Kubjikamatatantra Based on the edition by T. Goudriaan and J. A. Schoterman: The Kubjikamatatantra : Kulalikamnaya version. Leiden : Brill 1988 (Orientalia Rheno-traiectina ; 30) Input by Somadeva Vasudeva 1998--2000 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ a-u-ma-कारसंयुक्तं KubjT_8.59c अकस्माच् छ्रीर् उपस्थिता KubjT_2.28b अकस्माज् जायते स्थूलः KubjT_23.37c अकामात् कामतो ऽपि वा KubjT_5.68d अकारचतुरो मध्ये KubjT_9.52a अकारस् तु समाख्यातः KubjT_11.11c अकारादिक्षकारान्तं KubjT_10.119c अकारादिक्षकारान्तं KubjT_22.12a अकारादिक्षकारान्तं KubjT_22.16c अकारादिक्षकारान्ता KubjT_22.7a अकारान्तेन सम्पुटम् KubjT_22.8d अकालेनापि कालस् तु KubjT_23.124c अकाले वृक्षफलनं KubjT_17.42c अकुलक्रममार्गेण KubjT_19.73a अकुलव्याप्तिर् इत्य् एषा KubjT_18.100c अकुलं च कुलं चैव KubjT_11.5a अकुलं व्यापकं रूपं KubjT_19.60a अकुलादित्रिमध्यस्थं KubjT_8.53a अकुलीनक्रमान्तस्थः KubjT_19.73c अकुलीनतनुर् बद्धः KubjT_18.109a अकुलीनपदाध्वानं KubjT_18.100a अकुलीनवपुःस्थितः KubjT_18.112d अकुलीनशरीरेदं KubjT_18.106c अकुलेन विना सिद्धिर् KubjT_18.115c अकुलेशकुलेशानं KubjT_11.94a अकुलेशतनुं यावत् KubjT_18.123c अकुलेशपदे स्थिताः KubjT_14.78b अकुलेश्वरदेवस्य KubjT_11.8c अकुलेश्वरदेवस्य KubjT_17.6a अकुलेश्वरदेवस्य KubjT_19.40a अकुलेश्वररूपेण KubjT_19.13c अक्रमाज्ञा भवेद् येषां KubjT_12.3a अक्रमाद् गृह्णते तु यः KubjT_3.52b अक्रमाद् ददते यस् तु KubjT_3.52a अक्षया तेजरूपिणी KubjT_5.139d अक्षयान् लभते लोकान् KubjT_9.36c अक्षया यौवनोद्वहाः KubjT_25.59b अक्षयो ह्य् अजयो योगी KubjT_25.63c अक्षराक्षरयोगतः KubjT_4.42b अक्षराक्षरसन्तानं KubjT_7.46a अक्षराणां तथा सङ्ख्या KubjT_5.11a अक्षराणां प्रबोधिका KubjT_5.134d अक्षराणां प्रमाणेन KubjT_5.12c अक्षराणां समासेन KubjT_5.8a अक्षराणां समासेन दशत्रितयम् उत्तमम् KubjT_5.7/b अक्षराणां समासेन रससङ्ख्या उदाहृता KubjT_5.5/b अक्षराणां समासेन शक्रसङ्ख्या वरानने KubjT_5.9/b अक्षरान्तरितं कृत्वा KubjT_23.155a अक्षराभ्यधिके यत्र KubjT_23.74a अक्षरार्थेन ते ज्ञेयाः KubjT_4.31a अक्षरार्थेन ये मन्त्रास् KubjT_4.28c अक्षरार्थे व्यवस्थिताः KubjT_4.13b अक्षरार्थोपदेशश् च KubjT_4.29a अक्षरे अक्षरे ग्रन्थिः KubjT_17.68a अक्षरे अक्षरे सिद्धं KubjT_10.120a अक्षरेणापि मन्त्रस्य KubjT_20.35c अक्षरौघेन सिद्धा सा KubjT_17.22c अक्षरौ तु शुभात्मकौ KubjT_4.90d अक्षरौ तौ स्तनात्मकौ KubjT_4.100b अक्षसूत्रम् इदं सिद्धं KubjT_23.89a अक्षसूत्रवरप्रदा KubjT_17.18d अक्षसूत्रविधिः ख्यातः KubjT_5.136c अक्षसूत्रं जपं तथा KubjT_8.84d अक्षसूत्रं पुरा ज्ञातं KubjT_23.84c अक्षसूत्रं शिवात्मकम् KubjT_5.113d अक्षसूत्रं सुराधिपे KubjT_5.128b अक्षसूत्रेण दिव्येन KubjT_23.83a अक्षं चेन्द्रियम् इत्य् उक्तं KubjT_5.118c ak«ÃrƬho ऽक्षगम्यो ऽयं KubjT_15.34c akhaï¬aj¤Ãnapu«pìhyaæ KubjT_16.90c अखण्डमण्डलाकारं KubjT_25.182c अगम्यागमनं तथा KubjT_9.62b अगस्तिश् च महा-ऋषिः KubjT_21.25d अग्निकेन समोपेतां KubjT_22.25a अग्निचैतन्ययोगेन KubjT_21.5c अग्निद्वीपं महावनम् KubjT_21.14b अग्निवत् सर्ववर्णेषु KubjT_19.102c अग्निवायुकुबेरेण KubjT_9.71c अग्निहोत्रविवर्जिताः KubjT_8.85d अग्रजन्मा समाख्याता KubjT_25.166a अग्रजन्मी तथोच्यते KubjT_25.164d अग्रतः पृष्ठतो वापि KubjT_23.24a अग्रदेशे तु कोटिस्थं KubjT_13.43a अग्राङ्गुल्या प्रसार्येत KubjT_6.54c अग्रोत्पन्ना तु अग्रणी KubjT_25.165b अघोरम् इति विख्यातं KubjT_9.2a अघोरश् चाहम् एव च KubjT_8.87b अघोरस् त्वं महेशानि KubjT_8.87a अघोरस्य महातपे KubjT_9.15b अघोरस्य वशे स्थितः KubjT_9.82d अघोरं कालम् इत्य् उक्तम् KubjT_8.86c अघोरं घोररूपेति KubjT_9.88a अघोरं नाम नामतः KubjT_9.9d अघोरं पञ्चमध्ये तु KubjT_9.21a अघोरं परमेश्वरम् KubjT_8.34d अघोरं यत्र संस्थितम् KubjT_8.74b अघोरं विष्णुर् उच्यते KubjT_8.86d अघोरः सर्वतोमुखः KubjT_9.23b अघोरान् न परो मन्त्रः KubjT_8.11a अघोरीश इति स्मृतः KubjT_9.88b अघोरीहृदयान्वितम् KubjT_15.62d अघोरे अमोघे वरदे KubjT_5.16c अघोरे घोररूपिणि KubjT_24.132d अघोरेण सुराधिपे KubjT_8.52b अघोरेण सुसंस्कृतम् KubjT_9.75d aghoryìÃmare तन्त्रे KubjT_20.57a aghoryëÂakasaæyuktà KubjT_17.80c aghoryëÂakasaæyutam KubjT_18.35b अङ्कितं मस्तकं मम KubjT_1.14b अङ्कुरान् मूलसम्भवः KubjT_14.26b अङ्कुशस्थानम् आश्रितः KubjT_25.141b अङ्कुशस्था परापरा KubjT_25.139d अङ्कुशं मुशलं धनुः KubjT_25.51d अङ्कुसेन तु रक्षितम् KubjT_9.52d अङ्गप्रत्यङ्गकेष्वपि KubjT_25.125b अङ्गमङ्गगता देवी KubjT_25.140a अङ्गरक्षा न कर्तव्या KubjT_3.65a अङ्गषट्कं शृणुष्वेदं KubjT_7.86c अङ्गसङ्कोचनानयनं KubjT_17.47c अङ्गारद्वीपपर्यन्तं KubjT_21.14c अङ्गारद्वीपवासिन्यो KubjT_21.110c अङ्गावयवसम्पूर्णा KubjT_6.84a अङ्गुल्या अङ्गना प्रोक्ता KubjT_6.98c अङ्गुल्या ग्रथयेत् सर्वाः KubjT_6.51a अङ्गुल्याग्रे व्यवस्थितम् KubjT_16.74d अङ्गुल्याग्रे समाख्यातं KubjT_16.77c अङ्गुल्या तु कनीयसी KubjT_6.56d अङ्गुल्या तेन चोद्दिष्टा KubjT_6.99a अङ्गुष्ठश् चौघभूता तु KubjT_6.104c अङ्गुष्ठस् तेन स स्मृतः KubjT_6.105b अङ्गुष्ठेन कृता रेखा KubjT_2.29a अङ्गुष्ठौ च कनिष्ठकौ KubjT_6.53b अङ्गुष्ठौ मध्यसंस्थितौ KubjT_6.54d अङ्गुष्ठौ मध्यसंस्थितौ KubjT_6.56b अङ्गे चरति नित्यशः KubjT_6.98d अङ्गैकैकविवर्धनम् KubjT_17.41b अचलत्वेन संस्थितम् KubjT_25.183b अचलं तत् समाख्यातम् KubjT_25.183a अचले विश्वधारिणि KubjT_24.115b अचिरेण गणाम्बिके KubjT_8.13b अचिरेण भवत्य् उपलद्भिगुणा KubjT_3.82c a-छ-मध्यगतं शूलम् KubjT_4.96c a-छ-सन्धिगतं पुनः KubjT_7.62d अजचक्रेश्वरी रेखा KubjT_18.44a अजरामरीणां पदं चात्र कथितं पञ्चगुणावहम् KubjT_5.5/a अजस्रं भावपूर्वकम् KubjT_20.38b अजातः परिकीर्तितः KubjT_9.16b अजितः सुचिरं कालं KubjT_22.54a अजितः सुचिरं कालं KubjT_22.54a अजिता चापराजिता KubjT_9.4d अजिता चापराजिता KubjT_16.10b अजिता चापराजिता KubjT_21.58d अजीर्णे भोजनं यथा KubjT_3.56d अजेशः शर्म सोमश् च KubjT_10.124c अजेशाद्यैस् तु षोडश KubjT_24.158d अज्ञाता दीप्तिहारिकाः KubjT_18.70d अज्ञाते वीर्यहानिकृत् KubjT_18.64d अज्ञात्वा देहजां शक्तिं KubjT_25.167a अज्ञानगुणशालिनी KubjT_3.35d अज्ञानमलनाशनम् KubjT_12.61d अज्ञानमलरूपेण KubjT_6.78a अटते तु अविश्रान्तः KubjT_25.65c अटते सततं येन KubjT_25.96a अटतो ऽपि जगत्त्रयम् KubjT_25.97b अटनं पुद्गलस्य तु KubjT_25.127d अटनं पुद्गलात्मकम् KubjT_25.75b अट्टहासपुरान्तगाः KubjT_15.21b अट्टहासं तु खट्टकी KubjT_25.108b अट्टहासा जयन्तिका KubjT_24.137d अट्टहासादितः कृत्वा KubjT_16.6a अट्टहासादितः कृत्वा KubjT_22.20a अट्टहासा महारवा KubjT_21.37d अट्टहासे कदम्बस्थां KubjT_22.23a अट्टहासे महाक्षेत्रे KubjT_24.73c अट्टहासो ऽट्टहासतः KubjT_2.115d अट्टि मसि आलित्तो उ KubjT_10.6d अणवस् त्व् अप्रमाणास् तु KubjT_6.94c अणिमादिगुणाधारा KubjT_5.142c aïimÃdiguïëÂakam KubjT_4.73d aïimÃdiguïëÂakaÓambhupadam KubjT_3.82d अणिमादिगुणैर् युक्तो KubjT_25.63a अणुमात्रा हृदि स्थिता KubjT_6.4d अणुरूपो नकिञ्चनः KubjT_6.16d अतः किं बहुनोक्तेन KubjT_8.80c अतः परं प्रवक्ष्यामि KubjT_4.75a अतः शाठ्यं न कारयेत् KubjT_8.31d अतिघण्टातिघोरा च KubjT_21.29c अतिरूपा मनोहरा KubjT_21.66b अतिरौद्रा सुभीषणा KubjT_17.17b अतिवेगवती महा KubjT_21.90d अतीतश् चैव पादश् च KubjT_1.43c अतीतं कारणेश्वरम् KubjT_19.92b अतीता तु यदा सा वै KubjT_5.89c अतीतानागतं सर्वं KubjT_10.89a अतीन्द्रियम् anÃbhëaæ KubjT_19.92c अतो ऽर्थं कथय स्फुटम् KubjT_1.40d अतोऽर्थं गोपयन्त्य् एतास् KubjT_18.72a अतोऽर्थं गोपयेद् देवि KubjT_7.111c अतोऽर्थं गोपितं तन्त्रं KubjT_16.29c अतो ऽर्थं तोषयेद् गुरुम् KubjT_13.59d अतो ऽर्थं सह संयोगं KubjT_13.92c अतोर्ध्वं द्वादशाङ्गं तु KubjT_18.36a अतोर्ध्वं योगिनीनां तु KubjT_15.36c अतोर्ध्वे दक्षिणे हस्ते KubjT_24.14a अतोर्ध्वे यन्त्रकर्माणि KubjT_23.152a अत्यद्भुतम् अकारणम् KubjT_23.84b अत्यद्भुतम् अनामयम् KubjT_1.44d अत्यन्तनिपुनं देवि KubjT_25.2a अत्र कल्पे मया तुभ्यं KubjT_1.47c अत्र कल्पे वरारोहे KubjT_25.190a अत्र किञ्चिद् उदाहृतम् KubjT_10.32b अत्र जातं जगत् सर्वं KubjT_11.16a अत्र जातं जगत् सर्वं KubjT_15.55a अत्र देवि स्फुटं तुभ्यं KubjT_8.62c अत्र पीठावतारणम् KubjT_25.220b अत्र भेदैर् अनेकैश् च KubjT_6.91c अत्र मध्ये त्रयं श्रेष्ठम् KubjT_12.85a अत्र मध्ये महेशानि KubjT_14.18a अत्र मन्त्राः समुत्पन्ना KubjT_16.43c अत्र योगं प्रवक्ष्यामि KubjT_13.9a अत्र योगाभिपन्नानाम् KubjT_11.94c अत्र यो विशते कश्चित् KubjT_2.30c अत्र रूपसमालब्धः KubjT_19.72c अत्र विज्ञानसम्भवः KubjT_19.3d अत्र सर्वं प्रतिष्ठितम् KubjT_7.6d अत्र सर्वं समाप्यते KubjT_17.112b अत्र सारतरं प्रोक्तं KubjT_20.56a अत्र सृष्टिः समुत्पन्ना KubjT_14.14c अत्र स्थितो न केनापि KubjT_18.108a अत्राज्ञानविरोधिनी KubjT_25.200d अत्राज्ञा पारमेश्वरी KubjT_23.141d अत्राध्वा तु वरारोहे KubjT_25.149a अत्रैव सिद्धसन्ताने KubjT_3.98a अत्रोत्पन्नं समस्तं हि KubjT_25.158c अत्रोत्पन्नानि सर्वाणि KubjT_16.38c अत्रोद्यानं महावनम् KubjT_20.9b अथ चेत् तन् मृषा वाक्यं KubjT_3.37c अथ चेत् परिपक्वस्य KubjT_10.76a अथ चेत् पूर्वविहितां KubjT_12.19c अथ चेत् सर्वपीठेषु KubjT_7.27a अथ चेद् अभ्यसेद् एवं KubjT_13.74a अथ चेद् गुरुसामर्थ्याद् KubjT_3.54a अथ चेद् darpamƬhas तु KubjT_3.126c अथ चेद् दुष्टकर्माणां KubjT_23.146a अथ चेद् वृक्षमूलाधो KubjT_19.42a अथ मैथुनम् आगते KubjT_9.65b अथवा कुङ्कुमेन तु KubjT_24.160d अथ वातकफाक्रान्तः KubjT_25.21c अथ वातभराक्रान्तो KubjT_25.20a अथवाम्नायम् आधारं KubjT_19.118a अथवा राजतं सूत्रम् KubjT_24.157a अथ श्यामं विन्चिन्तयेत् KubjT_8.21b अथ श्रुत्वा महाहास्यं KubjT_20.76a अथ सामान्यरूपेण KubjT_7.48a अथ स्पष्टतरं देवि KubjT_12.53c अथाणुरुद्रशक्तिस्था KubjT_13.55c अथातः सम्प्रवक्ष्यामि KubjT_23.149a अथातः सम्प्रवक्ष्यामि KubjT_23.154a अथाद्यमण्डलं योनेस् KubjT_19.119a अथानेकभुजानना KubjT_19.62b अथान्यत् परमं वक्ष्ये KubjT_12.30a अथान्यत् परमं वक्ष्ये KubjT_23.51a अथान्यत् सम्प्रवक्ष्यामि KubjT_25.172a अथान्यम् अपि वक्ष्यामि KubjT_23.158a अथान्यं सम्प्रवक्ष्यामि KubjT_24.58c अथान्यं सम्प्रवक्ष्यामि KubjT_25.121c अथापरा परा ख्याता KubjT_22.17a अथाशक्तः प्रमादी वा KubjT_22.21c अदिव्यकल्पमध्यस्था KubjT_15.25c अदृशीकरणे ह्य् एषा KubjT_7.80a अदृष्टगुणलक्षणम् KubjT_3.81d अदृष्टगुणलक्षणम् KubjT_19.97b अदृष्टविग्रहेशानम् KubjT_3.78c अदृष्टविग्रहेशानश् KubjT_2.123c अदेहाच् च समुत्पन्ने KubjT_24.115a अद्य धन्यः कृतार्थो ऽहम् KubjT_1.13a अद्य मे सफलं जन्म KubjT_1.12a अद्य मे सफलं तपः KubjT_1.12b अद्य मे सफलं सर्वं KubjT_1.13c अद्य मे सफलं स्थानं KubjT_1.12c अद्य मे सफला गतिः KubjT_1.13b अद्यापि संशयो नाथ KubjT_4.2a अद्वैतं तेषु सर्वथा KubjT_10.147b अद्वैतं समनुष्ठयेत् KubjT_10.143b अधमं भूचरं कर्म KubjT_18.127c अधमाद् उत्तमं ज्ञानं KubjT_10.144a अधमोत्तममध्यमाः KubjT_5.55d अधश् चोर्ध्वेन भाविनि KubjT_5.132b अधस्तात् pŬayed भृशम् KubjT_23.167b अधस्तात् सेतुमार्गस्य KubjT_9.25c अधस्ताद् योनिसम्भवा KubjT_14.23b अधः प्राणं समानीय KubjT_23.170c अधःशक्तिनिकुञ्चनात् KubjT_11.42b अधःशिरव्यवस्थिता KubjT_4.82b अधःस्थाने निवेशितः KubjT_11.80d अधःस्रोतं तु वामेन KubjT_8.51a अधिकं कथितं भद्रे KubjT_5.32a अधिकारनिमित्तार्थं KubjT_3.109c अधिकारपदस्थेन KubjT_19.104a अधिकारपदं तेषां KubjT_14.74c अधिकारपदं सर्वं KubjT_10.133c अधिकारं करिष्यन्ति KubjT_2.48a अधिकारं पश्चिमान्वये KubjT_2.47d अधिकारं प्रकुर्वते KubjT_21.46d अधिकारं प्रकुर्वते KubjT_21.60b अधिकारं प्रकुर्वन्ति KubjT_14.76c अधिकारं प्रभुत्वता KubjT_3.123d अधिकाराज्ञा प्रथमा KubjT_3.120a अधिकारात्मिका ह्य् एषा KubjT_13.56a अधिकारी सर्वकारी च KubjT_5.91a अधिकारो यथा स्थितः KubjT_14.7d अधिकारो लयः परे KubjT_13.77b अधुना कथयिष्यामि KubjT_11.5c अधुना कथयिष्यामि KubjT_14.58a अधुना ӭणु कुब्जीशे KubjT_17.61a अधुनाश्रोतुम् इच्छामि KubjT_8.2c अधुना श्रोतुम् इच्छामि KubjT_11.2c adhonìÅniku¤canÃt KubjT_12.59d अधोमुखोर्ध्वपादान्तं KubjT_22.12c अधोर्ध्वरोममध्ये तु KubjT_17.73a अधोर्ध्वरोमसंस्थाने KubjT_13.80a अधोर्ध्वसम्पुटीकृतम् KubjT_8.102d अधोर्ध्वं नीयते जीवः KubjT_14.35a अध्यात्मं कुरुते बाह्यं KubjT_25.123a अध्यात्मं पुद्गलाश्रिताः KubjT_25.95d अध्यात्मिकम् अतः शृणु KubjT_5.107d अध्यात्मिकं बहिश् चैव KubjT_25.122a अध्युष्टमात्राद् उत्तीर्णं KubjT_8.52c अध्वर्युः परमेश्वरः KubjT_3.26d अनग्निज्वलनं पातः KubjT_17.37a अनन्गधेनवीं दुग्ध्[ v ]à KubjT_9.20c अनन्तगुणदातारं KubjT_15.41a अनन्तगुणदायकम् KubjT_19.99b अनन्तगुणवीर्यास् ताः KubjT_14.90c अनन्तगुणसम्भवाः KubjT_14.88d अनन्तमण्डलं सन्धौ KubjT_16.77a अनन्तं तद् विजानीयात् KubjT_8.19a अनन्तं सकलं ज्ञानं KubjT_19.68c अनन्ताद्याः शिवान्ताध्वा KubjT_25.0*11a अनन्तानाथनाश्रिता KubjT_5.143b अनन्ते चाक्षये ऽव्यये KubjT_24.117b अनलेन समोपेतां KubjT_22.31c अनादिनिधनेशानाच् KubjT_11.4a अनादियुगपर्यन्तं KubjT_2.23a अनादिविमलमातङ्गी KubjT_17.60a अनादिष्टस्य शिष्येदं KubjT_23.129a अनादिष्टं हरन्ति ताः KubjT_18.72d अनादेशान् न तद् देयं KubjT_23.127a अनाधीतानि शास्त्राणि KubjT_10.88c अनामा कर्णिके योज्या KubjT_6.59a अनामा तेन गीयते KubjT_6.101b अनामा नामरहिता KubjT_6.100c अनामामतम् उत्तमम् KubjT_25.207b अनाहतकमध्यस्था KubjT_15.70a अनाहतपदं व्रजेत् KubjT_12.29d अनाहतेन संयुक्ता KubjT_10.43a अनित्या जल्पकारकाः KubjT_4.67d अनिबद्धरवोन्मादी KubjT_10.83c अनुज्ञातो ऽभिषिक्तस् तु KubjT_25.29a अनुज्ञातो ऽभिषिक्तस्य KubjT_10.112a अनुलोमविलोमेन KubjT_17.93c अनुष्ठानतपोपायैर् KubjT_10.111a अनुष्ठानं विना प्रिये KubjT_20.69b अनुष्ठानाद् ऋते तस्य KubjT_18.88a अनेकगुणशालिनीम् KubjT_16.52b अनेकगुणसङ्कुलम् KubjT_11.59d अनेकगुणसञ्छन्नम् KubjT_11.57c अनेकतत्त्वसङ्कीर्णं KubjT_14.63c अनेकरचनादिभिः KubjT_2.68b अनेकरत्नसन्दीप्तम् KubjT_1.5a अनेकसिद्धसंछन्नं KubjT_2.27a अनेकसृष्टिकर्ता च KubjT_2.46c अनेकाकाररूपिणम् KubjT_1.2d अनेकाकाररूपिणी KubjT_2.5b अनेकाकाररूपिणीम् KubjT_11.42d अनेकाकाररूपिणीम् KubjT_11.81b अनेकानन्दसम्पन्नं KubjT_20.11c अनेकार्चिसमाकुलम् KubjT_11.60d अनेकार्थगुणाधारं KubjT_11.37a अनेकार्थप्रबोधिका KubjT_7.45b अनेकार्थविधायिनी KubjT_3.33b अनेकार्थसमाकुलम् KubjT_11.52b अनेकाश्चर्यकर्तारं KubjT_10.48a अनेकाश्चर्यसङ्कुलम् KubjT_11.57d अनेकाश्चर्यसङ्कुलम् KubjT_14.93d अनेकाश्चर्यसम्पन्नं KubjT_11.64c अनेकाश्चर्यसंकुलम् KubjT_2.27d अनेकोपायरचना KubjT_2.40a अनेन करणान्तेन KubjT_25.144c अनेन क्रमयोगेन KubjT_5.79a अनेन क्रमयोगेन KubjT_5.91c अनेन क्रमशः सर्वे KubjT_5.81a अनेन खगगामित्वं KubjT_6.68a अनेन खगगामी 'सौ KubjT_6.72c अनेन जयते मृत्युं KubjT_23.168a अनेन ज्ञातमात्रेण KubjT_6.29a अनेन दृढितो ह्य् आत्मा KubjT_18.38a अनेन न्यासमात्रेण KubjT_22.10a अनेन विधिना कालं KubjT_18.89a अनेन विधिना देवि KubjT_18.48c अनेन स्मृतमात्रेण KubjT_8.89a अनेन हीना देवेशि KubjT_9.29a अनेनाभ्यासयोगतः KubjT_23.160d अनेनाभ्यासयोगेन KubjT_25.213a अनेनैवाक्षसूत्रेण KubjT_5.110c अन्तचारी सुचारी च KubjT_21.109c अन्तरङ्गं न कर्तव्यं KubjT_3.75a अन्तरङ्गं यदा शुद्धं KubjT_25.98c अन्तरङ्गी न सद्भावी KubjT_3.66c अन्तरङ्गे तथा ह्य् एवं KubjT_25.152c अन्तरङ्गे प्रवर्तते KubjT_5.145b अन्तरम्बहिरङ्गयोः KubjT_25.97d अन्तरीक्षैर् दिशो दश KubjT_22.6b अन्तर्देहस्थितो यस्मात् KubjT_15.32a अन्तर्धानोर्ध्वदर्शनम् KubjT_17.45b अन्तस्था सर्वभूतानां KubjT_25.161c अन्तिमामृत-m-अन्तिमा KubjT_24.99d अन्तिमामृत सूक्ष्मा च KubjT_11.8a अन्तिमैका द्विमध्यस्था KubjT_11.116c अन्ते च संस्थिता ह्य् एका KubjT_25.162a अन्तेष्ठी च प्रतिष्ठा च KubjT_21.74a अन्त्यजानां द्विजानां च KubjT_25.154c अन्त्यजा परमेश्वरी KubjT_25.162b अन्त्याद् अन्तं परापरम् KubjT_8.104d अन्त्रमाला करालिका KubjT_21.55d अन्धनी मोहनी माया KubjT_21.59c अन्धवृन्देन सौ वृतः KubjT_20.71b अन्नपानं तथा भक्ष्यम् KubjT_25.154a अन्नं वा यज् जुगुप्सते KubjT_5.65b अन्यकल्पोपचारेषु KubjT_7.6a अन्यग्रन्थिचतुष्टयम् KubjT_18.96b अन्यच् च परमोपायं KubjT_23.44a अन्यच् चान्यं चराचरम् KubjT_2.116d अन्यच् छीघ्रगतिस् तस्य KubjT_12.44c अन्यजन्मावबोधनम् KubjT_17.43b अन्यत् कामाम्बिके किञ्चिद् KubjT_2.101a अन्यत्काले न कर्तव्यम् KubjT_23.111c अन्यत् तत् परमोपायं KubjT_25.222a अन्यत् परतरो देहः KubjT_18.99c अन्यत् परशुशूलधृक् KubjT_8.21d अन्यत्र क्षपणाकुलम् KubjT_19.71b अन्यथा कुरुते यस् तु KubjT_23.102a अन्यथा च विलोमकृत् KubjT_24.104d अन्यथा जीविकार्थं तु KubjT_3.116c अन्यथा तत् कथं तस्य KubjT_10.82c अन्यथा तिलघातकी KubjT_10.71b अन्यथा तु विलोमकृत् KubjT_25.0*16d अन्यथा ददते यस् तु KubjT_23.104a अन्यथा न भवेत् सिद्धिः KubjT_10.65a अन्यथा नामधारकः KubjT_3.114b अन्यथा नामधारकः KubjT_24.97d अन्यथा नामधारकः KubjT_24.105d अन्यथा नैव भुक्तिस् तु KubjT_20.29c अन्यथा स्थितिभङ्गः स्यान् KubjT_10.145c अन्यथा हानिकृद् भवेत् KubjT_18.54b अन्यद् दग्धं चराचरम् KubjT_2.67d अन्यद् यत् ते मनस्थं तु KubjT_10.155c अन्यद् वा पश्चिमं वक्ष्ये KubjT_23.130c अन्यद् वै हृदयं वक्ष्ये KubjT_23.95c अन्यस्याज्ञां ददाति च KubjT_3.110b अन्यं च परमं देवि KubjT_18.89c अन्या चैव महाबला KubjT_25.173d अन्यानि तु स्मृता ये वै KubjT_5.123c अन्यायान् नरकं व्रजेत् KubjT_13.30d अन्ये ऽपि देशमध्यस्था KubjT_5.67c अन्येषां न कदाचित् स्याल् KubjT_5.72a अन्येषां वर्णजातीनाम् KubjT_5.55c अन्यैश् चक्षुर्युतैस् त्व् एवं KubjT_20.75a अन्योन्यगुणयोगेन KubjT_2.18a अन्योन्यवलयाकारं KubjT_18.57c अन्योन्यवलिताश् चैव KubjT_4.14c अन्योन्यं स्पर्धयन्ति ते KubjT_20.74d अन्वयी यस् तु शासने KubjT_5.62d अन्वर्थसंज्ञिका नाम KubjT_16.21c अपमान्य यदा ह्य् एतान् KubjT_3.130c अपमृत्युर् न तिष्ठति KubjT_9.41b अपरं कटाहद्वीपं KubjT_21.11c अपरं कलनात्मकम् KubjT_23.7d अपरं तु कलाधारं KubjT_23.3c अपरं तु त्रिमूर्तिना KubjT_18.28b अपरं पाशवं सर्वं KubjT_18.113c अपरा वर्णरूपिणी KubjT_6.6b अपरां देहजैर् भिन्नां KubjT_22.2a अपरां सृष्टिकर्तारां KubjT_16.50c अपरेण तु मार्गेण KubjT_18.119c अपरे ब्रह्मणः सृष्टौ KubjT_14.55c अपरेयम् इमा विद्या KubjT_18.29c अपवादं रुषित्वा तु KubjT_12.6a अपसव्ये विसर्जनम् KubjT_25.0*13d अपाक्तेया asambhëyÃ÷ KubjT_25.168a अप्रबुद्धप्रमत्तेन KubjT_2.16a अप्रमेया भवान्तरे KubjT_5.134b अप्रमेया वरानने KubjT_4.108d अप्रमेयास् तु याः स्मृताः KubjT_6.85b अप्रशस्तम् इतरे जने KubjT_2.105d अप्रसिद्धगता ऋज्वी KubjT_18.116c अप्रसिद्धेन मार्गेण KubjT_13.24c अप्रसिद्धोज्झिते सिद्धा KubjT_18.115a अप्रेषिते न गन्तव्यं KubjT_10.109a अप्सु वा यदि वादर्शे KubjT_23.30a अप्सु विष्णोः पुरं महत् KubjT_14.62d अब्दम् एकं स जीवति KubjT_23.32b अब्द-m-एकेन देवेशि KubjT_25.56a अब्दात् सर्वं भविष्यति KubjT_17.57b अब्देनोक्तफलं लभेत् KubjT_18.126b अब्दैकेन जगत् सर्वं KubjT_17.56c अब्रह्मचारी चारी स्याद् KubjT_9.61a अभक्तं वा द्विषन्तं वा KubjT_17.23a अभक्तानां न सङ्क्रमेत् KubjT_19.31d अभक्ष्यभक्षणं कृत्वा KubjT_9.62a अभक्ष्यस्य तु भक्षणे KubjT_5.46b अभाग्यस्यापि षण्मासात् KubjT_3.90c अभावपदम् आश्रितः KubjT_19.13b अभावाद् वस्त्रजं भवेत् KubjT_24.157b अभिचारे प्रशस्यते KubjT_5.124d अभिन्ना पावनी तद्वच् KubjT_24.40a अभिन्ना शिखिवाहिनी KubjT_24.48b अभिमन्त्र्य स्वविद्यया KubjT_10.56b abhilëo ' धुना पुनः KubjT_11.103d अभिषेकगुणान्वितः KubjT_13.44b अभिषेकं प्रवक्ष्यामि KubjT_10.52a अभिषेकं वरानने KubjT_10.61b अभूत् पूर्णमनोरथम् KubjT_3.29d अभेद्यं सम्प्रकाशितम् KubjT_23.60d अभ्यसन्तस्य देवेशि KubjT_11.110c अभ्यसन्तः खगेश्वरः KubjT_12.52b अभ्यसन्तः श्रियं लभेत् KubjT_12.49d अभ्यसन्तः श्रियं लभेत् KubjT_13.83b अभ्यसन्तः श्रियं लभेत् KubjT_17.33d अभ्यसन्तो गुणान् लभेत् KubjT_13.10d अभ्यसन्तो गुणान् लभेत् KubjT_13.48d अभ्यसन्तो मुहुर् मुहुः KubjT_23.59b अभ्यसन् मासम् एकं तु KubjT_23.118अच् अभ्यसेत् क्रमयोगेन KubjT_13.47c अभ्यसेदम् अहर् अहः KubjT_23.56d अभ्यसेद् याव योगेशि KubjT_13.25c अभ्यस्यन्तः स्वरूपेण KubjT_12.26a अभ्यस्यन्तो ऽन्यथा यदि KubjT_23.98d अभ्यासो ऽप्य् अस्य कर्तव्यः KubjT_19.41a अभ्रमाल कुलासुभा KubjT_21.61d अमनस्कं मनोऽतीतं KubjT_19.90a अमनस्के निरामये KubjT_25.85d अमनस्के निरामये KubjT_25.130b अमरत्वं प्रयच्छति KubjT_9.56d अमरीशद्वितयान्वितम् KubjT_18.9d अमरीशासनस्थितम् KubjT_18.15b अमलीकरणे चैव KubjT_4.44a अमा नाम परा सूक्ष्मा KubjT_25.128c अमित्रपशुदारिणीम् KubjT_22.42d अमीषां दर्शनात् स्पर्शात् KubjT_18.73a अमृतद्वीपम् एव च KubjT_21.13d अमृतं च उदाहृतम् KubjT_4.100d अमृतं तु नभोगतम् KubjT_25.69d अमृतं सर्वतोमुखम् KubjT_9.8b अमृताख्या परा योनिर् KubjT_6.65c अमृताख्येन पूरितम् KubjT_4.95b अमृताख्ये रुरुश् चण्डे KubjT_24.131c अमृता तु फलाशिनी KubjT_21.98b अमृताधारशीतला KubjT_15.16b अमृताम्भोधिमध्यस्था KubjT_19.61a अमृता व्यापिनी द्रवा KubjT_15.27b अमृतासवद्वीपे च KubjT_21.103a अमृतीकरणे चैव KubjT_4.47a अमृतोत्पादकं प्रिये KubjT_12.65b अमृतोद्भवा पर्णजीवी KubjT_21.48c अमृतौघतरङ्गौघैः KubjT_15.82c अमोघाज्ञाप्रसादतः KubjT_2.114d अमोघा शक्ति विख्याता KubjT_10.28c अमोघोत्कटवर्चसा KubjT_10.27d अम्बिका च parÃrƬhà KubjT_24.39c अम्बिका ज्ञानभिन्ना वै KubjT_24.49c अम्बिका दीपनीसंस्था KubjT_24.39a अम्बिका बिन्दुनादं च KubjT_25.212a अम्बिकाया समायुक्तम् KubjT_25.75a अम्बिका रौद्रिणी ज्येष्ठा KubjT_16.68c अम्बिका शूलदण्डस्था KubjT_18.45a अम्बिका शूलदण्डस्था KubjT_24.37a अम्बिका शूलदण्डस्था KubjT_24.51c अम्भोधिपरिमण्डलम् KubjT_15.2d अयुक्तं शास्त्रवादिनाम् KubjT_25.156b अयुतं पूर्वसेवायां KubjT_23.156a अयुतैकेन सिद्धिः स्याल् KubjT_23.149c अरिष्टदर्शनं नाथे KubjT_23.80c अरिष्टदर्शनाद्य् एवम् KubjT_23.98c अरिष्टाख्या स्मृता माला KubjT_5.134a अरिष्टानि अनेकानि KubjT_5.133a अरुणा घोषदेवी च KubjT_21.67c अरुन्धतीं ध्रुवं चैव KubjT_23.20a अरूपां रूपसम्पन्नां KubjT_16.52c अर्कमात्र्यः प्रकीर्तिताः KubjT_15.22d अर्गलान्य् उपदेशेन KubjT_23.114c अर्घपात्रं नियोजयेत् KubjT_23.135b अर्घं दत्त्वा यथाक्रमम् KubjT_24.110b अर्घिना पूर्व सम्भिन्नम् KubjT_18.28a अर्घीशानन्दनोपरि KubjT_16.60d अर्घीशासनम् ÃrƬhaæ KubjT_18.31a अर्घीशासनसंस्थं हि KubjT_18.5a अर्घीशासनसंस्थितम् KubjT_18.7d अर्चनं चैव सङ्क्षेपाद् KubjT_8.3c अर्चनं विधिपूर्वकम् KubjT_24.58d अर्चनं विधिपूर्वकम् KubjT_24.109d अर्चनं हवनं ध्यानं KubjT_8.70c अर्जितं यत् पुरा धनम् KubjT_5.133d अर्थमोक्षप्रसाधनम् KubjT_8.5d अर्धकोट्या अधःस्थाने KubjT_11.78a अर्धचन्द्र पुराकारं KubjT_11.54c अर्धचन्द्रम् अनुक्रमात् KubjT_11.9d