
kevalaṃ viṃśamaṃ bhavet KubjT_7.68b
kevalaṃ sṛṣṭisaṃyutam KubjT_7.78d
kailāsadakṣiṇe śṛṅge KubjT_11.59c
kailāsam api pātayed KubjT_22.15c
kailāsasyottare śṛṅge KubjT_11.60c
kailāsoparisaṃsthitam KubjT_11.50b
kaivartarajalehikā KubjT_21.64d
kaivartikī bhavet kollā KubjT_25.108a
kaivalyādyaṃ ca yat kiñcit KubjT_10.50a
kokilārāvajhaṅkāraṃ KubjT_3.15a
koṅkaṇaṃ cīnabāhlīkaṃ KubjT_5.66c
koṭayas tu anekadhā KubjT_6.93d
koṭayas tu tathā śambho KubjT_6.2a
koṭarākṣā subhīṣaṇā KubjT_19.25d
koṭarākṣī vṛkānanā KubjT_2.77b
koṭākhyeti ca kauṣaṭī KubjT_25.109b
koṭikoṭiśatāyāmaṃ KubjT_16.2c
koṭikoṭisuvistīrṇaṃ KubjT_15.40a
koṭicaturbhir deveśi KubjT_5.59a
koṭitrayajapena tu KubjT_5.53d
koṭitriṃśaiḥ sa śudhyati KubjT_5.44b
koṭidvādaśakopetaṃ KubjT_18.122c
koṭidvādaśam āśritaḥ KubjT_18.99d
koṭibhedaḥ śatānāṃ tu KubjT_5.105a
koṭibhedair vyavasthitā KubjT_6.100d
koṭibhedo varānane KubjT_5.107b
koṭir ekā tv ahamiśi KubjT_18.120d
koṭilakṣacatuṣṭayam KubjT_18.122d
koṭiśaḥ koṭiśaś cakraṃ KubjT_19.4c
koṭiśo dikṣv avasthitaiḥ KubjT_5.88d
koṭis tu bhavate hy evaṃ KubjT_6.18a
koṭīnāṃ mūlatordhvataḥ KubjT_16.87b
koṭīvarṣaṃ tathāṣṭamam KubjT_25.49d
koṭīvarṣaṃ tu cāṣṭamam KubjT_25.95b
koṭyas trīṇi prakīrtitāḥ KubjT_6.92b
kodaṇḍatiryagau dvau tu KubjT_19.10a
kodaṇḍadvayamadhyasthaṃ KubjT_19.9c
kodaṇḍāntargatau cānyau KubjT_19.10c
kodaṇḍāntaṃ vicintayet KubjT_13.72b
ko na mucyeta bandhanāt KubjT_3.49b
kopakāle samutpanne KubjT_7.100a
kopasaṅgrāmasaṃrambhaṃ KubjT_25.13c
ko bhavān kim ihāgataḥ KubjT_1.9b
ko me dadāti ko yācyaḥ KubjT_3.25c
kolāgiryaṃ tu kaṇṭhasthaṃ KubjT_25.93c
kolāgiryāṃ tathojjenī KubjT_2.116a
kolāgirye mahākṣetre KubjT_24.72c
kolāgirye mahālakṣmīṃ KubjT_22.25c
kolāpuraṃ tu kañjinyāṃ KubjT_25.111a
kollādrau saṃvyavasthitāḥ KubjT_15.19b
koṣakīṭa-m-iva sthitaḥ KubjT_14.35b
ko 'sitāṅgaḥ kuleśvaraḥ KubjT_16.31d
kauberīdiśi saṃsthitā KubjT_24.77b
kauberyām arthasiddhidam KubjT_19.84d
kaumārakramamadhyasthā KubjT_17.18a
kaumārī cādinā pūjyā KubjT_24.73a
kaumārīti tṛtīyaṃ syād KubjT_5.14c
kaumārī vaiṣṇavī tathā KubjT_24.135b
kaumāre mahatāṃ gatā KubjT_17.20d
kaumāryāṃśā varānane KubjT_6.87b
kaumāryāḥ sapta-m-uddiṣṭā KubjT_6.89c
kaumāry eva hṛdi sthitā KubjT_20.61d
kaumāryau dve samāharet KubjT_10.14b
kaulabhāṣā samuddhṛtā KubjT_10.7b
kaulabhāṣoditā yā tu KubjT_7.44c
kaulikaṃ ṣaḍvidhaṃ kiṃ tu KubjT_4.40a
kaulikācāranirmuktāḥ KubjT_10.147c
kaulikācāramārgeṇa KubjT_10.142a
kaulikānāṃ kujīmate KubjT_18.113b
kaulikedaṃ samākhyātaṃ KubjT_7.34a
kaulikena vidhānena KubjT_24.59a
kauliko vidhir uttamaḥ KubjT_4.33d
kaulīśāḥ kulanāyakāḥ KubjT_14.50b
kaulīśonmattasaṃyuktāḥ KubjT_15.19a
kauleśānasamāyuktaṃ KubjT_16.96c
kramajñaughaviśāradaḥ KubjT_18.85d
kramaṇī caiva nāmā ca KubjT_21.88c
kramaṇīṃ marudeśe tu KubjT_22.36c
kramatulyo 'thavā hi saḥ KubjT_13.58d
kramapūjāvidhānena KubjT_10.55a
kramapūjāṃ samācaret KubjT_12.19d
kramamantrapadālabdhā KubjT_17.79a
kramaśaḥ samprapūjayet KubjT_24.84b
kramaśuddhikrameṇa tu KubjT_24.105b
kramaṃ kuryād idaṃ bhaktyā KubjT_25.0*25a
kramaṃ pūjyārihā bhava KubjT_25.187b
kramaṃ vakṣyāmi divyaughaṃ KubjT_17.61c
kramaṃ śāmbhavam ity āhur KubjT_13.54a
kramaḥ kāryaḥ suniścitaiḥ KubjT_5.91d
kramāgre maṇḍalopari KubjT_8.34b
kramāj jñānaṃ tu śāmbhavam KubjT_13.57b
kramāt khecaratāṃ vrajet KubjT_13.48b
kramāt tattvāni muñcati KubjT_25.139b
kramāt ṣaṭkaṃ kulākule KubjT_14.3b
kramāt sambhavate vācā KubjT_13.61c
kramāt sthūlaṃ pṛthak pṛthak KubjT_19.5d
kramād anugrahanty etās KubjT_15.80c
kramād evaṃ prajāyate KubjT_13.67d
kramād dakṣiṇavāmagau KubjT_4.84d
kramād dhy evaṃ vyapohayet KubjT_12.11d
kramāmnāyaṃ punaḥ pātre KubjT_10.132a
krameṇa parivartayet KubjT_22.59d
krameṇa parivartayet KubjT_22.59d
krameṇa vihitā cājñā KubjT_3.118a
krameṇa śāmbhavas teṣāṃ KubjT_10.99c
krameṇa ṣoḍaśaivaitān KubjT_17.88a
krameṇa sidhyate sarvam KubjT_12.47c
krameṇaiva prapūjayet KubjT_10.130d
krameṇaiva śubhekṣaṇe KubjT_4.104b
krameṇaiva surārcite KubjT_5.109d
kramoghaṃ sampravartate KubjT_19.119d
kramaughaṃ samprakāśaya KubjT_25.186d
kramaughaḥ kulapaddhatiḥ KubjT_2.49b
krāmaṇī ca tathāparā KubjT_21.88d
kriyākāṇḍarataṃ śāntaṃ KubjT_3.44c
kriyākāraṇagocaram KubjT_1.35b
kriyākāraṇagocaram KubjT_11.16b
kriyākāraṇagocare KubjT_8.60d
kriyākālaguṇottaram KubjT_11.87d
kriyākālaguṇottarā KubjT_16.42b
kriyākhyaṃ yāva sundari KubjT_13.74d
kriyā ca śukrasahitā KubjT_24.36a
kriyātattvasya mārgo 'yaṃ KubjT_11.43c
kriyātattvārthanirdeśaṃ KubjT_11.31a
kriyāto ' ghaṃ pravarteta KubjT_13.75a
kriyādevyā tataḥ punaḥ KubjT_24.54d
kriyādhvānamahodadhiḥ KubjT_11.10d
kriyārūpā parāparā KubjT_15.67d
kriyārūpāḥ parāparāḥ KubjT_16.14b
kriyāśaktir adhobhāge KubjT_11.41c
kriyāśaktyāparā punaḥ KubjT_18.25b
krīḍate gagane mahān KubjT_25.62b
krīḍate nāyako bhūtvā KubjT_12.49a
krīḍate sa carācaram KubjT_25.24b
krīḍate sarvagaḥ śubhaḥ KubjT_25.63d
krīḍante cāntyajeṣv api KubjT_25.106d
krīḍante vividhaiḥ sukhaiḥ KubjT_14.64d
krīḍanty amitatejasā KubjT_15.19d
krīḍanty amitatejasā KubjT_15.21d
krīḍanty amitatejasā KubjT_15.26b
krīḍānandasvarūpeṇa KubjT_3.40a
krīḍāmaḥ kāminījanaiḥ KubjT_11.107b
krīḍāvinodair atilālasasthaṃ KubjT_3.31a
krīḍāsṛṣṭes tu saṃsthānaṃ KubjT_20.7a
kruddhaceto'vadhāraṇam KubjT_23.131d
kruddhanī roṣaṇī kalahā KubjT_21.104a
kruddhabhāvād dhunantīṃ tāṃ KubjT_8.25a
kruddhasyānyeṣu kā kathā KubjT_19.32d
kruddhaḥ kālaṃ vināśayet KubjT_10.2b
kruddhaḥ śatrūn nipātayet KubjT_10.1d
kruddhaḥ saṃśoṣayet sarvaṃ KubjT_10.9c
kruddhaḥ saṃharaṇe kṣamaḥ KubjT_13.23d
kruddhaḥ saṃharate kṣipraṃ KubjT_23.123a
kruddhā tamotkaṭā nityaṃ KubjT_15.71a
kruddhe ti ca tathā cānyam aṣṭamaṃ śubhalakṣaṇam KubjT_5.20/a
krūradevaṃ śirasthaṃ hi KubjT_18.16c
krūrasenas tathānyo vai KubjT_10.122a
krūrā ca piṅgalā caiva KubjT_21.23c
krūrānandasamanvitam KubjT_16.61b
krūrānandasamanvitam KubjT_18.21d
krūrānandena sambhinnaṃ KubjT_18.7a
krodha-unmattabhairavi KubjT_24.130d
krodhakaulīśasaṃyutāḥ KubjT_15.17b
krodhaśarmādibhiḥ siddhaiś KubjT_11.100c
krodhaś caṇḍaḥ pracaṇḍaś ca KubjT_10.123a
krodhahṛdayānujā devī KubjT_22.14c
krodhājeśādayaḥ siddhāś KubjT_11.101c
krodhādāv ekarudrāntaṃ KubjT_17.89a
krodhīśam arghiṇā yuktaṃ KubjT_13.69c
krodhena tu yadā devi KubjT_5.60c
kroṣanti kanyakā devi KubjT_5.58a
kroṣṭuke subhage devi KubjT_24.134a
krauñcasya ca vadhārthāya KubjT_3.2c
krauñcākhyo baladarpitaḥ KubjT_3.4b
krauñcāsureṇa balinā KubjT_3.6c
krauñcena parameśvara KubjT_3.23d
kliṣṭo vighnaiḥ prabādhyate KubjT_22.18d
kliṣyanti manujātyantaṃ KubjT_4.3c
kleśāyāsaprapīḍitām KubjT_3.24d
kvacij jvālācalācalam KubjT_11.47b
kvacit sādhakapuṅgavaḥ KubjT_20.28b
kvacit siddhaṃ krame sthitam KubjT_10.37b
kvacid dṛśyati nisphuram KubjT_20.37d
kvacid dṛśyanti na kvacit KubjT_19.58b
kvacin markaṭijālābhaṃ KubjT_11.47c
kva sthānasthaḥ kujeśvaraḥ KubjT_3.8d
kva sthāne saṃsthitā deva KubjT_20.58c
kṣakāraṃ kālam ārūḍham KubjT_9.56a
kṣakārādyā yathāsphuṭam KubjT_24.2d
kṣakāre devatā hy etā KubjT_21.113c
kṣaṇadhvaṃsīvināśakam KubjT_12.84d
kṣaṇapradhvaṃsino devi KubjT_4.67a
kṣaṇam ekaṃ vitarkitaḥ KubjT_1.79b
kṣaṇam ekaṃ sa jīvati KubjT_23.43d
kṣatajodbhavanetrajam KubjT_25.223d
kṣapayanti mahāmbike KubjT_18.89b
kṣapayanty anyathā naiva KubjT_23.145c
kṣapitvā kālaparyāyaṃ KubjT_2.25a
kṣamā kṣemakarī parā KubjT_21.113b
kṣamāśīlaṃ guruṃ matvā KubjT_3.59a
kṣayakuṣṭhajvarādibhiḥ KubjT_22.62b
kṣayaṃ gatā pare vyomni KubjT_25.85c
kṣavarṇe kubjinīśānaṃ KubjT_24.78c
kṣa saṃvartaḥ sthitaḥ krodhe KubjT_24.4a
kṣa saṃhārī sthitā nābhau KubjT_24.23c
kṣa ha sa āditaḥ kṛtvā KubjT_22.8c
kṣāntaṃ vai yāva deveśi KubjT_5.79c
kṣāraś ca madhurāvadhi KubjT_13.11d
kṣipraṃ bhavati siddhibhāk KubjT_22.61d
kṣīYate na kadācana KubjT_12.85d
kṣīrahomena śāntikam KubjT_8.44b
kṣīrike lokamātāṃ tu KubjT_22.43a
kṣīrodo mathito yadā KubjT_24.143b
kṣuttṛṣṇādyair na bādhyate KubjT_4.27d
kṣutpipāsābhibhūtas tu KubjT_25.13a
kṣudrakarmasv anekadhā KubjT_7.112b
kṣudrakarmopajīvinām KubjT_7.49d
kṣubdhānāṃ tu kriyādhvare KubjT_11.49b
kṣubhitaṃ kramayogena KubjT_11.89a
kṣubhyate sacarācaram KubjT_7.10b
kṣubhyanti sādhakendrasya KubjT_25.59c
kṣubhyante mātaraḥ sadā KubjT_18.49d
kṣurikādyargalābhyāsaṃ KubjT_23.126a
kṣetragrāmapurasyaiva KubjT_20.31a
kṣetracaṇḍīśavighnarāṭ KubjT_8.30d
kṣetrajño aṭate nityaṃ KubjT_25.91a
kṣetrapālaś ca kāruṇī KubjT_21.97d
kṣetrapālasamanvitām KubjT_22.20d
kṣetrapālasamopetāṃ KubjT_22.47c
kṣetrapālasamopetāṃ KubjT_22.47c
kṣetrapālas tu gopālo KubjT_21.76a
kṣetrapālas tu vikhyātaḥ KubjT_21.100c
kṣetrapālaḥ kumārīśo KubjT_21.58a
kṣetrapālaḥ śrutīdharaḥ KubjT_21.64b
kṣetrapālaḥ sadā sthitaḥ KubjT_21.90b
kṣetrapālaḥ sugandhī ca KubjT_21.72c
kṣetrapālā mahāraudrā KubjT_21.15c
kṣetrapālāḥ kulakrame KubjT_21.20d
kṣetrapālo gaṇapati KubjT_21.34a
kṣetrapālo jayabhadraḥ KubjT_21.50a
kṣetrapālo bhayānakaḥ KubjT_21.47b
kṣetrapālo mahākāyas KubjT_21.78c
kṣetrapālo mahājayaḥ KubjT_21.36b
kṣetrapālo mahājihvaḥ KubjT_21.41d
kṣetrapālo mahādivyaḥ KubjT_21.52c
kṣetrapālo mahādhvāṅkṣaḥ KubjT_21.67a
kṣetrapālo mahānandī KubjT_21.70a
kṣetrapālo mahābalaḥ KubjT_21.30d
kṣetrapālo mahābalaḥ KubjT_21.60d
kṣetrapālo mahābalaḥ KubjT_21.81d
kṣetrapālo mahābalaḥ KubjT_21.86d
kṣetrapālo mahābalaḥ KubjT_21.93b
kṣetrapālo mahābalaḥ KubjT_21.111b
kṣetrapālo mahābhayaḥ KubjT_21.44d
kṣetrapālo mahābhṛguḥ KubjT_21.39b
kṣetrapālo mahāyaśaḥ KubjT_21.84b
kṣetrapālo mahāyogī KubjT_21.25c
kṣetrapālo mahāviṣṇuś KubjT_21.23a
kṣetrapālo ratipriyaḥ KubjT_21.103b
kṣetrapīṭhasamākulā KubjT_18.100d
kṣetrapīṭhān bhramed yadi KubjT_5.55b
kṣetrasandohalakṣitam KubjT_20.23d
kṣetrasaṃsthānam āśritaḥ KubjT_25.116b
kṣetrasthānāni suśroṇi KubjT_8.84a
kṣetrasthāni tu sādhake KubjT_20.27b
kṣetraṃ nāma paraṃ śāntaṃ KubjT_25.90c
kṣetraṃ vratāni mantrāś ca KubjT_8.84c
kṣetrāṇi kathayāmi te KubjT_25.90b
kṣetrāṣṭakam udāhṛtam KubjT_25.91d
kṣetrāṣṭakaṃ tato 'dhastāt KubjT_18.105a
kṣetrāṣṭa-m-aṣṭakaṃ caiva KubjT_24.96c
kṣetrāḥ pīṭhā udāhṛtāḥ KubjT_25.92b
kṣetre kṣetre mahābalāḥ KubjT_2.100b
kṣetre dve copakṣetre dve KubjT_16.5a
kṣetrair vā aṣṭabhiḥ kramāt KubjT_25.48d
kṣetropakṣetrasandohān KubjT_16.4c
kṣetropakṣetrasandohe KubjT_22.47a
kṣetropakṣetrasandohe KubjT_22.47a
kṣetropakṣetrasandohaiḥ KubjT_22.21a
kṣetropakṣetrasaṃyutam KubjT_22.66b
kṣepaṇaṃ bindukoṭyūrdhvam KubjT_6.71c
kṣoṇī tu prathamā jñeyā KubjT_14.38a
kṣobhaṇīti dvirabhyāsād KubjT_5.26c
kṣobhayitvā navān bahūn KubjT_11.27d
kṣobhayitvā svakāṃ tanum KubjT_15.4b
kṣobhayec cāsurīgaṇam KubjT_7.87b
kṣobhayeta varāṅganām KubjT_13.16d
kṣobhayet tridaśeśvaram KubjT_17.56d
kṣobhayed avicārataḥ KubjT_12.43b
kṣobhayed dhāṭakīśasya KubjT_13.18a
kṣobhaḥ kṣudhājayo nidrā KubjT_11.97a
kṣobhitaṃ tena cātmānaṃ KubjT_11.44c
kṣaudrājyadadhisaṃyutam KubjT_8.42d
kṣmāpalaṃ hi ca kṣmāpittaṃ KubjT_23.138c
kṣmāpalenātha nāreṇa KubjT_23.135c
kṣmā vai khaḍgodbhavaṃ smṛtam KubjT_25.227d
khakārasya imā devyaḥ KubjT_21.25a
khagagāmī bhaved dhruvam KubjT_6.65b
khagatir nātra saṃśayaḥ KubjT_7.86b
khagatir bhavate-d-evaṃ KubjT_6.66c
khagatir hy ūrdhvabhāvena KubjT_6.81c
khagatiś ca na saṃśayaḥ KubjT_6.60b
khagatiṃ vīravandite KubjT_6.63d
khagatīkaraṇaṃ param KubjT_25.124b
khagatīti na saṃśayaḥ KubjT_6.62b
khagamadhye kuleśvari KubjT_25.132b
khagamārgagatis tv evaṃ KubjT_6.75a
khagamārgeṇa nityaśaḥ KubjT_6.81d
khagamārge tu bhāvini KubjT_6.59d
khagīśaḥ prākṛte pure KubjT_14.48d
khageśvarapatīnāṃ tu KubjT_16.13c
kha caṇḍo bāhumadhye tu KubjT_24.15c
khañjamāno 'py asau yatnād KubjT_25.21a
khañjikā tena sā proktā KubjT_16.20c
khañjinī kathitā tubhyaṃ KubjT_16.19c
khañjīśabdaṃ kim ucyate KubjT_16.15b
khaṭvāṅgakarabhūṣitām KubjT_22.38b
khaṭvāṅgadhāriṇo maunī KubjT_25.50c
khaṭvāṅgaṃ kathayiṣyāmi KubjT_25.124a
khaṭvāṅgī tena ucyate KubjT_25.125d
khaṭvāyate tu suśroṇi KubjT_25.125c
khaṭvā śūrpagharaṭṭaṃ ca KubjT_25.113a
khaḍgacakrādibhiḥ śastraiś KubjT_4.24c
khaḍgavan nirmalā yena KubjT_25.132a
khaḍgavālāsanāsīnam KubjT_16.60c
khaḍgahastāṃ namāmy aham KubjT_22.43b
khaḍgahasto mahābalaḥ KubjT_21.67b
khaḍgaṃ caivādhunā śṛṇu KubjT_25.131b
khaḍgānando bakānandaḥ KubjT_10.127a
khaḍgikā lampaṭā satī KubjT_21.23d
khaḍginī padminī tathā KubjT_21.31b
khaḍginī pāsinī dhvajī KubjT_14.87b
khaḍginī śūlinī kharā KubjT_21.45d
khaḍgīśabakaśvetakāḥ KubjT_17.92b
khaḍgīśaṃ kevalaṃ gṛhya KubjT_18.11a
khaḍgīśaṃ kevalaṃ paścād KubjT_18.12a
khaḍgīśaḥ prathame vṛtte KubjT_13.40a
khaṇḍajñānavimohitāḥ KubjT_20.70b
khaṇḍamantrāḥ śivoditāḥ KubjT_4.31b
khaṇḍaṃ yasya padaṃ bhavet KubjT_23.24b
khaṇḍikā pañcamī jñeyā KubjT_24.102a
kha-paścimaṃ samuddiṣṭaṃ KubjT_4.88a
kha-pūrvavarṇam uddhṛtya KubjT_7.68c
kharūpā vyomagā śāntā KubjT_25.135a
khasthā chinatti pāśāṃs tu KubjT_25.131c
khātasyāgre vilakṣayet KubjT_13.42b
khādakā rūpanāma ca KubjT_21.62c
khādakāstrasya lakṣeṇa KubjT_10.34a
khādakāstraṃ mahābalam KubjT_10.51b
khādakāstreti vikhyātā KubjT_10.30c
khādakāstre 'py ayaṃ vidhiḥ KubjT_10.33d
khādyate cāpy asau sarpair KubjT_25.22c
khādyamānāṃ raṭantīṃ tāṃ KubjT_8.24a
khānapānaratā nityaṃ KubjT_25.106c
khānapānaṃ sahāsanam KubjT_13.92d
khānaṃ pānaṃ tathā devi KubjT_25.168c
khimurāgho-a caturthakam KubjT_7.21d
khirvirā ghoraghoṣā ca KubjT_24.30c
khecaratvapradāyinī KubjT_25.180b
khecaratvaṃ tadāśritāḥ KubjT_7.45d
khecaratvaṃ prajāyate KubjT_8.75d
khecara madhyamottamaḥ KubjT_18.127b
khecarasthair na cāparaiḥ KubjT_13.28b
khecaraṃ tadadhaḥsthitam KubjT_16.72b
khecaraṃ maṇḍalodbhavam KubjT_16.93d
khecaraḥ khecarādhipaḥ KubjT_16.101d
khecaraḥ khecarordhvagaḥ KubjT_18.128b
khecarādim anukramāt KubjT_19.43d
khecarādau guṇojjvalaḥ KubjT_3.94b
khecarādhipatir devyā KubjT_16.106c
khecarāntapadaṃ divyaṃ KubjT_16.109a
khecarā bhūcarā caiva KubjT_25.214a
khecarīkulanandanaḥ KubjT_11.98d
khecarīkulanandanaḥ KubjT_25.213b
khecarīcakramadhyasthaṃ KubjT_16.67a
khecarīṇāṃ padaṃ so hi KubjT_7.47a
khecarītanusambhūtāś KubjT_15.10a
khecarī tu khageśvarī KubjT_17.77b
khecarī tena sā smṛtā KubjT_6.82b
khecare 'nekarūpā sā KubjT_19.39a
khecaryaḥ kulanāyikāḥ KubjT_16.7d
kheṭakaṃ tena nāmaṃ tu KubjT_25.135c
kheṭake caiva sandohe KubjT_25.103c
gakāre devatāḥ sthitāḥ KubjT_21.27d
gaganāmṛtaratnaṃ tu KubjT_18.63a
gagane dṛśyate yas tu KubjT_25.182a
gacchate adha ūrdhvaṃ tu KubjT_25.78c
gacchate khecaraiḥ saha KubjT_25.63b
gacchāmaḥ kathanaṃ vinā KubjT_3.59d
gacchāmaḥ kāmikaṃ yathā KubjT_2.82b
gacchāmo 'nveṣaṇaṃ prati KubjT_1.9d
gacchāmy ahaṃ punas tatra KubjT_2.22c
gajakarṇasamopetāṃ KubjT_22.34c
gajakarṇā sukarṇā ca KubjT_21.27a
gajacarmadharau cobhau KubjT_8.22c
gajavaktrā mahānāsā KubjT_14.89c
gajavaktro mahotkaṭaḥ KubjT_2.45b
gajasyāvayavo yathā KubjT_20.80b
gajaṃ caiva tu kuṣmāṇḍaṃ KubjT_25.229c
gajāṅganyāyato yatra KubjT_20.80c
gajo yathāndhavṛndasya KubjT_20.79a
gajo 'yaṃ cāmarākṛtiḥ KubjT_20.72d
gaṇeśo vighnarāṭ prabhuḥ KubjT_2.61b
gaṇḍapṛṣṭhau suraktābhau KubjT_23.41c
gatas tūrṇaṃ prayatnena KubjT_1.11a
gatā trikūṭaparvatam KubjT_2.32b
gatānekakulodbhinnā KubjT_16.26c
gatā brahmapuraṃ tu te KubjT_3.5b
gatāyur vīravandite KubjT_23.171d
gatā sahyaṃ mahāvanam KubjT_2.63d
gatā sā brahmasāyujyaṃ KubjT_25.132c
gatāsi pitṛmandiram KubjT_3.2b
gatās tu na nivartante KubjT_25.146a
gatā hy ekā parā randhraṃ KubjT_25.145c
gatvā karma samārabhet KubjT_3.124b
gatvā kālasya paryayam KubjT_2.34b
gatvā vaidyam upāśrayet KubjT_20.78b
gadayā ca sulocane KubjT_25.145b
gadā kaṭṭārikā śaktis KubjT_25.52a
gadāhastāyudhāṃ naumi KubjT_22.45c
gadī ca śūlinī padmī KubjT_14.87c
gandhatanmātrasaṃyutam KubjT_5.130b
gandhadhūpapayaḥpānaṃ KubjT_10.14c
gandhadhūpasuvāsite KubjT_24.60b
gandhamālyasupuṣpāḍhyaṃ KubjT_20.9c
gandharvanagaraṃ tathā KubjT_23.22b
gandharvo vīṇahastakaḥ KubjT_21.72d
gandhārī ḍombī campākṣī KubjT_21.38c
gandhena pralayaṃ yānti KubjT_8.81a
gandhair dhūpair manoramaiḥ KubjT_22.58b
gandhair dhūpair manoramaiḥ KubjT_22.58b
gandhaiś ca vividhaiḥ puṣpair KubjT_24.106a
ga-pūrvaṃ tu samuddhṛtya KubjT_7.71c
ga pracaṇḍaś ca kurpare KubjT_24.15b
gamaṃ caivātra suvrate KubjT_6.28b
gamiṣyāmo yathepsitam KubjT_2.49d
gambhīrābharaṇojjvalā KubjT_16.46b
garajaṃ yogajaṃ doṣaṃ KubjT_9.41c
garuḍena ca dhīmatā KubjT_9.72b
garjantaṃ bhīṣaṇaṃ nādaṃ KubjT_8.23a
gartānadyopacāreṇa KubjT_10.136c
garbhodaṃ sūryadvīpakam KubjT_21.12d
garvaṃ jālandharātmakam KubjT_14.47d
gavāṃ hatvā praśudhyeta KubjT_5.51a
gahvaraṃ tu samālikhet KubjT_4.76b
gahvarād upadeśataḥ KubjT_17.10d
gāndharvadvīpavāsinaḥ KubjT_21.107d
gāndhāri yogamātā ca KubjT_21.31c
gāyatrī caiva sāvitrī KubjT_17.108c
gāyatryā bheditaṃ kāryaṃ KubjT_24.41a
gāyatryā bheditaṃ kṛtvā KubjT_24.42c
girāṅkaṃ rūpiṇīpuram KubjT_18.94d
gītavādyair anekadhā KubjT_4.23d
gītasyāntapathe sthitā KubjT_25.164b
gītaṃ nṛtyaṃ prakartavyaṃ KubjT_24.162a
gujjaraṃ lāṭasaṃjñakam KubjT_5.67b
guñjād evaṃ na saṃśayaḥ KubjT_3.101b
guñjāmātrarasena kim KubjT_3.105d
guñjāmātras tatodbhavaḥ KubjT_3.106b
guḍikā kaṇṭhadhāritā KubjT_9.74d
guḍikā tu sadā siddhā KubjT_9.63a
guḍikā bhuvi vidyate KubjT_9.75b
guḍikāṃ śivapūjitām KubjT_9.57b
guḍikaiṣā samākhyātā KubjT_9.68c
guṇānandaṃ tu golākhyaṃ KubjT_14.47c
guṇānāṃ pratibodhakaḥ KubjT_6.17b
guṇān utpādayitvā tu KubjT_12.29c
guṇānekajanāvṛtā KubjT_15.70b
guṇān nānāvidhān śṛṇu KubjT_9.57d
guṇān nāśayate kṣaṇāt KubjT_15.70d
guṇāṣṭakasamanvite KubjT_24.125b
guṇo 'haṅkāra dhīr manaḥ KubjT_14.34b
gudaguhyāntare granthir KubjT_23.166a
gudaguhyāntare granthiḥ KubjT_23.165a
gudadeśe prajāyeta KubjT_25.178c
gudam ādhāram ity uktaṃ KubjT_11.34c
gudaṃ liṅgaṃ tathā nābhir KubjT_23.113c
gudādhāre mṛduṃ dattvā KubjT_23.120a
gudādhāropari sthitvā KubjT_23.115a
guptadeśe sugandhāḍhye KubjT_19.108c
guptam ānanda-m-ucyate KubjT_10.119b
guptācāravidhau sthitaḥ KubjT_10.134d
guruṇāpāditaṃ sarvam KubjT_3.77a
guruṇāpi hi dātavyaṃ KubjT_23.103c
guruṇā roṣito vātha KubjT_3.56a
gurutaḥ śāstrataḥ svataḥ KubjT_13.58b
gurutvaṃ bhajate tu saḥ KubjT_3.121b
gurutvaṃ yāty asau yogī KubjT_15.35c
gurutve sampradarśitam KubjT_3.97d
gurutve saṃvyavasthitaḥ KubjT_3.94d
gurudṛṣṭigate pāde KubjT_3.129a
gurudevam upāsayet KubjT_13.62b
gurudevaṃ samāśrayet KubjT_23.100d
gurudevopalakṣitam KubjT_3.86b
gurupaṅktisamanvitam KubjT_18.97d
gurupaṅktiṃ prapūjayet KubjT_19.110b
guruparvam iti khyātaṃ KubjT_25.219c
gurupādasthapuṣpaṃ tu KubjT_25.0*22a
gurupādāmbhujau bhaktyā KubjT_25.0*20c
gurupūjā tv anantaram KubjT_3.127b
gurupūjā tv anantaram KubjT_3.133b
gurubhaktāya sundari KubjT_10.60d
gurubhaktivihīnānāṃ KubjT_10.101a
gurumaṇḍalakaṃ kuryāt KubjT_19.124a
gurumaṇḍalakaṃ sandhau KubjT_16.72c
gurumaṇḍalakādyaṃ ca KubjT_19.104c
gurum anveṣayiṣyāmi KubjT_11.106a
gurum anveṣayed yatnāt KubjT_3.41c
gurumūrtidharaṃ śambhuṃ KubjT_3.91c
gurumūrtau sthito nityaṃ KubjT_3.98c
gururūpavidhau yadi niścalatā KubjT_3.82a
gurur devo na cānyathā KubjT_3.77d
gurur mānyo guruḥ pūjyaś KubjT_3.70a
guruvaktragataṃ proktaṃ KubjT_25.95a
guruvaktragato devaś KubjT_11.109c
guruvaktraprasādataḥ KubjT_10.130b
guruvaktraprasādataḥ KubjT_25.213d
guruvaktrasamopetaṃ KubjT_13.73a
guruvaktraṃ tu tat proktaṃ KubjT_15.35a
guruvaktrāt tu labhyate KubjT_8.63d
guruvaktrāt tu labhyate KubjT_15.35b
guruvaktrāt tu labhyate KubjT_15.57d
guruvaktrāt tu labhyeta KubjT_15.37c
guruvaktrāt tu labhyeta KubjT_16.107c
guruvaktrāt tu vijñeyo KubjT_9.79a
guruvaktrāt tu śāmbhavam KubjT_17.8d
guruvaktrād vilomena KubjT_10.7c
guruvaktrāvalambakaḥ KubjT_15.35d
guruvaktre guror vaktraṃ KubjT_15.37a
guruvaktre tu saṃsthitam KubjT_15.37b
guruvaktre pratiṣṭhitam KubjT_5.129b
guruvaktropadeśataḥ KubjT_7.24d
guruvaktropadeśena KubjT_7.38a
guruvaktropadeśena KubjT_10.13a
guruvac ca pramantavyaṃ KubjT_19.125a
gurus taṃ na tiraskaret KubjT_3.115d
guruhānikṛte śiṣyo KubjT_18.85a
guruṃ tyaktvānyam āśrayet KubjT_3.68b
guruṃ matvāvadhārayet KubjT_16.94b
guruṃ vicārayitvā tu KubjT_12.8a
guruṃ hatvā pañca koṭyaḥ KubjT_5.54a
gurūpadeśagamyā sā KubjT_17.17c
gurūpadeśasaṃyuktaṃ KubjT_14.11c
guropavādaniratā KubjT_12.5c
guror agre ajānataḥ KubjT_3.127d
guror asya prasādena KubjT_19.96c
guror āsthānasaṃsthāne KubjT_3.128c
guror mānam upāgate KubjT_23.109d
guror yānti parāṅmukhāḥ KubjT_12.6b
guror vairodhikaṃ sthānaṃ KubjT_3.73c
guros tu na patet pāde KubjT_18.83c
guroḥ kopaṃ na kartavyaṃ KubjT_3.57a
guroḥ samo naiva hi martyaloke KubjT_3.71a
guroḥ sthānārcakās tu ye KubjT_3.129d
gurau santoṣite sarvaṃ KubjT_3.70c
gurvarthaṃ dhārayed yas tu KubjT_3.69c
gurvājñātaḥ pravartate KubjT_19.44d
gurvājñātopadeśataḥ KubjT_19.39d
gurvājñālopakārakāḥ KubjT_12.4d
gurvārādhanam eva ca KubjT_24.149d
guhāgahanavāsinī KubjT_2.38b
guhādhāre sukhodaye KubjT_23.166b
guhyakānāṃ patir bhavet KubjT_12.48b
guhyakālīti nāmena KubjT_10.22c
guhyakālīti nāmena KubjT_10.31c
guhyatattveti viśrute KubjT_24.127b
guhyaśaktīcchayānvitā KubjT_24.39b
guhyaśaktyā tv alaṅkṛtā KubjT_24.37b
guhyaśaktyā vibhūṣitam KubjT_18.67b
guhyaśaktyā vibhūṣitā KubjT_18.45b
guhyaśaktyā vibhūṣitā KubjT_24.51d
guhyaṣaṭkaṃ tathā ḍādi KubjT_24.95c
guhyaṃ ca śuṣyate śīghraṃ KubjT_23.36a
guhyākhyā ca mahākhyā ca KubjT_24.81c
guhyāṅghrau ratnapañcakam KubjT_17.83b
guhye niveśya mantrajñas KubjT_6.72a
guhye vai naśyate priyā KubjT_19.54b
gṛhasthaṃ śṛṇu sāmpratam KubjT_25.110b
gṛhaṃ tad yogapīṭhaṃ ca KubjT_25.194a
gṛhāvasthagataṃ hṛdi KubjT_25.193b
gṛho dehaḥ prakīrtitaḥ KubjT_25.65b
gṛhṇantu devatāḥ kṣipraṃ KubjT_23.142c
gṛhṇantv idaṃ mayā dattam KubjT_23.141c
gṛhṇa varṇān svakān iha KubjT_1.77b
gṛhṇāti yadi tatkramāt KubjT_3.51d
geriyugmaṃ tathā proktaṃ KubjT_5.28c
gocarī gaṇamukhyā ca KubjT_24.99a
gopanīyaṃ prayatnataḥ KubjT_4.111d
gopanīyaṃ prayatnena KubjT_18.53c
gopanīyaṃ prayatnena KubjT_24.89a
gopayedaṃ surakṣitam KubjT_23.127d
gopayed guptaliṅgāni KubjT_10.143c
gopālaś ca pitāmahaḥ KubjT_2.59b
gopitavyaṃ prayatnataḥ KubjT_7.109d
gopitaṃ pūrvatantreṣu KubjT_12.68a
gopitaṃ sarvatantreṣu KubjT_20.39a
gopitaṃ sarvadevānāṃ KubjT_11.3c
gopitaṃ sarvamārgeṣu KubjT_1.46c
gopitaṃ sarvarudrāṇāṃ KubjT_1.45a
gopitā anyatantreṣu KubjT_10.39c
gopitānyatra śāsane KubjT_19.27d
gopucchāgrathitānaghe KubjT_5.122d
gopurāṭṭālaśobhitam KubjT_11.57b
gomayenopalepite KubjT_4.75d
gomayenopalepite KubjT_24.59d
gomukhi śaktimālini KubjT_24.133d
gomukhī sumukhī tathā KubjT_2.43b
gorocanā prakartavyā KubjT_24.160c
golakandadhvajānvitam KubjT_14.28d
golakaṃ śūnyamārgasthaṃ KubjT_6.71a
golākāraṃ tato devi KubjT_6.26c
golākāraṃ vyavasthitam KubjT_11.84d
golāntapaścimāntasthā KubjT_17.54c
gautamī kauśikī tathā KubjT_2.95d
grathanaṃ kuṇḍalī śaktir KubjT_5.113a
grathanaṃ cāntare jñeyam KubjT_4.42a
grathanaṃ rūpakāryeṣu KubjT_4.48a
grathanaṃ samudāhṛtam KubjT_4.48d
granthataś cārthataś caiva KubjT_6.34c
granthataś cārthataḥ sudhīḥ KubjT_10.88d
granthataś cārthato 'pi vā KubjT_25.197b
granthayaś ca na tatra vai KubjT_23.87b
granthayaś ca yathāśobhā KubjT_24.160a
granthādhāraḥ kuleśvaraḥ KubjT_2.73d
granthicchedaṃ bhavet kṣaṇāt KubjT_23.117b
granthipādaṃ guror matam KubjT_24.153d
granthibhūtāḥ pṛthak pṛthak KubjT_17.63d
granthibhedaṃ sudurlabham KubjT_18.89d
granthibhedo na dhāraṇā KubjT_13.79b
granthir jātā caturvidhā KubjT_11.20d
granthiṃ baddhvādhvaraṃ 'khilam KubjT_17.66b
granthau nāle vyavasthitaḥ KubjT_11.101b
granthau ṣoḍaśakānvitam KubjT_16.24b
grasantam iva trailokyaṃ KubjT_11.61a
grahacārī sucārī ca KubjT_21.51a
grahaṇaṃ tasya copāyas KubjT_4.52a
grahamardakaraṃ yathā KubjT_8.3d
grahayantreṣu sarveṣu KubjT_9.29c
grahāś caiva viśeṣataḥ KubjT_9.39d
grāmasya ca purasya ca KubjT_23.77b
grāmaṃ deham iti proktam KubjT_25.77c
grāme grāme tathāraṇye KubjT_25.103a
grāhyagrāhavimardaś ca KubjT_9.81c
grīvā kuṇḍalinī tasya KubjT_19.76c
grīvādho vāṃśamārgeṇa KubjT_20.60a
ghakāre devatā hy etāḥ KubjT_21.30a
gha-ca-madhyagataṃ caiva KubjT_4.88c
ghaṭate śaktir avyayā KubjT_25.132d
ghaṭanti sarvavastūni KubjT_15.60a
ghaṭasastragirācalam KubjT_17.37d
ghaṭasthānaṃ tad ucyate KubjT_15.42d
ghaṭasthānaṃ tu tenoktaṃ KubjT_15.60c
ghaṭasthānaṃ nigadyate KubjT_15.36d
ghaṭasthānaṃ suvistaram KubjT_15.38d
ghaṭādhāragataṃ prāṇaṃ KubjT_19.58c
ghaṭādhāragataṃ prāṇaṃ KubjT_23.118Aa
ghaṭādhāraṃ tatordhvataḥ KubjT_15.40b
ghaṭāmbodadhimadhyagāḥ KubjT_15.82b
ghaṭikābhyantareṇa vai KubjT_23.123b
ghaṇṭakarṇā kharānanā KubjT_21.101b
ghaṇṭā ghaṇṭeśvarī ghorā KubjT_21.29a
ghaṇṭā caiva nirañjanā KubjT_25.177d
ghaṇṭāravasamopetāṃ KubjT_22.32c
ghaṇṭikāyāṃ tu deveśi KubjT_23.118a
gha-na-madhyagataṃ gṛhya KubjT_7.75a
gha-na-madhye tu hṛdayaṃ KubjT_4.97c
ghanaravā ghoraghoṣā KubjT_21.28c
gha śiveśaḥ karasyordhve KubjT_24.15a
ghāṭayitvā tu dvārāṇi KubjT_23.117c
ghuri caiva dvirabhyāsād KubjT_5.29a
ghurileti tathāpy evam KubjT_5.29c
ghūrmaṇaṃ svedaromāñca KubjT_10.85a
ghūrmate mahatā nit yam KubjT_23.37a
ghṛṇī kṣīṇatanur bhavet KubjT_3.62d
ghṛtakevalahomena KubjT_8.47c
ghṛtasaktvā ca madhunā KubjT_8.37c
ghoraghoratarāghorā KubjT_21.68c
ghoraghoṣā kuleśvarī KubjT_24.44d
ghoraghoṣā tathāparā KubjT_24.38b
ghoraghoṣā mahābalā KubjT_24.42d
ghoraghoṣā mukhīvīrā KubjT_17.98a
ghoradevāṅgapūjanāt KubjT_9.47d
ghorarūpā ca ghoriṇī KubjT_21.68b
ghorā vikaṭanāyikā KubjT_21.68d
ghorīśaṃ tu yadā jñātaṃ KubjT_9.48a
[']ghoryāṣṭakasamanvitam KubjT_24.56d
ghoṣaṇī ghoṣamārgasthā KubjT_25.175c
ghoṣaṇī piṅgalā caiva KubjT_25.172c
ghoṣamārge tu yo haṃso KubjT_25.179a
ghoṣaṃ na śṛṇute yas tu KubjT_23.43a
ghrāṇaṃ śaktimano viduḥ KubjT_10.78b
ṅakāra[ḥ] kara-agre tu KubjT_24.14c
ṅakāre devatā hy etāḥ KubjT_21.33a
ṅa-cha-madhyagataṃ punaḥ KubjT_4.83d
ṅādikāntam ataḥ śṛṇu KubjT_24.14b
cakāraḥ kūrma evātra KubjT_24.13c
cakāre devatā hy etāḥ KubjT_21.36a
cakradvayam idaṃ proktaṃ KubjT_6.27a
cakradvādaśakānvitam KubjT_13.72d
cakrapūjāvidhir hy evaṃ KubjT_19.117c
cakramadhye ca sañcintya KubjT_6.30c
cakravartidale sthitāḥ KubjT_11.101d
cakravartidaśānvitaḥ KubjT_11.100d
cakravartisamanvitaḥ KubjT_11.109d
cakravartis tv asau prabhuḥ KubjT_14.53d
cakravartyaṣṭakair vṛtaḥ KubjT_11.108d
cakravartyaṣṭakopetaṃ KubjT_15.61c
cakravegā viruddhā ca KubjT_21.91a
cakraved bhramate nit yam KubjT_25.139c
cakrahasto mahābalaḥ KubjT_21.23b
cakrānandaḥ patis tava KubjT_2.73b
cakrārūḍhā vicintayet KubjT_9.3b
cakrāvartena cakṣuṣā KubjT_13.18d
cakrīśaḥ pūrṇagiryāyāṃ KubjT_24.83c
cakre cakre catuṣṭayam KubjT_19.4d
cakreśvaryā mahāmbikāḥ KubjT_16.12d
cakraiś ca vividhākāraiḥ KubjT_4.1c
cakṣuṣā paripūrṇadhīḥ KubjT_13.20d
cañcalā capalā caṇḍā KubjT_21.53a
cañcalā calavegā ca KubjT_21.35c
cañcuprasāraṇe varṣaṃ KubjT_19.77a
caṇḍakaulīśasaṃyutāḥ KubjT_15.13d
caṇḍanātho mahābalaḥ KubjT_21.28b
caṇḍabhrū caṇḍanāyikā KubjT_21.35b
caṇḍamātaṅgī caṇḍālī KubjT_21.38a
caṇḍavegā manojavā KubjT_14.77b
caṇḍavegā mahāravā KubjT_21.34d
caṇḍā ucchuṣmasaṃjñikā KubjT_24.101d
caṇḍākṣīguṇapūritāḥ KubjT_2.66d
caṇḍākṣī caṇḍanirghoṣā KubjT_14.77c
caṇḍākṣī puratas tava KubjT_2.81d
caṇḍā ghaṇṭā mahānāsā KubjT_9.3c
caṇḍā ghaṇṭā mahānāsā KubjT_16.9a
caṇḍā ghaṇṭā mahānāsā KubjT_24.84c
caṇḍā caṇḍamukhī caṇḍā KubjT_21.34c
caṇḍā caṇḍamukhī caiva KubjT_14.77a
caṇḍānandaṃ yaśasvini KubjT_18.14d
caṇḍālaś ceṭakas tathā KubjT_2.109b
caṇḍālī juṣṭapūrvikā KubjT_7.93d
caṇḍālīti prayogo 'yaṃ KubjT_7.109c
caṇḍī muṇḍī kapālinī KubjT_14.91b
caṇḍīśanāyakopetā hy KubjT_14.78a
caṇḍogrākṣisamaprabham KubjT_20.7b
caturasraṃ prakīrtitam KubjT_13.37d
caturasraṃ vajralāñchitam KubjT_7.108b
caturasraṃ samantataḥ KubjT_11.52d
caturāśītiguṇānāṃ KubjT_14.17c
caturāśītiguṇojjvalā KubjT_16.107b
caturāśītiguṇojjvalā KubjT_17.31d
caturāśīti padety evaṃ KubjT_18.121a
caturāśītipadair vyāptiḥ KubjT_18.101c
caturāśītipramāṇena KubjT_16.87a
caturāśītipramāṇena KubjT_23.7c
caturāśītipramāṇena KubjT_25.5a
caturāśīti-m-ekatra KubjT_19.5c
caturāśīty anekaśaḥ KubjT_14.16d
caturāśramapūjitam KubjT_9.54b
caturāsyo 'vasānugaḥ KubjT_10.123d
caturguṇena kāmitvaṃ KubjT_16.99a
caturṇāṃ ca phalodayam KubjT_14.6d
caturṇāṃ tu punaḥ sṛṣṭir KubjT_14.23a
caturṇāṃ tu vijānatha KubjT_2.101d
caturthasvarabheditam KubjT_5.37b
caturthasvarasaṃyutam KubjT_7.71d
caturthaṃ caturakṣaram KubjT_24.45d
caturthaṃ praṇavaṃ bhavet KubjT_5.38d
caturthaṃ mama tulyatvaṃ KubjT_1.23a
caturthaṃ stambhane kṣamaḥ KubjT_13.20b
caturthāntamṛtātmakam KubjT_20.12d
caturthaughapadakramam KubjT_17.62d
caturdaśavidhasyāpi KubjT_11.72c
caturdaśavidhasyāpi KubjT_13.23c
caturdaśaviyojitam KubjT_22.13b
caturdaśasvarākrāntaṃ KubjT_7.67a
caturdaśoddhṛtaṃ bījam KubjT_7.62c
caturdaśyāṣṭamīṣu ca KubjT_10.113b
caturdaśyāṣṭamīṣu ca KubjT_19.120d
caturdikṣu caturviṃśa KubjT_22.55a
caturdikṣu caturviṃśa KubjT_22.55a
caturdvādaśadhādhāraṃ KubjT_16.24a
caturdvārasamopetaṃ KubjT_2.26c
caturdvāraṃ tatas tv adhaḥ KubjT_18.105d
caturdvīpasamāyuktā KubjT_20.63a
caturdhā tu prakalpayet KubjT_24.50d
caturbhiś ca sahasrair hi KubjT_5.49c
caturbhiḥ sahitā devī KubjT_16.42c
caturbhujaikavadanā KubjT_16.85c
caturbhujo gaṇādhyakṣo KubjT_2.45a
caturmāyājanātītaṃ KubjT_20.12c
caturmāsāt phalaṃ labhet KubjT_13.44d
caturmāsān sa jīvati KubjT_23.27d
caturmukheśvarasyānte KubjT_14.56c
caturyugaṃ catuṣpīṭhaṃ KubjT_14.9a
caturyonimayaṃ 'khilam KubjT_17.68d
caturyonir mahāmbike KubjT_11.18b
caturvaktraṃ sulālasam KubjT_8.20d
caturvaktrāṃ caturbhujām KubjT_6.39b
caturvargaphalodayam KubjT_8.48d
caturvargaphalodayam KubjT_20.12b
caturvargaphalodayā KubjT_19.64b
caturvarṇaguṇānandaṃ KubjT_20.12a
caturviṃśakamadhyasthā KubjT_16.44c
caturviṃśati dīpāṃś ca KubjT_22.59a
caturviṃśati dīpāṃś ca KubjT_22.59a
caturviṃśati pīṭhāṃś ca KubjT_22.59c
caturviṃśati pīṭhāṃś ca KubjT_22.59c
caturviṃśatimaṃ punaḥ KubjT_7.71b
caturviṃśatisāhasraṃ KubjT_25.190c
caturviṃśadalāyatam KubjT_16.2d
caturviṃśam anukramāt KubjT_16.4b
caturviṃśa ṣoḍaśaivam KubjT_10.114c
catuṣkapañcakānāṃ ca KubjT_14.6c
catuṣkaparivāritaḥ KubjT_15.30b
catuṣkaparivāritā KubjT_20.62d
catuṣkapariveṣṭitaḥ KubjT_14.34d
catuṣkalasamanvitam KubjT_16.96b
catuṣkalasamopetaṃ KubjT_11.29c
catuṣkalasamopetaṃ KubjT_13.39a
catuṣkalasamopetaṃ KubjT_23.169a
catuṣkalaṃ tu ādhāram KubjT_11.37c
catuṣkalaṃ dvitīyaṃ tu KubjT_11.91a
catuṣkaṃ kanyasādikam KubjT_11.113d
catuṣkaṃ karmayājinām KubjT_14.40d
catuṣkaṃ kīdṛśaṃ punaḥ KubjT_17.1d
catuṣkaṃ tena cākhyātaṃ KubjT_25.75c
catuṣkaṃ pañcakaṃ catuḥ KubjT_3.112d
catuṣkaṃ pañcakaṃ nātha KubjT_17.1a
catuṣkaṃ pañcakaṃ ṣaṭkaṃ KubjT_3.112c
catuṣkaṃ patirūpiṇam KubjT_16.81b
catuṣkaṃ parikīrtitam KubjT_14.11b
catuṣkaṃ yo vijānāti KubjT_19.129a
catuṣkānyaṃ punaḥ śṛṇu KubjT_16.109b
catuṣkedaṃ kulākulam KubjT_18.98b
catuṣkena pṛthak pṛthak KubjT_11.89d
catuṣṭayaṃ tu bhūtānāṃ KubjT_14.40a
catuṣṭayaṃ samākhyātaṃ KubjT_19.129c
catuṣpathaṃ bhaved devi KubjT_25.74c
catuṣpīṭhamayā yoniś KubjT_17.68c
catuṣpīṭhavibhedena KubjT_17.63a
catuṣpīṭhasamanvitam KubjT_13.39b
catuṣpīṭhasamucchritam KubjT_18.104d
catuṣpīṭheṣu samayās KubjT_7.7a
catustriṃśati kevalāḥ KubjT_20.49b
catustriṃśati dvīpāni KubjT_20.25a
catustriṃśatibhedena KubjT_11.45c
catustriṃśapadeśānaṃ KubjT_13.84a
catustriṃśāntagocaram KubjT_20.48d
catuḥ pañca tathā ṣaṭsu KubjT_25.54c
catuḥ pañca tathā ṣaṭsu KubjT_25.60a
catuḥpañcanavākṣarāḥ KubjT_4.10b
catuḥśaktisamāyuktam KubjT_16.68a
catuḥṣaṭkaṃ diśāditaḥ KubjT_16.5d
catuḥṣaṣṭigaṇaṃ vyomni KubjT_18.69a
catuḥṣaṣṭipadānvitam KubjT_18.106d
catuḥṣaṣṭyānta-m-antikāḥ KubjT_15.9d
catuḥsiddhakramāmnāyaṃ KubjT_17.32c
catuḥsiddhasamanvitām KubjT_19.109d
catuḥsiddhasamāyuktaṃ KubjT_13.39c
catuḥsiddhānvitaikaikaṃ KubjT_16.39c
catuḥsṛṣṭipravartakam KubjT_20.11b
ca tṛtīyaṃ tu locanam KubjT_17.96b
catvāraḥ kṛṣṇapuṣpakaiḥ KubjT_24.111d
catvāraḥ pañcako 'nyaḥ punar api caturas tattvato maṇḍaledaṃ KubjT_1.1c
catvāraḥ paścime devi KubjT_24.112c
catvāraḥ pīṭhadevatāḥ KubjT_24.66d
catvāriṃśatpadā jñeyā KubjT_18.3a
catvāriṃśaddvayo varṇā KubjT_18.24a
catvāriṃśad dhi mālinī KubjT_7.24b
catvāriṃśāṣṭamānena KubjT_25.6a
catvāry eva sabījāni KubjT_20.14c
catvāry evaṃ parāṇi ca KubjT_20.17b
catvāry evaṃ vyavasthitāḥ KubjT_14.10d
candanākṣatadīpānāṃ KubjT_3.119c
candanair dhūpanaivedyair KubjT_19.116a
candrakāntimayaṃ divyaṃ KubjT_20.10c
candrakoṭisamaprabham KubjT_20.10b
candrakoṭisamaprabhām KubjT_6.32d
candragarbhasamanvitā KubjT_19.63d
candragarbhasya caryeyaṃ KubjT_19.63a
candradvīpaguṇāvṛtam KubjT_20.11d
candradvīpaguṇāspadam KubjT_20.13d
candradvīpaṃ janadvīpaṃ KubjT_21.12a
candradvīpaṃ paraṃ tebhyo KubjT_20.17c
candradvīpaṃ manoramyaṃ KubjT_2.21a
candradvīpe suvāsinyo KubjT_21.73a
candrabimbapratīkāśam KubjT_23.28a
candramaṇḍalakaṃ vāme KubjT_16.73c
candramaṇḍalamadhyasthaṃ KubjT_8.104a
candramadhye sadā sthitaḥ KubjT_9.77d
candram ekādaśaṃ vidhuḥ KubjT_19.8d
candrarūpaṃ yadā paśyet KubjT_12.25a
candrasūryakaraiḥ kṛtvā KubjT_23.13c
candrasūryakṛtālokaṃ KubjT_1.3c
candrasūryavibhāgena KubjT_17.65c
candrasūryaṃ tatodare KubjT_11.93b
candrānandaḥ patis tava KubjT_2.90d
candrābhaṃ candravarcasam KubjT_11.54b
candrārūḍhena satataṃ KubjT_9.78a
candriṇī candragarbheṇa KubjT_25.176c
candrodayāmṛtāntasthaṃ KubjT_23.82a
candrodayāmṛtodbhavā KubjT_21.49b
carate carmagā yena KubjT_25.163a
carate dvādaśāntagam KubjT_25.42d
carate dvādaśānte tu KubjT_25.139a
carate sarvajantūnāṃ KubjT_6.82a
caritraṃ peṣaṇī jñeyā KubjT_25.111c
caritraṃ rajakīgṛham KubjT_25.108d
caritrāyāṃ karañjasthāṃ KubjT_22.24a
caritrekāmrakaṃ caiva KubjT_25.49c
caritrekāmrake caiva KubjT_24.138a
caritre ca mahākṣetre KubjT_24.75c
caruṃ vā pāśavīṃ vidhim KubjT_25.99d
cared vidyāvrataṃ mantrī KubjT_25.29c
carmakārī tu sā caikā KubjT_25.163c
carmamuṇḍe bhayāvahe KubjT_24.139b
caryākāle tu dhārayet KubjT_25.52d
caryādhārī nirācāro KubjT_8.79a
caryāyogair anekadhā KubjT_3.79b
calacakravibhāgena KubjT_5.81c
calacakravibhāgena KubjT_5.106c
calacakraṃ yadā devi KubjT_5.107a
calacittavatī matī KubjT_21.91b
calajihvāgraṇetrā ca KubjT_21.62a
calajihvā caleśvarī KubjT_21.35d
calasaumye catuṣkaṃ tu KubjT_20.32c
calādīnām adhiṣṭhānaṃ KubjT_8.29a
calā śaktiḥ samākhyātā KubjT_5.99a
cavarge ca kramīśvarī KubjT_21.47d
cākṣasūtrakarābhayā KubjT_16.85d
cāgraśṛṅge vyavasthitam KubjT_11.67d
cāturmāsyaṃ varānane KubjT_24.163d
cāntardhānam abhūt kṣaṇāt KubjT_2.123d
cābhibhūyanty anekadhā KubjT_10.110d
cāmuṇḍācakramadhyagāḥ KubjT_15.28d
cāmuṇḍā ca lalāṭasthā KubjT_24.34a
cāmuṇḍā tu bhruvottare KubjT_20.63b
cāmuṇḍā tv abhayānanā KubjT_24.135d
cāmuṇḍā parameśānī KubjT_17.96c
cāmuṇḍām puṇḍravardhane KubjT_22.38d
cāmuṇḍā yādinā pūjyā KubjT_24.77a
cāmuṇḍā sapta-m-uddiṣṭā KubjT_6.90c
cāradehā caleśvarī KubjT_19.62d
cāravī caṇḍacaṇḍikā KubjT_19.63b
cārasthā cāramadhyasthā KubjT_19.62c
cārasthā cāravāhinī KubjT_19.61b
cārādhyo guravaḥ sadā KubjT_3.70b
cārubimboṣṭhavadanām KubjT_16.52a
cāruhya pādukaiḥ saha KubjT_3.128d
cāroccāravicāraiś ca KubjT_11.102c
cāroccāravibhāgena KubjT_5.112a
cāroccāravivarjitam KubjT_4.17b
cārgalaṃ kūrmasaṃyutam KubjT_6.63b
cārvākī lampaṭī caiva KubjT_21.43c
cāviśanti ca yasya vai KubjT_10.76d
cāṣṭau mātryo diśātmikāḥ KubjT_15.10b
cāhaṅkāraguṇānvitaḥ KubjT_12.14b
cic cinoti vida jñāne KubjT_25.37c
ciccetāhṛdayātmakam KubjT_11.27b
cicchaktipratibodhakam KubjT_25.37d
cicchaktipratibodhitaḥ KubjT_4.64d
cicchaktibodhanaṃ yasmād KubjT_25.39c
cicchaktirahitādhiṣṭhā KubjT_25.35c
cicchaktyā yā parāparā KubjT_6.77b
ciñcinī tu dvitīyakam KubjT_11.22d
ciṇīti prathamaṃ śabdaṃ KubjT_11.22c
citivastre nṛcarmaje KubjT_7.100b
citranṛtyāpanaṃ yuddhaṃ KubjT_17.46a
citrabhānvāditaḥ priye KubjT_19.6b
citraseno mahāvīraḥ KubjT_21.44c
citrākṣī citrarūpā ca KubjT_21.22a
citrāṅgaḥ kṣetrapālaś ca KubjT_21.108c
citrāṅgī citrarekhā ca KubjT_21.21c
citrā citrarathā tathā KubjT_21.21b
cidrūpā ca parā kalā KubjT_6.4b
cintayantaḥ kuleśvarīm KubjT_7.47d
cintayantaḥ svabhāvena KubjT_19.13a
cintayanto niśābhāge KubjT_10.26c
cintayantopadeśataḥ KubjT_11.110b
cintayitvā tu sādhakaḥ KubjT_8.68d
cintayitvā tu sādhakaḥ KubjT_10.18b
cintayed deham ātmānam KubjT_22.10c
cintayed yonimadhyagām KubjT_8.16b
cintātītam ihocyate KubjT_23.164d
cintātītaṃ tu kathyate KubjT_23.166d
cintātītaṃ pracakṣyate KubjT_23.163d
cibuke kaṇṭhadeśe tu KubjT_15.57c
ciriyugmaṃ tathā bhadre KubjT_5.23c
cihnedaṃ sampravartate KubjT_10.98d
cītkṛtaṃ karṇadeśe tu KubjT_25.180c
cīnadeśam ataḥ param KubjT_21.11d
cīnadeśe suvāsitāḥ KubjT_21.69d
cīnadvīpe vyavasthitāḥ KubjT_21.54d
cīravalkaladhārī vā KubjT_25.32a
cīravākī tṛtīyaṃ tu KubjT_11.23a
cīrṇacaryā jagat sarvaṃ KubjT_25.36c
cīrṇavidyāvrato hi saḥ KubjT_25.44d
cīrṇavidyā sa ucyate KubjT_25.38d
cullī caivāṭṭahāsakam KubjT_25.111b
cūrṇalepāñjanādīni KubjT_9.42a
cetaścittavihīnānāṃ KubjT_13.91c
cetasā tv amṛtaṃ gṛhya KubjT_9.19a
caitanyatritayasthitam KubjT_12.56d
caitanyatritayaṃ cātra KubjT_12.56a
caitanyaṃ mantrasaṃyutam KubjT_5.88b
caitanyena vinā sarvam KubjT_21.4c
caitanye śāśvate dhruve KubjT_24.126d
caitrakacchanivāsāṃ tu KubjT_22.37c
cottamā parikīrtitā KubjT_10.73d
cotpaten nipated vadet KubjT_10.83b
caurā gṛhṇanti tatpathe KubjT_25.13b
ccevi ti prathamaṃ padaṃ KubjT_7.34c
ccevīti padaṃ prathamaṃ KubjT_7.21a
cha ekākṣas tu kakṣagaḥ KubjT_24.13b
chakāre devatāḥ smṛtāḥ KubjT_21.38d
chaktir ādyā manonmanī KubjT_25.165d
chagalaṇḍaṃ tu vaṃśasthaṃ KubjT_17.91a
chagalaṇḍāditaḥ kramāt KubjT_13.7b
chagalaṇḍottaraṃ vaktraṃ KubjT_12.82c
chagalī pūtanā caiva KubjT_17.104c
chattrotkṣepitacāmaram KubjT_25.18d
chāgagandhaṃ bhaved gātraṃ KubjT_23.40a
chāgameṣa tathānyāni KubjT_5.48a
chāgasya piśitair hutaiḥ KubjT_8.41d
chādayantī samastāṃ tu KubjT_7.16a
chāntipuṣṭiparaṃ vrajet KubjT_13.45d
chāmbhavaṃ padapūrvakam KubjT_18.76b
chāyāchatravibhūṣitam KubjT_2.23d
chāyā tu śīkarā jyotsnā KubjT_15.15a
chāyātmāṃ vikṛtāṃ paśyet KubjT_23.40c
chāyāmaṇḍalakaṃ tv adhaḥ KubjT_16.73d
chāyāṃ nirīkṣayitvā tu KubjT_19.46c
chāyāṃ paśyaiva dakṣiṇām KubjT_23.38d
chidyamāno na vindati KubjT_4.24d
chidraṃ matvā tu sādhake KubjT_25.114d
chidrānveṣaṇatatparāḥ KubjT_12.5b
chindantaṃ pāśapañjaram KubjT_22.11b
chinnabhinneṣu mantreṣu KubjT_23.88a
chippakaṃ carmakārakam KubjT_5.65d
chivāt paramakāraṇāt KubjT_11.4b
chīṃ chāṃ padaṃ tṛtīyaṃ tu KubjT_7.21c
chucchundarī viḍālī ca KubjT_21.46a
chūladaṇḍaṃ tathaiva ca KubjT_24.40b
chedanakaraṃ prakīrtitam KubjT_5.10b
chedanī paramantrāṇāṃ KubjT_10.23c
chedane puṣpapattrāṇām KubjT_5.44c
chedayantīṃ mahāsinā KubjT_8.24d
chrīsiddhakauṇḍalīśvaraḥ KubjT_2.55b
jakāre devatā rājñaḥ KubjT_21.41a
jagataḥ kāraṇātmikā KubjT_4.53d
jagato yonirūpiṇī KubjT_25.158b
jagadānandakārakāḥ KubjT_2.94b
jagadyonir mahāmbike KubjT_13.38d
jagadyonir mahāmbike KubjT_15.5b
jagadyoniḥ sadoditā KubjT_3.30b
jagannāthāṅghriniratā KubjT_3.13a
jagannātho hi tatra ca KubjT_3.13b
jagānandakarī ciram KubjT_2.114b
jagedaṃ vaḍavodaram KubjT_16.104b
jaṅghāṅghrīm anukramāt KubjT_12.31d
jaṅghāmūle sthitas tu saḥ KubjT_24.12b
jaṅghau dve vāmadakṣiṇau KubjT_4.104d
ja caturmukha madhye tu KubjT_24.13a
ja-ca-madhyagataṃ gṛhya KubjT_4.99c
jaṭājūṭe varānane KubjT_24.148b
jaṭī muṇḍī śikhī bhasmī KubjT_25.30c
jaṭhare pañca vaiṣṇavyā KubjT_20.61c
janadvīparatā nityaṃ KubjT_21.75c
jananī sarvabhūtānāṃ KubjT_2.2a
janayanty aparāṃ sṛṣṭiṃ KubjT_14.82c
janma-ṛkṣe ca candramāḥ KubjT_23.79d
janmany apaścime puṃsāṃ KubjT_13.91a
janmasthaṃ dhārayet kṣaṇāt KubjT_23.158d
janmasthānāt samudyantī KubjT_6.111c
japakarmaṇi śasyate KubjT_5.120d
japakarmaṇi śasyate KubjT_5.127b
japate tasya pūrvavat KubjT_3.129b
japadhyānārcanād eva KubjT_23.99c
japapūjāsamanvitam KubjT_8.39d
japamānaṃ puraṃ viśet KubjT_20.44d
japam ekāntarūpiṇam KubjT_8.70d
japasya lakṣaṇaṃ deva KubjT_6.1a
japasya lakṣaṇaṃ devi KubjT_5.103a
japasya suranāyaka KubjT_6.2d
japahomaparāyaṇāḥ KubjT_4.3d
japahomavivarjitā KubjT_7.94d
japahomopaśāmyati KubjT_23.80d
japaḥ kāryaḥ sadā budhaiḥ KubjT_5.110b
japaḥ kāryaḥ sadā budhaiḥ KubjT_6.6d
japaḥ pūrvaṃ samākhyātaḥ KubjT_6.19a
japaḥ prāṇasamas tava KubjT_6.21d
japaḥ prāṇasamaḥ kāryo KubjT_6.22a
japaḥ śreṣṭha udāhṛtaḥ KubjT_5.112b
japaḥ śreṣṭha udāhṛtaḥ KubjT_5.131b
japet tasya pa tad vastu KubjT_7.4a
japena sādhayet sarvaṃ KubjT_8.81c
japen mantraṃ punaḥ punaḥ KubjT_7.107d
japen mṛtuñjayaṃ devi KubjT_23.82c
jape havanatatparaḥ KubjT_19.33b
japo hy evaṃ samuddiṣṭo KubjT_6.15c
japtavidyaḥ samālabhet KubjT_23.66d
japtavidyās tu stubhyante KubjT_23.71a
japtavidyāsya sampuṭam KubjT_23.71d
japtavyaṃ tu śikhāsūtraṃ KubjT_8.77a
japtavyā tu parāparā KubjT_6.5d
japtānena tu sūtreṇa KubjT_23.88c
japtvā koṭiśatair api KubjT_4.4d
japtvā koṭiśatair api KubjT_4.8d
japyate yeṣu rāṣṭreṣu KubjT_9.46c
japyamānasya jāyate KubjT_9.45b
japyamānasya nityaśaḥ KubjT_9.37d
ja-ma-pūrvau tu aṅgulyau KubjT_4.93c
jaya tvaṃ mālinī devī KubjT_2.1a
jayantamaṇḍalaṃ sandhau KubjT_16.74a
jayantī kandukī vidyāc KubjT_25.108c
jayantī ca mahākṣetre KubjT_24.74c
jayantī cāparājitā- KubjT_24.128b
jayantī ja bhavec chūlam KubjT_17.102c
jayantīpuramadhyagāḥ KubjT_15.23b
jayantyā śūlajā smṛtā KubjT_24.25d
jayā ca vijayā caiva KubjT_9.4c
jayā ca vijayā caiva KubjT_16.10a
jayā ca vijayā caiva KubjT_24.85c
jayā ca vijayā caiva KubjT_24.128a
jayā ca vijayā devī KubjT_21.59a
jayā tu suprabhā caiva KubjT_2.58c
jayā dhṛtikarī saumyā KubjT_21.74c
jayāriktādipaurṇimā KubjT_23.8d
jayen mṛtyuṃ na saṃśayaḥ KubjT_23.159d
jarātītaṃ padaṃ divyaṃ KubjT_23.165c
jarāmṛtyuphalārthinaḥ KubjT_23.14d
jarāmṛtyuvināśārthe KubjT_23.57a
jarā mṛtyuś ca dāridryaṃ KubjT_9.45c
jarā mṛtyuś ca rogāś ca KubjT_23.169c
jarāmṛtyuharaṃ devi KubjT_9.84c
jarāyujā ca sā jñeyā KubjT_14.24c
jarāsiṃham udāhṛtam KubjT_8.12d
jalakallolagambhīraṃ KubjT_11.55a
jalapaṭṭagataṃ devam KubjT_13.45a
jalapaṭṭe niveśitaḥ KubjT_13.40b
jalamadhye gato 'pi vā KubjT_22.52d
jalamadhye gato 'pi vā KubjT_22.52d
jalam apy atra dāhakam KubjT_21.5d
jalarūpo jaleśvaraḥ KubjT_19.35b
jalpate vadate 'khilam KubjT_10.87b
jalpāyanaṃ kumārīṇām KubjT_17.45a
javābandhūkapāṭalaiḥ KubjT_24.106b
ja-sa-madhyagataṃ gṛhya KubjT_7.62a
jāṅgalaṃ devadāruṃ ca KubjT_25.227c
jātayaś ca pṛthak pṛthak KubjT_7.42b
jātīkusumamadhyataḥ KubjT_23.68b
jātīpuṣpair manoramaiḥ KubjT_23.67b
jātīmallikacampakaiḥ KubjT_24.106d
jānanty api na jānatī KubjT_2.87b
jānīmaḥ parameśvara KubjT_12.1f
jānīmo niścayaṃ yathā KubjT_12.79d
jānīyād gurupaṅktivat KubjT_8.29b
jānukau kurpare yojya KubjT_6.74a
jānunā bhūmisaṃsthitaḥ KubjT_25.0*17b
jānunī dve prakalpayet KubjT_4.103d
jānunī saṃsthitau devi KubjT_17.108a
jānubhyāṃ mīnameṣakau KubjT_12.35d
jānumadhye prakīrtitaḥ KubjT_24.11b
jānūrubhyāṃ tu pārśve tu KubjT_23.120c
jāyate 'daṃ sudurlabham KubjT_13.91b
jāyate nārasiṃhatvaṃ KubjT_10.35c
jāyate nirupadravaḥ KubjT_22.54b
jāyate nirupadravaḥ KubjT_22.54b
jāyate nirupadravaḥ KubjT_22.64d
jāyate nirvikalpataḥ KubjT_20.54d
jāyate patanaṃ punaḥ KubjT_13.36d
jāyate yasya sarvadā KubjT_23.33b
jāyate rājavallabhaḥ KubjT_9.50b
jālandharaṃ ca vikhyātam KubjT_21.9c
jālandharādhipatyatvaṃ KubjT_2.54c
jālandhare ca deveśe KubjT_21.41c
jitarāgā manoramā KubjT_21.85d
'jitā caivāparājitā KubjT_24.85d
jinen mṛtyuṃ na saṃśayaḥ KubjT_23.162b
jihvā devyā virājate KubjT_24.30b
jihvāprasāraṇaṃ cānyam KubjT_17.41a
jihvopasthanimittārtham KubjT_10.147a
jīrṇakañcur yathoragaḥ KubjT_10.97d
jīvakā sarvadā jñeyā KubjT_5.122c
jīvagranthis tatordhvataḥ KubjT_17.74b
jīvacaitanyabṛṃhaṇam KubjT_21.2d
jīvacaitanyayogena KubjT_21.3a
jīvatattve layaṃ gatāḥ KubjT_1.79d
jīvatety avicārataḥ KubjT_23.33d
jīvatoyaṃ haraty āśu KubjT_23.13a
jīvanti ca tadabhyāsāt KubjT_23.51c
jīvann eva mṛtas tu saḥ KubjT_12.9b
jīvabhūtaṃ jagattraye KubjT_11.64d
jīvabhūtaḥ sthirīkṛtaḥ KubjT_18.38b
jīvabhūtāni śāsane KubjT_25.209d
jīvarakṣā sujīvikā KubjT_21.48d
jīvasya rakṣaṇaṃ hy etad KubjT_18.54a
jīvahīnā mṛtāḥ kila KubjT_4.12b
jīvādityaṃ varānane KubjT_19.86d
jīvādhāraṃ chined granthim KubjT_23.113a
jīvāntaṃ jīvarūpiṇī KubjT_18.117b
jīvārṇavaṃ samastedam KubjT_23.14a
jīvikopāyahetvartham KubjT_25.205a
jīvitaṃ kubjike mama KubjT_7.25d
jīvitaṃ tu na vidyate KubjT_18.62d
jīvitaṃ paramārthataḥ KubjT_23.61b
jīvitaṃ maraṇaṃ padam KubjT_17.65d
jīvitaṃ saphalaṃ mama KubjT_1.12d
jīved varṣatrayaṃ tu saḥ KubjT_23.17d
jīven māsadvayaṃ tu saḥ KubjT_23.29d
juṣṭacaṇḍeśvaraṃ kṣetre KubjT_8.28c
juṃ saḥ sampuṭanāmādyaṃ KubjT_23.81c
jṛmbhaṇaṃ śoṣaṇaṃ tathā KubjT_5.83b
jṛmbhanī stambhanī tathā KubjT_21.59b
jṛmbhodyānā ca phetkārī KubjT_21.51c
jñātavyaṃ cumbakenaiva KubjT_25.117a
jñātavyaṃ tu kujeśvari KubjT_8.83d
jñātavyaṃ tu kuleśvari KubjT_11.92b
jñātavyaṃ tu vipaścidbhir KubjT_4.97a
jñātavyaṃ mantravādinā KubjT_4.43b
jñātavyaṃ mantravādibhiḥ KubjT_6.18b
jñātavyaṃ viditātmakaiḥ KubjT_25.94d
jñātavyaṃ ṣaḍvidhādhvānaṃ KubjT_15.56c
jñātavyaḥ sādhakena tu KubjT_5.32d
jñātavyaḥ siddhim icchatā KubjT_4.37b
jñātavyaḥ siddhim īhakaiḥ KubjT_5.92d
jñātavyā tattvavedibhiḥ KubjT_5.142b
jñātavyā tu śubhekṣaṇe KubjT_4.109d
jñātavyāni suniścitaiḥ KubjT_8.84b
jñātavyālātacakravat KubjT_5.87d
jñātavyā sādhakena tu KubjT_25.138d
jñātavyā sā parā devī KubjT_5.140a
jñātaṃ vyāptibhṛtaṃ sarvaṃ KubjT_17.1c
jñātṛtvaṃ bhavate yathā KubjT_23.63b
jñātena tantrasāreṇa KubjT_20.69a
jñāte sati na kartavyaṃ KubjT_18.84c
jñātvā pañcasu saṃsthānaṃ KubjT_20.31c
jñātvā bhuñjaty aśaṅkitaḥ KubjT_3.126d
jñātvā mantram anusmaret KubjT_8.52d
jñātvāmnāyapadaṃ sarvaṃ KubjT_10.153a
jñātvāmnāyaṃ varārohe KubjT_3.112a
jñātvā vañcayate yathā KubjT_23.16b
jñātvā vyapohayet kālam KubjT_23.1c
jñātvā śiṣyaṃ salakṣaṇam KubjT_23.103d
jñātvā siddhiphalapradam KubjT_13.39d
jñātvā sthānaṃ samāśrayet KubjT_20.29b
jñātvevaṃ saṃsmared yas tu KubjT_8.63a
jñātvaitān bhinnadṛṣṭinā KubjT_10.64b
jñānakriyām adhiṣṭhānam KubjT_20.13a
jñānakrīḍām aśaṅkitām KubjT_23.6d
jñānacauraṃ haranti tāḥ KubjT_3.58d
jñānacaureṣu śāsanam KubjT_13.29d
jñānadṛṣṭyā nyaset taṃ tu KubjT_18.98a
jñānadevī ca gāyatrī KubjT_18.59c
jñānadevyā dvitīyakam KubjT_18.47b
jñānadevyā hy alaṅkṛtam KubjT_24.53b
jñānabhinnaṃ tu hṛdayaṃ KubjT_24.43c
jñānabhinnā ca dīpanī KubjT_24.41b
jñānabhraṃśāvasāne tu KubjT_2.62c
jñānamaṇḍalakaṃ vāme KubjT_16.74c
jñānamaṇḍalapūritam KubjT_20.68b
jñānamārgaprasiddhyarthaṃ KubjT_10.72c
jñānamudrādharāṃ tathā KubjT_6.31b
jñānaratnamahodayam KubjT_11.10b
jñānarūpaṃ kuleśvaram KubjT_3.87b
jñānarūpā gabhastayaḥ KubjT_25.104d
jñānavijñānadāyinī KubjT_7.52b
jñānavijñānasampannaṃ KubjT_3.42c
jñānavīryaḥ savīryas tu KubjT_18.64c
jñānaśaktiḥ prabhur devī KubjT_2.1c
jñānaśṛṅgaṃ ramāśṛṅgam KubjT_18.96c
jñānasampādane kṣamāḥ KubjT_23.106d
jñānasiddhiprasiddhasya KubjT_23.145a
jñānaṃ mātṛkulasya ca KubjT_17.40d
jñānaṃ ṣaḍvidham ucyate KubjT_24.67d
jñānāgnir jvalate kila KubjT_12.62b
jñānātmā lakṣayet tu tā[ḥ] KubjT_25.109d
jñānādhāraṃ prapūjayet KubjT_13.94b
jñānānandaṃ pravartate KubjT_13.82b
jñānāmṛtena tṛptasya KubjT_25.171a
jñānārthino mahāmāye KubjT_24.140c
jñānāvabodhasampannā KubjT_23.106c
jñānino 'pi na doṣo'sti KubjT_23.110a
jñānino 'haṃ samartho 'haṃ KubjT_12.15a
jñāsyante jñānino yathā KubjT_16.71d
jñeyaṃ vṛddhopamaṃ netraṃ KubjT_7.17c
jñeyā dharmiṇi dharmitvaṃ KubjT_4.55a
jyeṣṭhāgranthir nitambādho KubjT_17.72a
jyeṣṭhādimadhyame dvisthā KubjT_11.115c
jyeṣṭhāpathasamāśritaḥ KubjT_25.15d
jyeṣṭhāpathi niyojitaḥ KubjT_25.12b
jyeṣṭho bhrātā guror mātā KubjT_3.129c
jyotirūpāṃ mahādyutim KubjT_5.102d
jyotir evaṃ pravardhate KubjT_12.62d
jyotiṣeśvarasāgare KubjT_10.50d
jyotiḥśāstraṃ svarodayam KubjT_10.49b
jyotiḥśāstrāñjitākṣī sā KubjT_16.47c
jvaragrahaviṣādibhyaḥ KubjT_5.62a
jvaraduṣṭaviṣādīnāṃ KubjT_8.4c
jvaram utpādayitvā tu KubjT_7.102a
jvararogādibhis tasya KubjT_9.49c
jvaro bhavati dāruṇaḥ KubjT_7.101d
jvalatpiṅgogralocanā KubjT_15.63b
jvalanī śoṣaṇīty aṣṭau KubjT_15.22c
jvalantaṃ pādasandhīni KubjT_7.107a
jvalantaṃ svena tejena KubjT_4.17c
jvalantaṃ svena tejena KubjT_13.76a
jvalantaikapure 'pi vā KubjT_25.12d
jvalanto dṛśyate bhūtair KubjT_9.44a
jvalanto dṛśyate bhūtair KubjT_9.64c
jvalitaśikhe tṛtīyaṃ tu KubjT_5.18a
jvalite tu tadā vahnau KubjT_12.62c
jvalinī jvālinī caiva KubjT_21.39c
jvālā caiva sujvālā ca KubjT_21.94a
jvālābhasmakṣayāntakā KubjT_21.94d
jvālāmālākulojjvālaiḥ KubjT_22.5c
jvālāmukhī vegavatī KubjT_24.133a
jvālāmukhīṃ śrījayantyāṃ KubjT_22.26a
jvālāvatī karālī ca KubjT_21.40c
jvālāvatī visphuliṅgā KubjT_21.94c
jvālāvalīḍhamadhye tu KubjT_25.12c
jvālāvijñānam uttamam KubjT_17.44b
jvālāsañchannalāñchitam KubjT_7.99d
jvālāstambhaṃ jalastambhaṃ KubjT_17.37c
jvālinī sumukhī caiva KubjT_2.108c
jha-ūrdhvena sarasvatī KubjT_4.89d
jhakāre devatāḥ smṛtāḥ KubjT_21.43d
jhaṅkāraṃ karamadhyataḥ KubjT_16.74b
jhaṅkārī kurdanī caiva KubjT_17.101a
jhañau cāṅgulayaḥ kramāt KubjT_17.101b
jhaṇṭānandena sambhinnaṃ KubjT_18.12c
jhaṇṭinā bheditaṃ devi KubjT_18.22a
jhaṇṭīśena tu bheditam KubjT_18.10b
jhaṇṭīśena samanvitam KubjT_18.6d
jhaṇṭīśena samāyuktaṃ KubjT_13.70a
jhaṇṭīśena samāyuktaṃ KubjT_18.27a
jhaṇṭīśo bhauktikaś caiva KubjT_10.121c
jhaṇṭīśo 'hammahāpure KubjT_14.49b
jhaṇṭhakauleśvarānvitāḥ KubjT_15.25d
jha-pūrveṇa tu bheditam KubjT_7.64d
jha-pūrveṇa samanvitam KubjT_7.55d
jha-pūrveṇa samāyuktam KubjT_7.74a
jha-pūrveṇa samāyuktaṃ KubjT_23.97a
jha-pūrve tu payo jñeyam KubjT_4.100c
jhalajhaleti yad vedhaṃ KubjT_10.100a
jhājeśo vāmabāhugaḥ KubjT_24.12d
ña-uttarasamāyuktaṃ KubjT_7.59a
ñakāre devatāgaṇāḥ KubjT_21.46b
ña-jhāv aṅgulayaḥ kramāt KubjT_24.27d
ña-ṭha-madhyagataṃ gṛhya KubjT_4.94c
ñapaścimaṃ samuddhṛtya KubjT_23.93c
ña-pūrveṇa tu bheditam KubjT_7.63d
ña-pūrveṇa tu sambhinnaṃ KubjT_7.61a
ña-pūrve rasanā devyā KubjT_4.89c
ña haste saṃsthitaḥ śarmā KubjT_24.12c
ṭakāraḥ parameśvarī KubjT_17.101d
ṭakāre devatā hy etāḥ KubjT_21.49c
ṭa-ḍa-madhyagataṃ caiva KubjT_4.92c
ṭa-ṇa-madhyāsane sthitam KubjT_7.65d
ṭa-pareṇa samāhatam KubjT_7.73b
ṭa-pūrveṇa tu sambhinnaṃ KubjT_7.66a
ṭa-pūrve nāsikā jñeyā KubjT_4.85a
ṭa varṇaḥ parikīrtitaḥ KubjT_24.26d
ṭādinā vaiṣṇavī hy evaṃ KubjT_24.74a
ṭhakārākhyaṃ vibhor matam KubjT_17.100d
ṭhakāre devatāḥ pūjyāḥ KubjT_21.52a
ṭha-ḍa-pūrvau yutau 'dhastād KubjT_4.86a
ṭha-la-madhyāsanāsīnaṃ KubjT_5.37a
ṭha lāṅgaly ūrudeśe tu KubjT_24.11c
ṭhavarṇas talahastayoḥ KubjT_24.28b
ḍakāre khecarīgaṇam KubjT_25.0*4b
ḍakāre ḍākinī pūjyā KubjT_24.79a
ḍakāre ḍāmarīgaṇam KubjT_25.0*3b
ḍakāre tu parāparā KubjT_25.0*8b
ḍakāre dāruko rudro KubjT_24.11a
ḍakāre devatā hy etāś KubjT_21.54c
ḍakāre parameśvarī KubjT_25.0*7b
ḍakāre śaktir iṣyate KubjT_25.0*5b
ḍa-ḍhau bāhudvayaṃ priye KubjT_24.28d
ḍaḍhau bāhudvayaṃ matam KubjT_17.100b
ḍa-ṇa-madhye dvitīyakam KubjT_4.91d
ḍamarī ḍāmarī śubhā KubjT_21.53b
ḍamarukaṃ pravakṣyāmi KubjT_25.128a
ḍamarukaṃ smṛtaṃ tena KubjT_25.130a
ḍamaruṃ cākṣamālāṃ ca KubjT_8.22a
ḍamaruṃ pāśakhaṭvāṅgaṃ KubjT_25.51a
ḍambhakī ḍimbhiḍimbhā ca KubjT_21.64c
ḍa-ra-la-ka-sa-ha-jotthāḥ KubjT_14.4a
ḍākinī rākṣasī lāmā KubjT_23.91a
ḍādiyāntāḥ krameṇa tu KubjT_24.67b
ḍāmarī rāmaṇī caiva KubjT_15.48a
ḍāmaryantaṃ vidur budhāḥ KubjT_23.133b
ḍālānekacitaṃ tu tam KubjT_16.89d
ḍālāḥ syuḥ pañcaviṃśati KubjT_16.65b
ḍikkariyāṇa lampārṇaṃ KubjT_18.92c
ḍiṇḍitriyugalorubhyāṃ KubjT_12.35c
ḍiṇḍinī muṇḍinī muṇḍā KubjT_21.53c
ḍu ku ṭī ṅga tṛtīyaṃ tu KubjT_19.28c
ḍhakāre devatā nāma KubjT_21.57c
ḍha-ta-madhyagataṃ gṛhya KubjT_4.85c
ṇakāre devatā hy etāḥ KubjT_21.61a
ṇa-ṭa-madhyagataṃ tathā KubjT_23.92b
ṇa-ṭa-madhyāsane sthitam KubjT_5.35d
ṇa-ta-dakṣiṇagau bījau KubjT_4.103c
ṇa-tha-madhyagataṃ 'naghe KubjT_4.103b
ṇa-tha-madhyagataṃ punaḥ KubjT_7.77d
ṇiki ṇiki dvitīyakam KubjT_7.21b
ṇiki ṇiki dvitīyakam KubjT_7.34d
ṇḍā ka ḍu ku dvitīyakam KubjT_19.28b
ta āṣāḍhī tatordhvataḥ KubjT_24.9d
takāre devatāḥ khyātāḥ KubjT_21.63c
tac ca kaulabhṛtānandaṃ KubjT_10.141a
tac ca devi vadāmy ah am KubjT_24.113d
tac ca pūṣodayaṃ viduḥ KubjT_23.48b
tac ca varṇavivarjitam KubjT_4.16d
tac ca hiṅgu prakīrtitam KubjT_25.229b
taccharīragatā varṇāḥ KubjT_5.74c
taccharīrabhṛtānando KubjT_18.124a
tacchāyāṃ niścalāṃ kṛtvā KubjT_2.30a
tac chivaṃ tu varārohe KubjT_9.54a
tac chṛṇuṣva parisphuṭam KubjT_23.81b
tac chṛṇuṣva yathārthataḥ KubjT_11.46d
tac chṛṇuṣva samāsataḥ KubjT_5.73d
taṭam udadhisaṃjñakam KubjT_25.80b
taṭaṃ tīraṃ samākhyātaṃ KubjT_25.79c
taṭāsphālanabhīṣaṇaiḥ KubjT_11.55d
taḍijjaṅghasamopetāṃ KubjT_22.35c
taḍitsahasrabandhūka- KubjT_6.43a
taḍitsahasravarṇābhā KubjT_15.66c
taḍid amṛtamadhuraṃ KubjT_25.223c
tata evaṃ samālocya KubjT_3.8c
tataś cādeśayet taṃ tu KubjT_10.133a
tataś cedaṃ pradātavyam KubjT_13.30c
tatas tasyāmṛtāyate KubjT_9.76b
tatas tāṃ tu pramocayet KubjT_3.108d
tatas teṣāṃ mahādevi KubjT_12.80a
tatas tv anyaiś ca rājānair KubjT_9.73c
tataḥ karma samārabhya KubjT_24.63a
tataḥ kurvanti sarvatra KubjT_23.6c
tataḥ kṣamāpayet pīṭhān KubjT_22.61a
tataḥ kṣamāpayen nāthaṃ KubjT_12.10a
tataḥ kṣasthāṃ tu kārayet KubjT_9.55d
tataḥ punaḥ samālabdhaṃ KubjT_23.77a
tataḥ puṣpaphalādikam KubjT_14.26d
tataḥ prabuddhabhāvātmā KubjT_1.34a
tataḥ prabhātasamaye KubjT_23.69a
tataḥ prabhṛti deveśi KubjT_10.134a
tataḥ prabhṛti siddho 'sau KubjT_3.114c
tataḥ pravartitā sṛṣṭir KubjT_12.73c
tataḥ praveśayec chiṣyaṃ KubjT_10.118a
tataḥ prasannagambhīrā KubjT_2.39c
tataḥ sampāditaṃ śīghram KubjT_1.32c
tataḥ sarvais tu deveśi KubjT_24.148c
tataḥ so 'pi mayā devi KubjT_24.147c
tataḥ stavena divyena KubjT_1.70c
tato ' gnipūjanaṃ kṛtvā KubjT_8.36a
tato japec chikhānātham KubjT_8.34c
tato dhyānaṃ prakurvīta KubjT_8.71c
tato nādo nirodhaś ca KubjT_11.9c
tato nirīkṣayed vyomaṃ KubjT_19.47a
tato niṣpadyate sṛṣṭir KubjT_16.34a
tatopari ca saṃsthāpya KubjT_19.46a
tatopari yajet siddhān KubjT_10.114a
tato mantram anusmaret KubjT_8.64d
tato mudrāṃ parāṃ baddhvā KubjT_8.16a
tatordhve tu śikhāśivam KubjT_8.61d
tatordhve maṇḍalopari KubjT_16.32d
tato liṅgaṃ vinirbhidya KubjT_2.3c
tato vajratanur bhavet KubjT_23.148d
tato 'sau daṇḍavad bhūmau KubjT_24.146c
tato 'sau siddhibhājanaḥ KubjT_20.66d
tato 'haṃ varam āpannas KubjT_12.74c
tat karoti tamo'nvitaḥ KubjT_12.6d
tat kartavyam aśaṅkitaiḥ KubjT_3.75d
tatkāryojjhitajīvite KubjT_23.110d
tatkāle pūjitaṃ tu yat KubjT_23.76d
tatkālopādhicintāyāṃ KubjT_14.32c
tat kiṃ te veditaṃ na hi KubjT_16.17d
tat kiṃ nāma pratiṣṭhitam KubjT_3.37d
tat kiṃ nigrahabuddhyā vā KubjT_2.16c
tat kubjīśe-m-ataḥ śṛṇu KubjT_18.42b
tat kuleśvaradevasya KubjT_15.46c
tat kṛtaṃ sakalaṃ devyā KubjT_2.120a
tatkramaṃ kubjinīmate KubjT_20.79d
tatkṣaṇāt pralayaṃ yānti KubjT_9.43a
tatkṣaṇād virajo bhavet KubjT_9.8d
tatkṣaṇād viṣayān mucyej KubjT_10.97c
tatkṣaṇād viṣayojjhitaḥ KubjT_10.104b
tatkṣaṇād viṣṇupaṅkena KubjT_10.35a
tat tathā cāvadhārayet KubjT_14.18d
tat tathā śṛṇu kalyāṇi KubjT_18.68c
tat tad eva vrataṃ proktam KubjT_25.33c
tat tīrtham itare janāḥ KubjT_23.109b
tat tīrthaṃ paramārthataḥ KubjT_23.107b
tat tejo bhāsvaras tu yaḥ KubjT_11.32d
tattvagranthisamāśritaḥ KubjT_18.1b
tattvagranthyuparisthitam KubjT_16.2b
tattvanāthoparisthaṃ tu KubjT_11.56a
tattvarūpo maheśvari KubjT_9.31d
tattvavyāpīti paramaṃ KubjT_9.87a
tattvavyāpī nirakṣaraḥ KubjT_9.10b
tattvavrātaṃ sadoditam KubjT_10.97b
tattvastho japate yadi KubjT_10.10d
tattvaṃ carati dehinām KubjT_9.32b
tattvaṃ tatra mahānādaṃ KubjT_9.11a
tattvaṃ vai śāmbhavam padam KubjT_10.71d
tattvaṃ vyāpyeśvareṇa tu KubjT_9.20d
tattvākāraṃ svarūpiṇam KubjT_1.77d
tattvāṅgī tāvat paśyati KubjT_2.85b
tattvādau bhuvanāditaḥ KubjT_15.80d
tattvādvaitena mārgeṇa KubjT_10.142c
tattvādhvapuramadhyasthā KubjT_15.76a
tattvāni ca kalā varṇā KubjT_16.34c
tattvārthaguṇasaṅkulam KubjT_7.17d
tattve tattve tv anekadhā KubjT_6.94d
tat padaṃ paramaṃ proktaṃ KubjT_17.70a
tat padaṃ paramaṃ śṛṇu KubjT_18.104b
tat padaṃ labhate sphuṭam KubjT_17.70d
tat padaṃ vidyate yasya KubjT_10.72a
tat pavitraṃ varārohe KubjT_24.165a
tat pasyati tadodare KubjT_10.18d
tatputrāś ca gurur yathā KubjT_3.122b
tatpure dāsavat tiṣṭhed KubjT_3.124c
tat pṛccha vadato mama KubjT_10.155d
tat pradeśaṃ sthiraṃ jātam KubjT_2.67c
tatprabhāvaṃ vada prabho KubjT_1.42d
tatprabhāvād bhavet tīrthaṃ KubjT_23.106a
tatprabhāvād varārohe KubjT_18.71c
tatpramāṇau samau bhūmyāṃ KubjT_23.121a
tatprayogavyavasthayā KubjT_6.42d
tat pravakṣyāmy aśeṣataḥ KubjT_14.74d
tatpraviṣṭaṃ vicinteta KubjT_8.104c
tatpraviṣṭāni sarvathā KubjT_10.143d
tatprasādena māyordhvaṃ KubjT_19.38a
tat prārthaya hy aśaṅkitā KubjT_1.30d
tatra kanyākumārī tvaṃ KubjT_2.34a
tatra kālaṃ kṣapitvā tu KubjT_2.32c
tatra kālaṃ samārabhya KubjT_3.121a
tatra kiñcin na kārayet KubjT_3.123b
tatra granthīśvaro 'nantaḥ KubjT_14.68c
tatra caryā prakāśitā KubjT_25.81b
tatra chāyātmikā devī KubjT_2.24c
tatra chāyādharī devī KubjT_2.35a
tatra jātaṃ jagat sarvaṃ KubjT_14.57a
tatra jātā nadī divyā KubjT_2.29c
tatra ḍikkarikā mahyaṃ KubjT_1.26c
tatra tattveśvaraṃ devaṃ KubjT_11.58a
tatra tad dakṣiṇaṃ ṣaṭkam KubjT_11.33a
tatra tantuśataṃ proktaṃ KubjT_24.153c
tatra taṃ bhuvaneśānaṃ KubjT_1.6c
tatra divyakramaḥ pūjyaḥ KubjT_18.103c
tatra devagaṇāḥ sarve KubjT_1.8a
tatra devyaḥ subhīṣaṇāḥ KubjT_23.132d
tatra devyā mahābalā KubjT_10.42b
tatra deśe prapūjayet KubjT_21.55b
tatra dhyānaṃ japaṃ yogaṃ KubjT_18.107c
tatra netro mahābhāge KubjT_24.143c
tatra pūjākriyādhvaram KubjT_18.107d
tatra pūjā prakartavyā KubjT_24.66a
tatra pūjāṃ samārabhet KubjT_10.116b
tatra pūjya krameṇa tu KubjT_22.56b
tatra pūjya krameṇa tu KubjT_22.56b
tatra bhāvaṃ vinikṣipet KubjT_13.80b
tatra madhyagataṃ devi KubjT_5.88a
tatra madhye gataṃ cetaḥ KubjT_4.23a
tatra madhye 'ṅkuraṃ divyam KubjT_16.33c
tatra madhye maheśānaṃ KubjT_15.3a
tatra madhye sthitā kanyā KubjT_15.78a
tatra ye 'nye tu kanyasāḥ KubjT_3.121d
tatra yogigurūṇāṃ ca KubjT_10.151c
tatra rājyaṃ vinirdiśet KubjT_23.74b
tatra rundhyāt prayatnena KubjT_23.171a
tatra lākulabhṛgveśaṃ KubjT_16.59c
tatra vighnaṃ palāyate KubjT_7.50d
tatra śaktiṃ sadā kuryāt KubjT_9.16c
tatra sandohatīrthaṃ ca KubjT_2.117c
tatra sā ḍāmarī devī KubjT_15.63a
tatra sā ram ate devī KubjT_2.84a
tatra siddhakramo na hi KubjT_16.56b
tatrasthas tatphalaṃ labhet KubjT_19.15d
tatrasthaṃ paramaṃ kramam KubjT_18.124d
tatrasthaṃ lakṣayet priye KubjT_11.60b
tatrasthaḥ kṛṣṇamaṇḍale KubjT_13.22b
tatrasthā gahvarāntasthā KubjT_2.38a
tatrasthā guṇaśālinī KubjT_1.28b
tatrasthā paramā devī KubjT_17.12c
tatra sthitvā japet priye KubjT_23.169b
tatra sthitvā japed evam KubjT_23.150c
tatrasthoccāritā dhyātā KubjT_19.21a
tatrastho dūtibhiḥ sārdhaṃ KubjT_14.67c
tatra haṃso vyavasthitaḥ KubjT_17.111b
tatrājñā vartate yataḥ KubjT_10.137d
tatrājñāṃ mocayet punaḥ KubjT_2.35d
tatrāṇavo 'tha māyāyā KubjT_15.13a
tatrādityaṃ samutpannaṃ KubjT_11.87a
tatrādhārād vrajed ūrdhvaṃ KubjT_6.102a
tatrādhāro vrajet kṣetrī KubjT_25.68a
tatrādhipatyayogena KubjT_11.53c
tatrānnapānaśayanaṃ KubjT_20.45a
tatrāpi tasya siddhīni KubjT_20.46c
tatrābhyāsaṃ prakurvīta KubjT_13.44a
tatrārcanaṃ samārabhya KubjT_24.61a
tatrāsaktaḥ sadā devi KubjT_23.172a
tatrāsaktaḥ sadā bhavet KubjT_9.16d
tatrāsau dānavo jātaḥ KubjT_3.4a
tatredaṃ gopitaṃ mayā KubjT_16.56d
tatredaṃ durlabhaṃ devi KubjT_16.27c
tatraiva tena mārgeṇa KubjT_23.50a
tatraiva brahmayogena KubjT_13.18c
tatraiva vidhim ācaret KubjT_20.44b
tatraiva sā mahāmāyā KubjT_19.38c
tatraivāyāti niścitam KubjT_3.61d
tatrordhve maṇḍalāny āhuś KubjT_16.4a
tat sañjātaṃ kulākulam KubjT_2.104d
tat sarvam icchayā bhavet KubjT_19.34b
tat sarvam uditaṃ mayā KubjT_19.114d
tat sarvaṃ kathayāmi te KubjT_3.3b
tat sarvaṃ kathayāmy aham KubjT_6.113b
tat sarvaṃ tu prakartavyaṃ KubjT_24.163c
tat sarvaṃ devibhir vyāptaṃ KubjT_14.56a
tat sarvaṃ maṇḍalaṃ viduḥ KubjT_16.94d
tat sarvaṃ mudrasaṃjñakam KubjT_6.98b
tat sarvaṃ helayā nātha KubjT_3.39c
tat sukhaṃ dhyānam ucyate KubjT_25.185d
tat sukhaṃ bhuñjate svayam KubjT_25.185b
tatsthānanyāsayogataḥ KubjT_20.34d
tat sthānaṃ ghaṭikātmakam KubjT_15.43d
tat sthānaṃ paramaṃ proktaṃ KubjT_14.65c
tat sthānaṃ śāmbhavaṃ viddhi KubjT_13.81a
tat sthānaṃ sahajaṃ tasya KubjT_13.84c
tatsthānāt prerayet tūrṇaṃ KubjT_7.84a
tatsthāne tiryagālokāt KubjT_13.17a
tat sthāpyopari pūjayet KubjT_8.26b
tathā kālī umā devī KubjT_24.138c
tathā kuru maheśāna KubjT_12.79c
tathā ca maṇipūrakam KubjT_24.103d
tathā caiva madadravām KubjT_6.40d
tathā jñānaṃ pravartate KubjT_20.79b
tathā tatpratyayaṃ vada KubjT_10.81d
tathā tathā mayā sarvaṃ KubjT_3.97c
tathā taṃ nikhilaṃ sarvam KubjT_17.4c
tathā tu hṛdayasyāsya KubjT_16.106a
tathā te kathayāmy aham KubjT_11.3d
tathā te kathayiṣyāmi KubjT_5.73c
tathā te kathayiṣyāmi KubjT_25.122c
tathā te guravo jñeyā KubjT_3.100a
tathā tvaṃ tvaritā nāma KubjT_16.19a
tathā tvaṃ śṛṇu kalyāṇi KubjT_12.30c
tathā daṇḍakamaṇḍalum KubjT_25.52b
tathānandaḥ prajāyate KubjT_12.64b
tathāpi kathayāmi te KubjT_1.45d
tathāpi kathayiṣyāmi KubjT_14.7c
tathāpi tena kartavyaṃ KubjT_3.54c
tathāpi na bhavet saukhyaṃ KubjT_3.80c
tathāpi na hi sidhyanti KubjT_20.47c
tathāpi bhogam āpnoti KubjT_20.34c
tathāpi me manoglāniḥ KubjT_20.19c
tathāpi saṃvṛtācārāḥ KubjT_10.149c
tathā mīmāṃsakāsthitān KubjT_10.146b
tathā yakṣo gaṇādhipaḥ KubjT_21.16b
tathā vadata bhairava KubjT_16.70d
tathā viśeṣeṇa tu cāntarikṣe KubjT_3.71b
tathā śṛṇu maheśāni KubjT_17.6c
tathā sakalaniṣkalaḥ KubjT_4.36b
tathā sarvaṃ kulānvaye KubjT_10.136d
tathā saṃsthāpayed bhūmau KubjT_7.103c
tathā hy apakvaśiṣyāṇāṃ KubjT_13.65c
tathedaṃ sampracakṣyate KubjT_10.100d
tathyaṃ bhairava-m-abravīt KubjT_5.60b
tathyaṃ bhairava-m-abravīt KubjT_19.59b
tadagre sanniveśayet KubjT_10.131d
tadaṅgāny asya kalpayet KubjT_8.76d
tad atra phaladaṃ kramāt KubjT_17.28d
tadadhaḥ pañcadhā nādaṃ KubjT_11.92c
tadantaṃ tu japaṃ kuryāt KubjT_9.25a
tadabhāvān mriyanti te KubjT_23.51d
tad abhyarcya samantataḥ KubjT_25.0*20b
tadarthe kathitā vidyā KubjT_5.71a
tad arpayāmy ahaṃ sarvaṃ KubjT_1.25c
tadavasthāntare sthitā KubjT_25.202d
tad astraṃ koṅkaṇeśānyā KubjT_7.18c
tad ahaṃ śrotum icchāmi KubjT_6.3a
tad ahaṃ sampravakṣyāmi KubjT_22.3c
tad ahaṃ sampravakṣyāmi KubjT_22.8a
tad ahaṃ sampravakṣyāmi KubjT_22.22c
tad ahaṃ sampravakṣyāmi KubjT_22.67a
tadā uccāṭanaṃ devi KubjT_19.82a
tadā kāle tu taṃ hatvā KubjT_25.206c
tadā kṣobhaṃ karoty āśu KubjT_5.82a
tad ācakṣva kujeśvara KubjT_1.35d
tadā caturvidhā sṛṣṭir KubjT_14.66c
tadā cotpatate kṣaṇāt KubjT_4.25d
tadā jñānasya kā rakṣā KubjT_3.58c
tadājñā nigrahātmikā KubjT_7.95b
tadātīto bhaved vyāpī KubjT_25.84a
tadā tu jāyate 'sau vai KubjT_10.59a
tadā tu sādhayet karma KubjT_10.61c
tadā tena tu dehena KubjT_11.98c
tad ātmāṅgasamudbhūtaṃ KubjT_23.146c
tadātra niścitaṃ jātaṃ KubjT_23.100a
tadā tv apaścimam idaṃ KubjT_23.130a
tadādyaṃ tu surārcite KubjT_20.52d
tadādhāre vyavasthitā KubjT_6.7b
tadādhikāraḥ kartavyo KubjT_10.111c
tadā dhyānaṃ parityajet KubjT_23.99b
tad ānandaparānandaṃ KubjT_12.67a
tadā paśyati bāhye tu KubjT_25.99a
tadā puṣṭiśriyārogyaṃ KubjT_13.46c
tadā prabhṛti sarvedam KubjT_3.29c
tadā bindvī udāhṛtā KubjT_5.89d
tadā bhūcaratāṃ vrajet KubjT_7.48b
tadābhyāsena sarvavit KubjT_19.40d
tadā mantra-m ihocyate KubjT_4.68b
tadārādhyaṃ samāśrayet KubjT_12.19b
tadā lakṣatrayeṇa vai KubjT_3.132d
tadālābhe prakartavyaṃ KubjT_24.152a
tadāvasāne kubjeśi KubjT_2.119c
tadāvasthācatuṣkeṇa KubjT_12.17a
tadā vismṛtikārikā KubjT_23.58d
tad āścaryaṃ mahāprabho KubjT_25.156f
tadā saṅkurute kīrtim KubjT_23.122a
tadā sampadyate tasya KubjT_10.92c
tadā sampadyate tasya KubjT_10.93c
tadā sā tu parā proktā KubjT_6.79c
tadā sā bimbakhecarī KubjT_12.27d
tadā siddhiṃ vilakṣayet KubjT_23.124b
tadāsau kramikaḥ proktaḥ KubjT_13.58c
tadā syāt siddhisādhanam KubjT_3.37b
tadutthaṃ bhāratīmūle KubjT_9.19c
tad upāsati mūrdhni dhṛtāṅghriyugam KubjT_3.82b
tadūrdhvam iha nādāntaṃ KubjT_6.111a
tad evaṃ gurusannidhau KubjT_25.0*14b
tad evaṃ lākulīśaṃ tu KubjT_18.8a
tad evānyān vilakṣayet KubjT_12.33d
tadgarbhe abhyasen nityaṃ KubjT_6.23c
tadguṇo daśa eva tu KubjT_5.104b
tadgrahaś ca tathā pūjā KubjT_24.171a
tadgrahākhye tu ye rudrāḥ KubjT_24.1c
tadgrahābaddhamūlaṃ tu KubjT_18.61a
tadgrahāvalibhūṣitam KubjT_18.74d
tadgraheṇa tu yogena KubjT_18.41a
tadgrahe rudra-m-ākhyātā KubjT_24.20c
tadgraho'nyaṃ nyased devi KubjT_18.54c
taddīptibhāsakā jñātā KubjT_18.70c
taddhyānaguṇam āśritaḥ KubjT_7.49b
tad bījaṃ param uddiṣṭaṃ KubjT_25.211c
tadbījaṃ sampravakṣyāmi KubjT_22.13c
tadbhāvabhāvanāṃ kṛtvā KubjT_16.94a
tadbhāvayogaviddhas tu KubjT_25.147a
tadbhāvas tena mantritaḥ KubjT_20.72b
tadbhāvaḥ sahajo bhavet KubjT_14.31d
tadbhraṃśād bhraṃśam utpannam KubjT_1.40c
tad yatheti samārabhya KubjT_5.13c
tad rūpaṃ dharate tu saḥ KubjT_19.14b
tadvac ca deśikendrāṇāṃ KubjT_3.92c
tadvac caivākṣamālikā KubjT_5.118b
tadvac chiṣyo 'pi kālena KubjT_13.64c
tadvad asya dine dine KubjT_19.119b
tadvad eṣā mahāvīryā KubjT_19.24a
tadvad eṣā maheśvarī KubjT_16.23d
tad varaṃ dada me prabho KubjT_12.78d
tadvidāmnāyapūjanam KubjT_12.10b
tad vinā sādhanaṃ na hi KubjT_13.52b
tadviyogān mriyanti ca KubjT_17.74d
tadvīryaguṇavattarāḥ KubjT_18.72b
tanucakre samāvṛtya KubjT_12.32c
tanutrāṇakṛtāṭopā KubjT_15.69c
tanutrāṇasamudbhūtaṃ KubjT_10.47a
tanutrāṇaṃ tu vāyave KubjT_8.27d
tanutrāṇāvalambakaḥ KubjT_10.2d
tanus teṣāṃ pradarśitā KubjT_12.81b
tantraṃ sammohanādikam KubjT_10.47b
tantraṃ svābhāvalakṣaṇam KubjT_10.51d
tantrāmnāyaprapālakaḥ KubjT_5.33b
tantre tantre tu samayā KubjT_7.5c
tantredaṃ paramādbhutam KubjT_25.192b
tantredaṃ pārameśvaram KubjT_25.189b
tan na vastvantaraṃ kiñcid KubjT_10.21c
tan nāma tasya dāpayet KubjT_10.118d
tan nāsti yan na sādhayet KubjT_7.9b
tan nāsti yan na sādhayet KubjT_13.12d
tan nāsti yan na sādhayet KubjT_19.50b
tan nibodhayataḥ śṛṇu KubjT_23.15d
tan netrāṅgasamudbhavam KubjT_10.50b
tanmadhye cātmano rūpaṃ KubjT_12.61a
tan mamācakṣva deveśi KubjT_6.25c
tanmātrāṇāṃ catuṣṭayam KubjT_14.40b
tanmukhas tu prapūjayet KubjT_20.66b
tanmūrtiguṇaśālinam KubjT_13.35b
tan me nigada bhairava KubjT_3.1d
tapasā tava cogreṇa KubjT_2.9c
tapasvijanavatsalam KubjT_3.45b
ta-pūrvāsanasaṃsthitam KubjT_7.70b
tapolokaṃ tu kandagam KubjT_14.21b
tam ācakṣasva sarvajña KubjT_22.19c
tamenākulitekṣaṇaḥ KubjT_12.8d
tamoguṇagaṇākīrṇam KubjT_2.27c
tamobhūte jagattraye KubjT_12.71b
tamo moho rajaḥ śokaś KubjT_11.113c
tamorajaḥpraviṣṭānām KubjT_13.36a
tamo 'vasthācatuṣṭayam KubjT_12.11b
tamo'vasthāntarānvitāḥ KubjT_12.4b
tamohantā prabhā mohā KubjT_15.22a
tayā nāḍyā tu veṣṭayet KubjT_8.66d
tayā nīyaty asau jīva KubjT_5.132a
tayā vidyābhiṣekaṃ tu KubjT_10.57a
tayā vyāptam idaṃ sarvaṃ KubjT_17.69c
tayor bhūṣaṇam ī-parau KubjT_17.99b
tayor madhyagatāṃ devīṃ KubjT_10.128c
tarjanaṃ kurute nityaṃ KubjT_6.103a
tarjanī tena sā proktā KubjT_6.104a
tarjanyagreṣu siddhidā KubjT_10.7d
tarjanyāgre tu yojayet KubjT_6.60d
tarjanyāgre vyavasthitam KubjT_8.65d
tarjanyānāmikau kuñcya KubjT_6.51c
tarjanyāyā varānane KubjT_6.52b
tarjayantī mahāmohaṃ KubjT_6.103c
tarpayen mantravit sadā KubjT_25.118d
tarpitāḥ pūjitā devyaḥ KubjT_25.120a
talahastapramāṇena KubjT_19.111a
talānte vasituṃ hara KubjT_24.147b
talliṅgaṃ na parityajet KubjT_10.135d
tava kubji pravakṣyāmi KubjT_8.49a
tava ḍikkarikāḥ śubhāḥ KubjT_2.93b
tava mārgeṣu rakṣakāḥ KubjT_2.81b
tavādya prakaṭīkṛtam KubjT_1.46d
tavādya prakaṭīkṛtam KubjT_16.30b
tasmāt kriyākalāpena KubjT_19.116c
tasmāt padāt parā sṛṣṭir KubjT_14.78c
tasmāt padārthanavakaṃ KubjT_8.83c
tasmāt pīṭhacatuṣkaṃ tu KubjT_11.49c
tasmāt pravartate sṛṣṭir KubjT_14.54a
tasmāt prāṇasamaṃ jāpyaṃ KubjT_5.93a
tasmāt sa kurute sṛṣṭim KubjT_11.81a
tasmāt sañjāyate sarvaṃ KubjT_18.107a
tasmāt sañjāyate sṛṣṭiḥ KubjT_9.2c
tasmāt santoṣayed gurum KubjT_15.37d
tasmāt sampadyate sarvam KubjT_15.41c
tasmāt sampadyate sarvaṃ KubjT_3.117c
tasmāt sarvaprayatnena KubjT_21.6a
tasmāt sarvaprayatnena KubjT_24.151a
tasmāt sarvaṃ kulānvayam KubjT_14.53b
tasmād akṣarasantānaṃ KubjT_11.83a
tasmād ārādhya yatnena KubjT_9.30c
tasmād ekatamaṃ gṛhya KubjT_20.53c
tasmād evaṃ viditvā tu KubjT_3.77c
tasmān na nindayelliṅgaṃ KubjT_13.35a
tasmān 'nekavidhākṛtiḥ KubjT_11.45d
tasmān 'nyo vyāpinaḥ paraḥ KubjT_11.75d
tasmālliṅgaṃ na nindeta KubjT_13.32a
tasmin deśe ' dhipo mahān KubjT_21.78d
tasmin nirīkṣayej jyotiṃ KubjT_23.45c
tasmin mantrāḥ sadā sthitāḥ KubjT_8.86b
tasya kim aparaṃ param KubjT_16.25d
tasya kumbho 'bjamaṇḍale KubjT_16.87d
tasya kopād dahiṣyanti KubjT_3.57c
tasya kopānalād dagdhaḥ KubjT_3.10c
tasya cājñāvibhūtiṃ tu KubjT_2.33a
tasya cābhyāsayogena KubjT_19.15a
tasya caivottare mārge KubjT_12.22a
tasya coccāraṇād devi KubjT_19.23a
tasya tvāmoghaśālinī KubjT_25.202b
tasya darśanasambhāṣāt KubjT_3.132a
tasya duṣṭāny anekāni KubjT_18.78a
tasya deyam idaṃ devi KubjT_10.61a
tasya devādhidevasya KubjT_9.35a
tasya dehagatā romā[ḥ] KubjT_6.92a
tasya nābhau kṣipen manaḥ KubjT_7.82d
tasya pāpaṃ na vidyate KubjT_7.3b
tasya pīṭhādhipāḥ pālāś KubjT_10.110c
tasya pūjākramaś cāyaṃ KubjT_25.0*17a
tasya pratyaṅgirā bhavet KubjT_10.25d
tasya madhye tu yaḥ śabdo KubjT_25.179c
tasya madhye vijānīyāt KubjT_23.46c
tasya madhye svayaṃ sthitvā KubjT_8.67c
tasya yaḥ kurute kiñcit KubjT_10.24c
tasya rūpatrayaṃ bhadre KubjT_12.55a
tasya rodhādikā devyo KubjT_3.60a
tasya vakṣyāmi lakṣaṇam KubjT_4.34d
tasya vakṣyāmi suśroṇi KubjT_9.57c
tasya vai hy ātmanaḥ paścāt KubjT_13.15c
tasya vyāvarṇitaṃ pūrvaṃ KubjT_10.51c
tasya samplāvanātyarthaṃ KubjT_11.86c
tasya sarvaṃ prapadyate KubjT_13.60d
tasya siddhaṃ sudāruṇam KubjT_10.36d
tasya siddhir na dūrasthā KubjT_3.76c
tasya siddhir bhavaty āśu KubjT_25.184c
tasyākāśaṃ tu tac chiraḥ KubjT_9.1d
tasyā granthiḥ pade pade KubjT_17.69b
tasyāgram avalambayet KubjT_25.73d
tasyāgre tu tato mantraṃ KubjT_5.85c
tasyāṅgasambhavā mantrāḥ KubjT_15.68a
tasyā jātam aśeṣaṃ tu KubjT_4.54a
tasyā devyāḥ prabhāvo 'yaṃ KubjT_7.11a
tasyāntaṃ tu tato jñātvā KubjT_4.53a
tasyānte tu padaṃ punaḥ KubjT_5.78b
tasyānte tu parā sūkṣmā KubjT_5.94c
tasyānte nayate bhṛśam KubjT_25.66b
tasyānte rūpasambhavām KubjT_16.52d
tasyāpadakarī nityaṃ KubjT_2.113c
tasyāpi pūrvato devi KubjT_24.110c
tasyāpy ante tato devi KubjT_5.89a
tasyā rūpam ajānantaḥ KubjT_19.19a
tasyāṃ sambhārasampanno KubjT_23.64c
tasyecchāpreritaṃ sarvaṃ KubjT_11.73a
tasyedaṃ tantram uttamam KubjT_10.46d
tasyedaṃ dveṣaṇaṃ prati KubjT_7.93b
tasyaitat paramā parā KubjT_16.54b
tasyaiva tu punar bhavet KubjT_10.24d
tasyaiva dakṣiṇe koṇe KubjT_11.54a
tasyaiva yaḥ śikhāṃ vetti KubjT_9.22c
tasyaivādyaṃ dvikaṃ tyajya KubjT_16.58c
tasyaivāyaṃ puroditam KubjT_25.199d
tasyaivoccāraṇāt sarvaṃ KubjT_19.30c
tasyoccāraṃ śṛṇuṣva me KubjT_19.27b
tasyopari tam aikāram KubjT_8.25c
tasyopāyam idaṃ devi KubjT_16.62c
tasyopāyam idaṃ sarvaṃ KubjT_19.93a
tasyopāyaṃ vada prabho KubjT_3.6d
tasyordhve tacchikhāśivam KubjT_8.19b
taṃ jñātvā paramaṃ sthānaṃ KubjT_25.44c
taṃ jñeyaṃ kaulikaṃ param KubjT_4.52b
taṃ tu gṛhya vikalpena KubjT_20.54a
taṃ tu yonyārṇave līnaṃ KubjT_16.29a
taṃ tyajya bakanāthākhyaṃ KubjT_13.46a
taṃ dṛṣṭvā pātakānāṃ ca KubjT_19.48a
taṃ dṛṣṭvā sarvabhāvena KubjT_3.49c
taṃ bhittvā gamanaṃ cordhvaṃ KubjT_25.142a
taṃ bhittvā vrajate yadi KubjT_4.63d
taṃ śrutvā vismitās tu te KubjT_20.75d
taṃ ṣaṇḍaṃ kathitaṃ śāstre KubjT_25.90a
tāḍanākṛṣṭikārikām KubjT_22.45d
tāḍitas tu sahasradhā KubjT_3.55b
tāḍyamānāṃ vibheditām KubjT_8.24b
tādṛgbhāvena tasyājñā KubjT_13.62c
tādṛśīva hi kartavyā KubjT_6.53c
tāni dvādaśadhā viddhi KubjT_20.22c
tān dṛṣṭvā hāsyam ārabdhaṃ KubjT_20.75c
tābhir ātmanibṛṃhaṇam KubjT_21.1d
tābhyas tv ekaikakoṭiś ca KubjT_2.74c
tābhyāṃ mūle mukhaṃ kāryaṃ KubjT_6.52a
tām avijñāya bhraṣṭatvam KubjT_12.2c
tāmasaṃ tu yadā bhavet KubjT_13.27b
tāmasās te samākhyātās KubjT_12.4a
tām ācakṣva prayatnena KubjT_7.1c
tāmralohaśilāmṛdā KubjT_19.122b
tārakākṣi tathā devi KubjT_5.18c
tārakākṣi bhayānake KubjT_24.132b
tārakāntastham ātmānaṃ KubjT_12.24c
tārayantī vyavasthitā KubjT_17.20b
tārayed viditā satī KubjT_19.18b
tārayed viditā santī KubjT_19.17c
tārā takāram ūrugā KubjT_24.22b
tārā takāram ūrusthā KubjT_17.107c
tārāmaṇḍalakaṃ vāme KubjT_16.76c
tārāmaṇḍalamadhyataḥ KubjT_12.25b
tārāvatī tu sā proktā KubjT_12.25c
tālajaṅghā sujaṅghikā KubjT_21.56b
tālumūrdhni vyavasthite KubjT_24.124d
tālusthāne tu sambhāṣaṃ KubjT_4.71c
tālvagre ca vyavasthitaḥ KubjT_5.129d
tāvac caṇḍākṣiṇīty agre KubjT_2.69a
tāvac caṇḍākṣī balavat KubjT_2.65c
tāvaj jīvanti jantavaḥ KubjT_9.34b
tāvat kampaty asau yogī KubjT_4.19c
tāvat kāmaḥ svayaṃ kṣubhet KubjT_17.55d
tāvat kṣubhyati tat kṣetraṃ KubjT_20.43c
tāvat tasya kutaḥ siddhir KubjT_25.97a
tāvat teṣāṃ varapradaḥ KubjT_12.77b
tāvat paśyati śrīnātham KubjT_1.10c
tāvat pāto na śāmbhavaḥ KubjT_3.91d
tāvat siddhiḥ kuto bhavet KubjT_4.66b
tāvad ātmā samāpyate KubjT_17.111d
tāvad ānandatāṃ vrajet KubjT_13.25d
tāvad āyānti yoginyaḥ KubjT_23.144c
tāvad ārādhayed devi KubjT_3.50c
tāvad āviṣṭadehas tu KubjT_6.38a
tāvad eva niyojayet KubjT_5.79d
tāvad devi śataṃ proktaṃ KubjT_6.12a
tāvad yogimayaṃ khilam KubjT_2.38d
tāvan na kārayed dīkṣām KubjT_3.111c
tāvan na kārayed dīkṣāṃ KubjT_3.53c
tāvan na jāyate śīghram KubjT_3.81c
tāvan māyā pravartate KubjT_6.78d
tāvocchuṣma ihāyātā KubjT_2.88a
tāsāṃ lakṣaṇam ākhyāhi KubjT_6.49c
tāsāṃ saṅkhyā na vidyate KubjT_25.105d
tāsu jātaṃ jagat sarvaṃ KubjT_15.5c
tās tu kṣubdhā yadā kāle KubjT_14.66a
tāṃ diśaṃ tu samāśrayet KubjT_20.33d
tāṃ dṛṣṭvā prahasitā mātā KubjT_2.86c
tāṃ dṛṣṭvā mohitā mātā KubjT_2.87a
tithinakṣatrasaṃyutam KubjT_20.39d
tithisaṅkhyākalair yuktā KubjT_10.13c
tithīśo bhārabhūtiś ca KubjT_10.121a
tithyādyāntapadaṃ yānti KubjT_17.65a
'tiroṣā kalahapriyā KubjT_21.91d
tiryagyoniṃ hy asau yāti KubjT_23.111a
tiryagrekhāgramūlagam KubjT_6.45b
tilair homaṃ prakurvīta KubjT_8.37a
tilair homaṃ prakurvīta KubjT_8.46c
tiṣṭhate tu kujeśvaraḥ KubjT_9.25d
tiṣṭhate 'nāhato devaś KubjT_11.108c
tiṣṭhate bhūtakumbhavat KubjT_10.96d
tiṣṭhate bhairavīśāno KubjT_1.7c
tiṣṭhate yasya 'sau nāthe KubjT_25.193c
tiṣṭhate vanapallikā KubjT_2.37b
tiṣṭhate satataṃ mantrī KubjT_25.81a
tiṣṭhaty ekā subhāvitā KubjT_3.12d
tiṣṭhan jāgran svapan gacchan KubjT_8.78c
tiṣṭhanti maṇḍale līnāḥ KubjT_25.0*10c
tiṣṭhasvānyatra bhāvitā KubjT_23.61d
tīraṃ tu samavāyinyā KubjT_25.83c
tīrthakoṭibhir āvṛtam KubjT_2.26d
tīrthaṅkaro gurur yasmāt KubjT_23.110c
tīrthāni kṛtakāny api KubjT_23.105b
tīrthāni toyapūrṇāni KubjT_23.108c
tīvratvaṃ samprapadyate KubjT_3.90d
tīvratve 'pi hi sañjāte KubjT_12.13a
tīvramantrapadastambhe KubjT_4.45a
tīvraśaktinipāto 'sya KubjT_3.89c
tumburubījamadhyasthe KubjT_24.128c
turuṣkaṃ sihṇakaṃ proktaṃ KubjT_25.228c
tuṣārakaṇikābhāse KubjT_24.122a
tuṣṭacittas tu vatsalaḥ KubjT_11.104b
tuṣṭo 'haṃ kālike tubhyaṃ KubjT_1.30a
tuṣṭo 'haṃ tava klinnayā KubjT_1.17d
tuṣṭo 'haṃ tasya deveśi KubjT_24.146a
tuṣṭo 'haṃ paramārthataḥ KubjT_1.18d
tuhinaṃ tu raver iva KubjT_9.46b
tuhinaṃ tu raver yathā KubjT_23.170b
tṛṇagulmasarīsṛpam KubjT_13.89d
tṛṇa vṛkṣalatādīnāṃ KubjT_23.123c
tṛtīyaṃ daṇḍapāṇikam KubjT_19.6d
tṛtīyaṃ daśanaṃ devyā KubjT_18.65a
tṛtīyaṃ nayanaṃ devyā KubjT_4.83c
tṛtīyaṃ bhūcarīnāthaḥ KubjT_25.203c
tṛtīyaṃ va-ma-madhyagam KubjT_5.36d
tṛtīyaṃ śṛṇu sāmpratam KubjT_24.37d
tṛtīyaṃ sarvaśailānāṃ KubjT_1.22c
tṛtīyā śaśinī jñeyā KubjT_15.6c
tṛtīyā śrotrikā nāma KubjT_14.38c
tṛtīye dvāpare kalpe KubjT_20.6a
tṛtīyena tu yogena KubjT_13.20a
tṛptāhaṃ devadeveśa KubjT_4.1a
tṛptāḥ santaḥ prapaśyanti KubjT_10.17c
tṛṣṇā ca kāmadā bhogā KubjT_21.84c
tṛṣṇā rāgavatī mohā KubjT_15.18a
te gopitā mayā devi KubjT_4.8a
tejase 'nantarūpo 'haṃ KubjT_3.95c
tejaskandhāsanaṃ tubhyaṃ KubjT_2.72c
tejastattvaṃ tu taṃ devi KubjT_15.36a
tejasvī tejaso mārge KubjT_19.35c
tejaḥsṛṣṭes tu saṃsthānaṃ KubjT_20.5c
tejā tejavatī vahniḥ KubjT_21.40a
tejinī dahanī dinā KubjT_15.22b
tejodedīpyavarcasam KubjT_7.17b
tejobhābhiḥ pradīpyante KubjT_2.66c
tejomaṇḍalamadhyagaḥ KubjT_15.31b
tejorāśim anāmayam KubjT_15.3d
tejorūpaṃ subhāsvaram KubjT_15.2b
tejorūpā mahādevyo KubjT_14.88c
te jñeyās tvatprasādena KubjT_4.38c
te jyeṣṭhāḥ kramasantāne KubjT_3.118c
te 'tra sarve vinirgatāḥ KubjT_7.7b
te doṣā nāśam āyānti KubjT_24.168a
tena kāmeśvarī bhava KubjT_2.89b
tena kāryam idaṃ devi KubjT_24.167a
tena kāryeṇa deveśa KubjT_3.35a
tena kubjeśvarī parā KubjT_16.88b
tena kūpeti viśrutaḥ KubjT_25.68b
tena kaumārikākhaṇḍaṃ KubjT_2.118c
tena khaḍgam iti proktam KubjT_25.133a
tena guptena guptās te KubjT_4.9c
tena jātaṃ jagat sarvaṃ KubjT_2.104c
tena jñātaṃ jagat sarvaṃ KubjT_6.109c
tena taj jālasaṃjñakam KubjT_2.51d
tena tat pūrṇasaṃjñitam KubjT_11.65b
tena tantuśataṃ kuryād KubjT_24.158a
tena taṃ nārasiṃhatvaṃ KubjT_10.36c
tena te kāraṇatvena KubjT_12.75c
tena te kledanāmārgaṃ KubjT_3.40c
tena te na prasidhyanti KubjT_4.8c
tena tvaṃ kubjikā proktā KubjT_16.27a
tena tvaṃ pūrṇarūpiṇī KubjT_2.70d
tena devagaṇāḥ sarve KubjT_3.4c
tena devi mayā proktam KubjT_25.86a
tena devi mayā proktāḥ KubjT_25.107a
tena devi vrataṃ proktaṃ KubjT_25.40c
tena devi samākhyātaṃ KubjT_25.70c
tena nāmā kanīyasī KubjT_6.100b
tena nārācam ākhyātaṃ KubjT_25.137a
tena nityā samākhyātā KubjT_10.41c
tena nairodhikaṃ nāma KubjT_11.84c
tena pīṭheśvarī tvaṃ vai KubjT_2.72a
tena pūryaṣṭakaṃ proktam KubjT_15.32c
tena maṇḍala kīrtitam KubjT_25.0*8d
tena maṇḍalam abhyarcya[ṃ] KubjT_25.0*12c
tena maṇḍalam ucyate KubjT_25.0*9d
tena māteti vikhyātā KubjT_25.159a
tena mārgeṇa gantavyaṃ KubjT_25.148a
tena mārgeṇa cābhyaset KubjT_13.14d
tena mudrā samākhyātā KubjT_6.76c
tena mudrā samākhyātā KubjT_6.86a
tena maunīti vijñeyaḥ KubjT_25.126c
tena rathyā smṛtā nāḍī KubjT_25.79a
tena rudrākṣamālāyā KubjT_5.131a
tena rūpavatānāṃ tu KubjT_19.66a
tena vikhyātakīrtis tu KubjT_1.14c
tena vidyāvrataṃ priye KubjT_25.36b
tena vidyāvrataṃ priye KubjT_25.43b
tena vidyāvrataṃ smṛtam KubjT_25.37b
tena vegān mayākhyātam KubjT_25.127c
tena vedho na kartavyo KubjT_10.74a
tena śaṅkhamayaṃ proktam KubjT_5.128a
tena śrīśailam uddiṣṭaṃ KubjT_2.28c
tena saṅkṣobhya cātmānam KubjT_11.85c
tena saṅkṣobhya cātmānaṃ KubjT_11.83c
tena satyena gṛhṇantu KubjT_23.143c
tena sā kubjikā nāma KubjT_17.30c
tena sā mālinī smṛtā KubjT_6.84d
tena sārdhaṃ ramanti tāḥ KubjT_15.23d
tena sūtreti kīrtitā KubjT_5.119d
tena sthitena tiṣṭhanti KubjT_25.72a
tenātmānaṃ visarpitam KubjT_11.45b
tenādhamapadaṃ yāti KubjT_12.9a
tenāpyāyitadehas tu KubjT_9.8c
tenāmṛtena cātmānaṃ KubjT_12.65c
tenāsau tridaśeśvaraḥ KubjT_8.55d
tenāham idam āgataḥ KubjT_3.7b
tenāhaṃ rādhito devi KubjT_24.145a
tenedam oḍḍiyānakam KubjT_2.40d
tenedaṃ kathitaṃ devi KubjT_25.91c
tenedaṃ kathitaṃ bhadre KubjT_25.150a
tenedaṃ kāmarūpaṃ tu KubjT_2.90a
tenedaṃ cāgrakoṭisthaṃ KubjT_11.73c
tenedaṃ darśitaṃ mayā KubjT_12.87d
tenedaṃ paramaṃ smṛtam KubjT_25.232d
tenedaṃ maṇipūrakam KubjT_11.19b
tenedaṃ maṇipūrakam KubjT_12.40b
tenedaṃ śīghrasiddhidam KubjT_19.72b
tenedaṃ śrīmataṃ proktaṃ KubjT_20.68c
tenedaṃ saṃsphuṭaṃ mayā KubjT_19.74d
tenedaṃ siddhasantānaṃ KubjT_3.86a
tenaiva saha gacchati KubjT_25.72b
tenaivānāhataṃ jātaṃ KubjT_11.26a
tenaiṣā mālinī smṛtā KubjT_4.108b
tenaiṣā samudāhṛtā KubjT_5.132d
tenoktā sahajā kalā KubjT_25.161b
tenopacaryate bhadre KubjT_12.57a
te pūjyās tu prayatnataḥ KubjT_24.163b
te varṇāḥ pañcapraṇavaiḥ KubjT_5.76a
teṣām eva vidhiḥ sphuṭam KubjT_4.28d
teṣāṃ pratyaṅgirā bhavet KubjT_9.43b
teṣāṃ pratyaṅgirā bhavet KubjT_18.79d
teṣāṃ pradarśitaṃ rūpaṃ KubjT_12.86c
teṣāṃ maṇḍalakaṃ kuryād KubjT_25.0*16c
teṣāṃ śreṣṭhā tu śaṅkhajā KubjT_5.126d
teṣu kṣemakarī nityaṃ KubjT_2.112c
teṣu tyajya parāmnāyaṃ KubjT_25.205c
teṣu bhāvānuvartinām KubjT_12.74d
teṣu rodhaḥ praśasyeta KubjT_4.46a
teṣu sarvaṃ samarpayet KubjT_25.201d
teṣv anyāḥ ṣoḍaśādhārāś KubjT_15.9c
teṣv amoghinī cāṇḍālī KubjT_7.110c
te sarve ātmanaś caiva KubjT_5.136a
tair uktaṃ devadeveśa KubjT_12.78a
tair gatai rucitaṃ sarvam KubjT_3.28a
tair vinā na hi coccāraṃ KubjT_25.208c
tair vinā sādhanaṃ siddhir KubjT_20.26c
tailaṃ vasā tathā snehaṃ KubjT_25.228a
tais tu nāthaiḥ punar hy ah am KubjT_12.76d
tais tu vyāptam idaṃ sarvaṃ KubjT_20.48c
tais tu santoṣitā devī KubjT_2.39a
toṣayitvā kujeśvaram KubjT_3.22b
toṣayitvā guruṃ priye KubjT_25.121b
toṣitaṃ sacarācaram KubjT_3.70d
toṣito'dya tvayā nāthe KubjT_3.33c
toṣito 'haṃ tvayā devi KubjT_19.74c
tyaktamāyāsukhojjhitaḥ KubjT_17.58b
tyaktalajjā manotsukā KubjT_1.31b
tyajantīdaṃ sudurlabham KubjT_16.57b
tyajet svābhāvikaṃ sarvaṃ KubjT_13.26a
tyajya sparśanam eteṣāṃ KubjT_23.162a
trayam etat sudurlabham KubjT_12.59b
trayastriṃśatime tattve hy KubjT_13.77a
trayastriṃśa samuddiṣṭaṃ KubjT_7.77c
trayāṇām api saṃyogān KubjT_8.58c
trayāṇāṃ darśitaṃ mayā KubjT_3.83b
trayāṇāṃ prathamaṃ dadet KubjT_8.29d
trayāṇāṃ prathamaṃ dadet KubjT_8.31b
trayāntaṃ yāva mānasī KubjT_14.22d
trayānte gurupaṅktisthā KubjT_25.204a
trayārdhamātrasaṃyuktaṃ KubjT_8.54a
trayāvasthagato yogī KubjT_13.27c
trayaitānukrameṇa tu KubjT_16.80b
trayodaśa guṇānvitāḥ KubjT_2.92d
trayodaśāvasānataḥ KubjT_4.78b
trāṇaṃ tu rakṣaṇaṃ proktaṃ KubjT_4.16c
trāsanidvitayaṃ caiva KubjT_5.25a
trikapāṭārgalānvitam KubjT_1.4d
trikālanyāsayogena KubjT_18.88c
trikālam ekakālaṃ vā KubjT_24.91a
trikūṭaśikharāntagam KubjT_1.2b
trikūṭaśikharāntagaḥ KubjT_2.123b
trikoṭikoṭikoṭīnāṃ KubjT_6.93c
trikoṭyardham ataḥ śṛṇu KubjT_18.94b
trikoṭyordhvaguṇojjvale KubjT_19.20d
trikoṭyordhvavyavasthitā KubjT_17.76b
trikoṇapuramadhyasthaṃ KubjT_11.62c
trikoṇapuramadhyasthaṃ KubjT_15.3c
trikoṇaṃ caiva ṣaṭkoṇaṃ KubjT_14.60c
trikoṇākṛtim uttamam KubjT_4.22b
trikhaṇḍā yādṛśaṃ proktaṃ KubjT_5.69c
triguṇaṃ triguṇīkṛtam KubjT_24.157d
triguṇena tu kālena KubjT_16.98c
trijaṭī śaṅkhatuṇḍaś ca KubjT_20.65a
tritattvaguṇalakṣaṇam KubjT_18.113d
tritattvaguṇaśālinam KubjT_16.67b
tritattvapadavīṃ labhet KubjT_14.94d
tritattvārcighanojjvalā KubjT_17.80b
tritattvena tu mantreṇa KubjT_6.47c
tritattvordhvavyavasthitā KubjT_7.15b
tritayaṃ śubham uddiṣṭam KubjT_13.4a
trittattvaṃ tu kalāntagam KubjT_16.24d
tridaṇḍamuṇḍakhaṭvāṅga- KubjT_10.140a
tridhā tad yāgavidhinā KubjT_25.0*19a
tridhābaddhaṃ triśūlinam KubjT_8.55b
tridhāvasthā tu kanyase KubjT_11.116d
trināḍīpiṇḍasambhūtaṃ KubjT_8.54c
trināḍīsamatāṃ gatām KubjT_6.40b
trinetrarūpadhāriṇā KubjT_3.20b
tripakṣakṣayakartāraṃ KubjT_8.55a
tripañcavarṣād ūrdhvaṃ ca KubjT_19.36c
tripathagrāmarathyāsu KubjT_25.47c
tripathasthaikabhāvastho KubjT_25.77a
tripathastho-r-aṭen nityaṃ KubjT_25.76c
tripathā cakramaṇḍale KubjT_25.133d
tripathāntasamudbhavam KubjT_8.56b
tripathena vinā bhadre KubjT_8.56c
tribhi rekhaiḥ svareśvarī KubjT_18.44d
tribhir bhedair vyavasthitām KubjT_6.39d
tribhir madhyamatāṃ vrajet KubjT_18.126d
tribhiḥ prāṇair alaṅkṛtam KubjT_9.80b
tribhedā parikīrtitā KubjT_6.68d
trimārgavihitaṃ śāntaṃ KubjT_8.56a
trimūrtiguṇadhāraṇā KubjT_16.41b
trimūrtiguṇasambhūtaṃ KubjT_8.55c
trimūrtinā ca cākrāntaṃ KubjT_18.6a
trimūrtinā tu cākrāntaṃ KubjT_18.8c
trimūrtinā tu cākrāntaṃ KubjT_18.13c
trimūrtinā tu cākrāntaṃ KubjT_18.21c
trimūrtir amaro 'rghinaḥ KubjT_10.120d
trimūrtyālaṅkṛtaṃ kuru KubjT_18.14b
triyuktais taṇḍulaiḥ priye KubjT_8.45d
trirandhravalayākāraṃ KubjT_13.38a
trirabdāt tatpadaṃ vrajet KubjT_19.16d
trirabdāt saptapātālā KubjT_25.58a
trirabdena tu bhūnātho KubjT_19.49a
trirasraṃ vartayet kramam KubjT_24.63d
trirātraṃ ca sa jīvati KubjT_23.41d
trirāvarteṇa deveśi KubjT_5.68c
trirāvarteṇa śudhyati KubjT_5.45b
triraudraṃ tadgraho 'py ay am KubjT_18.58d
trilohapariveṣṭitā KubjT_9.68d
trivārāvartayed vidyāṃ KubjT_5.61a
trividyāghorikāṣṭakam KubjT_17.82b
trividhaś copadeśaś ca KubjT_4.40c
triśaktiguṇa mātṛjam KubjT_14.29b
triśaktitriguṇojjvalam KubjT_1.3b
triśaktim anupūrvaśaḥ KubjT_25.134d
triśikhaṃ khecaraṃ priye KubjT_6.72b
triśikhā tu vidhīyate KubjT_6.53d
triśikhā nāma mudreyam KubjT_6.70c
triśikhā padmamudrā ca KubjT_6.49a
triśikhālakṣaṇaṃ devi KubjT_6.69a
triśuddhāntarabhāvena KubjT_12.21c
triśuddhisthaṃ tritattvagam KubjT_17.10b
triśuddhenāntarātmanā KubjT_13.60b
triśūnye nādavigrahe KubjT_24.126b
triśūlaṃ kheṭakaṃ tathā KubjT_25.51b
triśūlaṃ tripathaṃ khyātaṃ KubjT_25.134c
triśūlaṃ vaḍavāmukham KubjT_9.81d
triśūlāsanasaṃsthitā KubjT_16.84d
triśrotraṃ pūritaṃ yasmāt KubjT_2.111a
triśrotrā tvaṃ tathā bhava KubjT_2.111b
triṣkālam ekakālaṃ vā KubjT_22.53a
triṣkālam ekakālaṃ vā KubjT_22.53a
triṣkālaṃ parivartayet KubjT_22.51b
triṣkālaṃ parivartayet KubjT_22.51b
triṣkālaṃ pustakāgrataḥ KubjT_19.124b
triṣkālaṃ praṇipātena KubjT_3.78a
triṣkālaṃ māsam ekaṃ tu KubjT_8.42a
triṣkālena tu sundari KubjT_8.40b
trisandhyaṃ caiva mānavaḥ KubjT_24.141b
trisandhyaṃ samprapūjayet KubjT_24.91d
trisandhyāveṣṭitaṃ divyaṃ KubjT_1.4a
trisaptakaṃ tu maunena KubjT_12.10c
trisaptaparivartanāt KubjT_8.91d
tristhaṃ granthicatuṣṭayam KubjT_18.95d
tristhā kanyasagocare KubjT_11.115d
tristhāṃ trimārgagāṃ devīṃ KubjT_6.40a
trihastaṃ maṇḍalaṃ kuryād KubjT_10.115c
triṃśakaṃ kathitaṃ sphuṭam KubjT_5.30b
triṃśatyūnaṃ sabindukam KubjT_7.74d
triṃśamaṃ caturādhikam KubjT_7.78b
triṃśam ekādhikaṃ proktaṃ KubjT_7.76a
triṃśam ekottaraṃ padam KubjT_5.30d
triḥprakāraṃ vilakṣayet KubjT_20.23b
trīṇi māsān sa jīvati KubjT_23.28d