अर्धचन्द्रविनिर्मितम् KubjT_11.85d अर्धचन्द्रान्वितं कृत्वा KubjT_5.40a अर्धनारीश्वरं नाभौ KubjT_12.34c अर्धनार्यो ह्य् उमाकान्तो KubjT_10.125a अर्धरात्रे तथा पुनः KubjT_18.88d अर्धवर्णान्विता प्रिये KubjT_18.24b अर्धसप्ताक्षरा देवी KubjT_18.25c अर्धेन्दुशिखराकारं KubjT_14.63a अर्पणं खगमार्गयोः KubjT_6.70d अलक्षणम् असंज्ञो ऽसौ KubjT_25.28c अलिना पूरितं पात्रं KubjT_19.115a अलिपात्रं सफल्गुषम् KubjT_19.117b अलिफल्गुसमन्वितैः KubjT_24.108d अलिफल्ग्वादिभिः क्रमात् KubjT_17.32b अलिं जुगुप्सयेद् यस् तु KubjT_5.64c अवज्ञारहिता सती KubjT_19.89d अवज्ञां कुरुते यस् तु KubjT_25.198a अवनिं विचरेत् सर्वां KubjT_9.59c अवनीं क्रम्य पादयोः KubjT_6.71d अवयवे मातृरूपा तु KubjT_6.86c अवर्णं रक्तवत् पिण्डं KubjT_25.38a अवर्णा वर्णगा शुभा KubjT_25.35d अवर्णा वर्णतां गता KubjT_25.39d अवर्णा वर्णसंयोगा KubjT_4.109c अवर्णा वर्णसंयोगा KubjT_5.99c अवर्णा वर्णसंयोगा KubjT_6.22c अवश्यं नानृतं वचः KubjT_12.69d अवश्यं याति खेचक्रे ह्य् KubjT_12.28c अवश्यं हितकारिणि KubjT_12.2d अवसानं भविष्यति KubjT_19.48b अवस्थागुणदायकम् KubjT_11.46b अवस्थालक्षणं भवेत् KubjT_12.13d अवस्था शुभदायिका KubjT_12.20b अवस्थाश् चोपशाम्यन्ते KubjT_12.11a अवस्था सिद्धिदायिका KubjT_12.25d अवस्थां ज्ञानबोधिकाम् KubjT_25.172b अवस्थां त्यजते सर्वां KubjT_19.49c अवस्थां शृणु भाविनि KubjT_11.94d अवस्थाः सम्भवन्ति हि KubjT_11.110d अ वाग् वागेश्वरी मता KubjT_17.98d अ वाग् वागेश्वरी मता KubjT_24.29d अवाच्यवाचिते देवि KubjT_5.46c अवान्तरपदस्थस्य KubjT_19.14c अविघ्नो विघ्नकर्ता च KubjT_2.81a अविचारेण तद् ग्राह्यं KubjT_4.5c अविज्ञाता प्रपातयेत् KubjT_19.17d अविज्ञाय न दातव्यं KubjT_17.59c अविज्ञाय न पूज्येतां KubjT_20.55a अविदित्वा विधानेन KubjT_8.82c अविद्याख्यं पुरा प्रोक्तं KubjT_12.84c अविद्याप्रेरितो गच्छेत् KubjT_13.3c अविनाभावयोगेन KubjT_12.56c अविनाशाक्षयाव्ययम् KubjT_12.85b अविरोधेन कर्तव्यं KubjT_24.152c अविश्रान्तः पुनः पुनः KubjT_25.87b अविश्रान्तः पुनः पुनः KubjT_25.127b अव्यक्तगुणचेतसा KubjT_2.35b अव्यक्ताव्यक्तरूपिणम् KubjT_11.83d अव्यक्ताव्यक्तरूपिणम् KubjT_20.13b अव्यक्ता व्यक्तरूपिणी KubjT_2.24d अव्यक्तेन तु लिङ्गेन KubjT_10.135a अव्यक्तो नवमः स्मृतः KubjT_2.109d अशक्तः साधने वीरस् KubjT_7.93a अशनी शस्पहारिका KubjT_24.87b अशनी सस्यहारिका KubjT_9.6b अशनी सस्यहारिका KubjT_16.11d अशन्यौघं निवारयेत् KubjT_17.38b अशरीरे महाभागे KubjT_24.127c अशीतियोजनायामं KubjT_2.26a अशुद्धं शोधयेत् सर्वं KubjT_10.21a अशुद्धेन तु भावेन KubjT_25.100c अशुभं कामवह्निगम् KubjT_14.28b अशुभं तु तथा त्रिकम् KubjT_13.4b अशुभं तु रजः साक्षात् KubjT_14.29a अशुभे वा शुभे वाथ KubjT_10.25a अशेषगुणशालिनम् KubjT_19.22b अशेषफलदायिकाम् KubjT_22.46d अशेषफलदायिकाम् KubjT_22.46d अशेषार्तिविनाशिनी KubjT_16.19b अशेषार्थप्रदातारा KubjT_7.45a अशेषार्थप्रबोधकम् KubjT_1.70f अशेषार्थविदो नाथः KubjT_2.55c अशेषार्थविदो नाथः KubjT_2.91c अशेषार्थविशोधिका KubjT_7.44b अशेषार्थसुविस्तरम् KubjT_8.1b अ श्रीकण्ठो ललाटगः KubjT_24.20b अश्रुपाताङ्गमोटनम् KubjT_10.85b अश्वत्थपत्त्रवत् कुब्जं KubjT_17.49a अश्वत्थस्थां महामायाम् KubjT_22.27a अष्टकं च चतुष्टयम् KubjT_24.96d अष्टकं पुरतो ऽन्यथा KubjT_17.91d अष्टकोटिगुणाश्रयम् KubjT_2.41b अष्टकोटिसुविस्तीर्णं KubjT_18.94a अष्टकोटिसुविस्तीर्णे KubjT_19.20c अष्टत्रिंशच् च ग्रन्थ्यो वै KubjT_24.156a अष्टत्रिंशत्कला देवि KubjT_24.119a अष्टत्रिंशत्कलैर् युतः KubjT_4.58d अष्टधा तु प्रपूरकम् KubjT_15.32d अष्टपत्त्रासनासीनं KubjT_8.19c अष्टपत्त्रेषु साधकः KubjT_18.35d अष्टपत्त्रोपरिस्थितम् KubjT_11.26d अष्टमम् उद्धृतम् बीजं KubjT_7.58c अष्टमं ब्रह्मणो रूपं KubjT_19.8a अष्टमासान् स जीवति KubjT_23.23d अष्ट मासान् स जीवति KubjT_23.37b अष्टमी सुकृतालया KubjT_15.7d अष्टमे ईश्वराख्यं तु KubjT_25.61c अष्टमेन तु पिङ्गोऽसौ KubjT_16.101a अष्टसिंहासनाधिपाः KubjT_2.42d अष्टाकपाल घोरीशं KubjT_8.74c अष्टाक्षरं समाख्यातं KubjT_5.3c अष्टाङ्गं मानसेन तु KubjT_24.113b अष्टादशम् अनन्ताख्यं KubjT_19.11c अष्टाधिकं गुरोर् उक्तं KubjT_24.156c अष्टाधिकं महातपे KubjT_24.158b अष्टाभिश् च महाकालैर् KubjT_24.159a अष्टारे पङ्कजे क्रमात् KubjT_10.131b अष्टाविंश तु पार्वति KubjT_7.74b अष्टाविंश वरानने KubjT_5.29b अष्टोत्तरशतं जप्त्वा KubjT_23.157a अष्टौ चैव त्रिपङ्क्तिषु KubjT_10.114d अष्टौ तांश् च प्रपूजयेत् KubjT_10.127d अष्टौ ते मानसाः पुत्रा KubjT_2.42a अष्टौ द्वादश षोडश KubjT_23.152d अष्टौ पुत्राः करिष्यन्ति KubjT_2.47c अष्टौ मात्र्यश् चरित्रगाः KubjT_15.25b अष्टौ मात्र्यो ऽणुसम्भवाः KubjT_15.13b अष्टौ मुद्रा महामात्र्यो KubjT_15.5a अष्टौ वसुमहाबलाः KubjT_20.65d असङ्ख्याता वरानने KubjT_5.100b असत्सङ्गं न कर्तव्यं KubjT_13.93c असत्सङ्गाद् विनश्यति KubjT_13.95b असिताङ्गकुलेशानम् KubjT_15.21a असिताङ्गकुलेश्वरम् KubjT_16.36b असिताङ्गतनूद्भूता KubjT_17.81c असिताङ्गतनूद्भूताः KubjT_16.14a असिताङ्गसमुद्भवम् KubjT_16.33d असिताङ्गो महेशानस् KubjT_16.32c असितोत्सङ्गगामिनीम् KubjT_16.51b असिद्धभेदकृद् भवेत् KubjT_10.4d असिद्धस्य तु कर्माणि KubjT_7.92c असिद्धं साधयेद् ध्रुवम् KubjT_23.88d असिद्धानां नियुञ्जयेत् KubjT_8.35b असिपत्त्रगतं हृदि KubjT_8.95b अस्ति चेन् न स तत्त्ववित् KubjT_25.171d अस्त्रसम्ख्या व्रतोत्तमा KubjT_25.53b अस्त्रस्य दूतिका ह्य् एषा KubjT_10.38a अस्त्रं चैव चतुर्दशम् KubjT_7.32b अस्त्रं दिशासु विन्यस्य KubjT_8.28a अस्त्रं नवाक्षरं प्रोक्तं KubjT_7.42a अस्त्रं प्रचण्डदण्डोग्रं KubjT_10.20a अस्त्रान्तं यावदावधिम् KubjT_8.14b अस्थिगूथावृतं चापि KubjT_20.34a अस्थिभङ्गप्रिया नित्यं KubjT_15.74a अस्नातः स्नानम् आप्नुयात् KubjT_9.61b अस्मात् परतरो न हि KubjT_8.88d अस्मिन् तं तु चिदाकाशे KubjT_19.94c अस्य कालविभागस्य KubjT_16.18c अस्य तन्त्रार्थसद्भावं KubjT_1.36c अस्य दूती परा देव्या KubjT_10.11a अस्य दूती महामाया KubjT_10.22a अस्य दूतीं प्रवक्ष्यामि KubjT_10.5a अस्य नाम्ना पृथक्तन्त्रं KubjT_10.31a अस्य पूजाविधानेन KubjT_16.37c अस्य भेदोपभेदाश् च KubjT_25.189c अस्य रन्ध्रान्तरस्थानम् KubjT_13.78a अस्य लिङ्गस्य माहात्म्यं KubjT_12.79a अस्याङ्गस्य तु माहात्म्यं KubjT_10.50c अस्या देव्यार्चने ध्याने KubjT_19.33a अस्या देव्याः पदं रूपं KubjT_17.31a अस्याधारं तु विज्ञेयं KubjT_11.19c अस्या रूपं च माहात्म्यं KubjT_15.83a अस्याः कीर्तिर् अनेकधा KubjT_10.43d अस्याः प्रगोपितं रूपं KubjT_19.65c अस्याः स्मरणमात्रेण KubjT_7.27c अस्योच्चारणमात्रेण KubjT_7.9a अस्योच्चारं न कर्तव्यम् KubjT_25.207c अस्योद्धारणम् एकत्र KubjT_19.108a अस्योद्धारं प्रवक्ष्यामि KubjT_7.55a अस्योपचारः कर्तव्यः KubjT_10.14a अस्वतन्त्रं शिलादिवत् KubjT_21.4d अहङ्कारजनानन्दा KubjT_15.67a अहङ्कारतमोलुब्धः KubjT_12.7c अहङ्कारवशानुगाम् KubjT_13.36b अहङ्काराद् विनश्यति KubjT_13.66d अह-m-ऊर्ध्वगतिः प्रोक्तः KubjT_6.105c अहम् एकः कुलालो वै KubjT_3.94a अहं ते न विचारणात् KubjT_2.18d अहं देवो महेश्वरः KubjT_8.68b अहं ब्रह्मा तथा विष्णुर् KubjT_8.68a अहं वै गुरवस् तस्य KubjT_19.124c अहो देव्याः प्रभावस् तु KubjT_1.80a अहो मन्त्रस्य माहात्म्यं KubjT_9.37c अहोरात्रं स जीवति KubjT_23.42d अहोरात्राक्षसूत्रस्य KubjT_18.123a अहोरात्रेण लक्षैकं KubjT_18.120a अहोरात्रोपदेशतः KubjT_18.119b अहोरात्रोषितो भूत्वा KubjT_22.60a अहोरात्रोषितो भूत्वा KubjT_22.60a अं-क-मध्ये करपृष्ठे KubjT_4.94a अं क्रूरं शिरसि स्थितम् KubjT_18.8d अं क्रूरो मध्यघण्टान्ते KubjT_24.16c अं-पूर्वेण तु भेदितम् KubjT_7.66d अं-पूर्वेण समायुक्तम् KubjT_5.39c अः-औ-मध्य-m-अलङ्कृतम् KubjT_5.36b अः-ख-मध्यगतं गृह्य KubjT_7.55c अः-ख-मध्यगतं पुनः KubjT_7.69b अः महासेनरुद्रस् तु KubjT_24.16a अः-ह्ला-भीषणसंयुता KubjT_24.77d आ अनन्तो मण्डले वक्त्रे KubjT_24.20a आकर्षणविधिक्रिया KubjT_8.6b आकर्षवशम् एव च KubjT_6.48b आकाशात् पतितं तोयं KubjT_10.136a आकाशादि प्रयच्छन्ति KubjT_9.39a आकाशादिप्रसाधनम् KubjT_8.3b आकाशादिप्रसिद्ध्यर्थं KubjT_8.77c आकाशे चैव सुश्रोणि KubjT_25.105c आकाशे रविमण्डलम् KubjT_23.29b आकृष्टो योगिनीचक्रे KubjT_23.58c आकृष्ट्यादिषु कर्मसु KubjT_4.48b आकृष्य च पुनः पुनः KubjT_23.14b आक्रमेद् गुह्यचक्रं तु KubjT_7.85c आक्रम्य गन्धमार्गं तु KubjT_6.66a आक्रम्य पञ्चमं तत्र KubjT_6.73c आक्रुष्टः शतधा वापि KubjT_3.55a Ã-क्षा-मङ्गलसंयुता KubjT_24.70d आख्खिल्ल भेट्टा दुर्वस KubjT_10.6a आख्खिल्ले उसि आन्निदि KubjT_10.6b आगच्छेद् घण्टिकाश्रयम् KubjT_9.19b आगतं तु गजं श्रुत्वा KubjT_20.71a आगतं तु ममाश्रमे KubjT_1.10d आगतं न त्यजेद् वस्तुं KubjT_3.47a आगतं रक्षयेत् कालं KubjT_10.2a आगता तु पुनस् तत्र KubjT_2.120c आगत्य खेचरीचक्राच् KubjT_2.55a आगत्य खेचरीचक्रात् KubjT_2.41c आगन्तुं खेचरीचक्रात् KubjT_2.75c आगमस् तत्र सूत्रार्थो KubjT_4.56a आगमं गोपयेत् सदा KubjT_23.78d आगमं मण्डलाद्यैस् तु KubjT_25.194c आगमं यः पठेद् इदम् KubjT_19.120b आगमाधारभाण्डस्य KubjT_25.199a आगमे पूजिते सर्वं KubjT_25.221a आगमोक्तं न जानथ KubjT_12.16b आगमो ऽयं तद् एव हि KubjT_25.220d आगमो विधिर् एव च KubjT_4.35b आग्नेयी cëÂamaæ प्रिये KubjT_5.15d आग्नेयीं दिशम् आश्रिता KubjT_24.72b आग्नेय्यां तु यदा भिन्नां KubjT_19.82c आग्नेय्यां हृदयं न्यस्य KubjT_8.27a आचचक्ष्व प्रयत्नेन KubjT_11.38c आचचक्ष्व प्रयत्नेन KubjT_16.16c आचरन्ति च ये mƬhÃ÷ KubjT_25.167c आचरेच् छक्तिभिः सह KubjT_25.154b आचारपालकं धीरं KubjT_3.46c आचारं परमेश्वर KubjT_25.156d आचार्याः सूतकेव हि KubjT_3.93b आज्ञा क्रमति भक्तानाम् KubjT_19.31c आज्ञाक्रमं विना लोकस् KubjT_20.79c आज्ञागुणमहोदयम् KubjT_1.40b आज्ञागुणमहोदयम् KubjT_1.42b आज्ञागुणविधायिनम् KubjT_10.117d आज्ञातत्परभावज्ञः KubjT_25.184a आज्ञातः सम्प्रवर्तते KubjT_3.39b आज्ञातः सम्प्रवर्तते KubjT_19.67b आज्ञातः सम्प्रवर्तन्ते KubjT_14.22c आज्ञातः सम्प्रवर्तेत KubjT_3.84c आज्ञातः सम्प्रवर्तेत KubjT_10.68c आज्ञातः सम्प्रवर्तेत KubjT_10.75c आज्ञा तु द्विविधा प्रोक्ता KubjT_3.108a आज्ञातो गुणम् ऐश्वर्यं KubjT_1.36a आज्ञातो गुणम् ऐश्वर्यं KubjT_2.31c आज्ञातो गुणसद्भावं KubjT_1.38a आज्ञातो ज्ञापितं त्वया KubjT_1.39d आज्ञातो भुक्ति मुक्तिश् च KubjT_3.107a आज्ञातो भुञ्जते कालं KubjT_17.112c आज्ञाद्वारेण मे ऽखिलम् KubjT_1.38d आज्ञाधारगतं ह्य् एतत् KubjT_10.49c आज्ञाध्यानं तु शाम्भवम् KubjT_13.78b आज्ञानन्दकुलार्णवम् KubjT_20.81b आज्ञानन्दक्रमार्णवम् KubjT_22.67d आज्ञानन्दगुणोज्ज्वलम् KubjT_1.32d आज्ञानन्दसमाविष्टा KubjT_2.6a आज्ञानन्दसमेकत्वं KubjT_2.57c आज्ञानन्दावबोधकम् KubjT_2.120b आज्ञानन्दे समुत्पन्ने KubjT_10.107a आज्ञानलवती दीक्षा KubjT_10.70c आज्ञानिष्ठो गुणश्रेष्ठः KubjT_18.85c आज्ञा नेत्रद्वयान्तरे KubjT_11.35d आज्ञापुरस्य मध्यस्था KubjT_15.54a आज्ञापुष्पैः प्रपूजयेत् KubjT_17.11d Ãj¤Ãpu«popaÓobhìhyaæ KubjT_16.65c आज्ञापूर्वं कुलोद्भवम् KubjT_11.33b आज्ञाभेदद्वयं नाथ KubjT_11.38a आज्ञाभेदद्वयं नाथे ह्य् KubjT_13.86c आज्ञाभेदद्वयं विदुः KubjT_11.37d आज्ञाभेदम् अतः शृणु KubjT_13.53b आज्ञाभ्यासे न मुक्तिस् तु KubjT_13.59a आज्ञामन्दिरशोभिता KubjT_15.76b आज्ञामात्रेण सन्तुष्टो KubjT_3.110a आज्ञामोघकुलेश्वरः KubjT_14.52d आज्ञामोघक्रमं विदुः KubjT_3.118b आज्ञामोघपदं खञ्जि KubjT_17.62a आज्ञा यदि प्रमाणो ऽस्ति KubjT_23.143a आज्ञाया गुणम् ऐश्वर्यं KubjT_3.117a आज्ञायुक्तः सुभावितः KubjT_3.81b आज्ञायोगं क्रियामन्त्रं KubjT_3.61a आज्ञायोगेन सर्वथा KubjT_19.73b आज्ञायोनिफलं लभेत् KubjT_16.37d आज्ञारूपोज्ज्वलं परम् KubjT_19.68b आज्ञार्थी तु न वञ्चयेत् KubjT_10.144d आज्ञालब्धपरो भक्तश् KubjT_13.44c आज्ञालब्धरसास्वादास् KubjT_16.57a आज्ञावबोधजननी KubjT_19.65a आज्ञाविद्धस् तथाप्य् एवं KubjT_3.104c आज्ञावेधादिका सिद्धिः KubjT_18.50c आज्ञाशूलधरं विभुम् KubjT_16.69d आज्ञाश्रवणतत्परः KubjT_3.124d आज्ञाश्रुतं समस्तेदं KubjT_25.201a Ãj¤ÃsanasamÃrƬhaæ KubjT_1.33a आज्ञासमयगोचरे KubjT_2.12b आज्ञासिद्धिकुलान्वये KubjT_25.175b आज्ञासिद्धिप्रदातारा KubjT_25.175a आज्ञासूत्रप्रयोक्ता सा KubjT_16.107a आज्ञास्फुरन्तम् आनन्दं KubjT_3.68a आज्ञाहीने परोक्षत्वं KubjT_3.83a आज्ञां दत्त्वा तु शाम्भवीम् KubjT_2.30b आज्ञां दत्त्वा प्रपूजित्वा KubjT_19.45c आज्ञेयं सकला देवी KubjT_16.104c आट्टि वसं विह पूर्वस KubjT_10.6c आणवं रौद्र शाम्भवम् KubjT_15.80b आत्मकीर्तिकुमारिका KubjT_2.118b आत्मचारगतिं ज्ञात्वा KubjT_5.110a आत्मतत्त्वगतं पिण्डं KubjT_18.109c आत्मतत्त्वं विचिन्तयेत् KubjT_9.21b आत्मतुल्यस् त्वया किल KubjT_1.24b आत्मनश् च परस्य च KubjT_18.80b आत्मनश् च परस्य च KubjT_23.1b आत्मनश् च परस्य वा KubjT_19.55d आत्मनश् च परस्यैव KubjT_23.131c आत्मनः कुरुते ध्रुवम् KubjT_23.125b आत्मनः सम्प्रवर्तते KubjT_12.44d आत्मना च धनेनैव KubjT_3.50a आत्मनाम समालिखेत् KubjT_9.52b आत्मनो ऽप्य् अर्धकोट्यन्ते KubjT_11.80c आत्मनो हनने कृते KubjT_23.110b आत्मबिम्बपुरस्थं तु KubjT_12.26c आत्मबीजं शिवात्मकम् KubjT_4.98b आत्मभेदप्रकाशकः KubjT_2.91b आत्ममात्रोद्भवा ह्य् एवं KubjT_15.12a आत्ममात्र्यष्टकं प्रोक्तम् KubjT_15.14c आत्मलग्नस्वरूपेण KubjT_11.85a आत्मलिङ्गोपरिस्थितम् KubjT_13.13d आत्मवन्तो महोत्साह KubjT_12.46c आत्मवित्तानुसारेण KubjT_25.219a आत्मविदो न मन्यन्ते KubjT_23.109a आत्मशक्तिशिवात्मकम् KubjT_12.56b आत्मसम्भावितः कुधीः KubjT_3.130d आत्मसम्भावितः कुधीः KubjT_12.7b आत्मस्था सततं नित्यं KubjT_25.164a आत्महृत्स्थं नितम्बगम् KubjT_18.65b आत्मा कुण्डलिनी स्मृता KubjT_6.108b आत्मा देहम् इति स्मृतः KubjT_25.77d आत्मादौ त्व् अपरे ऽध्वनि KubjT_11.76d आत्मा धारयते शक्तिम् KubjT_11.14a आत्मानं च विडम्बितः KubjT_3.116d आत्मानं च समर्पितम् KubjT_12.75b आत्मानं नयते सदा KubjT_25.146d आत्मानं पूजयेन् नित्यं KubjT_19.102a आत्मानं मध्यतो न्यसेत् KubjT_23.133d आत्मानं विक्रयित्वा तु KubjT_12.18c आत्मानं हंसम् इत्य् आहुर् KubjT_25.181a आत्मा मनश् च मन्त्रश् च KubjT_5.92a आत्मा सञ्चरते तस्मिन् KubjT_25.129a आत्मा हंसोपरिस्थितः KubjT_11.14b आत्मी नाम द्वितीयका KubjT_15.6b आत्मैव सौ पश्यति सर्वभूतान् KubjT_10.94b आदिकल्पस्य मध्यगम् KubjT_15.14b आदिकूटक्रमेणैव KubjT_7.37c आदिकूटावसाने तु KubjT_7.24a आदिक्षान्तक्रमेण तु KubjT_5.75d आदिक्षान्तक्रमेणैव KubjT_5.76c आदिक्षान्तश् च देवेशि KubjT_4.57a आदित्याभिमुखो भूत्वा KubjT_8.100a आदिदेवीचतुष्टयम् KubjT_14.42b आदिपीठसमन्वितम् KubjT_13.45b आदिमण्डलकं ह्य् एतत् KubjT_16.38a आदिमण्डलमध्यस्थं KubjT_16.36c आदिमण्डलमध्यस्थाम् KubjT_16.51a आदिमं च तृतीयं च KubjT_25.210a आदियोनिपुरस्थं तु KubjT_16.37a आदि षट्सु प्रकारतः KubjT_4.39d आदेशं शिरसा धृतम् KubjT_3.28b आदेशो दीयतां प्रभो KubjT_1.16b आदौ पीठानि चत्वारि KubjT_24.66c आदौ षोडश पीठानि KubjT_20.22a आद्यकल्पावतारे तु KubjT_20.3a आद्यक्षरं जपेन् मन्त्रं KubjT_8.69c आद्यग्रन्थिचतुष्टयम् KubjT_18.91b आद्यन्तसंस्थितं भद्रे KubjT_20.50a आद्यन्तेन विलक्षयेत् KubjT_12.47d आद्यभेदचतुष्टयम् KubjT_18.92b आद्यभेदं चतुष्टयम् KubjT_11.48d आद्यं चैवाथ पञ्चमम् KubjT_2.104b आद्यं पिण्डस्थिता कुब्जी KubjT_17.51a आद्यादौ यावद् अन्तिमम् KubjT_8.72b आद्या शक्तिर् महेशस्य KubjT_6.4c आधारगतचेतसः KubjT_13.51d आधारगृहसङ्कुलम् KubjT_15.62b आधारशक्तिम् आदौ तु KubjT_14.19a आधारस्था तु डामरी KubjT_15.52b आधारं क्रमम् इत्य् उक्तं KubjT_13.52a आधारं चतुरङ्गुलम् KubjT_13.43d आधारं चैव भूर्लोकं KubjT_14.20a आधारं तु मनःपुरम् KubjT_14.48b आधारं ब्रह्मणस् तु तत् KubjT_11.29b आधारं सर्वसृष्टेस् तु KubjT_11.59a आधाराधेययोगेन KubjT_11.13a आधारीशस् तु ओंकारे KubjT_24.83a आधिपत्याधिकारिकाः KubjT_2.74d आनन्दद्वीपवासिन्यो KubjT_21.105c आनन्दपदसंयुक्तं KubjT_19.112a आनन्दपदसंस्थितम् KubjT_18.57b आनन्दप्रणयान्वितम् KubjT_10.65d आनन्दम् उपजायते KubjT_12.63b आनन्दश् चावलिश् चैव KubjT_1.43a आनन्दं तत्समत्वं हि KubjT_25.170a आनन्दा च सुनन्दा च KubjT_21.85a आनन्दानन्दपूरितम् KubjT_3.29b आनन्दो नाम विख्यातः KubjT_21.90a आपदां मोचयन्ति ताः KubjT_15.17d आपदो रक्षयेत् सर्वा KubjT_18.80a आपदो वात्मनः परे KubjT_19.51d आपादतलमूर्ध्नान्तं KubjT_25.124c आपूरितम् इदं येन KubjT_11.65a आपूरितम् इदं सर्वम् KubjT_2.68a आपूरिताश् च महता KubjT_11.19a आपूर्य पूरयेत् सर्वं KubjT_18.117a आपूर्य वदनं तेन KubjT_9.20a आपूर्य सविसर्गेण KubjT_25.143a आपे तेजे तथानिले KubjT_25.105b आप्यायति तदावस्थं KubjT_10.10a आप्यायनं शरीरस्य KubjT_8.3a आप्यायन्ति जगत् सर्वं KubjT_15.16c आप्यायितमनो हृष्टस् KubjT_11.104a आबद्धांशुकपर्यङ्का KubjT_16.49c आब्रह्मभुवनान्तिकम् KubjT_4.54b आब्रह्मस्तम्भगोचरम् KubjT_7.14b आमर्दकं धरापीठं KubjT_18.94c आमोटी तद्गतं क्षीरम् KubjT_17.105a आमोटी तद्गतं क्षीरम् KubjT_24.24c आमोदश् च प्रमोदश् च KubjT_2.80c आम्नायमण्डलं ह्य् एतत् KubjT_19.113c आयुधं सुरनायिके KubjT_25.133b आयुधैः सहितां देवीं KubjT_22.20c आयुवृद्धिर् यवैर् हुतैः KubjT_8.45b आयुषो ज्ञानम् उत्क्रान्तिर् KubjT_9.82c आराधनविधिं यजेत् KubjT_19.116d आराधयन्तं देवेशं KubjT_1.70a आराध्यस् तिष्ठते यत्र KubjT_3.123a आराध्य स्मरणाद् एवं KubjT_10.85c आरुह्य मस्तके यस्य KubjT_23.26a आर्णवेषु च सर्वेषु KubjT_9.67a आर्तानाम् आर्तिनाशनी[÷] KubjT_21.73b आलयः सर्वसत्त्वानां KubjT_25.78a आलिङ्गयन्त्या च दिशं विलोक्य KubjT_3.17d आलोकनेन महता KubjT_2.115c आलोकं कण्ठदेशतः KubjT_4.71b आलोके धुननं भवेत् KubjT_4.72d आ वर्णं परिकीर्तितम् KubjT_24.24d आवर्णः परिकीर्तितः KubjT_17.105b आवर्ताच् छुध्यते तु सः KubjT_5.44d आवली पादम् अन्तिमम् KubjT_14.51d आवाह्याप्य् अत्र रोपितम् KubjT_13.33d आविष्टस् तु सदा गुरोः KubjT_12.20d आवृतं वंशगुह्यान्तं KubjT_20.59c आवृतः स कुलेश्वरः KubjT_16.79b आवृता मध्यसंस्थिता KubjT_15.79b आवेशन्ती जगत्त्रयम् KubjT_17.19d आशां संशोधयेत् पूर्वं KubjT_8.50a आशाः संशोधयित्वा तु KubjT_8.13c आशीविषेव दुष्प्रेक्ष्यः KubjT_2.7c आशुसिद्धा सुगोपिता KubjT_10.38d आश्रमे सति सर्वत्र KubjT_1.26a आश्रयं देवदेवस्य KubjT_9.15a आश्रया पुद्गलस्य तु KubjT_6.101d आश्विने शुक्लपक्षस्य KubjT_25.217c ëìhÅ दिण्डिर् एव च KubjT_10.125b ëìhe शुक्लपक्षे तु KubjT_24.151c ëìhe श्रावणे चैव KubjT_25.218a आसनस्थं भृगोर् देवि KubjT_18.20c आसनं मन्दरस्य तु KubjT_6.70b आसनेन समन्वितम् KubjT_12.27b आसने शयने तथा KubjT_25.140d Ã-स-मध्यगतं पुनः KubjT_7.73d Ã-स-रन्ध्रगतं गृह्य KubjT_7.57a आसवद्वीपसंस्थिताः KubjT_21.92d आसवद्वीपं विख्यातं KubjT_21.13a आस्ते मण्डलके सो हि KubjT_25.0*11c आहरेन् निर्व्रणं भूर्जं KubjT_23.65a आहिताग्निः स उच्यते KubjT_9.22d आह्निकच्छेदसञ्जाते KubjT_5.45c i-u-मध्येन सम्भिन्नम् KubjT_5.36a इच्छया भुवनत्रयम् KubjT_2.86b इच्छाज्ञानक्रियात्मिका KubjT_25.134b इच्छाज्ञानं परित्यज्य KubjT_11.41a इच्छा ज्ञानी क्रिया शान्ता KubjT_5.109c इच्छा ज्ञानी क्रिया सा तु KubjT_6.83a इच्छानन्दामृताप्लुता KubjT_17.76d इच्छायुक्तं पदं भवेत् KubjT_24.39d इच्छारूपधरा देवी KubjT_19.61c इच्छारूपधरां देवीं KubjT_16.53a इच्छाशक्तिर् विसर्गाख्या KubjT_17.106a इच्छाशक्तिर् विसर्गाख्या KubjT_24.27a इच्छाशक्तिसमायुक्तम् KubjT_11.40c इच्छासृष्टेस् तु संस्थानम् KubjT_20.9a इच्छेयं पारमेश्वरी KubjT_16.26d इडाद्या तु कुलेश्वरि KubjT_25.76b इडापिङ्गलमध्यस्थे KubjT_24.121a इतरस्य बहिस्थानि KubjT_20.27a इतरे वापि सुव्रते KubjT_23.150b इतरेषां न दर्शितः KubjT_18.103b इतः प्रभृत्य् अनुग्रहः KubjT_2.122b इति चिन्ता जगत्पतेः KubjT_1.80b इति पूजा प्रकीर्तिता KubjT_25.231b इति मत्वा परं कालं KubjT_23.6a इति मत्वा प्रयुञ्जीत KubjT_23.148a इति माता सुरक्षिता KubjT_7.28b इति शास्त्रस्य निश्चयः KubjT_25.33d इति शास्त्रे न संशयः KubjT_6.15b इति शास्त्रे प्रचोदिताः KubjT_25.61b इतीष्टं मण्डलाध्यायं KubjT_25.0*13a इत्य् आज्ञा पारमेश्वरी KubjT_3.111d इत्य् आज्ञा पारमेश्वरी KubjT_18.51b इत्य् आज्ञा पारमेश्वरी KubjT_23.122b इत्य् आज्ञा पारमेश्वरी KubjT_24.89d इत्य् आज्ञा पारमेश्वरी KubjT_25.0*23d इत्य् आज्ञा पारमेश्वरी KubjT_25.215d इदं कूटं तु योजयेत् KubjT_10.57d इदं तत्त्वम् इदं तत्त्वम् KubjT_12.16a इदानीं कथय स्फुटम् KubjT_11.1d इदानीं किम् असौ दक्षो KubjT_3.10a इदानीं खेचरीं शृणु KubjT_15.83d इदानीं दद मे शीघ्रं KubjT_2.15c इदानीं प्रत्ययं शृणु KubjT_13.5d इदानीं ब्रूहि देवेशि KubjT_25.0*26c इदानीं मातराणां च KubjT_15.1c इदानीं शृणु कल्याणि KubjT_11.99c इदानीं शृणु कल्याणि KubjT_20.81c इदानीं शृणु कल्याणि KubjT_22.68a इदानीं शृणु साम्प्रतम् KubjT_5.103b इदानीं श्रोतुम् इच्छामि KubjT_22.1c इदानीं संस्फुटं सर्वम् KubjT_1.42a इन्द्रजालप्रवर्तकम् KubjT_17.40b इन्द्रनीलनिभैः स्तम्भैः KubjT_11.70c इन्द्रमात्र्यष्टकं वदेत् KubjT_15.14d इन्द्रमात्र्यो ऽष्ट वैष्णवी KubjT_15.15d इन्द्रं याति नरोत्तमः KubjT_9.43d इयं विद्या समाख्याता KubjT_5.72c इयं सा परमा योनिर् KubjT_6.108c इष्टा सा मम देवेश KubjT_1.27c इ सूक्ष्म दक्षचक्षुगः KubjT_24.19d इहैव तु कुलागमे KubjT_24.169d ई गुह्यशक्ति नादस्था KubjT_17.95c ई गुह्यशक्ति नादस्था KubjT_24.32a Å-त-मध्ये समारुद्धम् KubjT_5.38a ईतयो विविधाश् च ये KubjT_23.169d ई त्रिमूर्तिर् वामचक्षुषि KubjT_24.19c ईदृग्रूपधरां देवीं KubjT_16.50a ईर्षा शोकवतीत्य् अष्टौ KubjT_15.18c Å-ला-चर्चिकसंयुता KubjT_24.71d ईशग्रन्थिस् ततोर्ध्वतः KubjT_17.75d ईशतत्त्वावधिस्थितम् KubjT_8.25d ईशद्घूर्मिः प्रवर्तते KubjT_10.96b ईशानक्रमयोगेन KubjT_15.29c ईशानी समुदाहृता KubjT_24.137b ईशाने स्थावरभयं KubjT_19.84c ईश्वरश् च सदाशिवः KubjT_25.0*9b ईश्वरश् च सदासिवः KubjT_24.119d ईश्वरस् तु सदाशिवः KubjT_25.43d ईश्वरः स परो नित्यम् KubjT_8.88c ईश्वराख्यं त्रयोदशम् KubjT_19.9b ईश्वरे स्थिरसंज्ञा तु KubjT_5.141c ईश्वरैकं दिशादितः KubjT_20.32d ईश्वरो ऽथ सदाशिवः KubjT_6.8b ईषत्करालवदना KubjT_2.4c ईषदारोपणं चितौ KubjT_13.81d ईषद् योगिमते स्फुटम् KubjT_19.75d ईषन्मन्दगमारुता KubjT_5.86d ईषन्मात्रं विजानाति KubjT_4.21a ईषन्मात्रं विजानाति KubjT_4.25a उ अमरीशस् तु दक्षिणे KubjT_24.19b उक्तकालं कुलेश्वरि KubjT_12.28d उक्तकालाद् अवान्तरे KubjT_12.3d उक्तकालाद् अवान्तरे KubjT_13.63b उक्तकालार्धमानेन KubjT_12.12c उक्तकालेन चादेशा- KubjT_12.21a उक्तकालेन सिध्यन्ति KubjT_12.69c उक्तलक्षणसंयुतम् KubjT_22.10d उक्तं तु ब्रह्मणा ह्य् एवं KubjT_3.26a उक्तानुक्तं तु देवेशि KubjT_19.50c उक्तानुक्तं वदामि ते KubjT_17.4d उक्तानुक्तेषु कार्येषु KubjT_3.65c उक्तानुक्तेषु वस्तुषु KubjT_4.49b उक्तानुक्तेषु वस्तुषु KubjT_7.2d उक्ताः कामप्रदाः सर्वे KubjT_4.15c उग्रद्रव्यैः समाहितः KubjT_7.104d उग्रव्याधिजयार्थिभिः KubjT_9.74b उच्चरन्तो ऽनुपूर्वशः KubjT_17.67b उच्चरन्तो हनेच् छैलान् KubjT_19.32c उच्चरन्तो हनेत् सृष्टिं KubjT_13.85c उच्चरं सहजं देवि KubjT_6.37a उच्चरेत् क्षुरिकामूले KubjT_23.117a उच्चरेत् तु लयान्तस्थं KubjT_8.65c उच्चारवशवर्तिनी KubjT_6.36d उच्चारं तस्य चावेशं KubjT_18.53a उच्चाराकृष्टिकारकम् KubjT_6.27d उच्चारात् कल्मषापहम् KubjT_5.43d उच्चारात् क्षोभकृद् भवेत् KubjT_18.73d उच्चाराद् अय् उतं जपेत् KubjT_25.207d उच्चाराद् भवते स्फुटम् KubjT_18.60b उच्चारान्तावसाने तु KubjT_5.87c उच्चारावेशिनी परा KubjT_17.22d उच्चारेण प्रवर्तेत KubjT_6.105a उच्चारेत ततो मन्त्रं KubjT_5.86a उच्चार्य वामशक्तिं तु KubjT_6.67a उच्चार्या सानुनासिका KubjT_5.87b उच्चैःशब्दप्रलापितम् KubjT_5.60d उच्छुष्मा देवगान्धारी KubjT_21.112c उच्यते मण्डलेनैते KubjT_25.0*9c उच्यमानं निगद्यते KubjT_23.98b उज्जैन्यां पाशधारिणीम् KubjT_22.27b उडुम्बरतलावस्थां KubjT_22.28a उड्डपीठे पुनः स्थातुं KubjT_2.122c उत्कर्षार्थम् अथापि वा KubjT_25.205b उत्क्रान्तिं वा सलक्षणम् KubjT_23.1d उत्क्रान्त्युत्क्रमणं प्रिये KubjT_23.111d उत्तमं परया भक्त्या KubjT_12.20c उत्तमः पुरुषोत्तमः KubjT_14.65b उत्तमाधममध्यमाः KubjT_12.41d उत्तमाधममध्यमाः KubjT_25.219b उत्तमाधममध्यस्य KubjT_10.56c उत्तमोत्तमतां यान्ति KubjT_19.103c उत्तमोत्तममध्यस्था KubjT_8.57c उत्तमोत्तमसिद्धीभिः KubjT_18.128a उत्तमो मध्यमश् चेति KubjT_11.111c उत्तरस्थाः प्रकुर्वन्ति KubjT_15.81c उत्तरस्य च षट्कस्य KubjT_19.69a उत्तरस्य तु मार्गस्य KubjT_11.44a उत्तरं गोपितं रूपं KubjT_19.70c उत्तरं ते प्रकाशितम् KubjT_11.31d उत्तरं ते प्रकाशितम् KubjT_11.40d उत्तरं सम्प्रवक्ष्यामि KubjT_24.81a उत्तरानन्दम् ईशानाः KubjT_2.62a उत्तराभिमुखो भूत्वा KubjT_23.18a उत्तरां तावत् तत् सर्वं KubjT_2.25c उत्तरे कृष्णपुष्पकैः KubjT_22.57d उत्तरे कृष्णपुष्पकैः KubjT_22.57d उत्तरे चैव चत्वारि KubjT_24.112a उत्तानम् ऊर्ध्ववक्त्रगम् KubjT_4.96d उत्तानोर्ध्वमुखः स्थितः KubjT_23.116b उत्थाय शिरसा धार्यं KubjT_25.0*21c उत्पतन्तं यदा पश्येत् KubjT_12.27c उत्पतेत न सन्देहो KubjT_5.98c उत्पतेद् गगनाम्भोभिः KubjT_11.96a उत्पतेन् नात्र संशयः KubjT_4.74b उत्पत्तिप्रलयं ज्ञात्वा KubjT_8.64c उत्पत्तिप्रलयान्तिकम् KubjT_9.87d उत्पत्तिस्थितिकर्तारं KubjT_9.85c उत्पद्यन्ते ह्य् अनेकधा KubjT_25.106b उत्पन्ना सुमहातेजा KubjT_1.72c उत्पातेष्व् अशनीषु च KubjT_9.66b उदयन्तं दिवाकरम् KubjT_23.28b उदयन्ति क्रमा ह्य् एताः KubjT_11.116a उदयन्ति क्रमेण तु KubjT_25.183d उदयन्ति शुभावस्थाः KubjT_12.23a उदरम् उद्धृतं 'नघे KubjT_4.101b उदरे अर्थनाशं तु KubjT_19.54c उदरेदं प्रकीर्तितम् KubjT_14.93b उदरोर्ध्वम् अवस्थितम् KubjT_11.100b उदानप्रेरितेन तु KubjT_6.61d उदानी व्यानि कृकरा KubjT_15.20c उदानेन तु देवेशि KubjT_25.88c उद्गिरन्ती[ æ ] महौघेन KubjT_6.33a उद्गिरेन् नात्र संशयः KubjT_6.34d उद्घाट्य परमं स्थानम् KubjT_8.74a उद्धरामि परापराम् KubjT_22.16b उद्धरेद् अक्षरं शुभम् KubjT_4.88d उद्धरेद् उपदेशतः KubjT_7.97b उद्धरेन् मालिनीं शुभाम् KubjT_4.81b उद्धारेण समुद्धृतम् KubjT_4.96b उद्धृतं तु नवाक्षरम् KubjT_24.49b उद्धृतं परमं प्रिये KubjT_18.31d उद्धृतं परमाक्षरम् KubjT_5.35b उद्धृतं परमाक्षरम् KubjT_18.28d उद्धृतं परमाक्षरम् KubjT_18.45d उद्धृतं बीजम् उत्तमम् KubjT_7.67d उद्धृतं मन्त्रम् उत्तमम् KubjT_4.98d उद्धृतं षट्कनिर्णयम् KubjT_23.97d उद्धृता तु विलोमतः KubjT_18.23d उद्धृता मालिनी प्रिये KubjT_4.106d उद्भवस्था दुहित्री तु KubjT_25.159c उद्भवस्थो विजानतः KubjT_4.59b उद्भवे शतभेदस् तु KubjT_5.108a उद्भवे शुद्धम् इत्य् उक्तो KubjT_4.69a उद्यतो मन नाभिस्थो KubjT_25.68c उद्यन्तं रविबिम्बवत् KubjT_4.18d उद्यानभैरवाम्भोभिः KubjT_20.7c उद्यानवनमण्डितम् KubjT_1.5b उद्यानस् तेन उच्यते KubjT_25.69b उद्यानार्णवमध्यगम् KubjT_20.18b उद्यानार्णवमध्यतः KubjT_20.3b उद्याने देवकुले ऽपि वा KubjT_25.46d उद्यानोपवने चैव KubjT_25.104a उद्वेगा शोकवर्धनी KubjT_21.82b उन्मनत्वं क्षनात् क्षनात् KubjT_11.97b उन्मनत्वं परान्तिकम् KubjT_10.79d उन्मनत्वं हि तत् पदम् KubjT_9.14d उन्मनत्वे सदा प्रिये KubjT_25.73b उन्मनत्वे सदा युक्तः KubjT_25.72c उन्मनत्वे सदा लीनो KubjT_6.16c उन्मनःपदम् आश्रिताः KubjT_14.80b उन्मनः समनश् चैव KubjT_11.78c उन्मनादिचतुष्कस्य KubjT_11.88c उन्मनायाः प्रकीर्तितम् KubjT_25.82d उपकारं हि कुर्वन्ति KubjT_3.72c उपक्षेत्राण्य् अतः सृणु KubjT_25.112b उपक्षेत्राण्य् अनेकधा KubjT_2.117d उपक्षेत्रोपसन्दोहे KubjT_20.24a उपदेशप्रगम्यास् ताः KubjT_15.56a उपदेशसमन्वितम् KubjT_10.33b उपदेशसमायुक्तं KubjT_13.71c उपदेशस् त्रिधा स्मृतः KubjT_4.69d उपदेशस् त्रिभेदतः KubjT_4.37d उपदेशं प्रपूजयेत् KubjT_3.77b उपदेशः सुरार्चिते KubjT_4.31d उपदेशेन जानीयाद् KubjT_17.8c उपदेशेन देवेशि KubjT_19.56a उपदेशोपचारेण KubjT_12.13c उपद्रुतास् तु बलिना KubjT_3.5a उपद्वारविवर्जितम् KubjT_18.106b उपद्वीपान्य् अतः शृणु KubjT_20.14b उपद्वीपारुणं चाद्यं KubjT_20.15a उपमर्द्य गुरोः स्थानं KubjT_3.131c उपयोगाद् वरानने KubjT_5.72d उपरिष्टाद् विलक्षयेत् KubjT_10.122d उपरिस्थो ऽन्तरे स्थितः KubjT_15.34b उपरोधप्रसङ्गेन KubjT_13.63a उपलभ्येत नान्यथा KubjT_3.78d उपविष्टस्य पार्श्वे तु KubjT_3.74a उपशब्दसमोपेतम् KubjT_18.106a उपसर्गग्रहादिभ्यः KubjT_22.62a उपाधिगुणगोचरा KubjT_15.75d उपाधिविषयो यथा KubjT_14.32b उपायः को ऽस्ति साम्प्रतम् KubjT_3.12b उपास्य गुरवं प्रिये KubjT_20.24d उपेक्षां नैव कारयेत् KubjT_3.65d उपेयस्य महात्मनः KubjT_16.62d उभयत्र विवर्जितः KubjT_6.20d उभयस्य परित्यागाद् KubjT_6.14a उभयोर् अपि कुब्जिके KubjT_14.30b उभयोश् चन्द्रमध्ये तु KubjT_9.77a उभयोस् तटयोस् तस्था KubjT_2.84c उभाभ्यां मेलकं त्व् इह KubjT_2.119d उभौ नेत्रौ विराजते KubjT_24.33d उभौ भावसमायोगात् KubjT_14.31c उमाकान्तं ततः पुनः KubjT_18.12b उमाख्ये हृद्गते गौरि KubjT_24.122c उमादेवि सरस्वति KubjT_24.133b उमामण्डलकं नखे KubjT_16.76b उमामाहेश्वरं चक्रं KubjT_5.1a उमामाहेश्वरं प्रिये KubjT_5.98b उमामाहेश्वरं प्रिये KubjT_5.101b उल्कामुखसमोपेतां KubjT_22.41a उल्लेखा च पताका च KubjT_21.96a उवाच कुब्जिका नाथं KubjT_14.43a उवाच कुब्जिके तुभ्यं KubjT_15.59c उवाच भगवान् देवस् KubjT_15.39a उवाच भगवान् नाथः KubjT_1.17a उवाच भगवान् नाथः KubjT_14.2a उवाच भगवान् नाथः KubjT_14.44a उवाच भैरवो ह्य् एवं KubjT_7.20a उवाचेदं कुजेश्वरी KubjT_2.39d उवाचेदं कुजेश्वरी KubjT_15.58b उवाचेदं कुलेश्वरः KubjT_1.29d उवाचेदं तदा काले KubjT_3.16a उवाचेदं पितामहः KubjT_3.9b उवाचेदं पितामहः KubjT_3.9d उवाचेदं पुनः कुब्जी KubjT_10.66a उवाचेदं महादेवी KubjT_2.70a उवाचेदं सुरेश्वरः KubjT_1.20b उवाचेदं हरिर् ब्रह्मा KubjT_3.22c उवाचैवं महासत्त्वा KubjT_2.7a ऊ अर्घीशो वामकर्णे KubjT_24.19a ऊ उ भूषण-m-ईक्षगौ KubjT_24.32d ऊचुस् त्व् एवं कुलेश्वरी KubjT_25.200b ऊचुस् त्व् एवं पुनर् भद्रे KubjT_19.89a ऊचुस् त्व् एवं पुनः पश्चाद् KubjT_3.12a ऊचुस् त्व् एवाक्षियुक्तेन KubjT_20.76c Æ-ढ-मध्यगतं गृह्य KubjT_4.91c Æ-ढ-मध्यगतं गृह्य KubjT_23.92a ऊनत्रिंशम् उदाहृतम् KubjT_5.29d Æ-पश्चिमं समुद्धृत्य KubjT_23.96a ऊरुभ्यां उरगेश्वरः KubjT_12.46d ऊरुमार्गे भवेद् रोगं KubjT_19.54a ऊर्ध्वकेशि द्वितीयकम् KubjT_5.17d ऊर्ध्वकेशीं गदायुधाम् KubjT_22.29b ऊर्ध्वग्रन्थिर् अधःकन्दो KubjT_13.80c ऊर्ध्वग्रीवं यथा भवेत् KubjT_7.103b ऊर्ध्वतः सिद्धसन्तानं KubjT_24.82c ऊर्ध्वदृष्टिं परां कृत्वा KubjT_23.167c ÆrdhvanìÅnirodhena KubjT_12.59c ऊर्ध्वनादी सुवाहिनी KubjT_21.109d ऊर्ध्वपदे प्रवृत्तस्य KubjT_4.64a ऊर्ध्वरन्ध्राङ्कुरत्रयम् KubjT_14.68b ऊर्ध्ववक्त्रकपालं तु KubjT_4.95a ऊर्ध्ववक्त्रादितः क्रमात् KubjT_7.43b ऊर्ध्वशक्तिनिपातेन KubjT_11.42a ऊर्ध्वं वामे पशुत्वता KubjT_16.28b ऊर्ध्वादौ पूर्वपश्चिमम् KubjT_10.115d ऊर्ध्वेनोत्क्रमणं भवेत् KubjT_18.88b ऊर्ध्वे वा यदि वा तिर्यक् KubjT_6.10a ऊर्मिग्रस्तो ह्य् अहङ्कारी KubjT_13.66c ऊर्वाकारं भवेद् बीजं KubjT_4.103a Æ-हा-योगीसमन्विता KubjT_24.72d ­-Ì-Ê-Ë निवृत्त्याद्या KubjT_17.94c ऋच्छिका गृध्रतुण्डी च KubjT_21.32c ऋतुद्वयविशुद्धेन KubjT_25.144a ऋतुरत्ना सुशीतला KubjT_15.15b ऋद्धाई जानुनी सहां KubjT_18.37अब् ऋद्धिर् वृद्धिर् धृतिः कान्तिर् KubjT_21.97a ऋ भारभूति पिङ्गला KubjT_24.18d ऋषिभिश् च तथा सर्वैर् KubjT_9.73a ऋषिशृङ्गं तृतीयकम् KubjT_18.96d ऋषिसिद्धाः सगुह्यकाः KubjT_3.21d ॠ तिथीश इडायां तु KubjT_24.18c Ì-पूर्वासनम् ÃrƬhaæ KubjT_7.69c Ì-सा-सिद्धिहरान्विता KubjT_24.73d ऌ स्थाणुर् दक्षगण्डगः KubjT_24.18b ॡ ऌ ऋ ॠ तु शान्त्याद्याः KubjT_24.34c Ë-षा-भट्टसमन्विता KubjT_24.74d ॡ हरो वामगण्डे तु KubjT_24.18a ए ऐ जानू क्रिया ज्ञानी KubjT_24.22a ए ऐ ज्ञानीक्रियाव् उभौ KubjT_17.107d e-o-मध्ये समुद्धृत्य KubjT_5.34c एकचित्तः समाहितः KubjT_23.150d एकचित्तो दृढव्रतः KubjT_24.61b एकचित्तो व्यवस्थितः KubjT_24.62d एकत्र चरुभोजनम् KubjT_25.154d एकत्र समुदाहृता KubjT_5.11b एकत्र संस्थितानन्दं KubjT_6.24c एकपक्षः समाख्यातः KubjT_13.67a एकपादं तथापरम् KubjT_21.9d एकम् एव परं तत्त्वं KubjT_25.86c एकरुद्रः सुशर्मा च KubjT_11.101a एकरुद्रो व्यवस्थितः KubjT_24.14d एकलिङ्गं समाख्यातं KubjT_25.87c एकलिङ्गे तथा षण्डे KubjT_25.48c एकवक्त्रा चतुर्भुजा KubjT_17.18b एकवक्त्रां त्रिलोचनाम् KubjT_16.51d एकवक्त्रां द्विबाहुकाम् KubjT_6.41b एकवीरविधानं तु KubjT_4.111*a एकवीराङ्गपञ्चकम् KubjT_8.26d एकवृक्षस् तु चर्यया KubjT_25.86b एकवृक्षं समाख्यातम् KubjT_25.84c एकवृक्षे ऽथ कानने KubjT_25.48b एकस् तिष्ठति पञ्चधा KubjT_9.21d एकं त्रीणि तथा पञ्च KubjT_4.77c एका एव परा प्रोक्ता KubjT_25.40a एका एव परा मुद्रा KubjT_6.96c एका एव परा शक्तिस् KubjT_25.133c एका एव परा शक्तिः KubjT_5.144a एका एव परा सूक्ष्मा KubjT_5.139c एका एव-m-उदाहृता KubjT_6.83d एकाकिनि विशुद्धात्मे KubjT_24.114c एकाक्षरा द्व्यक्षराश् च KubjT_4.10a एका चैव अनेकधा KubjT_5.145d एका त्वं तु कुलेश्वरि KubjT_16.21d एकादश तथाप्य् एवं KubjT_4.78a एकादश-m-अथापि वा KubjT_25.55b एकादशमम् एतद् धि KubjT_5.13a एकादश स मासानि KubjT_23.33c एकादशाक्षरं प्रोक्तम् KubjT_7.60c एकादशाक्षरा शिखा KubjT_7.31c एकाद् एकोन कर्तव्यं KubjT_5.56c एकानेकविभागेन KubjT_19.60c एकान्ते विहितं सर्वं KubjT_10.145a एकाम्रकवनान्तगाः KubjT_15.28b एकाम्रकं भवेच् छिप्पी KubjT_25.109a एकाम्रके महाक्षेत्रे KubjT_24.76c एकाम्रं कण्डनी स्मृता KubjT_25.111d एकाम्रं शक्तिमध्ये तु KubjT_25.94c एका शक्तिर् इहोच्यते KubjT_25.84d एकाशीतिपदावृता KubjT_15.64b एकाशीतिपदाश् चान्ये KubjT_4.11a एकाशीतिपदैर् व्याप्तम् KubjT_14.93c एकाशीतिविभागेन KubjT_14.92c एका संज्ञा यशस्विनि KubjT_13.68b एका सा परमा शक्तिः KubjT_6.80a एकाहं तस्य जीवितम् KubjT_23.50d एकीकृत्य त्रयं बुधः KubjT_7.83b एकीभावगतो देवि KubjT_5.92c एकीभूतं तया सह KubjT_4.18b एकेनापि सुपुत्रेण KubjT_9.47c एकेनांशेन वीराणां KubjT_9.33a ekaikanìimadhyasthe KubjT_24.118c एकैकरोमकूपेषु KubjT_6.93a एकैकस्मिन् व्यवस्थितम् KubjT_20.25d एकैकस्य क्रमेण तु KubjT_24.111b एकैकं चक्ररूपिणम् KubjT_19.12d एकैकं च पृथक् पृथक् KubjT_20.22d एकैकं चिन्तयेच् चक्रं KubjT_12.41a एकैकं चैकविंशानां KubjT_16.80c एकैकं तं चतुर्धा तु KubjT_14.36c एकैकं तु चतुष्टयम् KubjT_14.39b एकैकं पञ्चकावृत्तं KubjT_23.11c एकैकं पञ्चविंशकम् KubjT_16.68b एकैकं भुवनं पश्येत् KubjT_10.95a एकैकं मासकावधिम् KubjT_16.95d एकैकं रक्षितं रत्नं KubjT_18.68a एकैकाक्षरभेदिता KubjT_22.7b एकैकाक्षरसम्भिन्नाम् KubjT_22.16a एकैका cëÂadhëÂadhà KubjT_15.9b एकैका नवधात्मानं KubjT_14.72a एकैकानुग्रहन्त्य् एता KubjT_14.5a एकैका फलदायिनी KubjT_17.53b एकैकायाः समर्पयेत् KubjT_23.141b एकोच्चारशतं ज्ञेयं KubjT_6.1c एकोच्चारशतान्ते तु KubjT_5.103c एकोच्चाराद् वद प्रभो KubjT_3.39d एकोच्चारेण शुध्येत KubjT_5.65a एकोच्चारेण सुव्रते KubjT_7.28d एको दोषो हि मन्त्रस्य KubjT_9.45a एको ऽप्य् अनेकधा स्थितः KubjT_3.96d ए झण्टीशो ' धपङ्क्तिस् तु KubjT_24.17c एतच् चतुष्टयं देवि KubjT_14.39c एतच्चतुष्टयान्तस्थं KubjT_16.69a एतज् जपविधानं तु KubjT_5.105c एतत् कुलाकुलं दिव्यं KubjT_18.98c एतत् कुलालिकाम्नाये KubjT_17.59a एतत् कुलेश्वरं लिङ्गं KubjT_13.31a एतत् kaulikabhëÃyÃæ KubjT_7.33a एतत् कौलिकम् आख्यतं KubjT_4.57c एतत् कौलिकम् आख्यातम् KubjT_5.98a एतत् कौलिकम् आख्यातं KubjT_4.55c एतत् कौलेश्वरं तनुम् KubjT_16.25b एतत् कौलेश्वरं नाम KubjT_16.63a एतत् क्रमं समाख्यातं KubjT_15.50c एतत् तत् पञ्चकं प्रोक्तं KubjT_11.10a एतत् तत् परमं ब्रह्म KubjT_12.66c एतत् तत् परमार्थतः KubjT_13.86d एतत् ते कथितं देवि KubjT_10.155a एतत् ते कथितं देवि KubjT_23.78a एतत् ते कथितं सर्वं KubjT_13.29a एतत् ते कथितं सर्वं KubjT_13.96c एतत् ते पञ्चकं प्रोक्तं KubjT_16.108c एतत् ते परमं कालं KubjT_23.60a एतत् ते शाम्भवं ज्ञानं KubjT_10.80a एतत् ते सरहस्यं तु KubjT_11.99a एतत् ते संस्फुटं सर्वं KubjT_17.50a एतत् परमसमयं KubjT_7.4c एतत् puryëÂakaæ देव्या KubjT_18.35a एतत् षट्कं परं शाक्तं KubjT_13.87c एतत् षट्कं समाख्यातं KubjT_11.15c एतत् षट्कं समुद्धृतम् KubjT_23.93b एतत् सर्वं यथान्यायं KubjT_2.81c एतत् सर्वं वद प्रभो KubjT_20.20d एतत् सर्वं विधानतः KubjT_3.113d एतत् सर्वं समाख्यातं KubjT_19.97c एतत् सर्वं समाख्यातं KubjT_24.171c एतत् स्मरणम् उच्यते KubjT_5.93d एतद् अन्तरम् आसाद्य KubjT_3.21a एतद् अन्तरम् आसाद्य KubjT_14.33a एतद् आचक्ष्व निश्चयम् KubjT_20.58d एतद् आचक्ष्व भैरव KubjT_19.105d एतद् आचक्ष्व यत्नेन KubjT_3.36c एतद् आद्यं समाख्यातं KubjT_4.111c एतद् आधारम् इत्य् उक्तम् KubjT_13.53a एतद् आम्नायम् आख्यातं KubjT_19.110c एतद् इच्छामि वेदितुम् KubjT_4.40d एतद् इच्छामि वेदितुम् KubjT_24.140d एतद् उत्क्रान्तिलक्षणम् KubjT_23.113b एतद्गुणविशिष्टो ऽयं KubjT_3.115a एतद् गुप्ततरं कार्यम् KubjT_5.113c एतद् देवि समाख्यातं KubjT_4.50a एतद् देव्याङ्गषट्कं तु KubjT_10.40a एतद् देव्यास्त्रपरमं KubjT_10.54c एतद् देहं कुलात्मकम् KubjT_17.82d एतद् ब्रह्माण्डम् इत्य् उक्तं KubjT_14.19c एतद् रूपपदैर् व्याप्तं KubjT_19.4a एतद् वर्णद्वयं पुनः KubjT_7.56d एतद्विज्ञानसारो ऽयं KubjT_23.126c एतद् विद्याव्रतं प्रोक्तं KubjT_25.42a एतद्विरहितो मन्त्री KubjT_6.28c एतन् मण्डलम् आख्यातं KubjT_25.0*26a एतस्मिन् पठिते देवि KubjT_18.49c एता अष्टौ महामात्र्यः KubjT_15.8a एता गोमेदमण्डले KubjT_21.83d एता मुद्राः समाख्याता KubjT_6.57c एतावस्थाः समाख्याता KubjT_25.183c एताः प्रत्यक्षमातराः KubjT_25.174d एते तु आयुधाः श्रेष्ठाश् KubjT_25.52c एते तु आयुधाः सूक्ष्माः KubjT_25.150c एते ते प्रणवाः पञ्च KubjT_8.60c एते निरोधरूपास् तु KubjT_5.70c एते पञ्च महाप्रेताः KubjT_24.120a एते पञ्च स्मृता वर्णा KubjT_4.89a एते वर्गाधिपाः प्रोक्ता KubjT_20.65c एतेषां संस्थितिस् तेषां KubjT_25.119a एते स्थाना दश स्मृताः KubjT_6.9b एते स्थाना मया प्रोक्ता KubjT_25.95c एते स्थाना व्रतस्यैव KubjT_25.44a एते ह्य् अंशाः स्मृताः सप्त KubjT_6.88c एतैस् तु पर्यटेन् मन्त्री KubjT_25.50a एतैस् तु भूषितो मन्त्री KubjT_25.46a e-पूर्वाक्षरचतुष्कं KubjT_4.82c एभिर् देशैर् यजेत् सुधीः KubjT_21.9b एभिश् च बहुभिश् चान्यैः KubjT_24.107c एभिः सार्धं रमेत् तु सः KubjT_11.102d एलापुरे खरास्यां तु KubjT_22.34a एवम् अन्धगना mƬhà KubjT_20.74c एवम् अन्यानि कर्माणि KubjT_10.27a एवम् अन्ये ऽपि ये प्रोक्तास् KubjT_5.126c एवम् अभ्यसते यावत् KubjT_17.55c एवम् अभ्यासयेन् नित्यं KubjT_23.119c एवम् आक्षेपयित्वा तु KubjT_2.32a एवमाद्याः स्थिता देव्यः KubjT_5.16a एवमाद्याः स्मृता ये तु KubjT_5.115a एवमाद्याः स्मृता ये तु KubjT_5.135c एवम् उक्त्वा गता तूर्णं KubjT_2.24a एवम् उक्त्वा गता दूरं KubjT_2.36c एवम् उक्त्वा गता शीघ्रं KubjT_2.82c एवम् उक्त्वा गता शीघ्रं KubjT_2.115a एवम् उक्त्वा तु वृद्धेन KubjT_3.27a एवम् उक्त्वा पुनस् तत्र KubjT_2.123a एवम् उक्त्वा महेशानी KubjT_2.63c एवम् उक्त्वा वसन्तस्य KubjT_3.13c एवम् एतत् समभ्यसेत् KubjT_23.167d एवम् निष्पन्नदेहस्य KubjT_18.40c e-व-रन्ध्रगतं गृह्य KubjT_7.61c एवं कर्णमुखे नासा KubjT_17.9a एवं कलन्ति तं कालं KubjT_23.10a एवं कुर्याद् विधानेन KubjT_24.109c एवं कृते न यस्यास्ति KubjT_3.55c एवं कृते भवेत् सिद्धिः KubjT_25.123c एवं कृत्वा ततः पश्चाद् KubjT_19.123c एवं कृत्वा ततः पश्चाद् KubjT_23.73a एवं कृत्वा शरीरस्थं KubjT_18.75c एवं क्रमेण देवेशि KubjT_4.26a एवं गुरुत्वम् आप्नोति KubjT_3.116a एवं चाम्नायिको मार्गः KubjT_19.127a एवं जानुनि अभ्यासाद् KubjT_12.45c एवं ज्ञाते हनेत् कालम् KubjT_17.67a एवं ज्ञात्वा ततः सिद्धिर् KubjT_20.54c एवं ज्ञात्वा वरारोहे KubjT_6.6c एवं ज्ञात्वा वरारोहे KubjT_24.170c एवं तद्ग्रह-m-आख्यातः KubjT_5.100c एवं तद् भैरवं वाक्यं KubjT_2.14a एवं तिष्ठ ममानन्दे KubjT_2.114a एवं तु प्रणवं दिव्यं KubjT_8.62a एवं ते कथितं सर्वं KubjT_23.125c एवं ते त्रिविधः कालः KubjT_23.15a एवं ते सूचितं सर्वं KubjT_2.49a एवं तै रचितं सर्वं KubjT_3.14c एवं दत्त्वा वरं तेभ्यः KubjT_2.50a एवं देवि मयासौ तु KubjT_13.1a एवं देवि समस्तेदं KubjT_18.128c एवं देवि समाख्यातो KubjT_6.21c एवं देवी विराजते KubjT_17.102d एवं देव्या विराजते KubjT_24.31b एवं ध्यानसमाविष्टः KubjT_6.33c एवं निग्रहम् आख्यातं KubjT_7.109a एवं निष्पद्यते पिण्डं KubjT_14.41c एवं निष्पादयित्वा तु KubjT_24.161a एवं न्यासे कृते देवि KubjT_4.81a एवं न्यासे कृते देवि KubjT_5.145a एवं पञ्च वरास् तुभ्यं KubjT_1.23c एवं पारम्परेणैव KubjT_10.7a एवं पुद्गल-आत्मा वै KubjT_25.23a एवं बभूव तस्माद् वै KubjT_1.28a एवं ब्रूते तदा देव्या KubjT_2.20a एवं ब्रूथ पुनः किञ्चिद् KubjT_1.25a एवं मत्वा गुरूणां च KubjT_3.106c एवं मत्वा वरारोहे KubjT_3.73a एवं मन्त्रगतिं ज्ञात्वा KubjT_4.68c एवं मन्त्रगतिं ज्ञात्वा KubjT_4.74c एवं मन्त्रप्रमाणं तु KubjT_4.111a एवं मन्त्रा वरारोहे KubjT_4.13a एवं मुद्रा समाख्याता KubjT_6.96a एवं मुद्रा समाख्याता KubjT_6.112c एवं युक्तः सदा तिष्ठेन् KubjT_25.169a एवंविधं गुरुं प्राप्य KubjT_3.49a एवं विभूतिर् आख्याता KubjT_3.101c एवं विरक्तदेहस् तु KubjT_23.144a एवं विशुद्धतत्त्वो ऽपि KubjT_13.95a एवं विशुद्धदेवेन KubjT_11.93c एवं वै भवते कालो KubjT_7.108c एवं वै सप्त सप्तसु KubjT_6.90d एवं शतं समाख्यातं KubjT_17.110c एवं श्रुत्वा महादेवी KubjT_2.10c एवं श्रुत्वा महेशानो KubjT_1.32a एवं सञ्चिन्त्य मनसा KubjT_16.97a एवं सम्पादयेत् सर्वं KubjT_10.108c एवं सम्यग्विधानेन KubjT_1.71a एवं सम्यग्विधानेन KubjT_4.106c एवं संशोधयित्वा तु KubjT_23.121c एवं संस्मरणाद् एव KubjT_13.82a एवं संस्मृत्य विधिवत् KubjT_8.70a एवं सुरक्षिता देवि KubjT_23.128c एवं 'सौ रजसालिप्तो KubjT_12.16c एवं स्तुता महादेवी KubjT_2.3a एवोपचारयोगेन KubjT_23.139c एवोपलम्भिताः सर्वे KubjT_3.11c एष क्रोधो महादेवि KubjT_22.9a एष ते कौलिको मार्गः KubjT_19.128a एष ते मणिपूरस् तु KubjT_12.67c एष देवि समासेन KubjT_20.67a एष बन्धस् तु मुद्रायाः KubjT_6.47a एष मण्डलवृक्षो ऽयं KubjT_16.91c एष मृत्युञ्जयो योगो KubjT_23.162c एष साङ्केतिको ह्य् अर्थः KubjT_11.39c एषा चाज्ञा न कस्यचित् KubjT_2.19b एषा ते खञ्जिका ख्याता KubjT_16.21a एषा नेत्रगता दूती KubjT_10.19a एषान्यत् पञ्चकं देवि KubjT_16.40c एषा परापरा देवी KubjT_18.23c एषा मुद्रा समाख्याता KubjT_6.75c एषा राजेश्वरी देवी KubjT_7.7c एषावस्था समासाद्य KubjT_12.29a एषा विद्या तथा प्रोक्ता KubjT_18.24c एषा साङ्केतिका प्रोक्ता KubjT_19.29c एषा सा परमा वृत्तिः KubjT_12.66a एषा सा समया देवि KubjT_7.6c एषा सा समया देवी KubjT_7.43c एषा ह्य् एका परा योनिर् KubjT_4.107c एषां द्वीपाधिपानां च KubjT_21.15a एषां सङ्ख्या न विद्यते KubjT_6.95b एषु स्थाने ऽर्गलं योज्य KubjT_23.114a एषोपायो महान्तार्या KubjT_19.30a एषोऽवतारो विविधः KubjT_2.98a ऐ-औ-मध्येन आहतम् KubjT_7.62b ऐ-ठ-मध्यगतं ददेत् KubjT_7.60d ऐन्द्राण्याः सप्त एव तु KubjT_6.90b ऐन्द्रादीशान-m-अन्तस्थाः KubjT_15.10c ऐन्द्री चैव तु आग्नेयी KubjT_24.136c ऐन्द्री पाद्येन सम्पूज्या KubjT_24.76a ऐन्द्री षष्ठमकं भवेत् KubjT_5.15b ऐन्द्री हुताशनी याम्या KubjT_14.81a ऐन्द्र्य् आकाशपदस्था तु KubjT_20.62c ऐन्द्र्याधिष्ठितचक्रस्थाः KubjT_15.26a ऐन्द्र्यां वै स्थानलाभं च KubjT_19.85a ऐन्द्र्यांशा च तथानघे KubjT_6.87d ऐ-पूर्वेण तु सम्भिन्नं KubjT_7.72c ऐ-पूर्वेण विभेदितम् KubjT_5.38b ऐ भौक्ती द्विज-m-ऊर्ध्वगः KubjT_24.17b ऐरावतो विनायक्षः KubjT_2.45c ऐरुड्याम् अग्निवक्त्रां तु KubjT_22.32a ऐ-श-मध्ये शिरो देव्याः KubjT_4.83a ऐ-शा-किलकिलान्विता KubjT_24.75d ऐशानी कौलिकेश्वरी KubjT_14.81d ऐशानी सप्तमं प्रोक्तम् KubjT_5.15c ऐशान्यां दिशि भूषिता KubjT_24.78b ऐहिका पात्रिका न हि KubjT_18.115d ऐहिं पारत्रिकं च यत् KubjT_15.41d ऐं चामुण्डे पदं पूर्वम् KubjT_5.17c ऐं नमो भगवते रुद्राय KubjT_5.2a ऐंपादाद्यन्तयोजितम् KubjT_8.35d ओ ओष्ठे सद्यदेवस् तु KubjT_24.17a ओ औ जङ्घौ प्रकीर्तितौ KubjT_17.108d ओकारोपरिदीपितम् KubjT_9.56b ओघसृष्टेस् तु संस्थानं KubjT_20.4a ओघाधारम् इदं दिव्यम् KubjT_19.120a ओघानन्दं जयानन्दं KubjT_18.91c o-जा-पू-का-क्रमं मध्याद् KubjT_17.7a o-जा-पू-का-क्रमाद् धृत्स्थं KubjT_17.8a o-जा-पू-का-क्रमान् भित्त्वा KubjT_4.19a o-जा-पू-का-मतत्वं तु KubjT_13.42c o-जा-पू-कामभेदेन KubjT_15.50a o-जा-पू-काम-मध्यस्थं KubjT_18.90c o-जा-पू-कामरूपिण्यश् KubjT_14.10c o-जा-पू-कामुको भेदो KubjT_14.8a ओड्डिता येन अङ्घ्रिभ्यां KubjT_2.40c ओड्डियानगतं देवि KubjT_4.80a ओषधाख्यापनाय च KubjT_5.62b o-ष-मध्यगतं पुनः KubjT_7.72b ओष्ठौ नैव परस्परम् KubjT_23.161d ओंकारदलमध्यस्थम् KubjT_15.62c ओंकारपीठमध्यस्थं KubjT_24.68c ओंकारविग्रहावस्थे KubjT_24.116c ओंकारेण तु ते गुप्ता KubjT_4.9a औ ओ जङ्घौ प्रकीर्तितौ KubjT_24.21d औ 'नुग्रहीशोर्ध्व-ओष्ठके KubjT_24.16d औ-पश्चिमविभूटितम् KubjT_5.39d औ-पश्चिमसमन्वितम् KubjT_4.102d औ-पूर्वेण तु भेदितम् KubjT_7.60b ककारस्य इमा देव्यः KubjT_21.22c ककारादौ मपर्यन्तं KubjT_16.43a ककारे कुसुमालिका KubjT_24.79d क क्रोधः शिखरे स्थितः KubjT_24.15d क-ग-मध्यगतं पुनः KubjT_4.87d कङ्कटा कालिका शिवा KubjT_17.97d कङ्कटा विकटा चैव KubjT_21.107a कङ्काली च करङ्किणी KubjT_21.37b कङ्काली च करालिनी KubjT_21.42d कङ्कालेश्वरमूर्ध्निस्था KubjT_16.85a कटकङ्कणकेयूरैः KubjT_3.99c कटं मांसं पलं क्रव्यं KubjT_25.227a कटुतिक्तकषायाम्लं KubjT_13.11c कटुतैलं तु तीक्ष्णकम् KubjT_25.228b कट्टारिका परापरा KubjT_25.144d कणिका शिरवाख्यं तु KubjT_25.115c कण्ठकूपादितः कृत्वा KubjT_19.2a कण्ठकूपोपदेशतः KubjT_19.46d कण्ठस्था तालुके ऽन्यथा KubjT_17.75b कण्ठस्थानं विशुष्यति KubjT_23.31b कण्ठस्थो निष्कलो देवि KubjT_4.59c कण्ठस्थौ चानुनासिकौ KubjT_23.116d कण्ठाधस्तात् कुलेशस्य KubjT_11.100a कण्ठान्ते संव्यवस्थिता KubjT_20.62b कण्ठीमुद्राङ्गुलीयकैः KubjT_3.99d कण्ठोष्ठालिङ्गनान्विता KubjT_17.54b कण्डनी पेषणी चैव KubjT_21.63a कथनाद् योगः प्रवर्तते KubjT_3.83d कथम् अप्य् एष तन्निष्ठो KubjT_23.58a कथम् आराधनान्यत्र KubjT_3.87c कथयतः शृणुष्व मे KubjT_8.9b कथयन्ति महाविद्याः KubjT_23.57c कथयन्ति शुभाशुभम् KubjT_23.71b कथयस्व प्रसादतः KubjT_24.2b कथयस्व प्रसादेन KubjT_3.38a कथयस्व यथा स्फुटम् KubjT_20.19d कथयस्व विधानतः KubjT_25.0*1d कथयामि न सन्देहः KubjT_24.3a कथयामि यथान्यायं KubjT_19.6a कथयामि यथार्थतः KubjT_14.9d कथयामि वरारोहे KubjT_12.2a कथयामि वरारोहे KubjT_16.71a कथयामि वरारोहे KubjT_17.86a कथयामि सप्रत्ययम् KubjT_10.82b कथयामि समासतः KubjT_6.50b कथयामि समासेन KubjT_6.58c कथयामि समासेन KubjT_25.157c कथयामि सुनिश्चितम् KubjT_5.1b कथयामि सुरार्चिते KubjT_3.40d कथयामि स्वरूपतः KubjT_25.209b कथयाम्य् अनुपूर्वशः KubjT_15.59d कथयाम्य् अनुपूर्वशः KubjT_25.2d कथयाम्य् अवशेषकम् KubjT_17.3d कथयाम्य् उपदेशतः KubjT_23.126b कथयिष्यामि सुश्रोणि KubjT_13.5c कथं तत् परमेश्वर KubjT_11.38b कथं तन्मण्डलागणः KubjT_16.15d कथं तन् मोक्षलक्षणम् KubjT_10.102d कथं तु कुब्जिका नाथ KubjT_7.19a कथं तु पल्लवो योग KubjT_4.39c कथं देव स्थिता देहे KubjT_20.58a कथं देव्याः शिखासंस्था KubjT_8.1c कथं भक्त्या न सिध्यति KubjT_9.35d कथं मे कुब्जिका नाम KubjT_3.36a कथं रूपं महेशान्याः KubjT_16.16a कथं शुद्धिम् अवाप्नुयात् KubjT_22.19b कथं सा कुरुते सृष्टिं KubjT_16.31c कथं सा प्रत्ययात्मिका KubjT_10.102b कथितस् तु सुविस्तरः KubjT_23.15b कथितस् ते कुलेश्वरि KubjT_6.47b कथितं तव शोभने KubjT_4.111b कथितं तव शोभने KubjT_5.105d कथितं तव शोभने KubjT_6.11b कथितं तव शोभने KubjT_10.87d कथितं तव सुव्रते KubjT_24.6b कथितं तव सुश्रोणि KubjT_13.89a कथितं तु तपोधने KubjT_6.74d कथितं तु मया प्रिये KubjT_25.64b कथितं तु मया श्रुतम् KubjT_20.19b कथितं तु यथा नाथ KubjT_10.81c कथितं तु वरानने KubjT_24.7d कथितं तु विशेषतः KubjT_24.55d कथितं तु सप्रत्ययम् KubjT_7.33b कथितं तु सुविस्तरम् KubjT_15.1b कथितं निरवद्यं ते KubjT_20.80a कथितं सरहस्यं तु KubjT_14.42c कथितं सरहस्यं तु KubjT_18.129a कथितं सरहस्यं तु KubjT_23.172c कथितं सरहस्यं तु KubjT_25.24c कथिता नावधारिताः KubjT_1.41d कथितानेकधा मया KubjT_7.5d कथिता परमेश्वरि KubjT_6.76d कथिता परमेश्वरी KubjT_25.159b कथिता मन्त्रवादिनाम् KubjT_6.102d कथिताश् च कुलेश्वरि KubjT_5.136b कथिताश् च महायशाः KubjT_21.102d कथिता सप्तधा सृष्टिः KubjT_14.44c कथितास् तव शोभने KubjT_5.16b कथितास् तु मया देवि KubjT_25.151c कथितौ वीरनायिके KubjT_6.107b कथ्यमानं न बुध्यसि KubjT_11.39d कथ्यमानं न बुध्यसि KubjT_19.106d कथ्यमानं निबोधत KubjT_6.69b कथ्यम् उत्क्रान्तिकारणम् KubjT_23.130b कदहान्तम् अपश्चिमम् KubjT_23.54d कदाचिन् [']नेकरूपाभा KubjT_15.75c कनकरेणुपिञ्जरा KubjT_21.98d कनिष्ठा मध्य योजयेत् KubjT_6.55d कन्दभूतो ऽङ्कुरो ऽसौ वै KubjT_14.46c कन्दं वै सप्तलौकिकम् KubjT_14.25b कन्दः सप्तविधश् च यः KubjT_14.56d कन्दात् सञ्जायते ऽङ्कुरः KubjT_14.26a कन्दात् सञ्जायते सृष्टिः KubjT_14.25a कन्दुकं मल्लकोषाढ्या KubjT_5.65c कन्दोर्ध्वं याव संस्थितम् KubjT_20.60b कन्यद्वीपाधिकरिणी[÷] KubjT_21.22d कन्यसस् तु तृतीयकः KubjT_11.111d कन्यसान्तव्यवस्थिता KubjT_8.57d कन्यसे तामसावस्था KubjT_11.112a कन्यसे तु द्वितीयका KubjT_11.114d कन्यामण्डलकं पद्भ्याम् KubjT_16.76a कन्या मनेप्सितान् कामान् KubjT_22.63a कपर्दी कलनात्मिका KubjT_14.91d कपालपुटमध्यगम् KubjT_25.228d कपालशकलैः सर्वं KubjT_23.137a कपालहस्तो महाबलः KubjT_21.52d कपालं चण्डलोकेशं KubjT_14.70a कपालं चैव खट्वाङ्गम् KubjT_8.21c कपालं मन्त्रवित् सुधीः KubjT_7.103d कपालिनी वामकरे KubjT_17.101c कपालिनी वामकरे KubjT_24.26c कपाली त्रिशिरस् तथा KubjT_20.65b कपालीशकुलेशानं KubjT_15.28c कपिलागोमयेन तु KubjT_22.54d कपिलागोमयेन तु KubjT_22.54d कफपित्तभराक्रान्तो KubjT_25.16a कफाक्रान्तभरो यदि KubjT_25.11b कमण्डलुर् इति स्मृतः KubjT_25.150b कमलानन्दसंयुक्तम् KubjT_18.92a कमला बर्बरा चैव KubjT_24.100c कम्पते डामरीगणम् KubjT_19.30d कम्पते भुवनं सर्वं KubjT_7.9c कम्पते भ्रमते चैव KubjT_10.87a कम्पते भ्रमते रोदेच् KubjT_10.83a कम्पने ध्वंसने देवि KubjT_5.126a कम्-ब-मा-लम्-वि-का देव्यः KubjT_14.3a कम्-ब-मा-लम्-वि-कान्ताभिर् KubjT_15.79a कम्बलीयं कुलेश्वरी KubjT_17.13d करणं चोर्ध्वमूलकम् KubjT_7.85d करणं चोर्ध्वमूलं स्याद् KubjT_6.73a करणात्मव्यवस्थितम् KubjT_25.136b करणेन फडन्तेन KubjT_25.143c करतलौ स्मृतौ देव्याः KubjT_4.93a करपृष्ठाव् उभाव् अपि KubjT_24.27b करवीरकुब्जकुण्डैश् च KubjT_24.106c कराभ्यां गृह्य भूतलात् KubjT_24.147d कराभ्यां चैव तर्जन्यां KubjT_6.69c कराभ्यां चैव तर्जन्यां KubjT_7.84c कराभ्यां चैव शूलिनि KubjT_6.73d कराभ्यां सम्पुटं कार्यं KubjT_6.54a करालवदने तुभ्यं KubjT_2.54a करालं च समागता KubjT_2.50b करालाग्निसमप्रभम् KubjT_20.5d कराली तव सन्ताने KubjT_2.63a करालीदुहिताजनम् KubjT_2.57d करालेन समोपेतां KubjT_22.36a करालैर् भीमभीषणैः KubjT_22.5d करिष्यति शिखो[j]ज्वला KubjT_7.112d करिष्यत्य् उपलेपनम् KubjT_1.26d करिष्यन्ति निराकुलम् KubjT_2.107d करिष्यन्ति युगे युगे KubjT_2.62b करोति गुरुणा सार्धं KubjT_12.15c कर्कटस्थे दिवाकरे KubjT_24.152b कर्णकुब्जं महापुरम् KubjT_11.19d कर्णकुब्जाद् विनिर्गतम् KubjT_11.26b कर्णकुब्जान्तरे स्थितौ KubjT_19.10d कर्णप्रावरणं चान्यं KubjT_21.8c कर्णभूषणवामकम् KubjT_10.53d कर्णभूषणवामस्थं KubjT_18.66a कर्णभूषस्थिताव् इह KubjT_4.86d कर्णमोटीं वटस्थां तु KubjT_22.30a कर्णलग्नास् तु सूर्पेव KubjT_20.73a कर्णाप्रावृतमण्डले KubjT_21.30b कर्णिकायां यजेद् देवं KubjT_21.7c कर्णिकायां विचिन्तयेत् KubjT_9.10d कर्णिकायां स्थितो देवश् KubjT_15.30a कर्णिकोपरि दीप्यन्तं KubjT_8.18c कर्णे नन्दिनिका सहौं KubjT_18.37Cb कर्णौ मुखे तु नासाद्यं KubjT_18.93a कर्तनी काकिनी देवी KubjT_21.54a कर्तरी कर्तृरूपेण KubjT_25.138c कर्तरी ज्ञानशक्तिस् तु KubjT_25.137c कर्तव्यं कुलजैः प्रिये KubjT_24.151b कर्तव्यं च पवित्रकम् KubjT_25.218d कर्तव्यं तत्त्ववेदिभिः KubjT_5.70b कर्तव्यं तु कुलेश्वरि KubjT_18.9b कर्तव्यं तु तथा गोप्यम् KubjT_25.215c कर्तव्यं तु त्वया भद्रे KubjT_25.191a कर्तव्यं न च तैः सह KubjT_25.168d कर्तव्यं भीवने गत्वा KubjT_23.132a कर्तव्यं मार्जनादिकम् KubjT_3.74b कर्तव्यं विधिपूर्वकम् KubjT_19.104b कर्तव्यं सततं देवि KubjT_4.49c कर्तव्यं साधकेनैव KubjT_25.155a कर्तव्यं सिद्धिम् इच्छता KubjT_5.69b कर्तव्यं हि यथाविधि KubjT_4.78d कर्तव्या चाभिचारके KubjT_5.126b कर्तव्यास् तु यशस्विनि KubjT_18.29b कर्तव्यो हि जपो नित्यं KubjT_5.111a कर्तारं कुलपद्धतौ KubjT_14.54d कर्मकर्माणुरूपेण KubjT_23.153c कर्मकाले प्रकर्तव्यं KubjT_19.115c कर्म कृत्वा कुजेशानि KubjT_8.71a कर्मयोगाद् वदाम्य् अहम् KubjT_7.92d कर्म विधिविनाकृतम् KubjT_24.167d कर्मवृत्तौ नियामितः KubjT_25.8b कर्मवृत्तौ नियोजयेत् KubjT_10.25b कर्मसेवानुसारतः KubjT_10.56d कर्षयेन् निखिलान् सर्वान् KubjT_13.19a कलकलारवेति च KubjT_21.29d कलकाली कलान्तिका KubjT_21.104b कलते च सहस्रधा KubjT_6.14d कलते प्राणगा नित्यं KubjT_6.7c कलते लक्षधा प्रिये KubjT_6.17d कलनी कृन्तनी काली KubjT_21.73c कलन्ति सकलं सर्वं KubjT_17.64a कलाकर्मसमायोगात् KubjT_11.28a कलाकलितदेहस्य KubjT_12.70c कलाकालविधायिकाः KubjT_14.88b कलाकालविवर्जितः KubjT_4.59d कला चामृतवाहिनी KubjT_25.128d कलातीतं तु कालान्तम् KubjT_19.68a कलातीता कलाकला KubjT_17.13b कलातीतो वरानने KubjT_4.36d कलाद्या पिण्डसम्भवा KubjT_14.22b कलाधारः सदाशिवः1 KubjT_6.14b कलाधिष्ठानशासनम् KubjT_13.2b कलाध्वं कुलनायकम् KubjT_12.86d कलाध्वानसमावृता KubjT_15.73b कलाभृत्तनुदेवस्य KubjT_11.50a कलालम्बितहारौघा KubjT_16.48a कला सूक्ष्मातिनायिका KubjT_25.151b कलासूत्रचितं दिव्यं KubjT_16.2a कला ह्य् अमृतवाहिनी KubjT_5.119b कलां नार्घन्ति षोडशीम् KubjT_24.166b कलिद्वन्द्वप्रिया नित्यं KubjT_12.5a कलैर् द्वादशभिर् युतम् KubjT_12.38b कलौ प्राप्ते भविष्यति KubjT_2.98b कल्पना ह्य् अत्र कारणम् KubjT_13.32d कल्पस्थायी भवेत् तु सः KubjT_12.46b कल्पं चेति महाकल्पं KubjT_12.39c कल्पावान्तरम् आसाद्य KubjT_15.17a कल्पे कल्पे त्वया देव KubjT_1.41a कल्पे परापरे काले KubjT_23.5a कल्याणश् चतुराननः KubjT_2.97d कल्याणानन्दवर्धनम् KubjT_12.30d कल्याणार्थप्रबोधकम् KubjT_3.41b कल्लोलालीसमाकुलम् KubjT_20.7d कवचस्य तु माहात्म्यं KubjT_10.1a कवचं तु समाख्यातम् KubjT_10.4c कवचं तु समाख्यातं KubjT_10.8a कवचं यस्या महादेव्या KubjT_7.16c कवचान्तं चतुर्वक्त्रं KubjT_7.42c कवर्गे उत्तरापथे KubjT_21.33d कवर्गे दशनास् तीक्ष्णा KubjT_24.31a कवर्गे दशनास् तीक्ष्णाः KubjT_17.97c कवर्गे दसना[÷ ] शुभाः KubjT_17.98b कवित्वं तस्य जायते KubjT_18.50b कश्यपस्य सुतो बली KubjT_24.143d क-ष-मध्यगतं पुनः KubjT_7.76b क-षाख्यं तत्त्वराजानं KubjT_4.101c क-षाख्यं मन्त्रराजानं KubjT_4.80c कष्टैश् चान्द्रायणादिभिः KubjT_4.4b कस्माच् चूलीगतस् तु सः KubjT_8.11b कस्मात् पीठेषु अधिपाः KubjT_20.51c कस्मात् प्रत्यक्षरूपेण KubjT_10.137c कस्मात् सामर्थ्यहेत्वर्थं KubjT_10.107c कस्मात् सिध्यति शीघ्रेदम् KubjT_19.71a कस्मात् सो ऽपि तदुद्भवः KubjT_3.8b कस्माद् भ्रष्टक्रिया तेषां KubjT_10.146c कस्मिन् काले कथं कार्यं KubjT_24.142c कस्य सिद्धिर् न जायते KubjT_9.9b कस्येदं सिद्धसन्तानं KubjT_2.13a कस्यैषा रचना दिव्या KubjT_2.53a कं शरीरम् इति ख्यातं KubjT_6.99c कं शरीरम् इति ख्यातं KubjT_25.148c कं शरीरम् इति प्रोक्तं KubjT_25.66a कंसध्वनिस् तथा सौम्या KubjT_25.177c का कस्य पथयायिनी KubjT_15.58d काकिनी शाकिनी तथा KubjT_23.91b काकी मेदवसालुब्धा KubjT_15.70c काकोलूककपोतानां KubjT_5.47a का गतिस् तस्य देवेश KubjT_22.19a käcanÅ हाटका तथा KubjT_14.83b का त्वं कस्माद् इहागता KubjT_2.86d कादम्बरी प्रसन्ना च KubjT_25.224a कादिवर्णैः प्रपूज्यैताः KubjT_24.88a काननं तेन चाख्यातं KubjT_25.67a काननान्तर्गतेन तु KubjT_25.144b का-पू-जा-o-व्यतिक्रमात् KubjT_15.50b कामग्रन्थिर् गुदाधारे KubjT_17.72c कामतृष्णा क्षुधा मोहा KubjT_21.82c कामतो द्विगुणं देवि KubjT_5.69a कामदा शुभदानना KubjT_21.74d कामदेवो भविष्यति KubjT_2.92b कामदेव्या समन्वितम् KubjT_11.71d कामद्वादशकान्वितम् KubjT_14.15d कामपत्त्रान्तरे गता KubjT_15.66b कामपीठोर्ध्वमध्यगम् KubjT_2.110d कामभोगकृताटोपां KubjT_2.85c काममण्डलकं स्कन्धे KubjT_16.72a कामरूपनिवासिताः KubjT_21.61b कामरूपं ततो ऽग्रे तु KubjT_24.69c कामरूपाद् अकारादौ KubjT_4.79a कामरूपादितः कृत्वा KubjT_24.100a कामरूपान्तरध्यानं KubjT_17.40c कामशक्ति-r-अधिस्थितम् KubjT_6.45d कामसन्दीपनी देवी KubjT_21.66a कामस्य गुणशालिनः KubjT_3.13d कामा कोपा तमोत्कटा KubjT_15.18b का माता कः पितामहः KubjT_3.25b कामाद्यं सम्प्रवर्तते KubjT_11.73b कामानन्दजनाकीर्णं KubjT_20.11a कामानन्दफलावाप्तिस् KubjT_2.89a कामानन्दसुविह्वला KubjT_21.87d कामानन्दे दग्धे प्रीतिरती रोदनात्मिके दुःसहम् KubjT_3.19/a कामिके कामुकस् तुभ्यं KubjT_2.92a कामुकः सुभगो भवेत् KubjT_22.63d कामुका चापलायिनी KubjT_11.114b कामेन क्षुभितं तत्त्वं KubjT_11.74c कामो विध्यति भैरवम् KubjT_3.16b कामो हतः कामनिरीक्षणेन KubjT_3.18d कायक्लेशसहा नराः KubjT_13.30b कायान्ते संस्थितं प्रिये KubjT_25.67b कारणं तं निगद्यते KubjT_20.16d कारणं पञ्च एव तु KubjT_25.136d कारणानलमध्यगम् KubjT_17.69d कारणान्ते महादेवो KubjT_19.16a कारयीत वरानने KubjT_5.117b कारयेच् छुभलक्षणम् KubjT_4.83b कारयेन् मण्डलानि तु KubjT_22.55b कारयेन् मण्डलानि तु KubjT_22.55b कारुण्यं कुरु वत्सले KubjT_2.2d कारुण्यात् कामरूपं तु KubjT_2.89c कार्यकारणकर्तृत्वे KubjT_24.126a कार्यकारणभावेन KubjT_1.7a कार्यकारणयोगतः KubjT_2.18b कार्यकारणयोगतः KubjT_4.54d कार्यदृष्टौ प्रशस्तं तु KubjT_2.105c कार्यं शिस्येण सादरात् KubjT_25.0*22b कार्ये वाथ अकार्ये वा KubjT_7.2c कार्योत्पन्ने कुतस् तु सः KubjT_3.10d कालकूटो दशैवैते KubjT_2.60a कालक्षेपो न चात्र वै KubjT_13.73d कालग्रन्थिस् तु गुल्फाधो KubjT_17.71c कालचक्रं यथास्थितम् KubjT_20.81d कालचक्रं यथा स्थितम् KubjT_22.68b कालचक्रं वरारोहे KubjT_23.1a कालचक्रं समभ्यसेत् KubjT_23.55b कालज्ञं निपुणं दक्षं KubjT_3.43a कालज्ञः काललक्षणम् KubjT_23.46d कालज्ञानं कुजेश्वरि KubjT_22.66d कालञ्जरं महाकालं KubjT_25.116a कालनिर्णाशनं देवि KubjT_8.12c कालप्राणसशुक्रगाः KubjT_17.92d कालभाववशेन च KubjT_3.103b कालमण्डलकं हृदि KubjT_16.79d कालमूर्ध्नि स्थिता शान्ता KubjT_17.13a कालयन्त्रोपरिष्ठिताः KubjT_23.12d कालयोगः स एव हि KubjT_23.52b कालरात्री च भट्टिका KubjT_2.43d कालरात्री च वेताली KubjT_21.37a कालरात्र्या च औ-व-का KubjT_24.76d कालरूपं षडाननम् KubjT_11.12b कालरूपं षडाननम् KubjT_11.65d कालरूपः स्मृतो बिन्दुस् KubjT_4.63c कालरूपामृतात्मकम् KubjT_20.38d कालरूपास् तु ताः कालं KubjT_17.66c कालवत् कुलसिद्धो ऽसौ KubjT_10.2c कालवेलादितः क्रमात् KubjT_17.93d कालवेलाविनिर्मुक्ता KubjT_10.19c कालसङ्ख्याकरं देवं KubjT_12.38a कालसङ्ख्याकरी तु सा KubjT_18.117d कालसङ्ख्यां करोति सः KubjT_18.120b कालसंवर्तनी कला KubjT_21.73d कालस्थानं न मे प्रभो KubjT_3.35b कालस्य कालरूपिणी KubjT_10.28b कालस्य काललक्षणम् KubjT_23.57d कालस्य वशसंस्थितम् KubjT_23.3d कालहन्ता कलातीता KubjT_17.13c कालं जानाति तत्त्वतः KubjT_23.44d कालं तु त्रिविधं प्रोक्तं KubjT_23.3a कालः कलति सर्वथा KubjT_18.121b कालाग्निगोपुराट्टालं KubjT_11.63c कालाग्निर् इव वर्चसम् KubjT_16.3d कालाग्निशिखराटोपं KubjT_22.4c कालाग्नौ तु सुसूक्ष्मगः KubjT_11.81d कालातीतं परं स्थानं KubjT_23.164c कालानलान्तरे दूत्यः KubjT_14.90a कालान्ते मुदितेक्षणा KubjT_2.68d कालावधिस्थितान् द्वीपान् KubjT_23.10c कालावबोधनं देवि KubjT_23.79a कालिकाख्ये महातन्त्रे KubjT_7.51c कालिका च कुमारिका KubjT_1.27d कालिका जिह्वया युक्ता KubjT_24.45c कालिका नाम विश्रुता KubjT_7.51b कालिकालालयं शिवम् KubjT_25.115d कालिका सिद्धिकाङ्क्षिणा KubjT_7.79d कालेन प्रथमादितः KubjT_12.47b कालेन बहुना कालीम् KubjT_1.29c काले ह्य् अहर्मुखे प्राप्ते KubjT_15.4a कालोन्मेषात् परापरः KubjT_23.4b कालो वै येन भक्षितः KubjT_9.13d कावर्णा कामरूपे पुर् एव पुरिगता जालपीठे जिका या KubjT_1.81a काव्यकर्ता न संशयः KubjT_4.27b काव्यकर्ता न संशयः KubjT_6.30b काशैः कुशैः प्रकर्तव्यं KubjT_24.169a काश्मर्यां चैव गोकर्णां KubjT_22.35a këÂhavat क्षुभितेक्षणः KubjT_10.86b këÂhavat तिष्ठते तदा KubjT_4.21d këÂhavad उपलक्ष्यते KubjT_13.26d këÂhÃvasthà तु जायते KubjT_4.23b काहं कस्य वरप्रदा KubjT_2.6d किङ्किणी चण्डघोषा च KubjT_21.37c किङ्किणी तु महाबला KubjT_25.178b किञ्चिच् चाज्ञा भवेत् तस्य KubjT_13.63c किञ्चिच् चांशेन सङ्क्रमेत् KubjT_13.62d किञ्चिज्ज्ञः पश्चिमान्वये KubjT_10.65b किञ्चिज्ज्ञा गुरवो यदि KubjT_3.58b किञ्चित् कार्यं न साधयेत् KubjT_8.82d किञ्चित् कालम् अपेक्षया KubjT_1.7b किञ्चित्कालस्य पर्याये KubjT_2.52a किञ्चिदलिसमायुक्तम् KubjT_23.135a किञ्चिदलिसमायुक्तं KubjT_23.139a किञ्चिद् दुःखं न जायते KubjT_20.45b किञ्चिद् द्रव्यं न गृह्णयेत् KubjT_23.146d किण्किणिं तं प्रचण्डोग्रं KubjT_7.17a किन्नरेन्द्र सगन्धर्वो KubjT_12.50a किन्नियोगरता देव KubjT_25.1c किम् अत्र प्रविचार्यते KubjT_4.14b किम् अनेन न पर्याप्तं KubjT_1.15c किम् अन्यत् परिपृच्छसि KubjT_24.171d किम् अन्यत् पृच्छसे देवि KubjT_6.113a किम् अन्यं कथयामि ते KubjT_25.0*26d किम् अन्येन महादेव KubjT_1.24a किम् अभ्यासः पुनस् तस्य KubjT_19.98c किमर्थं ते न सिध्यन्ति KubjT_4.4c किमर्थं वद मे प्रभो KubjT_24.142d किमर्थं हसिता वयम् KubjT_20.76b किम् आम्नायं कथं पूजा KubjT_19.105c किम् आश्चर्यं कुजेश्वर KubjT_1.34d किम्प्रमाणं व्यवस्थिताः KubjT_25.1d किल गोप्यं तु कारयेत् KubjT_5.116d किल्बिषं भुञ्जते तु सः KubjT_3.125d किष्किन्धाख्यम् अनुग्रहेत् KubjT_2.32d किं कर्तव्यं पुरोदितम् KubjT_24.146b किं कुर्मः का गतिर् मह्यम् KubjT_1.16a किं कुर्वाम उपद्रुताः KubjT_3.6b किं कुर्वामः कुलोज्झिताः KubjT_3.25d किं कृतं मे महेशान KubjT_1.19a किं खञ्जी पूर्व सूचिता KubjT_3.36b किं गुञ्जातो न विध्यति KubjT_3.102b किं तस्य कर्तुं स करोति शिष्यः KubjT_3.71d किं तु चाराधिता किञ्चित् KubjT_19.32a किं तु जीवविवर्जिताः KubjT_4.11d किं तु ज्येष्ठचतुष्कस्य KubjT_12.1a किं तु तत् प्रकटं न हि KubjT_25.190d किं तु तत्स्थानयोगतः KubjT_20.35d किं तु तद्द्विगुणेनैव KubjT_12.47a किं तु त्वया न वक्तव्या KubjT_7.20c किं तु देवाभयं दद KubjT_1.24d किं तु नोच्चारितं तस्य KubjT_19.22c किं तु पीठचतुष्टये KubjT_25.191b किं तु पीतेन तत्त्वाक्षश् KubjT_13.20c किं तु भूतवती भवेत् KubjT_10.75d किं तु मण्डलकान्वितम् KubjT_19.110d किं तु मण्डलयोग्यास् ते KubjT_3.119a किं तु रक्तारुणेन तु KubjT_13.17b किं तु लज्जायसे देवि KubjT_2.15a किं तु वामेन जङ्घाया KubjT_25.211a किं तु स्थानविकल्पना KubjT_13.79d किं तेषां जीवितं भवेत् KubjT_4.12d किं ते सिद्धं महादेव KubjT_2.11a किं त्व् अबद्धप्रलापिनः KubjT_11.96d किं त्वेदं न प्रकाशयेत् KubjT_23.173d किं त्व् एवं हि स मुक्तिभाक् KubjT_20.27d किं न बुध्यसि चात्मनि KubjT_2.17b किं न बुध्यसि पार्वति KubjT_16.17b किं न बुध्यसि mƬhadhÅ÷ KubjT_17.3b किं न सेव्यति देवेशि KubjT_9.86a किं निमित्तं च कस्यार्थे KubjT_3.1c किं पुनश् चित्तयुक्तानां KubjT_13.92a किं पुनस् त्व् इतरेषु च KubjT_12.69b किं पुनस् त्व् इतरैर् जनैः KubjT_11.62b किं पुनः पुरमध्यस्थं KubjT_25.193a कीटलूतास् तु भूताश् च KubjT_9.41a कीर्तयामास तद्विदाम् KubjT_2.23b कीर्तयेद् यः समाहितः KubjT_22.47d कीर्तयेद् यः समाहितः KubjT_22.47d कीर्तितं तव कल्याणि KubjT_19.75a कीर्तितं तेन मण्डलम् KubjT_25.0*6d कीर्तिहेतोः प्रकर्तव्या KubjT_23.112a कीर्तिहेतोः शरीरस्य KubjT_23.103a कीलकौ द्वौ निधापयेत् KubjT_23.120d कुक्षिमार्गगते चक्रे KubjT_12.49c कुङ्कुमाक्षतसम्मिश्रैस् KubjT_24.63c कुङ्कुमेन तु चाक्षतैः KubjT_10.115b कुङ्कुमेन लिखेद् देवि KubjT_9.51c कुजाख्यमन्त्रम् उच्चार्य KubjT_22.15a कुजेशाय निवेदयेत् KubjT_8.71b कुञ्चिका घण्टिका चैव KubjT_9.82a कुञ्चिकोद्घाटयेद् बिलम् KubjT_8.73d कुञ्चिकोर्ध्वं नियोजयेत् KubjT_23.114b कुञ्चिताङ्गो विशेद् यस्मात् KubjT_16.23c कुटिला चैव कङ्कटा KubjT_21.45b कुटिले चार्धचन्द्रिके KubjT_24.121d कुटुम्बं नैव pŬyate KubjT_9.49d कुण्डगोलोद्भवं शुक्रं KubjT_25.226c कुण्डगोलोद्भवैस् तथा KubjT_24.108b कुण्डली च परः शिवः KubjT_25.212b कुण्डली तु समाख्याता KubjT_25.181c कुण्डली नाभिदेशस्था KubjT_5.139a कुण्डलीपदमध्यगम् KubjT_23.170d कुण्डली व्यापिनी चैव KubjT_6.8c कुण्डे ऽथ मण्डले वाथ KubjT_22.52a कुण्डे ऽथ मण्डले वाथ KubjT_22.52a कुतः पुष्पफलादिकम् KubjT_3.48d कुतः सर्वे गता वर्णा KubjT_1.78c कुत्र तिष्ठति कस्यैषा KubjT_3.25a कुत्सितं कथितं देव KubjT_25.156a कुनट्या तालकेन च KubjT_7.105b कुपितः पातयेच् छैलान् KubjT_7.48c कुपितः पातयेत् सर्वं KubjT_17.23c कुब्जत्वं शब्दरूपेण KubjT_3.34c कुब्जरूपा वृकोदरा KubjT_2.4b कुब्जानलेन योगेन KubjT_17.48c कुब्जाम्नायमहाध्वरे KubjT_25.208d कुब्जाम्बीनां चतुष्टयम् KubjT_17.50b कुब्जाशब्दं कथं प्रोक्तं KubjT_16.15c कुब्जिकाङ्गसमुद्भूताः KubjT_16.8c कुब्जिका नाम विख्याता KubjT_7.12a कुब्जिका परमेश्वरम् KubjT_15.38b कुब्जिकाम्नायनिर्गता KubjT_10.38b कुब्जिकायायुतद्वयम् KubjT_3.126b कुब्जिका या वरारोहे KubjT_25.208a कुब्जिकायाश् च या दूती KubjT_7.51a कुब्जिकायाः कुलेश्वरि KubjT_7.86d कुब्जिकायाः शिखा रौद्रा KubjT_8.10a कुब्जिकायुतम् एकं तु KubjT_3.128a कुब्जिकास्त्रस्य माहात्म्यं KubjT_10.32c कुब्जिकां परमेश्वरीम् KubjT_10.128d कुब्जिकां शृणु कुब्जिके KubjT_7.20b कुब्जिके ऽतिमहाप्राज्ञे KubjT_17.3a कुब्जिके ऽन्यत्र गोपितम् KubjT_11.31b कुब्जिकोदरसम्भूताः KubjT_15.54c कुब्जिग्रन्थिपदान्तस्थो KubjT_18.1c कुब्जि तुभ्यं प्रकाशितम् KubjT_12.68b कुब्जिदेहफलप्रदाः KubjT_17.53d कुब्जिनी कमलानना KubjT_17.52d कुब्जिनीकुलम् ÃrƬhÃm KubjT_17.33c कुब्जिनीति कुजाम्बिका KubjT_19.61d कुब्जिनी[æ] शृणु साम्प्रतम् KubjT_16.21b कुब्जिपिण्डं चतुर्विधम् KubjT_17.48d कुब्जिरन्ध्रे न संशयः KubjT_4.72b कुब्जीशगुणतुल्यो ऽसौ KubjT_7.46c कुब्जीशपदम् आश्रितः KubjT_19.73d कुब्जीशानपदं प्राप्तं KubjT_4.20c कुब्जीशानि मया तव KubjT_14.44b कुब्जीशानि वदाम्य् अहम् KubjT_14.2b कुब्जीशानीं जपेद् यस् तु KubjT_7.3a कुब्जीशो यं यदायातः KubjT_10.93a कुब्जे ते प्रीतिपूर्वेण KubjT_24.55c कुब्जेनैव तु रूपेण KubjT_3.32c कुब्जेशि श्रूयतां सृष्टिर् KubjT_16.32a कुब्जेशीति कुलेश्वरी KubjT_17.51b कुमारीद्वीपम् आश्रिताः KubjT_21.57d कुमारीशस् तथापरः KubjT_21.17d कुमारी सिंहलद्वीपं KubjT_21.8a कुमार्य् आवेशपूर्विका KubjT_7.54b कुमार्यो वै प्रतर्पेत KubjT_23.69c कुम्भकेन समोपेतां KubjT_22.38a कुरङ्गीशस् तु जालके KubjT_24.83b कुरु कार्यं यदृच्छया KubjT_10.133b कुरुते गति-r-आगतिम् KubjT_25.76d कुरुते प्रत्ययान् बहून् KubjT_13.82d कुरुते मोहितात्मनः KubjT_3.87d कुरुते यत्र संस्थानं KubjT_20.28a कुरुते यादृशं गुरुः KubjT_3.72d कुरुते विविधाश्चर्यं KubjT_7.50a कुरुते विविधाश्चर्यं KubjT_7.90c कुरुते विविधाश्चर्यं KubjT_7.92a कुरुते विविधाश्चर्यं KubjT_10.4a कुरुते विविधाश्चर्यं KubjT_12.46a कुरुते विविधां सृष्टिम् KubjT_11.42c कुरुते विविधां सृष्टिं KubjT_11.13c कुरुते सततं चेष्टाम् KubjT_25.140c कुरु सृष्टिम् अनेकधा KubjT_2.122d कुर्दनी झङ्करी चैव KubjT_24.27c कुर्परौ तु तदूर्ध्वगौ KubjT_23.115d कुर्याच् चोद्घाटनं क्वचित् KubjT_23.112d कुर्यात् तच् च षडुत्तरम् KubjT_24.155b कुर्यात् तेनाभिषेचनम् KubjT_10.132b कुर्यात् प्रदक्षिणं देवि KubjT_25.0*13c कुर्यात् स्नानं तु तैलाक्ता KubjT_10.17a कुर्याद् आराधने विधौ KubjT_19.117d कुर्याद् उत्क्रान्तिकारणम् KubjT_23.101d कुर्याद् उत्क्रान्तिकारणम् KubjT_23.102d कुर्वन्तस्य परा व्याप्तिः KubjT_19.119c कुर्वन्ति कलकलारावं KubjT_1.8c कुर्वन्ति विविधां सृष्टिम् KubjT_15.17c कुर्वन्ति विविधां सृष्टिं KubjT_15.8c कुर्वन्ति विविधां सृष्टिं KubjT_16.14c कुर्वन्ती विविधोपायैः KubjT_2.66a कुर्वन्त्य् एताः कुलाकुले KubjT_14.12d कुर्वाणं न हसेद् गुरुम् KubjT_3.63b कुर्वीत न जनाकुले KubjT_10.145b कुलकौलं समाश्रयेत् KubjT_10.151b कुलचक्रसमायुक्तं KubjT_20.23a कुलजानां महेशान KubjT_24.142a कुलजैस् तु वरानने KubjT_24.167b कुलदिव्योरुमध्यतः KubjT_16.76d कुलदीपा शिरस्थास्याः KubjT_7.14c कुलदेहं परित्यज्य KubjT_18.112c कुलनाथमहेशस्य KubjT_12.32a kulabhëÃsurak«ità KubjT_10.13d कुलमण्डलकं पृष्ठौ KubjT_16.78c कुलमार्गगता देव KubjT_4.39a