trīṇi māsāṃs tathā cordhve KubjT_23.47c
trīṇi vā ekam eva vā KubjT_24.164b
trīṇy abdāni subhāvitaḥ KubjT_3.53b
trīṇy etāni anukramāt KubjT_16.59b
trīṇy etās tatsamā jñeyā KubjT_3.130a
truṭibhūtā tu sā devī KubjT_6.5c
truṭirūpasya yoginaḥ KubjT_6.13b
truṭirūpā tu sā devī KubjT_6.7a
truṭilavāt paraḥ kālaḥ KubjT_23.4a
trailokyajananī devi KubjT_24.120c
trailokyajñānam uttamam KubjT_9.38d
trailokyam api saṃharet KubjT_22.15b
trailokyasaṃhāramahānalena KubjT_3.18b
trailokyasṛṣṭihetvarthaṃ KubjT_3.30c
trailokyaṃ vyāpitaṃ tena KubjT_9.22a
trailokyaṃ sacarācaram KubjT_1.13d
trailokyaṃ suraḍāmaram KubjT_7.9d
trailokyākarṣaṇakṣamāḥ KubjT_10.149b
trailokyākṛṣṭikārikām KubjT_22.36d
trailokye 'pi pragīyate KubjT_9.23d
trailokye sacarācare KubjT_2.31d
troṭanaṃ phalapuṣpayoḥ KubjT_17.41d
tryakṣaraṃ samanusmaret KubjT_8.74d
tryasraṃ vai triprakāraṃ tu KubjT_1.3a
tvagraktamāṃsa randhrādau KubjT_14.28a
tvacī sparśavatī gandhā KubjT_15.20a
tvatpṛcchā rahitaṃ 'naghe KubjT_15.39b
tvatprasādena deveśa KubjT_1.15a
tvatprītyā khagagāminī KubjT_6.58d
tvatprītyā suranāyike KubjT_25.157d
tvatsakāśāt punar mama KubjT_2.13d
tvatsakāśān manodbhavām KubjT_22.1d
tvatsaṅgānyeṣu mokṣadam KubjT_13.89b
tvatsvakīyaiḥ śarīrajaiḥ KubjT_1.76d
tvam eva devi sā bhadre KubjT_3.2a
tvam evotpāditaḥ kena KubjT_1.74c
tvam evotpāditā mayā KubjT_1.75d
tv amoghājñāprasādataḥ KubjT_2.41d
tvayādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramo vai yathā KubjT_25.188c
tvayādhārāntakāvadhim KubjT_14.56b
tvayā na kathyam abhakteṣv KubjT_18.51a
tvayā mahyaṃ mayā tubhyaṃ KubjT_13.88c
tvayā rudrāḥ prakīrtitāḥ KubjT_24.131b
tvayā sārdhaṃ mahādeva KubjT_3.1a
tvayāhaṃ tvaṃ mayā punaḥ KubjT_1.47b
tvayāhaṃ tvaṃ mayā punaḥ KubjT_13.88d
tvayoktaṃ sat yam ucyate KubjT_4.5b
tvarāt sañcarase yathā KubjT_16.18d
tvaritaṃ lāghave sthitāḥ KubjT_16.14d
tvaritāśabdaṃ kathaṃ deva KubjT_16.15a
tvaṃ kubjā parakubjinī mama punas tvāhaṃ mayā tvaṃ punaḥ KubjT_25.188b
tvaṃ gurur mama deveśi KubjT_2.18c
tvaṃ ca devo vibhuḥ kartā KubjT_4.5a
tvaṃ tāvad anuśīlaya KubjT_2.21d
tvaṃ punar mama dāsyasi KubjT_1.47d
tvaṃ punaś cāvatāritvā KubjT_25.186c
tvāṃ muktvā yo 'nyavarṇas tu KubjT_2.113a
thakāre devatā nāma KubjT_21.66c
tha-ṇa-madhyāsanārūḍhaṃ KubjT_7.76c
tha-da-dakṣiṇagau dvau tu KubjT_4.104c
tha-da-madhyagataṃ devi KubjT_4.105a
tha diṇḍī ūrudeśe tu KubjT_24.9c
tha-pūrvāsanasaṃsthitam KubjT_7.68d
tha vaktraṃ grasanī smṛtā KubjT_24.34b
tha śiro grasanī devī KubjT_17.95a
da-uttarayutaṃ tathā KubjT_23.96d
dakāre devatā rājāś KubjT_21.69c
dakṣajaṅghāsamāyuktā KubjT_24.38c
dakṣajaṅghāsamāyuktā KubjT_24.44c
dakṣapīṭhagataṃ yadā KubjT_13.46b
dakṣaraudrāntavāmagam KubjT_18.58b
dakṣavāmordhvakaulike KubjT_20.80d
dakṣaṣaṭkaṃ prakīrtitam KubjT_24.80d
dakṣahastatalaṃ bhrāmyaṃ KubjT_25.0*18a
dakṣādau vāma nābhigam KubjT_17.8b
dakṣādau vāmam āśritau KubjT_12.36b
dakṣiṇasyāpi ṣaṭkasya KubjT_11.32a
dakṣiṇasyāpi ṣaṭkasya KubjT_19.69c
dakṣiṇaṃ kulaśāsane KubjT_16.28d
dakṣiṇaṃ parikīrtitam KubjT_13.87d
dakṣiṇādau padā nyaset KubjT_17.88b
dakṣiṇādhvānasaṃsthās tāḥ KubjT_15.81a
dakṣiṇāntam anukramāt KubjT_23.54b
dakṣiṇāmnāyapūrvakam KubjT_12.22b
dakṣiṇāsyo mahādevi KubjT_8.94c
dakṣiṇe kukṣim āśritaḥ KubjT_24.8b
dakṣiṇe caiva jālākhyaṃ KubjT_24.69a
dakṣiṇe tu kare jñeyaṃ KubjT_4.95c
dakṣiṇedaṃ salakṣaṇam KubjT_13.96d
dakṣiṇena hy umākāntaṃ KubjT_12.35a
dakṣiṇe pītapuṣpakaiḥ KubjT_22.57b
dakṣiṇe pītapuṣpakaiḥ KubjT_22.57b
dakṣiṇe 'mṛtamaṇḍalam KubjT_16.75b
dakṣiṇe vāmataḥ śikhī KubjT_16.78b
dakṣiṇe vāmato 'py evaṃ KubjT_17.89c
dakṣiṇottaragāmini KubjT_24.123d
dakṣiṇordhvagataṃ priye KubjT_8.51b
dakṣe kāmeśvarīpattre KubjT_15.75a
dagdhapāpaḥ prajāyeta KubjT_10.59c
dagdhasañjīvanaṃ mahat KubjT_17.42b
dagdhaṃ tadvad idaṃ priye KubjT_3.60d
da-ca-randhragatoddhṛtya KubjT_7.70a
daṇḍadhārī pracaṇḍaś ca KubjT_20.64c
daṇḍadhāreṇa suvrate KubjT_25.148b
daṇḍavadṛjurekhā tu KubjT_25.147c
daṇḍaśaktyāyudhodyatām KubjT_22.40b
daṇḍahastāṃ nagaukasām KubjT_22.25b
daṇḍākāraṃ nayet'tāvad KubjT_7.83c
datte syālliṅgabhedakṛt KubjT_23.127b
dattvānugṛhya rākṣasān KubjT_2.33b
dattvārghaṃ dravyasaṃyutam KubjT_25.0*19b
dadate cāmṛtaṃ śubham KubjT_25.145d
dadate dayayā śiśoḥ KubjT_3.54b
dadate manasā kvacit KubjT_25.101b
dadanti melakaṃ sarvaṃ KubjT_25.214c
dadājñānugrahaṃ mama KubjT_2.9b
dadāti satataṃ dehe KubjT_25.69c
dadādeśam iti bruvan KubjT_3.64d
dadyād ācamanaṃ pṛthak KubjT_19.116b
da dhātṛ jānumadhye tu KubjT_24.9a
dadhimadhvājyasaṃyutam KubjT_8.46d
dadhimadhvājyasaṃyutaiḥ KubjT_8.37b
dadhihomāt parā puṣṭiḥ KubjT_8.44a
dadhīcinā ca śukreṇa KubjT_9.72c
dadhīciḥ kṣetrapālas tu KubjT_21.55a
dantakāṣṭhāñjalīghaṭam KubjT_17.35b
dantanāsodbhavākṣarāḥ KubjT_4.66d
dantavṛddhikaraṃ jñānaṃ KubjT_17.44a
dantāś ca pariśuṣyati KubjT_23.34d
dantāś ciṭiciṭāyate KubjT_23.40b
danturā bṛhadodarā KubjT_16.45d
danturā raudrabhāṣā ca KubjT_21.61c
dantauṣṭhādim adho nyasya KubjT_17.88c
damanīṃ sarvapāpānāṃ KubjT_17.26c
dambhamāyāvivarjitāḥ KubjT_25.0*16b
dayā ca paramā mahyaṃ KubjT_14.1a
dayāṃ nāthe kuruṣva me KubjT_24.140b
daradaṇḍīṃ gatā punaḥ KubjT_2.34d
darpaṇodarabhūbhāge KubjT_10.113c
darpeṇākulitekṣaṇaḥ KubjT_10.106b
darśanaṃ bindumadhyataḥ KubjT_4.71d
darśanād eva sarvataḥ KubjT_9.40b
darśanena guṇāvāptir KubjT_4.73c
darśayanti mahāhāniṃ KubjT_23.72a
darśitaṃ nikhilaṃ mahyaṃ KubjT_1.34c
darśitaṃ nikhilaṃ sarvaṃ KubjT_1.33c
dalopari virājante KubjT_16.5c
daśa-aṣṭa śubhekṣaṇe KubjT_5.24b
daśakoṭis tu pūjānāṃ KubjT_24.149a
daśa koṭyo japet priye KubjT_5.54d
daśatritayam uttamam KubjT_5.22b
daśadvitayam uttamam KubjT_7.61b
daśadve ca prakāśitam KubjT_5.21d
daśadhā kalanaṃ tena KubjT_6.11a
daśadhā guṇadātāraṃ KubjT_11.27a
daśadhā tu anāhatam KubjT_11.36b
daśadhā parameśvari KubjT_6.13d
daśadhā ravate-d-evam KubjT_11.26c
daśadhāvasthite cakre KubjT_11.109a
daśanaṃ tu caturthakam 1 KubjT_24.40d
daśa pañca tathā trīṇi KubjT_23.50c
daśapañcākṣaraṃ priye KubjT_7.63b
daśapañcāvatārakam KubjT_11.17d
daśabāhuṃ mahāghoraṃ KubjT_8.20c
daśabhis tu mahābalaiḥ KubjT_6.10d
daśamaṃ kevalaṃ priye KubjT_7.59d
daśamaṃ caikaviṃśakam KubjT_25.210b
daśamaṃ dundubhisvanaḥ KubjT_11.24d
daśamaṃ mokṣadaṃ param KubjT_11.25b
daśa māsān sa jīvati KubjT_23.22d
daśa māsān sa jīvati KubjT_23.35b
daśa-m-ekaṃ tu suvrate KubjT_5.21b
daśa-m-ekādaśenaiva KubjT_20.41a
daśame vidyālayo bhūtvā KubjT_25.62a
daśamaikādaśe devi KubjT_25.62c
daśalakṣais tu saṅkhyayā KubjT_5.51b
daśasaptakam uddhṛtam KubjT_7.65b
daśasapta ca ekataḥ KubjT_5.23d
daśasthāne hy anukramāt KubjT_6.7d
daśākṣaraṃ samākhyātaṃ kathitaṃ vīranāyike KubjT_5.6/b
daśāvartād guropekṣī KubjT_8.92c
daśāvartād viśudhyati KubjT_5.64b
daśāvartena duritaṃ KubjT_8.92a
daśāvasthā[s] tyajet punaḥ KubjT_12.29b
daśaite guṇavattarāḥ KubjT_2.56d
daśaiva duhitā tava KubjT_2.56b
dasamaṃ tu bhaved rudraṃ KubjT_19.8c
dahanī dakṣapādagā KubjT_24.21b
dahanī dakṣapādasthā KubjT_17.109a
dahyate na tadambhasā KubjT_23.77d
daṃṣṭrālī rākṣasī dhvāṅkṣī KubjT_21.24a
daṃṣṭrālī vajratuṇḍakaḥ KubjT_20.64d
daṃṣṭrālī śuṣkarevatī KubjT_9.5d
daṃṣṭrālī śuṣkarevatī KubjT_16.11b
daṃṣṭrālī śuṣkarevatī KubjT_24.86d
daṃṣṭrotkaṭe vidyujjihve KubjT_24.132a
dāgham utpādayet prathamaṃ KubjT_7.98a
dāḍimīkusumadyutim KubjT_6.43b
dātavyaṃ bhaktiyuktena KubjT_24.161c
dānadharmasya deveśi KubjT_24.166a
dārayed dharaṇītalam KubjT_17.38d
dārikānanamadhyataḥ KubjT_10.17d
dāridrabhayanāśanam KubjT_9.30b
dāridraśamanaṃ cedam KubjT_8.13a
dāridrasiṃho 'ghorīśo KubjT_8.89c
dāsatvaṃ tu guroḥ kule KubjT_3.54d
dāsatvena tu rañjayet KubjT_12.12b
dāsatvena bhajet tu tam KubjT_3.50b
dāsyanti gamanaṃ prati KubjT_10.109d
dāsyase narakārthinī KubjT_23.129b
dāsyāmo manasepsitam KubjT_1.18b
dāhaśoṣas tu santāpo KubjT_23.160a
dikcarā gocarā tathā KubjT_25.214b
dināni daśa pañcakaiḥ KubjT_23.49d
dine dine śataṃ japtvā KubjT_8.97c
dine dine sahasreṇa KubjT_8.99c
divasair daśabhir bhavet KubjT_19.84b
divā preṣaṇatanniṣṭho KubjT_10.108a
divyakalpe purā mātryaḥ KubjT_15.21c
divyagandhasugandhāḍhye KubjT_19.121c
divyatoyapariplutam KubjT_22.58d
divyatoyapariplutam KubjT_22.58d
divyadṛṣṭiśrutāgamam KubjT_9.39b
divyadehatvam āpnoti KubjT_18.73c
divyadehā mahābalā KubjT_17.81b
divyabhāṣāvibhūṣitam KubjT_25.222d
divyarūpaprakāśinī KubjT_19.65b
divyasiddhipradātāraṃ KubjT_25.222c
divyasiddho bhaviṣyāmaḥ KubjT_11.107a
divyastotraṃ samārabdham KubjT_1.70e
divyaṃ varṣasahasraṃ tu KubjT_24.145c
divyākṣasūtranirṇayam KubjT_23.85b
divyākṣaṃ vada sāmpratam KubjT_23.84d
divyājñāguṇaśālinī KubjT_2.84b
divyājñāto 'sya sambhavaḥ KubjT_16.104d
divyājñāparamojjvalam KubjT_19.68d
divyājñāyāḥ kramo jātaḥ KubjT_11.4c
divyājñārthapradāyikā KubjT_17.17d
divyājñāṃ labhate punaḥ KubjT_25.0*25d
divyādivyapare kalpe KubjT_15.23a
divyādivyetaraṃ priye KubjT_5.82b
divyādivyeṣu kāryeṣu KubjT_8.6c
divyādivyeṣu vastuṣu KubjT_8.57b
divyādivyair niṣevitam KubjT_1.6b
divyādivyair niṣevitam KubjT_3.112b
divyādivyaughavāhinī KubjT_2.83b
divyānandapradāyikā KubjT_11.22b
divyāmṛtapariplute KubjT_14.67b
divyāmnāyaṃ sudurlabham KubjT_25.195b
divyais tu pūjyate so hi KubjT_25.195c
divyaughaguṇalālasā KubjT_2.69d
divyaughāgamapaddhatim KubjT_19.118b
diśām ālokya japtavyaṃ KubjT_20.43a
diśo 'bhimantrya gaccheta KubjT_9.76c
dīkṣānirvāṇakārī syāt KubjT_8.91c
dīkṣā vedhavatī śubhā KubjT_10.72d
dīpanī kevalā cātra KubjT_24.45a
dīpanī dakṣajānugā KubjT_24.38d
dīpanī śūladaṇḍaṃ ca KubjT_17.102a
dīpanī śūladaṇḍā tu KubjT_24.26a
dīpanīṃ kevalāṃ dadyāt KubjT_24.43a
dīpanyā kevalā caiva KubjT_24.50c
dīpanyā ca catuṣṭayam KubjT_24.49d
dīpanyāsanasaṃsthitā KubjT_18.46d
dīpamantrasusaṃyutam KubjT_23.67d
dīpam āraktatāmrābham KubjT_23.29a
dīpamālābhir uddyotaṃ KubjT_10.55c
dīpamālopaśobhite KubjT_19.121d
dīpavartiṃ na paśyati KubjT_23.43b
dīpotsavaṃ sanaivedyam KubjT_19.117a
dīptatejānalaprabham KubjT_2.50d
dīptāikā sahuṃ nābhau KubjT_18.37Ba
dīptā rudrapade smṛtā KubjT_5.141b
dīpyamāne hutāśane KubjT_23.45d
dīrghasvarayutaṃ kuru KubjT_23.93d
dīrghā grāhyā sulocane KubjT_23.155d
dīrghe sthūle hy arogatā KubjT_19.79d
dundubhomatsyaghātakaḥ KubjT_5.49b
dumirīkṣā subhīṣaṇā KubjT_21.104d
durge kātyāyanī tathā KubjT_24.134b
durbhagānām abhāgyānām KubjT_17.57a
durbhikṣaṃ cañcusampuṭe KubjT_19.77b
durbhedyaṃ ṣaṭpuraṃ mahat KubjT_15.46d
durbhedyā cākṣayāvyayā KubjT_11.76b
durbhedyā durbhaṭā caiva KubjT_21.104c
durlabhaṃ prakaṭīkṛtam KubjT_25.186b
durlabhaṃ siddhamārgasya KubjT_12.69a
durlabhaḥ prakaṭīkṛtaḥ KubjT_11.30d
durlabhaḥ prakaṭīkṛtaḥ KubjT_19.30b
durvāsenāpi dhīmatā KubjT_9.72d
duṣṭacittāny anekadhā KubjT_18.79b
duṣṭavetālarākṣasāh KubjT_9.67d
duṣṭasiṃhagajeṣu ca KubjT_9.65d
duṣṭasiṃhavināśanam KubjT_18.60d
duṣṭāś ca pralayaṃ yānti KubjT_9.44c
duṣṭāś ca pralayaṃ yānti KubjT_9.60c
duṣprekṣā duḥsahā bhīmā KubjT_15.65c
duhanāt tu jagasya ca KubjT_25.159d
duhitrī tu dvitīyā tu KubjT_25.160a
duḥkhasiṃhaḥ prakīrtitaḥ KubjT_9.30d
duḥkhākrāntasya yoginaḥ KubjT_23.130d
duḥkhāntaṃ phalam aśnute KubjT_23.111b
duḥkhānte tu layātītaṃ KubjT_25.80a
duḥkhito 'haṃ virakto 'haṃ KubjT_23.142a
duḥkhe duḥkhī sukhe sukhī KubjT_3.73b
duḥśīlā ḍamarī bhīmā KubjT_15.52a
duḥsādhyā bhuvanātmikā KubjT_15.63d
duḥsvapne dviguṇaṃ jāpyaṃ KubjT_8.96c
dūtī tu kathitā hy evaṃ KubjT_7.81a
dūtīnāṃ kāraṇātmakam KubjT_14.72d
dūtīnāṃ ca pṛthak pṛthak KubjT_14.73b
dūtīnāṃ lakṣaṇaṃ yathā KubjT_14.58b
dūtīnāṃ lakṣaṇaṃ subham KubjT_25.152b
dūtyanekasusaṅkulam KubjT_10.47d
dūtyo hy evaṃ mahābalāḥ KubjT_14.92d
dūrataḥ parivarjayet KubjT_25.114b
dūrasthāni purasthāni KubjT_20.26a
dūrāt karoti paryāyāt KubjT_25.0*23a
dūrāśravaṇadarśanam KubjT_17.39b
dṛkkriyājñānanirmuktaḥ KubjT_6.14c
dṛśyate dehamadhye tu KubjT_5.85a
dṛśyate mṛgatṛṣṇeva KubjT_19.39c
dṛśyate sūryavad bimbaṃ KubjT_19.79a
dṛśyante vyomagāgaṇāḥ KubjT_19.57d
dṛśyante sthānahīnāni KubjT_20.36c
dṛṣṭam asmād virjṛmbhitam KubjT_25.201b
dṛṣṭaṃ samastaparyantaṃ KubjT_1.37a
dṛṣṭādṛṣṭaphalārthinām KubjT_6.22b
dṛṣṭijvālāprasāraṇam KubjT_17.43d
dṛṣṭipāto madīyakaḥ KubjT_2.7b
dṛṣṭihīnās tv aho tubhyaṃ KubjT_20.77a
dṛṣṭvākṣaraviniścitam KubjT_14.8b
dṛṣṭvā te rudamāne nānaṅgaḥ patir bhavati mā rudathaḥ KubjT_3.19/b
dṛṣṭvāvajñāṃ karoti yaḥ KubjT_25.199b
dṛṣṭvaitāṃ tu mahāvasthāṃ KubjT_12.28a
dṛṣtihīnā yatas tu te KubjT_20.70d
dedīpyantaguṇojjvalā KubjT_17.14b
dedīpyantaṃ pracaṇḍograṃ KubjT_18.55a
dedīpyantaṃ suvarcasam KubjT_11.88b
dedīpyantaṃ suvarcasam KubjT_12.24d
dedīpyantaṃ suvarcasam KubjT_19.9d
dedīpyantī mahānandā KubjT_19.66c
dedīpyārcir ghanojjvalā KubjT_2.67b
dedīpyārcisamaprabham KubjT_20.3d
dedīpyārcisamujjvalam KubjT_18.71b
devakī durjayā mahā KubjT_21.51d
deva cotkaṇṭhitā vayam KubjT_3.22d
devatābhiḥ susiddhidam KubjT_19.70d
devatulyo bhaviṣyati KubjT_8.39b
deva tyaktuṃ na me manaḥ KubjT_2.21b
devadūti namo 'stu te KubjT_24.138d
devadeva mahādeva KubjT_24.1a
devadevā hy upadrutāḥ KubjT_3.23b
devadevīsutaṃ muktvā KubjT_3.8a
devadevena devyāyā KubjT_25.215a
devadevyor manoharau KubjT_3.14b
devadaityaiḥ kujeśvari KubjT_9.73b
devadrohe gurudrohe KubjT_5.44a
devamātā hiraṇyā ca KubjT_14.85c
devaś ca kṣetrapālo 'tra KubjT_21.106a
devāgāraṃ guruṃ tyaktvā KubjT_3.88c
devādhidevaṃ paramaṃ KubjT_9.86c
devānām api durlabhaḥ KubjT_3.47d
devāsuramanuṣyānāṃ KubjT_9.31c
devāḥ pāṣāṇamṛṇmayāḥ KubjT_23.108d
devikoṭṭaṃ gharaṭṭaṃ ca KubjT_25.112a
devikoṭṭaṃ tu cāṣṭadhā KubjT_24.138b
devikoṭṭe mahākṣetre KubjT_24.77c
devi tvaṃ kena nirmitā KubjT_1.73d
devīkulasamāśrayam KubjT_14.60b
devīkoṭaṃ kṛtakṣaṇāt KubjT_2.115b
devīkoṭāntasaṃsthitāḥ KubjT_15.11b
devīcakraṃ prakīrtitam KubjT_14.36d
devīcatuṣṭayaṃ hy etad KubjT_14.39a
devīcatuṣṭayādhāraṃ KubjT_14.13a
devīcatuṣṭayānāṃ tu KubjT_14.57c
devīcatuṣṭayānvitam KubjT_24.94b
devītantre prakīrtitam KubjT_7.4d
devīdūtīmataṃ kubji KubjT_15.1a
devīdūtyā mahābalā KubjT_7.80d
devīdehāt samutpannā KubjT_16.44a
devīdehāt samudbhūtaṃ KubjT_18.64a
devīdehād vinirgatam KubjT_18.64b
devīdehojjhito deva KubjT_3.9a
devīnāṃ tu catuṣṭayam KubjT_14.55b
devīm udvāhyatāṃ nātha KubjT_3.24c
devīṃ ca guṇalālasām KubjT_13.13b
devīṃ dhāyed yathā tu tām KubjT_10.15b
devenānandabhṛdgirā KubjT_1.70d
devais tv ārādhitā vayam KubjT_3.2d
devaiḥ pracoditau tau dvau KubjT_3.14a
devo 'pi pūrvasantāne KubjT_2.121a
devo bhuvanamālinīm KubjT_1.80d
devo 'haṃ kim upāgataḥ KubjT_1.73b
devyā caivātmatattvasthā KubjT_18.25a
devyā daśanakalpanā KubjT_4.89b
devyādṛṣṭinipātena KubjT_2.28a
devyā dehagataṃ yathā KubjT_16.71b
devyā dehaṃ paraṃ hy etac KubjT_18.76a
devyādhiṣṭhānadvīpeṣu KubjT_20.64a
devyādhiṣṭhitam īsānaṃ KubjT_14.15a
devyādhiṣṭhitavigraham KubjT_11.58b
devyānāmapratiṣṭhitam KubjT_2.28d
devyā netrasamudbhūtaṃ KubjT_10.49a
devyā nyāsaṃ hi pūrvavat KubjT_8.13d
devyāpīṭhacatuṣkaṃ tu KubjT_17.5a
devyā māhātmyam uttamam KubjT_7.2b
devyāmnāyo dvitīyakaḥ KubjT_19.107b
devyāyā vīranāyike KubjT_4.87b
devyāyā vīranāyike KubjT_4.99b
devyāyā vīravandite KubjT_6.48d
devyāyā saha vinyaset KubjT_24.68d
devyāyāḥ sarvakāmadam KubjT_4.97d
devyārūpadharaṃ cakraṃ KubjT_6.46c
devyārūpadharāṃ sarvām KubjT_6.41a
devyāsiddhasamanvitam KubjT_24.69d
devyās tejo mahādbhutam KubjT_2.51b
devyā hṛdayamāhātmyaṃ KubjT_10.40c
devyā hṛdi samudbhavā KubjT_10.41b
devyāḥ śastrasya dhāreṇa KubjT_10.27c
devyāḥ śikhiśikhodbhūtā KubjT_10.44a
devyuktaṃ ca vacaḥ śrutvā KubjT_19.106a
devyo akṣayayauvanāḥ KubjT_21.105d
devyo dūtyas tathā mātryo KubjT_14.12a
deśabhraṃśo ' gnidāhaś ca KubjT_19.83a
deśaṃ tu kāmarūpākhyaṃ KubjT_21.11a
deśaṃ bhṛtyā[ḥ] puraṃ grāmaṃ KubjT_25.56c
deśikaṃ putrakaṃ vāpi KubjT_5.63c
deśe deśe 'bhijāyante KubjT_25.104c
deśe vā surasundari KubjT_9.46d
dehaniṣpattikāraṇam KubjT_18.36b
dehamadhyagataṃ sarvaṃ KubjT_23.53a
dehamadhyaṃ parityajya KubjT_23.61c
dehamadhye vyavasthitam KubjT_6.37b
dehalyā muṣalaṃ tathā KubjT_25.112d
dehasthāni tu tasyaiva KubjT_20.27c
dehasthāni vilakṣayet KubjT_20.26b
dehaṃ śaktimayaṃ śubham KubjT_17.109d
dehāmṛtaṃ paraṃ yogaṃ KubjT_23.62a
dehī devakulaṃ sadā KubjT_25.70d
dehenānena cotpatet KubjT_10.95d
dehenānena cotpatet KubjT_10.104d
dehenānena bhairavi KubjT_19.101d
dehenānena sarvagaḥ KubjT_19.100d
daivatyaṃ bhajate tu saḥ KubjT_16.98d
doṣair dviṣṭaṃ yathā bhavet KubjT_20.34b
dyotayantaṃ nabhastalam KubjT_25.182d
dravaṇī drāvaṇī kṣobhā KubjT_21.65a
dravayantīṃ dravantīṃ tām KubjT_2.86a
dravyam āvarjayām āsa KubjT_11.105a
dravyaiḥ pañcanavādibhiḥ KubjT_10.116d
draṣṭavyā guruvad yathā KubjT_3.130b
draṣṭavyā parameśvari KubjT_5.84d
drāvaṇaṃ kṣobhaṇaṃ caiva KubjT_6.48a
drāvaṇaṃ kṣobhaṇaṃ mohaṃ KubjT_5.83a
drāvayantaṃ jagat sarvaṃ KubjT_11.72a
drāvitāṅgaṃ tvayā mama KubjT_3.32b
drumākṛṣṭi jalaplavam KubjT_13.50b
droṇako bhasmako 'ntakaḥ KubjT_2.97b
dvandvadveṣo rujānvitaḥ KubjT_20.29d
dvandvātītaṃ padaṃ devi KubjT_23.163c
dvātriṃśaguṇalakṣitā KubjT_7.11d
dvātriṃśadakṣarā devī KubjT_7.37a
dvātriṃśadguṇaśālinyaś KubjT_16.12c
dvātriṃśamaṃ samākhyātaṃ KubjT_7.77a
dvātriṃśa mātaras tās tu KubjT_9.3a
dvātriṃśākṣarabhūṣitam KubjT_9.2b
dvātriṃśākṣaramālikā KubjT_7.23b
dvātriṃśākṣarayā tadvat KubjT_5.70a
dvātriṃśākṣarasaṃyuktāṃ KubjT_17.28a
dvātriṃśānye mahābalāḥ KubjT_16.8b
dvātriṃśārcibhir āvṛtam KubjT_8.19d
dvātriṃsat svargacāriṇaḥ KubjT_18.69b
dvādaśaṃ dhvajakandayoḥ KubjT_14.16b
dvādaśaṃ bhāskaraṃ rūpam KubjT_19.9a
dvādaśāṅgaprapūritā KubjT_17.80d
dvādaśāṅgaṣaḍaṅgaṃ ca KubjT_17.82c
dvādaśāṅgaṃ kuleśasya KubjT_11.90c
dvādaśāṅgaṃ tu suśroṇi KubjT_24.57a
dvādaśādityavarcase KubjT_24.122d
dvādaśādhāramūrdhnisthaṃ KubjT_18.104c
dvādaśāntāvalambini KubjT_24.122b
dvādaśānte varānane KubjT_5.84b
dvādaśānte vyavasthitam KubjT_25.135d
dvādaśābdaṃ caren mantrī KubjT_25.55c
dvādaśāre caturdale KubjT_23.49b
dvādaśāre prapūjayet KubjT_21.7b
dvādaśārordhvanālena KubjT_6.62c
dvādaśārcisamanvitam KubjT_12.33b
dvādaśārcisamanvitam KubjT_13.10b
dvādaśārdhaṃ śikhā smṛtā KubjT_7.41b
dvādaśair guṇasaṃyutaḥ KubjT_25.62d
dvādaśaiva bhave tubhyaṃ KubjT_2.74a
dvādaśaiva svarān śubhān KubjT_23.65d
dvādaśaivātra yoginyo KubjT_21.7a
dvādasāhaṃ caren mantrī KubjT_25.53c
dvānavatyā varānane KubjT_5.31d
dvāparāntādhikāriṇī KubjT_2.72d
dvābhyāṃ tu grathanaṃ kāryaṃ KubjT_5.77a
dvārapālatrayopetaṃ KubjT_1.4c
dvāreṣv argalasaṃyogaṃ KubjT_23.112c
dvāviṃśatim udāhṛtam KubjT_7.69d
dvāv etau tu napuṃsakau KubjT_11.75b
dvāv etau niścitau baddhau KubjT_3.52c
dvāsaptatisahasrāṇām KubjT_15.34a
dviguṇena tu kālena KubjT_16.98a
dvicatuṣkaṃ varānane KubjT_5.12d
dvijabhūto vyavasthitaḥ KubjT_24.17d
dvijād dviguṇa śudhyati KubjT_5.52d
dvitīyam evam eva hi KubjT_4.77b
dvitīyasya dvitīyakam KubjT_7.58b
dvitīyaṃ kathitaṃ devi KubjT_5.36c
dvitīyaṃ kubjinīpadam KubjT_17.62b
dvitīyaṃ ca khagāntare KubjT_25.203b
dvitīyaṃ caikaviṃśena KubjT_25.210c
dvitīyaṃ ṇa-ha-sandhigam KubjT_7.56b
dvitīyaṃ padagranthīnāṃ KubjT_18.93c
dvitīyaṃ vāruṇaṃ rūpaṃ KubjT_19.6c
dvitīyaṃ śobhanaṃ priye KubjT_5.13d
dvitīyaṃ sannidhāno 'haṃ KubjT_1.22a
dvitīyā kādibhāntagā KubjT_18.44b
dvitīyā tu parāparā KubjT_18.2d
dvitīye 'tra pare kalpe KubjT_20.4c
dvitīye 'naṅgarūpo 'sau KubjT_13.16c
dvitīyena tu sambhinnaṃ KubjT_7.57c
dvitricatvārisaṅkhyayā KubjT_5.56b
dvidhā caiva visarpiṇī KubjT_5.128d
dvidhābhāvābhipannasya KubjT_3.67a
dvidhā bhūtaṃ tu kartavyaṃ KubjT_18.27c
dvidhābhūtaṃ tu kārayet KubjT_4.92d
dvidhābhūtaṃ prakalpayet KubjT_4.94b
dvidhābhūtaṃ varānane KubjT_4.84b
dvidhārūpā tu kārayet KubjT_18.46b
dvipadaṃ martyajaṃ liṅgaṃ KubjT_13.33a
dvipadaṃ vā catuṣpadam KubjT_13.23b
dvibāhu-r-ekavadanāṃ KubjT_6.32c
dvibhir bhedair vyavasthitā KubjT_25.35b
dvibhir māsair vapuṣmantaḥ KubjT_4.27c
dvibhis tu adhamā siddhis KubjT_18.126c
dvibhujābharaṇopetām KubjT_16.51c
dvibhujaikamukhī devī KubjT_19.62a
dvibhujaikavadanāṃ tāṃ KubjT_17.25c
dviraṇḍas tu bha nābhyāṃ tu KubjT_24.7a
dviraṇḍaṃ tadanantaram KubjT_18.13b
dviraṇḍaṃ tu punar devi KubjT_18.14a
dviraṇḍaṃ nābhimaṇḍale KubjT_17.91b
dviraṇḍena kṛtaṃ dehaṃ KubjT_12.81c
dviraṇḍena tanus tasya KubjT_13.7a
dviraṇḍo madhyapaṅktigāḥ KubjT_10.126b
dvirabdaṃ trīṇi-m-eva vā KubjT_25.54b
dvirabdair yakṣakanyāś ca KubjT_25.57c
dvirabhyāsapaderitam KubjT_4.85d
dvir abhyāsam idaṃ kāryaṃ KubjT_24.48c
dvir abhyāsaṃ tu kārayet KubjT_24.47d
dvividhājñādhikāro 'yaṃ KubjT_14.61a
dvisaptakaṃ ca kavacaṃ KubjT_7.41c
dvisaptaparimāṇena KubjT_5.11c
dvisaptamaṃ parameśvari KubjT_5.22d
dvīpakṣetrasamāyuktaṃ KubjT_12.33c
dvīpadeśāntaraṃ yajet KubjT_21.6d
dvīpadvīpādhipair yuktaṃ KubjT_12.42c
dvīpadvīpeśvaraṃ nāthaṃ KubjT_13.10a
dvīpanāthasamanvitam KubjT_20.30b
dvīpam ānandagandharvau KubjT_21.14a
dvīpamārgavibhāgena KubjT_12.68c
dvīpavyūhaṃ bahisthitam KubjT_20.33b
dvīpasṛṣṭiparānandam KubjT_20.18a
dvīpasthaṃ tricatuṣṭayam KubjT_20.25b
dvīpasthānaṃ samāsthāya KubjT_20.46a
dvīpaṃ dvīpādhipaṃ devyā KubjT_20.30a
dvīpaṃ dvīpādhipaiḥ saha KubjT_12.36d
dvīpākṣaraṃ tathā vāraṃ KubjT_20.39c
dvīpādikramasaṃyutam KubjT_13.12b
dvīpādhipatayaḥ proktāś KubjT_20.49a
dvīpādhipam ajānanto KubjT_20.47a
dvīpānandaṃ kathaṃ deva KubjT_20.19a
dvīpāmnāyaprasaṅgena KubjT_22.65c
dvīpāmnāyas tu prathamo KubjT_19.107a
dvīpāmnāyaḥ prakāśitaḥ KubjT_20.67b
dvīpāmnāyaḥ pracoditaḥ KubjT_20.1b
dvīpāmnāyāvatāraṃ tu KubjT_20.2c
dvīpāmnāyena gopitam KubjT_20.39b
dvīpaiḥ kodaṇḍakāvadhim KubjT_20.59d
dvīpaiḥ pīṭhān vidur budhāḥ KubjT_23.10d
dvīpopadvīpasambhūtaṃ KubjT_20.16a
dve aṇū truṭim āśritā KubjT_6.5b
dve dve pīṭhasamāvṛte KubjT_20.24b
dve 'vasthā na bhavanti hi KubjT_12.1b
dvau citrāṅgasudurjayau KubjT_21.20b
dvau bindū cūlike dve tu KubjT_6.110c
dvau bījau coddhṛtau bhadre KubjT_4.105c
dvau māsau dhvanisannidhau KubjT_23.47d
dvau śaṅkhāv ūrdhvamāyāntaṃ KubjT_18.95a
dvau siddhau madhyadeśe tu KubjT_10.115a
dhakāre devatā hy etāḥ KubjT_21.72a
dhanado nāma vikhyātaḥ KubjT_21.84a
dhanavān api jāyate KubjT_22.62d
dhanur lakṣye manākhyaṃ tu KubjT_25.142c
dha netre priyadarśanā KubjT_17.95b
dha mīno jaṅgham āśritaḥ KubjT_24.8d
dharaṇad ajarāmaraḥ KubjT_9.58d
dharāmaṇḍalagarbhe tu KubjT_21.6c
dharmakartā dharmapriyā KubjT_21.77c
dharmakāmārthamokṣāṇāṃ KubjT_8.48c
dharmakāmārthasaṃsiddham KubjT_8.5c
dharmajñaḥ satyavādinaḥ KubjT_21.76b
dharmarakṣitavārtā ca KubjT_21.77a
dharmasandīpanīti ca KubjT_21.77d
dharmādharmapuṭadvaye KubjT_24.125d
dharmādharmavatīti ca KubjT_21.77b
dharmā dharmavatī śīlā KubjT_21.76c
dharmādharmātmabandhanaiḥ KubjT_25.70b
dharmādharme niyojayet KubjT_15.12d
dha-ha-madhyagataṃ punaḥ KubjT_23.92d
dha-ha-randhragataṃ devi KubjT_7.75c
dhātuvṛkṣasamudbhavam KubjT_14.27b
dhātuṃ dattvā svakāṃ svakām KubjT_23.136b
dhātrīśaś ca tathā mīno KubjT_10.125c
dhāraṇād iva saṃyātaṃ KubjT_10.58c
dhāraṇād dhāritaṃ kṛtvā KubjT_9.80a
dhāraṇān na bhayaṃ bhavet KubjT_9.67b
dhāraṇīyaṃ sadā gātre KubjT_9.50c
dhāraṇīyā prayatnena KubjT_9.69a
dhārayet trīṇi rūpāṇi KubjT_23.26c
dhārāmṛtaṃ śivāmbuṃ ca KubjT_25.225a
dhāvanaṃ valganaṃ rodham KubjT_25.141a
dhāvayitvā vilagyate KubjT_12.17d
dhīpuraṃ kāmarūpākhyam KubjT_14.48a
dhīpure 'nugrahīśāno KubjT_14.49c
dhūpacandananaivedyaṃ KubjT_8.29c
dhūpayitvā samuccaret KubjT_23.139d
dhūpānyaṃ sanniyojayet KubjT_23.137d
dhūpo 'yaṃ paramārthataḥ KubjT_23.139b
dhūmo vā mastake vāsti KubjT_23.23c
dhūmravat tāmravarcasam KubjT_11.68b
dhūmre uccāṭanaṃ proktaṃ KubjT_19.80a
dhūyamānaṃ samantāt tu KubjT_11.69a
dhūsaro dhūmravarṇaś ca KubjT_23.38a
dhṛtaṃ yena pratāpo 'syās KubjT_2.51c
dhṛtvā karotkaṇṭhitayā ca kaṇṭhe KubjT_3.17c
dhenavīṃ cāmbarāṃ priye KubjT_9.81b
dhyātvā pretaṃ purā devi KubjT_8.17a
dhyātvā maṇḍaladāyikām KubjT_16.89b
dhyātvā vācāṃ prasādhayet KubjT_13.73b
dhyānadhāraṇayogataḥ KubjT_4.38d
dhyānadhāraṇayogaiś ca KubjT_11.1c
dhyānapūjāvisarjane KubjT_6.57d
dhyānayogena taṃ yajet KubjT_3.78b
dhyānasthānasamāyogāt KubjT_13.12c
dhyānaṃ pūjā japo homaḥ KubjT_25.41c
dhyānaṃ pūjā tathā dravyaṃ KubjT_8.85a
dhyānāc ca kramaśo bhavet KubjT_5.42d
dhyāyanto 'pi sadā bhaktyā KubjT_3.80a
dhyāyed evaṃ na saṃśayaḥ KubjT_6.46d
dhyāyed raktasamaprabhām KubjT_6.38d
dhruvasthāne tu prasvedaṃ KubjT_23.33a
dhvajakandāntakāvadhim KubjT_14.13d
dhvajasthaṃ janam ity uktaṃ KubjT_14.21a
dhvajaṃ sūnākaraṃ vāpi KubjT_5.66a
dhvajāekuśadhanurdharam KubjT_11.71b
dhvanikarṇāvataṃsakā KubjT_16.47d
dhvanidevapure kākī KubjT_15.53c
dhvaner nādaḥ samutpannaḥ KubjT_11.79c
dhvaṃsitāś ca tvayā lokā KubjT_4.6a
dhvāṅkṣaś ca jayabhadraś ca KubjT_21.17a
dhvāṅkṣo nāmeti vikhyātaḥ KubjT_21.47a
na kampadhunane tasya KubjT_10.96a
na kasyacin mayākhyātam KubjT_5.101a
na kasyacin mayoditam KubjT_16.29d
nakārākṣarasambhavā KubjT_17.94b
nakārākṣarasambhavā KubjT_24.35b
nakāre devatāḥ śubhāḥ KubjT_21.75b
na kālasya vaśaṃ gacchen KubjT_9.17c
na kiñcic cintayet tatra KubjT_13.81c
na kiñcid api cintayet KubjT_11.107d
na kuryāc colbaṇādikam KubjT_10.109b
naktāśī tu jitendriyaḥ KubjT_5.52b
naktāśī śuddhim āpnoti KubjT_5.55a
na kṣayo naiva vṛddhiś ca KubjT_5.96a
na gantavyaṃ guroḥ kulāt KubjT_10.107b
nagare catvare pure KubjT_25.103b
nagare tu halāyudhām KubjT_22.37b
na guruṃ nādimaṃ cāntaṃ KubjT_20.52a
nagnadvīparatāḥ priye KubjT_21.113d
nagnadvīpāvasānagam KubjT_21.14d
na ca tena samaṃ yāti KubjT_3.61c
na-ca-madhye caturthakam KubjT_5.37d
na cānyaṃ manyate prabhum KubjT_4.24b
na jarā na ca duḥkhitaḥ KubjT_9.17d
na jānāti kadācana KubjT_12.54d
na jānāti tapotkaṭā KubjT_1.70b
na jānāti parātmānaṃ KubjT_6.78c
na jīved vatsarāt param KubjT_23.20d
na jñātaṃ yāva niścayam KubjT_10.74b
na jñāyate varārohe KubjT_6.77c
naṭī nāṭī kunāṭī ca KubjT_21.106c
na tatra vidyate devo KubjT_5.115c
na tat siddhipadaṃ bhavet KubjT_24.170b
na tasya tiṣṭhate gātre KubjT_9.40c
na tasya darśanaṃ devi KubjT_25.101a
na tasya lakṣaṇaṃ devi KubjT_5.95c
na tīrthaṃ jalapūritam KubjT_23.106b
na tena rahitaṃ kiñcit KubjT_11.70a
na tena rahitaṃ kiñcit KubjT_16.55c
na teṣāṃ sādhanaṃ siddhir KubjT_13.36c
na tvayā rahitaṃ kvacit KubjT_2.17d
nadate cāntarādhārā KubjT_25.81c
nadate daśadhā sā tu KubjT_11.22a
nadanti kālarūpasthā[ḥ] KubjT_17.64c
na dantair daśanān spṛṣṭvā KubjT_23.161c
na-da-madhyagataṃ jñeyaṃ KubjT_4.84a
nadī tu samudāhṛtā KubjT_25.83b
nadīnadasamākīrṇam KubjT_11.52a
nadīpravartanastambho KubjT_17.36c
nadīrūpāsi māṅgalye KubjT_2.111c
nadīsaṅgamatīre vā KubjT_25.48a
na duḥkhito na kopena KubjT_23.102c
na deyam aparīkṣite KubjT_23.62b
na deyaṃ duṣṭabuddhīnām KubjT_23.78c
na deyaṃ duṣṭabuddhīnām KubjT_24.89c
na deyaṃ duṣṭabuddhīnāṃ KubjT_13.29c
na deyaṃ yasya kasyacit KubjT_18.53d
na deyaṃ yasya kasyāpi KubjT_7.5a
na deyā duṣṭabuddhīnāṃ KubjT_7.80c
na doṣas tatprasādhane KubjT_23.131b
na doṣo vidyate priye KubjT_5.116b
nadyāmbhodhisaritsaraiḥ KubjT_25.10b
nadyās tīram udāhṛtam KubjT_25.84b
na dhūrtāya na nindake KubjT_10.60b
na dhyānaṃ na japaḥ pūjā KubjT_19.101a
na nandaty avaśaṃ priye KubjT_18.85b
nandābhadrādiyogena KubjT_23.8c
na paśyanti guṇaṃ rūpaṃ KubjT_19.19c
na paśyanti paraṃ śambhuṃ KubjT_3.79c
na paśyanty akulāṃ tanum KubjT_18.115b
na pāpair lipyate devi KubjT_9.17a
na punaḥ saṃharanti ca KubjT_8.96b
napuṃsakaguṇāntasthaṃ KubjT_11.67a
na bhayaṃ vidyate tasya KubjT_9.58c
na bhayaṃ vidyate tasya KubjT_9.61c
na bhavaty aphalapradam KubjT_19.44b
na bhavanti kuleśvarāḥ KubjT_3.119b
nabhasyanavamī punaḥ KubjT_25.217b
na bhūto na bhaviṣyati KubjT_23.162d
na bhūyas tāmratāṃ vrajet KubjT_3.104b
na bhedaḥ paramārthataḥ KubjT_5.144d
na bhrātā naiva bāndhavāḥ KubjT_3.72b
na madhyaṃ pīṭhasaṃyutam KubjT_20.52b
na mantroccāraṇaṃ jñānaṃ KubjT_13.78c
na mantro naiva cetanā KubjT_5.115d
na manyante kṣayaṅkarī KubjT_2.112d
na mayā kasyacit khyātaṃ KubjT_4.50c
na mayā rahitaṃ kiñcin KubjT_2.17c
namaś cākāśamātṝṇāṃ KubjT_5.3a
namaś cāmuṇḍe dvitīyaṃ syāt KubjT_5.2c
namaskāreṇa tat pīṭhaṃ KubjT_25.199c
namaskāreṇa bhāmini KubjT_4.9b
namas te jñānabhairavi KubjT_24.131d
namas te pāpamocani KubjT_24.128d
namas te śaktirūpiṇi KubjT_24.139d
namas te śaktirūpiṇī KubjT_24.120d
na mātā na pitā caiva KubjT_3.72a
namāmi ghanaravopetāṃ KubjT_22.40c
namāmi trijaṭopetāṃ KubjT_22.39c
namāmi devadeveśi KubjT_24.132c
namāmi dhanasiddhaye KubjT_22.37d
namāmi pāpaśuddhyarthaṃ KubjT_22.38c
namāmi ripunāśanīm KubjT_22.32d
namāmi ripumardanīm KubjT_22.35d
namāmi śatrubhaṅgārthe KubjT_22.33c
namāmyaṅkuśadhāriṇīm KubjT_22.36b
na mudrā dhyāna cintanam KubjT_13.78d
na me jñātaṃ kuleśāna KubjT_14.43c
na me jñātaṃ pramāṇaṃ tu KubjT_6.2c
na me jñātā mahāprabho KubjT_6.25b
na meṣo vāmapāde tu KubjT_24.8c
na me samāno bhuvanāntarāle KubjT_10.94c
na mokṣo na ca bhuktiś ca KubjT_13.52c
na mokṣo naiva sādhanam KubjT_10.146d
na mokṣo vidyate teṣāṃ KubjT_13.56c
namo namaḥ aiṃ vicce svāhā KubjT_5.30c
namo mātṛgaṇāyeti KubjT_5.30a
namo 'stu te mahāmāye KubjT_24.114a
na mriyante ca bālakāḥ KubjT_9.49b
nayanau ca smṛtau devyāḥ KubjT_4.84c
nayopādair anekadhā KubjT_2.65b
nayopāyair anekadhā KubjT_2.39b
narasiṃhaṃ tṛtīyaṃ tu KubjT_20.15c
na rātrir na dinaṃ caiva KubjT_5.96c
narāsthi śailamadrajam KubjT_23.138d
na rujā jāyate tatra KubjT_9.47a
na rohati yathā bījaṃ KubjT_3.60c
na lakṣo naiva yojanā KubjT_5.95d
navakena prasidhyati KubjT_9.11d
navakeśvaradevasya KubjT_14.93a
navacakreśvareśvaraḥ KubjT_14.45b
navatattveśvaraṃ devaṃ KubjT_15.31c
navatattveśvareśasya KubjT_14.59c
navatattveśvaro nātho KubjT_14.45a
navadūtīsamanvitaḥ KubjT_14.69b
na vaded guruṇā saha KubjT_3.64b
nava dvipañcakaṃ vātha KubjT_25.55a
navadhā nirṇayo yathā KubjT_11.5d
navanava padāni syur KubjT_14.72c
navanālopaśobhitam KubjT_14.63d
navapañcavidhaṃ dravyaṃ KubjT_10.112c
navabhedair vyavasthitā KubjT_6.75d
navamaṃ keśavātmakam KubjT_19.8b
navamaṃ dāghanirghoṣaṃ KubjT_11.24c
navamaṃ bha-ña-madhyagam KubjT_7.58d
navamānteśvaraḥ prabhuḥ KubjT_16.101b
nava māsān sa jīvati KubjT_23.36b
navame tu sadāśivam KubjT_25.61d
navalakṣakṛte jāpye KubjT_7.87c
navavarṇam idaṃ devi KubjT_24.51a
navaśabdam parityajya KubjT_11.25a
navākṣaram idaṃ devi KubjT_5.4c
navātmā-aṅgasaṃyuktaṃ KubjT_24.57c
navātmānapadākṣaraiḥ KubjT_19.111d
navātmānamayaṃ sarvaṃ KubjT_16.54a
navātmānena labhyate KubjT_16.53b
navānāṃ cakravartīnāṃ KubjT_14.53c
na vikalpo vibhūtaye KubjT_3.106d
na vidyārahito guruḥ KubjT_19.125d
na vinā ca guror vidyā KubjT_19.125c
na vedmi ko 'tra māṃ stauti KubjT_2.6c
naveśānaṃ kuleśvaram KubjT_16.69b
navaite bhāsvareśvarāḥ KubjT_14.71b
navaiva paramā dūtyo KubjT_14.80c
na śaknoti talasyānte KubjT_24.144c
na śāṭhyaṃ guruṇā saha KubjT_3.65b
na śivaḥ śaktivarjitaḥ KubjT_11.43b
na śivena vinā śaktir KubjT_11.43a
na śṛṇoti na paśyeta KubjT_4.24a
naśyate śāsanaṃ priye KubjT_10.145d
naśyante nātra sandehas KubjT_23.170a
naṣṭā yūyaṃ divaukasaḥ KubjT_3.11b
na sandhyā ayanaṃ tathā KubjT_5.96d
na-sa-madhyagataṃ gṛhya KubjT_4.101a
na sarvajñapadānugam KubjT_19.15b
na saṃsāram anukramet KubjT_3.104d
na sidhyaty adhikārakṛt KubjT_10.106d
na stubhyanti yadā devyo KubjT_23.71c
na homo na ca bhojanam KubjT_9.24b
nākṣareṇa bhaven mantraṃ KubjT_20.35a
nākhyātā kasyacin mayā KubjT_8.16d
nāgakāryeṣu bhairava KubjT_8.6d
nāgarūpaṃ mahadbhutam KubjT_12.83d
nāgavaṅgas tathā lohā KubjT_5.125a
nāgasaṅgād vinaśyati KubjT_13.94d
nāgā vai bhairavādayaḥ KubjT_25.0*10b
nāghorasadṛśo mantro KubjT_9.78c
nāghorasadṛśo mantro KubjT_9.83a
nāḍisthaṃ mudrayā saha KubjT_8.7b
nāḍīvarṇais tathākṣaraiḥ KubjT_8.50d
nāḍīvarṇais tathākṣaraiḥ KubjT_8.69b
nāḍīsūtreṇa vinyastaṃ KubjT_8.66a
nāḍyaḥ piṇḍe sakarmādyaḥ KubjT_11.15a
nātra kāryavicāraṇāt KubjT_5.124b
nātra kāryavicāraṇāt KubjT_10.59d
nātra kāryavicāraṇāt KubjT_19.85d
nātra kāryavicāraṇāt KubjT_23.168b
nātra kāryavicāraṇāt KubjT_24.11d
nāthadevyā samāyuktaṃ KubjT_24.93c
nāthaṃ dvīpas tu dvīpārci KubjT_13.12a
nāthājñā hy upadeśataḥ KubjT_12.41b
nādaghaṇṭikasaṅghṛṣṭe KubjT_24.125a
nādabindukalākrāntaṃ KubjT_7.65a
nādabindusamāyuktaṃ KubjT_24.65a
nādaśaktiśikhākrāntā KubjT_24.36c
nādasyānte tato jñātvā KubjT_5.93c
nādaṃ saṃyogam eva ca KubjT_12.55b
nādākṣī nādarūpā ca KubjT_21.109a
nādākhye tu caritrakam KubjT_25.94b
nādākhye bindumālini KubjT_24.114d
nādāntapadam avyayam KubjT_25.147d
nādāntaṃ sanniveśitam KubjT_11.78b
nādānte saṃsthitaṃ lakṣyaṃ KubjT_23.168c
nādāntordhvaṃ tu māyādyaṃ KubjT_11.91c
nādinī tu śikhāgrasthā KubjT_17.94a
nādinī tu śikhāntasthā KubjT_24.35a
nādinī nādagarbhajā KubjT_14.75b
nādiphāntakrameṇa tu KubjT_5.74b
nādiphāntakrameṇaiva KubjT_4.81c
nādiphāntasvarūpataḥ KubjT_4.56d
nādiphāntasvarūpiṇī KubjT_1.71d
nādiphāntasvarūpeṇa KubjT_6.84c
nādiphāntaṃ tu mālinī KubjT_24.56b
nādiphāntā varārohe KubjT_17.109c
nādena tu gatiṃ kuryāt KubjT_8.72c
nānayā sadṛśī vidyā KubjT_9.75a
nānānandapradāyakam KubjT_10.40b
nānālaṅkārakādibhiḥ KubjT_9.7d
nānālaṅkārasampannaṃ KubjT_8.20a
nānāvarṇaṃ vicintayet KubjT_8.20b
nānena rahitā siddhir KubjT_25.232a
nānena rahitā siddhiḥ KubjT_16.63c
nānena sadṛśaḥ kaścin KubjT_9.31a
nānena sadṛśo devi KubjT_9.28a
nānyat tatra bhavet kiñcic KubjT_25.165c
nānyathā kubjike vacaḥ KubjT_25.184d
nānyathā vīranāyike KubjT_25.42b
nānyena tu sunirmitā KubjT_25.160d
nānyo 'sti sacarācare KubjT_9.31b
nāpuṇyo labhate sphuṭam KubjT_10.54d
nābubhukṣā bubhukṣā vā KubjT_3.62c
nābhicakrād adhaś cāgnir KubjT_23.163a
nābhir devyā[ś] ca bhairavi KubjT_17.104b
nābhiṣṭhā tu tathāpy evaṃ KubjT_5.84c
nābhisthaṃ varṇam uddharet KubjT_10.53b
nābhisthā yasya tiṣṭheta KubjT_25.130c
nābhiṃ devyāḥ prakalpayet KubjT_4.101d
nābhyadhastāt tu maṇḍalam KubjT_14.59d
nābhyadhaḥ siddhapūrvakam KubjT_17.7d
nābhyadhodarahṛtkaṇṭhe KubjT_14.10a
nābhyudaranitamboru- KubjT_12.31c
nāma tasya gale kṣipet KubjT_7.102d
nāma pañcāśakeṣv api KubjT_20.56d
nāmaparyāyasaṃjñā tu KubjT_25.92c
nāmamālāṃ prakāśayet KubjT_10.112b
nāmaṃ na śakyate vaktum KubjT_6.101a
nāmaṃ vakṣyāmi tac chṛṇu KubjT_21.15b
nāmaṃ vakṣyāmi pārvati KubjT_22.16d
nāmāni kīrtayiṣyāmi KubjT_14.73c
nāmnā tu guḍikā hy eṣā KubjT_9.55a
nāyakā devatā nāma KubjT_21.64a
nāyakaiḥ so 'bhibhūyeta KubjT_10.106c
nāyako daṇḍadhārakaḥ KubjT_11.72d
nāyātaṃ martyalokedaṃ KubjT_10.37a
nāyāmo na nirodhaś ca KubjT_13.79a
nāyikā oḍḍiyāne tu KubjT_21.39a
nārakaṃ ratnapañcakam KubjT_18.63d
nārā ca śakti-r-uccāraṃ KubjT_25.136a
nārācā kartarī cakram KubjT_25.51c
nārāyaṇī jñānaśaktyā KubjT_24.47a
nārāyaṇī ṇa karṇau tu KubjT_17.99a
nārāyaṇī ṇa karṇau tu KubjT_24.33a
nārhatvaṃ ca bhajanti te KubjT_3.119d
nālājair dīpakaiḥ saha KubjT_24.109b
nāvāgati gajānāṃ ca KubjT_13.21c
nāvādiśakaṭasya ca KubjT_17.36d
nāvānte ca prakīrtitaḥ KubjT_4.45d
nāśayeta bhagandaram KubjT_8.46b
nāśayeta varārohe KubjT_23.160c
nāśayet sādhayeti ca KubjT_10.3b
nāśiṣyāya pradātavyaṃ KubjT_10.60a
nāsāgaṇḍau dvijauṣṭhakau KubjT_17.87b
nāsāgre tu samuttīrṇe KubjT_24.124a
nāsāyāṃ netramadhyataḥ KubjT_17.95d
nāsāyāṃ netramadhyataḥ KubjT_24.32b
nāsordhvaṃ pūrvavad yajet KubjT_17.9b
nāsau lipyati pāpena KubjT_9.62c
nāstikyabhāvasampannaṃ KubjT_19.91c
nāsti tad yan na sādhayet KubjT_8.99d
nāsti nāstīti kathyate KubjT_9.34d
nāsty atra-m-anṛtaṃ vacaḥ KubjT_8.41b
nikhilaṃ kathayiṣyāmi KubjT_15.39c
nigaḍā kīlanī tathā KubjT_21.59d
nigrahanty anulomakṛt KubjT_14.5b
nigrahas tu samākhyāto KubjT_24.58a
nigrahaṃ saptavāsaraiḥ KubjT_23.151b
nigrahānugrahaś caiva KubjT_3.20c
nigrahānugrahaṃ prati KubjT_14.61b
nigrahānugrahaṃ prati KubjT_23.95b
nigrahānugrahaṃ prati KubjT_23.152b
nigrahānugrahe 'pi vā KubjT_14.4d
nigrahītvā tu taṃ kāmaṃ KubjT_3.20a
nigrahedaṃ prakārayet KubjT_23.146b
nitambaṃ mohanānvitam KubjT_24.45b
nitambaṃ sakalātmakam KubjT_4.102b
nitambābhyāsayogena KubjT_12.48a
nitambālaṅkṛtaṃ priye KubjT_10.54b
nitambe vāmato 'ṣaḍhim KubjT_12.35b
nityaklinnāsamākhyāte KubjT_24.134c
nityaklinnāṃ ca deveśi KubjT_6.40c
nit yam eva na saṃśayaḥ KubjT_24.90b
nit yam eva samabhyaset KubjT_13.15d
nityam eva samabhyaset KubjT_23.117d
nit yam evaṃ gajo yathā KubjT_12.18b
nityam evābhyasantasya KubjT_23.118c
nityātantram aśeṣakam KubjT_10.40d
nityānandakarī dūtī KubjT_10.41a
nityānandaprakartāraṃ KubjT_3.41a
nityārūpeṇa saivātra KubjT_6.38c
nididhyāsyaṃ śrutaṃ deśyam KubjT_16.25a
nidrālasabhayā jarā KubjT_21.82d
nindate yoginīṃ yas tu KubjT_5.57a
nindanāc chuddhir iṣyate KubjT_5.68b
nimīlitākṣe yat pītaṃ KubjT_25.177a
nimbapattrais trisaptakam KubjT_7.105d
nimbasthāṃ khaḍgadhāriṇīm KubjT_22.26b
niyatyā yo niyāmitaḥ KubjT_13.3b
niyāmikācatuṣkeṇa KubjT_14.36a
niyāmikāpadāntasthāḥ KubjT_14.92a
niyāmikā bhavet pṛthvī KubjT_14.37a
niyuktā guṇaśālinī KubjT_7.37b
niyojanam udāhṛtam KubjT_5.76d
nirapekṣā muhur muhuḥ KubjT_12.5d
nirayasthās tu catvāri KubjT_18.70a
niravadyaṃ vadāmi te KubjT_20.21d
nirahaṅkārī dṛḍhavrataḥ KubjT_12.22d
nirācārapadasthānāṃ KubjT_8.30c
nirācārapadastho 'sau KubjT_10.10c
nirācārapadaṃ yathā KubjT_17.6d
nirācārapadaṃ vrajet KubjT_18.124b
nirācārapadaṃ hy etat KubjT_25.232c
nirācārapadāvasthā KubjT_14.76a
nirācāravidhānena KubjT_19.101c
nirācāravivarjitam KubjT_2.107b
nirācāravivarjitāḥ KubjT_10.148b
nirācāravrataṃ caret KubjT_16.103b
nirācāraṃ jagat sarvaṃ KubjT_2.107a
nirācāraṃ prakurvanti KubjT_10.148a
nirācārātmikā bhavet KubjT_10.152d
nirācāreṇa mārgeṇa KubjT_19.98a
nirācāreṇa yāty asau KubjT_10.150d
nirācāreṇa yoginaḥ KubjT_16.102b
nirācāreṇa yogena KubjT_2.107c
nirācāreṇa yogena KubjT_7.8a
nirācāreṇa yogena KubjT_7.47c
nirācāreṇa yogena KubjT_10.150a
nirācāreṇa yogena KubjT_16.92c
nirācāreṇa yogena KubjT_19.50a
nirācāreṇa yojayet KubjT_10.34b
nirācāreṇa sidhyati KubjT_8.15d
nirācāro bhavet tu saḥ KubjT_10.154d
nirādhāraṃ khagālayam KubjT_18.100b
nirāmayāḥ samākhyātā KubjT_25.174c
nirālambā tathā devī KubjT_25.173c
nirālambe mahāśūnye KubjT_6.23a
nirālambordhvaruhaṇaṃ KubjT_17.45c
niruddhā tatra śāsane KubjT_7.6b
nirodhaṃ tatsamaṃ jñeyaṃ KubjT_11.93a
nirodhāl lakṣam eva ca KubjT_5.130d
nirodhitaṃ tu tenedaṃ KubjT_11.84a
nirodhinīpadārthānāṃ KubjT_19.17a
nirodhī caikaviṃśamam KubjT_19.12b
nirodhotkramaṇādīnāṃ KubjT_23.173c
nirodhyāntam apaścimam KubjT_19.2b
nirgatācārarūpiṇam KubjT_10.153d
nirgatā parameśvarī KubjT_2.3d
nirguṇo guṇasambhavaḥ KubjT_5.90d
nirjīvaṃ kaṇṭhakāvadhim KubjT_23.119b
nirṇītaṃ kubjinīmate KubjT_20.57d
nirdahantaṃ jagat sarvam KubjT_22.11c
nirdiṣṭaṃ kubjikāmate KubjT_25.0*13b
nirduḥkhā sukhadā tathā KubjT_21.84d
nirbījīkaraṇādyaṃ ca KubjT_17.35c
nirmalā aṭate priye KubjT_25.135b
nirmale gaganāntare KubjT_19.46b
nirmale malanāśinī KubjT_2.1b
nirmitā svāṅgajair varṇair KubjT_1.71c
nirmuktas tattvabandhanaiḥ KubjT_6.16b
nirlepā nirghṛṇā māyā KubjT_21.80c
nirvaped utthito 'nalaḥ KubjT_3.10b
nirvāṇaṃ tu paraṃ vindyāt KubjT_9.15c
nirvāṇaḥ sa sadāśivaḥ KubjT_8.88b
nirvāṇāgnau jvaladdīpte KubjT_3.88a
nirvāhena tu yojayet KubjT_5.79b
nirvāhobhayadīpite KubjT_5.80b
nirvighnas tu tato mantrī KubjT_22.61c
nivṛttiś ca pratiṣṭhā ca KubjT_15.24a
nivṛttisthaṃ niyāmakam KubjT_12.84b
nivṛttisthā niyāmikā KubjT_2.46b
nivṛtte tu gamāgame KubjT_23.163b
nivṛttyādyāḥ prakīrtitāḥ KubjT_15.45b
niveśya cakramadhyataḥ KubjT_6.29d
niśām ekāṃ suyantritaḥ KubjT_22.60b
niśām ekāṃ suyantritaḥ KubjT_22.60b
niścayatvaṃ bhaved devi KubjT_12.64c
niścayam adhipān prati KubjT_20.56b
niścayārthaṃ mahādeva KubjT_24.2c
niścayārtho 'nyathā na hi KubjT_10.137b
niścayena tadā kāle KubjT_23.100c
niścalenāntarātmanā KubjT_12.87b
niścitaṃ kālalakṣaṇam KubjT_23.51b
niścitaṃ tad varārohe KubjT_23.52a
niścitedaṃ mayoditam KubjT_23.59d
niṣiddhas tu kulānvaye KubjT_3.53d
niṣkalāt sakalaṃ yāti KubjT_9.32c
niṣkalā sakalā devī KubjT_17.78a
niṣkriyaṃ cetanāhīnaṃ KubjT_21.5a
niṣpadyeta bhagālayam KubjT_8.58d
nisphurāṇi yaśasvini KubjT_20.36b
niḥśeṣaṃ nikhilaṃ viśvaṃ KubjT_2.64c
niḥsandigdhaṃ padaṃ pare KubjT_19.95d
niḥsaṃjño mṛtavad yogī KubjT_13.26c
niḥsṛtā vāmahastasya KubjT_6.56c
nīto vā yamaśāsanam KubjT_18.80d
nītvā nāsam apuṣpatā KubjT_25.0*24b
nīrājanaṃ subhaktyātha KubjT_25.0*22c
nīlamāle tathāpadaḥ KubjT_19.81b
nīlameghaprabhā bhīmā KubjT_16.46a
nīlameghāñjanaprabhā KubjT_17.15b
nīlasyottarabhāge tu KubjT_2.103a
nīlāñjanasamaprakhyā KubjT_2.4a
nīlāñjanasamaprabham KubjT_16.3b
nīlāñjanasamaprabhā KubjT_15.69b
'nugrahanti punas tās tu KubjT_15.79c
nugrahaḥ samprapāditaḥ KubjT_12.21b
'nugrahānandamūrdhnisthaṃ KubjT_16.61a
nugrahīśānvitaṃ priye KubjT_18.16b
'nugrahīśena bheditam KubjT_18.31b
'nugrahīśo jalodbhavaḥ KubjT_3.95d
'nughrahāmy akhilaṃ sarvam KubjT_3.96c
nudayugmaṃ tripañcaiva KubjT_5.23a
'nuṣṭheyaṃ parameśvari KubjT_23.89d
nṛtyagītaravākulam KubjT_25.18b
nṛtyadvayaṃ tathā coktaṃ KubjT_5.21a
nṛtyaṃ valgaṃ tathā hāsyaṃ KubjT_6.97c
netaraṃ tu kriyākulam KubjT_10.141b
netareṇa praśasyate KubjT_23.83b
neti tat paramaṃ prāptaṃ KubjT_25.69a
netrasiddho mahāyogī KubjT_10.8c
netraṃ trayodaśaiḥ proktam KubjT_7.32a
netraṃ saptākṣaraṃ śubham KubjT_7.41d
netrādhiṣṭhitabhāsvarā KubjT_15.72d
nehatre tu sukhaṃ tasya KubjT_3.110c
naimiṣaṃ bhairavaṃ tathā KubjT_23.107d
nairṛtī vāruṇī tathā KubjT_14.81b
nairṛtyakoṇam āśritā KubjT_24.74b
nairṛtyāṃ daṃṣṭriṇo bhayam KubjT_19.82b
naiva paśyati durgatim KubjT_22.50d
naiva paśyati durgatim KubjT_22.50d
naivāsti kiñcit kartavyam KubjT_25.171c
naivedyaphalguṣālibhyāṃ KubjT_19.123a
naivedyāni pṛthak pṛthak KubjT_23.136d
nocchvasen māsam ekaṃ tu KubjT_19.59a
nodaṃ gandharvakinnaraiḥ KubjT_21.108b
naumi kaṭṭārikodyatām KubjT_22.42b
naumi duṣṭapramardanīm KubjT_22.34d
naumi duṣṭāṅgabhañjanīm KubjT_22.41d
naumi lakṣmīvivardhanīm KubjT_22.25d
naumi śatruvināśanīm KubjT_22.28d
naumi sarvārthasiddhidām KubjT_22.26d
naumi sarvārthasiddhidām KubjT_22.27d
nyased aṅge yathoditam KubjT_18.36d
nyased aṣṭavidhāṅgaṃ tu KubjT_18.35c
nyastavyā kalaśe tu sā KubjT_10.57b
nyastaṃ sarvāṅgikaṃ mantraṃ KubjT_8.101a
nyastā tasmin pravartate KubjT_6.99d
nyastvā ṣoḍaśavāreyaṃ KubjT_18.81a
nyāsamaṇḍalabhṛttanum KubjT_18.75d
nyāsamātraṃ samākhyātaṃ KubjT_5.138a
nyāsamātreṇa cāveśam KubjT_18.60a
nyāsaṃ kṛtvā tu pūrvakam KubjT_8.50b
nyāsaṃ kṛtvā śarīre tu KubjT_8.51c
nyāsaṃ dehasya bhāvini KubjT_18.87d
nyāsaṃ vakṣyāmi durlabham KubjT_18.90b
nyāsaḥ prokto gamāgame KubjT_5.146b
nyāso 'yaṃ parikīrtitaḥ KubjT_18.93d
pakāre devatā rājā KubjT_21.78a
pakāro lohito rudro KubjT_24.8a
pakvānandarasālāḍhyaṃ KubjT_16.91a
pakṣamāsādito 'thavā KubjT_25.53d
pakṣiṇāṃ ghātane kṛte KubjT_5.47b
pakṣaikaṃ tasya deveśi KubjT_23.49c
paṅkasthaṃ kamalaṃ yathā KubjT_9.62d
paṅkti ratnaṃ ca pañcakam KubjT_24.95b
pañcakaṃ kathayāmi te KubjT_14.11d
pañcakaṃ ca tataḥ punaḥ KubjT_24.96b