कुलमार्गप्रबोधकम् KubjT_11.15d कुलमार्गं कुलक्रमम् KubjT_19.128d कुलमार्गे व्यवस्थिता KubjT_7.43d कुलरत्नं त्रिधा प्रिये KubjT_6.24d कुलरूपं प्रकाशितम् KubjT_19.59d कुलवागेश्वरी स्मृता KubjT_13.70b कुलविद्या कुलाध्वरे KubjT_16.40d कुलविद्यासमायुक्तं KubjT_16.96a कुलवीराङ्गसम्भवः KubjT_13.95d कुलषट्कनिवासिन्यो KubjT_14.4c कुलसारे वदाम्य् अहम् KubjT_20.67d कुलसिद्धाधिपो देव KubjT_14.52c कुलसिद्धाः कुलोत्थिताः KubjT_14.52b कुलसिद्धाः समाख्याताः KubjT_14.50c कुलं च कुलविद्यां च KubjT_19.128c कुलं तद् एव विज्ञेयं KubjT_10.138c कुलं तु षड्विधं ज्ञेयं KubjT_4.34c कुलं शक्त्यान्तदक्षिणम् KubjT_11.34b कुलाकुलम् इदं षट्कम् KubjT_11.31c कुलाकुलविनिर्णयम् KubjT_11.5b कुलाकुलसमाश्रिताः KubjT_14.76d कुलाकुले परे स्थाने KubjT_17.11a कुलाख्यं पुरुषं व्योमे KubjT_19.88a कुला[c] चादेस् त्रिमध्यगम् KubjT_8.53b कुलातीतशरीरस्य KubjT_11.90a कुलाद्या या परा शुद्धा KubjT_25.149c कुलाध्वरपदं हृत्स्थं KubjT_18.124c कुलान्ते च चरेद् येन KubjT_25.70a कुलामृतानन्दविधौ प्रवृत्तम् KubjT_3.31b कुलालीतन्त्रनिर्गतम् KubjT_10.32d kulëÂakam अतः शृणु KubjT_24.70b kulëÂakavibhÆ«ite KubjT_24.136b kulëÂakaæ ततो बाह्ये KubjT_10.131a kulëÂe cëÂatantukam KubjT_24.159d कुलीशो ऽहं क्षितीतले KubjT_3.96b कुलूतदेशवासिन्यो KubjT_21.36c कुलूतम् ओड्डियानं च KubjT_21.9a कुलेशानाम् अवस्थानां KubjT_12.1c कुलेश्वरं कुब्जिभृतानुरागं KubjT_3.31c कुलेश्वर्याङ्गसम्भूता KubjT_10.39a कुशद्वीपप्रपालकः KubjT_21.50b कुशद्वीपं च शाल्मली KubjT_21.10b कुशद्वीपे व्यवस्थिताः KubjT_21.49d कुष्ठस्यैव सदा होमात् KubjT_8.45c कुसुमं च रजं रक्तं KubjT_25.223a कुसुमिन्या सहैकत्वम् KubjT_23.133c कुसुम्भगुणशालिनी[÷] KubjT_15.49b कुसुम्भोदकसन्निभम् KubjT_20.6b कुसुम्भोदसमुद्भवाः KubjT_15.48d कुहकानि तु यानि वै KubjT_9.42b कुहुद्यां तु महाबलाम् KubjT_22.41b कूजते ऽनन्दरूपधृक् KubjT_17.30b कूटभूतं तु तन्मध्ये KubjT_16.26a कूटमन्त्राश् च ये केचित् KubjT_4.10c कूटयुग्मं द्विरष्टकम् KubjT_5.23b कूटरूपं कुलेश्वरम् KubjT_16.63b कूटस्थं वा समेकतः KubjT_20.41b कूटं बिन्दुसमन्वितम् KubjT_23.97b कूटेदं मण्डलेश्वरम् KubjT_16.61d कूर्मयन्त्रेण pŬayet KubjT_19.58d कूर्मयन्त्रेण pŬayet KubjT_23.118अब् कूर्मश् चैवैकनेत्रश् च KubjT_10.123c कूर्मादौ शर्मकावधिम् KubjT_17.89d कूर्मानन्दं च पैनाकं KubjT_13.69a कृकलासः स्थिरीभवेत् KubjT_23.26b कृतका ह्य् अचेतना शून्या KubjT_4.67c कृतकृत्यस्य योगिनः KubjT_25.171b कृतन्यासः पतेत् पद्भ्यां KubjT_18.83a कृतन्यासः पतेत् पादौ KubjT_18.87a कृतं तु भारते वर्षे KubjT_2.118a कृतान्तो वाहने क्षमः KubjT_23.13d कृते कर्मणि बालानां KubjT_5.61c कृते चोड्डमहेशानो KubjT_2.47a कृतो ऽहं तत् किम् अन्येन KubjT_1.24c कृत्यभेदेन भेदो ऽस्या KubjT_5.144c कृत्रिमश् चैव संयोगात् KubjT_11.82c कृत्रिमं मुखमण्डले KubjT_11.92d कृ-त्रे-द्वा-क-क्रमाद् एवम् KubjT_13.43c कृ-त्रे-द्वा-कम् अनुक्रमात् KubjT_14.10b कृत्वा कुण्डलिकास् तिस्रो KubjT_23.152c कृत्वा चाज्ञां पुनर् ददेत् KubjT_2.121d कृत्वा चैव क्षमापयेत् KubjT_24.165b कृत्वा चैव निराश्रयम् KubjT_23.161b कृत्वा धूपाधिवासितम् KubjT_10.55d कृत्वा न्यासम् अशेषं तु KubjT_18.77c कृत्वा मण्डलकादिकम् KubjT_19.45d कृत्वा वेदीं तदूर्ध्वतः KubjT_7.104b कृत्वा वै कुक्कुटासनम् KubjT_23.115b कृत्वा षोडश वाराणि KubjT_23.148c कृत्वा साम्राटजान् दोषान् KubjT_5.43c कृत्वासौ 'मृतम् अश्नुते KubjT_9.19d कृत्वा हृत्स्थं तु केशवम् KubjT_9.25b कृन्तयन्ति महाम्बिकाः KubjT_15.81b कृष्णच्छागो महानेत्री KubjT_25.230c कृष्णपक्षे त्रयोदश्यां KubjT_25.217a कृष्णरक्तजनाकीर्णं KubjT_20.3c कृष्णवर्णं सुदारुणम् KubjT_7.106d कृष्णवर्णेन देवेन KubjT_19.52a कृष्णवर्णे भवेन् मृत्युः KubjT_19.77c कृष्णवस्त्रोद्भवेन च KubjT_23.135d कृष्णाख्यां शक्तिधारिणीम् KubjT_22.24b कृष्णायां पञ्चमी भवेत् KubjT_23.64b कृष्णे ब्रह्मविनाशं वा KubjT_19.80c कृष्णो यस्य परिच्छदः KubjT_23.27b केतुध्वजो विशालाक्षः KubjT_2.97c केवलं कथितं बीजं KubjT_7.63a केवलं तु महाकालं KubjT_18.19c केवलं तु स्मृतं भद्रे KubjT_18.13a केवलं त्रिदशं पुनः KubjT_7.61d केवलं त्रिंशमं भवेत् KubjT_7.75b केवलं द्वितयं देवि KubjT_18.9c केवलं यदि लभ्येत KubjT_20.52c केवलं व-ष-मध्यगम् KubjT_7.77b केवलं विंशमं भवेत् KubjT_7.68b केवलं सृष्टिसंयुतम् KubjT_7.78d कैलासदक्षिणे शृङ्गे KubjT_11.59c कैलासम् अपि पातयेद् KubjT_22.15c कैलासस्योत्तरे शृङ्गे KubjT_11.60c कैलासोपरिसंस्थितम् KubjT_11.50b कैवर्तरजलेहिका KubjT_21.64d कैवर्तिकी भवेत् कोल्ला KubjT_25.108a कैवल्याद्यं च यत् किञ्चित् KubjT_10.50a कोकिलारावझङ्कारं KubjT_3.15a कोङ्कणं चीनबाह्लीकं KubjT_5.66c कोटयस् तु अनेकधा KubjT_6.93d कोटयस् तु तथा शम्भो KubjT_6.2a कोटराक्षा सुभीषणा KubjT_19.25d कोटराक्षी वृकानना KubjT_2.77b कोटाख्येति च कौषटी KubjT_25.109b कोटिकोटिशतायामं KubjT_16.2c कोटिकोटिसुविस्तीर्णं KubjT_15.40a कोटिचतुर्भिर् देवेशि KubjT_5.59a कोटित्रयजपेन तु KubjT_5.53d कोटित्रिंशैः स शुध्यति KubjT_5.44b कोटिद्वादशकोपेतं KubjT_18.122c कोटिद्वादशम् आश्रितः KubjT_18.99d कोटिभेदः शतानां तु KubjT_5.105a कोटिभेदैर् व्यवस्थिता KubjT_6.100d कोटिभेदो वरानने KubjT_5.107b कोटिर् एका त्व् अहमिशि KubjT_18.120d कोटिलक्षचतुष्टयम् KubjT_18.122d कोटिशः कोटिशश् चक्रं KubjT_19.4c कोटिशो दिक्ष्व् अवस्थितैः KubjT_5.88d कोटिस् तु भवते ह्य् एवं KubjT_6.18a कोटीनां मूलतोर्ध्वतः KubjT_16.87b कोटीवर्षं tathëÂamam KubjT_25.49d कोटीवर्षं तु cëÂamam KubjT_25.95b कोट्यस् त्रीणि प्रकीर्तिताः KubjT_6.92b कोदण्डतिर्यगौ द्वौ तु KubjT_19.10a कोदण्डद्वयमध्यस्थं KubjT_19.9c कोदण्डान्तर्गतौ चान्यौ KubjT_19.10c कोदण्डान्तं विचिन्तयेत् KubjT_13.72b को न मुच्येत बन्धनात् KubjT_3.49b कोपकाले समुत्पन्ने KubjT_7.100a कोपसङ्ग्रामसंरम्भं KubjT_25.13c को भवान् किम् इहागतः KubjT_1.9b को मे ददाति को याच्यः KubjT_3.25c कोलागिर्यं तु कण्ठस्थं KubjT_25.93c कोलागिर्यां तथोज्जेनी KubjT_2.116a कोलागिर्ये महाक्षेत्रे KubjT_24.72c कोलागिर्ये महालक्ष्मीं KubjT_22.25c कोलापुरं तु कञ्जिन्यां KubjT_25.111a कोल्लाद्रौ संव्यवस्थिताः KubjT_15.19b कोषकीट-m-इव स्थितः KubjT_14.35b को ऽसिताङ्गः कुलेश्वरः KubjT_16.31d कौबेरीदिशि संस्थिता KubjT_24.77b कौबेर्याम् अर्थसिद्धिदम् KubjT_19.84d कौमारक्रममध्यस्था KubjT_17.18a कौमारी चादिना पूज्या KubjT_24.73a कौमारीति तृतीयं स्याद् KubjT_5.14c कौमारी वैष्णवी तथा KubjT_24.135b कौमारे महतां गता KubjT_17.20d कौमार्यांशा वरानने KubjT_6.87b कौमार्याः सप्त-m-उद्दिष्टा KubjT_6.89c कौमार्य् एव हृदि स्थिता KubjT_20.61d कौमार्यौ द्वे समाहरेत् KubjT_10.14b kaulabhëà समुद्धृता KubjT_10.7b kaulabhëodità या तु KubjT_7.44c कौलिकं षड्विधं किं तु KubjT_4.40a कौलिकाचारनिर्मुक्ताः KubjT_10.147c कौलिकाचारमार्गेण KubjT_10.142a कौलिकानां कुजीमते KubjT_18.113b कौलिकेदं समाख्यातं KubjT_7.34a कौलिकेन विधानेन KubjT_24.59a कौलिको विधिर् उत्तमः KubjT_4.33d कौलीशाः कुलनायकाः KubjT_14.50b कौलीशोन्मत्तसंयुक्ताः KubjT_15.19a कौलेशानसमायुक्तं KubjT_16.96c क्रमज्ञौघविशारदः KubjT_18.85d क्रमणी चैव नामा च KubjT_21.88c क्रमणीं मरुदेशे तु KubjT_22.36c क्रमतुल्यो ऽथवा हि सः KubjT_13.58d क्रमपूजाविधानेन KubjT_10.55a क्रमपूजां समाचरेत् KubjT_12.19d क्रममन्त्रपदालब्धा KubjT_17.79a क्रमशः सम्प्रपूजयेत् KubjT_24.84b क्रमशुद्धिक्रमेण तु KubjT_24.105b क्रमं कुर्याद् इदं भक्त्या KubjT_25.0*25a क्रमं पूज्यारिहा भव KubjT_25.187b क्रमं वक्ष्यामि दिव्यौघं KubjT_17.61c क्रमं शाम्भवम् इत्य् आहुर् KubjT_13.54a क्रमः कार्यः सुनिश्चितैः KubjT_5.91d क्रमाग्रे मण्डलोपरि KubjT_8.34b क्रमाज् ज्ञानं तु शाम्भवम् KubjT_13.57b क्रमात् खेचरतां व्रजेत् KubjT_13.48b क्रमात् तत्त्वानि मुञ्चति KubjT_25.139b क्रमात् षट्कं कुलाकुले KubjT_14.3b क्रमात् सम्भवते वाचा KubjT_13.61c क्रमात् स्थूलं पृथक् पृथक् KubjT_19.5d क्रमाद् अनुग्रहन्त्य् एतास् KubjT_15.80c क्रमाद् एवं प्रजायते KubjT_13.67d क्रमाद् दक्षिणवामगौ KubjT_4.84d क्रमाद् ध्य् एवं व्यपोहयेत् KubjT_12.11d क्रमाम्नायं पुनः पात्रे KubjT_10.132a क्रमेण परिवर्तयेत् KubjT_22.59d क्रमेण परिवर्तयेत् KubjT_22.59d क्रमेण विहिता चाज्ञा KubjT_3.118a क्रमेण शाम्भवस् तेषां KubjT_10.99c क्रमेण षोडशैवैतान् KubjT_17.88a क्रमेण सिध्यते सर्वम् KubjT_12.47c क्रमेणैव प्रपूजयेत् KubjT_10.130d क्रमेणैव शुभेक्षणे KubjT_4.104b क्रमेणैव सुरार्चिते KubjT_5.109d क्रमोघं सम्प्रवर्तते KubjT_19.119d क्रमौघं सम्प्रकाशय KubjT_25.186d क्रमौघः कुलपद्धतिः KubjT_2.49b क्रामणी च तथापरा KubjT_21.88d क्रियाकाण्डरतं शान्तं KubjT_3.44c क्रियाकारणगोचरम् KubjT_1.35b क्रियाकारणगोचरम् KubjT_11.16b क्रियाकारणगोचरे KubjT_8.60d क्रियाकालगुणोत्तरम् KubjT_11.87d क्रियाकालगुणोत्तरा KubjT_16.42b क्रियाख्यं याव सुन्दरि KubjT_13.74d क्रिया च शुक्रसहिता KubjT_24.36a क्रियातत्त्वस्य मार्गो ऽयं KubjT_11.43c क्रियातत्त्वार्थनिर्देशं KubjT_11.31a क्रियातो ' घं प्रवर्तेत KubjT_13.75a क्रियादेव्या ततः पुनः KubjT_24.54d क्रियाध्वानमहोदधिः KubjT_11.10d क्रियारूपा परापरा KubjT_15.67d क्रियारूपाः परापराः KubjT_16.14b क्रियाशक्तिर् अधोभागे KubjT_11.41c क्रियाशक्त्यापरा पुनः KubjT_18.25b krŬate गगने महान् KubjT_25.62b krŬate नायको भूत्वा KubjT_12.49a krŬate स चराचरम् KubjT_25.24b krŬate सर्वगः शुभः KubjT_25.63d krŬante चान्त्यजेष्व् अपि KubjT_25.106d krŬante विविधैः सुखैः KubjT_14.64d krŬanty अमिततेजसा KubjT_15.19d krŬanty अमिततेजसा KubjT_15.21d krŬanty अमिततेजसा KubjT_15.26b krŬÃnandasvarÆpeïa KubjT_3.40a krŬÃma÷ कामिनीजनैः KubjT_11.107b krŬÃvinodair अतिलालसस्थं KubjT_3.31a krŬÃs­«Âes तु संस्थानं KubjT_20.7a क्रुद्धचेतोऽवधारणम् KubjT_23.131d क्रुद्धनी रोषणी कलहा KubjT_21.104a क्रुद्धभावाद् धुनन्तीं तां KubjT_8.25a क्रुद्धस्यान्येषु का कथा KubjT_19.32d क्रुद्धः कालं विनाशयेत् KubjT_10.2b क्रुद्धः शत्रून् निपातयेत् KubjT_10.1d क्रुद्धः संशोषयेत् सर्वं KubjT_10.9c क्रुद्धः संहरणे क्षमः KubjT_13.23d क्रुद्धः संहरते क्षिप्रं KubjT_23.123a क्रुद्धा तमोत्कटा नित्यं KubjT_15.71a क्रुद्धे ति च तथा चान्यम् अष्टमं शुभलक्षणम् KubjT_5.20/a क्रूरदेवं शिरस्थं हि KubjT_18.16c क्रूरसेनस् तथान्यो वै KubjT_10.122a क्रूरा च पिङ्गला चैव KubjT_21.23c क्रूरानन्दसमन्वितम् KubjT_16.61b क्रूरानन्दसमन्वितम् KubjT_18.21d क्रूरानन्देन सम्भिन्नं KubjT_18.7a क्रोध-उन्मत्तभैरवि KubjT_24.130d क्रोधकौलीशसंयुताः KubjT_15.17b क्रोधशर्मादिभिः सिद्धैश् KubjT_11.100c क्रोधश् चण्डः प्रचण्डश् च KubjT_10.123a क्रोधहृदयानुजा देवी KubjT_22.14c क्रोधाजेशादयः सिद्धाश् KubjT_11.101c क्रोधादाव् एकरुद्रान्तं KubjT_17.89a क्रोधीशम् अर्घिणा युक्तं KubjT_13.69c क्रोधेन तु यदा देवि KubjT_5.60c क्रोषन्ति कन्यका देवि KubjT_5.58a क्रोष्टुके सुभगे देवि KubjT_24.134a क्रौञ्चस्य च वधार्थाय KubjT_3.2c क्रौञ्चाख्यो बलदर्पितः KubjT_3.4b क्रौञ्चासुरेण बलिना KubjT_3.6c क्रौञ्चेन परमेश्वर KubjT_3.23d क्लिष्टो विघ्नैः प्रबाध्यते KubjT_22.18d क्लिष्यन्ति मनुजात्यन्तं KubjT_4.3c kleÓÃyÃsaprapŬitÃm KubjT_3.24d क्वचिज् ज्वालाचलाचलम् KubjT_11.47b क्वचित् साधकपुङ्गवः KubjT_20.28b क्वचित् सिद्धं क्रमे स्थितम् KubjT_10.37b क्वचिद् दृश्यति निस्फुरम् KubjT_20.37d क्वचिद् दृश्यन्ति न क्वचित् KubjT_19.58b क्वचिन् मर्कटिजालाभं KubjT_11.47c क्व स्थानस्थः कुजेश्वरः KubjT_3.8d क्व स्थाने संस्थिता देव KubjT_20.58c क्षकारं कालम् ÃrƬham KubjT_9.56a क्षकाराद्या यथास्फुटम् KubjT_24.2d क्षकारे देवता ह्य् एता KubjT_21.113c क्षणध्वंसीविनाशकम् KubjT_12.84d क्षणप्रध्वंसिनो देवि KubjT_4.67a क्षणम् एकं वितर्कितः KubjT_1.79b क्षणम् एकं स जीवति KubjT_23.43d क्षतजोद्भवनेत्रजम् KubjT_25.223d क्षपयन्ति महाम्बिके KubjT_18.89b क्षपयन्त्य् अन्यथा नैव KubjT_23.145c क्षपित्वा कालपर्यायं KubjT_2.25a क्षमा क्षेमकरी परा KubjT_21.113b क्षमाशीलं गुरुं मत्वा KubjT_3.59a क्षयकुष्ठज्वरादिभिः KubjT_22.62b क्षयं गता परे व्योम्नि KubjT_25.85c क्षवर्णे कुब्जिनीशानं KubjT_24.78c क्ष संवर्तः स्थितः क्रोधे KubjT_24.4a क्ष संहारी स्थिता नाभौ KubjT_24.23c क्ष ह स आदितः कृत्वा KubjT_22.8c क्षान्तं वै याव देवेशि KubjT_5.79c क्षारश् च मधुरावधि KubjT_13.11d क्षिप्रं भवति सिद्धिभाक् KubjT_22.61d क्षीयते न कदाचन KubjT_12.85d क्षीरहोमेन शान्तिकम् KubjT_8.44b क्षीरिके लोकमातां तु KubjT_22.43a क्षीरोदो मथितो यदा KubjT_24.143b क्षुत्तृष्णाद्यैर् न बाध्यते KubjT_4.27d क्षुत्पिपासाभिभूतस् तु KubjT_25.13a क्षुद्रकर्मस्व् अनेकधा KubjT_7.112b क्षुद्रकर्मोपजीविनाम् KubjT_7.49d क्षुब्धानां तु क्रियाध्वरे KubjT_11.49b क्षुभितं क्रमयोगेन KubjT_11.89a क्षुभ्यते सचराचरम् KubjT_7.10b क्षुभ्यन्ति साधकेन्द्रस्य KubjT_25.59c क्षुभ्यन्ते मातरः सदा KubjT_18.49d क्षुरिकाद्यर्गलाभ्यासं KubjT_23.126a क्षेत्रग्रामपुरस्यैव KubjT_20.31a k«etracaï¬ÅÓavighnaràKubjT_8.30d क्षेत्रज्ञो अटते नित्यं KubjT_25.91a क्षेत्रपालश् च कारुणी KubjT_21.97d क्षेत्रपालसमन्विताम् KubjT_22.20d क्षेत्रपालसमोपेतां KubjT_22.47c क्षेत्रपालसमोपेतां KubjT_22.47c क्षेत्रपालस् तु गोपालो KubjT_21.76a क्षेत्रपालस् तु विख्यातः KubjT_21.100c क्षेत्रपालः कुमारीशो KubjT_21.58a क्षेत्रपालः श्रुतीधरः KubjT_21.64b क्षेत्रपालः सदा स्थितः KubjT_21.90b क्षेत्रपालः सुगन्धी च KubjT_21.72c क्षेत्रपाला महारौद्रा KubjT_21.15c क्षेत्रपालाः कुलक्रमे KubjT_21.20d क्षेत्रपालो गणपति KubjT_21.34a क्षेत्रपालो जयभद्रः KubjT_21.50a क्षेत्रपालो भयानकः KubjT_21.47b क्षेत्रपालो महाकायस् KubjT_21.78c क्षेत्रपालो महाजयः KubjT_21.36b क्षेत्रपालो महाजिह्वः KubjT_21.41d क्षेत्रपालो महादिव्यः KubjT_21.52c क्षेत्रपालो महाध्वाङ्क्षः KubjT_21.67a क्षेत्रपालो महानन्दी KubjT_21.70a क्षेत्रपालो महाबलः KubjT_21.30d क्षेत्रपालो महाबलः KubjT_21.60d क्षेत्रपालो महाबलः KubjT_21.81d क्षेत्रपालो महाबलः KubjT_21.86d क्षेत्रपालो महाबलः KubjT_21.93b क्षेत्रपालो महाबलः KubjT_21.111b क्षेत्रपालो महाभयः KubjT_21.44d क्षेत्रपालो महाभृगुः KubjT_21.39b क्षेत्रपालो महायशः KubjT_21.84b क्षेत्रपालो महायोगी KubjT_21.25c क्षेत्रपालो महाविष्णुश् KubjT_21.23a क्षेत्रपालो रतिप्रियः KubjT_21.103b क्षेत्रपीठसमाकुला KubjT_18.100d क्षेत्रपीठान् भ्रमेद् यदि KubjT_5.55b क्षेत्रसन्दोहलक्षितम् KubjT_20.23d क्षेत्रसंस्थानम् आश्रितः KubjT_25.116b क्षेत्रस्थानानि सुश्रोणि KubjT_8.84a क्षेत्रस्थानि तु साधके KubjT_20.27b क्षेत्रं नाम परं शान्तं KubjT_25.90c क्षेत्रं व्रतानि मन्त्राश् च KubjT_8.84c क्षेत्राणि कथयामि ते KubjT_25.90b k«etrëÂakam उदाहृतम् KubjT_25.91d k«etrëÂakaæ ततो ऽधस्तात् KubjT_18.105a k«etrëÂa-m-अष्टकं चैव KubjT_24.96c क्षेत्राः पीठा उदाहृताः KubjT_25.92b क्षेत्रे क्षेत्रे महाबलाः KubjT_2.100b क्षेत्रे द्वे चोपक्षेत्रे द्वे KubjT_16.5a क्षेत्रैर् वा अष्टभिः क्रमात् KubjT_25.48d क्षेत्रोपक्षेत्रसन्दोहान् KubjT_16.4c क्षेत्रोपक्षेत्रसन्दोहे KubjT_22.47a क्षेत्रोपक्षेत्रसन्दोहे KubjT_22.47a क्षेत्रोपक्षेत्रसन्दोहैः KubjT_22.21a क्षेत्रोपक्षेत्रसंयुतम् KubjT_22.66b क्षेपणं बिन्दुकोट्यूर्ध्वम् KubjT_6.71c क्षोणी तु प्रथमा ज्ञेया KubjT_14.38a क्षोभणीति द्विरभ्यासाद् KubjT_5.26c क्षोभयित्वा नवान् बहून् KubjT_11.27d क्षोभयित्वा स्वकां तनुम् KubjT_15.4b क्षोभयेच् चासुरीगणम् KubjT_7.87b क्षोभयेत वराङ्गनाम् KubjT_13.16d क्षोभयेत् त्रिदशेश्वरम् KubjT_17.56d क्षोभयेद् अविचारतः KubjT_12.43b क्षोभयेद् धाटकीशस्य KubjT_13.18a क्षोभः क्षुधाजयो निद्रा KubjT_11.97a क्षोभितं तेन चात्मानं KubjT_11.44c क्षौद्राज्यदधिसंयुतम् KubjT_8.42d क्ष्मापलं हि च क्ष्मापित्तं KubjT_23.138c क्ष्मापलेनाथ नारेण KubjT_23.135c क्ष्मा वै खड्गोद्भवं स्मृतम् KubjT_25.227d खकारस्य इमा देव्यः KubjT_21.25a खगगामी भवेद् ध्रुवम् KubjT_6.65b खगतिर् नात्र संशयः KubjT_7.86b खगतिर् भवते-d-एवं KubjT_6.66c खगतिर् ह्य् ऊर्ध्वभावेन KubjT_6.81c खगतिश् च न संशयः KubjT_6.60b खगतिं वीरवन्दिते KubjT_6.63d खगतीकरणं परम् KubjT_25.124b खगतीति न संशयः KubjT_6.62b खगमध्ये कुलेश्वरि KubjT_25.132b खगमार्गगतिस् त्व् एवं KubjT_6.75a खगमार्गेण नित्यशः KubjT_6.81d खगमार्गे तु भाविनि KubjT_6.59d खगीशः प्राकृते पुरे KubjT_14.48d खगेश्वरपतीनां तु KubjT_16.13c ख चण्डो बाहुमध्ये तु KubjT_24.15c खञ्जमानो ऽप्य् असौ यत्नाद् KubjT_25.21a खञ्जिका तेन सा प्रोक्ता KubjT_16.20c खञ्जिनी कथिता तुभ्यं KubjT_16.19c खञ्जीशब्दं किम् उच्यते KubjT_16.15b खट्वाङ्गकरभूषिताम् KubjT_22.38b खट्वाङ्गधारिणो मौनी KubjT_25.50c खट्वाङ्गं कथयिष्यामि KubjT_25.124a खट्वाङ्गी तेन उच्यते KubjT_25.125d खट्वायते तु सुश्रोणि KubjT_25.125c खट्वा शूर्पघरट्टं च KubjT_25.113a खड्गचक्रादिभिः शस्त्रैश् KubjT_4.24c खड्गवन् निर्मला येन KubjT_25.132a खड्गवालासनासीनम् KubjT_16.60c खड्गहस्तां नमाम्य् अहम् KubjT_22.43b खड्गहस्तो महाबलः KubjT_21.67b खड्गं चैवाधुना ӭणु KubjT_25.131b खड्गानन्दो बकानन्दः KubjT_10.127a खड्गिका लम्पटा सती KubjT_21.23d खड्गिनी पद्मिनी तथा KubjT_21.31b खड्गिनी पासिनी ध्वजी KubjT_14.87b खड्गिनी शूलिनी खरा KubjT_21.45d खड्गीशबकश्वेतकाः KubjT_17.92b खड्गीशं केवलं गृह्य KubjT_18.11a खड्गीशं केवलं पश्चाद् KubjT_18.12a खड्गीशः प्रथमे वृत्ते KubjT_13.40a खण्डज्ञानविमोहिताः KubjT_20.70b खण्डमन्त्राः शिवोदिताः KubjT_4.31b खण्डं यस्य पदं भवेत् KubjT_23.24b खण्डिका पञ्चमी ज्ञेया KubjT_24.102a ख-पश्चिमं समुद्दिष्टं KubjT_4.88a ख-पूर्ववर्णम् उद्धृत्य KubjT_7.68c खरूपा व्योमगा शान्ता KubjT_25.135a खस्था छिनत्ति पाशांस् तु KubjT_25.131c खातस्याग्रे विलक्षयेत् KubjT_13.42b खादका रूपनाम च KubjT_21.62c खादकास्त्रस्य लक्षेण KubjT_10.34a खादकास्त्रं महाबलम् KubjT_10.51b खादकास्त्रेति विख्याता KubjT_10.30c खादकास्त्रे ऽप्य् अयं विधिः KubjT_10.33d खाद्यते चाप्य् असौ सर्पैर् KubjT_25.22c खाद्यमानां रटन्तीं तां KubjT_8.24a खानपानरता नित्यं KubjT_25.106c खानपानं सहासनम् KubjT_13.92d खानं पानं तथा देवि KubjT_25.168c खिमुराघो-a चतुर्थकम् KubjT_7.21d खिर्विरा घोरघोषा च KubjT_24.30c खेचरत्वप्रदायिनी KubjT_25.180b खेचरत्वं तदाश्रिताः KubjT_7.45d खेचरत्वं प्रजायते KubjT_8.75d खेचर मध्यमोत्तमः KubjT_18.127b खेचरस्थैर् न चापरैः KubjT_13.28b खेचरं तदधःस्थितम् KubjT_16.72b खेचरं मण्डलोद्भवम् KubjT_16.93d खेचरः खेचराधिपः KubjT_16.101d खेचरः खेचरोर्ध्वगः KubjT_18.128b खेचरादिम् अनुक्रमात् KubjT_19.43d खेचरादौ गुणोज्ज्वलः KubjT_3.94b खेचराधिपतिर् देव्या KubjT_16.106c खेचरान्तपदं दिव्यं KubjT_16.109a खेचरा भूचरा चैव KubjT_25.214a खेचरीकुलनन्दनः KubjT_11.98d खेचरीकुलनन्दनः KubjT_25.213b खेचरीचक्रमध्यस्थं KubjT_16.67a खेचरीणां पदं सो हि KubjT_7.47a खेचरीतनुसम्भूताश् KubjT_15.10a खेचरी तु खगेश्वरी KubjT_17.77b खेचरी तेन सा स्मृता KubjT_6.82b खेचरे ऽनेकरूपा सा KubjT_19.39a खेचर्यः कुलनायिकाः KubjT_16.7d खेटकं तेन नामं तु KubjT_25.135c खेटके चैव सन्दोहे KubjT_25.103c गकारे देवताः स्थिताः KubjT_21.27d गगनामृतरत्नं तु KubjT_18.63a गगने दृश्यते यस् तु KubjT_25.182a गच्छते अध ऊर्ध्वं तु KubjT_25.78c गच्छते खेचरैः सह KubjT_25.63b गच्छामः कथनं विना KubjT_3.59d गच्छामः कामिकं यथा KubjT_2.82b गच्छामो ऽन्वेषणं प्रति KubjT_1.9d गच्छाम्य् अहं पुनस् तत्र KubjT_2.22c गजकर्णसमोपेतां KubjT_22.34c गजकर्णा सुकर्णा च KubjT_21.27a गजचर्मधरौ चोभौ KubjT_8.22c गजवक्त्रा महानासा KubjT_14.89c गजवक्त्रो महोत्कटः KubjT_2.45b गजस्यावयवो यथा KubjT_20.80b गजं चैव तु कुष्माण्डं KubjT_25.229c गजाङ्गन्यायतो यत्र KubjT_20.80c गजो यथान्धवृन्दस्य KubjT_20.79a गजो ऽयं चामराकृतिः KubjT_20.72d गणेशो विघ्नराप्रभुः KubjT_2.61b गण्डपृष्ठौ सुरक्ताभौ KubjT_23.41c गतस् तूर्णं प्रयत्नेन KubjT_1.11a गता त्रिकूटपर्वतम् KubjT_2.32b गतानेककुलोद्भिन्ना KubjT_16.26c गता ब्रह्मपुरं तु ते KubjT_3.5b गतायुर् वीरवन्दिते KubjT_23.171d गता सह्यं महावनम् KubjT_2.63d गता सा ब्रह्मसायुज्यं KubjT_25.132c गतासि पितृमन्दिरम् KubjT_3.2b गतास् तु न निवर्तन्ते KubjT_25.146a गता ह्य् एका परा रन्ध्रं KubjT_25.145c गत्वा कर्म समारभेत् KubjT_3.124b गत्वा कालस्य पर्ययम् KubjT_2.34b गत्वा वैद्यम् उपाश्रयेत् KubjT_20.78b गदया च सुलोचने KubjT_25.145b गदा कट्टारिका शक्तिस् KubjT_25.52a गदाहस्तायुधां नौमि KubjT_22.45c गदी च शूलिनी पद्मी KubjT_14.87c गन्धतन्मात्रसंयुतम् KubjT_5.130b गन्धधूपपयःपानं KubjT_10.14c गन्धधूपसुवासिते KubjT_24.60b gandhamÃlyasupu«pìhyaæ KubjT_20.9c गन्धर्वनगरं तथा KubjT_23.22b गन्धर्वो वीणहस्तकः KubjT_21.72d गन्धारी डोम्बी चम्पाक्षी KubjT_21.38c गन्धेन प्रलयं यान्ति KubjT_8.81a गन्धैर् धूपैर् मनोरमैः KubjT_22.58b गन्धैर् धूपैर् मनोरमैः KubjT_22.58b गन्धैश् च विविधैः पुष्पैर् KubjT_24.106a ग-पूर्वं तु समुद्धृत्य KubjT_7.71c ग प्रचण्डश् च कुर्परे KubjT_24.15b गमं चैवात्र सुव्रते KubjT_6.28b गमिष्यामो यथेप्सितम् KubjT_2.49d गम्भीराभरणोज्ज्वला KubjT_16.46b गरजं योगजं दोषं KubjT_9.41c गरुडेन च धीमता KubjT_9.72b गर्जन्तं भीषणं नादं KubjT_8.23a गर्तानद्योपचारेण KubjT_10.136c गर्भोदं सूर्यद्वीपकम् KubjT_21.12d गर्वं जालन्धरात्मकम् KubjT_14.47d गवां हत्वा प्रशुध्येत KubjT_5.51a गह्वरं तु समालिखेत् KubjT_4.76b गह्वराद् उपदेशतः KubjT_17.10d गान्धर्वद्वीपवासिनः KubjT_21.107d गान्धारि योगमाता च KubjT_21.31c गायत्री चैव सावित्री KubjT_17.108c गायत्र्या भेदितं कार्यं KubjT_24.41a गायत्र्या भेदितं कृत्वा KubjT_24.42c गिराङ्कं रूपिणीपुरम् KubjT_18.94d गीतवाद्यैर् अनेकधा KubjT_4.23d गीतस्यान्तपथे स्थिता KubjT_25.164b गीतं नृत्यं प्रकर्तव्यं KubjT_24.162a गुज्जरं लाटसंज्ञकम् KubjT_5.67b गुञ्जाद् एवं न संशयः KubjT_3.101b गुञ्जामात्ररसेन किम् KubjT_3.105d गुञ्जामात्रस् ततोद्भवः KubjT_3.106b गुडिका कण्ठधारिता KubjT_9.74d गुडिका तु सदा सिद्धा KubjT_9.63a गुडिका भुवि विद्यते KubjT_9.75b गुडिकां शिवपूजिताम् KubjT_9.57b गुडिकैषा समाख्याता KubjT_9.68c गुणानन्दं तु गोलाख्यं KubjT_14.47c गुणानां प्रतिबोधकः KubjT_6.17b गुणान् उत्पादयित्वा तु KubjT_12.29c गुणानेकजनावृता KubjT_15.70b गुणान् नानाविधान् शृणु KubjT_9.57d गुणान् नाशयते क्षणात् KubjT_15.70d guïëÂakasamanvite KubjT_24.125b गुणो ऽहङ्कार धीर् मनः KubjT_14.34b गुदगुह्यान्तरे ग्रन्थिर् KubjT_23.166a गुदगुह्यान्तरे ग्रन्थिः KubjT_23.165a गुददेशे प्रजायेत KubjT_25.178c गुदम् आधारम् इत्य् उक्तं KubjT_11.34c गुदं लिङ्गं तथा नाभिर् KubjT_23.113c गुदाधारे मृदुं दत्त्वा KubjT_23.120a गुदाधारोपरि स्थित्वा KubjT_23.115a गुप्तदेशे sugandhìhye KubjT_19.108c गुप्तम् आनन्द-m-उच्यते