pañcakaṃ tat tu vijñeyaṃ KubjT_14.41a
pañcakāraṇakaṃ tataḥ KubjT_25.45b
pañcakena nibaddhaṃ tu KubjT_23.8a
pañcatattvasya madhyagam KubjT_23.168d
pañcatriṃśa smṛtā varṇāḥ KubjT_7.79a
pañcatvaṃ yāti śīghrataḥ KubjT_23.8b
pañcadaśākṣaraṃ hṛdayaṃ KubjT_7.31a
pañca devyā udāhṛtāḥ KubjT_24.102b
pañcadaivasikaṃ kāryam KubjT_25.53a
pañcadravyabhṛtaṃ pātraṃ KubjT_10.131c
pañca dvīpāni deveśi KubjT_20.60c
pañcadvīpānvitā kālī KubjT_20.62a
pañcadvīpopacāro 'yam KubjT_20.14a
pañcadhā tv amṛtaṃ priye KubjT_18.62b
pañcadhā pañcaviṃśakam KubjT_14.41d
pañcadhā hy adhikāro 'yaṃ KubjT_14.12c
pañca nābhigatā bhadre KubjT_20.61a
pañca pañca ca vidyāstraṃ KubjT_17.22a
pañca pañca tathā pañca KubjT_19.29a
pañca pañca tathā pañca KubjT_20.32a
pañca pañca tathā pañca KubjT_23.9a
pañca pañca tathā pañca KubjT_23.55c
pañcapañcādibhiḥ kramāt KubjT_14.33d
pañcapañcāntakāvadhim KubjT_23.10b
pañcaprakārako hy ātmā KubjT_23.104c
pañcapraṇavabheditāh KubjT_5.74d
pañcapraṇava-m-ādyantaṃ KubjT_8.61c
pañcapraṇava-m-ādyantā KubjT_7.23c
pañcapraṇava-m-ādyantā KubjT_7.32c
pañcapraṇava-m-ādyena KubjT_8.52a
pañcapraṇava-m-uddhāraṃ KubjT_5.34a
pañcapraṇava-m-uddhāraṃ KubjT_5.40c
pañcapraṇavam uddhṛtam KubjT_5.41d
pañcapraṇavasampuṭāḥ KubjT_7.79b
pañcapraṇavasampuṭe KubjT_23.156b
pañcabāṇadharaṃ devaṃ KubjT_11.71c
pañcabījair mukhakoṣaṃ KubjT_17.84c
pañcabhiś copapātakī KubjT_8.93b
pañcabhiḥ praṇavaiḥ saha KubjT_25.208b
pañcabhiḥ śuddhir iṣyeta KubjT_5.50c
pañca bhūtāni teṣu vai KubjT_23.11b
pañcamasvarayojitam KubjT_7.76d
pañcamasvarasaṃyuktaṃ KubjT_7.71a
pañcamaṃ tantrinirghoṣaṃ KubjT_11.23c
pañcamaṃ tu tadagrataḥ KubjT_7.42d
pañcamaṃ tu padādisthaṃ KubjT_7.40c
pañcamaṃ parikīrtitam KubjT_5.18d
pañcamaṃ pīṭhanāyakam KubjT_2.103d
pañcamaṃ pīṭhamadhyasthaṃ KubjT_24.94a
pañcamaṃ mokṣadaṃ nṛṇām KubjT_1.23b
pañcamaṃ ya-sa-madhyasthaṃ KubjT_5.39a
pañcamaṃ sthānam ākramet KubjT_7.85b
pañcamāntaṃ kulāntikam KubjT_20.32b
pañcamāvasthayogena KubjT_16.99c
pañcamāsān sa jīvati KubjT_23.26d
pañcamī calanī nāma KubjT_15.7a
pañcamī yā parā yonis KubjT_17.69a
pañcamudrādharo vāpi KubjT_25.31c
pañcamudrā bhaved devi KubjT_25.45a
pañcamudrāvyavasthitaḥ KubjT_25.45d
pañcame divyakalpe tu KubjT_20.10a
pañcamena tu yogena KubjT_13.22a
pañcamordhvakramo devyā KubjT_16.86c
pañcayojanamātreṇa KubjT_3.124a
pañcayonyāḥ svarūpeṇa KubjT_5.75a
pañcaratnakṛtāṭopaṃ KubjT_18.75a
pañcaratnavibhūṣitam KubjT_18.41d
pañcaratnavibhedakam KubjT_18.67d
pañcaratnaṃ prapūjayet KubjT_24.104b
pañcaratnaṃ satadgraham KubjT_3.113b
pañcaratnādiyogasya KubjT_18.66c
pañcaratnopaśobhitam KubjT_18.61b
pañcavaktratanūdbhūtaṃ KubjT_12.86a
pañcaviṃśakabhedasya KubjT_16.58a
pañcaviṃśakayogasya KubjT_16.81a
pañcaviṃśatimaṇḍale KubjT_16.41d
pañcaviṃśatimadhyādau KubjT_16.35c
pañcaviṃśatimāsena KubjT_16.97c
pañcaviṃśapadaṃ priye KubjT_5.27d
pañcaviṃśa samākhyātam KubjT_7.72a
pañcaviṃśātmakaṃ madhye KubjT_16.39a
pañcaviṃśāntakāvidhim KubjT_23.11d
pañcaviṃsāntamadhyagām KubjT_16.50b
pañcavyāptam ataḥ sarvaṃ KubjT_7.8c
pañcavyāptyantagocaram KubjT_10.10b
pañcaśṛṅgāṭakādhārāṃ KubjT_6.43c
pañcaśṛṅgāṭakāsīnaṃ KubjT_6.46a
pañca ślokān paṭhet tu yaḥ KubjT_1.21b
pañcākṣaram udāhṛtam KubjT_5.2d
pañcātmānaṃ yadā jñātaṃ KubjT_23.129c
pañcātmānaḥ kathaṃ deva KubjT_25.1a
pañcāntaguṇayogataḥ KubjT_19.36b
pañcāmṛtais tathā cānyair KubjT_24.108c
pañcāvartād viśudhyeta KubjT_5.62c
pañcāvasthāparaṃ vrajet KubjT_19.49d
pañcāvasthāprabhinnas tu KubjT_4.68a
pañcāvasthā samākhyātā KubjT_4.65c
pañcāvasthā[ s] tu raudrajāḥ KubjT_10.88b
pañcāśaguṇalakṣitam KubjT_10.119d
pañcāśat pañcaviṃśa vā KubjT_8.36d
pañcāśatpadabhūṣitam KubjT_18.57d
pañcāśad ūnam ekena KubjT_4.78c
pañcāśadvarṇarūpasthe KubjT_24.131a
pañcāśad vā vikalpanā KubjT_24.156b
pañcāśadvyutkrameṇaiva KubjT_24.3c
pañcāśa patayas tu te KubjT_20.49d
pañcāśabhedabhinnā sā KubjT_6.83c
pañcāśabhairavopetā KubjT_22.9c
pañcāśa maṇayo mahān KubjT_11.18d
pañcāśākṣamayā tantu[r] KubjT_23.87c
pañcāśaikona vai devyā KubjT_6.91a
pañcāhān mṛtyulakṣaṇam KubjT_23.100b
pañcāhāvāntare kāle KubjT_23.101c
pañcaite guṇavattarāḥ KubjT_8.61b
pañcaite śambhunādiṣṭāḥ KubjT_25.27c
pañcauṃkāraiḥ khilaṃ nyaset KubjT_17.84d
paṭalāntaritā dṛṣṭir KubjT_20.78a
paṭṭakārpāsike 'pi vā KubjT_23.86d
paṭhanād eva saṃsiddhā KubjT_7.94c
paṭhite ' smin prajāyate KubjT_18.50d
paṇḍito 'haṃ subhakto 'haṃ KubjT_12.14c
patitam īśa somaṃ hi KubjT_18.26a
patitaṃ suranāyike KubjT_18.4b
patitaḥ sphuṭitaḥ kaṇaiḥ KubjT_3.92b
patitve samvyavasthitāḥ KubjT_15.49d
patitve saṃvyavasthitaḥ KubjT_14.46b
patimātryo 'tra saṃsthitāḥ KubjT_16.13d
patir eko visuddhirāṭ KubjT_16.81d
patir devi pracakṣyate KubjT_9.27d
pathatrayagataṃ priye KubjT_6.71b
patham etad udāhṛtam KubjT_25.75d
pathaṃ nāḍītrayaṃ proktam KubjT_25.76a
pathi raudre niyukto 'yaṃ KubjT_25.16c
padakramasya madhyasthā KubjT_17.78c
padagranthivibhañjakam KubjT_17.61b
padagranthisamālabdhas KubjT_18.1a
padacāreṇa yoginā KubjT_18.103d
padadehaṃ padodbhavam KubjT_18.76d
padadehopadeśena KubjT_18.77a
padadvayaṃ samākhyātaṃ KubjT_17.111a
padapattravibhūṣitam KubjT_16.1b
padapattrordhvagaṃ padmaṃ KubjT_15.2a
padapiṇḍaṃ caturvidham KubjT_11.48b
padabhāṇḍaṃ tu tatra vai KubjT_15.44b
padabhāve prasiddhadhīḥ KubjT_25.26d
padabhuktigatānāṃ tu KubjT_14.73a
padabhuktimatānāṃ ca KubjT_18.99a
padabhedagatā hy ekā KubjT_5.100a
padabhedas tu vidyāyā KubjT_5.32c
padamantrā yathā sthitāḥ KubjT_17.85b
padam anyat tṛtīyakam KubjT_5.3b
padamānam aśeṣaṃ tu KubjT_17.112a
padamārgavidānāṃ tu KubjT_18.121c
padamārgaṃ sudurlabham KubjT_18.129b
padayogakriyādhvaram KubjT_18.128d
padayogasamanvitāḥ KubjT_18.110b
padarūpasamāyuktaṃ KubjT_14.94a
padavidyāṃ yadā yajet KubjT_5.81d
padasaṅkhyā samastasya KubjT_5.80a
padasṛṣṭiṃ vinirmite KubjT_14.71d
padasthā kubjikā cānyā KubjT_17.51c
padasthena tu yogena KubjT_17.24a
padasthaughamahārṇavam KubjT_18.125d
padasyāpi hi rūpo 'sti KubjT_18.129c
padaṃ ca tadanantaram KubjT_5.78d
padaṃ ca padabhedaṃ ca KubjT_5.1c
padaṃ caiva caturthakam KubjT_5.4b
padaṃ caiva daśākṣaram KubjT_5.2b
padaṃ caiva dvipañcakam KubjT_5.10d
padaṃ jālandharākhyaṃ tu KubjT_11.7c
padaṃ jñātvājarāmaram KubjT_17.112d
padaṃ devyās tu cāṣṭamam KubjT_24.55b
padaṃ devyāḥ samuddhṛtam KubjT_24.42b
padaṃ bhāvaṃ prayujyate KubjT_10.69b
padaṃ yat samudāhṛtam KubjT_5.4d
padaṃ vidyāt tṛtīyakam KubjT_24.44b
padaṃ viṃśamakaṃ bhavet KubjT_5.25b
padaṃ sarvaguṇāvaham KubjT_5.13b
padaṃ haṃsaḥ prakīrtitaḥ KubjT_18.111d
padāṅgābharaṇojjvalā KubjT_17.78d
padādhve rāmaṇī ramet KubjT_15.65b
padāntam anuvartinī KubjT_19.40b
padānte vyakta-m-āśritaḥ KubjT_11.82b
padārthapada-m-īśvaraḥ KubjT_14.69d
padārthapadayogataḥ KubjT_18.73b
padārthānāṃ ca nirṇayam KubjT_19.105b
padārthārthapadaṃ yathā KubjT_17.86b
padedaṃ parikīrtitam KubjT_18.99b
padaiḥ ṣoḍaśabhiḥ sarvaṃ KubjT_17.66a
padoddhāraḥ prakīrtitaḥ KubjT_18.66d
padmakiñjalkam āśrite KubjT_24.117d
padmanāḍīnibaddhetāḥ KubjT_23.12c
padmapattram anaupamyaṃ KubjT_14.64a
padmamārgavidhāyinyas KubjT_14.94c
padmamudrā tridhā proktā KubjT_6.64a
padmamudrā samākhyātā KubjT_6.55a
padmarāgasamaprabham KubjT_20.8b
padmavarṇaṃ mukhaṃ bhavet KubjT_23.41b
padmasūtranibhākārā KubjT_5.87a
padmasthā padmamadhyasthā KubjT_17.77c
padmaṃ tasyopari sthitam KubjT_8.18b
padmaṃ vai aṣṭapattrakam KubjT_25.88b
padmākṣamālā sā proktā KubjT_5.135a
padmākṣā padmajā proktā KubjT_5.121c
padmāsanasthito yogī KubjT_7.81c
padminīdalasaṅkāśaṃ KubjT_11.68a
pa-dha-madhyagataṃ gṛhya KubjT_7.63c
pa-dha-madhye śikhā jñeyā KubjT_4.82a
pa-ba-madhyaṃ tathaiva ca KubjT_4.105b
payoghṛtavatī cānyā KubjT_15.15c
payomātryo 'ṣṭa viśrutāḥ KubjT_15.27d
payoṣṇī vāruṇī śāntā KubjT_15.27a
parakarma tathā devi KubjT_5.10a
parakāyapraveśaṃ ca KubjT_17.43a
paratattvatrayeṇa tu KubjT_18.109b
paratattvam idaṃ smṛtam KubjT_12.66b
paratre bādhyate tu saḥ KubjT_3.110d
paratv' ekā tu sā jñeyā KubjT_6.82c
paradārasamākulam KubjT_25.14b
paradṛṣṭisamudbhavā KubjT_10.11b
paramaṃ divyarūpiṇam KubjT_24.65d
paramaṃ parikīrtitam KubjT_9.28d
paramaṃ vada kauleśa KubjT_17.85a
paramāṇusamādiṣṭaḥ KubjT_25.8a
paramātmasvarūpo 'haṃ KubjT_23.147c
paramātmā sakāro 'yaṃ KubjT_17.105c
paramānandalakṣaṇam KubjT_12.66d
paramārthaṃ prakīrtitam KubjT_23.60b
paramārthaṃ yadā deva KubjT_3.37a
paramārthopadeśataḥ KubjT_19.128b
paramārthopadeśena KubjT_20.1c
paramāstraprayogena KubjT_10.52c
paramāstrasya madhye tu KubjT_10.51a
pararūpāpakarṣaṇam KubjT_17.45d
parasāmarthyaharaṇaṃ KubjT_17.47a
parasārathineritaḥ KubjT_25.21d
parastīre prasannāsyāṃ KubjT_22.39a
parastriyaṃ hasen nityaṃ KubjT_12.17c
parasparaṃ tu sañcintya KubjT_8.105a
parasya paramāṃ viddhi KubjT_11.6a
paraṃ cājñāpahāro 'sti KubjT_23.128a
paraṃ caiva parāparam KubjT_23.3b
paraṃ tu ṣaṇṇavatyordhvaṃ KubjT_23.7a
paraṃ puṣṭivivardhanam KubjT_8.49d
paraṃ binduḥ samākhyāto KubjT_4.51c
paraṃ bījaṃ tathā mūlam KubjT_4.35a
paraṃ vismayam āpannaḥ KubjT_1.79a
paraṃ vairāgyam āpanno KubjT_11.105c
paraḥ parāparaḥ siddhaḥ KubjT_25.3a
paraḥ paśyati tatra vai KubjT_25.15b
paraḥ śaivaḥ sanātanaḥ KubjT_18.108d
parākāśaṃ tu tad viduḥ KubjT_19.92d
parākāśe pare sthāne KubjT_19.95a
parākāśe paro hy ātmā KubjT_25.26a
parākāśe vyavasthitāḥ KubjT_14.82b
parā kuṇḍalinī tu yā KubjT_25.81d
parā garbhārthacāriṇī KubjT_14.75d
parā caivākṣarā śubhā KubjT_5.138d
parāc ca śāmbhavaṃ jñānaṃ KubjT_11.16c
parāt paratare kāle KubjT_23.5c
parātmānirṇayaṃ sphuṭam KubjT_25.24d
parādehaṃ parādhvaram KubjT_18.40b
parānandapadaṃ divyaṃ KubjT_23.166c
parānandapradāyakam KubjT_19.67d
parānandasamāyuktaṃ KubjT_16.61c
parāparatanau sthitaḥ KubjT_23.82d
parāparanirīkṣaṇāt KubjT_25.7d
parāparapare śuddhe KubjT_24.126c
parāparavaśānugaḥ KubjT_25.23d
parāparavibhāgajñaṃ KubjT_2.102c
parāparavibhāgaśaḥ KubjT_17.5d
parāparavibhāgaśaḥ KubjT_25.6d
parāparavibhāgaśaḥ KubjT_25.151d
parāparavibhāgena KubjT_3.103a
parāparavibhāgena KubjT_15.51a
parāparasya kālasya KubjT_23.63a
parāparaṃ tu tat pīṭhaṃ KubjT_2.110c
parāparaṃ tu tenedaṃ KubjT_2.103c
parāpareṇa kālena KubjT_23.53c
parāparo rudaty āśu KubjT_25.15a
parāmṛtapadaṃ hy etat KubjT_18.49a
parārdhamātrasambhinnaṃ KubjT_8.59a
parāvasthā tu gīyate KubjT_5.103d
parā sarveṣu vastuṣu KubjT_16.27b
parā sā vyomarūpiṇī KubjT_5.139b
parāsyam akulānvitam KubjT_18.75b
parā hy amṛtavāhinī KubjT_25.166b
parāṃ devīṃ tato vakṣye KubjT_18.30a
parāṃ ṣaḍviṃśa-m-ādimām KubjT_16.50d
paricaryām anekadhā KubjT_2.65d
paripakvaphalaṃ yadvat KubjT_13.64a
paripakvarasānandaṃ KubjT_16.66a
paripāṭis tu vaktrāṇām KubjT_7.43a
paribhāṣāstravādinām KubjT_25.121d
parimāṇaṃ śatārdhakam KubjT_5.31b
parivartaṃ karoti ca KubjT_10.34d
parisruṅ madirā surā KubjT_25.224b
pare catvāri dvīpāni KubjT_20.17a
parecchādhvaṃ tu kevalam KubjT_11.43d
parecchāvaśavartinaḥ KubjT_12.71d
pareccheyaṃ caturvidhā KubjT_11.6d
pareṇa manacakṣuṣā KubjT_25.143b
pare yonau tu bhāvanā KubjT_6.67d
parokṣamṛtakānayanaṃ KubjT_17.43c
paro hy ātmā parā vidyā KubjT_18.108c
paro hy ātmā vyavasthitaḥ KubjT_25.4b
parṇadvīpaṃ kumārākhyaṃ KubjT_21.10c
paryaṭeta sadā sthitaḥ KubjT_9.77b
paryaṭet kṣetram āśritaḥ KubjT_25.46b
paryaṭe[t] tu divā rātrau KubjT_25.87a
paryaṭet pṛthivīṃ yadi KubjT_25.100d
paryaṭet sādhako nityaṃ KubjT_8.103a
paryaṭed eṣu sthāneṣu KubjT_25.118a
paryāyā akṣamālayā KubjT_5.135d
paryāyāt kathitā devi KubjT_25.166c
paryāyāt kathitāḥ sphuṭam KubjT_25.150d
paryāyeṇa varānane KubjT_25.137b
paryāyena surārcite KubjT_25.74b
paryuṣitācchāly agaruṃ KubjT_25.230a
parvataṃ guruvaktraṃ tu KubjT_25.73c
parvatāgraṃ smṛtaṃ tena KubjT_25.74a
parvatāgre catuṣpathe KubjT_25.47b
parvatān vajramausalān KubjT_17.21d
parvato 'yaṃ tavodbhavaḥ KubjT_2.71b
parvatollapitaṃ śrutvā KubjT_1.20a
palakoṭipalānāṃ ca KubjT_3.101a
palamātraraso bhavyaṃ KubjT_3.105c
palamātraraso hy ahaṃ KubjT_3.106a
palalaṃ meṣātmakaṃ smṛtam KubjT_25.230d
palāṇḍuṃ ca viśeṣataḥ KubjT_25.229d
palena vihito vedhaḥ KubjT_3.102a
pallavo ādideśe tu KubjT_4.41a
pallavo mantrabodhe tu KubjT_4.43c
pallavo meghanirghoṣaḥ KubjT_2.59c
pallavo yogarodhaś ca KubjT_4.32c
pavanī pāvanī tathā KubjT_21.111d
pavitraṃ paramaṃ puṇyaṃ KubjT_24.166c
pavitrārohaṇaṃ katham KubjT_24.142b
pavitrārohaṇaṃ param KubjT_24.171b
pavitrārohaṇe samā KubjT_24.149b
pavitreṇa mahātmanā KubjT_24.145b
pavitreṇa varānane KubjT_24.168b
paśavaś ca na naśyanti KubjT_9.48c
paśavaḥ samudāhṛtāḥ KubjT_25.167d
paśudehe vicintayet KubjT_22.12b
paśu pakṣi tathā vṛkṣās KubjT_13.89c
paśupāśagrahastobhaṃ KubjT_17.35a
paśuprāṇaharāṃ devīṃ KubjT_17.26a
paśur māyāmalānvitāḥ KubjT_11.15b
paśūnām utkrameṣu ca KubjT_4.46b
paśūnāṃ yat samākhyātam KubjT_25.156c
paścāt kramasya kubjīśe KubjT_8.31c
paścāt triḥśuddhayā bhaktyā KubjT_25.0*21a
paścād dhomaṃ prakurvīta KubjT_7.104c
paścād dhyānaṃ niyojayet KubjT_23.147b
paścād dhyānaṃ prakurvīta KubjT_7.106c
paścād bhava gaṇāmbikā KubjT_2.12d
paścānantabhavātmikā KubjT_25.203d
paścān maṇḍalakopari KubjT_8.32b
paścimaṃ tu pinākākhyaṃ KubjT_12.84a
paścimaṃ sarvamārgāṇāṃ KubjT_2.21c
paścimaṃ himagahvaram KubjT_2.36d
paścimāmnāyamārgo 'yaṃ KubjT_2.22a
paścimedaṃ kṛtaṃ deva KubjT_2.20c
paścime raktapuṣpais tu KubjT_22.57c
paścime raktapuṣpais tu KubjT_22.57c
paścimottaram eva ca KubjT_4.88b
paśyate cāgrataḥ sarvaṃ KubjT_10.97a
paśyate tu parāparaḥ KubjT_25.9d
paśyate dakṣiṇādiśam KubjT_23.18b
paśyate nikhilaṃ sarvaṃ KubjT_10.9a
paśyate parvataṃ mātā KubjT_2.68c
paśyate bhāskaraṃ bimbaṃ KubjT_19.47c
paśyate bhuvanatrayam KubjT_12.24b
paśyate madamattās tu KubjT_25.58c
paśyate manasā priye KubjT_25.98d
paśyate mantrasaṃstho 'pi KubjT_25.66c
paśyate yogacintakaḥ KubjT_19.83d
paśyate vibhramāpannaḥ KubjT_10.86c
paśyate virajāṃ śāntāṃ KubjT_5.102c
paśyate sārathiḥ sarvaṃ KubjT_25.19c
paśyate svapnayogena KubjT_23.27c
paśyate hy avicārataḥ KubjT_7.47b
paśyaty agrendrajālavat KubjT_2.52d
paśyaty amitatejasā KubjT_2.69b
paśyanti ca vratāsaktāś KubjT_25.38c
paśyanti viṣayojjhitāḥ KubjT_10.150b
paśyanto 'pi na paśyati KubjT_16.108b
paśyanto 'pi na paśyati KubjT_25.101d
paśyann api ca deveśi KubjT_25.101c
paśyet pretapiśācāṃś ca KubjT_23.22c
pasyate rūpabhṛt sarvaṃ KubjT_19.42c
pasyate varṣaṇādikam KubjT_25.10d
pāṇimadhye ghanojjvalam KubjT_16.72d
pāṇau tat tu nakhāgratah KubjT_16.73b
pātakino bhavanti te KubjT_3.132b
pātayed avalokanāt KubjT_19.23d
pātālam anukāṅkṣati KubjT_11.106d
pātālamartyaratnaṃ ca KubjT_18.63c
pātālasvargasaṃsthitān KubjT_13.19d
pātālaṃ ṣoḍaśair vyāptaṃ KubjT_18.69c
pātālordhvagataṃ yac ca KubjT_6.26a
pātrādau dhūpakāvadhim KubjT_23.137b
pātre sañcintya sādhakaḥ KubjT_8.101d
pādacāri jagat sarvaṃ KubjT_12.43a
pādaprakṣālanaṃ juṣṭaṃ KubjT_17.58c
pādamūle vyavasthitāḥ KubjT_24.120b
pādalagnokhalaṃ yathā KubjT_20.73b
pādādau cūlikāvadhim KubjT_17.83d
pādādau mastakāvadhim KubjT_18.52b
pādādau śiraso yāvan KubjT_18.36c
pādānte mitramaṇḍalam KubjT_16.77b
pādukānāṃ prakartavyaṃ KubjT_24.155c
pāduke pādalepaṃ vā KubjT_12.45a
pādukopānahau chattraṃ KubjT_3.133c
pādukau pūjayitvā tu KubjT_19.120c
pādena saṃspṛśed yas tu KubjT_3.133*a
pādenaitān na saṃspṛśya KubjT_25.113c
pādau jñeyau vipaścitā KubjT_4.105d
pādau yatra na dṛśyete KubjT_19.53c
pāpakañcukam utsṛjya KubjT_22.50c
pāpakañcukam utsṛjya KubjT_22.50c
pāpahā dharmavardhanī KubjT_21.76d
pāpātmā yatra tiṣṭhati KubjT_3.131d
pāyūpasthaṃ tu māntrajam KubjT_10.78d
pāramparyakramaṃ pūjya KubjT_8.32a
pāramparyakramāgatam KubjT_2.13b
pāramparyakramāyātam KubjT_10.33a
pāramparyakrameṇa vai KubjT_10.13b
pāramparyakrameṇa vai KubjT_15.56b
pāramparyeṇa saṃyutām KubjT_10.129b
pāramparyojjhitasya ca KubjT_19.14d
pāramparyaugham āgatā KubjT_19.32b
pāramparyaughasantatiḥ KubjT_11.4d
pārase tu mahādevyo KubjT_21.46c
pārasaukulavikhyātaṃ KubjT_21.10a
pārthivācaraṇe proktā KubjT_25.105a
pārthivādiprakṛtyantaṃ KubjT_16.6c
pārśvastho hi ca parvasu KubjT_25.0*23b
pārśvau lohiśikhānvitau KubjT_17.90d
pālakasyākṣaraṃ yatra KubjT_20.51a
pālanīyaṃ kulāmbike KubjT_25.219d
pālayanti kulasthitim KubjT_10.149d
pālayanti jagāmbikāḥ KubjT_15.16d
pālayel laukikācāram KubjT_10.143a
pāvanī tu pa hṛllagnā KubjT_17.103c
pāvanī tu pa hṛllagnā KubjT_24.25c
pāvanī māyayā bhinnā KubjT_24.48a
pāvanī harṣaṇī tathā KubjT_2.58b
pāśacchedaṃ paśugraham KubjT_7.91d
pāśajālanikṛntanīm KubjT_17.26b
pāśajālam anantakam KubjT_6.103d
pāśam etad vinirdiṣṭaṃ KubjT_25.131a
pāśahastaṃ sulocanam KubjT_11.58d
pāśahastāṃ mahābalām KubjT_22.34b
pāśāṅkuśadharāṃ sarvāṃ KubjT_6.41c
pāśaiḥ kulasamudbhavaiḥ KubjT_3.52d
pāśaughakṣayakartā sā KubjT_17.21a
pāśaughān drāvayanti ca KubjT_6.80d
pāṃsau vā kardame vāpi KubjT_23.24c
piṅgagranthis tatordhvataḥ KubjT_17.72d
piṅgadūtyo mahāvīryāḥ KubjT_14.88a
piṅganāthāvadhisthitam KubjT_15.40d
piṅgalabhruve nāmena KubjT_5.19a
piṅgalaṃ dahanāvasthaṃ KubjT_11.61c
piṅgalī ca sukeśinī KubjT_2.108d
piṅgalaikonaviṃśamam KubjT_19.11d
piṅgākṣīṃ hastināpure KubjT_22.33d
piṅgeśaṃ piṅgarūpiṇam KubjT_15.3b
piṅgo 'haṃ pavanodbhavaḥ KubjT_3.95b
picchakabhrāmaṇena vai KubjT_10.4b
pi ṭī ṅga ri caturthakam KubjT_19.28d
piṇḍakubjicatuṣṭayam KubjT_17.59b
piṇḍakramasya pūjāyāṃ KubjT_17.48a
piṇḍacaitanyabṛṃhaṇam KubjT_21.3d
piṇḍacaitanyayogena KubjT_21.4a
piṇḍadvādaśakopetaṃ KubjT_14.16c
piṇḍapātena sarvathā KubjT_10.103b
piṇḍabandhaṃ vinā tena KubjT_18.62c
piṇḍabandho bhavet tadā KubjT_14.30d
piṇḍamantrās tathaiva ca KubjT_4.10d
piṇḍam ādyaṃ catuṣkalam KubjT_11.90b
piṇḍam āveśayec chīghraṃ KubjT_17.24c
piṇḍam oḍraṃ prakīrtitam KubjT_11.7d
piṇḍayogakrameṇaitāḥ KubjT_17.53c
piṇḍayogasthitāṃ cājñāṃ KubjT_17.33a
piṇḍasiddhikarī parā KubjT_17.29b
piṇḍasthāṃ tāṃ vijānatha KubjT_17.27d
piṇḍasthāṃ patirūpiṇīm KubjT_17.25d
piṇḍasthāṃ śṛṇu kubjini KubjT_17.24d
piṇḍasya bandhanaṃ hy etad KubjT_18.60c
piṇḍaṃ kandodbhavaṃ tac ca KubjT_14.27c
piṇḍaṃ kuṇḍalinī śaktiḥ KubjT_18.111c
piṇḍaṃ tu prathamaṃ mantryam KubjT_9.75c
piṇḍaṃ sarvatra sāmānyam KubjT_14.30a
piṇḍaḥ kāraṇarūpadhṛk KubjT_14.33b
piṇḍādes tu trimadhyagam KubjT_8.53d
piṇḍikopariliṅgasya KubjT_13.38c
piṇḍeśinī parā mātā KubjT_17.31c
piṇḍo 'tha pada rūpaṃ ca KubjT_17.50c
piṇḍo 'haṃ 'naṅgavarcasaḥ KubjT_12.73b
pitu[ḥ] prāptaṃ yathā saukhyaṃ KubjT_25.185a
pittadravyabharākrānto KubjT_25.12a
pinākinaṃ tu sīmanyāṃ KubjT_13.8c
pinākīguṇasaṃyutam KubjT_16.60b
pipīlikāparaḥ sparśaḥ KubjT_11.95c
pipīlikā puṣpahārī KubjT_9.6a
pipīlikā puṣpahārī KubjT_16.11c
pipīlikā puṣpahārī KubjT_24.87a
pippalyaḥ kṛṣṇataṇḍulāḥ KubjT_25.230b
piśācabhuvanāni ca KubjT_25.17b
piśācaḥ kubjavāmanaḥ KubjT_2.110b
piśācīnāṃ ca sādhanam KubjT_7.90b
piśācoragarākṣasāḥ KubjT_18.78d
piśitāśasamopetāṃ KubjT_22.42a
piṣitaṃ phalguṣāmiṣam KubjT_25.227b
piṣṭadīpān ghṛtānvitān KubjT_19.122d
pīṭhakṣetre vane tathā KubjT_25.103d
pīṭhagrāmapurasyāpi KubjT_20.50c
pīṭhacatuṣkam etat tu KubjT_11.79a
pīṭhatrayavibhūṣitā KubjT_10.124b
pīṭhadvāre 'thavā priye KubjT_6.35b
pīṭhadvīpādhipāśrayam KubjT_20.58b
pīṭhanāthakrameṇa tu KubjT_12.68d
pīṭhanāthaṃ tathā kṣetraṃ KubjT_12.36c
pīṭhanāthaṃ tu dvīpasthaṃ KubjT_12.38c
pīṭhapīṭhādhipair yuktā KubjT_19.64c
pīṭhapīṭheśvarīyutam KubjT_11.53d
pīṭhabhinnakramaṃ jñātvā KubjT_20.30c
pīṭhabhinnaṃ na pūjayet KubjT_20.51d
pīṭhamadhyagatā pūjyā KubjT_19.63c
pīṭhamadhyagatābhyāsāt KubjT_6.35a
pīṭhamadhyagatāṃ devīṃ KubjT_19.109c
pīṭham adhyātmikaṃ priye KubjT_25.96d
pīṭhamārgakramāyātam KubjT_25.220c
pīṭhayuktaṃ prameyena KubjT_20.40c
pīṭharūpaṃ jagāmbike KubjT_11.91b
pīṭhavyāptau pare viduḥ l KubjT_11.74b
pīṭhavyūhavaraṃ madhye KubjT_20.33a
pīṭhasaṅkīrtanāt priye KubjT_22.21d
pīṭhasaṅkīrtanāt priye KubjT_22.50b
pīṭhasaṅkīrtanāt priye KubjT_22.50b
pīṭhasya nagarasya vā KubjT_20.31b
pīṭhaṃ granthicatuṣṭayam KubjT_17.68b
pīṭhaṃ pīṭheśvarīm īśaṃ KubjT_24.93a
pīṭhaṃ vā padasaṃyuktam KubjT_18.91a
pīṭhaṃ vā padasaṃyuktaṃ KubjT_18.95c
pīṭhaṃ vā padasaṃyutam KubjT_18.93b
pīṭhaṃ vā padasaṃyutam KubjT_18.97b
pīṭhādhipatayaḥ proktāḥ KubjT_20.48a
pīṭhādhipatibhir yuktāḥ KubjT_20.49c
pīṭhādhipasapālakam KubjT_24.93b
pīṭhāntasthāni tattvāni KubjT_23.11a
pīṭhā bāhyasvarūpataḥ KubjT_25.107b
pīṭhāmnāyas tṛtīyas tu KubjT_19.107c
pīṭhāmbās tatsamīpataḥ KubjT_19.109b
pīṭhāśrayavibhāgena KubjT_25.106a
pīṭhāḥ kṣetrās tu suvrate KubjT_25.117d
pīṭhāḥ pīṭhādhipāḥ siddhāḥ KubjT_19.109a
pīṭhe dvīpasamudbhavaḥ KubjT_20.22b
pīṭhe pīṭhe samāsate KubjT_21.17b
pīṭheśvarasamanvitam KubjT_12.42b
pīṭhaiḥ ṣoḍaśabhiḥ śiraḥ KubjT_20.59b
pīṭhopapīṭhasandohaṃ KubjT_25.116c
pīṭhopapīṭhasandohe KubjT_2.100a
pīṭhopapīṭhasaṃyuktaṃ KubjT_20.23c
pīḍanād ṛjutāṃ yāti KubjT_6.59c
pīḍayeta punaḥ punaḥ KubjT_7.84d
pīḍayet tat prayatnataḥ KubjT_6.69d
pīḍitātīva bhairava KubjT_3.32d
pītapuṣpaiḥ samabhyarcya KubjT_24.111a
pītaraktajanākīrṇaṃ KubjT_20.5a
pītāruṇajanākīrṇaṃ KubjT_20.6c
pīte vyādhibhayaṃ bhavet KubjT_19.53b
pucchakarṇāṅghrihastābhyāṃ KubjT_20.71c
pucchahastā vadanty evaṃ KubjT_20.72c
puṭarūpau samākhyātau KubjT_11.75c
puṭākārau karau kṛtvā KubjT_6.56a
putrañjīvakasaṃjñā tu KubjT_5.132c
putradārādibandhūnāṃ KubjT_23.101a
putravad udare kṛtvā KubjT_5.131c
putrārthī labhate putrān KubjT_22.63c
putrās trayodaśā hy evaṃ KubjT_2.93c
putrāḥ siṃhāsanādhipāḥ KubjT_2.60b
putrīputrāṣṭakopetā KubjT_2.46a
pudgalātmā nakiñcanaḥ KubjT_25.27b
pudgalātmā pathi sthitaḥ KubjT_25.19b
pudgalātmā vicintayet KubjT_23.82b
pudgalātmā vrajet tatra KubjT_25.11c
pudgalātmā samāśritya KubjT_23.56c
punar ambā ca phetkārī KubjT_18.46c
punar ākṛṣya dhārayet KubjT_7.82b
punarāgamanaṃ priye KubjT_6.102b
punar ādyaṃ niyojayet KubjT_8.69d
punar eva tathāpy evaṃ KubjT_24.52a
punar evaṃ daded devi KubjT_7.74c
punar japattramadhyasthā KubjT_15.64a
punar dakṣiṇato devi KubjT_24.111c
punar mahāntārikāḥ pañca KubjT_24.67c
punaś cājñāṃ daded guruḥ KubjT_3.109d
punaś caiva tridhā smṛtā KubjT_6.82d
punaś caivaṃ sṛjanti te KubjT_14.72b
punaḥ pīṭhacatuṣpadam KubjT_17.63b
punaḥ puṃdalamadhyasthā KubjT_15.72a
punaḥ ṣoḍaśadhā kṛtam KubjT_11.44d
punaḥ santoṣito 'tīva KubjT_12.77c
punaḥ saptakam uccārya KubjT_5.78c
punaḥ sapta padasyānte KubjT_5.78a
punaḥ saptasu saptasu KubjT_6.88d
punaḥ stotraṃ samārabdhaṃ KubjT_12.76c
pumpuraṃ prathamaṃ kandaṃ KubjT_14.47a
pumpure śrīmatkhaḍgīśaḥ KubjT_14.48c
purakṣobhaṃ pṛthuśriyam KubjT_13.49b
purataḥ kathayiṣyāmi KubjT_15.83c
purataḥ pṛcchayiṣyāmi KubjT_14.6a
purasthaṃ gṛhadehagam KubjT_25.116d
purasthitāni kṣetrāṇi KubjT_25.109c
purasyādyakṣaraṃ vāpi KubjT_20.41c
puraṃ tat pārameśvaram KubjT_11.56b
puraṃ nāma bhaved yatra KubjT_20.33c
puraṃ pīṭhasamaṃ bhavet KubjT_25.193d
puraṃ vai pārameśvaram KubjT_11.63b
puraṃ sādhakapuṅgavaḥ KubjT_13.18b
purāṇodbaddhamekhalā KubjT_16.47b
purā devāsurair devi KubjT_24.143a
purānandaṃ tṛtīyakam KubjT_18.91d
purā mahyaṃ tvayā deva KubjT_20.1a
puruṣaṃ jīvarūpiṇam KubjT_12.83b
puruṣaṃ prakṛtiś caiva KubjT_14.34a
puruṣāṇusamāyuktaṃ KubjT_13.2c
puruṣādinivṛt[t]yantam KubjT_10.79c
puruṣo lohadaṇḍena KubjT_23.27a
puryāṣṭakam aghoristhaṃ KubjT_18.33a
puṣkaradvīpam āśritāḥ KubjT_21.63d
puṣkaradvīpam eva ca KubjT_21.11b
puṣpadantas tu vikhyātaḥ KubjT_21.81c
puṣpadanto dhanāḍhyaś ca KubjT_21.19a
puṣpadhāṭīṃ vahet sadā KubjT_3.74d
puṣpadhānyāvarohaṇam KubjT_17.42d
puṣpadhūpair anekadhā KubjT_19.123b
puṣpapallavakādibhiḥ KubjT_3.14d
puṣpapātād vilakṣayet KubjT_10.120b
puṣpaprakaragandhāḍhye KubjT_4.76a
puṣpaprakarasaṅkīrṇe KubjT_24.60c
puṣpaṃ mocāpayed iti KubjT_10.118b
puṣpāghrāya visarjyeta KubjT_25.0*24a
puṣpāvaraṇake divye KubjT_19.121a
puṣpitaṃ vanakānanam KubjT_25.17d
puṣpeṇa guḍikāṃ kṛtvā KubjT_9.51a
puṣpair nānāvidhair devi KubjT_9.7c
pustakamaṇḍaludharā KubjT_17.18c
pustakavyagrahastāṃ ca KubjT_6.31a
pustakānyavarapradā KubjT_16.86b
puṃjanākṛtasampūrṇā KubjT_15.76c
puṃsaḥ ṣaḍguṇasaṃyutam KubjT_14.41b
puṃsādau conmanāvadhim KubjT_10.95b
puṃsāṃ sṛṣṭir anāhatā KubjT_11.21d
puṃso janmany apaścime KubjT_10.93b
puṃso bhedena jāyante KubjT_11.111a
puṃstriyopakaraṇaṃ param KubjT_17.47b
pūjanaṃ tat prakīrtirtam KubjT_19.108b
pūjanāt tat padaṃ labhet KubjT_13.34b
pūjanīyaṃ prayatnataḥ KubjT_24.97b
pūjanīyaṃ prayatnena KubjT_24.90a
pūjanīyāḥ sadā budhaiḥ KubjT_21.72b
pūjanīyāḥ sadā budhaiḥ KubjT_25.118b
pūjanīyo 'tra maṇḍale KubjT_19.113b
pūjayantaughasantatim KubjT_19.37b
pūjayanty avikalpena KubjT_3.122c
pūjayitvā kramāmnāyaṃ KubjT_23.67c
pūjayitvā punaḥ kramam KubjT_23.69b
pūjayitvā vidhānena KubjT_10.116c
pūjayitvā smaret tasthām KubjT_18.126a
pūjayet paramāmnāyaṃ KubjT_25.196c
pūjayet pīṭhasaṃyuktāṃ KubjT_10.129a
pūjayet samanukramāt KubjT_24.94d
pūjayet sarvabhāvena KubjT_19.118c
pūjayed dhṛtstanau nābhiṃ KubjT_18.125a
pūjayed yakṣiṇīmūlā KubjT_23.133a
pūjayed vātha naivedyair KubjT_23.136a
pūjayen maṇḍalādibhiḥ KubjT_16.95b
pūjā cāsya prakartavyā KubjT_25.216a
pūjādau vighnarāṭ kule KubjT_8.28d
pūjādhyānasamādhisthaḥ KubjT_12.43c
pūjānte tu pavitrakam KubjT_24.161d
pūjānte 'rghanivedanam KubjT_19.115d
pūjāmnāyam idaṃ sarvaṃ KubjT_19.106c
pūjārthe sampradarśitam KubjT_10.112d
pūjāvidhānaṃ deveśi KubjT_6.48c
pūjāvyāptipadaṃ yathā KubjT_17.4b
pūjāṃ kṛtvā purātmanaḥ KubjT_25.0*19d
pūjitaṃ jñānasāgaram KubjT_25.221b
pūjitā tu phalapradā KubjT_19.21b
pūjitā dhyāyitā mātā KubjT_19.20a
pūjitārādhita[ḥ] stutaḥ KubjT_12.74b
pūjitena bhavaty āsu KubjT_19.114c
pūjyate caraṇāmbujam KubjT_10.151d
pūjyate yoginīkule KubjT_19.99d
pūjyate sa marīcibhiḥ KubjT_25.196d
pūjyate sa śivo yathā KubjT_7.50b
pūjyate sa suraiḥ sarvaiḥ KubjT_13.28a
pūjyapūjakadigbhāge KubjT_24.105a
pūjyasya dvyadhikaṃ kāryaṃ KubjT_24.154a
pūjya svacchandadeveśaṃ KubjT_8.34a
pūjyaḥ pūjāpakaḥ smṛtaḥ KubjT_3.114d
pūjyoghaṃ pārameśvaram KubjT_25.194d
pūjyo 'sau bhairavo yathā KubjT_25.197d
pūjyo 'haṃ maṇḍale tatra KubjT_19.111c
pūtanā chagalaṇḍā ca KubjT_24.25a
pūtanāmrātikeśvare KubjT_22.45b
pūtivaktrā mahānanā KubjT_14.89b
pūrayantaṃ diśo daśa KubjT_12.37b
pūrayantī jagattrayam KubjT_2.64b
pūrayet sa carācaram KubjT_15.32b
pūrayed varṣasantānaṃ KubjT_12.39a
pūritaṃ bhuktimuktidam KubjT_11.20b
pūritaṃ syāt tanur na hi KubjT_23.62d
pūrṇakadalamadhye tu KubjT_15.69a
pūrṇapīṭhaṃ tathottare KubjT_24.69b
pūrṇamāyā samāyuktaṃ KubjT_11.66a
pūrṇamāvāsyamadhyasthaṃ KubjT_23.55a
pūrṇaśṛṅgasamāyuktaṃ KubjT_18.97a
pūrṇādrau kulakanyakāḥ KubjT_2.78b
pūrṇimā phālgune matā KubjT_25.217d
pūryaṣṭakasamanvitam li KubjT_15.31d
pūryaṣṭakasamanvitaḥ KubjT_12.58b
pūryaṣṭakasamopeta KubjT_4.59a
pūryaṣṭakasya madhyasthā KubjT_15.26c
pūrvakarmaviśuddhasya KubjT_3.89a
pūrvakalpārthanirdeśam KubjT_1.39c
pūrvakāle tvayā mahyaṃ KubjT_3.34a
pūrvajātim anusmaret KubjT_12.7d
pūrvatantre tvayā deva KubjT_11.2a
pūrvadravyair likhitvā tu KubjT_7.102c
pūrvapāṭhaśrutaṃ ca yat KubjT_1.39b
pūrvabījatanur bhūtvā KubjT_1.78a
pūrvabhāgavivarjitam KubjT_2.20d
pūrvabhāge vyavasthitā KubjT_24.71b
pūrvam ājñā mayā tava KubjT_2.15b
pūrvamārgavidhau sthitaḥ KubjT_12.49b
pūrvam āsīd ihādhvare KubjT_2.53b
pūrvam uktam idaṃ mayā KubjT_2.10b
pūrvam uktaṃ mayā tubhyam KubjT_2.12a
pūrvam ukte tathaiva ca KubjT_25.104b
pūrvam uttarataś caiva KubjT_22.55c
pūrvam uttarataś caiva KubjT_22.55c
pūrvam ekārṇave ghore KubjT_12.71a
pūrvam eva japel lakṣaṃ KubjT_8.82a
pūrvam evoditaṃ mayā KubjT_1.25d
pūrvarūpānuyāyinī KubjT_2.120d
pūrvaliṅgasamo bhavet KubjT_13.27d
pūrvavac ca yathāsthitam KubjT_8.14d
pūrvavṛttāntasadbhāvaṃ KubjT_1.39a
pūrvavyādhiṃ vicintayet KubjT_8.25b
pūrvasañcodito devi KubjT_1.47a
pūrvasantānagocaram KubjT_1.33d
pūrvasantānadevena KubjT_2.119a
pūrvasandarśitaṃ deva KubjT_1.40a
pūrvasiddhi[r] yathā yathā KubjT_23.121d
pūrvasiddheṣu liṅgeṣu KubjT_18.86c
pūrvasthāne tu yā vācā KubjT_2.36a
pūrvaṃ ca kathitā mantrāḥ KubjT_4.2c
pūrvaṃ cakradharaḥ sudhīḥ KubjT_13.1b
pūrvaṃ tu kathitaṃ mayā KubjT_23.173b
pūrvaṃ nyasya ca mantreśaṃ KubjT_8.50c
pūrvaṃ ye kāmasiddhidāḥ KubjT_4.7d
pūrvaṃ vidyā samuddhṛtā KubjT_16.58b
pūrvaṃ vyāvarṇitaṃ tubhyam KubjT_19.97a
pūrvaṃ vyāvarṇitaṃ maya KubjT_19.96b
pūrvaṃ vyāvarṇitaṃ yac ca KubjT_17.27a
pūrvaṃ vyāharitaṃ yataḥ KubjT_3.34d
pūrvaṃ śāmbhavaviddhasya KubjT_10.101c
pūrvaṃ hi kathitaṃ tvayā KubjT_6.1b
pūrvādau pārthivāditaḥ KubjT_16.4d
pūrvābhyāsaphalaṃ labhet KubjT_13.46d
pūrvāmnāyaprapūjanam KubjT_19.104d
pūrve tu udite sūrye KubjT_23.38c
pūrve tu śvetapuṣpais tu KubjT_22.57a
pūrve tu śvetapuṣpais tu KubjT_22.57a
pūrveśagocarāntās te KubjT_11.102a
pūrvoktaṃ guṇaśālinam KubjT_13.9d
pūrvoktaṃ yac caturdalam KubjT_23.46b
pūrvoktaṃ yan mayā tava KubjT_25.221d
pūrvoktaṃ labhate phalam KubjT_19.72d
pūrvoktārcisamāyuktaṃ KubjT_17.9c
pūrvokte kramamaṇḍale KubjT_19.20b
pūrvoktena tu kālena KubjT_10.92a
pūrvoktena vidhānavit KubjT_24.63b
pūṣākālas tu kubjike KubjT_23.80b
pūṣākālopalakṣitam KubjT_23.79b
pṛccha pṛccha sudurlabham KubjT_3.33d
pṛccha-m-anyaṃ yathāruci KubjT_19.129d
pṛcchase guṇavistaram KubjT_25.2b
pṛcchasvānyad yad icchasi KubjT_13.97b
pṛcchāmi tvāṃ na śaknomi KubjT_17.2a
pṛcchāmi nātha yatnena KubjT_15.38c
pṛcchāmi praṇayāviṣṭā KubjT_3.35c
pṛcchitaṃ nirmalārthataḥ KubjT_16.55b
pṛcchitaṃ yat tvayā vākyam KubjT_1.44c
pṛcchitaṃ śṛṇu kalyāṇi KubjT_20.21c
pṛcchito 'haṃ yathā yathā KubjT_3.97b
Pṛthakpūjākrame sthitā KubjT_25.204b
pṛthaksaṃjñākramodayāḥ KubjT_2.48d
pṛthagdīpaiḥ pūjayitvā KubjT_10.117a
pṛthagmaṇḍalacakrasthāḥ KubjT_16.7c
pṛthaglakṣaṇalakṣitāḥ KubjT_6.2b
pṛthivyādiṣu sambhavāḥ KubjT_6.94b
pṛthivyādīni bhūtāni KubjT_10.76c
pṛthvīṃ bhramāmi nikhilāṃ KubjT_11.104c
pṛṣṭo 'haṃ klinnacetase KubjT_3.40b
Pṛṣṭhakukṣodareṣu ca KubjT_20.71d
pṛṣṭhavaṃśa-adhastāt tu KubjT_23.164a
pṛṣṭhasthā gṛharūpiṇaḥ KubjT_20.73d
pṛṣṭhādhāraṃ suśobhanam KubjT_23.120b
pṛṣṭhāpure vidyunmukhīṃ KubjT_22.40a
pṛṣṭhe dattvā tu bhāskaram KubjT_19.41b
paitṛkaṃ śubham uddiṣṭaṃ KubjT_14.29c
paiśācaguṇakṛd bhavet KubjT_16.98b
potanāvākulaṃ tu tat KubjT_14.63b
poṣayed brahmaṇaḥ padam KubjT_14.67d
paurṇimā hastadeśasthā KubjT_17.100c
prakaṭaṃ naiva kartavyaṃ na meruṃ laṅghayet kvacit KubjT_5.114/a
prakaṭaṃ śiva vijñeyaṃ KubjT_10.119a
prakaṭārthaṃ vadāmi te KubjT_17.86d
prakaṭārthaṃ vadāmi te KubjT_18.3d
prakāśayati cātmānaṃ KubjT_14.35c
prakāśayasva cājñāto KubjT_25.191c
prakṛtir yasya dṛśyate KubjT_23.42b
prakṛtau guṇa raudrajam KubjT_10.79b
prakṛtyarthabharālasaḥ KubjT_25.8d
prakṛtyākrāntaśakaṭo KubjT_25.9a
pracaṇḍaduṣṭasiṃhaś ca KubjT_8.90a
pracaṇḍabalinākrāntāḥ KubjT_3.23c
pracaṇḍayoginīghrāto KubjT_18.80c
pracaṇḍaḥ kāla-m-antagaḥ KubjT_8.87d
pracaṇḍogrā guṇotkaṭāḥ KubjT_16.8d
pracaṇḍogrā bhayānakā KubjT_15.71b
prajāvaśyārthibhiś caiva KubjT_9.74c
prajñayā śūladaṇḍakam KubjT_24.43b
prajñā ca mohanī caiva KubjT_24.32c
prajñābhūṣitam ekaṃ hi KubjT_18.47a
prajñāyuktā tu kartavyā KubjT_24.52c
prajvalantaṃ mahaujasam KubjT_8.18d
prajvalan dṛśyate bhūtair KubjT_8.80a
praṇamāmi jayāvahām KubjT_22.31d
praṇamāmi sivaṅkarīm KubjT_22.23d
praṇamāmi susiddhidām KubjT_22.24d
praṇamya tadanujñayā KubjT_25.0*21b
praṇamya śirasā devīṃ KubjT_22.29c
praṇayāviṣṭacetaskā KubjT_15.58a
praṇayena tu yogena KubjT_3.32a
praṇavaṃ kaulikaṃ gṛhya KubjT_13.70c
praṇavādisamudbhūtāḥ KubjT_8.61a
praṇavādyaṃ namaskāram KubjT_8.35a
praṇavedaṃ kriyātmakam KubjT_8.59d
praṇavedaṃ śikhāśivam KubjT_8.54b
praṇavoccārasaṃyuktā KubjT_18.32a
praṇavo 'yaṃ kulāgame KubjT_8.59b
praṇāmaḥ kriyate paścād KubjT_24.113a
praṇipatya punaḥ punaḥ KubjT_22.61b
pratipannajanānandaṃ KubjT_3.45c
pratipavchuklam āditaḥ KubjT_23.55d
pratipūjye caturādhikam KubjT_24.154b
pratimā cādhikārārthaṃ KubjT_20.29a
pratimājalpakarṣaṇam KubjT_17.44d
pratimāyāṃ paṭe 'pi vā KubjT_22.52b
pratimāyāṃ paṭe 'pi vā KubjT_22.52b
pratimūrti dvitīyakam KubjT_11.85b
pratiṣṭhā śabdapūrvikā KubjT_14.37b
pratyakṣaguṇalakṣaṇam KubjT_3.84b
pratyakṣamantranihitā KubjT_3.85c
pratyakṣaṃ guravaṃ tyaktvā KubjT_3.87a
pratyakṣaṃ cāgrataḥ sthitam KubjT_19.79b
pratyakṣā kubjikāmate KubjT_10.39d
pratyakṣānubhaved yadi KubjT_11.98b
pratyakṣedaṃ parādhvaram KubjT_18.82d
pratyakṣo 'haṃ vyavasthitaḥ KubjT_3.98b
pratyayaś cātra kāraṇam KubjT_3.103d
pratyayaṃ tu salakṣaṇam KubjT_12.2b
pratyayāni bhavanti hi KubjT_23.118d
pratyayān kurute bahūn KubjT_6.29b
pratyaye sati mokṣo ' sti KubjT_10.103a
pratyaye sati sañjāte KubjT_10.102c
prathamam uddhṛtaṃ bījaṃ KubjT_7.56a
prathamaṃ tāvat tubhyaṃ hi KubjT_1.21a
prathamaṃ na hi sarvasya KubjT_13.34c
prathamaṃ pītavarṇaṃ tu KubjT_11.51a
prathamaṃ bījam uttamam KubjT_24.36d
prathamaṃ madguṇair bhadre KubjT_25.203a
prathamaṃ saptamaṃ jñeyaṃ KubjT_7.58a
prathamā khecarīmudrā KubjT_15.6a
prathamādau sthitā hy ete KubjT_10.122c
prathamādhāranantākhyā KubjT_17.71a
prathamā yā sthitā paṅktiḥ KubjT_10.124a
prathame 'hani chāgāntraṃ KubjT_7.106a
prathamaiṣā parā sṛṣṭiḥ KubjT_14.59a
pradyumnaḥ kṣetrapālaś ca KubjT_21.114a
pradhānaṃ vaḍavānalam KubjT_16.105b
prapaśyatām eva kumārikorum KubjT_3.17b
prabuddhakiraṇojjvalā KubjT_2.52b
prabuddhakiraṇojjvalā KubjT_19.23b
prabodho bhavate tasya KubjT_3.51c
prabhākāreṇa suprabhaḥ KubjT_25.182b
prabhā caṇḍā ca rugminī KubjT_2.58d
prabhāte vimale mantrī KubjT_22.60c
prabhāte vimale mantrī KubjT_22.60c
prabhā prasūtiḥ śāntābhā KubjT_2.94c
prabhābhirañjitātmā vai KubjT_12.24a
prabhāmaṇḍalamaṇḍitām KubjT_6.32b
prabhāvatī sutārā ca KubjT_11.115a
prabhāvatyāditaḥ kramāt KubjT_12.23b
prabhāvo 'syānuśīlaya KubjT_19.5b
prabhāvo 'syāḥ samuddiṣṭo KubjT_25.102c
prabhur ānanda yogākhyam KubjT_14.51c
prabhur yogī tathaiva ca KubjT_1.43b
prabhur vai bhrāmaṇī proktā KubjT_23.94c
pramāṇapadayogena KubjT_11.27c
pramāṇaṃ yadi cānvayam KubjT_23.143b
pramāṇaṃ rūpamārgasya KubjT_19.3a
pramādāt samayacyutaḥ KubjT_22.49d
pramādāt samayacyutaḥ KubjT_22.49d
pramādād api na vrajet KubjT_3.73d
pramādād ghātito budhaiḥ KubjT_5.51d
pramādān nindate yas tu KubjT_5.64a
pramādāllopam āyāte KubjT_22.18a
prameyāvaliyogasya KubjT_19.92a
prameyāsanasaṃsthitā KubjT_16.49d
prayatnena kṛtoccāraṃ KubjT_6.11c
prayatnena varārohe KubjT_5.33a
prayāgapuramadhyasthāś KubjT_15.13c
prayāgavaraṇādikam KubjT_2.116b
prayāgaṃ nābhisaṃsthaṃ tu KubjT_25.93a
prayāgaṃ madhyadeśe tu KubjT_25.110c
prayāgā varuṇā kolā KubjT_25.49a
prayāgā varuṇā kollā KubjT_24.137c
prayāge tu mahākṣetre KubjT_24.70c
prayāge pavanopetāṃ KubjT_22.28c
prayāti gṛhasāyojyaṃ KubjT_12.8c
prayogavipulaṃ deva KubjT_8.2a
prayogaṃ mṛtyunāśanam KubjT_23.158b
prayogaṃ sampravakṣyāmi KubjT_8.48a
pralayaṃ yānti dūrataḥ KubjT_9.41d
pralayotpattikārakam KubjT_13.31b
pralīnaḥ śabdadeve tu KubjT_4.64c
pravaraṃ hy uttamottamam KubjT_16.38b
pravardhanān mahājyoter KubjT_12.63a
pravāhe satataṃ priye KubjT_6.104d
pravāhe saṃvyavasthitaḥ KubjT_13.41b
praviśya mama sarvathā KubjT_12.88b
praveśe japam ārabhet KubjT_20.42b
praśastā sarvakāryeṣu KubjT_5.127a
praśāntā viṣuvat tathā KubjT_6.8d
praśnakāle parīkṣeta KubjT_7.54a
praśnam etat kramāgatam KubjT_25.0*15b
praśnam etat sudurlabham KubjT_25.157b
prasaṅgād yoginīkule KubjT_25.231d
prasaṅgān muktidaṃ priye KubjT_13.91d
prasannagirayā kila KubjT_3.15d
prasannagirayā divyaṃ KubjT_1.20c
prasanno dadate dīkṣāṃ KubjT_3.51a
prasanno yāvat sa guruḥ KubjT_3.50d
prasahyaṃ pūjyate yatra KubjT_16.56a
prasādayati deveśaṃ KubjT_1.28c
prasādaṃ kuru bhairava KubjT_4.29d
prasādaṃ kuru bhairava KubjT_25.0*1b
prasādaṃ kramam ity uktaṃ KubjT_13.57a
prasādāc chambhuvas tu saḥ KubjT_25.28d
prasādājñā dvitīyakā KubjT_3.120b
prasādājñā vivarjitā KubjT_13.56d
prasādāya mahādevi KubjT_2.9a
prasādo yaḥ kṛtaḥ prabho KubjT_3.34b
prasārya varṇamālāṃ tu KubjT_1.77c
prasiddhakandharārūḍhaḥ KubjT_25.7a
prasiddhavihite mārge KubjT_18.116a
prasiddhaskandham āśritaḥ KubjT_25.23b
prasiddhaḥ kāraṇeśvaraḥ KubjT_25.5d
prasiddhaḥ pudgalātmakaḥ KubjT_25.3b
prasiddhena tu mārgeṇa KubjT_18.114c
prasiddhyarthaṃ bhajanti te KubjT_18.114d
prasīda dayayā nātha KubjT_3.24a
prasuptabhujagākārā KubjT_5.84a
prasuptāmṛtakuṇḍalī KubjT_1.78b
prasuptāmṛtakuṇḍalī KubjT_5.131d
prastārādi-r-anekaiś ca KubjT_4.30c
prastārāyātamārgeṇa KubjT_23.97c
prastutaṃ śṛṇu kalyāṇi KubjT_23.98a
prastutāyātamārgeṇa KubjT_23.90a
prasphuratkiraṇānekaiḥ KubjT_5.88c
prasphureta kalair yuktā KubjT_6.10c
prasrāvo 'ṅghritalaṃ bhavet KubjT_10.5d
prasvedaḥ patitaḥ kvacit KubjT_3.3d
prahasya parameśvaraḥ KubjT_15.59b
prahasya pālako hy evam KubjT_3.9c
prahasyemāṃ giraṃ śubhām KubjT_1.17b
prākāragopurāṭṭālaṃ KubjT_11.71a
prākāratripathānvitam KubjT_1.4b
prākāreṇa vicitreṇa KubjT_11.57a
prākṛtajanasaṅkīrṇā KubjT_15.73a
prākṛtaṃ cāparaṃ puram KubjT_14.47b
prākṛtān labhate guṇān KubjT_16.97d
prākṛtām adhamāṃ siddhiṃ KubjT_19.103a
prākṛtārthavināśanī KubjT_15.74b
prāg uktam anya āgame KubjT_4.111*b
prāṅmukho yasya nāmnā tu KubjT_8.98a
prāṇagranthiḥ punaś cordhve KubjT_17.74a
prāṇam icchāsamanvitaṃ KubjT_24.48d
prāṇarūpaṃ caturthaṃ tu KubjT_19.7a
prāṇavṛddhikarī parā KubjT_21.80b
prāṇahārī balāpahā KubjT_21.32b
prāṇaṃ jīvasamanvitam KubjT_24.43d
prāṇaṃ jīvasamāyuktaṃ KubjT_24.53c
prāṇaṃ vahnisamārūḍhaṃ KubjT_18.67a
prāṇaṃ vahnisamārūḍhaṃ KubjT_23.154c
prāṇān muñcanti tatkṣaṇāt KubjT_25.59d
prāṇāpānī samānanī KubjT_15.20b
prātar utthāya mantrajñaḥ KubjT_22.48a
prātar utthāya mantrajñaḥ KubjT_22.48a
prātar utthāya yaḥ paṭhet KubjT_22.22b
prāticāraṃ vinā na hi KubjT_1.26b
prāticārās tadardhataḥ KubjT_2.75b
prāticārās tu ṣaḍ bhadre KubjT_2.57a
prāthamikasya yā ājñā; KubjT_3.109a
prādhānyena vyavasthitam KubjT_6.27b
prāptajñānaṃ marīcayaḥ KubjT_3.57d
prāptavidyā guroḥ pārśve KubjT_19.126c
prāptaṃ me jñānasadbhāvaṃ KubjT_3.59c
prāptāḥ samayino ye tu KubjT_24.163a
prāpnoti cintitān kāmān KubjT_22.51c
prāpnoti cintitān kāmān KubjT_22.51c
prāpnoti cintitān kāmān KubjT_24.141c
prāpnoti tattvasāyojyaṃ KubjT_25.145a
prāpyate bhairavānandaṃ KubjT_19.74a
prāpyate yena yajñena KubjT_16.66c
prāpya siddhiṃ paraṃ yayau KubjT_22.65b
prāyaścittaṃ kulānvaye KubjT_5.69d
prāyaścittaṃ cared devi KubjT_3.126a
prāyaścittī salakṣeṇa KubjT_3.131a
prārabdhaṃ kathayasva me KubjT_14.6b
prārthayasva tadā kiñcid KubjT_2.8a
prārthayasva varaṃ kiñcid KubjT_1.18a
prāleyāvalisannibhā KubjT_15.67b
prāleyāvalisannibhā KubjT_15.75b
prāvṛṭkāle na śaknomi KubjT_24.147a
prāsādagṛhavṛkṣāṇāṃ KubjT_19.41c
priyadarśanā dha netrasthā KubjT_24.33c
prīyate tu śikhādevaḥ KubjT_8.43c
pretapaiśācarākṣasām KubjT_12.48d
prerayitvāditoddiṣṭā KubjT_25.200c
preritānantaśambhunā KubjT_1.33b
preritās tu mamājñayā KubjT_2.75d
prerito 'sau parātmānā KubjT_25.24a
preṣitā vada śīghredaṃ KubjT_3.27c
prokṣite caiva bhūtale KubjT_25.0*17d
plavanī jalamātā ca KubjT_15.27c
plavanī plāvanīti ca KubjT_21.65b
plāvayanti carācaram KubjT_15.82d
plāvyamānaṃ vicintayet KubjT_12.65d
phakāre devatā rājā KubjT_21.81a
phalapuṣpaprapātena KubjT_23.124a
phalapuṣpādikarṣaṇam KubjT_7.90d
phalapuṣpāditaḥ kramāt KubjT_13.19b
phalaṃ śarīram ity uktaṃ KubjT_14.27a
phalaṃ sāraṃ parāparam KubjT_25.0*2b
phalaṃ haste niveśayet KubjT_8.22b
phalguṣaṃ vā yadi priye KubjT_5.64d
phalguṣālisugandhibhiḥ KubjT_10.117b
pha śikhī vāmapārśve tu KubjT_24.7c
phādināntagate lakṣe KubjT_6.60a
phetkārādiniyogena KubjT_24.56a
bakaś cāṅkurarūpeṇa KubjT_13.40c
bakāraṃ vadanaṃ tasyā KubjT_24.31c
bakāraṃ vadanaṃ devyā KubjT_17.97a
bakāre devatā rājā hy KubjT_21.83c
badhnāti ca punaḥ punaḥ KubjT_14.35d
bandhate pañcadhātmānaṃ KubjT_14.33c
bandhamokṣakarī devi KubjT_24.129a
bandhamokṣakarī priye KubjT_6.79d
bandhayet khagamaṇḍalam KubjT_6.73b
barbarākhyā śikhā hy asyās KubjT_7.15a
barbaroruha piṅgākṣī KubjT_16.45c
barbarordhvaśiroruhā KubjT_2.4d
balakaumāravṛddhasthaṃ KubjT_17.10a
balavatāṃ ripūṇāṃ tu KubjT_8.94a
balākhyā maṇicandrikā KubjT_24.81d
balā cātibalā caiva KubjT_21.58c
balā cātibalā caiva KubjT_21.80a
balā caiva tathāparā KubjT_21.57b
balinopadrute sthāne KubjT_23.109c
balipūjāsu naivedyaṃ KubjT_8.31a
balibhir nahuṣādibhiḥ KubjT_9.73d
balotsāhanavardhanī KubjT_21.79d
ba vaṃśe chagalaṇḍinaḥ KubjT_24.7b
ba-ha-madhyāsane sthitam KubjT_5.39b
bahiraṅgāntaraṅgāni KubjT_23.16a
bahiraṅge varṇarūpā ca KubjT_5.145c
bahirantarabhāvaṃ tu KubjT_25.97c
bahirantarasaṃsthitā KubjT_25.140b
bahir ante ca mātaraḥ KubjT_8.66b
bahiṣkoṇe pṛthak pṛthak KubjT_7.99b
bahiḥpīṭhāḥ prakīrtitāḥ KubjT_25.98b
bahutīrthaphalaṃ tathā KubjT_24.165d
bahuduḥkhasamākulā KubjT_14.24d
bahunāpi kim uktena KubjT_9.64a
bahunoktena kiṃ devi KubjT_19.96a
bahuyajñaphalaṃ devi KubjT_24.165c
bahurūpadharo hy agniḥ KubjT_8.87c
bahurūpasamākīrṇaṃ KubjT_11.64a
bahurūpaṃ kujeśvari KubjT_9.86b
bahurūpaḥ kujeśvari KubjT_9.24d
bahurūpā arūpiṇī KubjT_16.45b
bahurūpātra nirgatā KubjT_7.15d
bahuvittaprabhāreṇa KubjT_3.28c
bahustokaṃ na cintayet KubjT_3.102d
bahustokaṃ na mantavyaṃ KubjT_3.103c
bahusthānagatāṃ priye KubjT_25.167b
bahvarthakāle 'pi viśodhitātmā KubjT_10.94a
bahvāśī agnidvīpā ca KubjT_21.113a
bahvāśī ca virūpā ca KubjT_21.24c
bālakramasya madhyasthā KubjT_17.16c
bālavṛddhayuvān api KubjT_20.43d
bālavṛddhayuvān paśūn KubjT_7.89b
bāhū devyāḥ surārcite KubjT_4.92b
bāhyataḥ kathayiṣyāmi KubjT_25.152a
bāhyataḥ kathitā hy evaṃ KubjT_25.117c
bāhyataḥ kathito bhadre KubjT_5.107c
bāhyataḥ kathito bhedo KubjT_25.110a
bāhyākāśe sa eva hi KubjT_19.94d
bāhyācārasya bṛṃhaṇam KubjT_21.4b
bindu-ardhendusaṃyutā KubjT_24.36b
bindukā bindugarbhā ca KubjT_14.75a
bindutattvāt paro bindur KubjT_11.11a
bindunādakalākrāntam KubjT_18.31c
bindunāda-m-alaṅkṛtam KubjT_5.34d
bindunādayutaṃ kuru KubjT_5.40b
bindunādayute dve tu KubjT_18.47c
bindunādasamākrāntaṃ KubjT_5.38c
bindunādasamāyuktā KubjT_18.45c
bindunādasaśaktigam KubjT_7.67b
bindunādāṅkitaṃ priye KubjT_9.53d
bindunādānvitāḥ pañca KubjT_18.29a
bindunā mastakākrāntaṃ KubjT_5.37c
bindunā mastake hatam KubjT_18.5b
bindumadhyagate devi KubjT_24.121c
bindumastaka cākrāntaṃ KubjT_18.67c
binduyuktaṃ tu kartavyaṃ KubjT_24.55a
binduyuktaṃ dvitīyaṃ tu KubjT_24.37c
binduyuktāni sarvāṇi KubjT_25.209c
bindurūpaṃ jagannāthaṃ KubjT_11.87c
bindurūpās tu te sarve KubjT_19.58a
bindur vyome tathaiva ca KubjT_19.87d
bindu śaktis tathā nādaṃ KubjT_8.58a
bindusthāne jayantyākhyaṃ KubjT_25.94a
bindusthā barbarā parā KubjT_17.52b
binduhīnaṃ yadā paśyed KubjT_23.75a
bindvante vyāpako devo KubjT_5.90a
bindvādīnāṃ ca sambhavaiḥ KubjT_4.60d
bindvī ca samudāhṛtā KubjT_5.109b
bimbākhyā vṛddhapañcakam KubjT_24.101b
bimbā bimbakhageśvarī KubjT_11.115b
bimbā sāvaśyasiddhidā KubjT_12.26d
bilayantraprasādhanam KubjT_8.4b
bījamantrair anekadhā KubjT_4.1b
bījaṃ kuṇḍalinī śaktir KubjT_4.52c
bījaṃ kaulikam uttamam KubjT_4.53b
bījenāhatamastakam KubjT_18.66b
bukapuṣpakaṇākhyaṃ ca KubjT_25.226a
buddhijanapadākīrṇā KubjT_15.65a
buddhimanto mahāprājñaḥ KubjT_12.9c
buddhis tvaṃ tejavardhanī KubjT_2.1d
buddhīndriyacatuṣkaṃ tu KubjT_14.40c
buddhyāsṛglolavigrahā KubjT_15.65d
bṛhatkāyo yadā kaścit KubjT_16.23a
bṛhatkukṣiḥ surānandaḥ KubjT_2.99a
bṛhatkukṣaikadaṃṣṭraś ca KubjT_2.61a
bṛhodarā ca lamboṣṭhī KubjT_17.16a
bodhayāmāsa pudgalān KubjT_15.4d
bodhābodhavatīti ca KubjT_25.174b
bodhābodhavatī tu sā KubjT_25.180d
bauddhasāṅkhyadigambaram KubjT_10.139d
bauddhārahantahantā ca KubjT_5.52c
brahmakandāntabījānām KubjT_14.68a
brahmagranthir udāhṛtā KubjT_17.73b
brahmagranthyāvadhisthitam KubjT_14.21d
brahmaghna goghna eva ca KubjT_22.49b
brahmaghna goghna eva ca KubjT_22.49b
brahmaghnaṃ dvīpanāyakam KubjT_20.5b
brahmaghno 'pi na saṃśayaḥ KubjT_5.102b
brahmaghno 'pi sa sidhyati KubjT_25.55d
brahmacakre tu nānyathā KubjT_14.66d
brahmacārī tu snātakaḥ ll KubjT_25.30d
brahmaṇaḥ padam uttamam KubjT_14.14b
brahmaṇāpi tataḥ punaḥ KubjT_9.70d
brahmaṇālepya-m-ātmānaṃ KubjT_23.147a
brahmaṇo 'ṇḍakaṭāhasya KubjT_14.62a
brahmaṇyādhiṣṭhitāni tu KubjT_20.60d
brahmadvāreti kīrtitam KubjT_13.24b
brahmanāḍyā dvirabhyāsād KubjT_6.70a
brahmarandhragatā cājñā KubjT_4.21c
brahmarandhraṃ sphurantīva KubjT_23.119a
brahmalokādi sādhayet KubjT_25.60b
brahmaviṣṇupuraḥsarāḥ KubjT_3.21b
brahmaviṣṇu-r-anukramāt KubjT_8.60b
brahmaviṣṇusurādīnām KubjT_9.87c
brahmaviṣṇvādibhiḥ siddhaiḥ KubjT_12.74a
brahmaviṣṇvīśvarādyeṣu KubjT_9.27c
brahmaśaktim atordhvataḥ KubjT_14.19b
brahmasūtravibhūṣaṇam KubjT_18.54d
brahmasūtraṃ maheśānyāḥ KubjT_16.47a
brahmasūtraṃ vilambayet KubjT_18.41b
brahmasūtrojjvalā devyāḥ KubjT_17.84a
brahmasthaḥ sakalo mantra KubjT_4.58c
brahmasthānagatā sūkṣmā KubjT_5.140c
brahmahatyādipātakaiḥ KubjT_18.81d
brahmahatyāṃ vyapohati KubjT_8.92b
brahmaṃ bhittvā tato viṣṇuṃ KubjT_8.73a
brahmāṇīti padaṃ pūrvaṃ KubjT_5.14a
brahmāṇḍaśivasiddho ' sau KubjT_14.45c
brahmāṇḍāntam anuvrajet KubjT_16.100d
brahmāṇḍāntaraniḥśeṣaṃ KubjT_12.52c
brahmāṇyāḥ sapta-m-uddiṣṭāḥ KubjT_6.89a
brahmādyā ātmanaś ca tu KubjT_25.79b
brahmādyā kulasambhavā KubjT_14.54b
brahmādhāram iti proktaṃ KubjT_14.58c
brahmāpi taiḥ samaṃ devi KubjT_3.5c
brahmā viṣṇuś ca rudraś ca KubjT_24.119c
brahmā viṣṇuś ca rudraś ca KubjT_25.0*9a
brahmā viṣṇus tathā rudra KubjT_6.8a
brahmā viṣṇus tathā rudra KubjT_25.43c
brahmāṃśā caiva rudrāṃśā KubjT_6.87a
brāhmaṇas tu yadā devi KubjT_5.51c
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ KubjT_10.139a
brāhmīcakraṃ samuddiṣṭam KubjT_15.14a
brāhmī māheśvarī caiva KubjT_24.135a
bruvāmas tv abhayaṃ dada KubjT_3.24b
brūmi anyopadeśataḥ KubjT_7.40b
brūhi kiñcin manepsitam KubjT_1.30b
brūhi deva guṇodayam KubjT_1.38b
brūhi nirdeśataḥ sarvaṃ KubjT_1.37c
brūhi me paramārthataḥ KubjT_1.36d
brūhi vākyaṃ tu bhairava KubjT_1.74d
bhakāre devatā hy etā KubjT_21.86a
bhaktānāṃ bhaktivatsale KubjT_22.67b
bhaktāya śraddadhānāya KubjT_10.60c
bhaktiyuktaḥ samabhyaset KubjT_20.45d
bhaktiyuktena bhairavi KubjT_24.169b
bhaktiyukto jitendriyaḥ KubjT_16.97b
bhaktyā ārādhito hy aham KubjT_13.90d
bhaktyā cārādhayen nāthaṃ KubjT_13.60c
bhaktyā-devaṃ svaśaktyā ca KubjT_19.122c
bhaktyā pṛṣṭavatī matvā KubjT_15.59a
bhaktyoṣadhisujāraṇāt KubjT_3.93d
bhakṣantaṃ cintayed vyādhiṃ KubjT_8.23c
bhakṣa bhakṣeti bhāṣayet KubjT_8.95d
bhakṣyabhojyādibhiḥ kramāt KubjT_9.7b
bhakṣyabhojyānnapānaiś ca KubjT_25.118c
bhagarūpā parā sūkṣmā KubjT_25.160c
bhagākhyaṃ prathamaṃ bījam KubjT_5.35a
bhaginī tv atha-m-ucyate KubjT_25.160b
bhagnapṛṣṭhaśiraḥskandho hy KubjT_23.116a
bhagnaśākhādrumaṃ paśyed KubjT_23.22a
bhajyate mriyate gavi KubjT_25.9b
bhajyate mriyate tu saḥ KubjT_25.21b
bha-ña-madhyagataṃ devi KubjT_4.102a
bhaṇiṣyāmaḥ kariṣyatha KubjT_2.101b
bhadrakāli mahādevi KubjT_24.139a
bhadrakālī sukālī ca KubjT_21.43a
bhadrakālī subhadrā ca KubjT_9.6c
bhadrakālī subhadrā ca KubjT_16.12a
bhadrakālī subhadrā ca KubjT_24.87c
bhadrabhīmā subhadrikā KubjT_9.6d
bhadrabhīmā subhadrikā KubjT_16.12b
bhadrabhīmā subhadrikā KubjT_24.87d
bhadrā caiva śubhānanā KubjT_21.42b
bhavate tu na saṃśayaḥ KubjT_6.68b
bhavate tu sulocane KubjT_6.75b
bhavate nātra sandeha KubjT_7.28a
bhavate sādhakottamaḥ KubjT_6.72d
bhavatpādavinirmuktā KubjT_3.23a
bhava tvaṃ kāmarūpiṇī KubjT_2.111d
bhavadājñāṣaḍadhvaram KubjT_1.37b
bhavanti sarvasiddhīni KubjT_12.41c
bhavantīha na sandeho KubjT_25.119c
bhavanty aṣṭavidhā priye KubjT_20.46d
bhavāsmākaṃ surārcitaḥ KubjT_1.31d
bhaviṣyati kalācakraṃ KubjT_2.102a
bhaviṣyati kalau prāpte KubjT_2.90c
bhaviṣyati purāvastham KubjT_2.41a
bhaviṣyati purāvastham KubjT_2.114c
bhaviṣyati bhave 'vaśyaṃ KubjT_2.73a
bhaviṣyati mamājñāto KubjT_2.82a
bhaviṣyat kubjinīmate KubjT_25.206b
bhaviṣyaty acireṇa tu KubjT_2.54d
bhaviṣyaty avatārakam KubjT_2.106d
bhaviṣyaty ādhipatyatvaṃ KubjT_2.71a
bhaviṣyadraktacāmuṇḍe KubjT_2.49c
bhaviṣyanti karālinyo KubjT_2.56a
bhaviṣyanti kalau yuge KubjT_2.100d
bhaviṣyanti kumārikāḥ KubjT_2.74b
bhaviṣyanti gaṇeśvarāḥ KubjT_2.61d
bhaviṣyanti ca ṣaḍguṇāḥ KubjT_2.42b
bhaviṣyanti jagaddīpā KubjT_2.94a
bhaviṣyanti tathā putrāḥ KubjT_2.75a
bhaviṣyanti tavādhvare KubjT_2.105b
bhaviṣyanti purā kalpe KubjT_14.51a
bhaviṣyanti prakāśakāḥ KubjT_2.80b
bhaviṣyanti bhave tubhyaṃ KubjT_2.60c
bhaviṣyanti mamājñayā KubjT_2.63b
bhaviṣyanti mahānandās KubjT_2.92c
bhaviṣyanti hy anekadhā KubjT_25.189d
bhaviṣyanty anugocare KubjT_2.57b
bhaviṣyanty apare kalpe KubjT_14.52a
bhaviṣyanty uttarānandā KubjT_2.56c
bhaviṣyasi kulāmbike KubjT_2.113d
bhaviṣyasi purāvasthā KubjT_25.202c
bhaviṣyasi purāvasthā KubjT_25.204c
bhaviṣyasi yuge yuge KubjT_2.72b
bhaviṣyaṃ ca laghutvatā KubjT_17.39d
bhaviṣyāmi jagattraye KubjT_1.14d
bhaviṣyāmi tavādhvare KubjT_1.22b
bhaviṣyāmo hy avaśyataḥ KubjT_1.21d
bhasmakūṭaṃ vicintayet KubjT_22.11d
bhasmaniṣṭho digambaraḥ KubjT_25.31d
bhasmāntā vaḍavānalā KubjT_21.112d
bhāgyahīno 'pi sidhyati KubjT_6.23d
bhājano bhuktimuktīnāṃ KubjT_20.69c
bhāṇḍāriṇo amīṣāṃ ca KubjT_15.45a
bhādrapadyāṃ tathaiva ca KubjT_25.218b
bhānur anantahetuś ca KubjT_2.96c
bhānuvatyā ca śrībalā KubjT_2.94d
bhāratīśaṅkhikāvadhim KubjT_17.88d
bhāratīśaṅkhinīdvāre KubjT_17.87c
bhārate kulaparvatam KubjT_2.22d
bhāvanāntānusāreṇa KubjT_10.15c
bhāvabhūteṣu śāmbhavā KubjT_13.55d
bhāvayec chūnyam ātmānam KubjT_4.18a
bhāvayen nādiphāntaṃ tu KubjT_6.62a
bhāvayen nādiphāntaṃ tu KubjT_6.63c
bhāvayen mastakopari KubjT_6.65d
bhāvaviddhasya bhāvini KubjT_10.84d
bhāvātītaṃ pracakṣyate KubjT_23.165d
bhāvādvaitena sarvathā KubjT_10.142b
bhāvādhiṣṭhānayogena KubjT_12.87c
bhāvānandarasālāḍhyaṃ KubjT_13.14a
bhāvābhāvavivarjitam KubjT_19.90b
bhāvābhāvasamanvitaḥ KubjT_11.109b
bhāvāveśam ataḥ śṛṇu KubjT_10.77b
bhāvāveśam ataḥ śṛṇu KubjT_10.84b
bhāskareva prapaśyate KubjT_12.37d
bhikṣāpātraṃ nivedyeta KubjT_3.74c
bhittirūpaṃ tu kukṣisthā KubjT_20.73c
bhittvā śaktitrayaṃ vrajet KubjT_19.38b
bhidya pīṭhena cetaram KubjT_20.40d
bhinnakalaḥ smṛto hy evaṃ KubjT_4.65a
bhinnabhāva itas tataḥ KubjT_3.67b
bhinnā tu kulapaddhatiḥ KubjT_18.48d
bhinne tamasi caikatvaṃ KubjT_6.79a
bhiri caiva dvirabhyāsād KubjT_5.24c
bhīmanādaṃ ca tāluke KubjT_25.93d
bhīmanādā jayantikā KubjT_25.49b
bhīmarāvā surāvā ca KubjT_21.70c
bhīmā citrarathā sudhī KubjT_14.85b
bhīmānanasamanvitām KubjT_22.44b
bhīmā bhīmavatī kāntī KubjT_21.42c
bhīṣaṇā guhyaśaktisthā KubjT_24.46c
bhīṣaṇānāsamāyuktā KubjT_24.46a
bhīṣaṇā vāyuvegā ca KubjT_17.103a
bhuktimuktipradāyakam KubjT_8.12b
bhuktimuktipradāyakam KubjT_20.68d
bhuktimuktiphalapradam KubjT_12.40d
bhuktimuktiphalapradam KubjT_25.117b
bhuktimuktiphalārthinā KubjT_25.0*21d
bhuktimuktiphalārthibhiḥ KubjT_25.0*12d
bhuktimuktir na vidyate KubjT_25.232b
bhuktodgīrṇe vapur yathā KubjT_3.62b
bhuktvā cāṇḍālajāṃ tanum KubjT_16.93b
bhujaṅgakrūrasaṃyuktā KubjT_16.41a
bhujaṅga maṇimastake KubjT_13.8b
bhujaṅgaṃ kārayet tataḥ KubjT_18.22b
bhujaṅgaṃ kevalaṃ devi KubjT_18.15c
bhujaṅgaṃ kevalaṃ punaḥ KubjT_18.17b
bhujaṅgaṃ kevalaṃ punaḥ KubjT_18.19d
bhujaṅgaṃ jhaṇṭidevena KubjT_18.18c
bhujaṅgaṃ tu caturdhā vai KubjT_18.9a
bhujaṅgaṃ dakṣine krūraṃ KubjT_12.83c
bhujaṅgākhyaḥ pinākinaḥ KubjT_10.126d
bhujaṅgādhāram īśvaram KubjT_18.8b
bhujaṅgānugrahīśena KubjT_13.85a
bhujaṅgāsanasaṃsthitam KubjT_16.59d
bhujaṅgāsanasaṃsthitam KubjT_18.5d
bhujaṅgāsanasaṃsthitam KubjT_18.21b
bhujaṅgena tu sandīptam KubjT_18.7c
bhujaṅgena samanvitam KubjT_18.30d
bhujahīne pated bandhur KubjT_19.55a
bhujair dvādaśakopetā KubjT_17.15c
bhujair dvādaśakopetā KubjT_19.25c
bhuñjate tu parāparaḥ KubjT_25.19d
bhuñjate mohitātmānaḥ KubjT_3.125c
bhuñjate satataṃ devi KubjT_5.133c
bhuñjānas tilapiṣṭakam KubjT_10.17b
bhuñjāne śayane caiva KubjT_9.77c
bhuñjāno 'mṛtam aśnute KubjT_8.102b
bhuñjāno maithune rataḥ KubjT_8.78d
bhuñjīyāc caiva niḥśaṅkaṃ KubjT_9.76a
bhuvanākhye varārohe KubjT_5.111c
bhuvanāṅkurasaṃyuktaṃ KubjT_16.1a
bhuvanādyaṃ mahāhradam KubjT_10.80b
bhuvanānekasaṅkulam KubjT_11.28d
bhuvanāvalisaṃsthitā[ḥ] KubjT_6.91b
bhuvanāṣṭottaraṃ bhāṇḍaṃ KubjT_15.44a
bhuvanāṣṭottaraṃ śatam KubjT_15.61d
bhuvarlokaṃ tu kāmagam KubjT_14.20b
bhuvarlokād adholoke KubjT_14.24a
bhūguṇo bhūcare mārge KubjT_19.35a
bhūcarī khecarī tathā KubjT_24.98d
bhūcarīṇāṃ patitvaṃ ca KubjT_7.49c
bhūcarīṇāṃ patir bhavet KubjT_19.48d
bhūtabhavyārthanirdeśaṃ KubjT_10.18c
bhūtabhāvanaśaktīnāṃ KubjT_10.99a
bhūtavetālanayakaḥ KubjT_12.45d
bhūtavetālarākṣasān KubjT_7.89d
bhūtavetālaśatravaḥ KubjT_7.53b
bhūtaṃ bhāvaṃ tathā śāktam KubjT_15.80a
bhūtaṃ bhāvaṃ tathā śāktaṃ KubjT_10.68a
bhūtaṃ bhuvanāvaraṇaṃ KubjT_10.69a
bhūtākāśapathe saṃsthaḥ KubjT_25.27a
bhūtādiśāmbhavāntasya KubjT_10.81a
bhūtādyaṃ sampravartate KubjT_10.101d
bhūtānāṃ bhūtasādhanam KubjT_17.47d
bhūtāntaśaktimantrādau KubjT_10.100c
bhūtāveśakarī bhava KubjT_25.205d
bhūtāveśasya cihnedaṃ KubjT_10.84a
bhūtāveśaṃ tu tad viddhi KubjT_10.77a
bhūtāṃśena samāviśet KubjT_13.66b
bhūtormiguṇasaṅkulā KubjT_13.63d
bhūyaḥ satyaṃ punaḥ punaḥ KubjT_9.83d
bhūyo madhye prapūjayet KubjT_8.28b
bhūrjapattre sthitākṣarān KubjT_23.73b
bhūr bhuvaḥ sveti svāhānte KubjT_24.140a
bhūṣaṇau karṇayoḥ smṛtau KubjT_4.86b
bhūṣitaṃ bhūṣaṇena tu KubjT_24.54b
bhūṣitaṃ bhūṣaṇenaiva KubjT_24.50a
bhūṣito hṛdi tiṣṭheta KubjT_25.45c
bhṛkuṭī caṇḍanāyikā KubjT_14.77d
bhṛkuṭī caṇḍavīryā ca KubjT_21.35a
bhṛgur mekhalarūpeṇa KubjT_13.41c
bhṛgulākulasaṃvartās KubjT_16.59a
bhṛgulākulasaṃvartāḥ KubjT_17.92c
bhṛguś caivāntime cakre KubjT_10.127c
bhṛgu[ṃ] kāmasamāyogād KubjT_13.48c
bhedajṛmbhanakārikām KubjT_22.40d
bhedanaṃ kuñcitenaiva KubjT_6.63a
bhedanī chedanī caiva KubjT_21.112a
bhedayantīṃ triśūlena KubjT_8.24c
bhedayitvā tu aṣṭāṅgaṃ KubjT_23.134c
bhedayitvā paraṃ tattvaṃ KubjT_9.1a
bhedayitvā samabhyaset KubjT_23.53d
bhedastambhanakārikām KubjT_22.39d
bhedaṃ cātra vadāmi te KubjT_18.27d
bhedāḥ pañcāśa suvrate KubjT_4.34b
bheditaṃ kuru pārvati KubjT_18.18d
bheditaṃ tu ña-pūrveṇa KubjT_7.56c
bheditā dvādaśasvaraiḥ KubjT_4.14d
bhedini brahmarandhrage KubjT_24.119b
bhedair dvādaśabhiḥ sthitam KubjT_11.36d
bhedopāyaṃ pṛthak pṛthak KubjT_10.81b
bhedo randhraṃ tathā chidram KubjT_13.68a
bherīmṛdaṅgaśabdādyair KubjT_4.23c
bhairavatvaṃ prasādhayet KubjT_19.71d
bhairavaś ca pracaṇḍakaḥ KubjT_2.44d
bhairavas tu yathā hi saḥ KubjT_9.59d
bhairavaḥ śabdarāśis tu KubjT_5.75c
bhairavākārasaṃsthitam KubjT_8.101b
bhairavānandaśaktistham KubjT_16.36a
bhairavābhimukhe sthitā KubjT_1.72d
bhairavāvalinī devī KubjT_22.7c
bhairavecchā pravartate KubjT_3.20d
bhairaveṇa tu rūpeṇa KubjT_19.71c
bhairaveṇa mahātmanā KubjT_2.3b
bhairaveti padaṃ paścād KubjT_19.112c
bhairave mathanāsakte KubjT_3.30a
bhairavovāca kalyāṇi KubjT_19.59c
bhairavo 'ham iti devi KubjT_8.68c
bhairavo hasitānanaḥ KubjT_19.106b
bhairavo 'haṃ mahāprabhuḥ KubjT_23.147d
bhairavyāś ca mahātmanaḥ KubjT_17.108b
bhogaś cāsya hi nādānte KubjT_13.86a
bhogāḍhyā bhogapāragā KubjT_21.96d
bhogānte tat padaṃ punaḥ KubjT_15.45d
bhogā bhogavatī mahā KubjT_21.96b
bhauktikaṃ kevalaṃ devi KubjT_18.28c
bhauktikaṃ bindunā yutam KubjT_18.23b
bhaumyā bhīmā mahābalā KubjT_24.85b
bhramaṇi bhrāmaṇī gauri KubjT_24.130a
bhramate kāmarūpiṇaḥ KubjT_12.52d
bhramate cakravat pātaḥ KubjT_10.86a
bhraṣṭajñānaprakāśakaḥ KubjT_2.31b
bhraṣṭatvaṃ yoginīkule KubjT_23.72b
bhraṣṭanaṣṭakulaṃ tyajya KubjT_10.151a
bhraṣṭasiddhiṃ na yāsyati KubjT_23.72d
bhraṣṭā tvaṃ na palāyitā KubjT_2.53d
bhraṣṭo duḥkhī sa sarvataḥ KubjT_25.198d
bhraṣṭo 'haṃ samayojjhitaḥ KubjT_23.142b
bhrājate yonimaṇḍalam KubjT_8.56d
bhrātṝṇāṃ bhrātṛputrāś ca KubjT_3.122a
bhrāntacittaḥ sureśvaraḥ KubjT_1.78d
bhrāntaṃ cātra jagattrayam KubjT_8.62d
bhrāntijñānaṃ vinaśyati KubjT_10.82d
bhrāntirūpaṃ jagasya ca KubjT_25.25b
bhrāntis teṣāṃ pade pade KubjT_25.25d
bhrāmaṇiyugmam etad dhi KubjT_5.25c
bhrāmaṇī madhyataḥ pūjyā KubjT_24.80c
bhrāmaṇī śaktiśūlena KubjT_24.129c
bhrāmayeta jagat sarvaṃ KubjT_15.33c
bhrāmayet ṣoḍaśavāraṃ KubjT_23.77c
bhrāmitāhaṃ kriyādibhiḥ KubjT_11.1b
bhrūmadhyagatam ātmānaṃ KubjT_19.78c
makarodayavelāyāṃ KubjT_23.80a
makārasya imā devyo KubjT_21.89c
makāraṃ śivatattvaṃ ca KubjT_25.0*6a
makāre kāraṇāḥ pañca KubjT_25.0*8a
makāre tu śivaṃ vidyād KubjT_25.0*7a
makāre ' nāma yo devo KubjT_25.0*5a
makāre nit yam ātmānaṃ KubjT_25.0*4a
makāre mātaraḥ sarvā KubjT_25.0*3a
makārokāra-m-eva ca KubjT_11.11b
maccharīrasamudbhavam KubjT_2.102b
maccharīrāṅgasambhūtaṃ KubjT_2.105a
maccharīre samutpannā KubjT_22.6c
ma-cha-madhyagatoddharet KubjT_4.90b
majjabījāśinī yogī KubjT_15.77a
majjāsthisnāyumāṃsasthā KubjT_17.93a
mañjiṣṭhāṃ medinīṃ paśyej KubjT_23.29c
maṇikubjaṃ paraṃ cānyaṃ KubjT_17.49c
maṇidvādaśabhiḥ khilam KubjT_12.39d
maṇipūrakadevasya KubjT_11.32c
maṇipūraka nābhisthaṃ KubjT_11.35a
maṇipūraka pādasthaṃ KubjT_12.42a
maṇipūrakamālāyāṃ KubjT_11.20c
maṇipūraka vijñeyaṃ KubjT_11.36c
maṇipūraka śabdasthaṃ KubjT_11.17c
maṇipūragṛhāntasthā KubjT_15.66a
maṇipūrapurāntasthā KubjT_15.53a
maṇipūraṃ yathā sthitam KubjT_12.30b
maṇibandhau tu saṃhatau KubjT_6.54b
maṇibhedaṃ pūrayantī KubjT_10.45c
maṇibhedāntarālena KubjT_10.44c
maṇimālā varānane KubjT_5.115b
maṇirūpā1pakhañjikā KubjT_17.30d
maṇivad dyotayantaṃ tu KubjT_12.37a
maṇḍalaṃ kāmadaṃ smṛtam KubjT_16.64b
maṇḍalaṃ khecarātmakam KubjT_16.37b
maṇḍalaṃ tena kīrtitam KubjT_25.0*2d
maṇḍalaṃ tena kīrtitam KubjT_25.0*4d
maṇḍalaṃ tena kīrtitam KubjT_25.0*5d
maṇḍalaṃ tena cocyate KubjT_25.0*3d
maṇḍalaṃ na tadojjhitam KubjT_16.57d
maṇḍalaṃ mantravidyāś ca KubjT_11.21a
maṇḍalaṃ merupūrvakam KubjT_16.77d
maṇḍalaṃ vaḍavāmukham KubjT_16.67d
maṇḍalaṃ vārinirmitam KubjT_25.0*18b
maṇḍalaṃ vyāpakaṃ tataḥ KubjT_25.0*11d
maṇḍalākārasaṃsthitam KubjT_25.148d
maṇḍalādiprapūjanam KubjT_19.101b
maṇḍalādhipatiḥ smṛtaḥ KubjT_9.27b
maṇḍalānāṃ kuleśvarī KubjT_16.84b
maṇḍalānāṃ catuṣṭayam KubjT_24.110d
maṇḍalānāṃ tadādimam KubjT_16.39b
maṇḍalānāṃ patīśvarāḥ KubjT_16.80d
maṇḍalānāṃ pṛthak pūjā KubjT_16.70a
maṇḍalānāṃ vidhānaṃ tu KubjT_25.0*1a
maṇḍalānāṃ sahasreṇa KubjT_3.133a
maṇḍalāni hy anekadhā KubjT_16.38d
maṇḍalāntargataṃ pūjya KubjT_16.64a
maṇḍalāntargatā devī KubjT_16.89a
maṇḍalānte tu ṣaṭkoṇaṃ KubjT_23.132c
maṇḍalābhyadhiko yataḥ KubjT_25.0*12b
maṇḍalābhyāsayogena KubjT_16.102a
maṇḍalīkaiḥ prapūjyate KubjT_25.56b
maṇḍalīśakulākulam KubjT_14.1b
maṇḍalīśo daśāvasthaḥ KubjT_16.101c
maṇḍale ekapāde tu KubjT_21.44a
maṇḍale maṇḍale tu tam KubjT_16.40b
maṇḍalaiś caikaviṃśābhir KubjT_16.79a
maṇḍalottaradigbhāge KubjT_19.110a
maṇḍalodbhṛtadīpyantaṃ KubjT_16.67c
maṇḍalo[ d]bhṛtadehā sā KubjT_16.42a
maṇḍalodbhṛtadehā sā KubjT_16.83c
maṇḍalodbhṛtadehā sā KubjT_16.88c
maṇḍalodbhṛtavigrahā KubjT_16.86d
maṇḍalodbhṛtavigrahā KubjT_17.12b
maṇḍalopari maṇḍalam KubjT_19.114b
maṇḍaloparisaṃsthitā KubjT_16.88d
maṇḍitaṃ mukhamaṇḍalam KubjT_16.48d
mataṃ divyaṃ mayā tava KubjT_25.215b
mattulyānugṛhītvā tu KubjT_2.12c
mattejasaḥ pratāpena KubjT_2.53c
matpradattaṃ marīcayaḥ KubjT_23.143d
matsakāśāt punas tubhyaṃ KubjT_2.13c
matsamīpe vyavasthitam KubjT_2.106b
matsamo dhāraṇād devi KubjT_9.70a
matsyaghātaṃ tu lubdhakam KubjT_5.66b
mathanaṃ kāmarūpake KubjT_24.83d
mathanaṃ tatra kārayet KubjT_12.60b
mathanaṃ hy etad ākhyātam KubjT_12.61c
mathanaṃ hy etad evoktam KubjT_12.65a
mathanāc chivaśaktyos tu KubjT_12.64a
mathanād bhagaliṅgābhyāṃ KubjT_12.63c
madavāhā mahābalā KubjT_21.65d
madavibhrāntalocanām KubjT_6.41d
madavibhrāntalocanāḥ KubjT_25.58d
madā gajamadā nāma KubjT_21.87c
madālasānandabhṛtekṣaṇekṣitaḥ KubjT_3.17a
madirānandacetasaḥ KubjT_25.169b
madirānandacetasaḥ KubjT_25.170b
madirānandananditām KubjT_6.42b
madirā yā parā śakti KubjT_25.169c
madotkaṭā madakṣobhā KubjT_21.65c
madonmattā madākulā KubjT_21.87b
madbhaktāḥ kṛtaniścayāḥ KubjT_5.71d
madyamāṃsaṃ samācaret KubjT_12.18d
madrūpaguṇacetasaḥ KubjT_12.76b
madrūpaṃ guruṇoditam KubjT_3.80b
madvīryaḥ pārado yadvat KubjT_3.92a
madhyakoṭigataṃ nyaset KubjT_18.95b
madhyataḥ kubjanāmā tu KubjT_24.103a
madhyataḥ sarvajantuṣu KubjT_25.68d
madhyadakṣiṇavāmataḥ KubjT_13.42d
madhyadeśasthitaṃ tac ca KubjT_2.106a
madhyadeśāntarastho 'sau KubjT_11.107c
madhyadeśe tu randhrasthaṃ KubjT_11.50c
madhyanābhigate cakre KubjT_12.51a
madhyapīṭhasya pūrveṇa KubjT_11.67c
madhyamanthānayogena KubjT_12.62a
madhyamanthānayogena KubjT_14.23c
madhyamasya tataḥ paścād KubjT_12.20a
madhyamaṃ bilasādhanam KubjT_18.127d
madhyamāṅghryāṅgulīgatā KubjT_17.71b
madhyamāditrimadhyasthaṃ KubjT_8.53c
madhyamādiṣv avasthaitāḥ KubjT_11.114c
madhyamā nāma tenātra KubjT_6.102c
madhyamāṃ cottamāṃ ca yām KubjT_19.103b
madhyame rajasā yuktaṃ KubjT_11.112c
madhyamau ūrdhvadiṅmukhau KubjT_6.52d
madhyasaṃsthaṃ prapūjayet KubjT_24.78d
madhyasūtrapravāhini KubjT_24.124b
madhyasthaṃ vyaktikāraṇam KubjT_20.17d
madhyasthānantavarcasaḥ KubjT_14.76b
madhyasthā pararūpiṇī KubjT_17.12d
madhyāntaṃ varjayet priye KubjT_20.54b
madhyāhne samupasthite KubjT_19.42b
madhye ātmā sadā tiṣṭhet KubjT_12.58a
madhye oṃkāramadhyagam KubjT_9.79b
madhye kiñcin na vidyate KubjT_13.80d
madhye garbhodamaṇḍale KubjT_21.86b
madhye cittaṃ samādāya KubjT_12.60a
madhye chidraṃ candramasi KubjT_23.21a
madhye tasya yadā chidraṃ KubjT_19.83c
madhye tu kalaśaṃ sthāpya KubjT_22.58c
madhye tu kalaśaṃ sthāpya KubjT_22.58c
madhye devaḥ sadāśivaḥ KubjT_11.102b
madhye nābhir iti proktas KubjT_12.59a
madhye pravartate nit yam KubjT_6.101c
madhye yakāralopasya KubjT_23.153a
madhye liṅgasya lakṣayet KubjT_20.50b
madhye vidyāpadaṃ dadet KubjT_5.77d
mananatrāṇadharmiṇaḥ KubjT_4.16b
manaś conmanakārikāḥ KubjT_14.80d
manasā pūjayet tasthā KubjT_9.7a
manasā smṛtamātreṇa KubjT_8.75c
manaḥ kūpaṃ samuddiṣṭaṃ KubjT_25.67c
manaḥkoṣṭhagataḥ prabhuḥ KubjT_25.71d
manaḥprītir maneśvarī KubjT_14.79d
manātīto bhaved devi KubjT_6.21a
ma nitambaṃ mahākālī KubjT_17.106c
manīśānāṃ piśācavat KubjT_15.34d
manojanapadākīrṇam KubjT_15.62a
manojavā mano'dhyakṣā KubjT_14.79a
mano'nugā ca sukṛtā KubjT_25.173a
manonmanī manaḥkṣobhā KubjT_21.87a
manonmanena samanaṃ KubjT_11.75a
manonmanyādisambhavā KubjT_14.78d
manonmanyā samāyuktā KubjT_14.80a
manonmanyordhvasaṃsthitam KubjT_11.73d
mano buddhis tathā garvaḥ KubjT_10.79a
manoramyam anopamam KubjT_2.27b
manorasādhipatyasthā KubjT_15.63c
manovegaḥ prajāyate KubjT_12.45b
manovegā ca cañcalā KubjT_21.92b
manoharā rūpiṇī devī KubjT_21.21a
manohārī manohlādī KubjT_14.79c
mantavyam anvayānvitaiḥ KubjT_25.194b
mantavyaṃ sādhakendreṇa KubjT_25.121a
mantrakoṭiśatair api KubjT_9.28b
mantrakoṭiśatair api KubjT_9.83b
mantragarbhā mahādevī KubjT_22.17c
mantracaitanyabṛṃhaṇam KubjT_21.3b
mantracaitanyayogena KubjT_21.3c
mantracchidrasamanvitam KubjT_16.1d
mantratattvakalātmakam KubjT_15.44d
mantratantrakriyāyogam KubjT_3.123c
mantratantrakriyāyogāḥ KubjT_1.41c
mantratantreṇa yogena KubjT_3.39a
mantratantrais tvayā deva KubjT_11.1a
mantradehā maheśvarī KubjT_17.81d
mantradhyānatapopāyaiś KubjT_3.79a
mantranyāse kṛte devi KubjT_5.116c
mantranyāse kṛte hy ātmā KubjT_5.117c
mantramāyātmakaṃ mahat KubjT_7.16d
mantramudrāgaṇo hy atra KubjT_7.13a
mantramūrtikuleśānam KubjT_13.33c
mantram etat surārcitam KubjT_20.40b
mantrayuktena tat priye KubjT_13.85b
mantrarājam anusmaret KubjT_8.51d
mantrarājeti kathyate KubjT_9.26d
mantravidyāṅgasambhūtāḥ KubjT_14.86c
mantravidyā padaḥ purā KubjT_16.34d
mantrasannaddhadehas tu KubjT_8.78a
mantrasaṃsmaraṇāc chuciḥ KubjT_8.79b
mantrasāraṃ varārohe KubjT_22.14a
mantrasiddhikarī devī KubjT_17.29a
mantrasthāpitaliṅgāni KubjT_20.36a
mantraṃ caiva tathātmānam KubjT_7.83a
mantraṃ tryakṣaram uttamam KubjT_8.76b
mantraṃ bhūrje samālikhet KubjT_9.51b
mantrākāśe parāparaḥ KubjT_25.26b
mantrācāravilupto 'pi KubjT_22.50a
mantrācāravilupto 'pi KubjT_22.50a
mantrāṇām amitaujasām KubjT_4.65d
mantrāṇām amitaujasām KubjT_4.107b
mantrāṇāṃ dīpakaṃ devi KubjT_5.41a
mantrāṇāṃ nirṇayaṃ prati KubjT_4.2b
mantrāṇāṃ nirṇayaṃ sphuṭam KubjT_4.30b
mantrāṇāṃ parikīrtitam KubjT_25.0*7d
mantrāṇāṃ bodhanī parā KubjT_25.138b
mantrāṇāṃ ṣaḍvidhā gatiḥ KubjT_4.40b
mantrāṇāṃ sādhane hitā KubjT_10.70d
mantrādhvānagatā yogī KubjT_15.71c
mantrādhvā-s-tu vibhūṣitā KubjT_15.69d
mantrānte nādagocare KubjT_5.93b
mantrānte vīranāyike KubjT_4.42d
mantrā yasmād vinirgatāḥ KubjT_9.78d
mantrārādhanaśīlaś ca KubjT_22.64c
mantrāveśasya cihnedaṃ KubjT_10.87c
mantrāveśa[ ṃ ] saraudrajam KubjT_10.99b
mantrāś caiva na saṃśayaḥ KubjT_25.34d
mantreṇa chāditaṃ nāma KubjT_9.52c
mantredaṃ pārameśvaram KubjT_8.15b
mantro jñeyas tu niṣkalaḥ KubjT_4.62d
mantro jñeyas tu suvrate KubjT_4.61d
mantroddhāraṃ varānane/ KubjT_4.75b
mantro bhāvair dvibhir yutaḥ KubjT_4.60b
manthānastho bhavet tada KubjT_3.30d
manthāne yojito bhadre KubjT_24.144a
mandatārayutena tu KubjT_24.162d
mandatvaṃ sampravartate KubjT_12.13b
mandabuddhyālpacetasā KubjT_6.3b
mandaṃ mandaṃ pravartate KubjT_3.90b
manvantarasakalpakam KubjT_23.9d
manvantarādikāṣṭhādau KubjT_23.4c
mama tulyaḥ kujāmbike KubjT_3.105b
mama tulyās tu kurvanti KubjT_20.55c
mama pādāgrataḥ sthitaḥ KubjT_24.146d
mama vīryaprasūtās te KubjT_3.93a
mama hāniḥ kujāmbike KubjT_2.9d
mama hṛdayaniḥsṛtaḥ KubjT_22.9b
mamāgre vividhaṃ kṛtam KubjT_2.89d
mamāgre śokavāhinī KubjT_2.88b
mamāṅgasambhavair bījais KubjT_1.75c
mamājñāṅgasamudbhavāḥ KubjT_3.100b
mamāpi devi duṣprekṣyaṃ KubjT_11.62a
mamecchā tu punaḥ priye KubjT_12.73d
mayā utpāditā priye KubjT_1.74b
mayā te samudāhṛtā KubjT_6.22d
mayā dattāṃ svakāṃ tanum KubjT_23.142d
mayānekavidhānataḥ KubjT_3.85b
mayāpi dhāritā hy eṣā KubjT_9.70c
marudeśasamanvitam KubjT_21.13b
marudeśādhipo mahān KubjT_21.95b
marunmātryo 'ṣṭa kīrtitāḥ KubjT_15.20d
martyajān khecarān yakṣān KubjT_13.17c
martyalokam upāgatam KubjT_3.91b
martyalokam upāgatāḥ KubjT_14.51b
martyalokaṃ samāsādya KubjT_3.58a
martyalokāditaḥ kṛtvā KubjT_13.19c
martyaloke 'thavā patiḥ KubjT_7.88b
martyaṃ caivāṣṭakānvitam KubjT_18.69d
mardayed dārikānanām KubjT_10.15d
marma-m-ekaikabhedini KubjT_24.118d
malakāyaprapūrṇasya KubjT_3.90a
malāṅgī śiśunāśanī KubjT_21.83b
malīmaso 'tha śuklo vā KubjT_25.32c
ma-ṣa-madhyagataṃ gṛhya KubjT_4.98a
ma-ṣa-madhyagataṃ gṛhya KubjT_7.59c
mastakāntaṃ vicintayet KubjT_7.107b
mastake saṃvyavasthitam KubjT_11.90d
mahataḥ kulavṛkṣasya KubjT_16.65a
mahatārtinikṛntanīm KubjT_22.43d
mahat pīṭhaṃ tavādhvaram KubjT_2.90b
mahadanyāyasamprāpto KubjT_3.115c
maharlokaṃ tu golakam KubjT_14.20d
mahākarṇasamanvitām KubjT_22.46b
mahākarṇasamanvitām KubjT_22.46b
mahākalpe caturthe tu KubjT_20.8a
mahākāla mukhāgrataḥ KubjT_13.7d
mahākālaś ca vālākhyo KubjT_10.126c
mahākālasamopetāṃ KubjT_22.27c
mahākālaṃ tataḥ punaḥ KubjT_18.13d
mahākālaṃ tu kevalam KubjT_18.11d
mahākālaṃ tṛtīyakam KubjT_13.69b
mahākālaṃ punaḥ paścād KubjT_18.15a
mahākālī tu kevalā KubjT_24.46b
mahākālī tu kopasthā KubjT_20.63c
mahākālī nitambagā KubjT_24.23b
mahākālī subhīṣaṇā KubjT_21.27b
mahākālīsvarūpeṇa KubjT_24.40c
mahākālaikavīraś ca KubjT_2.44c
mahākālo makāras tu KubjT_24.6c
mahākālordhvataḥ sthitaḥ KubjT_12.82d
mahākālyā samāhitam KubjT_24.41d
mahākuṇḍalinī nitye KubjT_24.115c
mahākṛtyā sudāruṇā KubjT_10.24b
mahākrodhasamudbhavā KubjT_22.6d
mahākrodhasamopetāṃ KubjT_22.45a
mahākrodhasya bhairavi KubjT_22.13d
mahāgranthipade sthitā KubjT_19.17b
mahāgrāsī kṛtāntikā KubjT_21.63b
mahāghaṇṭasamopetāṃ KubjT_22.23c
mahāghaṇṭā sughaṇṭikā KubjT_21.29b
mahāghoṣātighoṣikā KubjT_21.28d
mahājaṅghasamanvitām KubjT_22.33b
mahājihvas tu vikramaḥ KubjT_21.16d
mahājvālā tathaiva ca KubjT_21.94b
mahājvālārcivartulam KubjT_22.5b
mahājvālālisandīptaṃ KubjT_2.50c
mahājvālāvatī prabhā KubjT_21.39d
mahājvālāvalīṭopaṃ KubjT_2.51a
mahādarpavaśād bhraṣṭā KubjT_3.11a
mahādaṃṣṭras tu vikhyātaḥ KubjT_21.60c
mahādaṃṣṭrātirauravā KubjT_21.102b
mahādivyo dadhīciś ca KubjT_21.17c
mahādhaṃṣṭraḥ karālīśaḥ KubjT_21.18a
mahādhvāṅkṣo mahānandī KubjT_21.18c
mahānandakaraṃ vākyaṃ KubjT_11.3a
mahānandapuraṃ tathā KubjT_18.92d
mahānandamahāviṣṭā KubjT_17.19c
mahānandavidhāyini KubjT_1.44b
mahānandaḥ ṣaḍ evaite KubjT_2.61c
mahānandā śubhaṅkarī KubjT_21.85b
mahānandā sunandā ca KubjT_2.77a
mahān api na sidhyati KubjT_9.29b
mahāntakalpamadhyasthāḥ KubjT_15.19c
mahāntārīti sā proktā KubjT_19.18c
mahāntārī tṛtīyakā KubjT_24.100d
mahāntārī mahadbhutā KubjT_17.51d
mahāntārī mahābalā KubjT_19.24b
mahāntārī sa eva hi KubjT_17.22b
mahānte rajakī ume KubjT_25.162d
mahāpātakanāśanaḥ KubjT_8.90b
mahāpāpaiḥ sudāruṇaiḥ KubjT_9.17b
mahāpiśitadhūpais tu KubjT_24.109a
mahāpīṭhoparisthitam KubjT_11.59b
mahāpracaṇḍadaṇḍaughaiḥ KubjT_11.68c
mahāpretasamopetāṃ KubjT_22.26c
mahābalaparākramaḥ KubjT_21.95d
mahābalaparākramaḥ KubjT_21.114b
mahābalasamopetāṃ KubjT_22.24c
mahābhaye samutpanne KubjT_10.26a
mahābhaye samutpanne KubjT_22.54c
mahābhaye samutpanne KubjT_22.54c
mahābhṛgur jayo nāma KubjT_21.16c
mahābhairavadhāritā KubjT_9.63b
mahābhairavam abravīt KubjT_22.14d
mahābhogā ca rauravā KubjT_21.103d
mahābhogātibhogā ca KubjT_21.96c
mahāmāyāntakāvadhim KubjT_19.33d
mahāmāyā parāparā KubjT_22.17b
mahāmāyā balotkaṭāḥ KubjT_21.44b
mahāmāyārṇavaṃ ghoraṃ KubjT_19.18a
mahāmāyāvinā yogī KubjT_19.34c
mahāmukhyai sahaḥ śire KubjT_18.37Cd
mahāmudreti vikhyātā KubjT_8.16c
mahāmerusamopetāṃ KubjT_22.43c
mahāyānena sundari KubjT_7.84b
mahāyogavilāsā tu KubjT_6.44a
mahāyogī mahāsiddhaḥ KubjT_8.17c
mahāraktavanāntasthas KubjT_15.31a
mahāvaktrārjuno bhīmo KubjT_2.97a
mahāvastuprabodhake KubjT_22.3b
mahāvṛkṣavaṭo yasya KubjT_16.105c
mahāvegā kṣaṇāpahā KubjT_21.88b
mahāvegātivegagā KubjT_21.56d
mahāvegā suvegā ca KubjT_21.88a
mahāvyūhasamanvite KubjT_24.129d
mahāśaktiḥ kṣāntiśīlā KubjT_21.71c
mahāśaṅkhārghapātreṇa KubjT_24.110a
mahāścaryakaraṃ param KubjT_11.3b
mahāsaṃsāra-m-ambhodhes KubjT_17.20a
mahāsenas tataḥ paraḥ KubjT_10.122b
mahāsenaṃ tataḥ punaḥ KubjT_18.20b
mahāsenāhataṃ devi KubjT_18.10c
mahāstraughasamāvṛtā KubjT_15.76d
mahāhave mahādevi KubjT_9.65c
mahimeśānadevasya KubjT_15.25a
mahocchuṣmavanāntagam KubjT_2.103b
mahocchuṣmavanāntasthā KubjT_2.83a
mahocchuṣmahradaṃ yatra KubjT_2.83c
mahocchuṣmāsamanvitaḥ KubjT_15.30d
mahocchuṣme mahāśānte KubjT_24.139c
mahocchuṣmopaśobhitam KubjT_20.9d
mahotkaṭā virūpākṣī KubjT_9.5a
mahotkaṭā virūpākṣī KubjT_16.10c
mahotkaṭā virūpākṣī KubjT_24.86a
mahodadhitaṭe tathā KubjT_25.47d
māgadhaṃ saindhavaṃ vāpi KubjT_5.67a
mātaṅgakulasambhavam KubjT_2.102d
mātaṅgadvīpam uttamam KubjT_20.4b
mātaṅgamadagāminyo KubjT_25.59a
mātaṅgamlecchajātyutthaṃ KubjT_10.139c
mātaṅgānāṃ kulotpanne KubjT_2.112a
mātaṅginīkulāntastham KubjT_2.104a
mātaṅgī kathitā dūtī KubjT_25.164c
mātaṅgī ca tatocyate KubjT_25.163d
mātaṅgī ca pulindā ca KubjT_24.102c
mātaṅgī cāgrajanmikā KubjT_25.153d
mātaṅgo bāhuko vīro KubjT_2.109c
mātarāṇāṃ varārohe KubjT_20.25c
mātā duhitā bhaginī KubjT_25.153a
mātā vīrāvalī devī KubjT_2.2c
mātṛbhir guhyakaiś caiva KubjT_9.72a
mātṛhā pitṛhā caiva KubjT_22.49a
mātṛhā pitṛhā caiva KubjT_22.49a
mātṝṇāṃ nāmavarjitam KubjT_5.32b
mātṝṇāṃ vacanaṃ śubham KubjT_5.12b
mātṝṇāṃ sammato bhavet KubjT_22.48d
mātṝṇāṃ sammato bhavet KubjT_22.48d
māteyaṃ samayātmikā KubjT_7.27b
māteva saṃsthitā śaktir KubjT_25.158a
mātrayābhyadhike lābhaṃ KubjT_23.74c
mātrātrayam udāhṛtam KubjT_8.58b
mātrādvādaśabheditam KubjT_23.154d
mātrābindususampannān KubjT_23.66a
mātrāyogena deveśi KubjT_6.36a
mātrāhīne bhaved vyādhir KubjT_23.75c
mādisāntā tṛtīyā tu KubjT_18.44c
mānabhūtaṃ guror mukhāt KubjT_23.6b
mānasaṃ samprapūjayet KubjT_24.90d
mānasī mananāyikā KubjT_14.79b
mānaso manavarjitaḥ KubjT_6.18d
mānaso yogahetvarthe KubjT_6.20c
māntraṃ dvādaśa kīrtitāḥ KubjT_10.69d
māntraṃ raudraṃ ca śāmbhavam KubjT_10.68b
māyayācchādayitvā tu KubjT_9.53a
māyayā bhṛtacittas tu KubjT_12.12a
māyākālakalākīrṇam KubjT_11.29a
māyājālaprasārike KubjT_2.54b
māyātīto nirāmayaḥ KubjT_5.90b
māyātrailokyarūpeti KubjT_5.22a
māyādevī i jihvā tu KubjT_17.98c
māyā devī i jihvā tu KubjT_24.30a
māyānirodhimadhyastham KubjT_18.96a
māyāpuryāṃ tu kampinīm KubjT_22.44d
māyāyantrapravāhini KubjT_24.130b
māyāyantrodare cānyā KubjT_11.21c
māyārūpadharo mantrī KubjT_10.3c
māyārūpā tu kuṇḍalī KubjT_25.130d
māyārūpā tu bodhanī KubjT_25.181b
māyārūpeṇa bhairava KubjT_4.6b
māyāvadhis tu kūpādau KubjT_19.3c
māyā śaktis tataś cordhve KubjT_17.76c
māyā śambhuś ca puruṣaṃ KubjT_12.85c
māyāśāmbhavasaṃsthānaṃ KubjT_13.2a
mā yudhyaivaṃ vimohitāḥ KubjT_20.76d
māyaiva guṇakṛd bhavet KubjT_19.34d
māyaiva sā ṣaḍadhvasya KubjT_11.77a
māraṇidvitayaṃ caiva KubjT_5.27a
māraṇe tāṃ praśasyeta KubjT_5.125c
mārayeṭ ṭālayec chailān KubjT_17.38c
mārayed yasya kruddho 'sau KubjT_13.22c
mārgaśīrṣasya māsasya KubjT_23.64a
mārgaṃ paśyati sarvathā KubjT_25.22b
mārgo 'yaṃ kathito 'khilam KubjT_14.57d
mārgo 'yaṃ hy avicārakaḥ KubjT_8.30b
mārjanīśūrpavātaṃ vā KubjT_25.114a
mālayitvā jagat sthitā KubjT_6.84b
mālayitvā sthitā yena KubjT_4.108a
mālāgrathanam etad dhi KubjT_4.43a
mālā pañcāśikā proktā KubjT_5.112c
mālā śivā tathā durgā KubjT_2.58a
mālāṃ paśyati yogavit KubjT_19.82d
mālāṃ pasyati yogavit KubjT_19.81d
mālikā śirasi sthitā KubjT_17.94d
mālinī dvādaśair bhedaiḥ KubjT_5.80c
mālinī vidyayā sārdhaṃ KubjT_24.82a
mālinī vyomasaṃsthā ca KubjT_19.87c
mālinī śabdarāśiś ca KubjT_4.33c
mālinī śabdarāśiś ca KubjT_17.82a
mālinī sarvakāmadā KubjT_4.107d
mālinī sā udāhṛtā KubjT_5.99d
mālinī siddhadehā sā KubjT_17.80a
mālinyāṅgasamanvitam KubjT_24.57d
mālinyārdhaśatānvitam KubjT_17.110b
mālinyā saha saṃyutā KubjT_22.9d
mālinyās tadgraho hy eṣa KubjT_24.35c
mālinyāṃ śṛṇu sāmpratam KubjT_24.20d
māleyaṃ vaḍavānalī KubjT_16.107d
mā śaṅkā mā vilambaya KubjT_2.15d
māsamāsāditaḥ kramāt KubjT_12.38d
māsamāsāvadhī 'kaikam KubjT_13.10c
māsam ekaṃ yadābhyaset KubjT_12.42d
māsam ekaṃ yadābhyastaṃ KubjT_4.27a
māsam ekaṃ sa jīvati KubjT_23.30d
māsā-ṛtvayanāvadhim KubjT_23.9b
māsād ūrdhvaṃ na jīvati KubjT_23.39d
māse caikādaśe tathā KubjT_23.21d
māse vā tv ayane 'pi vā KubjT_19.51b
māsaikaṃ tridinojjhitam KubjT_23.18d
māsaikaṃ vāyusāmīpye KubjT_23.48a
māhātmyaṃ gopitaṃ hy asyāḥ KubjT_10.37c
māhātmyaṃ tatra tasya vai KubjT_10.48d
māhendraguṇaśālinaḥ KubjT_10.3d
māheśī kādinā pūjyā KubjT_24.72a
māheśyālaṅkṛtās tu te KubjT_20.61b
māheśvarī dvitīyakam KubjT_5.14b
māṃ tvaṃ kathaṃ na jānāsi KubjT_1.73c
māṃsakhaṇḍaiḥ prapūjyeta KubjT_23.134a
māṃsaśoṇitasurāsavapriye navamaṃ daśamaṃ tu hasadvayam KubjT_5.20/b
māṃsādapiśunatvena hy KubjT_11.103c
māṃsāhārasvarūpasya KubjT_10.34c
māṃsāhārā ca lampaṭā KubjT_15.68d
mitratvena tadā dada KubjT_2.19d
mitrādau guravāvadhim KubjT_24.82d
mitrānandaḥ patis tava KubjT_2.47b
mitreśānasamāyuktā KubjT_17.54a
mitreśāno manaḥpure KubjT_14.49d
mithunasthe divākare KubjT_24.151d
mithyā kiṃ deva bhāṣitam KubjT_4.5d
miśrā jñātuṃ na śakyate KubjT_25.102b
miśrāś cānye 'pi ye smṛtāḥ KubjT_5.125b
mīlanonmīlanāni ca KubjT_4.22d
muktakaḥ śatabhedena KubjT_5.106a
muktāphalanibhākāraṃ KubjT_11.47a
muktāvalī tathā cānyā KubjT_2.95c
muktidaṃ vyādhināśanam KubjT_9.84b
muktisthānaṃ gamiṣyati KubjT_9.36d
muktiṃ yāti surādhipe KubjT_9.69d
mukham āhavanīyaṃ syāt KubjT_8.86a
mukhahīnā na sidhyanti KubjT_8.85c
mukhaṃ nāsā śrutīkṣaṇau KubjT_23.113d
mukhe caiva tathaiva hi KubjT_15.57b
mukhe 'naṅgāṃ tato dugdhvā KubjT_9.81a
mukhena mukham ālagnaṃ hy KubjT_13.13c
mukhena vātha kartavyaṃ KubjT_10.132c
mukheṣu ca mukhaṃ devi KubjT_9.23c
mukhe hastaṃ pradattvā tu KubjT_3.64c
mucyate sarvarogaiś ca KubjT_22.62c
mu cy ante tāny avaśyataḥ KubjT_13.90b
mudgareṇa tu bhedanam KubjT_6.64d
mudrayā cordhvadīpitam KubjT_8.54d
mudrākhyāḥ śaktayaḥ smṛtāḥ KubjT_6.81b
mudrā granthiś caturvidhā KubjT_11.21b
mudrācatuṣṭayopetaṃ KubjT_14.8c
mudrāṇāṃ lakṣaṇaṃ devi KubjT_6.50a
mudrā tu sūcitā nātha KubjT_6.25a
mudrādhāragatā devī KubjT_7.15c
mudrāpaṭṭiśadhāriṇīm KubjT_22.31b
mudrābandham ataḥ śṛṇu KubjT_7.81b
mudrābandhaṃ tu kārayet KubjT_6.36b
mudrābandhe varānane KubjT_6.99b
mudrā mantraṃ tathā bhāṣā KubjT_4.20a
mudrārājeti mahatāṃ KubjT_9.27a
mudrālakuṭadhāriṇīm KubjT_22.35b
mudrālakuṭadhāriṇyāṃ KubjT_22.41c
mudrā śaktir iti khyātā KubjT_6.76a
mudrā sarveṣu cottamā KubjT_6.104b
mudrāsphoṭaṃ śilācchedaṃ KubjT_17.36a
mudritaṃ gopitaṃ proktaṃ KubjT_6.77a
mudritaṃ drāvayiṣyati KubjT_6.76b
mudritāḥ parameśvari KubjT_6.85d
mudreśapadasambhavāḥ KubjT_14.87d
mudreśaṃ diṅmaheśvaram KubjT_14.70d
muṣalatve sthito nādo KubjT_25.141c
muṣalākhyaṃ sadāśivam KubjT_25.142b
muṣalānyakriyānvitam KubjT_10.140b
muṣalāyudhahastāṃ tu KubjT_22.33a
muṣalau dantidantagau KubjT_20.74b
muṣitvā yaḥ palāyate KubjT_3.61b
muṣṭibhyāṃ pīḍayet skandhau KubjT_23.116c
muhūrtaṃ jīvate so vai KubjT_23.39a
mūkatvaṃ janayanti vai KubjT_3.60b
mūrtitrayasamopetāṃ KubjT_6.39c
mūrdhnaḥ pādatalaṃ yāvat KubjT_9.32a
mūrdhni pātān mriyed dhruvam KubjT_19.52d
mūrdhni vaktrākṣiṇau karṇau KubjT_17.87a
mūlacchinne yathā vṛkṣe KubjT_3.48c
mūlameḍhre yadābhyaset KubjT_12.51b
mūlasaṃjñā varānane KubjT_4.55d
mūlaṃ śaktiḥ smṛtā kubjī KubjT_4.53c
mūlāt parṇalatāśākhā[s] KubjT_14.26c
mūṣakaś cātha vāpi vā KubjT_5.50b
mṛgajambūka ṛkṣayoḥ KubjT_5.48b
mṛgatṛṣṇeva cāpalam KubjT_11.47d
mṛgā ca śaśirekhā ca KubjT_21.48a
mṛṇālatanturūpiṇi KubjT_24.121b
mṛtakotthāpanaṃ śīghraṃ KubjT_17.42a
mṛtakotthāpanādikam KubjT_7.91b
mṛtadehopamaṃ priye KubjT_21.5b
mṛtasya copacāreṇa KubjT_4.12c
'mṛtaṃ muñcanti bhāvitāḥ KubjT_14.66b
mṛtyujid bhavate kṣaṇāt KubjT_23.172b
mṛtyuñjayena yogena KubjT_23.81a
mṛtyunāśaṃ purakṣobhaṃ KubjT_17.34c
mṛtyum ātmani vindati KubjT_23.19d
mṛtyur evābhijāyate KubjT_19.80d
mṛtyur yena sukheneha KubjT_25.185c
mṛtyus tasya varārohe KubjT_19.84a
mṛtyuhantā virūpākṣī KubjT_14.91c
mṛtyuṃ tasya vijānīyān KubjT_23.21c
mṛtyuḥ syād akṣaraṃ vinā KubjT_23.75d
mṛṣāvādyapravādakaḥ KubjT_3.66b
mekhaleyaṃ nyased devi KubjT_18.52c
meghavarṇādito gaṇāḥ KubjT_2.60d
meghaśabdaṃ tu cāṣṭamam KubjT_11.24b
meḍhram-ādhāramadhyagam KubjT_6.112b
me na ṇa ña ṅa pañcamaṃ hrauṃ hrīṃ hrāṃ ṣaṣṭhamaṃ padam KubjT_7.22/a
merūrdhvavalaye sthitaḥ KubjT_21.108d
melakaṃ ca prayacchanti KubjT_25.99c
meṣo lohita-m-eva ca KubjT_10.125d
mokṣatṛptikaraṃ phalam KubjT_16.66b
mokṣatṛptyādisatphalam KubjT_16.91b
mokṣadas tu na saṃśayaḥ KubjT_6.21b
mokṣabhuktipradātāraḥ KubjT_14.3c
mokṣamārganiyāmikā KubjT_18.118b
mokṣaś cātra na saṃśayaḥ KubjT_18.116b
mokṣaḥ svādhīnatāṃ gataḥ KubjT_3.76d
mokṣānveṣaṇatatparaḥ KubjT_11.105d
mokṣitaṃ te prasādataḥ KubjT_10.133d
mocanād drāvaṇād yasmān KubjT_6.81a
mocayanti grahādibhyaḥ KubjT_6.80c
mohanī ca tathā prajñā KubjT_17.99c
mohanī ca tṛtīyakā KubjT_18.59b
mohanyā bheditaṃ prāṇaṃ KubjT_24.41c
mohāviṣṭo na jānāti KubjT_12.7a
mauktikāvalisādṛśyaṃ KubjT_19.76a
mauktikā sarvakāmadā KubjT_5.123b
maunam ādāya niścalam KubjT_1.7d
maunena vartayen nityaṃ KubjT_25.126a
mriyate kālacoditam KubjT_23.53b
mriyate nīyate 'pi vā KubjT_25.22d
ya evaṃ kurute kudhīḥ KubjT_10.110b
ya evaṃ manyate kudhīḥ KubjT_10.75b
ya evaṃ vartate mūḍhaḥ KubjT_3.67c
ya evaṃ vartate śiṣyaḥ KubjT_3.76a
yakārādau ha-m-antimam KubjT_16.43b
yakāre devatā rājā KubjT_21.92c
yakāre yakṣiṇī matā KubjT_24.80b
yakṣarājā mahādevaḥ KubjT_21.30c
yakṣavidyādharāṇaṃ ca KubjT_12.48c
yakṣiṇīti nigadyate KubjT_15.54b
yakṣiṇī bhrāmaṇī caiva KubjT_23.91c
yakṣiṇīyakṣakanyāś ca KubjT_7.90a
yakṣiṇī śakti śāmbhavī KubjT_15.77b
yakṣiṇyākarṣaṇaṃ devi KubjT_7.91a
yac cānyaṃ khecarīpadam KubjT_5.122b
yac chatuṣkaṃ susūkṣmagam KubjT_11.44b
yajante brahmavādinaḥ KubjT_9.22b
ya-ja-madhyagataṃ punaḥ KubjT_7.70d
yajed devaṃ catuṣkalam KubjT_8.33b
yajñayājī himantākhyo KubjT_3.26c
ya-ḍha-madhyagataṃ gṛhya KubjT_7.68a
ya-ḍha-madhye tu daṇḍakam KubjT_4.95d
yataḥ pūrayed viśvātmā KubjT_12.40a
yataḥ sarvamayaṃ tac ca KubjT_16.104a
yatīnāṃ tu yadā so hi KubjT_25.156e
yat kiñcic cintayet pitā KubjT_14.31b
yat kiñcic cintayen mātā KubjT_14.31a
yat kiñcit kurute kāryaṃ KubjT_8.65a
yat kiñcit puratas tasya KubjT_16.94c
yat kiñcid gurave kāryaṃ KubjT_3.75c
yat kiñcid vāṅmayaṃ 'khilam KubjT_15.5d
yat kiñcid vāṅmayaṃ loke KubjT_10.18a
yat kiñcid vāṅmayākhilam KubjT_14.55d
yat kiñcid vihitaṃ citte KubjT_8.100c
yat kubjīśaśikhātmakam KubjT_8.75b
yat kramāt sampravartate KubjT_13.55b
yat tat kāraṇam avyayam KubjT_9.86d
yat tejam upajāyate KubjT_6.23b
yat te manasi rocate KubjT_1.25b
yat te manasi rocate KubjT_2.8b
yat tvayā darśitaṃ mama KubjT_2.88d
yat tvayā dhāritaṃ citte KubjT_1.30c
yat tvayā paripṛcchitam KubjT_20.2b
yat tvayā pṛcchitaṃ sarvaṃ KubjT_22.66c
yatnenāpi na jāyate KubjT_20.26d
yatra olambikā nāma KubjT_2.37a
yatra tiṣṭhaty asau deśe KubjT_7.50c
yatra tiṣṭhanti te sthāne KubjT_23.107a
yatra dūtyaḥ svabhāvinyaḥ KubjT_14.64c
yatra dūtyo 'mṛtodbhavāḥ KubjT_14.65d
yatra nirbhedyatāṃ yānti KubjT_15.43c
yatra nīlo mahāhradaḥ KubjT_2.83d
yatra baddhāspadaṃ kvacit KubjT_23.105d
yatra bandhatanu[ḥ] sthitaḥ KubjT_23.119d
yatra bhāṇḍāni sarvāṇi KubjT_15.42a
yatra yat padavinyāsaṃ KubjT_18.42a
yatra yatra gatā devī KubjT_2.117a
yatra yatra sthitā mālā KubjT_5.116a
yatra yatrāvalokayet KubjT_2.117b
yatra vā tiṣṭhate deśe KubjT_25.192c
yatra viśveśvaraṃ sarvaṃ KubjT_7.12c
yatra sarvaṃ pratiṣṭhitam KubjT_9.85b
yatra sarve padā gatāḥ KubjT_17.70b
yatra sarve layaṃ gatāḥ KubjT_9.85d
yatra sā carate parā KubjT_25.44b
yatra siddhakramo bhadre KubjT_16.56c
yatra sthāne niyoktavyāḥ KubjT_17.85c
yatra sthāne sthitā māyā KubjT_13.7c
yatrāsau ramate nit yam KubjT_14.65a
yatrāste cāgamaḥ svayam KubjT_19.124d
yatrāste bhagavān prabhuḥ KubjT_1.11b
yatredaṃ tiṣṭhate sthāne KubjT_25.195a
yatrocchuṣmā nadī śubhā KubjT_2.82d
yatrotpannaṃ tato yāti KubjT_8.64a
yat sañcintayate rūpaṃ KubjT_19.34a
yatsthāne saṃsthitāni tu KubjT_20.20b
yathākarmaṇi yojayet KubjT_5.41b
yathā gacchati sāgaram KubjT_10.136b
yathā gurus tathā vidyā KubjT_19.126a
yathā gopyataraṃ bhavet KubjT_25.191d
yathā gopyaṃ na yuñjeta KubjT_5.118a
yathā cāmbaraparyantā KubjT_6.94a
yathā caivaikapārśve tu KubjT_4.77a
yathājñāmantravarjitāḥ KubjT_10.148d
yathā jñāyanti tattvataḥ KubjT_25.122b
yathā tat kathayasva me KubjT_25.29d
yathā tiṣṭhati vigrahe KubjT_17.6b
yathā te 'haṃ prasāditā KubjT_2.76b
yathā tvaṃ kubji cetasā KubjT_15.39d
yathā tvaṃ gahvare śṛṇu KubjT_5.34b
yathā tv evaṃ vada prabho KubjT_20.1d
yathā drakṣyāpitaṃ sarvam KubjT_1.38c
yathādhipati devatvaṃ KubjT_15.51c
yathānandaḥ prajāyate KubjT_12.63d
yathā niṣpadyate piṇḍaṃ KubjT_14.18c
yathā pūjā tathāhutim KubjT_8.36b
yathā bhavati tac chṛṇu KubjT_4.51b
yathā bhavati tac chṛṇu KubjT_4.81d
yathā bhavati tac chṛṇu KubjT_25.64d
yathā bhavati tac chṛṇu KubjT_25.124d
yathā bhavati tat katham KubjT_4.39b
yathā bhairava-m-abravīt KubjT_5.48d
yathā bhairava-m-abravīt KubjT_25.170d
yathā mudrā khagādhipe KubjT_6.58b
yathāmlaphalabhakṣaṇam KubjT_13.65b
yathā yojyas tu bhairavi KubjT_5.73b
yathā rudro makhāntakṛt KubjT_9.64d
yathārthaṃ tu mayā tava KubjT_25.0*26b
yathālakṣaṇalakṣitam KubjT_4.97b
yathālabdhopajīvakaḥ KubjT_19.102b
yathāvat pravadāmy aham KubjT_9.50d
yathāvat sphuṭato vada KubjT_6.49d
yathāvad anupūrvaśaḥ KubjT_7.55b
yathāvad anupūrvaśaḥ KubjT_24.81b
yathāvastham anāhatam KubjT_11.99d
yathāvasthaṃ kuleśvaram KubjT_10.153b
yathāvasthaṃ tathā śṛṇu KubjT_12.32d
yathāvasthaṃ tathā śṛṇu KubjT_18.55b
yathāvasthā prapadyate KubjT_16.32b
yathāvasthāṃ vadāmi te KubjT_18.33b
yathā vijñāyate deva KubjT_4.29c
yathā vidyā tathā kuru KubjT_7.32d
yathā vidyā tathā guruḥ KubjT_19.126b
yathāvibhavavistaram KubjT_10.55b
yathāvibhavavistarāt KubjT_24.168d
yathāśaktyā pavitrakam KubjT_24.160b
yathāśāstravidhānataḥ KubjT_24.59b
yathā śāstre udāhṛtam KubjT_25.128b
yathā siddhās tathā devyāḥ KubjT_10.129c
yathā sthānagataṃ śṛṇu KubjT_13.6d
yathāsthānaṃ nigadyate KubjT_12.70d
yathā smaraṇamātreṇa KubjT_8.5a
yatheṣṭaṃ jāyate siddhir KubjT_8.41a
yathotpattis tathā kṣayaḥ / KubjT_4.67b
yathoṣmā kṛṣṇavartmanaḥ KubjT_4.55b
yad anena na sidhyati KubjT_10.21d
yad asmāt tvam ihāyātā KubjT_16.17c
yadā jñātaṃ ṣaḍadhvaram KubjT_23.129d
yadā jyotir na dṛśyate KubjT_23.50b
yadā tad rabhasoditam KubjT_2.16b
yadā dṛṣṭaḥ samastārtho KubjT_13.58a
yadā na dṛsyate jyotir KubjT_23.49a
yadānandabhṛtas tanuḥ KubjT_10.111b
yadā patati mastake KubjT_10.58d
yadā paśyati mānavaḥ KubjT_6.79b
yad āyāta-m-iha prabhuḥ KubjT_1.15d
yadārādhyaṃ na paśyati KubjT_3.125b
yadā śaktisamo bhavet KubjT_5.83d
yadā sādhuḥ prasannātmā KubjT_3.132c
yadi gopyataraṃ bhavet KubjT_25.195d
yadi candraṃ vahec cakraṃ KubjT_8.67a
yad icchec chriyam ātmanaḥ KubjT_25.113d
yad icchet sādhakaḥ siddhiṃ KubjT_8.103c
yad icchet siddhim uttamām KubjT_25.155b
yadi tuṣṭaḥ kujeśvara KubjT_1.37d
yadi dattā prasādataḥ KubjT_3.117d
yad idaṃ na tad ādimam KubjT_20.51b
yadi netraṃ sraved ekaṃ KubjT_23.31a
yadi bhaktiḥ suniścalā KubjT_3.107d
yadi śakto na rakṣaṇe KubjT_23.103b
yadi śambhuvidher bhaktaḥ KubjT_19.100a
yadi śiṣyaṃ na manyetha KubjT_2.19c
yadi śiṣyo 'pamānayet KubjT_3.59b
yadi sākṣāt sacīpatiḥ KubjT_7.108d
yadi siddhiṃ na gacchati KubjT_23.58b
yadi siddhiṃ samīhate KubjT_4.49d
yadi syān maṇḍalo dehaḥ KubjT_16.95a
yadīcchasi ciraṃ devi KubjT_23.61a
yadīcchec chirajīvitam KubjT_24.89b
yad uktaṃ karmasantatau KubjT_10.61d
yad uktaṃ karmasantānaṃ KubjT_17.28c
yad uktaṃ te purā mayā KubjT_8.48b
yad uktaṃ bhārataṃ vraja KubjT_2.119b
yad etat paramaṃ bījaṃ KubjT_12.54a
yad dhṛtaṃ viṣṇunā purā KubjT_10.35d
yad bhūtaṃ yad bhaviṣyati KubjT_7.54d