KubjT_10.119b गुप्ताचारविधौ स्थितः KubjT_10.134d गुरुणापादितं सर्वम् KubjT_3.77a गुरुणापि हि दातव्यं KubjT_23.103c गुरुणा रोषितो वाथ KubjT_3.56a गुरुतः शास्त्रतः स्वतः KubjT_13.58b गुरुत्वं भजते तु सः KubjT_3.121b गुरुत्वं यात्य् असौ योगी KubjT_15.35c गुरुत्वे सम्प्रदर्शितम् KubjT_3.97d गुरुत्वे संव्यवस्थितः KubjT_3.94d गुरुदृष्टिगते पादे KubjT_3.129a गुरुदेवम् उपासयेत् KubjT_13.62b गुरुदेवं समाश्रयेत् KubjT_23.100d गुरुदेवोपलक्षितम् KubjT_3.86b गुरुपङ्क्तिसमन्वितम् KubjT_18.97d गुरुपङ्क्तिं प्रपूजयेत् KubjT_19.110b गुरुपर्वम् इति ख्यातं KubjT_25.219c गुरुपादस्थपुष्पं तु KubjT_25.0*22a गुरुपादाम्भुजौ भक्त्या KubjT_25.0*20c गुरुपूजा त्व् अनन्तरम् KubjT_3.127b गुरुपूजा त्व् अनन्तरम् KubjT_3.133b गुरुभक्ताय सुन्दरि KubjT_10.60d गुरुभक्तिविहीनानां KubjT_10.101a गुरुमण्डलकं कुर्यात् KubjT_19.124a गुरुमण्डलकं सन्धौ KubjT_16.72c गुरुमण्डलकाद्यं च KubjT_19.104c गुरुम् अन्वेषयिष्यामि KubjT_11.106a गुरुम् अन्वेषयेद् यत्नात् KubjT_3.41c गुरुमूर्तिधरं शम्भुं KubjT_3.91c गुरुमूर्तौ स्थितो नित्यं KubjT_3.98c गुरुरूपविधौ यदि निश्चलता KubjT_3.82a गुरुर् देवो न चान्यथा KubjT_3.77d गुरुर् मान्यो गुरुः पूज्यश् KubjT_3.70a गुरुवक्त्रगतं प्रोक्तं KubjT_25.95a गुरुवक्त्रगतो देवश् KubjT_11.109c गुरुवक्त्रप्रसादतः KubjT_10.130b गुरुवक्त्रप्रसादतः KubjT_25.213d गुरुवक्त्रसमोपेतं KubjT_13.73a गुरुवक्त्रं तु तत् प्रोक्तं KubjT_15.35a गुरुवक्त्रात् तु लभ्यते KubjT_8.63d गुरुवक्त्रात् तु लभ्यते KubjT_15.35b गुरुवक्त्रात् तु लभ्यते KubjT_15.57d गुरुवक्त्रात् तु लभ्येत KubjT_15.37c गुरुवक्त्रात् तु लभ्येत KubjT_16.107c गुरुवक्त्रात् तु विज्ञेयो KubjT_9.79a गुरुवक्त्रात् तु शाम्भवम् KubjT_17.8d गुरुवक्त्राद् विलोमेन KubjT_10.7c गुरुवक्त्रावलम्बकः KubjT_15.35d गुरुवक्त्रे गुरोर् वक्त्रं KubjT_15.37a गुरुवक्त्रे तु संस्थितम् KubjT_15.37b गुरुवक्त्रे प्रतिष्ठितम् KubjT_5.129b गुरुवक्त्रोपदेशतः KubjT_7.24d गुरुवक्त्रोपदेशेन KubjT_7.38a गुरुवक्त्रोपदेशेन KubjT_10.13a गुरुवच् च प्रमन्तव्यं KubjT_19.125a गुरुस् तं न तिरस्करेत् KubjT_3.115d गुरुहानिकृते शिष्यो KubjT_18.85a गुरुं त्यक्त्वान्यम् आश्रयेत् KubjT_3.68b गुरुं मत्वावधारयेत् KubjT_16.94b गुरुं विचारयित्वा तु KubjT_12.8a गुरुं हत्वा पञ्च कोट्यः KubjT_5.54a गुरूपदेशगम्या सा KubjT_17.17c गुरूपदेशसंयुक्तं KubjT_14.11c गुरोपवादनिरता KubjT_12.5c गुरोर् अग्रे अजानतः KubjT_3.127d गुरोर् अस्य प्रसादेन KubjT_19.96c गुरोर् आस्थानसंस्थाने KubjT_3.128c गुरोर् मानम् उपागते KubjT_23.109d गुरोर् यान्ति पराङ्मुखाः KubjT_12.6b गुरोर् वैरोधिकं स्थानं KubjT_3.73c गुरोस् तु न पतेत् पादे KubjT_18.83c गुरोः कोपं न कर्तव्यं KubjT_3.57a गुरोः समो नैव हि मर्त्यलोके KubjT_3.71a गुरोः स्थानार्चकास् तु ये KubjT_3.129d गुरौ सन्तोषिते सर्वं KubjT_3.70c गुर्वर्थं धारयेद् यस् तु KubjT_3.69c गुर्वाज्ञातः प्रवर्तते KubjT_19.44d गुर्वाज्ञातोपदेशतः KubjT_19.39d गुर्वाज्ञालोपकारकाः KubjT_12.4d गुर्वाराधनम् एव च KubjT_24.149d गुहागहनवासिनी KubjT_2.38b गुहाधारे सुखोदये KubjT_23.166b गुह्यकानां पतिर् भवेत् KubjT_12.48b गुह्यकालीति नामेन KubjT_10.22c गुह्यकालीति नामेन KubjT_10.31c गुह्यतत्त्वेति विश्रुते KubjT_24.127b गुह्यशक्तीच्छयान्विता KubjT_24.39b गुह्यशक्त्या त्व् अलङ्कृता KubjT_24.37b गुह्यशक्त्या विभूषितम् KubjT_18.67b गुह्यशक्त्या विभूषिता KubjT_18.45b गुह्यशक्त्या विभूषिता KubjT_24.51d गुह्यषट्कं तथा डादि KubjT_24.95c गुह्यं च शुष्यते शीघ्रं KubjT_23.36a गुह्याख्या च महाख्या च KubjT_24.81c गुह्याङ्घ्रौ रत्नपञ्चकम् KubjT_17.83b गुह्ये निवेश्य मन्त्रज्ञस् KubjT_6.72a गुह्ये वै नश्यते प्रिया KubjT_19.54b गृहस्थं शृणु साम्प्रतम् KubjT_25.110b गृहं तद् योगपीठं च KubjT_25.194a गृहावस्थगतं हृदि KubjT_25.193b गृहो देहः प्रकीर्तितः KubjT_25.65b गृह्णन्तु देवताः क्षिप्रं KubjT_23.142c गृह्णन्त्व् इदं मया दत्तम् KubjT_23.141c गृह्ण वर्णान् स्वकान् इह KubjT_1.77b गृह्णाति यदि तत्क्रमात् KubjT_3.51d गेरियुग्मं तथा प्रोक्तं KubjT_5.28c गोचरी गणमुख्या च KubjT_24.99a गोपनीयं प्रयत्नतः KubjT_4.111d गोपनीयं प्रयत्नेन KubjT_18.53c गोपनीयं प्रयत्नेन KubjT_24.89a गोपयेदं सुरक्षितम् KubjT_23.127d गोपयेद् गुप्तलिङ्गानि KubjT_10.143c गोपालश् च पितामहः KubjT_2.59b गोपितव्यं प्रयत्नतः KubjT_7.109d गोपितं पूर्वतन्त्रेषु KubjT_12.68a गोपितं सर्वतन्त्रेषु KubjT_20.39a गोपितं सर्वदेवानां KubjT_11.3c गोपितं सर्वमार्गेषु KubjT_1.46c गोपितं सर्वरुद्राणां KubjT_1.45a गोपिता अन्यतन्त्रेषु KubjT_10.39c गोपितान्यत्र शासने KubjT_19.27d गोपुच्छाग्रथितानघे KubjT_5.122d गोपुराट्टालशोभितम् KubjT_11.57b गोमयेनोपलेपिते KubjT_4.75d गोमयेनोपलेपिते KubjT_24.59d गोमुखि शक्तिमालिनि KubjT_24.133d गोमुखी सुमुखी तथा KubjT_2.43b गोरोचना प्रकर्तव्या KubjT_24.160c गोलकन्दध्वजान्वितम् KubjT_14.28d गोलकं शून्यमार्गस्थं KubjT_6.71a गोलाकारं ततो देवि KubjT_6.26c गोलाकारं व्यवस्थितम् KubjT_11.84d गोलान्तपश्चिमान्तस्था KubjT_17.54c गौतमी कौशिकी तथा KubjT_2.95d ग्रथनं कुण्डली शक्तिर् KubjT_5.113a ग्रथनं चान्तरे ज्ञेयम् KubjT_4.42a ग्रथनं रूपकार्येषु KubjT_4.48a ग्रथनं समुदाहृतम् KubjT_4.48d ग्रन्थतश् चार्थतश् चैव KubjT_6.34c ग्रन्थतश् चार्थतः सुधीः KubjT_10.88d ग्रन्थतश् चार्थतो ऽपि वा KubjT_25.197b ग्रन्थयश् च न तत्र वै KubjT_23.87b ग्रन्थयश् च यथाशोभा KubjT_24.160a ग्रन्थाधारः कुलेश्वरः KubjT_2.73d ग्रन्थिच्छेदं भवेत् क्षणात् KubjT_23.117b ग्रन्थिपादं गुरोर् मतम् KubjT_24.153d ग्रन्थिभूताः पृथक् पृथक् KubjT_17.63d ग्रन्थिभेदं सुदुर्लभम् KubjT_18.89d ग्रन्थिभेदो न धारणा KubjT_13.79b ग्रन्थिर् जाता चतुर्विधा KubjT_11.20d ग्रन्थिं बद्ध्वाध्वरं 'खिलम् KubjT_17.66b ग्रन्थौ नाले व्यवस्थितः KubjT_11.101b ग्रन्थौ षोडशकान्वितम् KubjT_16.24b ग्रसन्तम् इव त्रैलोक्यं KubjT_11.61a ग्रहचारी सुचारी च KubjT_21.51a ग्रहणं तस्य चोपायस् KubjT_4.52a ग्रहमर्दकरं यथा KubjT_8.3d ग्रहयन्त्रेषु सर्वेषु KubjT_9.29c ग्रहाश् चैव विशेषतः KubjT_9.39d ग्रामस्य च पुरस्य च KubjT_23.77b ग्रामं देहम् इति प्रोक्तम् KubjT_25.77c ग्रामे ग्रामे तथारण्ये KubjT_25.103a ग्राह्यग्राहविमर्दश् च KubjT_9.81c ग्रीवा कुण्डलिनी तस्य KubjT_19.76c ग्रीवाधो वांशमार्गेण KubjT_20.60a घकारे देवता ह्य् एताः KubjT_21.30a घ-च-मध्यगतं चैव KubjT_4.88c घटते शक्तिर् अव्यया KubjT_25.132d घटन्ति सर्ववस्तूनि KubjT_15.60a घटसस्त्रगिराचलम् KubjT_17.37d घटस्थानं तद् उच्यते KubjT_15.42d घटस्थानं तु तेनोक्तं KubjT_15.60c घटस्थानं निगद्यते KubjT_15.36d घटस्थानं सुविस्तरम् KubjT_15.38d घटाधारगतं प्राणं KubjT_19.58c घटाधारगतं प्राणं KubjT_23.118Aa घटाधारं ततोर्ध्वतः KubjT_15.40b घटाम्बोदधिमध्यगाः KubjT_15.82b घटिकाभ्यन्तरेण वै KubjT_23.123b घण्टकर्णा खरानना KubjT_21.101b घण्टा घण्टेश्वरी घोरा KubjT_21.29a घण्टा चैव निरञ्जना KubjT_25.177d घण्टारवसमोपेतां KubjT_22.32c घण्टिकायां तु देवेशि KubjT_23.118a घ-न-मध्यगतं गृह्य KubjT_7.75a घ-न-मध्ये तु हृदयं KubjT_4.97c घनरवा घोरघोषा KubjT_21.28c घ शिवेशः करस्योर्ध्वे KubjT_24.15a घाटयित्वा तु द्वाराणि KubjT_23.117c घुरि चैव द्विरभ्यासाद् KubjT_5.29a घुरिलेति तथाप्य् एवम् KubjT_5.29c घूर्मणं svedaromäca KubjT_10.85a घूर्मते महता नित् यम् KubjT_23.37a घृणी क्षीणतनुर् भवेत् KubjT_3.62d घृतकेवलहोमेन KubjT_8.47c घृतसक्त्वा च मधुना KubjT_8.37c घोरघोरतराघोरा KubjT_21.68c घोरघोषा कुलेश्वरी KubjT_24.44d घोरघोषा तथापरा KubjT_24.38b घोरघोषा महाबला KubjT_24.42d घोरघोषा मुखीवीरा KubjT_17.98a घोरदेवाङ्गपूजनात् KubjT_9.47d घोररूपा च घोरिणी KubjT_21.68b घोरा विकटनायिका KubjT_21.68d घोरीशं तु यदा ज्ञातं KubjT_9.48a [']ghoryëÂakasamanvitam KubjT_24.56d घोषणी घोषमार्गस्था KubjT_25.175c घोषणी पिङ्गला चैव KubjT_25.172c घोषमार्गे तु यो हंसो KubjT_25.179a घोषं न शृणुते यस् तु KubjT_23.43a घ्राणं शक्तिमनो विदुः KubjT_10.78b ङकार[÷] कर-अग्रे तु KubjT_24.14c ङकारे देवता ह्य् एताः KubjT_21.33a ङ-छ-मध्यगतं पुनः KubjT_4.83d ङादिकान्तम् अतः शृणु KubjT_24.14b चकारः कूर्म एवात्र KubjT_24.13c चकारे देवता ह्य् एताः KubjT_21.36a चक्रद्वयम् इदं प्रोक्तं KubjT_6.27a चक्रद्वादशकान्वितम् KubjT_13.72d चक्रपूजाविधिर् ह्य् एवं KubjT_19.117c चक्रमध्ये च सञ्चिन्त्य KubjT_6.30c चक्रवर्तिदले स्थिताः KubjT_11.101d चक्रवर्तिदशान्वितः KubjT_11.100d चक्रवर्तिसमन्वितः KubjT_11.109d चक्रवर्तिस् त्व् असौ प्रभुः KubjT_14.53d चक्रवर्त्यष्टकैर् वृतः KubjT_11.108d चक्रवर्त्यष्टकोपेतं KubjT_15.61c चक्रवेगा विरुद्धा च KubjT_21.91a चक्रवेद् भ्रमते नित् यम् KubjT_25.139c चक्रहस्तो महाबलः KubjT_21.23b चक्रानन्दः पतिस् तव KubjT_2.73b cakrÃrƬhà विचिन्तयेत् KubjT_9.3b चक्रावर्तेन चक्षुषा KubjT_13.18d चक्रीशः पूर्णगिर्यायां KubjT_24.83c चक्रे चक्रे चतुष्टयम् KubjT_19.4d चक्रेश्वर्या महाम्बिकाः KubjT_16.12d चक्रैश् च विविधाकारैः KubjT_4.1c चक्षुषा परिपूर्णधीः KubjT_13.20d चञ्चला चपला चण्डा KubjT_21.53a चञ्चला चलवेगा च KubjT_21.35c चञ्चुप्रसारणे वर्षं KubjT_19.77a चण्डकौलीशसंयुताः KubjT_15.13d चण्डनाथो महाबलः KubjT_21.28b चण्डभ्रू चण्डनायिका KubjT_21.35b चण्डमातङ्गी चण्डाली KubjT_21.38a चण्डवेगा मनोजवा KubjT_14.77b चण्डवेगा महारवा KubjT_21.34d चण्डा उच्छुष्मसंज्ञिका KubjT_24.101d चण्डाक्षीगुणपूरिताः KubjT_2.66d चण्डाक्षी चण्डनिर्घोषा KubjT_14.77c चण्डाक्षी पुरतस् तव KubjT_2.81d चण्डा घण्टा महानासा KubjT_9.3c चण्डा घण्टा महानासा KubjT_16.9a चण्डा घण्टा महानासा KubjT_24.84c चण्डा चण्डमुखी चण्डा KubjT_21.34c चण्डा चण्डमुखी चैव KubjT_14.77a चण्डानन्दं यशस्विनि KubjT_18.14d चण्डालश् चेटकस् तथा KubjT_2.109b चण्डाली जुष्टपूर्विका KubjT_7.93d चण्डालीति प्रयोगो ऽयं KubjT_7.109c चण्डी मुण्डी कपालिनी KubjT_14.91b चण्डीशनायकोपेता ह्य् KubjT_14.78a चण्डोग्राक्षिसमप्रभम् KubjT_20.7b चतुरस्रं प्रकीर्तितम् KubjT_13.37d चतुरस्रं vajralächitam KubjT_7.108b चतुरस्रं समन्ततः KubjT_11.52d चतुराशीतिगुणानां KubjT_14.17c चतुराशीतिगुणोज्ज्वला KubjT_16.107b चतुराशीतिगुणोज्ज्वला KubjT_17.31d चतुराशीति पदेत्य् एवं KubjT_18.121a चतुराशीतिपदैर् व्याप्तिः KubjT_18.101c चतुराशीतिप्रमाणेन KubjT_16.87a चतुराशीतिप्रमाणेन KubjT_23.7c चतुराशीतिप्रमाणेन KubjT_25.5a चतुराशीति-m-एकत्र KubjT_19.5c चतुराशीत्य् अनेकशः KubjT_14.16d चतुराश्रमपूजितम् KubjT_9.54b चतुरास्यो ऽवसानुगः KubjT_10.123d चतुर्गुणेन कामित्वं KubjT_16.99a चतुर्णां च फलोदयम् KubjT_14.6d चतुर्णां तु पुनः सृष्टिर् KubjT_14.23a चतुर्णां तु विजानथ KubjT_2.101d चतुर्थस्वरभेदितम् KubjT_5.37b चतुर्थस्वरसंयुतम् KubjT_7.71d चतुर्थं चतुरक्षरम् KubjT_24.45d चतुर्थं प्रणवं भवेत् KubjT_5.38d चतुर्थं मम तुल्यत्वं KubjT_1.23a चतुर्थं स्तम्भने क्षमः KubjT_13.20b चतुर्थान्तमृतात्मकम् KubjT_20.12d चतुर्थौघपदक्रमम् KubjT_17.62d चतुर्दशविधस्यापि KubjT_11.72c चतुर्दशविधस्यापि KubjT_13.23c चतुर्दशवियोजितम् KubjT_22.13b चतुर्दशस्वराक्रान्तं KubjT_7.67a चतुर्दशोद्धृतं बीजम् KubjT_7.62c caturdaÓyëÂamÅ«u च KubjT_10.113b caturdaÓyëÂamÅ«u च KubjT_19.120d चतुर्दिक्षु चतुर्विंश KubjT_22.55a चतुर्दिक्षु चतुर्विंश KubjT_22.55a चतुर्द्वादशधाधारं KubjT_16.24a चतुर्द्वारसमोपेतं KubjT_2.26c चतुर्द्वारं ततस् त्व् अधः KubjT_18.105d चतुर्द्वीपसमायुक्ता KubjT_20.63a चतुर्धा तु प्रकल्पयेत् KubjT_24.50d चतुर्भिश् च सहस्रैर् हि KubjT_5.49c चतुर्भिः सहिता देवी KubjT_16.42c चतुर्भुजैकवदना KubjT_16.85c चतुर्भुजो गणाध्यक्षो KubjT_2.45a चतुर्मायाजनातीतं KubjT_20.12c चतुर्मासात् फलं लभेत् KubjT_13.44d चतुर्मासान् स जीवति KubjT_23.27d चतुर्मुखेश्वरस्यान्ते KubjT_14.56c चतुर्युगं चतुष्पीठं KubjT_14.9a चतुर्योनिमयं 'खिलम् KubjT_17.68d चतुर्योनिर् महाम्बिके KubjT_11.18b चतुर्वक्त्रं सुलालसम् KubjT_8.20d चतुर्वक्त्रां चतुर्भुजाम् KubjT_6.39b चतुर्वर्गफलोदयम् KubjT_8.48d चतुर्वर्गफलोदयम् KubjT_20.12b चतुर्वर्गफलोदया KubjT_19.64b चतुर्वर्णगुणानन्दं KubjT_20.12a चतुर्विंशकमध्यस्था KubjT_16.44c चतुर्विंशति दीपांश् च KubjT_22.59a चतुर्विंशति दीपांश् च KubjT_22.59a चतुर्विंशति पीठांश् च KubjT_22.59c चतुर्विंशति पीठांश् च KubjT_22.59c चतुर्विंशतिमं पुनः KubjT_7.71b चतुर्विंशतिसाहस्रं KubjT_25.190c चतुर्विंशदलायतम् KubjT_16.2d चतुर्विंशम् अनुक्रमात् KubjT_16.4b चतुर्विंश षोडशैवम् KubjT_10.114c चतुष्कपञ्चकानां च KubjT_14.6c चतुष्कपरिवारितः KubjT_15.30b चतुष्कपरिवारिता KubjT_20.62d चतुष्कपरिवेष्टितः KubjT_14.34d चतुष्कलसमन्वितम् KubjT_16.96b चतुष्कलसमोपेतं KubjT_11.29c चतुष्कलसमोपेतं KubjT_13.39a चतुष्कलसमोपेतं KubjT_23.169a चतुष्कलं तु आधारम् KubjT_11.37c चतुष्कलं द्वितीयं तु KubjT_11.91a चतुष्कं कन्यसादिकम् KubjT_11.113d चतुष्कं कर्मयाजिनाम् KubjT_14.40d चतुष्कं कीदृशं पुनः KubjT_17.1d चतुष्कं तेन चाख्यातं KubjT_25.75c चतुष्कं पञ्चकं चतुः KubjT_3.112d चतुष्कं पञ्चकं नाथ KubjT_17.1a चतुष्कं पञ्चकं षट्कं KubjT_3.112c चतुष्कं पतिरूपिणम् KubjT_16.81b चतुष्कं परिकीर्तितम् KubjT_14.11b चतुष्कं यो विजानाति KubjT_19.129a चतुष्कान्यं पुनः शृणु KubjT_16.109b चतुष्केदं कुलाकुलम् KubjT_18.98b चतुष्केन पृथक् पृथक् KubjT_11.89d चतुष्टयं तु भूतानां KubjT_14.40a चतुष्टयं समाख्यातं KubjT_19.129c चतुष्पथं भवेद् देवि KubjT_25.74c चतुष्पीठमया योनिश् KubjT_17.68c चतुष्पीठविभेदेन KubjT_17.63a चतुष्पीठसमन्वितम् KubjT_13.39b चतुष्पीठसमुच्छ्रितम् KubjT_18.104d चतुष्पीठेषु समयास् KubjT_7.7a चतुस्त्रिंशति केवलाः KubjT_20.49b चतुस्त्रिंशति द्वीपानि KubjT_20.25a चतुस्त्रिंशतिभेदेन KubjT_11.45c चतुस्त्रिंशपदेशानं KubjT_13.84a चतुस्त्रिंशान्तगोचरम् KubjT_20.48d चतुः पञ्च तथा षट्सु KubjT_25.54c चतुः पञ्च तथा षट्सु KubjT_25.60a चतुःपञ्चनवाक्षराः KubjT_4.10b चतुःशक्तिसमायुक्तम् KubjT_16.68a चतुःषट्कं दिशादितः KubjT_16.5d चतुःषष्टिगणं व्योम्नि KubjT_18.69a चतुःषष्टिपदान्वितम् KubjT_18.106d चतुःषष्ट्यान्त-m-अन्तिकाः KubjT_15.9d चतुःसिद्धक्रमाम्नायं KubjT_17.32c चतुःसिद्धसमन्विताम् KubjT_19.109d चतुःसिद्धसमायुक्तं KubjT_13.39c चतुःसिद्धान्वितैकैकं KubjT_16.39c चतुःसृष्टिप्रवर्तकम् KubjT_20.11b च तृतीयं तु लोचनम् KubjT_17.96b चत्वारः कृष्णपुष्पकैः KubjT_24.111d चत्वारः पञ्चको ऽन्यः पुनर् अपि चतुरस् तत्त्वतो मण्डलेदं KubjT_1.1c चत्वारः पश्चिमे देवि KubjT_24.112c चत्वारः पीठदेवताः KubjT_24.66d चत्वारिंशत्पदा ज्ञेया KubjT_18.3a चत्वारिंशद्द्वयो वर्णा KubjT_18.24a चत्वारिंशद् धि मालिनी KubjT_7.24b catvÃriæÓëÂamÃnena KubjT_25.6a चत्वार्य् एव सबीजानि KubjT_20.14c चत्वार्य् एवं पराणि च KubjT_20.17b चत्वार्य् एवं व्यवस्थिताः KubjT_14.10d चन्दनाक्षतदीपानां KubjT_3.119c चन्दनैर् धूपनैवेद्यैर् KubjT_19.116a चन्द्रकान्तिमयं दिव्यं KubjT_20.10c चन्द्रकोटिसमप्रभम् KubjT_20.10b चन्द्रकोटिसमप्रभाम् KubjT_6.32d चन्द्रगर्भसमन्विता KubjT_19.63d चन्द्रगर्भस्य चर्येयं KubjT_19.63a चन्द्रद्वीपगुणावृतम् KubjT_20.11d चन्द्रद्वीपगुणास्पदम् KubjT_20.13d चन्द्रद्वीपं जनद्वीपं KubjT_21.12a चन्द्रद्वीपं परं तेभ्यो KubjT_20.17c चन्द्रद्वीपं मनोरम्यं KubjT_2.21a चन्द्रद्वीपे सुवासिन्यो KubjT_21.73a चन्द्रबिम्बप्रतीकाशम् KubjT_23.28a चन्द्रमण्डलकं वामे KubjT_16.73c चन्द्रमण्डलमध्यस्थं KubjT_8.104a चन्द्रमध्ये सदा स्थितः KubjT_9.77d चन्द्रम् एकादशं विधुः KubjT_19.8d चन्द्ररूपं यदा पश्येत् KubjT_12.25a चन्द्रसूर्यकरैः कृत्वा KubjT_23.13c चन्द्रसूर्यकृतालोकं KubjT_1.3c चन्द्रसूर्यविभागेन KubjT_17.65c चन्द्रसूर्यं ततोदरे KubjT_11.93b चन्द्रानन्दः पतिस् तव KubjT_2.90d चन्द्राभं चन्द्रवर्चसम् KubjT_11.54b candrÃrƬhena सततं KubjT_9.78a चन्द्रिणी चन्द्रगर्भेण KubjT_25.176c चन्द्रोदयामृतान्तस्थं KubjT_23.82a चन्द्रोदयामृतोद्भवा KubjT_21.49b चरते चर्मगा येन KubjT_25.163a चरते द्वादशान्तगम् KubjT_25.42d चरते द्वादशान्ते तु KubjT_25.139a चरते सर्वजन्तूनां KubjT_6.82a चरित्रं पेषणी ज्ञेया KubjT_25.111c चरित्रं रजकीगृहम् KubjT_25.108d चरित्रायां करञ्जस्थां KubjT_22.24a चरित्रेकाम्रकं चैव KubjT_25.49c चरित्रेकाम्रके चैव KubjT_24.138a चरित्रे च महाक्षेत्रे KubjT_24.75c चरुं वा पाशवीं विधिम् KubjT_25.99d चरेद् विद्याव्रतं मन्त्री KubjT_25.29c चर्मकारी तु सा चैका KubjT_25.163c चर्ममुण्डे भयावहे KubjT_24.139b चर्याकाले तु धारयेत् KubjT_25.52d चर्याधारी निराचारो KubjT_8.79a चर्यायोगैर् अनेकधा KubjT_3.79b चलचक्रविभागेन KubjT_5.81c चलचक्रविभागेन KubjT_5.106c चलचक्रं यदा देवि KubjT_5.107a चलचित्तवती मती KubjT_21.91b चलजिह्वाग्रणेत्रा च KubjT_21.62a चलजिह्वा चलेश्वरी KubjT_21.35d चलसौम्ये चतुष्कं तु KubjT_20.32c चलादीनाम् अधिष्ठानं KubjT_8.29a चला शक्तिः समाख्याता KubjT_5.99a चवर्गे च क्रमीश्वरी KubjT_21.47d चाक्षसूत्रकराभया KubjT_16.85d चाग्रशृङ्गे व्यवस्थितम् KubjT_11.67d चातुर्मास्यं वरानने KubjT_24.163d चान्तर्धानम् अभूत् क्षणात् KubjT_2.123d चाभिभूयन्त्य् अनेकधा KubjT_10.110d चामुण्डाचक्रमध्यगाः KubjT_15.28d चामुण्डा च ललाटस्था KubjT_24.34a चामुण्डा तु भ्रुवोत्तरे KubjT_20.63b चामुण्डा त्व् अभयानना KubjT_24.135d चामुण्डा परमेशानी KubjT_17.96c चामुण्डाम् पुण्ड्रवर्धने KubjT_22.38d चामुण्डा यादिना पूज्या KubjT_24.77a चामुण्डा सप्त-m-उद्दिष्टा KubjT_6.90c चारदेहा चलेश्वरी KubjT_19.62d चारवी चण्डचण्डिका KubjT_19.63b चारस्था चारमध्यस्था KubjT_19.62c चारस्था चारवाहिनी KubjT_19.61b चाराध्यो गुरवः सदा KubjT_3.70b चारुबिम्बोष्ठवदनाम् KubjT_16.52a चारुह्य पादुकैः सह KubjT_3.128d चारोच्चारविचारैश् च KubjT_11.102c चारोच्चारविभागेन KubjT_5.112a चारोच्चारविवर्जितम् KubjT_4.17b चार्गलं कूर्मसंयुतम् KubjT_6.63b चार्वाकी लम्पटी चैव KubjT_21.43c चाविशन्ति च यस्य वै KubjT_10.76d cëÂau मात्र्यो दिशात्मिकाः KubjT_15.10b चाहङ्कारगुणान्वितः KubjT_12.14b चिच् चिनोति विद ज्ञाने KubjT_25.37c चिच्चेताहृदयात्मकम् KubjT_11.27b चिच्छक्तिप्रतिबोधकम् KubjT_25.37d चिच्छक्तिप्रतिबोधितः KubjT_4.64d चिच्छक्तिबोधनं यस्माद् KubjT_25.39c चिच्छक्तिरहिताधिष्ठा KubjT_25.35c चिच्छक्त्या या परापरा KubjT_6.77b चिञ्चिनी तु द्वितीयकम् KubjT_11.22d चिणीति प्रथमं शब्दं KubjT_11.22c चितिवस्त्रे नृचर्मजे KubjT_7.100b चित्रनृत्यापनं युद्धं KubjT_17.46a चित्रभान्वादितः प्रिये KubjT_19.6b चित्रसेनो महावीरः KubjT_21.44c चित्राक्षी चित्ररूपा च KubjT_21.22a चित्राङ्गः क्षेत्रपालश् च KubjT_21.108c चित्राङ्गी चित्ररेखा च KubjT_21.21c चित्रा चित्ररथा तथा KubjT_21.21b चिद्रूपा च परा कला KubjT_6.4b चिन्तयन्तः कुलेश्वरीम् KubjT_7.47d चिन्तयन्तः स्वभावेन KubjT_19.13a चिन्तयन्तो निशाभागे KubjT_10.26c चिन्तयन्तोपदेशतः KubjT_11.110b चिन्तयित्वा तु साधकः KubjT_8.68d चिन्तयित्वा तु साधकः KubjT_10.18b चिन्तयेद् देहम् आत्मानम् KubjT_22.10c चिन्तयेद् योनिमध्यगाम् KubjT_8.16b चिन्तातीतम् इहोच्यते KubjT_23.164d चिन्तातीतं तु कथ्यते KubjT_23.166d चिन्तातीतं प्रचक्ष्यते KubjT_23.163d चिबुके कण्ठदेशे तु KubjT_15.57c चिरियुग्मं तथा भद्रे KubjT_5.23c चिह्नेदं सम्प्रवर्तते KubjT_10.98d चीत्कृतं कर्णदेशे तु KubjT_25.180c चीनदेशम् अतः परम् KubjT_21.11d चीनदेशे सुवासिताः KubjT_21.69d चीनद्वीपे व्यवस्थिताः KubjT_21.54d चीरवल्कलधारी वा KubjT_25.32a चीरवाकी तृतीयं तु KubjT_11.23a चीर्णचर्या जगत् सर्वं KubjT_25.36c चीर्णविद्याव्रतो हि सः KubjT_25.44d चीर्णविद्या स उच्यते KubjT_25.38d चुल्ली चैवाट्टहासकम् KubjT_25.111b cÆrïalepäjanÃdÅni KubjT_9.42a चेतश्चित्तविहीनानां KubjT_13.91c चेतसा त्व् अमृतं गृह्य KubjT_9.19a चैतन्यत्रितयस्थितम् KubjT_12.56d चैतन्यत्रितयं चात्र KubjT_12.56a चैतन्यं मन्त्रसंयुतम् KubjT_5.88b चैतन्येन विना सर्वम् KubjT_21.4c चैतन्ये शाश्वते ध्रुवे KubjT_24.126d चैत्रकच्छनिवासां तु KubjT_22.37c चोत्तमा परिकीर्तिता KubjT_10.73d चोत्पतेन् निपतेद् वदेत् KubjT_10.83b चौरा गृह्णन्ति तत्पथे KubjT_25.13b च्चेवि ति प्रथमं पदं KubjT_7.34c च्चेवीति पदं प्रथमं KubjT_7.21a छ एकाक्षस् तु कक्षगः KubjT_24.13b छकारे देवताः स्मृताः KubjT_21.38d छक्तिर् आद्या मनोन्मनी KubjT_25.165d छगलण्डं तु वंशस्थं KubjT_17.91a छगलण्डादितः क्रमात् KubjT_13.7b छगलण्डोत्तरं वक्त्रं KubjT_12.82c छगली पूतना चैव KubjT_17.104c छत्त्रोत्क्षेपितचामरम् KubjT_25.18d छागगन्धं भवेद् गात्रं KubjT_23.40a छागमेष तथान्यानि KubjT_5.48a छागस्य पिशितैर् हुतैः KubjT_8.41d छादयन्ती समस्तां तु KubjT_7.16a छान्तिपुष्टिपरं व्रजेत् KubjT_13.45d छाम्भवं पदपूर्वकम् KubjT_18.76b छायाछत्रविभूषितम् KubjT_2.23d छाया तु शीकरा ज्योत्स्ना KubjT_15.15a छायात्मां विकृतां पश्येत् KubjT_23.40c छायामण्डलकं त्व् अधः KubjT_16.73d छायां निरीक्षयित्वा तु KubjT_19.46c छायां पश्यैव दक्षिणाम् KubjT_23.38d छिद्यमानो न विन्दति KubjT_4.24d छिद्रं मत्वा तु साधके KubjT_25.114d छिद्रान्वेषणतत्पराः KubjT_12.5b छिन्दन्तं पाशपञ्जरम् KubjT_22.11b छिन्नभिन्नेषु मन्त्रेषु KubjT_23.88a छिप्पकं चर्मकारकम् KubjT_5.65d छिवात् परमकारणात् KubjT_11.4b छीं छां पदं तृतीयं तु KubjT_7.21c छुच्छुन्दरी विडाली च KubjT_21.46a छूलदण्डं तथैव च KubjT_24.40b छेदनकरं प्रकीर्तितम् KubjT_5.10b छेदनी परमन्त्राणां KubjT_10.23c छेदने पुष्पपत्त्राणाम् KubjT_5.44c छेदयन्तीं महासिना KubjT_8.24d छ्रीसिद्धकौण्डलीश्वरः KubjT_2.55b जकारे देवता राज्ञः KubjT_21.41a जगतः कारणात्मिका KubjT_4.53d जगतो योनिरूपिणी KubjT_25.158b जगदानन्दकारकाः KubjT_2.94b जगद्योनिर् महाम्बिके KubjT_13.38d जगद्योनिर् महाम्बिके KubjT_15.5b जगद्योनिः सदोदिता KubjT_3.30b जगन्नाथाङ्घ्रिनिरता KubjT_3.13a जगन्नाथो हि तत्र च KubjT_3.13b जगानन्दकरी चिरम् KubjT_2.114b जगेदं वडवोदरम् KubjT_16.104b जङ्घाङ्घ्रीम् अनुक्रमात् KubjT_12.31d जङ्घामूले स्थितस् तु सः KubjT_24.12b जङ्घौ द्वे वामदक्षिणौ KubjT_4.104d ज चतुर्मुख मध्ये तु KubjT_24.13a ज-च-मध्यगतं गृह्य KubjT_4.99c जटाजूटे वरानने KubjT_24.148b जटी मुण्डी शिखी भस्मी KubjT_25.30c जठरे पञ्च वैष्णव्या KubjT_20.61c जनद्वीपरता नित्यं KubjT_21.75c जननी सर्वभूतानां KubjT_2.2a जनयन्त्य् अपरां सृष्टिं KubjT_14.82c जन्म-ऋक्षे च चन्द्रमाः KubjT_23.79d जन्मन्य् अपश्चिमे पुंसां KubjT_13.91a जन्मस्थं धारयेत् क्षणात् KubjT_23.158d जन्मस्थानात् समुद्यन्ती KubjT_6.111c जपकर्मणि शस्यते KubjT_5.120d जपकर्मणि शस्यते KubjT_5.127b जपते तस्य पूर्ववत् KubjT_3.129b जपध्यानार्चनाद् एव KubjT_23.99c जपपूजासमन्वितम् KubjT_8.39d जपमानं पुरं विशेत् KubjT_20.44d जपम् एकान्तरूपिणम् KubjT_8.70d जपस्य लक्षणं देव KubjT_6.1a जपस्य लक्षणं देवि KubjT_5.103a जपस्य सुरनायक