yad yad ābharaṇaṃ tasya KubjT_25.34a
yady api te trikālajñās KubjT_10.149a
yady arthī uttamo bhavet KubjT_10.144b
yady aṣṭamyāṃ caturdaśī KubjT_25.196b
yady ākrośen mriyet tu saḥ KubjT_18.84b
yady ātmānaṃ na paśyati KubjT_23.30b
yady ātmānaṃ na saṃsmaret KubjT_12.16d
yady evaṃ gopayet sudhīḥ KubjT_20.69d
yady evaṃ lapitaṃ sarvaṃ KubjT_17.3c
yady eṣāṃ 'nukramo na hi KubjT_3.118d
yad vikāraṃ prakurvanti KubjT_6.98a
yantramantrāpavādinām KubjT_10.23d
yantrayen mṛduyantraṇāt KubjT_23.121b
yantrārūḍhas tu māyayā KubjT_15.33d
yan na kasyacid ākhyātaṃ KubjT_23.85c
yan na kasyacid ākhyātaṃ KubjT_25.25a
yan na dahyati cāgninā KubjT_23.86b
yan na protāpare sūtre KubjT_23.86c
yan na bhidyati cakreṇa KubjT_23.86a
yan na sidhyati bhūtale KubjT_7.4b
yan nātha bhavadaṅghribhyām KubjT_1.14a
yamadaṃṣṭrā mahādaṃṣṭrā KubjT_21.55c
yamāntakā kalī nāma KubjT_21.105a
yamena varuṇena ca KubjT_9.71d
yayā pāśakṣayo bhavet KubjT_3.51b
yayā vibhajya cātmānaṃ KubjT_11.77c
yayā sṛṣṭam idaṃ sarvam KubjT_7.14a
yavakṣīrānnahomena KubjT_8.43a
yavadvīpaṃ tathāparam KubjT_21.10d
yavadvīpe sthitā devya KubjT_21.60a
yavamātrapramāṇaṃ tu KubjT_4.22a
ya vālīśas tvacāmadhye KubjT_24.6a
yaśovatī viśālākṣī KubjT_2.77c
yaṣṭīhatā bhujaṅgīva KubjT_19.23c
ya-sa-madhyagataṃ gṛhya KubjT_23.93a
ya-sa-madhyagataṃ punaḥ KubjT_7.57b
ya-sa-madhyagataṃ prāṇaṃ KubjT_4.99a
yas tārayed duḥkhamahārṇavaughāt KubjT_3.71c
yas tiṣṭhati subhāvitaḥ KubjT_18.77d
yas tu kurvīta sādhanam KubjT_20.55b
yas tu dhārayate divyāṃ KubjT_9.57a
yas tu paśyati bhāmini KubjT_23.21b
yas tvāṃ nityābhivādayet KubjT_2.112b
yas tv idaṃ paṭhate stotraṃ KubjT_24.141a
yas tv evaṃ vindate devi KubjT_25.197a
yasmāt tat sarvatomukham KubjT_10.138b
yasmāt sañjāyate sarvaṃ KubjT_1.42c
yasmāt sampadyate hy evaṃ KubjT_1.35c
yasmāt sambhavate 'khilam KubjT_13.54b
yasmāt sarvaṃ carācaram KubjT_23.87d
yasmāt sarvaṃ prapadyate KubjT_7.5b
yasmāt sarvaṃ prapadyate KubjT_16.91d
yasmāt sarvaṃ yathā yāti KubjT_15.43a
yasmāt sā kuṭilītayā KubjT_16.26b
yasmād utpattisaṃsthānam KubjT_20.20c
yasmād bhāṇḍāram ity evaṃ KubjT_7.26c
yasmād yānti truṭanti ca KubjT_15.43b
yasminn adrau sthitā devī KubjT_2.67a
yasmin mārge patet puṣpaṃ KubjT_10.118c
yasya kṛṣṇā bhavej jihvā KubjT_23.41a
yasya garbhagataṃ sarvaṃ KubjT_16.62a
yasya cājñānipātena KubjT_3.86c
yasya jātaṃ yaśasvini KubjT_3.117b
yasya tasya prakāśayet KubjT_25.198b
yasya tasya śataṃ japet KubjT_23.140b
yasya bhāvo na cānyathā KubjT_12.21d
yasya madhye sthito merur KubjT_23.87a
yasya yad yādṛśaṃ rūpaṃ KubjT_19.14a
yasya yad yādṛśī vyāptis KubjT_19.15c
yasya vai snātamātrasya KubjT_23.23a
yasya sambhavitaṃ śambhum KubjT_19.99a
yasya sarvaṃ puraḥsaram KubjT_19.98d
yasya hānir na vidyate KubjT_23.128b
yasyāṅge tu varānane KubjT_15.60b
yasyājñā tasya tatpade KubjT_10.111d
yasyājñā sampravartate KubjT_3.98d
yasyādhāreṇa vartante KubjT_15.45c
yasyā madhyagataṃ viśvaṃ KubjT_16.20a
yasyā lekhanamātreṇa KubjT_10.5c
yasyāścaryaṃ kuleśvari KubjT_20.37b
yasyāsau mriyate dhruvam KubjT_18.83b
yasyāḥ kamalinī devī KubjT_7.13c
yasyedaṃ tiṣṭhate jagat KubjT_6.96d
yasyedaṃ tu śarīragam KubjT_8.80b
yasyedaṃ vartate cihnaṃ KubjT_10.90a
yasyedaṃ hṛdi saṃsthitam KubjT_25.214d
yasyeṣā tiṣṭhate kaṇṭhe KubjT_10.24a
yasyaiṣā hṛdi śālinī KubjT_17.23d
yasyoccārāt sphuṭanty āśu KubjT_17.21c
yasyodaragataṃ tac ca KubjT_16.25c
yasyopari subhāvanā KubjT_10.132d
yaṃ yaṃ spṛśati sā hy aṅgaṃ KubjT_6.97a
yaṃ vā vadati vācayā KubjT_25.34b
yaḥ karoti sa sidhyati KubjT_25.77b
yaḥ kuryād vidhihīnaṃ tu KubjT_8.83a
yaḥ kruddho mriyate tu saḥ KubjT_13.22d
yaḥ paṭhed yas tu bhāvitaḥ KubjT_22.53b
yaḥ paṭhed yas tu bhāvitaḥ KubjT_22.53b
yaḥ punas tattvavettā ca KubjT_5.59c
yaḥ punaḥ kramavettā ca KubjT_5.63a
yaḥ punaḥ śuddhabhāvātmā KubjT_7.3c
yaḥ punaḥ śuddhabhāvātmā KubjT_22.51a
yaḥ punaḥ śuddhabhāvātmā KubjT_22.51a
yaḥ punaḥ sarvathā siddhaḥ KubjT_17.57c
yaḥ punaḥ sarvabhāvena KubjT_20.45c
yaḥ śiṣyaḥ kubjikāmate KubjT_25.0*25b
yā karoti gamāgamam KubjT_4.52d
yā karoti gamāgamam KubjT_5.94b
yā gatis tv arkasomayoḥ KubjT_23.45b
yāgaṃ kṛtvā varānane KubjT_24.161b
yāgaṃ tu mānasaṃ kṛtvā KubjT_9.9a
yācyo 'haṃ yācakā vayam KubjT_3.26b
yāti nīyati dūrataḥ KubjT_25.20b
yāti mad hyena teṣāṃ vai KubjT_25.10c
yāty anekavidhopāyaiḥ KubjT_25.15c
yāty asau khecarāmukhaḥ KubjT_25.16d
yādṛśena tu bhāvena KubjT_13.62a
yānakrīḍāṃ ca paśyeta KubjT_25.11a
yānākāśam atordhvataḥ KubjT_19.95b
yā nāḍī sā bhaved varṇas KubjT_8.66c
yāni cihnāni jāyante KubjT_10.84c
yāni spṛṣṭāni tatparaiḥ KubjT_20.77d
yānty anena tu dehena KubjT_7.45c
yā pañcāśapadātmikā KubjT_7.11b
yā bhaktiḥ sā bhavec chaktiḥ KubjT_13.61a
yāmalaṃ tu catuṣkalam KubjT_8.32d
yāmyā nairṛtyavāruṇī KubjT_24.136d
yāmyāyāṃ diśi saṃsthitā KubjT_24.73b
yāmyāyāṃ mriyate devi KubjT_19.85c
yā yasyāṅgasamudbhavāḥ KubjT_14.73d
yāvac carati tau dvau tu KubjT_17.111c
yāvac chaktir layaṃ gatā KubjT_6.11d
yāvaj jñātaṃ na yoginaḥ KubjT_3.111b
yāvaj jñānavirāgābhyāṃ KubjT_23.62c
yāvat kuryād dine dine KubjT_23.144b
yāvat kṣubhyaty asau hastaḥ KubjT_10.58a
yāvat tadbhavamaṇḍalam KubjT_6.111d
yāvat tannigraho bhavet KubjT_23.151d
yāvat tāvat tanau sthitam KubjT_13.32b
yāvat tiṣṭhaty asau gātre KubjT_9.34a
yāvat paśyati viśvāṅgī KubjT_2.85a
yāvat santiṣṭhate kālaṃ KubjT_2.38c
yāvat santiṣṭhate tatsthā KubjT_2.65a
yāvat sa paśyate tatsthaṃ KubjT_1.10a
yāvat syāt tulapūrṇimā KubjT_24.152d
yāvad aṣṭau tathā pañca KubjT_3.53a
yāvadābhūtasamplavam KubjT_4.28b
yāvad ālokayet punaḥ KubjT_2.87d
yāvad ālokayed diśām KubjT_2.25b
yāvad uccarate parām KubjT_6.37d
yāvad evaṃ na vindec ca KubjT_25.96c
yāvad evaṃ na vindeta KubjT_4.66a
yāvad eṣāṃ na saṅkramet KubjT_19.19d
yāvad gurukule vaset KubjT_18.84d
yāvad baddhaḥ sa pudgalaḥ KubjT_6.78b
yāvad brahmabilaṃ gataḥ KubjT_8.105b
yāvad brahmabilaṃ gataḥ KubjT_9.79d
yāvad brahmabilāntagam KubjT_7.83d
yāvad rātrikṣayaṃ gataḥ KubjT_23.68d
yāvan na tatprasādena KubjT_19.44c
yāvan na sarvabhāvena KubjT_3.91a
yāvan na sarvabhāvena KubjT_13.30a
yāvan nādeśitaḥ śiśuḥ KubjT_7.20d
yāvan nādeśitaḥ śiśuḥ KubjT_17.59d
yāvan 'nekavidhānena KubjT_12.77a
yāvan notpādayed guṇān KubjT_10.107d
yāvan nopāsayed gurum KubjT_3.79d
yāvan madhyam upāgatāḥ KubjT_4.79d
yāvan mūrdhnopari pādā KubjT_3.81a
yāvāmnayo na veditaḥ KubjT_13.59b
yāvāmnāyo na veditaḥ KubjT_13.52d
yā vidyā kathitā pūrvaṃ KubjT_5.74a
yāvedaṃ dehasaṃsthitam KubjT_18.83d
yāś ca tāḥ śṛṇu kalyāṇi KubjT_11.113a
yāṣṭaṃ ṣaṣṭhasamāyuktaṃ KubjT_9.53c
yā sā kuṇḍalinī śaktis KubjT_6.4a
yā sā kubji parā mahaughajananī sañcodito 'haṃ tvayā KubjT_25.188a
yā sā devī (deva Ed.) parā yoniḥ KubjT_7.1a
yās tu daityāṅganāḥ śubhāḥ KubjT_25.58b
yāsyanti paramaṃ śaivaṃ KubjT_10.140c
yāsyanti liṅginaḥ sarve KubjT_10.137a
yāṃ diśaṃ saṃsthitās te vai KubjT_20.66a
yuktam uktaṃ ca deveśi KubjT_10.67a
yuktaṃ tvedaṃ kujeśvara KubjT_2.16d
yuktaṃ śataguṇaṃ śatam KubjT_5.106b
yuktā syāt pañcamaṃ padam KubjT_24.47b
yuktā hṛtpaṅkajena ḍaralakasahajā pātu māṃ rudraśaktiḥ KubjT_1.81d
yukto 'pi pātakair ghorair KubjT_22.48c
yukto 'pi pātakair ghorair KubjT_22.48c
yugamanvantarāṇi ca KubjT_12.39b
yugarūpānusāriṇī KubjT_3.101d
yugādayaḥ samākhyātā KubjT_25.220a
yuge yuge bhaviṣyanti KubjT_2.48c
yugaiś caturbhis tad vyāptaṃ KubjT_17.5c
yuñjantaḥ śriyam āpnoti KubjT_13.11a
yuddhe jayārthibhir devi KubjT_9.74a
yuddhe daityās tu nirjitāḥ KubjT_9.71b
yudhyamānāḥ parasparam KubjT_20.75b
ye kariṣyanti ripavaḥ KubjT_9.42c
ye gatā gadayā saha KubjT_25.146b
ye cānye lātapāṇayaḥ KubjT_5.53b
ye na kopavaśād ājñāṃ KubjT_10.109c
yena gacchen nirācāraṃ KubjT_18.104a
yena jānāti deveśi KubjT_23.2a
yena jānāmy ahaṃ deva KubjT_25.0*1c
yena jānīmahe 'khilam KubjT_17.2d
yena jīvanti bhūtāni KubjT_17.74c
yena jñātaḥ svadehataḥ KubjT_23.104d
yena tat kathyate ' dhunā KubjT_11.13d
yena tat kriyatāṃ prabho KubjT_1.27b
yena tiṣṭhāmy ahaṃ tīre KubjT_2.33c
yena te nāmato brūmi KubjT_2.76a
yena paśyanti taṃ liṅgaṃ KubjT_13.9c
yena paśyasi sarvāṅgaṃ KubjT_20.78c
yena pāśāñ chinatty asau KubjT_25.137d
yena pūjitamātreṇa KubjT_16.64c
yena pūjyo bhavāmīha KubjT_12.78c
yena pūjyo bhaviṣyasi KubjT_12.88d
yena bhūyo na sambhavaḥ KubjT_11.106b
yena bhrāntir vinaśyati KubjT_6.25d
yena bhrāntir vinaśyati KubjT_11.38d
yena bhrāntir vinaśyati KubjT_16.16d
yena yatra gajaḥ spṛṣṭas KubjT_20.72a
yena yena hi bhāvena KubjT_3.97a
yena yena hi veṣeṇa KubjT_25.33a
yena lajjāpitā vayam KubjT_2.11b
yena liṅgena yasyedaṃ KubjT_10.135c
yena varṣasahasrāṇi KubjT_13.90c
yena vijñātamātreṇa KubjT_13.53c
yena vijñātamātreṇa KubjT_23.44c
yena vijñānamātreṇa KubjT_9.36a
yena viddhasya loke 'smin KubjT_10.91c
yena vedhayate param KubjT_25.142d
yena vedhena viddhasya KubjT_10.105a
yena vai 'nāhataṃ devaṃ KubjT_12.1e
yena vyāptaṃ ṣaḍadhvaram KubjT_7.18d
yena saṃrakṣayet sarvaṃ KubjT_10.1c
yena sādhayate rūpaṃ KubjT_19.43c
yena sidhyanti sādhakāḥ KubjT_5.71b
yenākṛṣṭāḥ prayānty āśu KubjT_23.138a
yenāsau nidhanaṃ yāti KubjT_12.6c
yenedaṃ pustakaṃ devyāḥ KubjT_25.221c
yenedaṃ pūritaṃ sthānaṃ KubjT_2.70c
yenedaṃ saṃskṛtaṃ tvayā KubjT_2.71d
yenaikena prapadyate KubjT_3.38d
ye pīṭhās te bhavet kṣetrāḥ KubjT_25.92a
ye prāṇās te mahājīve KubjT_23.171c
ye bhūtā ye bhaviṣyanti KubjT_4.108c
ye mantrā lakṣaṇānvitāḥ KubjT_4.38b
ye mantrāś coditāḥ priye KubjT_4.30d
ye mayā kathitā mantrāḥ KubjT_4.7c
yeṣāṃ tīvrāvalokanam KubjT_25.0*15d
yeṣāṃ te tu punas tatra KubjT_18.102a
yeṣāṃ sañcarate devaḥ KubjT_6.9c
yeṣu yogasya sādhanam KubjT_11.113b
ye hiṃsanti yadālabdhaṃ KubjT_18.79c
yaikābjikuśrī saptamaṃ tivagabha mona aṣṭamam KubjT_7.22/b
yais tu tāni varārohe KubjT_25.209a
yo gatvā na parigrahet KubjT_3.47b
yogadūtyo mahābalāḥ KubjT_14.84b
yogapīṭhe 'thavā ramye KubjT_24.60a
yogamārgakriyādhvaram KubjT_19.93b
yogamārgāvalambānāṃ KubjT_8.33c
yogamūlī viśuddhī ca KubjT_6.24a
yogayogīśanāyikā KubjT_6.88b
yogaś caiva guṇānvitaḥ KubjT_20.35b
yogaṣaṭkaṃ kulādhāraṃ KubjT_13.97a
yogasiddhā mahādevi KubjT_19.57c
yogas tu kathito hy evaṃ KubjT_4.44c
yogākhyā vyāpinīpade KubjT_14.82d
yogācārasamo yogī KubjT_24.90c
yogātmā vai sa sarvatra KubjT_19.99c
yogād dhyānāc ca mantriṇaḥ KubjT_20.47d
yogābhyāsarato nityaṃ KubjT_22.65a
yoginām aprameyatā KubjT_25.119b
yogināṃ tattvavedinām KubjT_6.15d
yogināṃ śubhadāyakam KubjT_13.9b
yoginīkulagarbhasthaḥ KubjT_13.95c
yoginīcakramelāpaṃ KubjT_25.18a
yoginīnāṃ kuleśā tu KubjT_19.27c
yoginīnāṃ tathā śṛṇu KubjT_15.51d
yoginīpañcakaṃ caiva KubjT_24.67a
yoginībhir yathā yathā KubjT_18.68b
yoginībhir varānane KubjT_19.65d
yoginīvallabho bhavet KubjT_5.101d
yoginīṣaṭkam etad dhi KubjT_24.96a
yoginīsamatāṃ vrajet KubjT_9.38b
yoginīsiddhim icchatā KubjT_25.50b
yoginyaś ca yugāś caiva KubjT_24.84a
yoginyaḥ koṭisaṃsthitāḥ KubjT_6.93b
yoginyaḥ kṣetrapās tathā KubjT_22.56d
yoginyaḥ kṣetrapās tathā KubjT_22.56d
yoginyaḥ khecarīgaṇaḥ KubjT_14.12b
yoginyaḥ ṣaṭ kule sthitāḥ KubjT_24.99b
yoginyaḥ siddhasaṃyutāḥ KubjT_24.100b
yoginyo balavattarāḥ KubjT_18.71d
yoginyo yogasampannās KubjT_2.93a
yogiṣaṭkasamāyuktaṃ KubjT_13.88a
yogīnyāsaparāyaṇaḥ KubjT_18.77b
yoge ca śabarī proktā KubjT_17.60c
yogeśaṃ tu manonmanam KubjT_14.70b
yogeśī tvaṃ hi deveśi KubjT_24.136a
yogeśī [']nantavigrahā KubjT_15.78d
yogeśī navamā smṛtā KubjT_14.85d
yogeśīnāṃ ṣaḍuttaram KubjT_24.154d
yogeśvarādimunibhiḥ KubjT_9.63c
yogeśvaryā ca yogāṃśā KubjT_6.88a
yogo jñeyas tu sarvadā KubjT_4.43d
yogo madhye vijānataḥ KubjT_4.41b
yo 'gnir jvalati cāpena KubjT_9.21c
yogyatātaḥ pradātavyā KubjT_10.73a
yogyo bhavati śāsane KubjT_10.134b
yojanā nādiphāntagā KubjT_6.66b
yojayet paramārthataḥ KubjT_7.110d
yojayellakṣasaṅkhyayā KubjT_7.46b
yo jānāti varārohe KubjT_6.109a
yo jānāti varārohe KubjT_13.31c
yo jānāti sa tattvavit KubjT_13.28d
yo jānāti sa sidhyati KubjT_5.1d
yojitavyā mahāvidyā KubjT_7.79c
yojyamānaṃ tanau bhṛtam KubjT_17.110d
yo 'tra pīṭhe bhaviṣyati KubjT_2.113b
yo dadyād uttaraṃ kvacit KubjT_3.56b
yo dveṣṭā guravopari KubjT_7.110b
yo na kuryāt pavitrakam KubjT_24.150d
yo na dadyāt sa sidhyati KubjT_17.58d
yo na paśyati deveśi KubjT_23.20c
yonayaḥ pañcadhā yās tu KubjT_5.82c
yonimadhyagataṃ liṅgaṃ KubjT_12.60c
yonim ādyāṃ mahāmbike KubjT_11.6b
yonimārge vicakṣaṇaḥ KubjT_6.66d
yonimudrām ataḥ śṛṇu KubjT_6.55b
yonimudrām ataḥ śṛṇu KubjT_6.64b
yonimudrā viśeṣataḥ KubjT_6.49b
yonimudrā samākhyātā KubjT_6.68c
yonimudrā smṛtā bhadre KubjT_6.57a
yoniṃ yonau samākramya KubjT_6.64c
yoniṃ vinā na niṣpattir KubjT_8.57a
yoniḥ srīkubjikāmate KubjT_16.29b
yonīnām uttamā priye KubjT_6.108d
yonyagre maṇḍalādikam KubjT_19.111b
yo 'nyatrāgnau vrajet kudhīḥ KubjT_3.88b
yonyaś catvāri yāḥ priye KubjT_14.9b
yonyākārasvarūpataḥ KubjT_4.62b
yonyodarapuṭīkṛtam KubjT_12.60d
yo yatrāntavyavasthitaḥ KubjT_20.64b
yo vetti yogyatā tasya KubjT_24.97c
yauvanasthāṃ madonmattāṃ KubjT_6.42a
rakāramadhyagā devyo KubjT_21.95a
rakāraṃ tu adhordhvataḥ KubjT_7.98d
rakāraṃ tu tad evaṃ syād KubjT_7.99a
rakāraṃ tu lalāṭasthaṃ KubjT_7.107c
rakāre rākṣasī tathā KubjT_24.79b
raktakṛṣṇaṃ ca vāsasam KubjT_23.25b
raktacandanacūrṇena KubjT_24.64a
raktatvagvālimāditaḥ KubjT_17.93b
raktapātraṃ pṛthakkuryān KubjT_23.136c
raktapuṣpaiḥ prapūjayet KubjT_24.112b
raktamaṇḍalakaṃ kukṣau KubjT_16.78a
raktamaṇḍalakaṃ subham KubjT_23.132b
raktamālyānulepāni KubjT_23.25a
raktasthā ratilālasā KubjT_2.37d
raktaṃ caivārghinā yuktaṃ KubjT_18.17a
raktākarālācaṇḍākṣī- KubjT_15.30c
raktāktaṃ homayed budhaḥ KubjT_7.106b
raktākhyā ca karālākhyā KubjT_24.101c
raktā caiva viraktā ca KubjT_21.82a
raktāmbaradharā raktā KubjT_2.37c
raktāśvamārakusumaiḥ KubjT_23.156c
rakte ekākṣare pare KubjT_24.134d
raktenārghaṃ pradāpayet KubjT_23.134b
rakte rogaṃ varānane KubjT_19.80b
rakṣaṇārthaṃ tu sā dūtī KubjT_7.94a
rakṣaṇī kālapāśānāṃ KubjT_10.23a
rakṣanti svāminoddiṣṭā KubjT_18.72c
rakṣapālas tathaiva ca KubjT_21.58b
rakṣayitvā punaḥ punaḥ KubjT_23.66b
rakṣa rakṣāmṛtodbhave KubjT_23.70b
rakṣaḥpaiśācagocarān KubjT_13.17d
rakṣāṃ kurvanti sādhake KubjT_21.15d
rakṣāṃ kurvanti sādhake KubjT_21.34b
rakṣāṃ kurvanti sādhake KubjT_21.36d
rajakī carmakārī ca KubjT_25.153c
rajasā dvīpam ujjvalam KubjT_20.6d
rajastamovinirmuktā KubjT_25.162c
rañjakena samāyuktā KubjT_4.31c
rañjitaṃ tu jagattrayam KubjT_25.169d
rañjitāḥ śaktibījena KubjT_4.15a
rañjito 'nugrahed guruḥ KubjT_12.12d
ratipriyasurapriyau KubjT_21.20a
rativiṣṇuvaruṇodbhavam KubjT_25.225b
ratnajā parameśvari KubjT_5.123d
ratnadvīpaṃ suśobhanam KubjT_21.12b
ratnadvīpārṇave sthitāḥ KubjT_21.78b
ratnaprabhāvam atulaṃ KubjT_18.71a
ratnabhūṣaṇabhūṣitā KubjT_24.103b
ratnaśobhā mahāśobhā KubjT_21.99c
ratnāṅgī ratnadehā tu KubjT_18.61c
ratnā ca ratnadvīpā ca KubjT_21.99a
ratnānām adhidevatāḥ KubjT_18.70b
ratnānāṃ nirṇayaṃ śṛṇu KubjT_18.61d
ratnānāṃ pañcakaṃ devi KubjT_25.212c
ratnāny amṛtam ity uktaṃ KubjT_18.62a
ratnāḥ pañca ime smṛtāḥ KubjT_18.59d
rathyaṃ śivakusumbhakam KubjT_25.223b
rathyādhāro jagatpatiḥ KubjT_25.78d
randhrakāmaśikhir golaṃ KubjT_14.13c
randhrakubjaṃ tato 'param KubjT_17.49d
randhradvādaśakopetaṃ KubjT_14.15c
randhramaṇḍalakaṃ vṛtte KubjT_16.82a
randhrasandhau vyavasthitaḥ KubjT_13.40d
randhrasyordhvagataṃ priye KubjT_6.26d
randhrādau granthiparyantaṃ KubjT_14.25c
rabhasājñā prakāśitā KubjT_12.3b
rabhasāviṣṭabhāvena KubjT_16.30a
ra bhujaṅgo 'sṛgāsthitaḥ KubjT_24.5d
ramate tatra haṃsākhyaḥ KubjT_25.89c
ra-ma-madhyagataṃ tadvad KubjT_4.90c
ramitvā kālaparyayam KubjT_2.84d
ra-va-sandhigataṃ tathā KubjT_4.99d
ravinakṣatramaṇḍalam KubjT_6.44d
rasadvīpaṃ ca gomedaṃ KubjT_21.12c
rasanāṃ śūnyamadhyasthāṃ KubjT_23.161a
rasano viḍālaḥ pradyumnaḥ KubjT_21.20c
rasavad vedhakā jñeyā KubjT_3.100c
rasaviddhaṃ yathā tāmraṃ KubjT_3.104a
raso gandhaś ca bhāvajam KubjT_10.77d
rasojjhitaṃ na susvādaṃ KubjT_13.65a
rahasyaṃ kathitaṃ tava KubjT_5.40d
rāgā rāgavatī krodhā KubjT_21.103c
rāgeṇa rañjitātmā vai KubjT_13.3a
rājagṛham apaścimam KubjT_16.6b
rājagṛham apaścimam KubjT_22.20b
rājagṛhe bhagnanāsāṃ KubjT_22.46a
rājagṛhe bhagnanāsāṃ KubjT_22.46a
rājatvaṃ cakradhāriṇaḥ KubjT_1.22d
rājadantadvayor madhye KubjT_23.167a
rājadantāmṛtāgamam KubjT_9.82b
rājayakṭmaṃ tilair homād KubjT_8.45a
rājarājeśvarāṇāṃ tu KubjT_7.88a
rājasā sāttvikā punaḥ KubjT_11.112b
rājaso 'yaṃ samākhyātaś KubjT_12.14a
rājā adhipatir mahān KubjT_21.89d
rājā cātmā samuddiṣṭaḥ KubjT_25.71a
rājā caiva vinaśyati KubjT_19.83b
rājā dakṣiṇadeśe tu KubjT_21.47c
rājikālavaṇenaiva KubjT_7.105c
rājikālavaṇe hute KubjT_7.87d
rājñāḥ siṃhāsanādhipāḥ KubjT_2.96b
rājyakrīḍām athordhve ca KubjT_11.103a
rājyabhraṣṭo yathā nṛpaḥ KubjT_3.68d
rājyasampadadāyinīm KubjT_22.30d
rājyaṃ pālayate deśe KubjT_21.33c
rājyābhiṣekam āpannaṃ KubjT_25.18c
rājyopadravam etad dhi KubjT_25.14a
rātrau jāgaraṇaṃ yajet KubjT_23.64d
rātrau jñānaparigrahaḥ KubjT_10.108b
rātrau dyotayate śuklaṃ KubjT_25.176a
rāmaṇī ramaṇātmikā KubjT_15.52d
rāmaṇīśirasānvitam KubjT_7.97d
rāvaṃ muñcanti binduke KubjT_25.129b
ripunāśe ca balavān KubjT_9.30a
ripumardakaraṃ caiva KubjT_8.4a
riṣṭakākṣāsthijā mālā KubjT_5.124c
rukmiṇī ca manasvī ca KubjT_14.83c
rucitaṃ kuru deveśa KubjT_1.19c
rudragranthir mahāraudrā KubjT_17.75c
rudrapañcāśakopetaṃ KubjT_15.61a
rudrabhairavavīrāṇām KubjT_2.19a
rudrabhairavavīrāṇāṃ KubjT_3.83c
rudramaṇḍalakaṃ dakṣe KubjT_16.73a
rudram īśvaram eva ca KubjT_8.73b
rudravatyā chalāpahā KubjT_21.71b
rudraśaktitrayaṃ hy etad KubjT_18.57a
rudraśaktibhir āvṛtam KubjT_15.36b
rudraśaktisamāviṣṭā KubjT_15.73c
rudraśaktisamāveśās KubjT_21.1c
rudraśaktis tu bindukam KubjT_25.181d
rudraśaktiḥ praśasyase KubjT_1.76b
rudraśaktiḥ svayambhunā KubjT_1.71b
rudrasthānagato bhadre KubjT_4.60a
rudrākṣaiḥ siddhim āpnoti KubjT_5.122a
rudrāṇāṃ yoginīnāṃ ca KubjT_4.109a
rudrāṇī rudraśākī ca KubjT_2.43a
rudrāṇyaṃśāḥ samākhyātā KubjT_15.11a
rudrāntaṃ brahmaṇo 'vadhim KubjT_15.55b
rudrāntā yā vyavasthitāḥ KubjT_25.60d
rudrāḥ śaktyātmakāḥ priye KubjT_4.110b
rudraiḥ sūkṣmataraiḥ priye KubjT_6.95d
rurukauleśasaṃyuktās KubjT_15.23c
ruru[r] hūṃkārikā tathā KubjT_21.62b
rūpacakrasamanvitam KubjT_19.4b
rūpapūrṇahradāntastho KubjT_19.56c
rūpam anyad varārohe KubjT_19.43a
rūpavyāptir na sidhyati KubjT_19.66b
rūpasthaṃ śṛṇu sāmpratam KubjT_18.130b
rūpasthā kubjinī cānyā KubjT_17.52a
rūpasthā nagnakubjikā KubjT_17.16d
rūpastho nirapekṣadhīḥ KubjT_19.56d
rūpaṃ tu dvividhaṃ proktaṃ KubjT_19.1a
rūpaṃ devyās tu pūrvoktam KubjT_19.22a
rūpaṃ pīṭhakramaṃ devyā KubjT_17.15a
rūpaṃ pūrṇagirir mahān KubjT_11.7b
rūpaṃ binduḥ samākhyātaṃ KubjT_18.112a
rūpātītapadaṃ vrajet KubjT_19.57b
rūpātītam ataḥ śṛṇu KubjT_19.88b
rūpātītam anāmayam KubjT_18.112b
rūpātītasya nirṇayam KubjT_19.89b
rūpātītaṃ ca rūpaṃ ca KubjT_11.48a
rūpātītaṃ tataś cordhve KubjT_19.95c
rūpātītaṃ tu kāmākhyaṃ KubjT_11.7a
rūpātītaṃ tu tac chṛṇu KubjT_19.93d
rūpātītaṃ tu tatra vai KubjT_18.111b
rūpātītaṃ tu saṅkramaḥ KubjT_18.129d
rūpātītaṃ pravartate KubjT_17.31b
rūpātītā kuleśvarī KubjT_17.14d
rūpātītā tu randhrasthā KubjT_17.52c
rūpātītāt paro hinduḥ KubjT_11.9a
rūpātītāditaḥ kramāt KubjT_17.50d
rūpātītādiyogena KubjT_11.6c
rūpātītādiyogena KubjT_17.12a
rūpātītādisaṃyutam KubjT_14.94b
rūpāt padaṃ samutpannaṃ KubjT_11.12a
rūpānte guṇaśālinīm KubjT_17.27b
rūpābhyāsaṃ samabhyaset KubjT_18.110d
rūpeṇa prabhramāmy aham KubjT_3.92d
rūpedaṃ parasambhavam KubjT_19.69b
rūpopalabdhisaṃsthānaṃ KubjT_19.2c
rekhākārordhvagaḥ priye KubjT_25.141d
recya vāyuṃ svakād dehāt KubjT_7.82a
reto hy ātmādi-m-īśvaraḥ KubjT_14.29d
rephasaham idaṃ kūṭaṃ KubjT_7.25a
rephaṃ dakṣakare sthitam KubjT_24.26b
rephaḥ samyag udāhṛtam KubjT_17.102b
rephākrāntaṃ tu kartavyaṃ KubjT_23.96c
revatī ghoradāyikā KubjT_21.67d
revatī prathamā ghorā KubjT_9.4a
revatī prathamā ghorā KubjT_16.9c
revatī prathamā ghorā KubjT_24.85a
revatī raṅgisaṃjñikā KubjT_21.32d
rogavyādhijayaḥ puṣṭiḥ KubjT_13.48a
rocanāyāthavā punaḥ KubjT_9.51d
rocanāsṛk sakuṅkumam KubjT_23.65b
rodate sārathis tatra KubjT_25.9c
rodanaṃ sphoṭam eva ca KubjT_6.97d
rodanī kṣodanī bālā KubjT_21.91c
rodhaś caivānukathyate KubjT_4.44d
rodhas tu ādimadhyānte KubjT_4.41c
romakoṭyordhvasaṃsthitam KubjT_16.82b
romajaṅghasamopetāṃ KubjT_22.37a
romaśobhā parādyutiḥ KubjT_21.99d
romāñcaś cāśrupātaś ca KubjT_11.95a
romāṇāṃ tu tadudbhavā KubjT_6.92d
raudradevyā mahābalā KubjT_10.43b
raudrabhāvapradāyikā KubjT_15.73d
raudraśaktibhir āvṛtaḥ KubjT_13.76d
raudraśaktir mahojjvalā KubjT_10.42d
raudraśaktisamāveśāt KubjT_10.89c
raudrasiddhipradāyikā KubjT_8.10b
raudraṃ kalādhvaraṃ proktaṃ KubjT_10.70a
raudraṃ caivam ato brūmi KubjT_10.88a
raudrāraudrasamāyuktaṃ KubjT_18.58c
raudrāveśaṃ tad ucyate KubjT_10.90b
raudrīgranthir nalāntare KubjT_17.71d
raudrībhāva[ḥ] smṛto rudras KubjT_5.129c
raupyahemamaṇirmayam KubjT_13.33b
lakāram ātmatattvaṃ tu KubjT_25.0*6c
lakāre aparāḥ pañca KubjT_25.0*8c
lakāre devatāḥ śubhāḥ KubjT_21.97b
lakāre bhūcarīvargo KubjT_25.0*4c
lakāre lākinī 'py evaṃ KubjT_24.79c
lakāre lākinīvargaṃ KubjT_25.0*3c
lakāre ṣaḍvidhā sṛṣṭir KubjT_25.0*5c
lakāre saptakoṭyas tu KubjT_25.0*7c
lakulī vāmamārgataḥ KubjT_13.76b
lakulīśād anantaram KubjT_13.70d
lakulīśādimaṃ punaḥ KubjT_13.71b
lakulīśāntakārakaḥ KubjT_13.85d
lakṣakoṭisuvistīrṇam KubjT_15.2c
lakṣajāpāc calasya tu KubjT_5.98d
lakṣaṇaṃ vada bhairava KubjT_12.1d
lakṣaṇīyaṃ prayatnataḥ KubjT_12.55d
lakṣaṇena udāhṛtā KubjT_5.99b
lakṣaṇena vilakṣitam KubjT_5.3d
lakṣaṇena samanvitā KubjT_7.19d
lakṣaṇena samanvitau KubjT_4.106b
lakṣabhedam udāhṛtam KubjT_5.106d
lakṣabhedaḥ samuddiṣṭa KubjT_6.15a
lakṣam-eke kṛte jāpye KubjT_7.111a
lakṣayitvā nirākulam KubjT_20.50d
lakṣayeta punaḥ punaḥ KubjT_12.61b
lakṣayed upadeśataḥ KubjT_23.76b
lakṣalakṣaṇalakṣite KubjT_5.110d
lakṣavārasahasrais tu KubjT_11.39a
lakṣaṃ japtvā bhavec chuddhi[r] KubjT_3.127a
lakṣaṃ tu sā parā sūkṣmā KubjT_5.119a
lakṣaṃ vai pūrvasevāyāṃ KubjT_10.63a
lakṣaḥ śataguṇaḥ smṛtaḥ KubjT_5.104d
lakṣācāramanorūpāḥ KubjT_21.1a
lakṣāṇāṃ varavarṇini KubjT_5.105b
lakṣāṇi caiva pañcāśad KubjT_6.92c
lakṣātīto manātīto KubjT_6.16a
lakṣitavyāni yatnena KubjT_20.24c
lakṣitavyopadeśena KubjT_20.18c
lakṣair viṃśati śudhyeta KubjT_5.52a
lakṣais tu bhavate śuddhir KubjT_5.56a
lakṣmī śādyena sampūjyā KubjT_24.78a
lakṣyate yena suśroṇi KubjT_11.46c
lakṣyate yai rutaiḥ so hi KubjT_23.15c
lagne granthitrayaṃ devi KubjT_7.86a
laghurūpāṃ sutejasām KubjT_17.25b
laghvinī ca caturthī syād KubjT_24.101a
laṅghanaṃ samayānāṃ tu KubjT_24.167c
laṅghane samayānāṃ ca KubjT_5.46a
la-chau stanau prakīrtitau KubjT_24.25b
lajjāto rabhasoditā KubjT_2.14d
lajjāyamānena sakopanena KubjT_3.18a
la-ṭha-madhyāsanāsīnaṃ KubjT_7.64c
laḍahaiva sa vijñeyaḥ KubjT_25.6c
la pinākī sthito māṃse KubjT_24.5c
labdh[v]ā praṇayasadbhāvaṃ KubjT_1.31a
labhate cābhiṣekataḥ KubjT_22.63b
labhate svapnayogena KubjT_23.25c
labhyate paramaṃ padam KubjT_19.96d
labhyante ca sahasradhā KubjT_15.42b
lampaṭā āmiṣapriyā KubjT_21.24d
lampaṭo ghaṇṭakarṇaś ca KubjT_2.98c
lambakarṇī ca kākinī KubjT_15.48b
lambakarṇī mahadbhutā KubjT_15.53b
lambakaṃ tu vidārayet KubjT_23.159b
lambakāmṛtasantṛpto KubjT_23.159c
lambajā prāṇahāmukhī KubjT_21.26d
lambākhye parame devi KubjT_24.123c
lambā lambamukhī tathā KubjT_21.26b
lambā lambastanī suṣkā KubjT_14.89a
lambikā kevalāpy ataḥ KubjT_24.46d
lambikānte niveśayet KubjT_6.62d
lambikā sā samākhyātā KubjT_15.68c
lamboṣṭhī dīrghadaṃṣṭrā ca KubjT_21.26c
layabhogādhikārikā KubjT_15.71d
layaṃ kṛtvā surādhipe KubjT_8.64b
layaṃ yānti punas tatra KubjT_15.42c
layaḥ syād vyāpinīpade KubjT_13.86b
layātītas tu mokṣadaḥ KubjT_4.65b
layātītā arūpā tu KubjT_5.95a
layātīte tu koṭayaḥ KubjT_5.108d
layānte merusaṃsthitam KubjT_5.113b
laye tu lakṣabhedo vai KubjT_5.108c
layoccāravinirmuktaṃ KubjT_19.90c
lalanāghaṇṭike yojya KubjT_7.85a
lalāṭakaṇṭhavakṣasthaṃ KubjT_17.83a
lalāṭasthā virājate KubjT_17.96d
lalāṭaṃ calate yasya KubjT_23.32c
lalāṭordhvaṃ kuleśasya KubjT_11.92a
laśunaṃ nāsikāvasthaṃ KubjT_25.229a
lākulam arghinā yuktaṃ KubjT_18.18a
lākulam arghinā yuktaṃ KubjT_18.26c
lākulaṃ tadanantaram KubjT_18.4d
lākulaṃ tu tato deyaṃ KubjT_18.10a
lākulaṃ punar uddhṛtya KubjT_18.5c
lākulaṃ bhṛgusaṃsthaṃ hi KubjT_18.30c
lākulaṃ raktasaṃsthitam KubjT_18.27b
lākulānanda madhyasthaṃ KubjT_10.128a
lākulā mauṣalāś caiva KubjT_5.53a
lākulī tadanantaram KubjT_18.7b
lākulī bhṛgusaṃyuktaṃ KubjT_18.16a
lākulīśaṃ punar bhadre KubjT_18.21a
lākulīśaṃ samuddharet KubjT_18.10d
lākulīśaṃ samuddharet KubjT_18.20d
lākṣālaktakasaṅkāśāṃ KubjT_6.39a
lāṅgalī dakṣiṇe kukṣau KubjT_12.34a
lāṅgulīśo 'tha dārukaḥ KubjT_10.124d
lāti yasmād yamātītaṃ KubjT_25.0*2c
lāmā vināyakī devī KubjT_17.100a
likhitavyaṃ sakruddhena KubjT_7.100c
likhitvā tāpayet paścāj KubjT_7.101c
likhet pūrvamukho bhūtvā KubjT_23.65c
likhed evaṃ krameṇa tu KubjT_4.79b
likhyākṣaraṃ yathoditam KubjT_24.64d
liṅgapaṅkamalaṃ tathā KubjT_25.226b
liṅgapūrṇaṃ mahāvanam KubjT_2.25d
liṅgabhedī gurus tu saḥ KubjT_23.104b
liṅgamūlaṃ yad akṣaram KubjT_20.53d
liṅgarandhraṃ tu randhrasthaṃ KubjT_13.14c
liṅgarūpadharaś cāhaṃ KubjT_12.71c
liṅgasaṃjñā tu nāmasya KubjT_20.53a
liṅgasaṃsthāpane'pi vā KubjT_20.28d
liṅgaṃ praviśya medhāvī KubjT_12.88c
liṅgākāro vyavasthitaḥ KubjT_12.72b
liṅgādhāraṃ vibhuṃ priye KubjT_25.86d
liṅgādhāraṃ śṛṇu priye KubjT_13.37b
liṅgino vā dvijanmā vā KubjT_10.144c
liṅge dakṣiṇamūrtau vā KubjT_22.52c
liṅge dakṣiṇamūrtau vā KubjT_22.52c
liṅgedaṃ sarvatomukham KubjT_12.78b
liṅge vai paścimāmukhe KubjT_23.149d
liṅge svādhiṣṭhito yena KubjT_13.1c
līlā caivāṇavā proktā KubjT_25.180a
lubdhakruddheṣu duṣṭeṣu KubjT_23.127c
lubdhakruddheṣu suptake KubjT_23.88b
lūtācipiṭagaṇḍayoḥ KubjT_5.61d
lūtā daśaguṇaṃ caiva KubjT_8.97a
lekhanādiprayogeṇa KubjT_23.63c
lekhya mātrā na saṃśayaḥ KubjT_7.98b
lepanāt siṃharūpadhṛk KubjT_10.35b
lelihānaṃ sudāruṇam KubjT_11.61d
lokapravṛttihetvarthe KubjT_25.98a
lokamārgaviśāradam KubjT_3.44b
lokānugrahahetvarthaṃ KubjT_2.35c
lokālokaṃ caturthakam KubjT_20.15d
lokālokaṃ carācaram KubjT_10.8d
lokālokāntasaṃsthitam KubjT_2.64d
lokālokeṣu pūjyate KubjT_12.50b
loke prasiddham evaṃ hi KubjT_4.12a
lopye niṣkadvayasya ca KubjT_23.153b
lobhamohaḥ prakīrtitaḥ KubjT_10.74d
lolākhyā sā prakīrtitā KubjT_25.179d
lolībhūtās tu te sarve KubjT_1.79c
lolupādau tu catvāri KubjT_12.11c
lolupādyena gṛhyate KubjT_12.17b
lolupā rāgavatyā ca KubjT_11.114a
lolupā lohitāmukhī KubjT_21.24b
lohake sādhanaṃ yathā KubjT_23.149b
lohajaṅghātijaṅghā ca KubjT_21.56c
lohitaṃ jhaṇṭināhatam KubjT_18.16d
lohitaṃ tadanantaram KubjT_18.11b
lohitaṃ tu punaḥ paścān KubjT_18.20a
lohitākhyaṃ śikhīnāthaṃ KubjT_12.36a
lohite brahmahatyā tu KubjT_19.53a
laulyacāpalyavarjitam KubjT_3.46b
laulyārthe ye sthitānaghe KubjT_5.72b
va kaṇṭhe śikhivāhinī KubjT_17.99d
va kaṇṭhe śikhivāhinyā KubjT_24.29c
vakāre devatā hy etāḥ KubjT_21.100a
vaktāhaṃ bodhako hy aham KubjT_12.14d
vaktramaṇḍalaniḥsṛtam KubjT_13.15b
vaktramūrdhni bhayaṃ vindyān KubjT_19.52c
vakranāsā bhaved yasya KubjT_23.39c
vakṣyamānaṃ nibodhata KubjT_4.58b
vakṣyamānena kārayet KubjT_6.47d
va khaḍgīśaḥ sirānvitaḥ KubjT_24.5b
va-kha-pūrvadvayoddhṛtya KubjT_23.92c
vaṅgālaṃ kāmarūpakam KubjT_5.66d
vajrakodaṇḍakāntaram KubjT_13.74b
vajratuṇḍī vṛkodarī KubjT_21.71d
vajradehā manonmanī KubjT_17.78b
vajrapadmāṅkitaṃ divyaṃ KubjT_15.40c
vajrapadmāsanārūḍhāḥ KubjT_15.49a
vajrapadmāsanāsīnā KubjT_15.82a
vajraprākāramaṇḍitam KubjT_11.62d
vajrarandhrāntare yojya KubjT_13.72a
vajraśaktidharāṃ naumi KubjT_22.46c
vajraśaktidharāṃ naumi KubjT_22.46c
vajraśaktidharāṃ śubhām KubjT_22.32b
vajraśaṅkhī naṭī caiva KubjT_21.57a
vajraśṛṅkhaladhāriṇīm KubjT_22.39b
vajrasaṅkhyāta madhyagam KubjT_16.78d
vajrastambhamayaṃ divyaṃ KubjT_11.63a
vajrahastā tu mālinī KubjT_11.53b
vajrahastā tu vajrasthā KubjT_19.26a
vajrahastā mahābalāḥ KubjT_15.26d
vajrāyudhadharāṃ saumyāṃ KubjT_22.44a
vajrārgalasamopetaṃ KubjT_11.53a
vajriṇī kāmadhenavī KubjT_15.24d
vajriṇī tu mahākālī KubjT_24.47c
vajriṇī śakti daṇḍī ca KubjT_14.87a
vajriṇī śaktir avyayā KubjT_17.97b
vajriṇī śaktir avyayā KubjT_24.31d
vañcakānāṃ yaśasvini KubjT_10.101b
vañcituṃ yo na śakyeta KubjT_23.16c
vaṭamālāvalambinī KubjT_16.106d
vaṭamālāvibhūṣitam KubjT_18.51d
vaṭukasya tathā bhavet KubjT_24.156d
vaṭendīkusumārcitā KubjT_19.21d
vaṭendīvaramālābhiḥ KubjT_19.37a
vaḍavākhyaṃ triśūlordhvaṃ KubjT_16.24c
vaḍavānalakubjasthā KubjT_17.30a
vaḍavānalapūritaḥ KubjT_16.102d
vaḍavānalamadhyasthā KubjT_17.19a
vaḍavānalamadhye tu KubjT_16.102c
vaḍavānala mantavyaṃ KubjT_18.52a
vaḍavānalam ārūḍho KubjT_16.103c
vaḍavānala-m-āsīnam KubjT_16.69c
vaḍavānalam āsīnam KubjT_19.12c
vaḍavānalam uttīrṇā KubjT_17.14a
vaḍavānalayogasthaṃ KubjT_18.76c
vaḍavānalayogena KubjT_16.95c
vaḍavānalayogena KubjT_17.10c
vaḍavānalayogena KubjT_17.29c
vaḍavānalarūpeṇa KubjT_16.84c
vaḍavānalarūpeṇa KubjT_16.103a
vaḍavānalasandīptā KubjT_17.17a
vaḍavāmaṇīndriyaṃ yadvan KubjT_4.22c
vaṇig vai lābham aśnute KubjT_22.64b
vatsarāntaṃ na saṃśayaḥ KubjT_12.44b
vadate nātha nāthas tvaṃ KubjT_1.31c
vadate mālinī kas tvaṃ KubjT_1.73a
vadate mālinī kruddhā KubjT_1.76c
vadaty evaṃ kuleśvarī KubjT_1.34b
vada nātha guṇānandaṃ KubjT_17.2c
vada mantrapadānvitam KubjT_7.19b
vada mantraṃ surādhipa KubjT_23.91d
vadhituṃ tasya na kṣamaḥ KubjT_3.7d
vadhyate māryate tu saḥ KubjT_25.14d
vanavāsāntyajātayaḥ KubjT_5.67d
vanopavanasaṃyuktaṃ KubjT_11.51c
vandhyā na jāyate nārī KubjT_9.49a
va-ma-madhyagatoddhṛtya KubjT_7.65c
vayaṃ sarvaguṇeśvarāḥ KubjT_12.15b
varadāḥ sādhakasya tu KubjT_25.119d
varade lokapūjite KubjT_24.118b
varaṃ dātuṃ samudyataḥ KubjT_1.20d
varaṃ prārthaya puṣkalam KubjT_12.77d
varāṅgordhvanitambādho KubjT_16.75a
variṣṭhā ca parā divyā KubjT_21.98a
varuṇā dvāram āsritā KubjT_25.110d
varuṇā sauṇḍikī viduḥ KubjT_25.107d
varuṇā hṛtpradeśataḥ KubjT_25.93b
varco brahmā dvijanmā ca KubjT_25.225c
varjayet kaulikān bauddhān KubjT_10.146a
varjitaṃ pañcamaṃ tu tat KubjT_25.210d
varṇakaṇṭakasaṅkīrṇaṃ KubjT_16.1c
varṇabhāṇḍaṃ tu tatrasthaṃ KubjT_15.44c
varṇam ekaikasaṅkhyayā KubjT_5.75b
varṇarāśikramo jñeyo KubjT_4.56c
varṇarāśir ahaṃ bhadre KubjT_1.75a
varṇarāśisamāyuktaḥ KubjT_4.35c
varṇarūpam upāgatā KubjT_6.83b
varṇarūpāḥ prakāśitāḥ KubjT_4.8b
varṇasṛṣṭes tu kartāraṃ KubjT_11.88a
varṇahīnā parā proktā KubjT_6.6a
varṇaṃ mukhasamanvitam KubjT_8.85b
varṇāṇāṃ ca krameṇa tu KubjT_5.56d
varṇānāṃ ca śate dve tu KubjT_5.31c
varṇānāṃ prabhum īśvaram KubjT_11.87b
varṇāntapariveṣṭitam KubjT_9.80d
varṇāvarṇavivarjitam KubjT_6.109d
varṇāvarṇair vyavasthitam KubjT_25.36d
varṇāś caiva pṛthak pṛthak KubjT_5.81b
varṇitaṃ sūtranirṇayam KubjT_23.90b
varṇeśvarī mahādevī KubjT_15.67c
varṇair utpāditāhaṃ te KubjT_1.77a
varṇoccāre na saṃśayaḥ KubjT_6.12b
vartate cāntagā parā KubjT_25.161d
vartate sādhakottamaḥ KubjT_25.33b
vartamānam atītārthaṃ KubjT_17.39c
vartamānasya yat phalam KubjT_10.89b
vartamānikakalpe tu KubjT_15.28a
vardhataikaikahelayā KubjT_17.46d
vardhamānī-m-upālambhī KubjT_25.112c
vardhamānyāditaḥ kramāt KubjT_25.113b
varṣadvayena mantavyaṃ KubjT_23.19c
varṣapūrṇaśatena vā KubjT_20.47b
varṣāt siddhir yathepsitā KubjT_8.93d
varṣāsu vasituṃ yadā KubjT_24.144d
varṣe varṣe prakartavyaṃ KubjT_24.168c
valir nando daśagrīvo KubjT_2.78c
valīpalitanāśas tu KubjT_13.49c
vaśīkaraṇakarmāṇi KubjT_8.6a
vaśībhavati nānyathā KubjT_8.99b
vaśībhavati rājānaṃ KubjT_8.98c
vaśyākarṣaṇamāraṇam KubjT_13.47d
vaśyārthe caiva yojayet KubjT_4.46d
vaśyo bhavati śobhane KubjT_25.57b
va-ṣa-madhyagataṃ guhyam KubjT_4.102c
va-ṣa-madhyagataṃ gṛhya KubjT_5.35c
vasantaguṇasampannaṃ KubjT_1.5c
vasantatilakojjvalām KubjT_2.85d
vasantadvīpavāsinyaḥ KubjT_21.97c
vasantam uditaṃ dṛṣṭvā KubjT_3.15c
vasantaṃ mahāsaradvīpam KubjT_21.13c
vasiṣṭhapramukhān ṛṣīn KubjT_3.27b
vastucodyavikalpini KubjT_4.7b
vastunā bādhyate tu saḥ KubjT_18.108b
vastramālyopaśobhite KubjT_19.121b
vastramālyopahārāṇi KubjT_13.93a
vastravāhanabhūṣaṇam KubjT_3.69b
vastrābharaṇabhūṣitaḥ KubjT_25.32d
vastre vātha suśobhane KubjT_10.113d
vahnidedīpyavarcasam KubjT_1.3d
vahninā dīpitaṃ kṛtvā KubjT_7.78a
vahnināmā caturthikā KubjT_15.6d
vahnimaṇḍalamadhyasthā KubjT_16.45a
vahnimātryaḥ prakīrtitāḥ KubjT_15.18d
vahniyuktaṃ mahāprāṇam KubjT_7.66c
vahnisthānāvadhāritā KubjT_16.31b
vahnisthās tu tataḥ śṛṇu KubjT_16.13b
vahnīśvare tathāpy evaṃ KubjT_14.16a
vāktattvaṃ kevalaṃ śuddhaṃ KubjT_24.38a
vākyam ānandasambhavam KubjT_1.32b
vākstambhe sainyastambhane KubjT_4.45b
vāgīśatvaṃ punaḥ paścād KubjT_13.75c
vāgīśatvaṃ prajāyate KubjT_4.26d
vāgīśatvaṃ prapadyeta KubjT_11.96c
vāgīśatvaṃ pravartate KubjT_13.49d
vāgīśaḥ sṛjate 'khilam KubjT_13.75d
vāgīśvaryasamanvitāḥ KubjT_14.86b
vāgeśyantāḥ krameṇaiva KubjT_10.130a
vāgeśvarapadāntasthā KubjT_14.86a
vāgeśvarī tathā māyā KubjT_18.59a
vāgvatī vāk tathā vāṇī KubjT_14.85a
vāgvilāsaṃ jvarāpaham KubjT_17.34b
vāgvilāsaṃ pravartate KubjT_11.83b
vāṅmanaḥkāyakarmaṇā KubjT_3.75b
vāṅmanaḥkāyakarmabhiḥ KubjT_3.57b
vāṅmanaḥkāyakarmabhiḥ KubjT_6.112d
vāṅmayaṃ sacarācaram KubjT_16.62b
vāṅmayaṃ sacarācaram KubjT_25.66d
vāṅmayaṃ sacarācaram KubjT_25.158d
vācanīyaṃ prayatnataḥ KubjT_24.98b
vācayan sannirūpeta KubjT_23.73c
vācayājñā pravartate KubjT_13.54d
vācayājñā pravartate KubjT_13.61d
vācā ca calate yasya KubjT_23.34c
vācājñāmoghaśālinī KubjT_13.75b
vācājyeṣṭho 'bhivādayet KubjT_18.86b
vācādevī caturthikā KubjT_14.38d
vācādyaṃ kampate yasya KubjT_23.31c
vācānte vyāpinaṃ devaṃ KubjT_25.80c
vācā pāṇis tathā pādaṃ KubjT_10.78c
vācāmātreṇa cānyeṣāṃ KubjT_13.82c
vācāmātreṇa mārayet KubjT_7.111b
vācāsiddhiś ca māhendram KubjT_17.40a
vācāsiddhiḥ purakṣobhaṃ KubjT_3.111a
vācāsiddhiḥ prabhutvaṃ ca KubjT_13.51a
vācāsiddhiḥ pravartate KubjT_11.97d
vācāsiddhiḥ pravartate KubjT_22.15d
vācāsiddhes tu ādhāraṃ KubjT_13.54c
vājicaurāripannagān KubjT_13.21d
vāñchitaṃ labhate sarvaṃ KubjT_3.107c
vāṭakī hāṭakī viṭī KubjT_21.106d
vāḍavīyaṃ padaṃ labhet KubjT_16.103d
vātapittabharākrāntaḥ KubjT_25.19a
vātameghanadīnāṃ ca KubjT_13.50c
vātavegā ravā ghorā KubjT_21.27c
vātākrānto yathā punaḥ KubjT_25.16b
vātāviṣṭāḥ praviśyanti KubjT_25.114c
vādam ajñānacetasaḥ KubjT_12.15d
vādayet kathayeti ca KubjT_25.129d
vādasthaṃ vā tathetaram KubjT_17.23b
vānarī kekarī caiva KubjT_2.43c
vānarī kroṣṭakī caiva KubjT_21.69a
vāmakarṇasya deveśi KubjT_24.54c
vāmakarṇasya suvrate KubjT_24.50b
vāmajaṅghāsamāyuktaṃ KubjT_10.54a
vāmato 'ṣāḍhimeṣāntaṃ KubjT_17.90c
vāmadakṣāgratordhvataḥ KubjT_17.7b
vāmadakṣiṇa ucyate KubjT_6.106b
vāmadakṣiṇagau dvau tu KubjT_4.92a
vāmadakṣiṇagau dvau tu KubjT_4.100a
vāmadakṣiṇagau proktau KubjT_4.106a
vāmadakṣiṇagau śubhau KubjT_4.91b
vāmadakṣiṇagau śubhau KubjT_4.93d
vāmadakṣiṇatantreṣu KubjT_7.10c
vāmadakṣiṇamārgeṇa KubjT_4.86c
vāmadakṣiṇayor ubhau KubjT_24.33b
vāmadakṣiṇasiddhānte KubjT_5.58c
vāmadevī-m-uvāca ha KubjT_2.5d
vāmano harṣaṇaś caiva KubjT_2.44a
vāmanau kubjikātmakau KubjT_19.10b
vāmapādaṃ tataḥ punaḥ KubjT_24.52d
vāmapīṭhagataṃ yadā KubjT_13.47b
vāmaprasāritakarā KubjT_2.5c
vāmaraudrāntadakṣasthaṃ KubjT_18.58a
vāmahaste pradāpayet KubjT_4.94d
vāmaṃ cāgrapadaṃ nyaset KubjT_9.76d
vāmaṃ dakṣiṇamārgasya KubjT_16.28c
vāmāṅgaṃ caiva śuṣyati KubjT_23.36d
vāmā jyeṣṭhā ca raudrikā KubjT_25.74d
vāmā jyeṣṭhā tathā raudrī KubjT_5.109a
vāmā jyeṣṭhā tathā raudrī KubjT_25.134a
vāmādikramayogena KubjT_12.82a
vāmādikramayogena KubjT_23.76a
vāmādipatham ārūḍho KubjT_25.10a
vāmādipathamārgeṇa KubjT_25.8c
vāmādau sṛṣṭisāgare KubjT_16.68d
vāmāntaṃ dakṣiṇaṃ punah KubjT_17.65b
vāmāmṛtam aliś caiva KubjT_25.224c
vāmāmṛtādibhir dravyaiḥ KubjT_24.108a
vāmāvartādiyogena KubjT_23.54a
vāmāvyāptaṃ jagat kṛtsnaṃ KubjT_6.107c
vāme dārukajaṃ vibhum KubjT_12.34b
vāme phetkārikā caiva KubjT_24.21a
vāme phetkārikā matā KubjT_17.109b
vāme bhāryābhayaṃ bhavet KubjT_19.55b
vāme vāmādhasaṃsthitā KubjT_17.72b
vāme sṛṣṭir iti proktā KubjT_6.106c
vāyavī caiva kauberī KubjT_14.81c
vāyavyakoṇake sthitā KubjT_24.76b
vāyavyā caiva kauberī KubjT_24.137a
vāyavyāṃ tu yadā dhūmrāṃ KubjT_19.81c
vāyubhakṣo mahābalaḥ KubjT_24.145d
vāyuvad bhramate so hi KubjT_12.50c
vāyuvegā ca bhīṣaṇyā KubjT_24.29a
vāyuvegāṃ dhvajāyudhām KubjT_22.28b
vāyuskandhopaviṣṭo 'sau KubjT_2.91a
vāyor vāyubhṛteśvaraḥ KubjT_19.35d
vāyvāsanasamanvitam KubjT_7.75d
vāraṃ vāraṃ punaḥ punaḥ KubjT_11.39b
vāraṃ vāraṃ punaḥ punaḥ KubjT_16.19d
vāraṃ vāraṃ muhur muhuḥ KubjT_13.25b
vārāṇasī kurukṣetraṃ KubjT_23.107c
vārāṇasīpurāntasthā KubjT_15.16a
vārāṇasyāṃ tu tālasthām KubjT_22.29a
vārāṇasyāṃ mahākṣetre KubjT_24.71c
vārāhī caiva māhendrī KubjT_24.135c
vārāhī tādinā hy evaṃ KubjT_24.75a
vārāhī sapta-m-uddiṣṭā KubjT_6.90a
vārāhyā pañcamaṃ jñeyam KubjT_5.15a
vāritāsi punaḥ punaḥ KubjT_23.128d
vāruṇaṃ tu dvitīyakam KubjT_20.15b
vāruṇyāṃ dakṣiṇena tu KubjT_22.55d
vāruṇyāṃ dakṣiṇena tu KubjT_22.55d
vāruṇyāṃ diśi bhūṣitā KubjT_24.75b
vāruṇyāṃ sukham edhate KubjT_19.85b
vālāgraśatadhāsūkṣme KubjT_24.117a
vālāgraśatabhāgasya KubjT_16.18a
vālādau khaḍgaparyantaṃ KubjT_16.40a
vālibhaujaṅgapaināka- KubjT_17.92a
vālivaktraṃ bhavet pūrvaṃ KubjT_12.83a
vālīśvaraṃ tu randhrasthaṃ KubjT_13.8a
vikaṭā kaṅkaṭeti ca KubjT_21.43b
vikarālā karālinyā KubjT_21.56a
vikāritve pravarteta KubjT_5.130c
vikāśe tu ravis tu saḥ KubjT_25.88d
vikāsaś cordhvanāḍis tu KubjT_12.58c
vikāse bhairavaḥ smṛtaḥ KubjT_12.57d
vikṛtadaṃṣṭre padaṃ hy etat KubjT_5.19c
vikṣepam ūrdhvataḥ kṛtvā KubjT_6.67c
vikṣepo guhyamadhyataḥ KubjT_6.74b
vighnajālojjhitaṃ hy etat KubjT_19.72a
vighnasaṅghāni yāni ca KubjT_7.53d
vighnaṃ vai pālakāḥ priye KubjT_20.55d
vighnāni prabhavanti na KubjT_18.78b
vighnāni siddhayoginyaḥ KubjT_25.115a
vicaret svapuraṃ punah KubjT_12.53b
vicared akhilān lokān KubjT_4.28a
vicitraracanānekaṃ KubjT_2.52c
vicitravasanānekā KubjT_16.49a
vicitrā citranā śubhā KubjT_21.21d
vicitrānekarūpiṇī KubjT_16.34b
vicce vai vacanaṃ śubham KubjT_5.16d
vijṛmbha ca tathā yugmaṃ KubjT_5.21c
vijñāna ṛddhisampannaṃ KubjT_20.68a
vijñānakaṭakojjvalā KubjT_16.48b
vijñānakaraṇīṃ parām KubjT_17.26d
vijñānakevalāny aṣṭau KubjT_15.4c
vijñānapadavīṃ labhet KubjT_14.17d
vijñānaprabhavo bhavet KubjT_19.13d
vijñānapralayāntānye KubjT_15.12c
vijñānaphalamālitam KubjT_16.65d
vijñānam upajāyate KubjT_5.97d
vijñānāṅkuraśobhitam KubjT_16.90b
vijñānānandapūritam KubjT_19.2d
vijñānānāṃ varārohe KubjT_19.5a
vijñānāni ca sarvāṇi KubjT_13.83c
vijñānānekaviśliṣṭā KubjT_17.53a
vijñānānekasaṅkulam KubjT_11.16d
vijñānānekasaṅkulam KubjT_23.126d
vijñānaiḥ pañcadaśabhiḥ KubjT_11.20a
vijñeyas tu parāparaḥ KubjT_25.4d
vijñeyaṃ tu puṭatrayam KubjT_11.91d
vijñeyaṃ pañcaviṃśakam KubjT_16.39d
vijñeyaṃ saptadhātukam KubjT_14.25d
viḍālaḥ kṣetrapālaś ca KubjT_21.95c
viḍālo nāma vikhyātaḥ KubjT_21.111a
vittaśāṭhyaṃ na kartavyam KubjT_24.169c
vittaśāṭhyaṃ na kārayet KubjT_24.170d
vittopāyavivarjitam KubjT_8.8b
vidarbhaś ca ṣaḍ ete hi KubjT_4.33a
vidarbhaḥ sarvakāryeṣu KubjT_4.49a
vidarbho mantra-m-ādau tu KubjT_4.42c
viditaṃ nātha me sarvaṃ KubjT_1.35a
videśagamanaṃ bhavet KubjT_19.53d
vidyākubjapade sthitam KubjT_4.19b
vidyākumbhaṃ savardhanyā KubjT_23.76c
vidyāguṇavibhūṣitam KubjT_11.64b
vidyāṅgābharaṇopetāṃ KubjT_17.27c
vidyāṅgāś ca navātmakam KubjT_24.57b
vidyā caiva dvitīyakam KubjT_13.69d
vidyā jñeyā tu yonisthā KubjT_25.42c
vidyātattvagatā mantrāḥ KubjT_18.110a
vidyā tattvatrayātmikā KubjT_18.32b
vidyātattvaṃ ḍakāragam KubjT_25.0*6b
vidyātattve niveśayet KubjT_18.24d
vidyātattve niveśitā KubjT_18.3b
vidyātrayaṃ tathāpy evaṃ KubjT_24.56c
vidyādaṇḍasamāyuktā KubjT_19.27a
vidyādehaguṇojjvalā KubjT_18.32d
vidyādharapuraṃ paśyet KubjT_25.17c
vidyā nāma parā śaktir KubjT_25.35a
vidyānām aprameyataḥ KubjT_25.39b
vidyāpīṭhasya sarvasya KubjT_24.155a
vidyāprāpte gurutvatā KubjT_19.126d
vidyābodhaparaṃ gurum KubjT_19.125b
vidyāmaṇḍalakādikam KubjT_7.13b
vidyāmantrātmavigraham KubjT_25.38b
vidyām abhayadātāraṃ KubjT_3.46a
vidyāmātā catuṣṭayam KubjT_24.159b
vidyāmārge cared yas tu KubjT_25.41a
vidyāmāhātmyam uttamam KubjT_5.42b
vidyāmudrāgaṇo mahān KubjT_16.43d
vidyāyaṣṭihatā santī KubjT_19.24c
vidyāyāvaraṇaṃ śubham KubjT_25.40d
vidyāyā vratam uttamam KubjT_25.30b
vidyāyās tu prasaṅgena KubjT_5.41c
vidyārājeti kīrtitam KubjT_9.84d
vidyārājeti vikhyāto KubjT_9.26c
vidyārūpā tu kuṇḍalī KubjT_25.40b
vidyārthī labhate vidyāṃ KubjT_22.64a
vidyā labdhā tathā śṛṇu KubjT_23.69d
vidyāvīryacidātmakam KubjT_21.6b
vidyā śāntis tathaiva ca KubjT_15.24b
vidyāśāstrāvalambinī KubjT_17.21b
vidyāsaptamakaṃ padam KubjT_7.25b
vidyāṃ svadhātusaṃyuktāṃ KubjT_23.140a
vidyucchaṭalatākulam KubjT_22.4b
vidyujjihvā mahājihvā KubjT_21.93c
vidyujjihve caturthakam KubjT_5.18b
vidyujjyotilatākāraṃ KubjT_13.15a
vidyutāyai sahim ūrubhyāṃ KubjT_18.37Ac
vidyutkravyādanāyikā KubjT_14.89d
vidyudanyonyatārebhyo KubjT_17.55a
vidyudvajrāśaniś caiva KubjT_9.66a
vidyunmālā ca candriṇī KubjT_25.172d
vidyunmāleti cocyate KubjT_25.176b
vidyullatāchaṭāṭopaṃ KubjT_13.25a
vidravanti diśo daśa KubjT_9.68b
vidrāvaṇi dvirabhyāsād KubjT_5.26a
vidrutā trāsanī devī KubjT_21.92a
vidrumā vaśyakāryeṣu KubjT_5.123a
vidrumo gastinaś caṇḍas KubjT_21.16a
vidhānavihitā pūjā KubjT_25.196a
vidhānaṃ maṇḍalasyoktaṃ KubjT_25.0*24c
vidhāya mārjanī śuddhe KubjT_25.0*17c
vidhiyogena bhāvini KubjT_23.63d
vidhis tatraiva coditā KubjT_4.56b
vidhihīne tathā pāne KubjT_8.93a
vinayādyair anekadhā KubjT_1.28d
vinayenopasaṅgamya KubjT_1.29a
vinā tāsām anugrahāt KubjT_25.102d
vinā tena varārohe KubjT_9.24a
vinā tena varārohe KubjT_9.34c
vinā tenopalabdhiṃ ca KubjT_12.54c
vinā devi pavitrakāt KubjT_24.150b
vināpi layayogena KubjT_9.38a
vināyakī ca lāmā ca KubjT_24.28c
vinodakuśale devi KubjT_3.33a
vindate nikhilaṃ jñānaṃ KubjT_12.22c
vindate vatsarāṣṭakān KubjT_13.84b
vindate varṇagā yena KubjT_25.36a
vindate hy āgataṃ kālam KubjT_19.51c
vindhanti saṃskṛtāḥ santo KubjT_3.93c
viparītamukhaṃ kṛtvā KubjT_7.103a
viparītendriyagrāmaṃ KubjT_23.42c
vipulo nandakārakaḥ KubjT_21.19b
vipulo nāma vikhyātaḥ KubjT_21.86c
vibhajya ca niveśitam KubjT_11.94b
vibhajya navadhātmānaṃ KubjT_14.71c
vibhajya svatanuṃ devaḥ KubjT_15.47a
vibhājayanti cātmānam KubjT_15.9a
vibhāti kiraṇojjvalaḥ KubjT_19.16b
vibhinnasya sahasradhā KubjT_16.18b
vibhūtir bhogadā kāntiḥ KubjT_21.31a
vibhūtir vardhate ' cirāt KubjT_8.97d
vibhvīyā sā parā kalā KubjT_25.83d
vibhvī śūnyam udāhṛtam KubjT_6.111b
vimalā manavikāśinī KubjT_21.79b
vimānapavanau mahān KubjT_13.21b
viyuktā lakṣaṇādhikā KubjT_7.23d
viyogaṃ ceti suśroṇi KubjT_12.55c
viyogaṃ tu tadā bhavet KubjT_19.76d
virajāyāmbikadevīṃ KubjT_22.31a
virajekāmrakādyaṃ ca KubjT_2.116c
virajo rañjitātmā vai KubjT_10.154c
viraśmimaṇḍalaṃ paśyet KubjT_23.28c
viraśmiṃ yadi paśyati KubjT_23.19b
virāgas tasya yogyatā KubjT_3.55d
vilasāmo dadāmy aham KubjT_11.105b
vilipya candanādibhiḥ KubjT_25.0*18d
vilīno bindudeve tu KubjT_4.62a
vilomavihitaṃ sarvaṃ KubjT_10.33c
vilomasthaṃ na sidhyati KubjT_7.33d
vilomena kṛtābhyāsam KubjT_7.97a
vilomena tataḥ śṛṇu KubjT_18.25d
vilomena padāny aṣṭau KubjT_7.23a
vilomena prapūjitāḥ KubjT_15.55d
vilomena vilomataḥ KubjT_7.29b
vilomena samuddharet KubjT_22.7d
vilomenoddhared devī[ṃ] KubjT_7.24c
vilomenoddhṛtā iyam KubjT_7.37d
vilomenopadeśataḥ KubjT_18.52d
vilomenopadeśataḥ KubjT_24.58b
vivarṇaṃ jāyate mukham KubjT_23.32d
vivarṇaṃ pūrvam ākhyātaṃ KubjT_23.18c
vivarṇāṃ paśyate chāyāṃ KubjT_23.17c
vivāhānandakṛd dhy abhūt KubjT_3.28d
vivāho jāyate yathā KubjT_3.1b
viviktopadravojjhite KubjT_19.108d
vividhā sṛṣṭiḥ pravartate KubjT_14.24b
vivekaguṇaśālinī KubjT_2.40b
viveko yadi cittasthas KubjT_12.19a
viśaty ekā punar dvidhā KubjT_17.55b
viśirāṃ paśyate chāyāṃ KubjT_23.30c
viśirāṃ paśyate chāyāṃ KubjT_23.43c
viśuddhatanujo hy evaṃ KubjT_10.95c
viśuddhatanudevasya KubjT_11.48c
viśuddhatanu śāmbhavam KubjT_11.89b
viśuddhatvaṃ yathā yathā KubjT_10.99d
viśuddhabhāvo bhavate hy akāle KubjT_10.94d
viśuddhamaṇḍalordhvedaṃ KubjT_16.57c
viśuddhamālinī hy eṣā KubjT_19.40c
viśuddhaṃ kathitaṃ mayā KubjT_11.99b
viśuddhaṃ kāñcanaṃ yadvan KubjT_13.94c
viśuddhaṃ paratattvāntaṃ KubjT_11.45a
viśuddhānāhataṃ caiva KubjT_24.103c
viśuddhāmoghasampadam KubjT_20.8d
viśuddhiguṇadāyikā KubjT_13.56b
viśuddhigṛhamadhyagā KubjT_15.72b
viśuddhibhāvanāsīnaṃ KubjT_10.47c
viśuddhir bodhajananī KubjT_11.17a
viśuddhiḥ kaṇṭhadeśe tu KubjT_11.35c
viśuddhiḥ ṣoḍaśair bhedair KubjT_11.36a
viśuddhenāntarātmanā KubjT_8.71d
viśuddhodadhimadhyagam KubjT_20.10d
viśuddhau sākinī smṛtā KubjT_15.53d
viśeṣeṇa varānane KubjT_25.216b
viśramya ca muhūrtaikaṃ KubjT_2.87c
viśrutā bhuvanatraye KubjT_22.17d
viśleṣe dvandvajaḥ smṛtaḥ KubjT_4.69b
viśvanātho guṇānande KubjT_14.49a
viśvamadhyagatā tu yā KubjT_16.20b
viśvamadhye ramāmy aham KubjT_12.72d
viśvarūpā parāparā KubjT_15.78b
viśvarūpo maṇir yadvad KubjT_14.32a
viśvavyāptikarī parā KubjT_6.110b
viśvāmṛtaiḥ pūrayantī KubjT_2.69c
viśveśvarakujeśvaram KubjT_8.23d
viśvo 'ham iti cintayet KubjT_8.67d
viṣanidrāvimūrchitaḥ KubjT_24.144b
viṣamaḥ samaparvatam KubjT_25.20d
viṣayabhāvanirmuktaḥ KubjT_6.17c
viṣayastho 'pahāsitvaṃ KubjT_10.150c
viṣayātīto jitendriyaḥ KubjT_10.154b
viṣayeṣu na mucyeta KubjT_10.103c
viṣayeṣu virajyate KubjT_10.105d
viṣayojjhita-ātmā vai KubjT_10.104c
viṣaśaṅkāgataṃ ca yat KubjT_9.66d
viṣaśastraja1āgnibhyo KubjT_22.53c
viṣaśastraja1āgnibhyo KubjT_22.53c
viṣahārī viṣāntikā KubjT_21.51b
viṣaṃ ca nirviṣaṃ kuryād KubjT_9.40a
viṣaṃ bhakṣanti te mūḍhā KubjT_10.148c
viṣaṃ sthāvarajaṅgamam KubjT_9.40d
viṣuvaṃ candradarśanam KubjT_11.95b
viṣuvaṃ ca sadā tatra KubjT_9.85a
viṣuvaṃ naiva deveśi KubjT_5.97a
viṣuvena tu yogena KubjT_2.71c
viṣeṇa gandhakenaiva KubjT_7.105a
viṣe vai viṃśatis tathā KubjT_8.97b
viṣe sthāvarajaṅgame KubjT_4.47b
viṣonmattarasena ca KubjT_7.100d
viṣonmūrchāgatas tv evaṃ KubjT_10.96c
viṣṭhamūtrasamekataḥ KubjT_23.134d
viṣṇugranthis tu sā jñeyā KubjT_17.75a
viṣṇutvaṃ jāyate dhruvam KubjT_16.100b
viṣṇunā devarājena KubjT_9.71a
viṣṇunāpi purā cīrṇaṃ KubjT_10.36a
viṣṇunā saha ālocya KubjT_3.6a
viṣṇu rudrasamāśritaḥ KubjT_9.12b
viṣṇusthāne calā proktā KubjT_5.141a
viṣṇoḥ pārśvam upāgatāḥ KubjT_3.5d
visargadvayasaṃyogāt KubjT_6.65a
visargabrahmarandhragaḥ KubjT_24.16b
visargaśaktisampuṭam KubjT_6.110d
visargasahitaṃ bhadre KubjT_4.98c
visargasthena susvane KubjT_25.143d
visargastho mahātmāno KubjT_25.129c
visargānta-kha-madhyasthaṃ KubjT_4.87c
visargābhiratas tu yaḥ KubjT_11.86d
visargāstreṇa mohanī KubjT_25.131d
visṛjanti mahānandaṃ KubjT_16.35a
visphuliṅgajvalantaughair KubjT_22.5a
visphuliṅgā śikhāśikhī KubjT_21.40d
vismṛtir jāyate yasya KubjT_23.52c
vismṛtir nitya cittasya KubjT_23.35a
vismṛtir vā tithir yāti KubjT_23.59a
vihvalaṃ tu jagattrayam KubjT_7.27d
viṃśacatvārisaṅkhyayā KubjT_5.27b
viṃśaccatvārisaṅkhyayā KubjT_5.8b
viṃśatkoṭyekasaṃsthitam KubjT_19.3b
viṃśatyekasahasrāṇi KubjT_18.118c
viṃśatrikam udāhṛtam KubjT_5.26d
viṃśatritayam ākhyātaṃ KubjT_7.70c
viṃśadekona kavacam KubjT_7.31d
viṃśadvayaṃ tathānaghe KubjT_5.26b
viṃśamaṃ nyūnam ekena KubjT_7.67c
viṃśamaṃ sakalīśānaṃ KubjT_19.12a
viṃśa-m-ekaṃ tu uttamam KubjT_5.25d
viṃśam ekādhikaṃ bhadre KubjT_7.69a
viṃśa-m-ekonasaṅkhyayā KubjT_5.24d
vīcītaraṅgakallolais KubjT_11.55c
vīṇāvaṃśaratā devī KubjT_21.108a
vītarāgā mahotsāhā KubjT_21.85c
vīrakrīḍākṛte devi KubjT_24.164c
vīradravyāpahārī ca KubjT_22.49c
vīradravyāpahārī ca KubjT_22.49c
vīrabhojyaṃ tu kārayet KubjT_22.60d
vīrabhojyaṃ tu kārayet KubjT_22.60d
vīramātā suvīrā ca KubjT_21.45c
vīrā caiva nakhī tathā KubjT_2.108b
vīrāṇāṃ bhairaveṣu ca KubjT_1.45b
vīrādhipatayeti ca KubjT_19.112d
vīrāvalīti tena tvaṃ KubjT_1.76a
vīro vīratvam icchatā KubjT_25.29b
vṛkṣam indriyam ākhyātaṃ KubjT_25.85a
vṛkṣavallīkramas tathā KubjT_14.60d
vṛkṣasphoṭaṃ jalaplavam KubjT_17.35d
vṛkṣaṃ śaktir iti smṛtā KubjT_25.85b
vṛkṣāṇāṃ labhanaṃ mahat KubjT_17.36b
vṛttākāraṃ sarandhraṃ tu KubjT_13.37c
vṛttirājavivarjitam KubjT_23.171b
vṛttirājā varārohe KubjT_6.29c
vṛttihīnas tatas tatra KubjT_6.30a
vṛthājñānapariśramaḥ KubjT_13.65d
vṛthā dīkṣā vṛthā jñānaṃ KubjT_24.149c
vṛthā pariśramas tasya KubjT_24.150c
vṛddhakramasya madhyasthāṃ KubjT_17.25a
vṛddhājñeyaṃ prakīrtitā KubjT_19.31b
vegāt paryaṭate sadā KubjT_25.50d
vegena paryaṭed dehe KubjT_25.127a
vetti paśyati cāgrataḥ KubjT_13.57d
vetti siddhaḥ sa me tulyaḥ KubjT_19.127c
vedanā bhavate tīvrā KubjT_23.32a
vedasiddhāntagahvaram KubjT_6.34b
vedasiddhāḥ paśus cordhve KubjT_16.28a
vedaiḥ kṛtaśiromālā KubjT_16.46c
vedhaghaṭṭanirodhajñaṃ KubjT_3.44a
vedhaghaṭṭanirodhaṃ ca KubjT_6.27c
vedhate tu nirodhinyā KubjT_25.136c
vedhadīkṣāparaṃ nāsti KubjT_10.102a
vedhanaṃ brahmarandhrasya KubjT_6.74c
veśyāgṛhaṃ prayāgākhyaṃ KubjT_25.107c
veśyādikramaśaḥ sarve KubjT_5.68a
veṣṭantaṃ mātṛbhiḥ sainyaṃ KubjT_8.95c
vairiñcī ādinā pūjyā KubjT_24.71a
vaivarṇaṃ vā mahadbhutam KubjT_23.160b
vaiśākhasya tathā punaḥ KubjT_25.216d
vaiṣṇavyā caiva yāmyāṃśā KubjT_6.87c
vaiṣṇavyā tu caturthakam KubjT_5.14d
vaiṣṇavyāḥ sapta eva ca KubjT_6.89d
vyaktatvaṃ bhajate tu saḥ KubjT_18.38d
vyaktaliṅgaṃ kṛtaṃ paścāt KubjT_12.80c
vyaktaliṅgena vā punaḥ KubjT_10.135b
vyaktāvyaktaṃ tu taṃ yasmāt KubjT_20.16c
vyaktāvyaktaṃ sanātanam KubjT_1.6d
vyaktāvyakte nirāmaye KubjT_16.22b
vyaktāvyakto 'tha kṛtrimaḥ KubjT_11.80b
vyaktiṃ yānti kulādhvare KubjT_20.14d
vyaṅgadoṣavivarjitam KubjT_3.43d
vyatikramaṃ yadā kāle KubjT_25.206a
vyastam āvartayet prabhuḥ KubjT_8.94b
vyākulena-m-anena kim KubjT_16.92b
vyākhyānaṃ yatra mārgasya KubjT_13.90a
vyākhyāne vācane 'pi vā KubjT_19.123d
vyāghrasiṃhagajavyāla- KubjT_7.53a
vyādhayo vidravanti ca KubjT_9.60d
vyādhayo vividhāḥ priye KubjT_9.45d
vyādhiteṣu kuleśvari KubjT_9.29d
vyādhito mucyate kṣaṇāt KubjT_8.5b
vyādhiduḥkhaṃ bhavet tasya KubjT_18.84a
vyādhinirṇāśanaṃ kubji KubjT_8.38a
vyādhinirṇāśanaṃ kubji KubjT_8.47a
vyādhibhir nābhibhūyate KubjT_8.79d
vyādhibhūtagrahair api KubjT_22.53d
vyādhibhūtagrahair api KubjT_22.53d
vyādhisiṃhaḥ kuleśvari KubjT_8.89d
vyādhīnāṃ ca nikṛntanam KubjT_8.11d
vyāpayanti carācaram KubjT_14.84d
vyāpayitvāprameyataḥ KubjT_6.96b
vyāpayitvā sudurlabham KubjT_25.212d
vyāpayitvā sthitā devī KubjT_6.44c
vyāpayitvā sthitā devī KubjT_17.96a
vyāpitaṃ tu samastaṃ hi KubjT_6.95c
vyāpinīpadam āpannā KubjT_14.84a
vyāpinī vyomarūpā ca KubjT_5.143a
vyāpinī sarvatattvānām KubjT_11.76c
vyāpino dhvanir eva ca KubjT_11.78d
vyāptināmavibhedena KubjT_16.71c
vyāptibhāvam ato matvā KubjT_16.93a
vyāptibhūtaṃ mayā tava KubjT_13.4d
vyāptibhūtaṃ yajet sarvaṃ KubjT_17.7c
vyāptibhūtaṃ yathāsthitam KubjT_12.79b
vyāptibhūtaṃ vinirgatam KubjT_11.67b
vyāptibhedo yathā sthitaḥ KubjT_18.68d
vyāptimārga[ḥ] pradarśitaḥ KubjT_12.80b
vyāptisthaṃ tu yathā sarvaṃ KubjT_16.70c
vyāptisthānaṃ kathaṃ teṣāṃ KubjT_15.58c
vyāpyabhāvena saṃsthitā KubjT_17.106b
vyāpyavyāpakabhāvena KubjT_14.84c
vyāpyavyāpakabhāvena KubjT_20.20a
vyāvarṇitaṃ tu tatrastham KubjT_10.32a
vyāvṛtante punaḥ punaḥ KubjT_18.102b
vyāharitvā vaded idam KubjT_23.101b
vyāhared daśadhā ravam KubjT_11.25d
vyomanī vyomarūpā ca KubjT_21.50c
vyomavyāpīti kathyate KubjT_9.87b
vyomavyāpī parāpare KubjT_24.116b
vyomavyāpī śubhodayā KubjT_21.50d
vyomaṃ kṛtvā samākāśe KubjT_19.94a
vyomānte ca parāparā KubjT_5.85b
vyomārṇe vahate sadā KubjT_25.82b
vyomodārṇavamadhyasthaṃ KubjT_16.3a
vyomni vyomādhipo yogī KubjT_19.36a
vrajatoḍādisiddhānāṃ KubjT_25.201c
vrajaty adhobhavaṃ tu saḥ KubjT_3.88d
vraja tvaṃ bhārate varṣe KubjT_2.122a
vrajāmo girigahvaram KubjT_11.104d
vrajen nirvāṇajaṃ padam KubjT_9.18d
vraṇe caiva caturguṇam KubjT_8.96d
vratacaryā tu sādhanam KubjT_25.123b
vratacaryair na sidhyanti KubjT_4.13c
vratayāgavihīnaṃ ca KubjT_8.8a
vratasthasya phalaṃ hy etat KubjT_25.64a
vratasthāneṣu sarveṣu KubjT_25.43a
vratastho 'py avratastho vā KubjT_25.31a
vratastho yas tu sādhakaḥ KubjT_8.81d
vrataṃ bhāvam iti proktaṃ KubjT_25.37a
vrataṃ hy asyāḥ subhīṣaṇam KubjT_10.36b
vrataiś ca vividhākāraiḥ KubjT_4.4a
śakāre devatā nāma KubjT_21.102c
śakāre śākinī viddhi KubjT_24.80a
śakuniḥ sumatir nando KubjT_2.59a
śaktayo vīryasaṃsthitāḥ KubjT_21.1b
śakticaitanyabṛṃhaṇam KubjT_21.2b
śakticaitanyayogena KubjT_21.2c
śaktityāgam iti smṛtam KubjT_12.67b
śaktityāgaṃ śṛṇuṣva me KubjT_12.53d
śaktitrayam ataḥ śṛṇu KubjT_24.35d
śaktinā tu surādhipe KubjT_25.147b
śaktipañcāśakānvitam KubjT_15.61b
śaktipātaḥ sunirmalaḥ KubjT_3.89b
śaktibhairavapūrvakam KubjT_19.112b
śaktibhairavamaṇḍalam KubjT_16.35b
śaktimārgagataṃ viddhi KubjT_13.87a
śaktimārgaprapannānāṃ KubjT_12.40c
śaktimārgeṇa yogavit KubjT_12.43d
śaktiyuktasya varṇitam KubjT_19.69d
śaktir ādyā manonmanī KubjT_5.89b
śaktir ādyā manonmanī KubjT_6.109b
śaktir ādyā manonmanī KubjT_25.89d
śaktividyā tṛtīyaṃ tu KubjT_17.62c
śaktivedhopalakṣayet KubjT_10.86d
śaktis taddharmadharmiṇī KubjT_25.166d
śaktis tu mātṛkā jñeyā KubjT_4.110c
śaktisthānaṃ tu deveśi KubjT_6.9a
śaktisthā vyomarūpā tu KubjT_5.142a
śaktihastaṃ mahāvīryaṃ KubjT_11.66c
śaktihīnaṃ guruṃ prāpya KubjT_3.48a
śaktiḥ śaktisthabhāvena KubjT_25.146c
śaktī ca garbhiṇī cānyā KubjT_14.75c
śakte yaṃ tu samākhyātaṃ KubjT_13.5a
śaktyantaṃ tu yadā prāptas KubjT_4.25c
śaktyākāśe susiddhas tu KubjT_25.26c
śaktyākhye tu tathaiva hi KubjT_5.111d
śaktyātīto mahāprabhuḥ KubjT_5.91b
śaktyādhiṣṭhita bhāsvaraḥ KubjT_11.9b
śaktyāvasthā varānane KubjT_4.25b
śaktyā sambhavate kramaḥ KubjT_13.61b
śaktyuccāraṃ samabhyaset KubjT_4.26b
śakraś caṇḍādhipaḥ siddhāḥ KubjT_2.79c
śa guhyaṃ kusumākhyā ca KubjT_24.23a
śa guhyaṃ kusumāyudhā KubjT_17.106d
śaṅkhajaṃ tu śriyākāmaḥ KubjT_5.121a
śaṅkhabhedād vinirgatā KubjT_17.54d
śaṅkharūpadharau dvau tu KubjT_19.11a
śaṅkhaśabdaṃ caturthakam KubjT_11.23b
śaṅkhasphaṭikarudrākṣaputrañ jīvakariṣṭakāḥ KubjT_5.114/b
śaṅkhaṃ vā kalaśaṃ vāpi KubjT_10.56a
śaṅkhādyās tu varārohe KubjT_5.120c
śaṅkhāvartā tu yā nāḍī KubjT_5.127c
śaṭhas tu duṣṭabhāvaś ca KubjT_3.66a
śatakoṭipramāṇena KubjT_25.4a
śatakoṭisuvistīrṇaṃ KubjT_11.28c
śatakoṭisuvistīrṇaṃ KubjT_14.60a
śatakoṭisuvistīrṇaṃ KubjT_25.189a
śatajaptena devena KubjT_8.91a
śatajāpyena dhīmatā KubjT_8.98d
śatato ' ṣṭasahasreṇa KubjT_8.40a
śatadhā kalanaṃ tasya KubjT_6.13a
śatabhedaḥ samākhyātas KubjT_5.104a
śatam aṣṭaśataṃ kubji KubjT_8.39a
śatam aṣṭādhikaṃ priye KubjT_24.155d
śatam aṣṭottareṇaiva KubjT_23.151c
śatam ekam udīrayet KubjT_5.45d
śatasaṅkhyāpramāṇena KubjT_6.37c
śataṃ śataṃ japitvā tu KubjT_23.141a
śatena caiva triṣkālyaṃ KubjT_8.93c
śatena vyādhināśanam KubjT_8.38d
śatrunāśe ca gonāśe KubjT_9.66c
śatrūṇāṃ ca parasparam KubjT_17.46b
śatrūṇāṃ tu nikṛntanī KubjT_10.23b
śatror yuddhaṃ parasparam KubjT_10.26d
śa bakīśo 'sthimadhye tu KubjT_24.5a
śabarī campakā tathā KubjT_24.102d
śabdadevī dvitīyakā KubjT_14.38b
śabdapaṅkāmṛtodbhinnā KubjT_16.48c
śabdamālinimūrtisthā KubjT_18.32c
śabdarāśikramo viduḥ KubjT_4.57b
śabdarāśis tu ṣoḍaśaiḥ KubjT_5.80d
śabdarāśiṃ tu mālinī KubjT_7.16b
śabdarāśiṃ sabhairavam KubjT_22.2b
śabdarāśiṃ salakṣaṇam KubjT_21.7d
śabdarūpaṃ hṛdi priye KubjT_5.86b
śabdasūtreṇa yenaitāḥ KubjT_11.18c
śabdasparśaraso rūpaṃ KubjT_5.130a
śabdasparśavinirmukto KubjT_4.62c
śabdaḥ sparśas tathā rūpaṃ KubjT_10.77c
śabdādiguṇabhūyiṣṭho KubjT_25.71c
śabdānte śaktir uccāryā KubjT_5.86c
śabdān muñcati dāruṇān KubjT_11.96b
śamanaṃ sarvaduḥkhānāṃ KubjT_8.11c
śambhukalpāvatārakāḥ KubjT_15.11d
śambhur atrāpi dakṣiṇam KubjT_11.41b
śambhurandhropalakṣitam KubjT_13.81b
śambhuḥ sarvatra samarasaḥ KubjT_25.27d
śayyāpaṭṭo 'tha bhājanam KubjT_3.133d
śayyārūḍho niśāsu ca KubjT_23.157b
śarāvasampuṭasthaṃ tu KubjT_23.68a
śarīrasthaṃ yathā brūhi KubjT_8.7a
śarīraṃ kutra gopyaṃ tu KubjT_5.117a
śarīraṃ tattvasaṃyutam KubjT_25.90d
śarīraṃ tasya lāñchitam KubjT_10.16b
śarīraṃ dravyavijñānaṃ KubjT_3.69a
śarīraṃ maṇḍalodbhavam KubjT_16.82d
śarīraṃ śrīkuleśasya KubjT_16.87c
śarīre phalapuṣpāni KubjT_17.44c
śaśāṅkakṛtaśekhara KubjT_24.1b
śaśiś caiva sitaṃ madhu KubjT_25.226d
śākinī ḍākinīti ca KubjT_21.53d
śākinīnāṃ yaśasvini KubjT_23.95d
śākinībhūtavetālān KubjT_10.3a
śākinībhūtavetālāḥ KubjT_18.78c
śākinyaṣṭakamātā tvam KubjT_2.42c
śākinyo vaśagās tasya KubjT_9.67c
śākodarī ca vikhyātā KubjT_2.96a
śāktaṃ varṇāḥ samākhyātā KubjT_10.69c
śāktaṃ śaktipadānugam KubjT_6.35d
śākte śaktiṃ samabhyaset KubjT_17.56b
śāṅkarīṃ śāṅkarānvitām KubjT_22.29d
śāṭhyena yat kṛtaṃ karma KubjT_24.170a
śāntātītā ca pṛthivī KubjT_15.24c
śāntikādiṣu kāryeṣu KubjT_4.47c
śāntipuṣṭikarī tathā KubjT_21.74b
śāntipuṣṭivaśākarṣaṃ KubjT_12.51c
śāntipuṣṭivaśākarṣaṃ KubjT_13.49a
śāntipuṣṭivaśākṛṣṭi KubjT_17.34a
śāntim āśu prayacchati KubjT_5.61b
śāntir vāgeśvarī smṛtā KubjT_14.37d
śāmbhavasya guṇāspadam KubjT_19.97d
śāmbhavaṃ kathitaṃ jñānaṃ KubjT_11.40a
śāmbhavaṃ kubjike tanau KubjT_10.93d
śāmbhavaṃ guṇadāyakam KubjT_10.92d
śāmbhavaṃ tattvalakṣaṇam KubjT_10.70b
śāmbhavaṃ tu samabhyaset KubjT_19.98b
śāmbhavaṃ paratottare KubjT_13.5b
śāmbhavaṃ paramārthataḥ KubjT_3.80d
śāmbhavājñābhimānena KubjT_10.74c
śāmbhavājñāsamutpanne KubjT_10.110a
śāmbhavādhiṣṭhite yoge KubjT_14.17a
śāmbhavābhyāsamātraṃ tu KubjT_13.55a
śāmbhavīyaṃ parā mūrtiḥ KubjT_16.83a
śāmbhavī yā kulādhvare KubjT_14.59b
śāmbhavena tu viddhasya KubjT_10.98c
śāmbhavena tu vedhena KubjT_10.90c
śāmbhavena tu vedhena KubjT_10.104a
śāmbhavena samastārthān KubjT_13.57c
śāmbhave na hi samprāpte KubjT_10.106a
śālitaṇḍulasādhitam KubjT_8.43b
śālinī kandukī tathā KubjT_2.95b
śālmalīdvīpam āśritāḥ KubjT_21.52b
śāsanasya ca yo dveṣṭā KubjT_7.110a
śāsanaṃ bhūṣayen nityaṃ KubjT_10.134c
śāsane sampratiṣṭhitā KubjT_7.94b
śāstāraṃ brahmajantūnāṃ KubjT_14.55a
śāstrakoṭīr anekaśaḥ KubjT_6.33b
śāstradṛṣṭena karmaṇā KubjT_25.41b
śāstrapaṭṭāṃśukomalā KubjT_16.49b
śāstrapallavasaṃyuktaṃ KubjT_16.90a
śāstrāṇi dūṣayed yas tu KubjT_5.57c
śāstrārthaṃ caiva manyate KubjT_4.73b
śāstrārthaṃ vadate sudhīḥ KubjT_6.38b
śāstre śāstre pṛthak pṛthak KubjT_25.92d
śāstre śāstre varānane KubjT_5.135b
śāstre śāstre surārcite KubjT_6.19b
śāstre śāstre smṛtaṃ jñānaṃ KubjT_3.85a
śāstroktena vidhānavit KubjT_24.66b
śikhaṇḍī khaṇḍalas tathā KubjT_2.79b
śikhare vāmake sthitaḥ KubjT_24.13d
śikharau tau smṛtau bhadre KubjT_4.91a
śikhā guṇakalā yasya KubjT_8.9c
śikhā dhūmrā ca piṅgalā KubjT_25.175d
śikhāntasahitaṃ hy etat KubjT_18.65c
śikhānte tu vyavasthitā KubjT_5.127d
śikhārūpā maheśvarī KubjT_15.66d
śikhāsūtraṃ pravartate KubjT_10.46b
śikhāsvacchandadeveśaṃ KubjT_8.15a
śikhāsvacchandadeveśaṃ KubjT_8.26a
śikhāsvacchandadeveśaṃ KubjT_8.32c
śikhāṃ śikhātmakāṃ rakṣe KubjT_8.27c
śikhinocchiṣṭayogena KubjT_10.16a
śikhivaktro mahādhvajaḥ KubjT_2.59d
śikhīśaś chagalaṇḍaś ca KubjT_10.126a
śikhīśaṃ kevalaṃ tataḥ KubjT_18.26b
śikhīśaṃ kevalaṃ paścāl KubjT_18.4c
śikhīśaṃ bhujagānvitam KubjT_18.26d
śikhīśaṃ vahnisaṃyuktaṃ KubjT_18.6c
śikhordhvakuṇḍalākāraṃ KubjT_6.45c
śiram aṣṭākṣaraṃ viddhi KubjT_7.41a
śiraś caiva trayodaśa KubjT_7.31b
śirasā dhāritaḥ śuciḥ KubjT_24.148d
śirasā dhārito devi KubjT_24.148a
śirasādhiṣṭhitā yogī KubjT_15.64c
śiraso vaśagā dūtī KubjT_7.95a
śiras tv īśānagocare KubjT_8.27b
śiraḥprabhṛti pādāntaṃ KubjT_18.41c
śiraḥsiddho hy anekadhā KubjT_7.92b
śirādau sarva-m-aṅgeṣu KubjT_25.125a
śire dhṛtvāṣṭakaṃ japet KubjT_3.133*b
śirodūtī parā hy eṣā KubjT_7.112a
śirodevyāḥ samudbhavam KubjT_7.109b
śiro [']dhiṣṭhitayogena KubjT_7.89c
śiromālā tu mālinī KubjT_24.34d
śiromālā nigadyate KubjT_4.82d
śiroruhasamutpannā KubjT_7.93c
śivacaitanyayogena KubjT_21.2a
śivajñānāvalokanāt KubjT_1.10b
śivatattvagato yogaṃ KubjT_18.110c
śivatattvagato yogaṃ KubjT_18.111a
śivatattvānusāriṇīm KubjT_18.30b
śivabhaktāṃś ca nindati KubjT_5.57b
śivamārgavidānāṃ tu KubjT_18.122a
śivarūpaṃ sadāśivam KubjT_19.47d
śivalokam avāpnuyāt KubjT_9.69b
śivavaktrodbhavāḥ sarve KubjT_4.16a
śivavratadharo hataḥ KubjT_5.58d
śivavrataviḍambakāḥ KubjT_25.168b
śivaśaktisamanvitam KubjT_11.29d
śivaśakteḥ kulākulam KubjT_11.33d
śivaśaktyor abhedataḥ KubjT_12.64d
śivaṃ paramakāraṇam KubjT_25.80d
śivaṃ mūrdhni gataṃ likhet KubjT_9.53b
śivaḥ paramakāraṇaḥ KubjT_6.9d
śivaḥ śaktis tathaiva ca KubjT_5.92b
śivā kālī ca kaṅkaṭā KubjT_24.30d
śivādyavanigocaram KubjT_6.44b
śivādyavanigocaram KubjT_10.9b
śivānandaṃ tatoddhṛtya KubjT_18.22c
śivānandaṃ tu deveśi KubjT_18.17c
śiveśaṃ sadyasaṃyutam KubjT_18.15d
śivaikarudra eva ca KubjT_10.123b
śivottamaṃ tataḥ paścāt KubjT_18.19a
śiṣyam ekāntato nayet KubjT_19.45b
śiṣyaś cārādhayed gurum KubjT_3.49d
śiṣyahaste tu taṃ dattvā KubjT_10.57c
śiṣyaḥ sarvārthadāyakaḥ KubjT_3.115b
śiṣyaḥ suravarārcite KubjT_2.121b
śiṣye muktiḥ kutaḥ priye KubjT_3.48b
śiṣyo 'sya gandhadhūpādyaiḥ KubjT_25.0*19c
śīghram eva prapadyate KubjT_3.89d
śīghraṃ śuddhim avāpnuyāt KubjT_5.49d
śīghraṃ saṃhārayanti tāḥ KubjT_23.145d
śīghredaṃ piṇḍasādhanam KubjT_23.57b
śukacañcunibhaṃ param KubjT_17.49b
śukāruṇaśubhānanau KubjT_21.19d
śukradevīty anusvāraṃ KubjT_24.22c
śukraṃ devyās tu bhairavi KubjT_17.107b
śukraṃ devyās tu bhairavi KubjT_24.22d
śukrā devī tv anusvāraṃ KubjT_17.107a
śukro nāmeti vikhyātaḥ KubjT_21.93a
śukro viḍālo dvāv etau KubjT_21.19c
śuklakṛṣṇaprayogeṇa KubjT_23.54c
śuklakṛṣṇau na caiva hi KubjT_5.96b
śuklapakṣe caturdaśyāṃ KubjT_25.218c
śuklapakṣe tṛtīyāyāṃ KubjT_25.216c
śuklavarṇaṃ yadā dhyāyec KubjT_13.45c
śuklavastradharāṃ tāṃ vai KubjT_10.15a
śuklavastraparīdhānaḥ KubjT_24.61c
śuklasūtraṃ samādāya KubjT_24.157c
śuklādau kṛṣṇakāvadhim KubjT_23.56b
śucir agnir bhaved devo KubjT_9.24c
śucir bhūtvā susannaddhaḥ KubjT_24.62a
śucir vāpy aśucir vāpi KubjT_9.68a
śucau sthāne nayet tu te KubjT_10.14d
śuddhadvandvajasaṭkīrṇa KubjT_4.37c
śuddhanirmalam ādityaṃ KubjT_23.19a
śuddhaśāmbhavavedhasya KubjT_10.91a
śuddhasphaṭikasaêkāśaṃ KubjT_4.17a
śuddhāśayasamācāraṃ KubjT_13.94a
śuddhāśuddhair na bādhyate KubjT_5.63b
śuddhir buddhir matiḥ kāntir KubjT_21.79c
śuddhis trisahasrād devi KubjT_5.48c
śuddhyarthe kathitaṃ sphuṭam KubjT_6.19d
śudhyate gurupūjayā KubjT_3.128b
śudhyate gurupūjayā KubjT_3.131b
śudhyate japatatparaḥ KubjT_5.59b
śudhyate tu pramādataḥ KubjT_5.54b
śubhajātisuvṛttisthaṃ KubjT_3.42a
śubhadeśasamudbhavam KubjT_3.42b
śubhavastunivedanam KubjT_25.0*22d
śubhaṃ medo'sthimajjāntaṃ KubjT_14.28c
śubhaṃ vā aśubhaṃ vātha KubjT_3.63a
śubhānano balotkaṭaḥ KubjT_21.100d
śubhāśubhajalāntagam KubjT_14.27d
śubhāśubhanibandhanam KubjT_14.23d
śubhāśubhaniyāmikāḥ KubjT_14.92b
śubhāśubhavilakṣaṇam KubjT_23.78b
śubhāśubhaṃ vadaty āśu KubjT_7.54c
śubhāśubhaṃ vaded rātrau KubjT_23.157c
śubhās tāś codayanti vai KubjT_12.23d
śubhe 'hani muhūrte ca KubjT_10.113a
śubhe 'hani muhūrte vā KubjT_19.45a
śuṣkā cākāśamātarā KubjT_9.5b
śuṣkā cākāśamātarā KubjT_16.10d
śuṣkā cākāśamātarā KubjT_24.86b
śuṣyate ghaṇṭikāsthānaṃ KubjT_23.99a
śuṣyate dakṣiṇāṅgaṃ tu KubjT_23.36c
śūdraṃ prākṛtam antyajam KubjT_10.139b
śūnyabhūtam anāmayam KubjT_19.91d
śūnyamastakabhūṣitam KubjT_7.59b
śūnyamastakabhūṣitam KubjT_18.6b
śūnyamastakabhūṣitam KubjT_18.18b
śūnyayuktaṃ daśāṣṭamam KubjT_7.66b
śūnyaṃ rājagṛhaṃ tena KubjT_25.73a
śūnye rājagṛhe mantrī KubjT_25.47a
śūnye śūnyamano bhūtvā KubjT_6.61a
śūnye śūnyāntarāvasthe KubjT_24.123a
śūnyo mana-m-udāhṛtaḥ KubjT_25.72d
śūlajvālormisaṅkulam KubjT_22.4d
śūladaṇḍaṃ samuddhṛtya KubjT_10.53a
śūladaṇḍāsanasthaṃ tu KubjT_10.53c
śūladaṇḍāsanāsīnaṃ KubjT_24.53a
śūladaṇḍāsane sthitam KubjT_24.53d
śūladaṇḍāsane sthitā KubjT_24.52b
śūlasya kathitaṃ bhadre KubjT_4.96a
śūlahasto mahābalaḥ KubjT_21.70b
śṛṅgāṭakaṃ cordhvamukhaṃ KubjT_6.45a
śṛṅgāṭake tu pīṭhāni KubjT_13.42a
śṛṅgāṭapuramadhyagam KubjT_6.26b
śṛṅgāṭaṃ caturasrakam KubjT_13.43b
śṛṅgāṭā kuṭilā sphuṭā KubjT_21.93d
śṛṅgāṭākṛtivarcasam KubjT_13.38b
śṛṅgātakākṛti hy evaṃ KubjT_10.116a
śṛṇu kubji mahādhipe KubjT_22.8b
śṛṇu cānyaṃ varārohe KubjT_5.12a
śṛṇu tattvena śobhane KubjT_5.137b
śṛṇu tvaṃ karaṇaṃ yathā KubjT_23.114d
śṛṇu tvaṃ paramānandaṃ KubjT_23.2c
śṛṇu tvaṃ bhāvitātmanā KubjT_22.14b
śṛṇu tvaṃ varavarṇini KubjT_25.3d
śṛṇu tvaṃ vyāptilakṣaṇam KubjT_15.1d
śṛṇu devi pravakṣyāmi KubjT_4.30a
śṛṇu devi pravakṣyāmi KubjT_23.85a
śṛṇu devi pravakṣyāmi KubjT_25.30a
śṛṇu devi yathātathyaṃ KubjT_7.2a
śṛṇu devi yathā dehe KubjT_20.59a
śṛṇu devi yathāvasthaṃ KubjT_12.70a
śṛṇu devi vadāmy aham KubjT_10.1b
śṛṇu netraṃ yathāsthitam KubjT_10.8b
śṛṇuṣva karaṇātmakam KubjT_19.43b
śṛṇuṣva gadato mama KubjT_24.3d
śṛṇuṣva varavarṇini KubjT_23.44b
śṛṇuṣva sarvabhāvena KubjT_19.89c
śṛṇuṣvāyatalocane KubjT_25.122d
śṛṇuṣvekamanādhunā KubjT_8.49b
śṛṇuṣvekamanā bhadre KubjT_7.52a
śeṣaṣaṭkaṃ tu yad devi KubjT_8.76c
śeṣahomas tu bhūtidaḥ KubjT_8.47b
śeṣahomaṃ tu bhūtidam KubjT_8.38b
śeṣaṃ ca guravānanāt KubjT_19.56b
śeṣānyatkevalākṣarāḥ KubjT_16.58d
śeṣānyat purataḥ punaḥ KubjT_10.67d
śeṣānyad vistṛtaṃ purā KubjT_20.18d
śeṣā vaktrāṇi cordhvataḥ KubjT_12.81d
śeṣā varṇā yathāsukham KubjT_23.153d
śeṣā varṇās tu kevalāḥ KubjT_4.9d
śeṣo 'nyac cot tare punaḥ KubjT_13.87b
śeṣo 'nyo vistaro 'py asya KubjT_20.67c
śaivamārgavihīnānāṃ KubjT_18.114a
śaivānām anyadharmiṇām KubjT_18.114b
śaivo yāti na kutracit KubjT_10.140d
śokenāntaritātmanaḥ KubjT_12.8b
śodhanīyo manīṣibhiḥ KubjT_25.149b
śodhitas tu yadā śiśuḥ KubjT_10.92b
śoṣayantaṃ carācaram KubjT_11.69b
śoṣayanti kṣaṇe kṣaṇe KubjT_23.13b
śoṣayej jaladhīśvarān KubjT_7.48d
śauryavantaṃ dṛḍhavratam KubjT_3.45d
śmaśānakalpavṛkṣe tu KubjT_22.56c
śmaśānakalpavṛkṣe tu KubjT_22.56c
śmaśānagatacetasaḥ KubjT_25.65d
śmaśānaṃ tu gṛhaṃ proktaṃ KubjT_25.65a
śmaśānāṅgārasaṃyuktaṃ KubjT_7.101a
śmaśāne kānane kūpe KubjT_25.46c
śmaśāne vā nadītīre KubjT_7.104a
śyāmadantaṃ mukhaṃ caiva KubjT_23.42a
śyāmavarṇaṃ sutejāḍhyaṃ KubjT_11.58c
śravaṇe cakṣuṣī nāsā KubjT_15.57a
śriyāpuṣṭikarā priye KubjT_5.121d
śrī anantāṅgasambhūtāḥ KubjT_14.74a
śrī anantīśa nāthānto KubjT_14.71a
śrīkaṇṭha ambikā caiva KubjT_18.46a
śrīkaṇṭhaṃ kevalaṃ paścād KubjT_18.23a
śrīkaṇṭhaṃ coṣmaṇā yuktaṃ KubjT_13.71a
śrīkaṇṭhāt senakāvadhim KubjT_17.87d
śrīkaṇṭhādi caturviṃśair KubjT_24.158c
śrīkaṇṭhādibhṛgo'ntā vai KubjT_18.48a
śrīkaṇṭhānantasūkṣmeśaṃ KubjT_10.120c
śrīkaṇṭho 'haṃ nivṛt[t]yante KubjT_3.96a
śrīkubjaughamahāgajam KubjT_20.78d
śrīkuleśvaradevasya KubjT_13.37a
śrīkuleśvaradevasya KubjT_15.29a
śrīkuleśvaradevasya KubjT_15.46a
śrīkoṭe śrīpadāṃ naumi KubjT_22.30c
śrīparvataṃ kumārākhyaṃ KubjT_2.23c
śrīphalaḥ kaṣmalaś caṇḍaś KubjT_2.109a
śrīmajjālandharaṃ pīṭhaṃ KubjT_11.60a
śrīmatasyāgrato devi KubjT_25.0*14a
śrīmataṃ ye na vindanti KubjT_25.25c
śrīmatena vinā yuktāḥ KubjT_20.70a
śrīmatkubjimate sarvaṃ KubjT_19.87a
śrīmatkaumāraparvatam KubjT_2.24b
śrīmadoḍrakuleśvaram KubjT_11.50d
śrīmadoḍramaheśānaṃ KubjT_2.121c
śrīmadguhyeśvarī parā KubjT_10.22b
śrīmaddhimavataḥ pṛṣṭhe KubjT_1.2a
śrīmadbarbaram oḍḍīśaṃ KubjT_18.125c
śrīmannāthāditaḥ kṛtvā KubjT_16.80a
śrīmanmitrāṅgajodbhavāḥ KubjT_15.8b
śrīmahānandavṛkṣo 'yaṃ KubjT_16.89c
śrīlope sanniyoktavyaṃ KubjT_7.25c
śrīsiddhākhyaṃ catuṣkalam KubjT_8.33d
śrutaṃ deva mayākhyātam KubjT_8.1a
śrutaṃ devi tvayā sarvaṃ KubjT_20.56c
śrutaṃ sarvaṃ ca deveśa KubjT_19.105a
śrutā deva mahāvyāptiḥ KubjT_22.1a
śrutidṛṣṭāntavarjitam KubjT_19.91b
śrutirūpaṃ tanūjjhitam KubjT_11.72b
śrutīdharo nigadyate KubjT_21.18b
śrutvā kalakalārāvaṃ KubjT_1.9a
śrutvā devī parāṅmukhī KubjT_2.14b
śrutvā savismayaṃ vākyam KubjT_10.65c
śrutvaivaṃ vismayāpannā KubjT_25.200a
śrutvaivaṃ sakuṭumbinaḥ KubjT_1.16d
śrūyatāṃ kula-m-īśāni KubjT_10.28a
śrūyatāṃ teṣu niścayam KubjT_25.152d
śrūyatāṃ paramārthataḥ KubjT_10.67b
śreyaṃ gṛhṇanty ato 'rthataḥ KubjT_25.115b
śreyaṃ cāmṛtasambhavam KubjT_15.81d
śreyārthināṃ mayākhyātā KubjT_5.71c
śrotrapūrṇā bhaved vidyā KubjT_14.37c
śrotraṃ tvak cakṣuṣī jihvā KubjT_10.78a
ślokadvādaśakaṃ cānyat KubjT_3.113a
ślokadvādaśakaṃ hy etad KubjT_18.51c
ślokadvādaśakopetaṃ KubjT_13.72c
ślokadvādaśabhir mālā KubjT_17.83c
ślokamālānvitaṃ divyaṃ KubjT_18.74c
ślokānāṃ daśakaṃ dvikam KubjT_18.49b
śvasūkaranakulādi KubjT_5.50a
śvānavad vicaranti te KubjT_10.147d
śvetapuṣpaiḥ prapūjayet KubjT_24.112d
śvetaraktajanākīrṇaṃ KubjT_20.8c
śvetaṃ praṇālarandhrasthaṃ KubjT_13.47a
śvetaḥ praṇālake dvisthaḥ KubjT_13.41a
śvetānandas tathaiva ca KubjT_10.127b
śvetānandaṃ kulādhipe KubjT_18.12d
ṣakāre devatāḥ śubhāḥ KubjT_21.105b
ṣaṭkam anyat tato bāhye KubjT_24.97a
ṣaṭkamārgeti yāḥ proktāḥ KubjT_12.23c
ṣaṭkam uttarasaṃjñakam KubjT_24.82b
ṣaṭkalābhir vṛto nityaṃ KubjT_12.72c
ṣaṭkaṃ tu pañcakaṃ tathā KubjT_17.1b
ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ KubjT_22.56a
ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ KubjT_22.56a
ṣaṭkaṃ ṣaṭkaṃ niyojayet KubjT_23.94b
ṣaṭ kulādhipatīśvarāḥ KubjT_2.48b
ṣaṭkulānāṃ tv asau nāthas KubjT_14.53a
ṣaṭkauśikaṃ tu mārgo 'yam KubjT_14.42a
ṣaṭkauṣakulasambhavam KubjT_12.86b
ṣaṭkauṣakulasambhavā KubjT_14.14d
ṣaṭkauṣikam idaṃ sthānaṃ KubjT_13.4c
ṣaṭkauṣikena yukto 'haṃ KubjT_12.73a
ṣaṭkramaughaprakāśakāḥ KubjT_14.50d
ṣaṭcatuṣkavibhūṣitā KubjT_16.44d
ṣaṭtantu ḍādiṣaṭkasya KubjT_24.159c
ṣaṭtriṃśatkoṭimadhyasthaḥ KubjT_25.5c
ṣaṭtriṃśānāṃ viśeṣataḥ KubjT_11.77b
ṣaṭtriṃśe 'py athavādhvani KubjT_25.71b
ṣaṭpattraṃ tu vikāśyeta KubjT_6.61c
ṣaṭpattraṃ mūrdhnitaḥ kṛtvā KubjT_6.60c
ṣaṭpattre pūjitāḥ santyaḥ KubjT_14.5c
ṣaṭpadākāśagāminām KubjT_23.123d
ṣaṭpadārthapadena ca KubjT_11.13b
ṣaṭpadārthapadena ca KubjT_15.47b
ṣaṭpadārthaphalapradāḥ KubjT_14.5d
ṣaṭpadārthayuto devi KubjT_9.11c
ṣaṭpadārthavinirṇayam KubjT_11.2d
ṣaṭpadārthavibhāgo 'yaṃ KubjT_11.30c
ṣaṭpadārthavibhedakaḥ KubjT_11.11d
ṣaṭpadārthasya cānyasya KubjT_16.105a
ṣaṭpadārthopadeśena KubjT_14.7a
ṣaṭpadārthoparisthitā KubjT_16.85b
ṣaṭpadārtho mayā jñātaḥ KubjT_14.1c
ṣaṭpadonmattasaṅkulam KubjT_3.15b
ṣaṭpādārthaṃ sa vindati KubjT_13.96b
ṣaṭpurāṇāṃ tam ādhāraṃ KubjT_14.54c
ṣaṭpurādhipatir nāthāḥ KubjT_14.50a
ṣaṭpurādhipatiḥ prabhuḥ KubjT_14.46d
ṣaṭpurādhipatīnāṃ ca KubjT_15.49c
ṣaṭpure sanniveśitāḥ KubjT_15.47d
ṣaṭprakāratrayaś cājñā KubjT_25.0*15c
ṣaṭprakāram idaṃ kubji KubjT_11.30a
ṣaṭprakāram idaṃ devi KubjT_24.91c
ṣaṭprakāram idaṃ liṅgaṃ KubjT_13.28c
ṣaṭprakāravidhānena KubjT_10.153c
ṣaṭprakāravidhānena KubjT_23.94a
ṣaṭprakāravidhānena KubjT_24.70a
ṣaṭprakārasamanvitam KubjT_24.65b
ṣaṭprakāraṃ guror mukhāt KubjT_15.56d
ṣaṭprakāraṃ pradātavyaṃ KubjT_7.99c
ṣaṭprakāraṃ varānane KubjT_4.57d
ṣaṭ prakārāṇi ṣaṭ siddhā KubjT_10.64a
ṣaṭ prakārāḥ kathaṃ sthitāḥ KubjT_1.43d
ṣaṭprakāroparisthā sā KubjT_19.25a
ṣaṭprakāro bhaven mantro KubjT_4.37a
ṣaṭśataiś ca samanvitā KubjT_18.118d
ṣaṭsiddhapuraniścayam KubjT_14.42d
ṣaṭsiddhapuraniścayam KubjT_14.43b
ṣaṭsiddhādhiṣṭhitaṃ tu tat KubjT_13.6b
ṣaṭsvarādhiṣṭhitā tu sā KubjT_23.94d
ṣaḍakṣaraṃ dvitīyaṃ tu KubjT_24.42a
ṣaḍaṅganyāsayogena KubjT_18.38c
ṣaḍaṅganyāsayogena KubjT_18.40a
ṣaḍaṅgapariveṣṭitām KubjT_17.28b
ṣaḍaṅgabhogasaṃsthānaṃ KubjT_24.95a
ṣaḍaṅgayajanād vātha KubjT_8.15c
ṣaḍaṅgaṃ ṣaṭprakāraṃ ca KubjT_10.63c
ṣaḍaṅgāvayavopetā KubjT_17.81a
ṣaḍaṅgena mahāmate KubjT_19.78d
ṣaḍadhvaguṇagocaram KubjT_12.80d
ṣaḍadhvaropadeśena KubjT_12.81a
ṣaḍadhvaṃ vada me prabho KubjT_10.66b
ṣaḍadhvānaprayogataḥ KubjT_15.79d
ṣaḍadhvānavidhāyikāḥ KubjT_15.77d
ṣaḍadhvedaṃ kulānvaye KubjT_10.68d
ṣaḍasrapuramadhyasthaṃ KubjT_7.98c
ṣaḍasramaṇḍalāntasthaṃ KubjT_11.69c
ṣaḍasraṃ caturasraṃ tu KubjT_12.75a
ṣaḍasraṃ piṅgalocanam KubjT_7.18b
ṣaḍāre ḍādiṣaṭkaṃ tu KubjT_10.130c
ṣaḍ etāḥ ṣaṭkanāyikāḥ KubjT_14.3d
ṣaḍ ete prāticārakāḥ KubjT_2.45d
ṣaḍguṇā guṇabodhanī KubjT_5.142d
ṣaḍghaṭikābhyantareṇa vai KubjT_23.124d
ṣaḍbhinnā madhyapīṭhe tripathapadagatā tvaṃ ca śṛṅgātakārā KubjT_1.81b
ṣaḍbhir dvādaśakābdena KubjT_18.127a
ṣaḍbhir māsaiḥ kramāt kramāt KubjT_19.103d
ṣaḍyogikulamadhyagā KubjT_19.26b
ṣaḍ yoginyaḥ parāparāḥ KubjT_15.54d
ṣaḍyoginyaḥ ṣaḍadhvaram KubjT_10.63d
ṣaḍ yoginyo ghaṭādhāre KubjT_15.77c
ṣaḍ yoginyo mahātejāḥ KubjT_15.47c
ṣaḍ yoginyo vada prabho KubjT_14.1d
ṣaḍrasārṇavasaṅkulam KubjT_11.55b
ṣaḍrasāsvādanaṃ kramāt KubjT_13.11b
ṣaḍ lopyāḥ ṣaṭkrameṇa tu KubjT_4.76d
ṣaḍvaktraṃ cintyam ātmānaṃ KubjT_13.13a
ṣaḍvaktrā barbarālakā KubjT_17.15d
ṣaḍvaktrā bṛhadodarā KubjT_19.25b
ṣaḍvarṇarahitā kalā KubjT_5.140b
ṣaḍvidhas tu kulakramaḥ KubjT_4.35d
ṣaḍvidhaḥ samprakīrtitaḥ KubjT_25.0*11b
ṣaḍvidhādhvaprabodhikā KubjT_7.14d
ṣaḍvidhādhvānayogena KubjT_11.12c
ṣaḍvidho hy alpasvalpavat KubjT_10.76b
ṣaḍviṃśakam anuttamam KubjT_5.28b
ṣaḍviṃśakam udāhṛtam KubjT_7.72d
ṣaṇḍaṃ tu kathayāmi te KubjT_25.87d
ṣaṇṇavatyā parāparam KubjT_23.7b
ṣaṇnavatipado haṃsaḥ KubjT_18.102c
ṣaṇnavatyāpadānugā KubjT_18.101b
ṣaṇnavatyeva koṭīnāṃ KubjT_25.4c
ṣaṇmāsam athavābdaṃ ca KubjT_25.54a
ṣaṇmāsāc cotpated devi KubjT_5.43a
ṣaṇmāsāc chudhyate devi KubjT_5.102a
ṣaṇmāsāj jāyate siddhiḥ KubjT_8.40c
ṣaṇmāsāt tu ghṛtaṃ hutvā KubjT_8.44c
ṣaṇmāsāt tu na saṃśayaḥ KubjT_19.77d
ṣaṇmāsād yuktamārgasya KubjT_25.120c
ṣaṇmāsān mriyate dhruvam KubjT_19.52b
ṣaṇmāsān mriyate dhruvam KubjT_23.47b
ṣaṇmāsābhyāsayogataḥ KubjT_13.83d
ṣaṇmāsābhyāsayogena KubjT_19.48c
ṣaṇmāsābhyāsayogena KubjT_23.125a
ṣaṇmāsāllakṣayet sarvam KubjT_19.55c
ṣaṇmāsāvadhipūrvakam KubjT_23.118b
ṣaṇmāsāṃs tu sa jīvati KubjT_23.25d
ṣaṇmāsena avaśyaṃ hi KubjT_12.44a
ṣaṇmāsena varārohe KubjT_13.16a
ṣaṇmukhas tu paro hy ātmā KubjT_14.34c
ṣaṇmukhaḥ kālarūpo 'haṃ KubjT_12.72a
ṣa-va-madhyagatoddhṛtya KubjT_7.60a
ṣa śveto majjam āsthitaḥ KubjT_24.4d
ṣaṣṭḥīśānasamāyuktā KubjT_19.26c
ṣaṣṭhanāthaḥ paraḥ sākṣāt KubjT_25.28a
ṣaṣṭhamaṇḍalakaṃ nābhau KubjT_16.79c
ṣaṣṭhamaṃ tu padaṃ devyā KubjT_24.49a
ṣaṣṭhamaṃ tu sulocane KubjT_5.19b
ṣaṣṭham ātmavataṃ rūpaṃ KubjT_19.7c
ṣaṣṭham ūrdhvaparaṃ sthānaṃ KubjT_13.24a
ṣaṣṭhamena tu yogena KubjT_16.100a
ṣaṣṭhasvarayutaṃ devi KubjT_9.56c
ṣaṣṭhaṃ vaṃśaravas tathā KubjT_11.23d
ṣaṣṭhaṃ vai bījam uttamam KubjT_7.57d
ṣaṣṭhī bhānumatī smṛtā KubjT_15.7b
ṣoḍaśadvādaśārābhyāṃ KubjT_23.45a
ṣoḍaśam uddhṛtaṃ bījaṃ KubjT_7.64a
ṣoḍaśākṣarabhedena KubjT_17.70c
ṣoḍaśākṣarasambhavā KubjT_17.79d
ṣoḍaśānta-m-adhordhvataḥ KubjT_11.17b
ṣoḍaśāntargataṃ yac ca KubjT_23.46a
ṣoḍaśāntāmṛtāhradam KubjT_18.116d
ṣoḍaśānte vyavasthite KubjT_24.129b
ṣoḍaśārakamadhyasthā KubjT_19.64a
ṣoḍaśāraṃ tu pīḍayet KubjT_6.59b
ṣoḍaśāraṃ sakarṇikam KubjT_14.64b
ṣoḍaśāre mahāpadme KubjT_14.67a
ṣoḍaśāvayavaṃ tanum KubjT_11.93d
ṣoḍaśāvayavaṃ piṇḍaṃ KubjT_18.74a
ṣoḍaśāvayavā devī KubjT_17.77a
ṣoḍaśaite mahāvasthāḥ KubjT_11.98a
ṣoḍaśaiva padāny āhur KubjT_17.63c
ṣoḍaśaiva pramāṇena KubjT_18.105c
ṣoḍaśaiva varānane KubjT_20.48b
ṣoḍaśaivāṣṭa cāntimāḥ KubjT_16.35d
ṣoḍhādvādaśabhedataḥ KubjT_5.138b
ṣoḍhādvādaśabhedena KubjT_5.146a
ṣoḍhānyāsakramaṃ jñātvā KubjT_3.113c
ṣoḍhānyāsaprapūrvakam KubjT_24.91b
ṣoḍhānyāsavidhānaṃ tu KubjT_23.173a
ṣoḍhānyāsaviśāradaḥ KubjT_5.59d
ṣoḍhānyāsasuyantritam KubjT_18.74b
ṣoḍhānyāsasya tattvajño KubjT_24.104c
ṣoḍhānyāsaṃ tataḥ paścād KubjT_24.98a
ṣoḍhānyāsaṃ svake tanau KubjT_23.148b
ṣoḍhānyāsena kubjike KubjT_24.62b
ṣoḍhā śaktiḥ samākhyātā KubjT_5.138c
ṣodaraṃ lambanodarā KubjT_24.23d
ṣodaraṃ lambikā sthitā KubjT_17.103d
sa eva kālo vijñeyaḥ KubjT_9.12c
sa eva candrarūpī syāt KubjT_9.10c
sa eva nādasaṃlīno KubjT_9.79c
sa eva mantram uccārya KubjT_8.72a
sa eva līyate māyā KubjT_9.13a
sa eva līyate viṣṇor KubjT_9.12a
sa evātra varānane KubjT_24.162b
sa evānyonyataḥ kramāt KubjT_11.79b
sa kathaṃ tiṣṭhate mūḍho KubjT_3.62a
sa kathaṃ dhāritas tvayā KubjT_2.7d
sa kathaṃ svārthanirmukto KubjT_10.105c
sakalasthā tu sācārā KubjT_7.44a
sakalākhye mahāmāye KubjT_24.118a
sakalād ajarāmaraḥ KubjT_18.121d
sakalādikrameṇaiva KubjT_4.58a
sakalā niṣkalāś ca ye KubjT_15.12b
sakalān niṣkalaṃ padam KubjT_9.32d
sakalīkṛtavigrahaḥ KubjT_5.117d
sakalīkṛtavigrahaḥ KubjT_22.10b
sakalo niṣkalaś cāsau KubjT_4.61c
sakalo niṣkalaś caiva KubjT_4.36a
sakāre ca parāparā KubjT_24.24b
sakāre devatā nāma KubjT_21.107c
sa kālaḥ kalate tanum KubjT_23.4d
sakinnaramahoragāḥ KubjT_1.8b
sakuṭumbaḥ stutiṃ divyāṃ KubjT_1.11c
sa kubjīśaḥ prakīrtitaḥ KubjT_9.15d
sa kulaṃ tārayiṣyati KubjT_9.48b
sakṛtsaṃsmaraṇād evam KubjT_12.52a
sakṛtsaṃsmaraṇād evam KubjT_13.83a
sakṛt siddhiḥ prajāyate KubjT_8.77b
sakṛd anyatra coccāraṃ KubjT_20.44c
sakṛdabhyāsayogena KubjT_19.51a
sakṛduccāraṇāt tu tam KubjT_10.21b
sakṛd uccāritā vidyā KubjT_5.33c
sakṛnnyāse kṛte devi KubjT_18.81c
sakramānukrameṇa tu KubjT_3.120d
sa gurur na manuṣyānāṃ KubjT_3.47c
saṅkalpaṃ kurute bahūn KubjT_25.67d
saṅkīrṇalakṣaṇā devyo KubjT_25.102a
saṅkīrṇe layasaṃsthā hi KubjT_4.69c
saṅketāt kathitaṃ priye KubjT_14.8d
saṅkoce tu parā śaktir KubjT_12.57c
saṅkoco'dhaḥ prakīrtitaḥ KubjT_12.58d
saṅkocya mūlacakran tu KubjT_23.158c
saṅkrāntir naiva vidyate KubjT_5.97b
saṅkrāntiḥ pañcalakṣaṇā KubjT_4.70d
saṅkruddhaḥ saṃharet khilam KubjT_10.20d
saṅkṣepāt kathayiṣyāmi KubjT_10.67c
saṅkṣepārcanakarma ca KubjT_8.7c
saṅkhyāgrahaṇakāryeṣu KubjT_5.120a
saṅkhyeyaṃ hy akule tanau KubjT_18.123b
saṅgamaṃ tena cākhyātaṃ KubjT_25.83a
saṅgamaṃ parayā yuktam KubjT_25.82c
saṅgame śivaśaktīnāṃ KubjT_14.30c
saṅgād eva na muktidam KubjT_13.92b
saṅgrāmakāle smartavyam KubjT_8.95a
saṅgrāme ca sadā jayaḥ KubjT_9.61d
saṅghaṭṭe pīḍanaṃ kṛtvā KubjT_23.159a
sa ca krauñco yathotpannas KubjT_3.3a
sa ca turyapadaṃ prāpya KubjT_9.14c
sa ca nāḍīpathe sthitaḥ KubjT_11.14d
sa-ca-madhyagataṃ vaktraṃ KubjT_4.87a
sa ca yogyo 'nvayī śiṣyo KubjT_24.105c
sa ca vai sakalaḥ piṇḍaḥ KubjT_18.113a
sa ca sūkṣmo nigadyate KubjT_4.63b
sa cākāśe vyavasthitaḥ KubjT_11.82d
sa cānekavidhaḥ sthitaḥ KubjT_11.79d
sa cāmnāyavidāṃ viduḥ KubjT_18.102d
sa cāsanaṃ paraṃ tasya KubjT_9.26a
sa jānāti varārohe KubjT_10.64c
sa jyeṣṭhaḥ kulasantāne KubjT_13.76c
sa jyeṣṭhaḥ kulasantāne KubjT_25.197c
sañjātaṃ tu kulākulam KubjT_11.49d
sañjātaṃ parameśvara KubjT_1.36b
sañjātaṃ puṇyapāvanam KubjT_2.118d
sañjātā kubjikārūpā KubjT_2.14c
sañjātā tena me devi KubjT_2.10a
sañjātāni vidur budhāḥ KubjT_12.82b
sañjātedaṃ catuṣkalam KubjT_11.88d
sañjātopaśamaṃ na hi KubjT_23.99d
sañjīvanaṃ mṛtānāṃ ca KubjT_13.50a
sañjīvanipade dve tu KubjT_5.27c
satataṃ japate yas tu KubjT_5.101c
satataṃ yogam abhyaset KubjT_18.109d
satatānandapūritam KubjT_1.5d
satatābhyāsayogena KubjT_4.26c
satatābhyāsayogena KubjT_19.16c
satatābhyāsayogena KubjT_23.122c
sa-ta-madhyagataṃ cānyaṃ KubjT_7.73a
sa-ta-madhyasthitaḥ kaṇṭhaḥ KubjT_4.90a
sa-ta-randhragataṃ bījaṃ KubjT_7.78c
sa tu naśyati duṣṭātmā KubjT_3.56c
sa tu bhojanakāle tu KubjT_8.101c
sa te nātho bhaviṣyati KubjT_2.55d
sattāmātrasthito dehī KubjT_6.17a
sattvāvasthāditottamaḥ KubjT_11.112d
sattvāvastho jitendriyaḥ KubjT_11.108b
sat yam etad udāhṛtam KubjT_4.13d
sat yam etad udāhṛtam KubjT_5.43b
satyalokaṃ tu tattvasthaṃ KubjT_14.21c
satyalokād adhaḥ sṛṣṭiḥ KubjT_14.22a
satyalokāvadhiṃ vrajet KubjT_16.99d
satyaṃ satyaṃ gaṇāmbike KubjT_4.50d
satyaṃ satyaṃ na cānyathā KubjT_8.10d
satyaṃ satyaṃ na saṃśayaḥ KubjT_5.47d
satyaṃ satyaṃ na saṃśayaḥ KubjT_25.123d
satyaṃ satyaṃ punaḥ satyaṃ KubjT_9.83c
satyaṃ satyaṃ punaḥ satyaṃ KubjT_18.82c
satyaṃ satyaṃ mahātape KubjT_8.81b
satyaṃ satyaṃ yaśasvini KubjT_9.64b
satyaṃ satyaṃ yaśasvini KubjT_9.70b
satyedaṃ kulanandini KubjT_23.39b
satyedaṃ na mriyet tu saḥ KubjT_18.81b
satyedaṃ paramārthataḥ KubjT_16.55d
satyedaṃ sādhu deveśi KubjT_20.2a
satsaṅgaṃ na vivarjayet KubjT_13.93d
sadantam ānayec chiraḥ KubjT_7.102b
sadā kruddhena kartavyaṃ KubjT_23.151a
sadākhye dravasambhavā KubjT_5.141d
sadānandamadonmattaḥ KubjT_10.98a
sadā pravartate yas tu KubjT_18.87c
sadā vardhati gokulam KubjT_9.48d
sadā siddhipradāyikā KubjT_25.178d
sa devāsuratrailokyaṃ KubjT_13.23a
sadevāsuramānuṣam KubjT_14.57b
sa deśo bhuktibhāg bhavet KubjT_25.192d
sadoditaṃ sadānandaṃ KubjT_19.67c
sadbhāvaguṇasaṃsthitā KubjT_5.143d
sadyam utkramaṇe kṣamaḥ KubjT_23.122d
sadyam utkrāntilakṣaṇam KubjT_23.118Ad
sadyam eva vinaśyati KubjT_19.78b
sadyaḥpratyayakartāraṃ KubjT_14.2c
sadyaḥpratyayakārakaḥ KubjT_5.100d
sadyaḥpratyayakārakāḥ KubjT_4.3b
sadyaḥpratyayakārakaiḥ KubjT_4.1d
sadyaḥpratyayakārikā KubjT_6.86b
sadyaḥpratyayakārikā KubjT_10.11d
sadyaḥsampadadāyinaḥ KubjT_7.88d
sadyaḥsiddhā mahādevi KubjT_10.11c
sadyaḥsiddhāṃ kulodbhavām KubjT_10.5b
sadyaḥsiddhiphalapradā KubjT_10.19b
sadyānandānvitaṃ kuru KubjT_18.22d
sadyāveśaḥ prajāyeta KubjT_18.50a
sadyojātas tv anugrahī KubjT_10.121d
sadyojātena bhūṣitam KubjT_18.19b
sadyojātena bheditam KubjT_18.17d
sadyomelakadāyakam KubjT_13.88b
sadyomelakadāyakam KubjT_14.2d
sadvidhānasamāyuktaṃ KubjT_25.0*20a
sa dhruvo vāsudevaś ca KubjT_9.16a
sa navātmā vada prabho KubjT_16.54d
sa naṣṭaḥ kañjikaṃ yathā KubjT_3.67d
sa naṣṭaḥ kañjinī yathā KubjT_3.66d
sa nāthaḥ sarvasiddhānāṃ KubjT_14.46a
santānapuramadhyagam KubjT_1.2c
santānabhuvanaṃ divyaṃ KubjT_1.6a
santrāsitas tu ravinā KubjT_25.20c
sandīpito 'sau patitaḥ kṣaṇena KubjT_3.18c
sandohaguṇalakṣaṇam KubjT_15.60d
sandohāni tato 'py adhaḥ KubjT_18.105b
sandohe dve vijānataḥ KubjT_16.5b
sandhayed granthimadhyataḥ KubjT_6.67b
sandhānasya vidhau priye KubjT_4.44b
sandhāne tu varārohe KubjT_4.48c
sandhinālāntarastho 'sau KubjT_11.106c
sandhau ḍāmaramaṇḍalam KubjT_16.75d
sandhyākālāntare sthitaḥ KubjT_19.41d
sandhyābindu mano'nugā KubjT_25.176d
sandhyālope kṛte devi KubjT_5.45a
sannaddho bhramate hy aṇuḥ KubjT_14.36b
sannidhānaḥ prayatnena KubjT_1.21c
sannidhānā bhavanti hi KubjT_23.138b
sannidhāno gurur yatra KubjT_23.108a
sannidhāno 'sti tasya vai KubjT_8.63b
sanniruddhas tu sarvatra KubjT_3.68c
sa paśyati paraṃ vṛkṣaṃ KubjT_16.93c
sapādalakṣapūrvakam KubjT_10.31d
sa pāpī hy ātmabhedakaḥ KubjT_23.102b
sapta aṣṭa tathāpi vā KubjT_25.54d
saptakoṭir asaṅkhyayā KubjT_4.2d
saptakoṭisahasrāṇāṃ KubjT_25.39a
sapta koṭyas tu mantrāṇām KubjT_6.85a
sapta koṭyas tu vidyānāṃ KubjT_4.107a
saptajaptena jāyate KubjT_8.90d
saptajihvāsamopetaṃ KubjT_11.65c
saptatrayodaśair bhāgaiḥ KubjT_4.76c
sapta nava tathaiva ca KubjT_4.77d
saptamas tu balotkaṭaḥ KubjT_2.99b
saptamaṃ kaṃsatālaṃ tu KubjT_11.24a
saptamaṃ tattvam uddiṣṭaṃ KubjT_14.14a
saptamaṃ padam uddhṛtam KubjT_24.51b
saptamaṃ parikīrtitam KubjT_5.19d
saptamaṃ śaktipūrvakam KubjT_19.7d
sapta māsān sa jīvati KubjT_23.24d
sapta māsān sa jīvati KubjT_23.38b
sapta māheśvarī punaḥ KubjT_6.89b
saptamī mahimā nāma KubjT_15.7c
saptamena tu yogena KubjT_16.100c
saptame 'bde varārohe KubjT_25.60c
saptame 'hani bhāsurāḥ KubjT_23.144d
saptarātraṃ sa jīvati KubjT_23.40d
saptarātrāntakāvadhim KubjT_23.145b
saptalokasamanvitam KubjT_14.19d
saptalokāntasaṃsthitāḥ KubjT_3.4d
sapta varṇān dadec cādau KubjT_5.77c
saptavārāvadhi priye KubjT_20.43b
saptavāsaram evaṃ tu KubjT_24.164a
saptaviṃśatimaṃ padam KubjT_5.28d
saptādaśāni lakṣāṇi KubjT_18.120c
saptādhārasamanvitam KubjT_14.58d
saptādhikaṃ śivasyoktaṃ KubjT_24.154c
saptāviṃśatibhir bhedaiḥ KubjT_25.0*15a
saptāviṃśatimaṃ bhadre KubjT_7.73c
saptāhāt sa balopeto KubjT_8.99a
saptāhāt sādhayiṣyati KubjT_8.100d
saptaite prāticārakāḥ KubjT_2.93d
saptaite viṣamāḥ kruddhāḥ KubjT_2.99c
sapratyayaguṇādhāram KubjT_11.46a
sabāhyābhyantaraṃ bhadre KubjT_13.59c
sabāhyābhyantaraṃ matvā KubjT_20.66c
sabāhyābhyantareṇaiva KubjT_14.11a
sabāhyābhyantare dhyātvā KubjT_24.62c
sabāhyābhyantare sarvaṃ KubjT_14.9c
sabījāś ceti nirbījāḥ KubjT_13.68c
sabījo bījavarjitaḥ KubjT_13.77d
sa bhavet kulanandanaḥ KubjT_19.129b
sa bhṛguḥ śukrato nityaṃ KubjT_24.4c
sa bhairavaḥ śivo bhāti KubjT_9.33c
samakāya ṛjuḥśiraḥ KubjT_7.81d
samanaughapadāntasthā[ḥ] KubjT_14.82a
samantāt parimaṇḍalam KubjT_2.26b
samantāt parimaṇḍalam KubjT_13.41d
samantāt parimaṇḍalam KubjT_14.62b
samantāt pariveṣṭitam KubjT_11.63d
samantān nicitaṃ tu tam KubjT_11.56d
samantān nicitaṃ puram KubjT_11.70d
samantrī sapurogamaḥ KubjT_25.56d
samapādena cāruhya KubjT_3.127c
samapādorujaṅghas tu KubjT_23.115c
samayaghnaḥ śudhyate yathā KubjT_22.19d
samayajño bhavaty asau KubjT_5.33d
samayavratapālake KubjT_25.120d
samayasthā kuleśvarī KubjT_7.12b
samayā kubjinī parā KubjT_7.1b
samayākhyaṃ japantasya KubjT_7.10a
samayākhyāṃ maheśvarīm KubjT_7.3d
samayācāranirgatā KubjT_7.7d
samayādyaṃ vinirgatam KubjT_7.12d
samayānāṃ prapālanam KubjT_25.41d
samayānāṃ viśuddhaye KubjT_22.22d
samayāni na manyante KubjT_12.4c
samayān samprapālayet KubjT_13.35d
samayālabdhodakaṃ pṛthak KubjT_19.115b
samayinyagatā sūkṣmā KubjT_25.151a
samayinyaś ca saṃyojya KubjT_25.202a
samayena vinā devi KubjT_10.152a
samayeṣu kṛtāspadam KubjT_3.46d
samarthācārayuktasya KubjT_3.108c
samartho bhavate katham KubjT_10.152b
samale tu tathā hānir KubjT_19.81a
samasaktughṛtenāśu KubjT_8.46a
samasaptagate sūrye KubjT_23.79c
samastapadasaṃyogāt KubjT_5.31a
samastavyastavistarāt KubjT_22.1b
samastavyastavyāptis tu KubjT_22.66a
samastasyāpi śobhane KubjT_5.77b
samastaṃ kathitaṃ mayā KubjT_14.7b
samastānandapūrvakam KubjT_19.74b
samastāmnāyapaddhatim KubjT_10.64d
samastārthavido bhavet KubjT_13.64d