KubjT_6.2d जपहोमपरायणाः KubjT_4.3d जपहोमविवर्जिता KubjT_7.94d जपहोमोपशाम्यति KubjT_23.80d जपः कार्यः सदा बुधैः KubjT_5.110b जपः कार्यः सदा बुधैः KubjT_6.6d जपः पूर्वं समाख्यातः KubjT_6.19a जपः प्राणसमस् तव KubjT_6.21d जपः प्राणसमः कार्यो KubjT_6.22a जपः श्रेष्ठ उदाहृतः KubjT_5.112b जपः श्रेष्ठ उदाहृतः KubjT_5.131b जपेत् तस्य प तद् वस्तु KubjT_7.4a जपेन साधयेत् सर्वं KubjT_8.81c जपेन् मन्त्रं पुनः पुनः KubjT_7.107d जपेन् मृतुञ्जयं देवि KubjT_23.82c जपे हवनतत्परः KubjT_19.33b जपो ह्य् एवं समुद्दिष्टो KubjT_6.15c जप्तविद्यः समालभेत् KubjT_23.66d जप्तविद्यास् तु स्तुभ्यन्ते KubjT_23.71a जप्तविद्यास्य सम्पुटम् KubjT_23.71d जप्तव्यं तु शिखासूत्रं KubjT_8.77a जप्तव्या तु परापरा KubjT_6.5d जप्तानेन तु सूत्रेण KubjT_23.88c जप्त्वा कोटिशतैर् अपि KubjT_4.4d जप्त्वा कोटिशतैर् अपि KubjT_4.8d जप्यते येषु rëÂre«u KubjT_9.46c जप्यमानस्य जायते KubjT_9.45b जप्यमानस्य नित्यशः KubjT_9.37d ज-म-पूर्वौ तु अङ्गुल्यौ KubjT_4.93c जय त्वं मालिनी देवी KubjT_2.1a जयन्तमण्डलं सन्धौ KubjT_16.74a जयन्ती कन्दुकी विद्याच् KubjT_25.108c जयन्ती च महाक्षेत्रे KubjT_24.74c जयन्ती चापराजिता- KubjT_24.128b जयन्ती ज भवेच् छूलम् KubjT_17.102c जयन्तीपुरमध्यगाः KubjT_15.23b जयन्त्या शूलजा स्मृता KubjT_24.25d जया च विजया चैव KubjT_9.4c जया च विजया चैव KubjT_16.10a जया च विजया चैव KubjT_24.85c जया च विजया चैव KubjT_24.128a जया च विजया देवी KubjT_21.59a जया तु सुप्रभा चैव KubjT_2.58c जया धृतिकरी सौम्या KubjT_21.74c जयारिक्तादिपौर्णिमा KubjT_23.8d जयेन् मृत्युं न संशयः KubjT_23.159d जरातीतं पदं दिव्यं KubjT_23.165c जरामृत्युफलार्थिनः KubjT_23.14d जरामृत्युविनाशार्थे KubjT_23.57a जरा मृत्युश् च दारिद्र्यं KubjT_9.45c जरा मृत्युश् च रोगाश् च KubjT_23.169c जरामृत्युहरं देवि KubjT_9.84c जरायुजा च सा ज्ञेया KubjT_14.24c जरासिंहम् उदाहृतम् KubjT_8.12d जलकल्लोलगम्भीरं KubjT_11.55a जलपट्टगतं देवम् KubjT_13.45a जलपट्टे निवेशितः KubjT_13.40b जलमध्ये गतो ऽपि वा KubjT_22.52d जलमध्ये गतो ऽपि वा KubjT_22.52d जलम् अप्य् अत्र दाहकम् KubjT_21.5d जलरूपो जलेश्वरः KubjT_19.35b जल्पते वदते ऽखिलम् KubjT_10.87b जल्पायनं कुमारीणाम् KubjT_17.45a जवाबन्धूकपाटलैः KubjT_24.106b ज-स-मध्यगतं गृह्य KubjT_7.62a जाङ्गलं देवदारुं च KubjT_25.227c जातयश् च पृथक् पृथक् KubjT_7.42b जातीकुसुममध्यतः KubjT_23.68b जातीपुष्पैर् मनोरमैः KubjT_23.67b जातीमल्लिकचम्पकैः KubjT_24.106d जानन्त्य् अपि न जानती KubjT_2.87b जानीमः परमेश्वर KubjT_12.1f जानीमो निश्चयं यथा KubjT_12.79d जानीयाद् गुरुपङ्क्तिवत् KubjT_8.29b जानुकौ कुर्परे योज्य KubjT_6.74a जानुना भूमिसंस्थितः KubjT_25.0*17b जानुनी द्वे प्रकल्पयेत् KubjT_4.103d जानुनी संस्थितौ देवि KubjT_17.108a जानुभ्यां मीनमेषकौ KubjT_12.35d जानुमध्ये प्रकीर्तितः KubjT_24.11b जानूरुभ्यां तु पार्श्वे तु KubjT_23.120c जायते ऽदं सुदुर्लभम् KubjT_13.91b जायते नारसिंहत्वं KubjT_10.35c जायते निरुपद्रवः KubjT_22.54b जायते निरुपद्रवः KubjT_22.54b जायते निरुपद्रवः KubjT_22.64d जायते निर्विकल्पतः KubjT_20.54d जायते पतनं पुनः KubjT_13.36d जायते यस्य सर्वदा KubjT_23.33b जायते राजवल्लभः KubjT_9.50b जालन्धरं च विख्यातम् KubjT_21.9c जालन्धराधिपत्यत्वं KubjT_2.54c जालन्धरे च देवेशे KubjT_21.41c जितरागा मनोरमा KubjT_21.85d 'जिता चैवापराजिता KubjT_24.85d जिनेन् मृत्युं न संशयः KubjT_23.162b जिह्वा देव्या विराजते KubjT_24.30b जिह्वाप्रसारणं चान्यम् KubjT_17.41a जिह्वोपस्थनिमित्तार्थम् KubjT_10.147a जीर्णकञ्चुर् यथोरगः KubjT_10.97d जीवका सर्वदा ज्ञेया KubjT_5.122c जीवग्रन्थिस् ततोर्ध्वतः KubjT_17.74b जीवचैतन्यबृंहणम् KubjT_21.2d जीवचैतन्ययोगेन KubjT_21.3a जीवतत्त्वे लयं गताः KubjT_1.79d जीवतेत्य् अविचारतः KubjT_23.33d जीवतोयं हरत्य् आशु KubjT_23.13a जीवन्ति च तदभ्यासात् KubjT_23.51c जीवन्न् एव मृतस् तु सः KubjT_12.9b जीवभूतं जगत्त्रये KubjT_11.64d जीवभूतः स्थिरीकृतः KubjT_18.38b जीवभूतानि शासने KubjT_25.209d जीवरक्षा सुजीविका KubjT_21.48d जीवस्य रक्षणं ह्य् एतद् KubjT_18.54a जीवहीना मृताः किल KubjT_4.12b जीवादित्यं वरानने KubjT_19.86d जीवाधारं छिनेद् ग्रन्थिम् KubjT_23.113a जीवान्तं जीवरूपिणी KubjT_18.117b जीवार्णवं समस्तेदम् KubjT_23.14a जीविकोपायहेत्वर्थम् KubjT_25.205a जीवितं कुब्जिके मम KubjT_7.25d जीवितं तु न विद्यते KubjT_18.62d जीवितं परमार्थतः KubjT_23.61b जीवितं मरणं पदम् KubjT_17.65d जीवितं सफलं मम KubjT_1.12d जीवेद् वर्षत्रयं तु सः KubjT_23.17d जीवेन् मासद्वयं तु सः KubjT_23.29d जुष्टचण्डेश्वरं क्षेत्रे KubjT_8.28c जुं सः सम्पुटनामाद्यं KubjT_23.81c जृम्भणं शोषणं तथा KubjT_5.83b जृम्भनी स्तम्भनी तथा KubjT_21.59b जृम्भोद्याना च फेत्कारी KubjT_21.51c ज्ञातव्यं चुम्बकेनैव KubjT_25.117a ज्ञातव्यं तु कुजेश्वरि KubjT_8.83d ज्ञातव्यं तु कुलेश्वरि KubjT_11.92b ज्ञातव्यं तु विपश्चिद्भिर् KubjT_4.97a ज्ञातव्यं मन्त्रवादिना KubjT_4.43b ज्ञातव्यं मन्त्रवादिभिः KubjT_6.18b ज्ञातव्यं विदितात्मकैः KubjT_25.94d ज्ञातव्यं षड्विधाध्वानं KubjT_15.56c ज्ञातव्यः साधकेन तु KubjT_5.32d ज्ञातव्यः सिद्धिम् इच्छता KubjT_4.37b ज्ञातव्यः सिद्धिम् ईहकैः KubjT_5.92d ज्ञातव्या तत्त्ववेदिभिः KubjT_5.142b ज्ञातव्या तु शुभेक्षणे KubjT_4.109d ज्ञातव्यानि सुनिश्चितैः KubjT_8.84b ज्ञातव्यालातचक्रवत् KubjT_5.87d ज्ञातव्या साधकेन तु KubjT_25.138d ज्ञातव्या सा परा देवी KubjT_5.140a ज्ञातं व्याप्तिभृतं सर्वं KubjT_17.1c ज्ञातृत्वं भवते यथा KubjT_23.63b ज्ञातेन तन्त्रसारेण KubjT_20.69a ज्ञाते सति न कर्तव्यं KubjT_18.84c ज्ञात्वा पञ्चसु संस्थानं KubjT_20.31c ज्ञात्वा भुञ्जत्य् अशङ्कितः KubjT_3.126d ज्ञात्वा मन्त्रम् अनुस्मरेत् KubjT_8.52d ज्ञात्वाम्नायपदं सर्वं KubjT_10.153a ज्ञात्वाम्नायं वरारोहे KubjT_3.112a ज्ञात्वा वञ्चयते यथा KubjT_23.16b ज्ञात्वा व्यपोहयेत् कालम् KubjT_23.1c ज्ञात्वा शिष्यं सलक्षणम् KubjT_23.103d ज्ञात्वा सिद्धिफलप्रदम् KubjT_13.39d ज्ञात्वा स्थानं समाश्रयेत् KubjT_20.29b ज्ञात्वेवं संस्मरेद् यस् तु KubjT_8.63a ज्ञात्वैतान् भिन्नदृष्टिना KubjT_10.64b ज्ञानक्रियाम् अधिष्ठानम् KubjT_20.13a j¤ÃnakrŬÃm अशङ्किताम् KubjT_23.6d ज्ञानचौरं हरन्ति ताः KubjT_3.58d ज्ञानचौरेषु शासनम् KubjT_13.29d ज्ञानदृष्ट्या न्यसेत् तं तु KubjT_18.98a ज्ञानदेवी च गायत्री KubjT_18.59c ज्ञानदेव्या द्वितीयकम् KubjT_18.47b ज्ञानदेव्या ह्य् अलङ्कृतम् KubjT_24.53b ज्ञानभिन्नं तु हृदयं KubjT_24.43c ज्ञानभिन्ना च दीपनी KubjT_24.41b ज्ञानभ्रंशावसाने तु KubjT_2.62c ज्ञानमण्डलकं वामे KubjT_16.74c ज्ञानमण्डलपूरितम् KubjT_20.68b ज्ञानमार्गप्रसिद्ध्यर्थं KubjT_10.72c ज्ञानमुद्राधरां तथा KubjT_6.31b ज्ञानरत्नमहोदयम् KubjT_11.10b ज्ञानरूपं कुलेश्वरम् KubjT_3.87b ज्ञानरूपा गभस्तयः KubjT_25.104d ज्ञानविज्ञानदायिनी KubjT_7.52b ज्ञानविज्ञानसम्पन्नं KubjT_3.42c ज्ञानवीर्यः सवीर्यस् तु KubjT_18.64c ज्ञानशक्तिः प्रभुर् देवी KubjT_2.1c ज्ञानशृङ्गं रमाशृङ्गम् KubjT_18.96c ज्ञानसम्पादने क्षमाः KubjT_23.106d ज्ञानसिद्धिप्रसिद्धस्य KubjT_23.145a ज्ञानं मातृकुलस्य च KubjT_17.40d ज्ञानं षड्विधम् उच्यते KubjT_24.67d ज्ञानाग्निर् ज्वलते किल KubjT_12.62b ज्ञानात्मा लक्षयेत् तु ता[÷] KubjT_25.109d ज्ञानाधारं प्रपूजयेत् KubjT_13.94b ज्ञानानन्दं प्रवर्तते KubjT_13.82b ज्ञानामृतेन तृप्तस्य KubjT_25.171a ज्ञानार्थिनो महामाये KubjT_24.140c ज्ञानावबोधसम्पन्ना KubjT_23.106c ज्ञानिनो ऽपि न दोषोऽस्ति KubjT_23.110a ज्ञानिनो ऽहं समर्थो ऽहं KubjT_12.15a ज्ञास्यन्ते ज्ञानिनो यथा KubjT_16.71d ज्ञेयं वृद्धोपमं नेत्रं KubjT_7.17c ज्ञेया धर्मिणि धर्मित्वं KubjT_4.55a ज्येष्ठाग्रन्थिर् नितम्बाधो KubjT_17.72a ज्येष्ठादिमध्यमे द्विस्था KubjT_11.115c ज्येष्ठापथसमाश्रितः KubjT_25.15d ज्येष्ठापथि नियोजितः KubjT_25.12b ज्येष्ठो भ्राता गुरोर् माता KubjT_3.129c ज्योतिरूपां महाद्युतिम् KubjT_5.102d ज्योतिर् एवं प्रवर्धते KubjT_12.62d ज्योतिषेश्वरसागरे KubjT_10.50d ज्योतिःशास्त्रं स्वरोदयम् KubjT_10.49b jyoti÷ÓÃsträjitÃk«Å सा KubjT_16.47c ज्वरग्रहविषादिभ्यः KubjT_5.62a ज्वरदुष्टविषादीनां KubjT_8.4c ज्वरम् उत्पादयित्वा तु KubjT_7.102a ज्वररोगादिभिस् तस्य KubjT_9.49c ज्वरो भवति दारुणः KubjT_7.101d ज्वलत्पिङ्गोग्रलोचना KubjT_15.63b ज्वलनी शोषणीत्य् अष्टौ KubjT_15.22c ज्वलन्तं पादसन्धीनि KubjT_7.107a ज्वलन्तं स्वेन तेजेन KubjT_4.17c ज्वलन्तं स्वेन तेजेन KubjT_13.76a ज्वलन्तैकपुरे ऽपि वा KubjT_25.12d ज्वलन्तो दृश्यते भूतैर् KubjT_9.44a ज्वलन्तो दृश्यते भूतैर् KubjT_9.64c ज्वलितशिखे तृतीयं तु KubjT_5.18a ज्वलिते तु तदा वह्नौ KubjT_12.62c ज्वलिनी ज्वालिनी चैव KubjT_21.39c ज्वाला चैव सुज्वाला च KubjT_21.94a ज्वालाभस्मक्षयान्तका KubjT_21.94d ज्वालामालाकुलोज्ज्वालैः KubjT_22.5c ज्वालामुखी वेगवती KubjT_24.133a ज्वालामुखीं श्रीजयन्त्यां KubjT_22.26a ज्वालावती कराली च KubjT_21.40c ज्वालावती विस्फुलिङ्गा KubjT_21.94c jvÃlÃvalŬhamadhye तु KubjT_25.12c ज्वालाविज्ञानम् उत्तमम् KubjT_17.44b jvÃlÃsa¤channalächitam KubjT_7.99d ज्वालास्तम्भं जलस्तम्भं KubjT_17.37c ज्वालिनी सुमुखी चैव KubjT_2.108c झ-ऊर्ध्वेन सरस्वती KubjT_4.89d झकारे देवताः स्मृताः KubjT_21.43d झङ्कारं करमध्यतः KubjT_16.74b झङ्कारी कुर्दनी चैव KubjT_17.101a झञौ चाङ्गुलयः क्रमात् KubjT_17.101b झण्टानन्देन सम्भिन्नं KubjT_18.12c झण्टिना भेदितं देवि KubjT_18.22a झण्टीशेन तु भेदितम् KubjT_18.10b झण्टीशेन समन्वितम् KubjT_18.6d झण्टीशेन समायुक्तं KubjT_13.70a झण्टीशेन समायुक्तं KubjT_18.27a झण्टीशो भौक्तिकश् चैव KubjT_10.121c झण्टीशो ऽहम्महापुरे KubjT_14.49b झण्ठकौलेश्वरान्विताः KubjT_15.25d झ-पूर्वेण तु भेदितम् KubjT_7.64d झ-पूर्वेण समन्वितम् KubjT_7.55d झ-पूर्वेण समायुक्तम् KubjT_7.74a झ-पूर्वेण समायुक्तं KubjT_23.97a झ-पूर्वे तु पयो ज्ञेयम् KubjT_4.100c झलझलेति यद् वेधं KubjT_10.100a झाजेशो वामबाहुगः KubjT_24.12d ञ-उत्तरसमायुक्तं KubjT_7.59a ञकारे देवतागणाः KubjT_21.46b ञ-झाव् अङ्गुलयः क्रमात् KubjT_24.27d ञ-ठ-मध्यगतं गृह्य KubjT_4.94c ञपश्चिमं समुद्धृत्य KubjT_23.93c ञ-पूर्वेण तु भेदितम् KubjT_7.63d ञ-पूर्वेण तु सम्भिन्नं KubjT_7.61a ञ-पूर्वे रसना देव्या KubjT_4.89c ञ हस्ते संस्थितः शर्मा KubjT_24.12c टकारः परमेश्वरी KubjT_17.101d टकारे देवता ह्य् एताः KubjT_21.49c ट-ड-मध्यगतं चैव KubjT_4.92c ट-ण-मध्यासने स्थितम् KubjT_7.65d ट-परेण समाहतम् KubjT_7.73b ट-पूर्वेण तु सम्भिन्नं KubjT_7.66a ट-पूर्वे नासिका ज्ञेया KubjT_4.85a ट वर्णः परिकीर्तितः KubjT_24.26d टादिना वैष्णवी ह्य् एवं KubjT_24.74a ठकाराख्यं विभोर् मतम् KubjT_17.100d ठकारे देवताः पूज्याः KubjT_21.52a ठ-ड-पूर्वौ युतौ 'धस्ताद् KubjT_4.86a ठ-ल-मध्यासनासीनं KubjT_5.37a ठ लाङ्गल्य् ऊरुदेशे तु KubjT_24.11c ठवर्णस् तलहस्तयोः KubjT_24.28b डकारे खेचरीगणम् KubjT_25.0*4b डकारे डाकिनी पूज्या KubjT_24.79a डकारे डामरीगणम् KubjT_25.0*3b डकारे तु परापरा KubjT_25.0*8b डकारे दारुको रुद्रो KubjT_24.11a डकारे देवता ह्य् एताश् KubjT_21.54c डकारे परमेश्वरी KubjT_25.0*7b डकारे शक्तिर् इष्यते KubjT_25.0*5b ड-ढौ बाहुद्वयं प्रिये KubjT_24.28d डढौ बाहुद्वयं मतम् KubjT_17.100b ड-ण-मध्ये द्वितीयकम् KubjT_4.91d डमरी डामरी शुभा KubjT_21.53b डमरुकं प्रवक्ष्यामि KubjT_25.128a डमरुकं स्मृतं तेन KubjT_25.130a डमरुं चाक्षमालां च KubjT_8.22a डमरुं पाशखट्वाङ्गं KubjT_25.51a डम्भकी डिम्भिडिम्भा च KubjT_21.64c ड-र-ल-क-स-ह-जोत्थाः KubjT_14.4a डाकिनी राक्षसी लामा KubjT_23.91a डादियान्ताः क्रमेण तु KubjT_24.67b डामरी रामणी चैव KubjT_15.48a डामर्यन्तं विदुर् बुधाः KubjT_23.133b डालानेकचितं तु तम् KubjT_16.89d डालाः स्युः पञ्चविंशति KubjT_16.65b डिक्करियाण लम्पार्णं KubjT_18.92c डिण्डित्रियुगलोरुभ्यां KubjT_12.35c डिण्डिनी मुण्डिनी मुण्डा KubjT_21.53c डु कु टी ङ्ग तृतीयं तु KubjT_19.28c ढकारे देवता नाम KubjT_21.57c ढ-त-मध्यगतं गृह्य KubjT_4.85c णकारे देवता ह्य् एताः KubjT_21.61a ण-ट-मध्यगतं तथा KubjT_23.92b ण-ट-मध्यासने स्थितम् KubjT_5.35d ण-त-दक्षिणगौ बीजौ KubjT_4.103c ण-थ-मध्यगतं 'नघे KubjT_4.103b ण-थ-मध्यगतं पुनः KubjT_7.77d णिकि णिकि द्वितीयकम् KubjT_7.21b णिकि णिकि द्वितीयकम् KubjT_7.34d ण्डा क डु कु द्वितीयकम् KubjT_19.28b त ëìhÅ ततोर्ध्वतः KubjT_24.9d तकारे देवताः ख्याताः KubjT_21.63c तच् च कौलभृतानन्दं KubjT_10.141a तच् च देवि वदाम्य् अः अम् KubjT_24.113d तच् च पूषोदयं विदुः KubjT_23.48b तच् च वर्णविवर्जितम् KubjT_4.16d तच् च हिङ्गु प्रकीर्तितम् KubjT_25.229b तच्छरीरगता वर्णाः KubjT_5.74c तच्छरीरभृतानन्दो KubjT_18.124a तच्छायां निश्चलां कृत्वा KubjT_2.30a तच् छिवं तु वरारोहे KubjT_9.54a तच् छृणुष्व परिस्फुटम् KubjT_23.81b तच् छृणुष्व यथार्थतः KubjT_11.46d तच् छृणुष्व समासतः KubjT_5.73d तटम् उदधिसंज्ञकम् KubjT_25.80b तटं तीरं समाख्यातं KubjT_25.79c तटास्फालनभीषणैः KubjT_11.55d तडिज्जङ्घसमोपेतां KubjT_22.35c तडित्सहस्रबन्धूक- KubjT_6.43a तडित्सहस्रवर्णाभा KubjT_15.66c तडिद् अमृतमधुरं KubjT_25.223c तत एवं समालोच्य KubjT_3.8c ततश् चादेशयेत् तं तु KubjT_10.133a ततश् चेदं प्रदातव्यम् KubjT_13.30c ततस् तस्यामृतायते KubjT_9.76b ततस् तां तु प्रमोचयेत् KubjT_3.108d ततस् तेषां महादेवि KubjT_12.80a ततस् त्व् अन्यैश् च राजानैर् KubjT_9.73c ततः कर्म समारभ्य KubjT_24.63a ततः कुर्वन्ति सर्वत्र KubjT_23.6c ततः क्षमापयेत् पीठान् KubjT_22.61a ततः क्षमापयेन् नाथं KubjT_12.10a ततः क्षस्थां तु कारयेत् KubjT_9.55d ततः पुनः समालब्धं KubjT_23.77a ततः पुष्पफलादिकम् KubjT_14.26d ततः प्रबुद्धभावात्मा KubjT_1.34a ततः प्रभातसमये KubjT_23.69a ततः प्रभृति देवेशि KubjT_10.134a ततः प्रभृति सिद्धो ऽसौ KubjT_3.114c ततः प्रवर्तिता सृष्टिर् KubjT_12.73c ततः प्रवेशयेच् छिष्यं KubjT_10.118a ततः प्रसन्नगम्भीरा KubjT_2.39c ततः सम्पादितं शीघ्रम् KubjT_1.32c ततः सर्वैस् तु देवेशि KubjT_24.148c ततः सो ऽपि मया देवि KubjT_24.147c ततः स्तवेन दिव्येन KubjT_1.70c ततो ' ग्निपूजनं कृत्वा KubjT_8.36a ततो जपेच् छिखानाथम् KubjT_8.34c ततो ध्यानं प्रकुर्वीत KubjT_8.71c ततो नादो निरोधश् च KubjT_11.9c ततो निरीक्षयेद् व्योमं KubjT_19.47a ततो निष्पद्यते सृष्टिर् KubjT_16.34a ततोपरि च संस्थाप्य KubjT_19.46a ततोपरि यजेत् सिद्धान् KubjT_10.114a ततो मन्त्रम् अनुस्मरेत् KubjT_8.64d ततो मुद्रां परां बद्ध्वा KubjT_8.16a ततोर्ध्वे तु शिखाशिवम् KubjT_8.61d ततोर्ध्वे मण्डलोपरि KubjT_16.32d ततो लिङ्गं विनिर्भिद्य KubjT_2.3c ततो वज्रतनुर् भवेत् KubjT_23.148d ततो ऽसौ दण्डवद् भूमौ KubjT_24.146c ततो ऽसौ सिद्धिभाजनः KubjT_20.66d ततो ऽहं वरम् आपन्नस् KubjT_12.74c तत् करोति तमोऽन्वितः KubjT_12.6d तत् कर्तव्यम् अशङ्कितैः KubjT_3.75d तत्कार्योज्झितजीविते KubjT_23.110d तत्काले पूजितं तु यत् KubjT_23.76d तत्कालोपाधिचिन्तायां KubjT_14.32c तत् किं ते वेदितं न हि KubjT_16.17d तत् किं नाम प्रतिष्ठितम् KubjT_3.37d तत् किं निग्रहबुद्ध्या वा KubjT_2.16c तत् कुब्जीशे-m-अतः शृणु KubjT_18.42b तत् कुलेश्वरदेवस्य KubjT_15.46c तत् कृतं सकलं देव्या KubjT_2.120a तत्क्रमं कुब्जिनीमते KubjT_20.79d तत्क्षणात् प्रलयं यान्ति KubjT_9.43a तत्क्षणाद् विरजो भवेत् KubjT_9.8d तत्क्षणाद् विषयान् मुच्येज् KubjT_10.97c तत्क्षणाद् विषयोज्झितः KubjT_10.104b तत्क्षणाद् विष्णुपङ्केन KubjT_10.35a तत् तथा चावधारयेत् KubjT_14.18d तत् तथा ӭणु कल्याणि KubjT_18.68c तत् तद् एव व्रतं प्रोक्तम् KubjT_25.33c तत् तीर्थम् इतरे जनाः KubjT_23.109b तत् तीर्थं परमार्थतः KubjT_23.107b तत् तेजो भास्वरस् तु यः KubjT_11.32d तत्त्वग्रन्थिसमाश्रितः KubjT_18.1b तत्त्वग्रन्थ्युपरिस्थितम् KubjT_16.2b तत्त्वनाथोपरिस्थं तु KubjT_11.56a तत्त्वरूपो महेश्वरि KubjT_9.31d तत्त्वव्यापीति परमं KubjT_9.87a तत्त्वव्यापी निरक्षरः KubjT_9.10b तत्त्वव्रातं सदोदितम् KubjT_10.97b तत्त्वस्थो जपते यदि KubjT_10.10d तत्त्वं चरति देहिनाम् KubjT_9.32b तत्त्वं तत्र महानादं KubjT_9.11a तत्त्वं वै शाम्भवम् पदम् KubjT_10.71d तत्त्वं व्याप्येश्वरेण तु KubjT_9.20d तत्त्वाकारं स्वरूपिणम् KubjT_1.77d तत्त्वाङ्गी तावत् पश्यति KubjT_2.85b तत्त्वादौ भुवनादितः KubjT_15.80d तत्त्वाद्वैतेन मार्गेण KubjT_10.142c तत्त्वाध्वपुरमध्यस्था KubjT_15.76a तत्त्वानि च कला वर्णा KubjT_16.34c तत्त्वार्थगुणसङ्कुलम् KubjT_7.17d तत्त्वे तत्त्वे त्व् अनेकधा KubjT_6.94d तत् पदं परमं प्रोक्तं KubjT_17.70a तत् पदं परमं शृणु KubjT_18.104b तत् पदं लभते स्फुटम् KubjT_17.70d तत् पदं विद्यते यस्य KubjT_10.72a तत् पवित्रं वरारोहे KubjT_24.165a तत् पस्यति तदोदरे KubjT_10.18d तत्पुत्राश् च गुरुर् यथा KubjT_3.122b तत्पुरे दासवत् तिष्ठेद् KubjT_3.124c तत् पृच्छ वदतो मम KubjT_10.155d तत् प्रदेशं स्थिरं जातम् KubjT_2.67c तत्प्रभावं वद प्रभो KubjT_1.42d तत्प्रभावाद् भवेत् तीर्थं KubjT_23.106a तत्प्रभावाद् वरारोहे KubjT_18.71c तत्प्रमाणौ समौ भूम्यां KubjT_23.121a तत्प्रयोगव्यवस्थया KubjT_6.42d तत् प्रवक्ष्याम्य् अशेषतः KubjT_14.74d तत्प्रविष्टं विचिन्तेत KubjT_8.104c तत्प्रविष्टानि सर्वथा KubjT_10.143d तत्प्रसादेन मायोर्ध्वं KubjT_19.38a तत् प्रार्थय ह्य् अशङ्किता KubjT_1.30d तत्र कन्याकुमारी त्वं KubjT_2.34a तत्र कालं क्षपित्वा तु KubjT_2.32c तत्र कालं समारभ्य KubjT_3.121a तत्र किञ्चिन् न कारयेत् KubjT_3.123b तत्र ग्रन्थीश्वरो ऽनन्तः KubjT_14.68c तत्र चर्या प्रकाशिता KubjT_25.81b तत्र छायात्मिका देवी KubjT_2.24c तत्र छायाधरी देवी KubjT_2.35a तत्र जातं जगत् सर्वं KubjT_14.57a तत्र जाता नदी दिव्या KubjT_2.29c तत्र डिक्करिका मह्यं KubjT_1.26c तत्र तत्त्वेश्वरं देवं KubjT_11.58a तत्र तद् दक्षिणं षट्कम् KubjT_11.33a तत्र तन्तुशतं प्रोक्तं KubjT_24.153c तत्र तं भुवनेशानं KubjT_1.6c तत्र दिव्यक्रमः पूज्यः KubjT_18.103c तत्र देवगणाः सर्वे KubjT_1.8a तत्र देव्यः सुभीषणाः KubjT_23.132d तत्र देव्या महाबला KubjT_10.42b तत्र देशे प्रपूजयेत् KubjT_21.55b तत्र ध्यानं जपं योगं KubjT_18.107c तत्र नेत्रो महाभागे KubjT_24.143c तत्र पूजाक्रियाध्वरम् KubjT_18.107d तत्र पूजा प्रकर्तव्या KubjT_24.66a तत्र पूजां समारभेत् KubjT_10.116b तत्र पूज्य क्रमेण तु KubjT_22.56b तत्र पूज्य क्रमेण तु KubjT_22.56b तत्र भावं विनिक्षिपेत् KubjT_13.80b तत्र मध्यगतं देवि KubjT_5.88a तत्र मध्ये गतं चेतः KubjT_4.23a तत्र मध्ये ऽङ्कुरं दिव्यम् KubjT_16.33c तत्र मध्ये महेशानं KubjT_15.3a तत्र मध्ये स्थिता कन्या KubjT_15.78a तत्र ये ऽन्ये तु कन्यसाः KubjT_3.121d तत्र योगिगुरूणां च KubjT_10.151c तत्र राज्यं विनिर्दिशेत् KubjT_23.74b तत्र रुन्ध्यात् प्रयत्नेन KubjT_23.171a तत्र लाकुलभृग्वेशं KubjT_16.59c तत्र विघ्नं पलायते KubjT_7.50d तत्र शक्तिं सदा कुर्यात् KubjT_9.16c तत्र सन्दोहतीर्थं च KubjT_2.117c तत्र सा डामरी देवी KubjT_15.63a तत्र सा रम् अते देवी KubjT_2.84a तत्र सिद्धक्रमो न हि KubjT_16.56b तत्रस्थस् तत्फलं लभेत् KubjT_19.15d तत्रस्थं परमं क्रमम् KubjT_18.124d तत्रस्थं लक्षयेत् प्रिये KubjT_11.60b तत्रस्थः कृष्णमण्डले KubjT_13.22b तत्रस्था गह्वरान्तस्था KubjT_2.38a तत्रस्था गुणशालिनी KubjT_1.28b तत्रस्था परमा देवी KubjT_17.12c तत्र स्थित्वा जपेत् प्रिये KubjT_23.169b तत्र स्थित्वा जपेद् एवम् KubjT_23.150c तत्रस्थोच्चारिता ध्याता KubjT_19.21a तत्रस्थो दूतिभिः सार्धं KubjT_14.67c तत्र हंसो व्यवस्थितः KubjT_17.111b तत्राज्ञा वर्तते यतः KubjT_10.137d तत्राज्ञां मोचयेत् पुनः KubjT_2.35d तत्राणवो ऽथ मायाया KubjT_15.13a तत्रादित्यं समुत्पन्नं KubjT_11.87a तत्राधाराद् व्रजेद् ऊर्ध्वं KubjT_6.102a तत्राधारो व्रजेत् क्षेत्री KubjT_25.68a तत्राधिपत्ययोगेन KubjT_11.53c तत्रान्नपानशयनं KubjT_20.45a तत्रापि तस्य सिद्धीनि KubjT_20.46c तत्राभ्यासं प्रकुर्वीत KubjT_13.44a तत्रार्चनं समारभ्य KubjT_24.61a तत्रासक्तः सदा देवि KubjT_23.172a तत्रासक्तः सदा भवेत् KubjT_9.16d तत्रासौ दानवो जातः KubjT_3.4a तत्रेदं गोपितं मया KubjT_16.56d तत्रेदं दुर्लभं देवि KubjT_16.27c तत्रैव तेन मार्गेण KubjT_23.50a तत्रैव ब्रह्मयोगेन KubjT_13.18c तत्रैव विधिम् आचरेत् KubjT_20.44b तत्रैव सा महामाया KubjT_19.38c तत्रैवायाति निश्चितम् KubjT_3.61d तत्रोर्ध्वे मण्डलान्य् आहुश् KubjT_16.4a तत् सञ्जातं कुलाकुलम् KubjT_2.104d तत् सर्वम् इच्छया भवेत् KubjT_19.34b तत् सर्वम् उदितं मया KubjT_19.114d तत् सर्वं कथयामि ते KubjT_3.3b तत् सर्वं कथयाम्य् अहम् KubjT_6.113b तत् सर्वं तु प्रकर्तव्यं KubjT_24.163c तत् सर्वं देविभिर् व्याप्तं KubjT_14.56a तत् सर्वं मण्डलं विदुः KubjT_16.94d तत् सर्वं मुद्रसंज्ञकम् KubjT_6.98b तत् सर्वं हेलया नाथ KubjT_3.39c तत् सुखं ध्यानम् उच्यते KubjT_25.185d तत् सुखं भुञ्जते स्वयम् KubjT_25.185b तत्स्थानन्यासयोगतः KubjT_20.34d तत् स्थानं घटिकात्मकम् KubjT_15.43d तत् स्थानं परमं प्रोक्तं KubjT_14.65c तत् स्थानं शाम्भवं विद्धि KubjT_13.81a तत् स्थानं सहजं तस्य KubjT_13.84c तत्स्थानात् प्रेरयेत् तूर्णं KubjT_7.84a तत्स्थाने तिर्यगालोकात् KubjT_13.17a तत् स्थाप्योपरि पूजयेत् KubjT_8.26b तथा काली उमा देवी KubjT_24.138c तथा कुरु महेशान KubjT_12.79c तथा च मणिपूरकम् KubjT_24.103d तथा चैव मदद्रवाम् KubjT_6.40d तथा ज्ञानं प्रवर्तते KubjT_20.79b तथा तत्प्रत्ययं वद KubjT_10.81d तथा तथा मया सर्वं KubjT_3.97c तथा तं निखिलं सर्वम् KubjT_17.4c तथा तु हृदयस्यास्य KubjT_16.106a तथा ते कथयाम्य् अहम् KubjT_11.3d तथा ते कथयिष्यामि KubjT_5.73c तथा ते कथयिष्यामि KubjT_25.122c तथा ते गुरवो ज्ञेया KubjT_3.100a तथा त्वं त्वरिता नाम KubjT_16.19a तथा त्वं शृणु कल्याणि KubjT_12.30c तथा दण्डकमण्डलुम् KubjT_25.52b तथानन्दः प्रजायते KubjT_12.64b तथापि कथयामि ते KubjT_1.45d तथापि कथयिष्यामि KubjT_14.7c तथापि तेन कर्तव्यं KubjT_3.54c तथापि न भवेत् सौख्यं KubjT_3.80c तथापि न हि सिध्यन्ति KubjT_20.47c तथापि भोगम् आप्नोति KubjT_20.34c तथापि मे मनोग्लानिः KubjT_20.19c तथापि संवृताचाराः KubjT_10.149c तथा मीमांसकास्थितान् KubjT_10.146b तथा यक्षो गणाधिपः KubjT_21.16b तथा वदत भैरव KubjT_16.70d तथा विशेषेण तु चान्तरिक्षे KubjT_3.71b तथा ӭणु महेशानि KubjT_17.6c तथा सकलनिष्कलः KubjT_4.36b तथा सर्वं कुलान्वये KubjT_10.136d तथा संस्थापयेद् भूमौ KubjT_7.103c तथा ह्य् अपक्वशिष्याणां KubjT_13.65c तथेदं सम्प्रचक्ष्यते KubjT_10.100d तथ्यं भैरव-m-अब्रवीत् KubjT_5.60b तथ्यं भैरव-m-अब्रवीत् KubjT_19.59b तदग्रे सन्निवेशयेत् KubjT_10.131d तदङ्गान्य् अस्य कल्पयेत् KubjT_8.76d तद् अत्र फलदं क्रमात् KubjT_17.28d तदधः पञ्चधा नादं KubjT_11.92c तदन्तं तु जपं कुर्यात् KubjT_9.25a तदभावान् म्रियन्ति ते KubjT_23.51d तद् अभ्यर्च्य समन्ततः KubjT_25.0*20b तदर्थे कथिता विद्या KubjT_5.71a तद् अर्पयाम्य् अहं सर्वं KubjT_1.25c