samastārthaviśāradam KubjT_3.42d
samastedaṃ varārohe KubjT_25.186a
samaṃ hīnaṃ suvṛddhidam KubjT_23.73d
samāgatya samīpataḥ KubjT_1.8d
samācāro guruḥ katham KubjT_3.38b
samādhiguṇayogataḥ KubjT_23.17b
samādhiviṣaye sthitāḥ KubjT_11.116b
samādhisthaḥ prapaśyati KubjT_12.26b
samādhisthaḥ svabimbaṃ tu KubjT_12.27a
samāpyevaṃ punar bhaja KubjT_25.206d
samudāyapatīnāṃ ca KubjT_16.81c
samudram anugṛhītvā KubjT_2.34c
samudravat kulānandaṃ KubjT_10.138a
samudrasya tv aśaṅkitā KubjT_2.33d
samekhalacatuṣkalam KubjT_19.113d
same cārogyavatsalam KubjT_23.74d
sa me tulyo bhaviṣyati KubjT_2.30d
sampadyante svabhāvadhṛk KubjT_10.85d
sampannaṃ bhavate priye KubjT_24.164d
samparke 'pi na lipyo 'sau KubjT_18.82a
sampīḍyeta parasparam KubjT_6.61b
sampuṭaś cādi-r-antagaḥ KubjT_4.41d
sampuṭas tu praśayate KubjT_4.47d
sampuṭaṃ cordhvadiṅmukham KubjT_6.50d
sampuṭīkṛtya mantrayet KubjT_23.70d
sampuṭe[c] ca pṛthak pṛthak KubjT_5.76b
sampuṭo grathanas tathā KubjT_4.32d
sampuṭo mantrarakṣāsu KubjT_4.46c
sampūjya mānasaiḥ puṣpair KubjT_17.32a
sampūjya yoginīṣaṭkaṃ KubjT_7.97c
sampūrṇaghaṭavad yathā KubjT_10.100b
sampūrṇacandramadhyastham KubjT_8.102c
sampūrṇapūrṇimā caiva KubjT_24.28a
sampūrṇamaṇḍalaṃ dhyātvā KubjT_9.9c
sampūrṇamaṇḍalākāro KubjT_2.73c
sampūrṇamaṇḍalārcībhiḥ KubjT_2.64a
sampūrṇaśaśinaṃ dhyāyed KubjT_8.102a
sampūrṇaṃ susamaṃ pītaṃ KubjT_19.86a
sampṛcchatedaṃ praṇatā kujeśī KubjT_3.31d
sampradānakriyāṃ kuru KubjT_3.27d
sampradāyam idaṃ kaulaṃ KubjT_6.35c
sampradāyavidhiḥ śubhaḥ KubjT_4.50b
sampradāyaś ca kaulikaḥ KubjT_4.29b
sampradāyaṃ prayacchanti KubjT_25.100a
sampradāyāḥ prakīrtitāḥ KubjT_4.33b
sampradāyo bhaved devi KubjT_4.32a
sampreṣyātmagataṃ kramaughaparamaṃ cājñā gṛhītānaghe KubjT_25.188d
sambandhaḥ prathamaḥ smṛtaḥ KubjT_11.8d
sambodhaḥ śāmbhavo bhavet KubjT_3.86d
sambhāṣaṃ cātmadarśanam KubjT_4.70b
sambhāṣe tu bhavet stobhaḥ KubjT_4.73a
sammohadhvaṃsakārakam KubjT_10.48b
sammohanaṃ tu tenedaṃ KubjT_10.48c
samyak kaulikavedinām KubjT_5.136d
samyak śuddhim avāpnoti KubjT_22.22a
sa yatra tiṣṭhate deśe KubjT_3.121c
sa-ya-madhyagataṃ dadet KubjT_7.64b
sa yāti gurusannidhau KubjT_23.16d
sa yāti nīyate yatra KubjT_25.7c
sa yogyaḥ kramiko śiṣyo KubjT_3.114a
saradvīpādhivāsitā[ḥ] KubjT_21.100b
saradvīpe suvāsinaḥ KubjT_21.81b
sarahasyaṃ prakāśitam KubjT_12.67d
sarahasyaṃ prabuddhānāṃ KubjT_11.49a
sarahasyaṃ mahāmatam KubjT_23.125d
sarahasyaṃ sugopitam KubjT_10.155b
sarahasyaṃ sugopitam KubjT_13.29b
sa rāgaḥ sahajo bhavet KubjT_14.32d
sari tsarasamākulam KubjT_11.54d
sarojaṃ hṛdayātmakam KubjT_25.89b
sarojaḥ kamalāsanaḥ KubjT_25.225d
sarpamārjārahantāro KubjT_5.49a
sarpavyāghravṛkākīrṇaṃ KubjT_25.22a
sarva-adhvahṛdi sthitā KubjT_25.149d
sarvakarmāṇi sādhayet KubjT_8.70b
sarvakāmārthasādhakīnāṃ KubjT_5.4a
sarvakāraṇakāraṇam KubjT_8.17b
sarvakāraṇakāraṇam KubjT_8.23b
sarvakāraṇakāraṇam KubjT_14.18b
sarvakārī kṣudhāśanī KubjT_21.112b
sarvakāryaprasādhanī KubjT_7.52d
sarvakārye niyoktavyā KubjT_23.95a
sarvagrāsā kṛtāntakā KubjT_21.101d
sarvagrāsī kṛtāntī ca KubjT_21.111c
sarvajñaguṇabhūṣitaḥ KubjT_10.98b
sarvajñaguṇaśālinān KubjT_10.114b
sarvajñaguṇasaṃyuktaṃ KubjT_8.18a
sarvajñatvaṃ pṛthuśriyam KubjT_12.51d
sarvajñatvaṃ prapadyate KubjT_10.91d
sarvajñatvaṃ prapadyate KubjT_13.34d
sarvajñatvaṃ prapadyate KubjT_13.53d
sarvajñatvaṃ bhavet tasya KubjT_13.74c
sarvajñatvaṃ labhāmy aham KubjT_1.15b
sarvajñatvaṃ labhet tu saḥ KubjT_17.29d
sarvajñatve 'pi samprāpte KubjT_13.35c
sarvajñamārgavihitaṃ KubjT_10.141c
sarvajñavihite mārge KubjT_23.131a
sarvajñaṃ paramaṃ mantraṃ KubjT_9.84a
sarvajñaṃ sarvadaṃ mantram KubjT_20.38a
sarvajñaḥ parameśvaraḥ KubjT_2.91d
sarvajñaḥ sa parāparaḥ KubjT_25.28b
sarvajñaḥ sarvajantuṣu KubjT_9.33d
sarvajñā ca pulindikā KubjT_17.60b
sarvajñānāvatārakam KubjT_25.211d
sarvajñānāvabodhena KubjT_16.86a
sarvajñā sarvadā devī KubjT_7.19c
sarvajñā sarvadāyikā KubjT_19.64d
sarvajñās te prakīrtitāḥ KubjT_15.68b
sarvajñāṃ śāmbhavaṃ kramam KubjT_17.11b
sarvajño guṇa-m-īśvaraḥ KubjT_19.36d
sarvatantreṣu luptedam KubjT_19.75c
sarvatīrthanamaskṛtaḥ KubjT_9.59b
sarvatīrthaphalaṃ caiva KubjT_9.18a
sarvatīrthamayaḥ so hi KubjT_23.105a
sarvatīrthāni tatra vai KubjT_23.108b
sarvatīrthābhiṣekaś ca KubjT_8.90c
sarvatīrtheṣu yaḥ snātaḥ KubjT_9.58a
sarvato adhipāvṛtam KubjT_20.53b
sarvatrāpratihatagatīnāṃ padaṃ ṣaṣṭhaṃ varānane KubjT_5.6/a
sarvatraiva prakāśitam KubjT_19.70b
sarvatraivam aśaṅkitaḥ KubjT_12.50d
sarvathā granthato 'rthataḥ KubjT_19.127b
sarvathā tad yajen nityaṃ KubjT_16.92a
sarvathā yatra saṃsthitaḥ KubjT_10.142d
sarvadaṃ bhṛgu-r-āvadhim KubjT_13.71d
sarvadaṃ sarvakālasthaṃ KubjT_20.38c
sarvadā te samuddiṣṭā KubjT_5.124a
sarvaduḥkhapramardakam KubjT_8.37d
sarvaduḥkhavinirmuktaṃ KubjT_8.39c
sarvaduḥkhavimardanam KubjT_8.4d
sarvaduḥkhaiḥ pramucyate KubjT_8.89b
sarvadevamayo devi KubjT_9.35c
sarvadevair namaskṛtā KubjT_9.63d
sarvadoṣavivarjitam KubjT_24.166d
sarvapāpakṣayaṅkarī KubjT_21.80d
sarvapāpapraṇāśanam KubjT_10.52b
sarvabījasamākīrṇaṃ KubjT_11.52c
sarvabhakṣo hutāśanaḥ KubjT_9.12d
sarvabhāveṣu bhāvini KubjT_25.126d
sarvabhūtā vaśaṃ yānti KubjT_9.39c
sarvamaṅgalamāṅgalyam KubjT_3.29a
sarvamantreṣu hṛdayaṃ KubjT_8.75a
sarvam asmāt prasādhayet KubjT_19.50d
sarvamātṛguhyahṛdayaparamasiddhaṃ padaṃ tu navamaṃ bhavet KubjT_5.9/a
sarvamārgaprabodhakam KubjT_23.89b
sarvamārgeṣu guptedam KubjT_23.89c
sarvam etac carācaram KubjT_20.16b
sarvam etat kramāmnāyaṃ KubjT_19.114a
sarvam etat prakāśitam KubjT_22.65d
sarvam etad bhaviṣyati KubjT_2.20b
sarvam etad yathākramam KubjT_16.16b
sarvam eva na paśyeta KubjT_19.78a
sarvam eva prapadyate KubjT_10.89d
sarvam evodare jagat KubjT_16.106b
sarvayajñaphalaṃ labhet KubjT_8.91b
sarvayajñeṣu dīkṣitaḥ KubjT_9.18b
sarvayajñeṣu dīkṣitaḥ KubjT_9.58b
sarvarakṣākaraṃ param KubjT_9.54d
sarvarudrātmakā mantrā KubjT_4.110a
sarvarūpoparisthitā KubjT_19.18d
sarvarogavimardanī KubjT_9.55b
sarvalakṣaṇalakṣitā KubjT_1.72b
sarvalakṣaṇahīno 'pi KubjT_9.37a
sarvalokadharaḥ prabhuḥ KubjT_8.17d
sarvalokasya sampūjyo KubjT_9.50a
sarvavarṇadharaṃ devam KubjT_8.21a
sarvavarṇadharī devi KubjT_24.127a
sarvavighnopaśamanaṃ KubjT_8.76a
sarvavyādhinikṛntanam KubjT_8.47d
sarvavyādhivināśanam KubjT_8.44d
sarvavyādhiharaṃ dhyānaṃ KubjT_8.49c
sarvavyāpikuleśvaram KubjT_11.69d
sarvavyāpitayā nānyo KubjT_25.0*12a
sarvavyāpimayasya ca KubjT_9.35b
sarvavyāptipadaṃ labhet KubjT_16.64d
sarvavyāptibhṛtodaram KubjT_16.108d
sarvavyāptisamopetam KubjT_17.11c
sarvavyāptyantasaṃsthitam KubjT_7.8d
sarvavratāni cīrṇāni KubjT_9.59a
sarvaśāstraviśāradaiḥ KubjT_5.111b
sarvaśreyam avāpnuyāt KubjT_8.103b
sarvasattvavaśaṅkarī[ḥ] KubjT_21.41b
sarvasantānapālakāḥ KubjT_2.99d
sarvasampadadāyinī KubjT_7.80b
sarvasādhāraṇaṃ kaulaṃ KubjT_7.40a
sarvasādhāraṇaṃ tac ca KubjT_2.101c
sarvasādhāraṇaṃ devi KubjT_19.44a
sarvasādhāraṇaṃ param KubjT_18.98d
sarvasādhāraṇā hy ete KubjT_2.100c
sarvasiddhikarī devī KubjT_7.52c
sarvasya jagataḥ sthitam KubjT_11.86b
sarvasyāpi hi kṣetrasya KubjT_20.42a
sarvasvaṃ yoginīkule KubjT_7.26d
sarvasvaṃ yoginīkule KubjT_18.29d
sarvaṃ kṣasthaṃ paraṃ mantraṃ KubjT_9.54c
sarvaṃ jānāti tattvataḥ KubjT_4.20b
sarvaṃ tatra na saṃśayaḥ KubjT_10.52d
sarvaṃ tatraiva līyate KubjT_18.107b
sarvaṃ vyāptam idaṃ devyā KubjT_16.22c
sarvaṃ sampāditaṃ tubhyam KubjT_20.81a
sarvaṃ sampāditaṃ tubhyam KubjT_22.67c
sarvaṃ sādhayate kṣaṇāt KubjT_3.107b
sarvaṃ svacchandadeveśī KubjT_7.112c
sarvākārasamopetaṃ KubjT_24.65c
sarvākārī gamāgamā KubjT_21.109b
sarvākṣaramayī devī KubjT_1.72a
sarvāṅgabhaktiyuktas tu KubjT_13.60a
sarvāṅgasundaraṃ devyāḥ KubjT_16.82c
sarvācāraprapālakam KubjT_10.141d
sarvāṇy etāni suvrate KubjT_10.90d
sarvādhārāḥ parāparāḥ KubjT_15.10d
sarvādhikyam ato punaḥ KubjT_25.0*10d
sarvānugrahakaṃ devi KubjT_8.12a
sarvānugrahakārakam KubjT_10.138d
sarvānugrahakārakāḥ KubjT_2.79d
sarvānugrahake devi KubjT_2.17a
sarvān tān kurute devi KubjT_5.83c
sarvābharaṇabhūṣitaḥ KubjT_25.32b
sarvābharaṇabhūṣitām KubjT_6.31d
sarvāmnāyaṃ sa gopayet KubjT_19.118d
sarvāyudhavimardanī KubjT_10.22d
sarvārthaguṇarūpadhṛk KubjT_10.30d
sarvārthapratipādakam KubjT_15.41b
sarvārthapratipādikāḥ KubjT_14.86d
sarvāvayavasampannaṃ KubjT_3.43c
sarvāvasthagatiṃ jñātvā KubjT_5.97c
sarvāvasthagato vāpi KubjT_9.69c
sarvāvastho 'tha siddhidaḥ KubjT_25.31b
sarvāvastho 'pi sādhakaḥ KubjT_8.78b
sarvāśī ca mahābhakṣā KubjT_21.102a
sarvāsām eva dīkṣānāṃ KubjT_10.73c
sarvāsāṃ caiva mātṝṇāṃ KubjT_5.17a
sarvāḥ kanakapiṅgalāḥ KubjT_21.89b
sarvāḥ klidyanti nānyathā KubjT_5.82d
sarve grahāś ca dikpālā KubjT_25.0*10a
sarve cāmoghaśaktayaḥ KubjT_4.15d
sarve te darśanāt tasya KubjT_9.60a
sarve te niṣphalāḥ proktāḥ KubjT_4.11c
sarve devagaṇāḥ prāptā KubjT_3.21c
sarve yās tu navaiva hi KubjT_14.74b
sarveṣāṃ kim api stutam KubjT_9.33b
sarveṣāṃ kṣobhakārikā KubjT_6.57b
sarveṣāṃ caiva śāstrāṇām KubjT_25.165a
sarveṣāṃ vidyate hy etat KubjT_13.32c
sarvopaskaraṇaiḥ saha KubjT_12.10d
sarvopāyavivarjitam KubjT_8.2b
sarvopāyavihīno 'sau KubjT_13.79c
sarvopāyasamanvitam KubjT_3.36d
salajjā gadgadekṣanā KubjT_2.10d
savarī barbarī gṛdhrī KubjT_21.101a
sa vighnaiś cābhibhūyate KubjT_8.83b
sa vidviṣṭo marīcibhiḥ KubjT_7.26b
sa viṣṇuḥ śivatāṃ yāti KubjT_9.14a
savismayakaraṃ devi KubjT_23.60c
savismayakaraṃ bhadre KubjT_25.2c
savismayakaraṃ vākyam KubjT_23.84a
sa vai saṃskāram arhati KubjT_3.69d
savyāsavyagatau jñeyau KubjT_4.104a
savyāsavyagatau tena KubjT_6.107a
savyāsavyau vijānataḥ KubjT_4.93b
saśabdoccārayogena KubjT_6.19c
sa śivaḥ paramo brahmā KubjT_8.88a
sa śivaḥ sarvasattvānāṃ KubjT_15.33a
sa śivo bhāvanātīto KubjT_5.90c
sa śīghraṃ phalabhāg bhavet KubjT_19.102d
saśūlāṃ hetukānvitām KubjT_22.30b
sa śṛṅgārī madasrāvī KubjT_12.18a
saśailavanakānanam KubjT_11.51b
saṣaḍaṅgapadakramāt KubjT_16.46d
saṣaḍaṅgā bhaved ume KubjT_23.155b
saṣoḍaśapadair yuktaḥ KubjT_19.113a
sasaṃjño bhūtavad yathā KubjT_10.83d
sa saṃsmṛtya vilāpayet KubjT_19.94b
sa sādhayati sarvajño KubjT_19.100c
sa siddho hy atra śāsane KubjT_13.31d
sa sidhyaty acirāt priye KubjT_17.57d
sahajā tu tathā ntyajā KubjT_25.153b
sahajā śivatattvagā KubjT_18.2b
sahasrakoṭivistīrṇam KubjT_14.62c
sahasraparivartanīnāṃ KubjT_5.22c
sahasrabhedam ity uktaṃ KubjT_5.104c
sahasraṃ tu samuddiṣṭaṃ KubjT_6.13c
sahasraṃ parivartayet KubjT_8.100b
sahasraṃ lakṣam eva ca KubjT_6.1d
sahasraṃ vā śataṃ vātha KubjT_8.36c
sahasraṃ hunate tu saḥ KubjT_8.42b
sahasrāc chuddhir iṣyate KubjT_5.46d
sahasrāc chuddhir iṣyate KubjT_5.58b
sahasrādityavarcasā KubjT_19.66d
sahasrādityasaṅkāśaṃ KubjT_16.3c
sahasrādityasaṅkāśā KubjT_17.14c
sahasrāntāḥ śatārdhikāḥ KubjT_4.11b
sahasreṇa jvaraṃ yāti KubjT_8.41c
sahasreṇa nipātayet KubjT_8.94d
sahasreṇa mahābhūtiḥ KubjT_8.38c
sahasrair dvibhiḥ śudhyeta KubjT_5.47c
sahasrais tu kulānvaye KubjT_5.50d
sahasro viśleṣake viduḥ KubjT_5.108b
sahīṃ lakṣmīti guhyagā KubjT_18.37Ad
sahūṃ nālāikā hṛdi KubjT_18.37Bb
saheṃ śivāikā kaṇṭhe KubjT_18.37Bc
sahaiṃ vasumukhī mukhe KubjT_18.37Bd
sahoṃ nāsā vamanyāyai KubjT_18.37Ca
saṃjñābhedān punaḥ punaḥ KubjT_2.62d
saṃjñābhedair anekadhā KubjT_3.99b
saṃyoktrī ca viyoktrī ca KubjT_5.143c
saṃyogakāriṇī vyomni KubjT_5.119c
saṃyogaṃ yadi tasya vai KubjT_13.84d
saṃyogā ca viyogā ca KubjT_21.110a
saṃyogāt pratyayāyate KubjT_11.41d
saṃyogān maṇḍalāyate KubjT_16.6d
saṃyogena tu jāyate KubjT_4.80d
saṃyogena varārohe KubjT_6.53a
saṃyogena varārohe KubjT_6.108a
saṃyojanaviyojanam KubjT_6.103b
saṃvatsaraṃ yugaṃ ceti KubjT_23.9c
saṃvarec chuklasūtreṇa KubjT_23.66c
saṃvartakamahākālaṃ KubjT_16.60a
saṃvartavīrasaṃyuktāḥ KubjT_15.11c
saṃvartaḥ kevalo nāthaḥ KubjT_13.77c
saṃvartāṅgasamudbhavā KubjT_10.28d
saṃvartādiśivāntasthaṃ KubjT_7.18a
saṃvartānandasaṃyutam KubjT_10.128b
saṃvartānaladahyantaṃ KubjT_22.13a
saṃvartānalasaṅkāśā KubjT_15.72c
saṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā KubjT_1.1a
saṃśliṣṭam ubhayeṣv api KubjT_6.51b
saṃśliṣṭau madhyasaṃsthitau KubjT_6.51d
saṃśliṣṭau sammukhau dvau tu KubjT_6.52c
saṃsaranti kalārṇave KubjT_23.12b
saṃsārapathagocaram KubjT_13.26b
saṃsārapathalakṣaṇam KubjT_18.119d
saṃsārapathavartmani KubjT_14.39d
saṃsārārṇavatāriṇi KubjT_24.127d
saṃsārī kurute saṅkhyā hy KubjT_18.119a
saṃsāre tu gatis tasyā KubjT_18.118a
saṃsāre viratātmanaḥ KubjT_19.100b
saṃsāre 'smin vyavasthitā KubjT_2.2b
saṃsiddhaṃ bhogasādhanam KubjT_8.7d
saṃsṛjyādyaṃ catuṣkam akulakulagataṃ pañcakaṃ cānyaṣaṭkam KubjT_1.1b
saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśam KubjT_1.1d
saṃsṛṣṭā caiva madhyagā KubjT_4.85b
saṃskāre sati sarvatra KubjT_3.102c
saṃskṛtaṃ prākṛtaṃ caiva KubjT_6.34a
saṃstārī savarākṣikā KubjT_21.70d
saṃsthānaṃ kārayet tadā KubjT_20.31d
saṃsthitaṃ tu niyāmakam KubjT_13.8d
saṃsthitaḥ katamaḥ śivaḥ KubjT_25.1b
saṃsthitaḥ pudgalātmakaḥ KubjT_25.6b
saṃsthitā kulapaddhatiḥ KubjT_18.48b
saṃsthitā kṛtyabhedataḥ KubjT_5.144b
saṃsthitā tu śivecchayā KubjT_6.80b
saṃsthitā bhuvanāvaliḥ KubjT_6.91d
saṃsthitā vyomamālinī KubjT_19.60d
saṃsthitāḥ kulagocare KubjT_14.4b
saṃsthitā[ḥ ] paratīrake KubjT_21.66d
saṃsthito maṇipūrakaḥ KubjT_12.32b
saṃsthito varavarṇini KubjT_24.9b
saṃsphuṭaṃ kathayasva me KubjT_14.43d
saṃsphuṭaṃ kathitaṃ tava KubjT_7.38b
saṃsphuṭaṃ kathitaṃ tava KubjT_19.87b
saṃsphuṭaṃ guruvaktrasthaṃ KubjT_7.33c
saṃsphuṭaṃ vyāptilakṣaṇam KubjT_7.1d
saṃsphuṭaṃ sarvabhāvena KubjT_20.57c
saṃsphuṭā guruvānane KubjT_19.29d
saṃsmaren madhyatiryagām KubjT_17.33b
saṃharantaṃ jagat sarvam KubjT_22.11a
saṃharanti carācaram KubjT_14.90d
saṃharanti punas tās tu KubjT_15.55c
saṃhārakramaṣaṭkasya KubjT_19.31a
saṃhārapathavartiṇī KubjT_20.63d
saṃhārapadaṣaṭkasya KubjT_11.34a
saṃhārapadasaṃsthitāḥ KubjT_14.90b
saṃhāraṃ dakṣiṇe viduḥ KubjT_6.106d
saṃhārātmā jagattrayam KubjT_11.103b
saṃhārānalamadhyagam KubjT_22.12d
saṃhārāntaṃ tadā priye KubjT_6.107d
saṃhārikā kṣakāro 'yaṃ KubjT_17.104a
saṃhārī ca kṣayāntikā KubjT_21.62d
saṃhāreṇa sureśāna KubjT_24.2a
saṃhāryā icchayānvitā KubjT_18.47d
saṃhāryādi prapūjayet KubjT_10.129d
saṃhitārtham anekadhā KubjT_1.41b
saḥ juṃ ante niyojayet KubjT_23.81d
sā aṇu[ḥ ] kathitā tantre KubjT_6.5a
sā kalā amṛtātmikā KubjT_5.94d
sā kalā paramā sūkṣmā KubjT_25.138a
sākāraṃ rūpadarśanam KubjT_19.47b
sākinīkulasāmānyaḥ KubjT_7.91c
sākinī yakṣiṇī cānyā KubjT_15.48c
sākinīyaṃ mahāghorā KubjT_15.74c
sākṣāt paśyati bhairavīm KubjT_8.40d
sākṣād vāgīśvaro bhavet KubjT_6.33d
sāgarāṃś ca nadānadīn KubjT_10.9d
sāṅkhyajñānavido bhūtvā KubjT_12.53a
sāṅkhyayogasya dāyakau KubjT_19.11b
sā ca tattvavatāṃ caiva KubjT_10.71c
sā ca tvaṃ kiṃ na budhyasi KubjT_16.22d
sā ca dharmapravṛttā ca KubjT_1.27a
sā ca maṇḍalamadhyagā KubjT_16.83d
sā caryā kathitā tasya KubjT_25.34c
sā ca viṣṇuḥ prakīrtitā KubjT_9.13b
sā cājñā guravo viduḥ KubjT_3.84d
sā cājñā pūrvikā siddhā KubjT_10.71a
sā cājñā vidyate yasya KubjT_3.105a
sā cānyatra prakāśitā KubjT_18.101d
sācārakulayogīnāṃ KubjT_18.101a
sācāraṃ kulayoginām KubjT_18.123d
sācāreṇa na tad yajet KubjT_16.92d
sā coktā akṣamālikā KubjT_5.120b
sā jñeyā tu śivātmikā KubjT_4.110d
sāñjanaṃ cārurūpiṇam KubjT_11.66b
sā tu jñeyā varārohe KubjT_4.34a
sā tu māyā parā jñeyā KubjT_11.18a
sā tu māyā parā devī KubjT_11.76a
sā tu mudrā udāhṛtā KubjT_6.77d
sā tu siddhā kulānvaye KubjT_7.44d
sā tu sṛṣṭir hṛdi sthitā KubjT_9.2d
sāttvarājasatāmasāḥ KubjT_11.111b
sāttvikaṃ rājasaṃ bhāvaṃ KubjT_13.27a
sāttvikena tu rūpeṇa KubjT_17.58a
sā tv atraiva bhaviṣyati KubjT_2.36b
sādākhyas tu parā granthis KubjT_17.76a
sādākhyaḥ khecarāṇāṃ ca KubjT_3.95a
sādākhyeśvararudrāṇāṃ KubjT_8.60a
sā devī maṇḍalodbhavā KubjT_16.44b
sādhakasya dadanti hi KubjT_25.120b
sādhakasya bhaved glāniḥ KubjT_22.18c
sādhakasya mahātmanaḥ KubjT_9.60b
sādhakaṃ samayajñakam KubjT_5.63d
sādhakaḥ sādhanātmakaḥ KubjT_8.65b
sādhakākṣarasaṃyuktaṃ KubjT_20.40a
sādhakānāṃ tu vatsalāḥ KubjT_21.75d
sādhakānāṃ prakāśitāḥ KubjT_5.70d
sādhakānugrahātmikā KubjT_3.108b
sādhakāya prayacchanti KubjT_9.38c
sādhakendrasya yaḥ kaścit KubjT_10.25c
sādhako niścayātmakaḥ KubjT_23.2b
sādhanaṃ khecarīpade KubjT_16.63d
sādhanaṃ mantrayogasya KubjT_20.28c
sādhanaṃ lokavikhyātaṃ KubjT_13.6a
sādhanaṃ sarvavastūnāṃ KubjT_3.38c
sādhanaṃ siddhilakṣaṇam KubjT_15.83b
sādhanāni punas teṣāṃ KubjT_4.3a
sādhayet parameśvarī KubjT_10.27b
sādhayet sarvarūpāṇi KubjT_19.21c
sādhayed itarāṃs tu saḥ KubjT_18.82b
sādhayen nikhilaṃ rūpaṃ KubjT_19.37c
sādhayen mahatā devī KubjT_17.79c
sādhitaṃ vidhinā yadi KubjT_10.20b
sādhitā sati sarvadā KubjT_10.19d
sādhito 'haṃ tvayā viṣṇo KubjT_12.87a
sādhu kāmini sarvatra KubjT_2.88c
sādhu kubjini bhadre tvaṃ KubjT_8.9a
sādhu devi mahādurge KubjT_16.17a
sādhu devi mahāprājñe KubjT_10.82a
sādhu devi mahāprājñe KubjT_25.157a
sādhu pūrṇamanorathe KubjT_2.70b
sādhu bhadre punaḥ sādhu KubjT_22.3a
sādhu bhairavi yatnena KubjT_16.55a
sādhu mālini sarvathā KubjT_20.21b
sādhu sādhu mahāprājñe KubjT_4.7a
sādhu sādhu mahābhāge KubjT_1.44a
sādhu sādhu mahābhāge KubjT_20.21a
sādhyate yena mārgeṇa KubjT_19.93c
sādhyanāmaṃ tu madhyataḥ KubjT_7.101b
sādhyalakṣaṇasādhakaḥ KubjT_10.59b
sādhyārūḍho hṛdi sthitaḥ KubjT_8.98b
sā nadī oghabhūtā tu KubjT_25.82a
sāntaḥpuravaro rājā KubjT_25.57a
sāntā pūrvaṃ tu kartavyā KubjT_9.55c
sānnidhyakaraṇārthaṃ tu KubjT_23.137c
sā patiḥ sarvayogīnāṃ KubjT_15.78c
sā parā pararūpiṇī KubjT_6.43d
sā parā labhyate yena KubjT_16.54c
sāmarthajñam akutsitam KubjT_3.43b
sāmarthajñavidānāṃ ca KubjT_25.231a
sāmarthajñaḥ sa sarvaśaḥ KubjT_10.72b
sāmarthyaguṇayuktātmā KubjT_10.154a
sāmarthyato 'tha dayayā KubjT_12.3c
sāmarthyato na mṛtyuḥ syād KubjT_23.72c
sāmarthyaṃ tu guroḥ kule KubjT_10.108d
sāmarthyādinirākulam KubjT_17.61d
sāmarthyānekasaṅkulam KubjT_10.49d
sāmarthyena vinā caryā KubjT_10.152c
sāmarthyena satāṃ dviṣṭo KubjT_25.198c
sāmarthyenāpi dattājñā KubjT_13.66a
sāmarthyo 'nyo na me tulyo KubjT_10.75a
sāmalaṃ siddhidaṃ proktaṃ KubjT_19.86c
sā mahāntārikāpy atra KubjT_17.20c
sā mātaiva nigadyate KubjT_4.109b
sā mātrā gīyate cātra KubjT_6.36c
sāmānyajapahomena KubjT_7.88c
sāmānyatvāmarālaye KubjT_16.99b
sāmānyapratipattyā vā KubjT_3.64a
sāmānyas tatsamo na hi KubjT_19.127d
sāmānyasmaraṇād eva KubjT_8.79c
sāmānyā samayā parā KubjT_7.10d
sāmānyā sarvasiddhānāṃ KubjT_16.41c
sā mudrā tu samākhyātā KubjT_6.110a
sāmprataṃ kulamārgas tu KubjT_4.51a
sāmprataṃ khecarīṇāṃ tu KubjT_6.58a
sāmprataṃ nirṇayaṃ śṛṇu KubjT_10.91b
sāmprataṃ nirṇayaṃ śṛṇu KubjT_11.32b
sāmprataṃ nyāsam ākhyāmi KubjT_5.137a
sāmprataṃ padabhedas tu KubjT_5.73a
sāmprataṃ yogamārgeṇa KubjT_25.64c
sāmprataṃ vai 'dhikaṃ śṛṇu KubjT_13.67b
sāmprataṃ śṛṇu kalyāṇi KubjT_5.42a
sā yathā kathyate ' dhunā KubjT_23.112b
sā yadi kramaśaḥ prāptā KubjT_3.120c
sāyudhān śvetapuṣpais tu KubjT_22.58a
sāyudhān śvetapuṣpais tu KubjT_22.58a
sā yoniḥ paramā jñeyā KubjT_11.10c
sārathis tu bhavet tatra KubjT_25.14c
sārasaṅgraham etad dhi KubjT_25.207a
sāraṃ maṇḍalam ākhyātaṃ KubjT_25.0*2a
sārāt sārataraṃ devi KubjT_8.10c
sārāt sārataraṃ vibho KubjT_8.2d
sārṇave sā ca ekatā KubjT_6.24b
sā vārā mṛtyukāṅkṣiṇī KubjT_23.52d
sā vārā sā tithir devi KubjT_23.59c
sāvitrī caiva gāyatrī KubjT_24.21c
sāvitrīsahitaṃ kāryaṃ KubjT_24.44a
sāvitryā sahitaṃ kāryaṃ KubjT_24.54a
sā vidyā prathamā jñeyā KubjT_18.2c
sā viśuddhiprabodhikā KubjT_3.109b
sā śaktir nirmalā kubji KubjT_9.13c
sā sā mudrā vidhīyate KubjT_6.97b
sāsīmā ubhayor api KubjT_2.29d
siñcayet kṣayavṛkṣāṇi KubjT_23.14c
sitagandhāmbarānvitaḥ KubjT_10.26b
sitacandananaivedyair KubjT_23.67a
sitaraktaṃ tu pītagam KubjT_19.76b
sitavastrāvaguṇṭhitam KubjT_10.16d
siddhakaulaṃ mahātape KubjT_22.3d
siddhakaulābhipannānām KubjT_18.103a
siddhakramam idaṃ devi KubjT_24.88c
siddhakramasamāyuktaṃ KubjT_18.97c
siddhakramaṃ nirācāraṃ KubjT_1.45c
siddhadevyānvitaṃ yajet KubjT_24.93d
siddhadravyaṃ samākhyātaṃ KubjT_25.231c
siddhapaṅktivyavasthitaṃ KubjT_1.46b
siddhapaṅktau niveśitā KubjT_19.26d
siddhapañcāśakopetaṃ KubjT_17.110a
siddhapālakasaṃyuktaṃ KubjT_2.106c
siddhapiṇḍacatuṣṭayam KubjT_17.5b
siddhabhāvaṃ na gacchati KubjT_10.103d
siddhamantropadeśo 'yaṃ KubjT_17.86c
siddhamātṭḥ prapūjayet KubjT_24.88d
siddhamārgakramāyātaṃ KubjT_1.46a
siddhamārgasudurlabham KubjT_7.34b
siddhamārgaṃ yathā brūmi KubjT_7.29a
siddhamārge 'nyathā devi KubjT_7.11c
siddhamārge 'nyathā śṛṇu KubjT_18.122b
siddhayogeśvarītantre KubjT_10.43c
siddhayogeśvarī nāma KubjT_10.42c
siddhavarṇās triṣaṣṭi ca KubjT_10.30b
siddhavidyāmahaughaiṣā KubjT_10.38c
siddhavidyāṃ tu kaulikīm KubjT_23.157d
siddhavṛndasapālakaiḥ KubjT_17.9d
siddhasaṃjñeti campakā KubjT_17.60d
siddhasārathinā yuktaḥ KubjT_25.23c
siddhasārathināhataḥ KubjT_25.7b
siddhasārathineritaḥ KubjT_25.11d
siddhāīti sahaṃ padbhyāṃ KubjT_18.37Aa
siddhājñāmoghacaṇḍikā KubjT_7.111d
siddhājñā siddhagocare KubjT_3.85d
siddhātantraṃ śirodbhūtaṃ KubjT_10.42a
siddhānām akhilaṃ dada KubjT_2.22b
siddhān sapta vadāmy ah am KubjT_14.44d
siddhāmnāyaś caturthakaḥ KubjT_19.107d
siddhāmnāye kujeśvari KubjT_3.116b
siddhārthayogayuktānām KubjT_8.35c
siddhāvvāpīṭhapādukau KubjT_18.125b
siddhāś catvāry anukramāt KubjT_24.68b
siddhāś caiva prapūjayet KubjT_24.92b
siddhā sā parameśvarī KubjT_17.24b
siddhikaraṃ ca evātra KubjT_5.10c
siddhidaṃ paramaṃ padam KubjT_23.85d
siddhiparyāyaśāsane KubjT_25.222b
siddhimārge vidhir hy ayam KubjT_3.122d
siddhir anyāsu kā kathā KubjT_8.77d
siddhisādhanayuktasya KubjT_8.30a
siddhe[r] bhrāntiṃ na kārayet KubjT_12.28b
siddhe samayamaṇḍale KubjT_22.18b
siddhe siddhaṃ vinirdiṣṭaṃ KubjT_3.84a
siddhair bhṛgupuraḥsaraiḥ KubjT_10.37d
siddhair yā veṣṭitāṅgī parivṛtacaturaiḥ ṣaṣṭibhir yogivṛndair KubjT_1.81c
siddhaiś caturbhiḥ saṃyuktaṃ KubjT_24.94c
siddhaiḥ ṣoḍaśabhir vṛtam KubjT_16.36d
siddhaiḥ saṃsthāpitāni tu KubjT_20.36d
siddhodayaphalānvitam KubjT_16.90d
siddho 'sau siddhasantāne KubjT_13.96a
siddho hy ātmā vyavasthitaḥ KubjT_25.5b
siddhyarthaṃ sādhakeśvara KubjT_16.70b
siddhyarthe 'pāṃśur uddiṣṭaḥ KubjT_6.20a
sidhyate ghoramūrdhajam KubjT_8.82b
sidhyate nātra sandeho KubjT_25.170c
sidhyate nātra sandeho KubjT_25.213c
sidhyate nātra saṃśayaḥ KubjT_4.74d
sidhyate nātra saṃśayaḥ KubjT_10.63b
sidhyate nātra saṃśayaḥ KubjT_23.156d
sidhyate māṃsahomena KubjT_8.42c
sidhyate hy avicārataḥ KubjT_7.8b
sidhyate hy avicārataḥ KubjT_20.30d
sidhyanti sādhakendrasya KubjT_25.61a
sidhyanti suranāyike KubjT_25.57d
sidhyante jīvayuktās tu KubjT_4.14a
sidhyante līlayā narāḥ KubjT_4.68d
sidhyante varavarṇini KubjT_4.15b
sindūrāruṇasaprabham KubjT_20.4d
sindūreṇa-m-athāmbike KubjT_24.64b
sindūraiḥ kiṃśukais tathā KubjT_24.107b
sindhūccāraṃ nigadyate KubjT_25.79d
siṃhaladvīpam āśritāḥ KubjT_21.25b
siṃhavaktro mahābalaḥ KubjT_2.44b
siṃhavyāghragajā ṛkṣā KubjT_18.79a
siṃhasyaiva yathā mṛgāḥ KubjT_8.80d
siṃhasyaiva yathā mṛgāḥ KubjT_9.44d
siṃhāsanādhipatye tāḥ KubjT_2.78a
sīvanyā badirāsthivat KubjT_23.165b
sukṛtā samudāhṛtā KubjT_25.177b
sukṛṣṇā rodanī kuṣmā KubjT_21.83a
suklayajñopavītinaḥ KubjT_24.61d
sukhaduḥkhaparāparaḥ KubjT_25.78b
sukhaduḥkhasamāśrayī KubjT_3.76b
sukhaduḥkhātmikāni tu KubjT_5.133b
sukham utpādayed yathā KubjT_8.8d
sukhāvastho jitakrodhaḥ KubjT_11.108a
sukhāsvādo na vidyate KubjT_10.105b
sugandhaś ca sudīptaś ca KubjT_11.97c
sugandhī ca gopālakaḥ KubjT_21.18d
sugandhair dhūpaguggulaiḥ KubjT_24.107d
sugupte janavarjite KubjT_24.60d
sugupte bhūsame śuddhe KubjT_4.75c
sugupto gurupūjakaḥ KubjT_25.184b
sugopyaṃ gopanībhūtvā KubjT_25.187a
sugopyaṃ tu tavānaghe KubjT_23.172d
sugopyaṃ prakaṭāmi te KubjT_20.2d
sugopyaṃ prakaṭāmi te KubjT_23.2d
sugopyaṃ prakaṭīkṛtam KubjT_8.62b
sugopyaṃ prakaṭīkṛtam KubjT_16.27d
sugopyaṃ rūpasādhanam KubjT_19.75b
sugrīvo gopatir bhīṣmaḥ KubjT_2.79a
sutejā kāmamatikā KubjT_21.75a
sutejā nirmalojjvalā KubjT_21.40b
sudurlabhataraṃ devi KubjT_25.192a
sudurlabhaḥ prayogo 'yaṃ KubjT_8.63c
sudvīpā ratnamālinī KubjT_21.99b
sudhārā paramojjvalā KubjT_21.31d
sundarī dvādaśī tathā KubjT_2.77d
suparīkṣya prayatnataḥ KubjT_25.0*14d
supuṣpaprakarair yuktaṃ KubjT_25.0*18c
suptāvasthā prajāyate KubjT_4.20d
suptāvasthāvyavasthitaḥ KubjT_4.21b
supto bhuktaḥ prabuddhaś ca KubjT_9.65a
suprakīrṇā prakīrṇā ca KubjT_21.26a
supraṇītaṃ subhaktaṃ ca KubjT_10.117c
suprabuddhā prabuddhā ca KubjT_14.91a
suprasiddhākṣabhūtā tu KubjT_18.117c
suprasiddhāṃ tato jyeṣṭhāṃ KubjT_25.0*14c
subhaktasya kulādhvare KubjT_10.73b
subhaktaṃ guruvatsalam KubjT_3.44d
subhaktā vatsalāḥ śāntā KubjT_25.0*16a
subhagaṃ priyadarśanam KubjT_3.41d
subhaṭā ca bhaṭodbhavā KubjT_21.107b
subhaṭodbhaṭā vikaṭā KubjT_21.45a
subhadrā kāmadā śubhā KubjT_21.22b
subhadrā jambuhāṭakī KubjT_14.83d
subhadrā bhīmabhadrā ca KubjT_21.42a
sumatir durmatir medhā KubjT_21.79a
sumukhī durmukhī balā KubjT_9.3d
sumukhī durmukhī balā KubjT_16.9b
sumukhī durmukhī balā KubjT_24.84d
sumukho durmukhas tathā KubjT_2.80d
surājaḥ sundaras tathā KubjT_2.96d
surāsavamadhupriyā KubjT_21.69b
surāsavavarapriyaḥ KubjT_21.106b
surūpā ca virūpā ca KubjT_2.5a
suvarṇasya yathākārāḥ KubjT_3.99a
suvarṇaṃ ca tṛtīyakam KubjT_21.8b
suvratā yā guṇojjvalā KubjT_10.39b
suśuklāṃ ca parāparām KubjT_6.30d
suṣumṇācārayogena KubjT_4.18c
suṣumṇādhāragocaraḥ KubjT_4.64b
susantuṣṭam alobhiṣṭhaṃ KubjT_3.45a
susame bhūpradeśe tu KubjT_24.59c
susampūrṇaguṇojjvalaḥ KubjT_2.46d
susiddhapumbhiḥ sarvais tu KubjT_23.105c
susiddhapratimāsu ca KubjT_18.86d
susūkṣmaṃ śṛṇu sāmpratam KubjT_19.60b
susūkṣmādyaṃ catuṣṭayam KubjT_11.8b
susvādaguṇasaṃyutam KubjT_13.64b
sūkarī kukkuṭī tathā KubjT_21.38b
sūkṣmadehe parāpare KubjT_24.114b
sūkṣmanādo guhāvāsī KubjT_11.81c
sūkṣmabījavaṭo yathā KubjT_16.105d
sūkṣmabhāvasya sambhavaḥ KubjT_11.84b
sūkṣmarūpam anantagam KubjT_19.1d
sūkṣmarūpā gabhastayaḥ KubjT_25.99b
sūkṣmarūpā susūkṣmagā KubjT_19.38d
sūkṣmarūpās tathā rudrā KubjT_6.95a
sūkṣmaś caiva susūkṣmaś ca KubjT_11.80a
sūkṣmasūkṣmatarā parā KubjT_19.39b
sūkṣmasūkṣmāṇavo hradam KubjT_19.42d
sūkṣmasūkṣmāntarūpeṇa KubjT_19.57a
sūkṣmaṃ tu triguṇīkṛtam KubjT_24.153b
sūkṣmā caiva susūkṣmā ca KubjT_24.99c
sūkṣmāt sūkṣmataro devi KubjT_4.63a
sūkṣmādhārasthito hy ekaḥ KubjT_4.61a
sūkṣmādhāro jagatpatiḥ KubjT_6.12d
sūkṣmānandena sambhinnaṃ KubjT_18.11c
sūkṣmānandena sambhinnaṃ KubjT_18.14c
sūkṣme vastuni sūkṣmagā KubjT_16.20d
sūkṣmo bhinnakalaś caiva KubjT_4.36c
sūcitaṃ na prakāśitam KubjT_11.2b
sūcitā mantramārge tu KubjT_4.38a
sūcito 'py asya nirṇayaḥ KubjT_20.57b
sūtrasaṅgrahalakṣaṇam KubjT_25.190b
sūtraṃ kuṇḍalinī smṛtā KubjT_5.118d
sūtraṃ śaktiḥ śivātmikā KubjT_5.112d
sūryakāntimaṇiprakhyaṃ KubjT_12.37c
sūryakoṭikarābhāsaṃ KubjT_22.4a
sūryakoṭisamaprabham KubjT_11.61b
sūryagranthis tatordhvataḥ KubjT_17.73d
sūryadvīpe mahāyogī[ḥ] KubjT_21.89a
sūryamaṇḍalasaṃsthitāḥ KubjT_16.7b
sūryamadhye śikhi[ḥ] sthitaḥ KubjT_16.33b
sūryasomasthitiḥ proktā KubjT_16.31a
sūryaṃ rātrau ca paśyati KubjT_11.95d
sūryaṃ vā cakram uttamam KubjT_8.67b
sṛjate yena suśroṇi KubjT_4.54c
sṛjate varṇasāgaram KubjT_16.42d
sṛjate saṃharanti ca KubjT_11.12d
sṛjāmi nikhilaṃ sarvaṃ KubjT_3.94c
sṛṇu sūryaṃ ca sāmpratam KubjT_23.48d
sṛṣṭikṛt kāraṇeśvarāḥ KubjT_12.75d
sṛṣṭikṛd bhagavānantaḥ KubjT_14.69c
sṛṣṭikrīḍāvatārārthe KubjT_1.74a
sṛṣṭicakre hy anekadhā KubjT_19.24d
sṛṣṭinyāsena me śrutāḥ KubjT_24.1d
sṛṣṭimārgakramāyātaṃ KubjT_11.33c
sṛṣṭimārgāvalambikāḥ KubjT_15.29d
sṛṣṭimārgeṇa śaktigam KubjT_11.40b
sṛṣṭisandoham ānandaṃ KubjT_20.13c
sṛṣṭisaṃhārakārakam KubjT_11.66d
sṛṣṭisaṃhāragocare KubjT_11.70b
sṛṣṭisaṃhāragocare KubjT_15.50d
sṛṣṭisaṃhārayogena KubjT_6.112a
setumadhyena gamanaṃ KubjT_8.73c
setuṃ bhittvā kuleśvari KubjT_9.14b
sevanāj japahomād vā KubjT_5.42c
sevanān nirmalo bhavet KubjT_22.21b
sevyate kiṃ na mantrarāṭ KubjT_9.26b
sevyate pudgalālīnaṃ KubjT_25.89a
sehārī jātahārī ca KubjT_9.5c
sehārī jātahārī ca KubjT_16.11a
sehārī jātahārī ca KubjT_24.86c
sehārī māṃsahārī ca KubjT_21.32a
sainyastambhāmbhaśoṣaṇam KubjT_17.34d
sainyastambhordhvaropaṇam KubjT_17.37b
saivalyotpalayūthībhiḥ KubjT_24.107a
so' gnir devamukhaṃ vindyād KubjT_9.23a
soccāropāṃśubhūtas tu KubjT_6.18c
sopāre agnivaktrāṃ tu KubjT_22.42c
so 'pi ṣaṭsu prabhedataḥ KubjT_4.32b
somagranthis tataś cordhve KubjT_17.73c
somacakram idaṃ proktaṃ KubjT_23.48c
somacchāyāṃ mahāpatham KubjT_23.20b
somapānaṃ madālasī KubjT_25.224d
somamaṇḍalakorubhyāṃ KubjT_16.75c
somamaṇḍalamadhyasthā KubjT_16.13a
somamaṇḍalamadhye tu KubjT_16.8a
somamadhye ravisthānaṃ KubjT_16.33a
somasūryāgnimadhyasthe KubjT_24.116a
somādhastād dale naṣṭe KubjT_23.47a
someśādau śikhāntikam KubjT_12.31b
someśodarasaṃsthaṃ tu KubjT_12.33a
someśvaras ṭakāre tu KubjT_24.12a
someśvaraṃ samuddhṛtya KubjT_18.4a
someśvarādyumākāntaṃ KubjT_17.90a
so 'ṣṭākapālaḥ pravaras KubjT_9.10a
so 'ṣṭākapālo vijñeyas KubjT_9.1c
saukaryaracanān bahūn KubjT_2.66b
saumyarūpā sulālasā KubjT_17.19b
saumyā caiva nirañjanā KubjT_25.173b
saumyādibhagnanāsāntāḥ KubjT_16.7a
saumyā bhīmā mahābalā KubjT_9.4b
saumyā bhīmā mahābalā KubjT_16.9d
saumyāsyāṃ vajradhāriṇīm KubjT_22.23b
sauvarṇarajatādībhis KubjT_19.122a
sauvarṇaṃ tu kṛtaṃ sūtraṃ KubjT_24.153a
skandhayor ubhayor api KubjT_17.103b
skandhayor ubhayor api KubjT_24.29b
skandhādau cāṅgulāvadhim KubjT_17.89b
skandhobhau tadgrahānvitau KubjT_17.84b
stanavāmoparisthitam KubjT_18.65d
stanau chalau paristhitau KubjT_17.104d
stabdhākṣī viraladvijā KubjT_17.16b
stambhakṛd vācahāriṇaḥ KubjT_13.50d
stambhanī ghorarakṣā ca KubjT_21.68a
stambhanī roṣaṇī raudrā KubjT_21.71a
stambhane mohane tathā KubjT_5.125d
stambhayet sarvasainyāni KubjT_13.51c
stambhayed gaganāmbhobhir KubjT_13.21a
stambhayed vajrapātaṃ tu KubjT_17.38a
stambhākṛṣṭikarīṃ devīṃ KubjT_22.44c
stambhobhau hastalagnau tu KubjT_20.74a
stutistotraravair divyais KubjT_3.22a
stutistotrair anekadhā KubjT_1.29b
stutiṃ kṛtvā uvācedaṃ KubjT_15.38a
stutyānandākulīkṛtā KubjT_2.6b
stutvā stotrādibhiḥ kramāt KubjT_25.0*20d
stunoti vividhaiḥ stotrair KubjT_1.80c
stokaṃ stokaṃ bahuṃ bahum KubjT_3.100d
stotraṃ paścāt prakurvīta KubjT_24.113c
stobhakṛt parvatādiṣu KubjT_13.51b
stobham āyāti tatkṣaṇāt KubjT_4.19d
stobhastambhanam āveśo KubjT_6.28a
stau ti rātrī nigadyate KubjT_6.105d
striyam ākoṭayeti ca KubjT_5.57d
striyāliṅganacumbanam KubjT_25.13d
striyo ghātī durācāro KubjT_5.54c
striyo vā puruṣasya vā KubjT_9.42d
strījanaṃ kṣobhayet sarvaṃ KubjT_7.89a
strīṇāṃ bhavati vallabhaḥ KubjT_22.51d
strīṇāṃ bhavati vallabhaḥ KubjT_22.51d
strīṇāṃ bhavati vallabhaḥ KubjT_24.141d
strīpuṃnapuṃsake dve tu KubjT_11.74a
sthāṇunāmo haras tathā KubjT_10.121b
sthāṇusaṃjñā manonmanam KubjT_11.74d
sthātavyaṃ varavarṇini KubjT_9.78b
sthānanirdeśato vakṣye KubjT_25.3c
sthānavaikalyabhāvena KubjT_20.37a
sthānaṣaṭkam ataḥ param KubjT_24.95d
sthānaṃ vā kathayanty api KubjT_25.100b
sthānāt sthānaṃ kramantyāśu KubjT_3.3c
sthānāṣṭakagatisthitaḥ KubjT_25.91b
sthāne sthāne pradāpayet KubjT_22.59b
sthāne sthāne pradāpayet KubjT_22.59b
sthāne sthāne pravartate KubjT_18.53b
sthāpayitvā japen mantraṃ KubjT_23.68c
sthitabhūcakramātarām KubjT_22.47b
sthitabhūcakramātarām KubjT_22.47b
sthitaṃ tatra varānane KubjT_6.46b
sthitaṃ dvādaśabhedena KubjT_12.31a
sthitaṃ ṣoḍaśabhedena KubjT_11.89c
sthitā sañjanate sarvaṃ KubjT_16.88a
sthitibhedo dvidhā sthitaḥ KubjT_13.68d
sthitibhogalayāntasthaṃ KubjT_17.4a
sthitir vai yatra mantavyā KubjT_20.44a
sthito mahāmbhasi madhye KubjT_14.69a
sthitau kālasya kālakṛt KubjT_23.5d
sthitvā kālasya vañcanam KubjT_23.5b
sthiraṃ dravanabhoyutam KubjT_5.137d
sthūlajālakalair yukto KubjT_4.60c
sthūladanto gajānanaḥ KubjT_2.98d
sthūladehaṃ yathā sthitam KubjT_19.22d
sthūlamārgeṇa sūkṣmatvaṃ KubjT_13.67c
sthūlam ekavidhaṃ bhadre KubjT_19.1c
sthūlarūpaṃ varārohe KubjT_19.70a
sthūlasūkṣmaparāntagam KubjT_15.51b
sthūlasūkṣmaparāntagā KubjT_15.74d
sthūlasūkṣmaparāparām KubjT_15.8d
sthūlasūkṣmam atīndriyam KubjT_19.37d
sthūlasūkṣmavibhāgataḥ KubjT_17.64b
sthūlasūkṣmasusūkṣmagam KubjT_19.19b
sthūlasūkṣmaṃ prakīrtitam KubjT_19.1b
sthūlasūkṣmān tathāntimān KubjT_17.64d
sthūlasūkṣme tu saṅkṣubdhe KubjT_24.125c
sthūlasūkṣme pare tattve KubjT_16.22a
sthūlaṃ saṃsādhayet sarvaṃ KubjT_19.33c
sthūlo 'pi kṛṣatāṃ gataḥ KubjT_23.37d
snigdhaṃ rūkṣatvavarjitam KubjT_19.86b
spandane vilayaṃ gate KubjT_23.164b
sparśanaṃ cāvalokaṃ ca KubjT_4.70a
sparśanaṃ hṛdisaṃsthaṃ tu KubjT_4.71a
sparśane kampanaṃ jñeyam KubjT_4.72c
sparśākhyo mantravedakaḥ KubjT_4.61b
sphāṭikaṃ tena coddiṣṭaṃ KubjT_5.129a
sphāṭikaṃ muktihetave KubjT_5.121b
sphāṭikenākṣasūtreṇa KubjT_6.31c
sphālanollālalālasaiḥ KubjT_11.68d
sphicādau 'ṅghryānta dakṣiṇam KubjT_17.90b
sphuṭate mastake yā sā KubjT_5.128c
sphuṭaty āśu na saṃśayaḥ KubjT_18.87b
sphuṭam etat kuleśvari KubjT_5.11d
sphuṭārthaṃ tadgrahātmakam KubjT_24.3b
sphuṭaikaikaṃ pṛthak pṛthak KubjT_17.85d
sphurantī mālikā divyā KubjT_19.67a
sphoṭanaṃ śuṣkakāṣṭhānāṃ KubjT_17.41c
sphoṭanārthaṃ garutmīśa KubjT_3.7a
sphoṭayec chailavṛkṣāṃś ca KubjT_7.49a
sphoṭayet parvatān api KubjT_13.16b
smaraṇamātrayogena KubjT_13.73c
smaraṇaṃ śaktir uddiṣṭā KubjT_5.94a
smaraṇāc chuddhir iṣyeta KubjT_5.60a
smaraṇāt kalmaṣāpahaḥ KubjT_9.37b
smaraṇāt kevalo mantraḥ KubjT_8.8c
smaraṇāt pralayaṃ yānti KubjT_9.46a
smaraṇād eva mucyate KubjT_8.92d
smaraṇād devadevasya KubjT_9.43c
smaraṇān nāśam āyānti KubjT_7.53c
smared devyāḥ svarūpaṃ tu KubjT_6.42c
smṛtenaiva tu sundari KubjT_9.36b
sragdāmalambitagalāṃ KubjT_6.32a
sravantam amṛtaṃ divyaṃ KubjT_11.86a
sravantaṃ cintayet tastham KubjT_9.8a
sraṣṭāraḥ siddhasadbhāvāḥ KubjT_24.68a
slokadvādaśamekhalā KubjT_18.40d
svakaṃ kāyaṃ na paśyati KubjT_23.34b
svakaṃ kāryaṃ na jānati KubjT_23.35d
svakīyadayayā prabho KubjT_1.19b
svakīyāṅgasamudbhūtam KubjT_8.26c
svacakraparivāritam KubjT_12.34d
svacchandagatigāminī KubjT_10.45b
svacchandagatibhāvitam KubjT_8.104b
svacchandagatibhāvitaḥ KubjT_8.72d
svacchandabhairavī devi KubjT_24.130c
svacchandasahitaṃ devaṃ KubjT_9.80c
svacchandasyāmitadyuteḥ KubjT_8.9d
svacchandaḥ katirūpadhṛk KubjT_8.1d
svacchandāghorarūpasya KubjT_10.46c
svacchandādyaṃ vinirmitam KubjT_10.44d
svacchandānekabhedataḥ KubjT_10.44b
svacchandārthaprabodhikā KubjT_10.45d
svacchandena kujeśvari KubjT_9.20b
svacchandena svarūpeṇa KubjT_10.46a
svacchando ghorarūpadhṛk KubjT_8.43d
svajuṣṭānyaṃ na dāpayet KubjT_13.93b
svata eva prasādataḥ KubjT_17.2b
svatantrasthās tu tāḥ sarvā KubjT_6.85c
svatantraṃ siddhasāgaram KubjT_10.31b
svatantrā sahajā śāntā KubjT_10.45a
svatantrā sā udaḥrtā KubjT_7.51d
svatejodīpitaṃ śambhuṃ KubjT_20.37c
svatotpannā svayaṃ jātā KubjT_25.161a
svapurasthaṃ prayatnena KubjT_3.125a
svapnakāle 'thavā sudhīḥ KubjT_22.48b
svapnakāle 'thavā sudhīḥ KubjT_22.48b
svapnamānavakāmbikām KubjT_23.154b
svapne vā yadi pratyakṣaṃ KubjT_23.17a
svapravṛtto hṛdi sthitaḥ KubjT_6.20b
svabhāvaguṇasaṃyuktaṃ KubjT_11.110a
svabhrā caiva nirabhrā ca KubjT_24.98c
svamanīṣikato 'nyathā KubjT_16.108a
svamanīṣikāto 'nyathā KubjT_7.26a
svayaṅkartā svayaṃhartā KubjT_16.84a
svayamāviśane devi KubjT_4.74a
svayamāveśanaṃ caiva KubjT_4.70c
svayamāveśanaṃ devi KubjT_4.72a
svayam eva calaty asau KubjT_10.58b
svayambhūr jagataḥ patiḥ KubjT_1.75b
svayambhau bāṇaliṅge vā KubjT_23.150a
svayaṃvedyāvicārataḥ KubjT_5.95b
svayaṃsambhṛtamaṇḍalam KubjT_16.83b
svaraṅgena tu rañjitā KubjT_25.163b
svarapañcakayuktāni KubjT_23.12a
svaravarṇasamāyogaṃ KubjT_23.56a
svarāḥ sparśā yathāvṛttyā KubjT_4.79c
svarūpapararūpaparivartanīnāṃ padaṃ saptamakaṃ bhavet KubjT_5.7/a
svarūpākṣaramālikā KubjT_19.29b
svarūpe cādhvanirmitam KubjT_11.77d
svaraiḥ pīṭhādhipās tathā KubjT_24.88b
svaraiḥ ṣoḍaśabhir devyaḥ KubjT_24.92a
svargapātālabhūrlokair KubjT_22.6a
svargapātālalokāntaṃ KubjT_25.17a
svargaratnāmṛtaṃ tathā KubjT_18.63b
svargaṃ vā svabhram eva vā KubjT_13.3d
svarṇadvīpādhikāriṇyaś KubjT_21.28a
svarlokaṃ śikhim ity uktaṃ KubjT_14.20c
svalpe vyācarate gṛhe KubjT_16.23b
svaśaktikiraṇojjvalaḥ KubjT_14.68d
svastikena tu kumbhordhvaṃ KubjT_10.16c
svasthānanyāsavinyāsaṃ KubjT_8.14c
svasthānasthas tu avyaktaḥ KubjT_11.82a
svasthānasthopadeśagam KubjT_16.96d
svasthānasya ca tasya vai KubjT_2.29b
svasthānātmakamantreṇa KubjT_20.42c
svasthāne kṣobhakṛd bhavet KubjT_20.41d
svasthānena puraṃ viśet KubjT_20.42d
svasthāne vā sureśvari KubjT_6.10b
svāgamārthaviśāradaḥ KubjT_12.9d
svāṅgaṃ vahnisamaprabham KubjT_23.31d
svādhikārī tu nānyo vai KubjT_18.86a
svādhiṣṭhānagate yoge KubjT_17.56a
svādhiṣṭhānaguṇāśrayam KubjT_14.15b
svādhiṣṭhānagṛhākulā KubjT_15.64d
svādhiṣṭhānapurāntasthā KubjT_15.52c
svādhiṣṭhānaphalaṃ labhet KubjT_17.48b
svādhiṣṭhānam ato 'rthataḥ KubjT_13.2d
svādhiṣṭhānaṃ tathādhāraṃ KubjT_24.104a
svādhiṣṭhānaṃ tu tat tasya KubjT_13.34a
svādhiṣṭhānaṃ tu tena vai KubjT_13.1d
svādhiṣṭhānaṃ tu liṅgajam KubjT_11.34d
svādhiṣṭhānaṃ tu liṅgasthaṃ KubjT_13.6c
svādhiṣṭhānaṃ tu ṣaṭkalam KubjT_11.37b
svādhiṣṭhānaṃ paraṃ yogaṃ KubjT_12.88a
svādhiṣṭhānaṃ pṛthak pṛthak KubjT_11.30b
svādhiṣṭhānaṃ vadāmi te KubjT_12.70b
svādhiṣṭhānaṃ vinirmitam KubjT_11.28b
svādhiṣṭhānaṃ ṣaḍāśrayam KubjT_14.13b
svādhiṣṭhānaṃ samāśritā KubjT_10.41d
svādhiṣṭhāne nirāmaye KubjT_14.17b
svābhāvikam anuccārya KubjT_6.12c
svābhāvikam udāhṛtā KubjT_5.140d
svābhāvikaṃ calaṃ dīptaṃ KubjT_5.137c
svāminaṃ praṇamed bhaktyā KubjT_25.0*23c
svāmipādaprasādena KubjT_25.0*25c
svāmipādam anukramāt KubjT_17.32d
svāmipūjāvidhikramaḥ KubjT_25.0*24d
svāmī tatra vivardhate KubjT_9.47b
svāmukhaṃ deśam uttamam KubjT_21.8d
svāmukhe maṇḍale sthitāḥ KubjT_21.33b
svāhā oṃ vai parityajya KubjT_10.30a
svāhāpraṇavasaṃyutam KubjT_5.17b
sveṣṭamantrasya sādhayet KubjT_20.46b
svaiḥ svair aṃśair vyavasthitā KubjT_6.86d
svleṃ hūṃ hrīṃ ca punar jāpyaṃ KubjT_23.70c
hakāraṃ nāma nāmataḥ KubjT_9.1b
hakāraṃ nāma nāmataḥ KubjT_9.11b
hakārākṣarasambhavāḥ KubjT_21.110d
hakārārdhakalādhāre KubjT_24.117c
hakārārdhārdhadhāriṇi KubjT_24.116d
haṭṭakī ḍākinī mahā KubjT_21.54b
hatadarpāḥ prajāyante KubjT_8.96a
hataṃ bījena kārayet KubjT_25.211b
hatvā śuddhim avāpnoti KubjT_5.53c
hananena vinā yena KubjT_11.25c
hananty uccārayogataḥ KubjT_17.66d
ha-pūrva-m-āsane sthitam KubjT_23.96b
ha prāṇe ambikā devī KubjT_24.24a
ha prāṇe lākulī sthitaḥ KubjT_24.4b
ha prāṇe śaktir ambikā KubjT_17.105d
hayagrīvā ca jaṅghā ca KubjT_21.101c
hayagrīvo hayas tathā KubjT_2.78d
hayavegā suvegā ca KubjT_21.90c
haraṇaṃ śabdadṛṣṭīnāṃ KubjT_17.46c
harate nāgarājas tu KubjT_24.150a
harikeśā sahaṃ tryakṣī KubjT_18.37Cc
hariṇākṣī sujīvā ca KubjT_21.49a
hariṇākṣī suvarṇā ca KubjT_21.98c
hariṇāpi punaś coktaṃ KubjT_3.7c
hariṇā brahmaṇoditāḥ KubjT_3.11d
hariṇī rohiṇī tathā KubjT_21.48b
hartā kartāvatārakaḥ KubjT_14.45d
hartā kartā svatantrās te KubjT_12.76a
hartā kartā svatantro 'sau KubjT_2.31a
hartā kartā svayaṃ prabhuḥ KubjT_7.46d
hartā kartā svayaṃ prabhuḥ KubjT_19.49b
harṣā vāṇī sulocanā KubjT_2.76d
hasanād dhvaṃsam āyāti KubjT_3.63c
hasite hiṃsito hi saḥ KubjT_3.63d
hastavṛddhir manaḥsiddhir KubjT_17.39a
hastābhyāṃ kārayed ādau KubjT_6.50c
hastābhyāṃ sampuṭaṃ kāryaṃ KubjT_6.55c
hastino 'ṅgāni sarvāṇi KubjT_20.77c
hastirūpo 'nyathā sthitaḥ KubjT_20.77b
hastau tu parikīrtitau KubjT_8.22d
hastau tena samākhyātau KubjT_6.106a
hastyandhavad vibhajyante KubjT_20.70c
hastyādiśakaṭayantre KubjT_4.45c
haṃsagranthisamārūḍhāṃ KubjT_18.3c
haṃsajñānapadaṃ proktaṃ KubjT_18.130a
haṃsadevaḥ parāparaḥ KubjT_12.57b
haṃsabhedapadaṃ vrajet KubjT_18.1d
haṃsabhedaprayogena KubjT_18.90a
haṃsabhedādimārgasya KubjT_2.80a
haṃsabhede parā śaktiḥ KubjT_18.2a
haṃsamadhye vyavasthite KubjT_24.115d
haṃsarūpaṃ tu pañcamam KubjT_19.7b
haṃsasthā haṃsavāhinī KubjT_17.77d
haṃsasvarodvahe devi KubjT_24.133c
haṃsaḥ samīraṇāntasthaḥ KubjT_11.14c
haṃsākhyaṃ tu mahātmanam KubjT_4.80b
haṃsākhyaṃ hṛdi saṃsthitam KubjT_12.54b
haṃsākhyā ca visālinī KubjT_21.110b
haṃsākhyā tu nirālambā KubjT_25.178a
haṃsākhye prāṇadhāriṇi KubjT_24.123b
haṃsāvalī sutārā ca KubjT_2.76c
hāṭakeśvara kravyādaṃ KubjT_14.70c
hānim arthasya tatra vai KubjT_23.75b
hārikā hāri gāndhārī KubjT_2.108a
hārī ca hāriṇī caiva KubjT_2.95a
hāsyatāṃ yāti niścitam KubjT_6.28d
hā svā yai prathamaṃ padaṃ KubjT_19.28a
hiṅgulena tathā rakte KubjT_24.64c
hindolaṃ vātha kartavyaṃ KubjT_24.162c
himacandraśilābhiś ca KubjT_11.56c
himavadgirer duhitā KubjT_3.12c
himavanta gire sādhu KubjT_1.17c
himavanta punar vada KubjT_1.23d
himavanta mahāprājña KubjT_1.18c
himavantavilāpo 'yaṃ KubjT_1.16c
himavān abravīd idam KubjT_1.19d
himavān tu prasannātmā KubjT_1.9c
himavān vākyam abravīt KubjT_1.11d
hiraṇyā ca suvarṇā ca KubjT_14.83a
hiridvitayam ekatra KubjT_5.24a
hutāśakaṇikākṛtim KubjT_5.85d
hṛccakrasthaḥ sanātanaḥ KubjT_25.96b
hṛccakre vidhisaṃsthitaḥ KubjT_9.44b
hṛtkaṇṭhatālujihvauṣṭhau KubjT_4.66c
hṛttanutrāṇaparyantaṃ KubjT_8.33a
hṛtpadme ' ṣṭadale sthitāḥ KubjT_15.29b
hṛtpadme saṃvyavasthitam KubjT_4.17d
hṛtpadme saṃsthitā nityam KubjT_5.134c
hṛtpadme suranāyike KubjT_4.51d
hṛdayaṃ ca daśākṣaram KubjT_7.40d
hṛdayaṃ tu saraḥ proktaṃ KubjT_25.88a
hṛdayaṃ śuṣyate yasya KubjT_23.35c
hṛdayaṃ sarvamantrāṇāṃ KubjT_9.28c
hṛdayādiprabhedena KubjT_8.14a
hṛdayādyastraparyantam KubjT_7.28c
hṛdaye tu mahākālam KubjT_17.91c
hṛdayena tu devyāyāḥ KubjT_7.87a
hṛdaye mṛtyubhāg bhavet KubjT_19.54d
hṛdaye yasya santāpaṃ KubjT_23.34a
hṛdaye yaḥ sthito granthis KubjT_7.82c
hṛdaye sarvajantuṣu KubjT_24.6d
hṛdādau kramaśo vṛddhyā KubjT_10.20c
hṛdi kṛtvā kujeśvaram KubjT_8.103d
hṛdi gūḍhaṃ parāparam KubjT_25.126b
hṛdi pādau ca śuṣyati KubjT_23.23b
hṛdisthaṃ ca anāhatam KubjT_11.35b
hṛdisthaḥ parameśvaraḥ KubjT_15.33b
hṛdisthā sampravartate KubjT_7.13d
hṛdyordhvaghaṭa-m-antare KubjT_15.46b
hṛnnādaṃ manasotthāpya KubjT_9.18c
hṛnnābhau liṅgamadhyagam KubjT_18.90d
hṛnmadhye cintayec cakraṃ KubjT_8.69a
hṛllekhe paramānande KubjT_24.124c
hetutarkavivarjitam KubjT_19.90d
hemaprākāramaṇḍitam KubjT_11.51d
heyopāyavinirmuktaṃ KubjT_19.91a
herambo dhūlisaṃjñas tu KubjT_2.110a
heriyugmaṃ smṛtaṃ bhadre KubjT_5.28a
helayā cāṇimāṣṭakam KubjT_17.79b
helayā maṇḍalaṃ tu tam KubjT_16.66d
helāgamanamārgeṇa KubjT_6.100a
helādolaikatatparaḥ KubjT_13.24d
helādolair vyavasthitam KubjT_13.14b
helā nāmeti cocyate KubjT_25.179b
helā lolā tathā līlā KubjT_25.174a
homamaṇḍalakaṃ yac ca KubjT_7.108a
hrasvā tyājyā prayatnena KubjT_23.155c
hrasve nīle bhayaṃ vindyād KubjT_19.79c
hrāsyamānā pade pade KubjT_25.204d
hrīṃ hūṃ svleṃ svāhāpataye KubjT_23.70a