तदवस्थान्तरे स्थिता KubjT_25.202d तद् अस्त्रं कोङ्कणेशान्या KubjT_7.18c तद् अहं श्रोतुम् इच्छामि KubjT_6.3a तद् अहं सम्प्रवक्ष्यामि KubjT_22.3c तद् अहं सम्प्रवक्ष्यामि KubjT_22.8a तद् अहं सम्प्रवक्ष्यामि KubjT_22.22c तद् अहं सम्प्रवक्ष्यामि KubjT_22.67a तदा उच्चाटनं देवि KubjT_19.82a तदा काले तु तं हत्वा KubjT_25.206c तदा क्षोभं करोत्य् आशु KubjT_5.82a तद् आचक्ष्व कुजेश्वर KubjT_1.35d तदा चतुर्विधा सृष्टिर् KubjT_14.66c तदा चोत्पतते क्षणात् KubjT_4.25d तदा ज्ञानस्य का रक्षा KubjT_3.58c तदाज्ञा निग्रहात्मिका KubjT_7.95b तदातीतो भवेद् व्यापी KubjT_25.84a तदा तु जायते ऽसौ वै KubjT_10.59a तदा तु साधयेत् कर्म KubjT_10.61c तदा तेन तु देहेन KubjT_11.98c तद् आत्माङ्गसमुद्भूतं KubjT_23.146c तदात्र निश्चितं जातं KubjT_23.100a तदा त्व् अपश्चिमम् इदं KubjT_23.130a तदाद्यं तु सुरार्चिते KubjT_20.52d तदाधारे व्यवस्थिता KubjT_6.7b तदाधिकारः कर्तव्यो KubjT_10.111c तदा ध्यानं परित्यजेत् KubjT_23.99b तद् आनन्दपरानन्दं KubjT_12.67a तदा पश्यति बाह्ये तु KubjT_25.99a तदा पुष्टिश्रियारोग्यं KubjT_13.46c तदा प्रभृति सर्वेदम् KubjT_3.29c तदा बिन्द्वी उदाहृता KubjT_5.89d तदा भूचरतां व्रजेत् KubjT_7.48b तदाभ्यासेन सर्ववित् KubjT_19.40d तदा मन्त्र-m इहोच्यते KubjT_4.68b तदाराध्यं समाश्रयेत् KubjT_12.19b तदा लक्षत्रयेण वै KubjT_3.132d तदालाभे प्रकर्तव्यं KubjT_24.152a तदावसाने कुब्जेशि KubjT_2.119c तदावस्थाचतुष्केण KubjT_12.17a तदा विस्मृतिकारिका KubjT_23.58d तद् आश्चर्यं महाप्रभो KubjT_25.156f तदा सङ्कुरुते कीर्तिम् KubjT_23.122a तदा सम्पद्यते तस्य KubjT_10.92c तदा सम्पद्यते तस्य KubjT_10.93c तदा सा तु परा प्रोक्ता KubjT_6.79c तदा सा बिम्बखेचरी KubjT_12.27d तदा सिद्धिं विलक्षयेत् KubjT_23.124b तदासौ क्रमिकः प्रोक्तः KubjT_13.58c तदा स्यात् सिद्धिसाधनम् KubjT_3.37b तदुत्थं भारतीमूले KubjT_9.19c तद् उपासति मूर्ध्नि धृताङ्घ्रियुगम् KubjT_3.82b तदूर्ध्वम् इह नादान्तं KubjT_6.111a तद् एवं गुरुसन्निधौ KubjT_25.0*14b तद् एवं लाकुलीशं तु KubjT_18.8a तद् एवान्यान् विलक्षयेत् KubjT_12.33d तद्गर्भे अभ्यसेन् नित्यं KubjT_6.23c तद्गुणो दश एव तु KubjT_5.104b तद्ग्रहश् च तथा पूजा KubjT_24.171a तद्ग्रहाख्ये तु ये रुद्राः KubjT_24.1c तद्ग्रहाबद्धमूलं तु KubjT_18.61a तद्ग्रहावलिभूषितम् KubjT_18.74d तद्ग्रहेण तु योगेन KubjT_18.41a तद्ग्रहे रुद्र-m-आख्याता KubjT_24.20c तद्ग्रहोऽन्यं न्यसेद् देवि KubjT_18.54c तद्दीप्तिभासका ज्ञाता KubjT_18.70c तद्ध्यानगुणम् आश्रितः KubjT_7.49b तद् बीजं परम् उद्दिष्टं KubjT_25.211c तद्बीजं सम्प्रवक्ष्यामि KubjT_22.13c तद्भावभावनां कृत्वा KubjT_16.94a तद्भावयोगविद्धस् तु KubjT_25.147a तद्भावस् तेन मन्त्रितः KubjT_20.72b तद्भावः सहजो भवेत् KubjT_14.31d तद्भ्रंशाद् भ्रंशम् उत्पन्नम् KubjT_1.40c तद् यथेति समारभ्य KubjT_5.13c तद् रूपं धरते तु सः KubjT_19.14b तद्वच् च देशिकेन्द्राणां KubjT_3.92c तद्वच् चैवाक्षमालिका KubjT_5.118b तद्वच् छिष्यो ऽपि कालेन KubjT_13.64c तद्वद् अस्य दिने दिने KubjT_19.119b तद्वद् एषा महावीर्या KubjT_19.24a तद्वद् एषा महेश्वरी KubjT_16.23d तद् वरं दद मे प्रभो KubjT_12.78d तद्विदाम्नायपूजनम् KubjT_12.10b तद् विना साधनं न हि KubjT_13.52b तद्वियोगान् म्रियन्ति च KubjT_17.74d तद्वीर्यगुणवत्तराः KubjT_18.72b तनुचक्रे समावृत्य KubjT_12.32c तनुत्राणकृताटोपा KubjT_15.69c तनुत्राणसमुद्भूतं KubjT_10.47a तनुत्राणं तु वायवे KubjT_8.27d तनुत्राणावलम्बकः KubjT_10.2d तनुस् तेषां प्रदर्शिता KubjT_12.81b तन्त्रं सम्मोहनादिकम् KubjT_10.47b तन्त्रं स्वाभावलक्षणम् KubjT_10.51d तन्त्राम्नायप्रपालकः KubjT_5.33b तन्त्रे तन्त्रे तु समया KubjT_7.5c तन्त्रेदं परमाद्भुतम् KubjT_25.192b तन्त्रेदं पारमेश्वरम् KubjT_25.189b तन् न वस्त्वन्तरं किञ्चिद् KubjT_10.21c तन् नाम तस्य दापयेत् KubjT_10.118d तन् नास्ति यन् न साधयेत् KubjT_7.9b तन् नास्ति यन् न साधयेत् KubjT_13.12d तन् नास्ति यन् न साधयेत् KubjT_19.50b तन् निबोधयतः शृणु KubjT_23.15d तन् नेत्राङ्गसमुद्भवम् KubjT_10.50b तन्मध्ये चात्मनो रूपं KubjT_12.61a तन् ममाचक्ष्व देवेशि KubjT_6.25c तन्मात्राणां चतुष्टयम् KubjT_14.40b तन्मुखस् तु प्रपूजयेत् KubjT_20.66b तन्मूर्तिगुणशालिनम् KubjT_13.35b तन् मे निगद भैरव KubjT_3.1d तपसा तव चोग्रेण KubjT_2.9c तपस्विजनवत्सलम् KubjT_3.45b त-पूर्वासनसंस्थितम् KubjT_7.70b तपोलोकं तु कन्दगम् KubjT_14.21b तम् आचक्षस्व सर्वज्ञ KubjT_22.19c तमेनाकुलितेक्षणः KubjT_12.8d तमोगुणगणाकीर्णम् KubjT_2.27c तमोभूते जगत्त्रये KubjT_12.71b तमो मोहो रजः शोकश् KubjT_11.113c तमोरजःप्रविष्टानाम् KubjT_13.36a तमो ऽवस्थाचतुष्टयम् KubjT_12.11b तमोऽवस्थान्तरान्विताः KubjT_12.4b तमोहन्ता प्रभा मोहा KubjT_15.22a तया nìyà तु वेष्टयेत् KubjT_8.66d तया नीयत्य् असौ जीव KubjT_5.132a तया विद्याभिषेकं तु KubjT_10.57a तया व्याप्तम् इदं सर्वं KubjT_17.69c तयोर् भूषणम् Å-परौ KubjT_17.99b तयोर् मध्यगतां देवीं KubjT_10.128c तर्जनं कुरुते नित्यं KubjT_6.103a तर्जनी तेन सा प्रोक्ता KubjT_6.104a तर्जन्यग्रेषु सिद्धिदा KubjT_10.7d तर्जन्याग्रे तु योजयेत् KubjT_6.60d तर्जन्याग्रे व्यवस्थितम् KubjT_8.65d तर्जन्यानामिकौ कुञ्च्य KubjT_6.51c तर्जन्याया वरानने KubjT_6.52b तर्जयन्ती महामोहं KubjT_6.103c तर्पयेन् मन्त्रवित् सदा KubjT_25.118d तर्पिताः पूजिता देव्यः KubjT_25.120a तलहस्तप्रमाणेन KubjT_19.111a तलान्ते वसितुं हर KubjT_24.147b तल्लिङ्गं न परित्यजेत् KubjT_10.135d तव कुब्जि प्रवक्ष्यामि KubjT_8.49a तव डिक्करिकाः शुभाः KubjT_2.93b तव मार्गेषु रक्षकाः KubjT_2.81b तवाद्य प्रकटीकृतम् KubjT_1.46d तवाद्य प्रकटीकृतम् KubjT_16.30b तस्मात् क्रियाकलापेन KubjT_19.116c तस्मात् पदात् परा सृष्टिर् KubjT_14.78c तस्मात् पदार्थनवकं KubjT_8.83c तस्मात् पीठचतुष्कं तु KubjT_11.49c तस्मात् प्रवर्तते सृष्टिर् KubjT_14.54a तस्मात् प्राणसमं जाप्यं KubjT_5.93a तस्मात् स कुरुते सृष्टिम् KubjT_11.81a तस्मात् सञ्जायते सर्वं KubjT_18.107a तस्मात् सञ्जायते सृष्टिः KubjT_9.2c तस्मात् सन्तोषयेद् गुरुम् KubjT_15.37d तस्मात् सम्पद्यते सर्वम् KubjT_15.41c तस्मात् सम्पद्यते सर्वं KubjT_3.117c तस्मात् सर्वप्रयत्नेन KubjT_21.6a तस्मात् सर्वप्रयत्नेन KubjT_24.151a तस्मात् सर्वं कुलान्वयम् KubjT_14.53b तस्माद् अक्षरसन्तानं KubjT_11.83a तस्माद् आराध्य यत्नेन KubjT_9.30c तस्माद् एकतमं गृह्य KubjT_20.53c तस्माद् एवं विदित्वा तु KubjT_3.77c तस्मान् न निन्दयेल्लिङ्गं KubjT_13.35a तस्मान् 'नेकविधाकृतिः KubjT_11.45d तस्मान् 'न्यो व्यापिनः परः KubjT_11.75d तस्माल्लिङ्गं न निन्देत KubjT_13.32a तस्मिन् देशे ' धिपो महान् KubjT_21.78d तस्मिन् निरीक्षयेज् ज्योतिं KubjT_23.45c तस्मिन् मन्त्राः सदा स्थिताः KubjT_8.86b तस्य किम् अपरं परम् KubjT_16.25d तस्य कुम्भो ऽब्जमण्डले KubjT_16.87d तस्य कोपाद् दहिष्यन्ति KubjT_3.57c तस्य कोपानलाद् दग्धः KubjT_3.10c तस्य चाज्ञाविभूतिं तु KubjT_2.33a तस्य चाभ्यासयोगेन KubjT_19.15a तस्य चैवोत्तरे मार्गे KubjT_12.22a तस्य चोच्चारणाद् देवि KubjT_19.23a तस्य त्वामोघशालिनी KubjT_25.202b तस्य darÓanasambhëÃt KubjT_3.132a तस्य दुष्टान्य् अनेकानि KubjT_18.78a तस्य देयम् इदं देवि KubjT_10.61a तस्य देवाधिदेवस्य KubjT_9.35a तस्य देहगता रोमा[÷] KubjT_6.92a तस्य नाभौ क्षिपेन् मनः KubjT_7.82d तस्य पापं न विद्यते KubjT_7.3b तस्य पीठाधिपाः पालाश् KubjT_10.110c तस्य पूजाक्रमश् चायं KubjT_25.0*17a तस्य प्रत्यङ्गिरा भवेत् KubjT_10.25d तस्य मध्ये तु यः शब्दो KubjT_25.179c तस्य मध्ये विजानीयात् KubjT_23.46c तस्य मध्ये स्वयं स्थित्वा KubjT_8.67c तस्य यः कुरुते किञ्चित् KubjT_10.24c तस्य रूपत्रयं भद्रे KubjT_12.55a तस्य रोधादिका देव्यो KubjT_3.60a तस्य वक्ष्यामि लक्षणम् KubjT_4.34d तस्य वक्ष्यामि सुश्रोणि KubjT_9.57c तस्य वै ह्य् आत्मनः पश्चात् KubjT_13.15c तस्य व्यावर्णितं पूर्वं KubjT_10.51c तस्य सम्प्लावनात्यर्थं KubjT_11.86c तस्य सर्वं प्रपद्यते KubjT_13.60d तस्य सिद्धं सुदारुणम् KubjT_10.36d तस्य सिद्धिर् न दूरस्था KubjT_3.76c तस्य सिद्धिर् भवत्य् आशु KubjT_25.184c तस्याकाशं तु तच् छिरः KubjT_9.1d तस्या ग्रन्थिः पदे पदे KubjT_17.69b तस्याग्रम् अवलम्बयेत् KubjT_25.73d तस्याग्रे तु ततो मन्त्रं KubjT_5.85c तस्याङ्गसम्भवा मन्त्राः KubjT_15.68a तस्या जातम् अशेषं तु KubjT_4.54a तस्या देव्याः प्रभावो ऽयं KubjT_7.11a तस्यान्तं तु ततो ज्ञात्वा KubjT_4.53a तस्यान्ते तु पदं पुनः KubjT_5.78b तस्यान्ते तु परा सूक्ष्मा KubjT_5.94c तस्यान्ते नयते भृशम् KubjT_25.66b तस्यान्ते रूपसम्भवाम् KubjT_16.52d तस्यापदकरी नित्यं KubjT_2.113c तस्यापि पूर्वतो देवि KubjT_24.110c तस्याप्य् अन्ते ततो देवि KubjT_5.89a तस्या रूपम् अजानन्तः KubjT_19.19a तस्यां सम्भारसम्पन्नो KubjT_23.64c तस्येच्छाप्रेरितं सर्वं KubjT_11.73a तस्येदं तन्त्रम् उत्तमम् KubjT_10.46d तस्येदं द्वेषणं प्रति KubjT_7.93b तस्यैतत् परमा परा KubjT_16.54b तस्यैव तु पुनर् भवेत् KubjT_10.24d तस्यैव दक्षिणे कोणे KubjT_11.54a तस्यैव यः शिखां वेत्ति KubjT_9.22c तस्यैवाद्यं द्विकं त्यज्य KubjT_16.58c तस्यैवायं पुरोदितम् KubjT_25.199d तस्यैवोच्चारणात् सर्वं KubjT_19.30c तस्योच्चारं शृणुष्व मे KubjT_19.27b तस्योपरि तम् ऐकारम् KubjT_8.25c तस्योपायम् इदं देवि KubjT_16.62c तस्योपायम् इदं सर्वं KubjT_19.93a तस्योपायं वद प्रभो KubjT_3.6d तस्योर्ध्वे तच्छिखाशिवम् KubjT_8.19b तं ज्ञात्वा परमं स्थानं KubjT_25.44c तं ज्ञेयं कौलिकं परम् KubjT_4.52b तं तु गृह्य विकल्पेन KubjT_20.54a तं तु योन्यार्णवे लीनं KubjT_16.29a तं त्यज्य बकनाथाख्यं KubjT_13.46a तं दृष्ट्वा पातकानां च KubjT_19.48a तं दृष्ट्वा सर्वभावेन KubjT_3.49c तं भित्त्वा गमनं चोर्ध्वं KubjT_25.142a तं भित्त्वा व्रजते यदि KubjT_4.63d तं श्रुत्वा विस्मितास् तु ते KubjT_20.75d तं षण्डं कथितं शास्त्रे KubjT_25.90a tìanÃk­«ÂikÃrikÃm KubjT_22.45d tìitas तु सहस्रधा KubjT_3.55b tìyamÃnÃæ विभेदिताम् KubjT_8.24b तादृग्भावेन तस्याज्ञा KubjT_13.62c तादृशीव हि कर्तव्या KubjT_6.53c तानि द्वादशधा विद्धि KubjT_20.22c तान् दृष्ट्वा हास्यम् आरब्धं KubjT_20.75c ताभिर् आत्मनिबृंहणम् KubjT_21.1d ताभ्यस् त्व् एकैककोटिश् च KubjT_2.74c ताभ्यां मूले मुखं कार्यं KubjT_6.52a ताम् अविज्ञाय भ्रष्टत्वम् KubjT_12.2c तामसं तु यदा भवेत् KubjT_13.27b तामसास् ते समाख्यातास् KubjT_12.4a ताम् आचक्ष्व प्रयत्नेन KubjT_7.1c ताम्रलोहशिलामृदा KubjT_19.122b तारकाक्षि तथा देवि KubjT_5.18c तारकाक्षि भयानके KubjT_24.132b तारकान्तस्थम् आत्मानं KubjT_12.24c तारयन्ती व्यवस्थिता KubjT_17.20b तारयेद् विदिता सती KubjT_19.18b तारयेद् विदिता सन्ती KubjT_19.17c तारा तकारम् ऊरुगा KubjT_24.22b तारा तकारम् ऊरुस्था KubjT_17.107c तारामण्डलकं वामे KubjT_16.76c तारामण्डलमध्यतः KubjT_12.25b तारावती तु सा प्रोक्ता KubjT_12.25c तालजङ्घा सुजङ्घिका KubjT_21.56b तालुमूर्ध्नि व्यवस्थिते KubjT_24.124d तालुस्थाने तु sambhëaæ KubjT_4.71c ताल्वग्रे च व्यवस्थितः KubjT_5.129d तावच् चण्डाक्षिणीत्य् अग्रे KubjT_2.69a तावच् चण्डाक्षी बलवत् KubjT_2.65c तावज् जीवन्ति जन्तवः KubjT_9.34b तावत् कम्पत्य् असौ योगी KubjT_4.19c तावत् कामः स्वयं क्षुभेत् KubjT_17.55d तावत् क्षुभ्यति तत् क्षेत्रं KubjT_20.43c तावत् तस्य कुतः सिद्धिर् KubjT_25.97a तावत् तेषां वरप्रदः KubjT_12.77b तावत् पश्यति श्रीनाथम् KubjT_1.10c तावत् पातो न शाम्भवः KubjT_3.91d तावत् सिद्धिः कुतो भवेत् KubjT_4.66b तावद् आत्मा समाप्यते KubjT_17.111d तावद् आनन्दतां व्रजेत् KubjT_13.25d तावद् आयान्ति योगिन्यः KubjT_23.144c तावद् आराधयेद् देवि KubjT_3.50c तावद् आविष्टदेहस् तु KubjT_6.38a तावद् एव नियोजयेत् KubjT_5.79d तावद् देवि शतं प्रोक्तं KubjT_6.12a तावद् योगिमयं खिलम् KubjT_2.38d तावन् न कारयेद् दीक्षाम् KubjT_3.111c तावन् न कारयेद् दीक्षां KubjT_3.53c तावन् न जायते शीघ्रम् KubjT_3.81c तावन् माया प्रवर्तते KubjT_6.78d तावोच्छुष्म इहायाता KubjT_2.88a तासां लक्षणम् आख्याहि KubjT_6.49c तासां सङ्ख्या न विद्यते KubjT_25.105d तासु जातं जगत् सर्वं KubjT_15.5c तास् तु क्षुब्धा यदा काले KubjT_14.66a तां दिशं तु समाश्रयेत् KubjT_20.33d तां दृष्ट्वा प्रहसिता माता KubjT_2.86c तां दृष्ट्वा मोहिता माता KubjT_2.87a तिथिनक्षत्रसंयुतम् KubjT_20.39d तिथिसङ्ख्याकलैर् युक्ता KubjT_10.13c तिथीशो भारभूतिश् च KubjT_10.121a तिथ्याद्यान्तपदं यान्ति KubjT_17.65a 'तिरोषा कलहप्रिया KubjT_21.91d तिर्यग्योनिं ह्य् असौ याति KubjT_23.111a तिर्यग्रेखाग्रमूलगम् KubjT_6.45b तिलैर् होमं प्रकुर्वीत KubjT_8.37a तिलैर् होमं प्रकुर्वीत KubjT_8.46c तिष्ठते तु कुजेश्वरः KubjT_9.25d तिष्ठते ऽनाहतो देवश् KubjT_11.108c तिष्ठते भूतकुम्भवत् KubjT_10.96d तिष्ठते भैरवीशानो KubjT_1.7c तिष्ठते यस्य 'सौ नाथे KubjT_25.193c तिष्ठते वनपल्लिका KubjT_2.37b तिष्ठते सततं मन्त्री KubjT_25.81a तिष्ठत्य् एका सुभाविता KubjT_3.12d तिष्ठन् जाग्रन् स्वपन् गच्छन् KubjT_8.78c तिष्ठन्ति मण्डले लीनाः KubjT_25.0*10c तिष्ठस्वान्यत्र भाविता KubjT_23.61d तीरं तु समवायिन्या KubjT_25.83c तीर्थकोटिभिर् आवृतम् KubjT_2.26d तीर्थङ्करो गुरुर् यस्मात् KubjT_23.110c तीर्थानि कृतकान्य् अपि KubjT_23.105b तीर्थानि तोयपूर्णानि KubjT_23.108c तीव्रत्वं सम्प्रपद्यते KubjT_3.90d तीव्रत्वे ऽपि हि सञ्जाते KubjT_12.13a तीव्रमन्त्रपदस्तम्भे KubjT_4.45a तीव्रशक्तिनिपातो ऽस्य KubjT_3.89c तुम्बुरुबीजमध्यस्थे KubjT_24.128c तुरुष्कं सिह्णकं प्रोक्तं KubjT_25.228c तुषारकणिकाभासे KubjT_24.122a तुष्टचित्तस् तु वत्सलः KubjT_11.104b तुष्टो ऽहं कालिके तुभ्यं KubjT_1.30a तुष्टो ऽहं तव क्लिन्नया KubjT_1.17d तुष्टो ऽहं तस्य देवेशि KubjT_24.146a तुष्टो ऽहं परमार्थतः KubjT_1.18d तुहिनं तु रवेर् इव KubjT_9.46b तुहिनं तु रवेर् यथा KubjT_23.170b तृणगुल्मसरीसृपम् KubjT_13.89d तृण वृक्षलतादीनां KubjT_23.123c तृतीयं दण्डपाणिकम् KubjT_19.6d तृतीयं दशनं देव्या KubjT_18.65a तृतीयं नयनं देव्या KubjT_4.83c तृतीयं भूचरीनाथः KubjT_25.203c तृतीयं व-म-मध्यगम् KubjT_5.36d तृतीयं शृणु साम्प्रतम् KubjT_24.37d तृतीयं सर्वशैलानां KubjT_1.22c तृतीया शशिनी ज्ञेया KubjT_15.6c तृतीया श्रोत्रिका नाम KubjT_14.38c तृतीये द्वापरे कल्पे KubjT_20.6a तृतीयेन तु योगेन KubjT_13.20a तृप्ताहं देवदेवेश KubjT_4.1a तृप्ताः सन्तः प्रपश्यन्ति KubjT_10.17c तृष्णा च कामदा भोगा KubjT_21.84c तृष्णा रागवती मोहा KubjT_15.18a ते गोपिता मया देवि KubjT_4.8a तेजसे ऽनन्तरूपो ऽहं KubjT_3.95c तेजस्कन्धासनं तुभ्यं KubjT_2.72c तेजस्तत्त्वं तु तं देवि KubjT_15.36a तेजस्वी तेजसो मार्गे KubjT_19.35c तेजःसृष्टेस् तु संस्थानं KubjT_20.5c तेजा तेजवती वह्निः KubjT_21.40a तेजिनी दहनी दिना KubjT_15.22b तेजोदेदीप्यवर्चसम् KubjT_7.17b तेजोभाभिः प्रदीप्यन्ते KubjT_2.66c तेजोमण्डलमध्यगः KubjT_15.31b तेजोराशिम् अनामयम् KubjT_15.3d तेजोरूपं सुभास्वरम् KubjT_15.2b तेजोरूपा महादेव्यो KubjT_14.88c ते ज्ञेयास् त्वत्प्रसादेन KubjT_4.38c ते ज्येष्ठाः क्रमसन्ताने KubjT_3.118c ते ऽत्र सर्वे विनिर्गताः KubjT_7.7b ते दोषा नाशम् आयान्ति KubjT_24.168a तेन कामेश्वरी भव KubjT_2.89b तेन कार्यम् इदं देवि KubjT_24.167a तेन कार्येण देवेश KubjT_3.35a तेन कुब्जेश्वरी परा KubjT_16.88b तेन कूपेति विश्रुतः KubjT_25.68b तेन कौमारिकाखण्डं KubjT_2.118c तेन खड्गम् इति प्रोक्तम् KubjT_25.133a तेन गुप्तेन गुप्तास् ते KubjT_4.9c तेन जातं जगत् सर्वं KubjT_2.104c तेन ज्ञातं जगत् सर्वं KubjT_6.109c तेन तज् जालसंज्ञकम् KubjT_2.51d तेन तत् पूर्णसंज्ञितम् KubjT_11.65b तेन तन्तुशतं कुर्याद् KubjT_24.158a तेन तं नारसिंहत्वं KubjT_10.36c तेन ते कारणत्वेन KubjT_12.75c तेन ते क्लेदनामार्गं KubjT_3.40c तेन ते न प्रसिध्यन्ति KubjT_4.8c तेन त्वं कुब्जिका प्रोक्ता KubjT_16.27a तेन त्वं पूर्णरूपिणी KubjT_2.70d तेन देवगणाः सर्वे KubjT_3.4c तेन देवि मया प्रोक्तम् KubjT_25.86a तेन देवि मया प्रोक्ताः KubjT_25.107a तेन देवि व्रतं प्रोक्तं KubjT_25.40c तेन देवि समाख्यातं KubjT_25.70c तेन नामा कनीयसी KubjT_6.100b तेन नाराचम् आख्यातं KubjT_25.137a तेन नित्या समाख्याता KubjT_10.41c तेन नैरोधिकं नाम KubjT_11.84c तेन पीठेश्वरी त्वं वै KubjT_2.72a तेन पूर्यष्टकं प्रोक्तम् KubjT_15.32c तेन मण्डल कीर्तितम् KubjT_25.0*8d तेन मण्डलम् अभ्यर्च्य[æ] KubjT_25.0*12c तेन मण्डलम् उच्यते KubjT_25.0*9d तेन मातेति विख्याता KubjT_25.159a तेन मार्गेण गन्तव्यं KubjT_25.148a तेन मार्गेण चाभ्यसेत् KubjT_13.14d तेन मुद्रा समाख्याता KubjT_6.76c तेन मुद्रा समाख्याता KubjT_6.86a तेन मौनीति विज्ञेयः KubjT_25.126c तेन रथ्या स्मृता nìŠKubjT_25.79a तेन रुद्राक्षमालाया KubjT_5.131a तेन रूपवतानां तु KubjT_19.66a तेन विख्यातकीर्तिस् तु KubjT_1.14c तेन विद्याव्रतं प्रिये KubjT_25.36b तेन विद्याव्रतं प्रिये KubjT_25.43b तेन विद्याव्रतं स्मृतम् KubjT_25.37b तेन वेगान् मयाख्यातम् KubjT_25.127c तेन वेधो न कर्तव्यो KubjT_10.74a तेन शङ्खमयं प्रोक्तम् KubjT_5.128a तेन श्रीशैलम् उद्दिष्टं KubjT_2.28c तेन सङ्क्षोभ्य चात्मानम् KubjT_11.85c तेन सङ्क्षोभ्य चात्मानं KubjT_11.83c तेन सत्येन गृह्णन्तु KubjT_23.143c तेन सा कुब्जिका नाम KubjT_17.30c तेन सा मालिनी स्मृता KubjT_6.84d तेन सार्धं रमन्ति ताः KubjT_15.23d तेन सूत्रेति कीर्तिता KubjT_5.119d तेन स्थितेन तिष्ठन्ति KubjT_25.72a तेनात्मानं विसर्पितम् KubjT_11.45b तेनाधमपदं याति KubjT_12.9a तेनाप्यायितदेहस् तु KubjT_9.8c तेनामृतेन चात्मानं KubjT_12.65c तेनासौ त्रिदशेश्वरः KubjT_8.55d तेनाहम् इदम् आगतः KubjT_3.7b तेनाहं राधितो देवि KubjT_24.145a तेनेदम् ओड्डियानकम् KubjT_2.40d तेनेदं कथितं देवि KubjT_25.91c तेनेदं कथितं भद्रे KubjT_25.150a तेनेदं कामरूपं तु KubjT_2.90a तेनेदं चाग्रकोटिस्थं KubjT_11.73c तेनेदं दर्शितं मया KubjT_12.87d तेनेदं परमं स्मृतम् KubjT_25.232d तेनेदं मणिपूरकम् KubjT_11.19b तेनेदं मणिपूरकम् KubjT_12.40b तेनेदं शीघ्रसिद्धिदम् KubjT_19.72b तेनेदं श्रीमतं प्रोक्तं KubjT_20.68c तेनेदं संस्फुटं मया KubjT_19.74d तेनेदं सिद्धसन्तानं KubjT_3.86a तेनैव सह गच्छति KubjT_25.72b तेनैवानाहतं जातं KubjT_11.26a तेनैषा मालिनी स्मृता KubjT_4.108b तेनैषा समुदाहृता KubjT_5.132d तेनोक्ता सहजा कला KubjT_25.161b तेनोपचर्यते भद्रे KubjT_12.57a ते पूज्यास् तु प्रयत्नतः KubjT_24.163b ते वर्णाः पञ्चप्रणवैः KubjT_5.76a तेषाम् एव विधिः स्फुटम् KubjT_4.28d तेषां प्रत्यङ्गिरा भवेत् KubjT_9.43b तेषां प्रत्यङ्गिरा भवेत् KubjT_18.79d तेषां प्रदर्शितं रूपं KubjT_12.86c तेषां मण्डलकं कुर्याद् KubjT_25.0*16c तेषां श्रेष्ठा तु शङ्खजा KubjT_5.126d तेषु क्षेमकरी नित्यं KubjT_2.112c तेषु त्यज्य पराम्नायं KubjT_25.205c तेषु भावानुवर्तिनाम् KubjT_12.74d तेषु रोधः प्रशस्येत KubjT_4.46a तेषु सर्वं समर्पयेत् KubjT_25.201d तेष्व् अन्याः षोडशाधाराश् KubjT_15.9c तेष्व् अमोघिनी चाण्डाली KubjT_7.110c ते सर्वे आत्मनश् चैव KubjT_5.136a तैर् उक्तं देवदेवेश KubjT_12.78a तैर् गतै रुचितं सर्वम् KubjT_3.28a तैर् विना न हि चोच्चारं KubjT_25.208c तैर् विना साधनं सिद्धिर् KubjT_20.26c तैलं वसा तथा स्नेहं KubjT_25.228a तैस् तु नाथैः पुनर् ह्य् अः अम् KubjT_12.76d तैस् तु व्याप्तम् इदं सर्वं KubjT_20.48c तैस् तु सन्तोषिता देवी KubjT_2.39a तोषयित्वा कुजेश्वरम् KubjT_3.22b तोषयित्वा गुरुं प्रिये KubjT_25.121b तोषितं सचराचरम् KubjT_3.70d तोषितोऽद्य त्वया नाथे KubjT_3.33c तोषितो ऽहं त्वया देवि KubjT_19.74c त्यक्तमायासुखोज्झितः KubjT_17.58b त्यक्तलज्जा मनोत्सुका KubjT_1.31b त्यजन्तीदं सुदुर्लभम् KubjT_16.57b त्यजेत् स्वाभाविकं सर्वं KubjT_13.26a त्यज्य स्पर्शनम् एतेषां KubjT_23.162a त्रयम् एतत् सुदुर्लभम् KubjT_12.59b त्रयस्त्रिंशतिमे तत्त्वे ह्य् KubjT_13.77a त्रयस्त्रिंश समुद्दिष्टं KubjT_7.77c त्रयाणाम् अपि संयोगान् KubjT_8.58c त्रयाणां दर्शितं मया KubjT_3.83b त्रयाणां प्रथमं ददेत् KubjT_8.29d त्रयाणां प्रथमं ददेत् KubjT_8.31b त्रयान्तं याव मानसी KubjT_14.22d त्रयान्ते गुरुपङ्क्तिस्था KubjT_25.204a त्रयार्धमात्रसंयुक्तं KubjT_8.54a त्रयावस्थगतो योगी KubjT_13.27c त्रयैतानुक्रमेण तु KubjT_16.80b त्रयोदश गुणान्विताः KubjT_2.92d त्रयोदशावसानतः KubjT_4.78b त्राणं तु रक्षणं प्रोक्तं KubjT_4.16c त्रासनिद्वितयं चैव KubjT_5.25a त्रिकपाटार्गलान्वितम् KubjT_1.4d त्रिकालन्यासयोगेन KubjT_18.88c त्रिकालम् एककालं वा KubjT_24.91a त्रिकूटशिखरान्तगम् KubjT_1.2b त्रिकूटशिखरान्तगः KubjT_2.123b त्रिकोटिकोटिकोटीनां KubjT_6.93c त्रिकोट्यर्धम् अतः शृणु KubjT_18.94b त्रिकोट्योर्ध्वगुणोज्ज्वले KubjT_19.20d त्रिकोट्योर्ध्वव्यवस्थिता KubjT_17.76b त्रिकोणपुरमध्यस्थं KubjT_11.62c त्रिकोणपुरमध्यस्थं KubjT_15.3c त्रिकोणं चैव षट्कोणं KubjT_14.60c त्रिकोणाकृतिम् उत्तमम् KubjT_4.22b त्रिखण्डा यादृशं प्रोक्तं KubjT_5.69c त्रिगुणं त्रिगुणीकृतम् KubjT_24.157d त्रिगुणेन तु कालेन KubjT_16.98c त्रिजटी शङ्खतुण्डश् च KubjT_20.65a त्रितत्त्वगुणलक्षणम् KubjT_18.113d त्रितत्त्वगुणशालिनम् KubjT_16.67b त्रितत्त्वपदवीं लभेत् KubjT_14.94d त्रितत्त्वार्चिघनोज्ज्वला KubjT_17.80b त्रितत्त्वेन तु मन्त्रेण KubjT_6.47c त्रितत्त्वोर्ध्वव्यवस्थिता KubjT_7.15b त्रितयं शुभम् उद्दिष्टम् KubjT_13.4a त्रित्तत्त्वं तु कलान्तगम् KubjT_16.24d त्रिदण्डमुण्डखट्वाङ्ग- KubjT_10.140a त्रिधा तद् यागविधिना KubjT_25.0*19a त्रिधाबद्धं त्रिशूलिनम् KubjT_8.55b त्रिधावस्था तु कन्यसे KubjT_11.116d trinìÅpiï¬asambhÆtaæ KubjT_8.54c trinìÅsamatÃæ गताम् KubjT_6.40b त्रिनेत्ररूपधारिणा KubjT_3.20b त्रिपक्षक्षयकर्तारं KubjT_8.55a त्रिपञ्चवर्षाद् ऊर्ध्वं च KubjT_19.36c त्रिपथग्रामरथ्यासु KubjT_25.47c त्रिपथस्थैकभावस्थो KubjT_25.77a त्रिपथस्थो-r-अटेन् नित्यं KubjT_25.76c त्रिपथा चक्रमण्डले KubjT_25.133d त्रिपथान्तसमुद्भवम् KubjT_8.56b त्रिपथेन विना भद्रे KubjT_8.56c त्रिभि रेखैः स्वरेश्वरी KubjT_18.44d त्रिभिर् भेदैर् व्यवस्थिताम् KubjT_6.39d त्रिभिर् मध्यमतां व्रजेत् KubjT_18.126d त्रिभिः प्राणैर् अलङ्कृतम् KubjT_9.80b त्रिभेदा परिकीर्तिता KubjT_6.68d त्रिमार्गविहितं शान्तं KubjT_8.56a त्रिमूर्तिगुणधारणा KubjT_16.41b त्रिमूर्तिगुणसम्भूतं KubjT_8.55c त्रिमूर्तिना च चाक्रान्तं KubjT_18.6a त्रिमूर्तिना तु चाक्रान्तं KubjT_18.8c त्रिमूर्तिना तु चाक्रान्तं KubjT_18.13c त्रिमूर्तिना तु चाक्रान्तं KubjT_18.21c त्रिमूर्तिर् अमरो ऽर्घिनः KubjT_10.120d त्रिमूर्त्यालङ्कृतं कुरु KubjT_18.14b त्रियुक्तैस् तण्डुलैः प्रिये KubjT_8.45d त्रिरन्ध्रवलयाकारं KubjT_13.38a त्रिरब्दात् तत्पदं व्रजेत् KubjT_19.16d त्रिरब्दात् सप्तपाताला KubjT_25.58a त्रिरब्देन तु भूनाथो KubjT_19.49a त्रिरस्रं वर्तयेत् क्रमम् KubjT_24.63d त्रिरात्रं च स जीवति KubjT_23.41d त्रिरावर्तेण देवेशि KubjT_5.68c त्रिरावर्तेण शुध्यति KubjT_5.45b त्रिरौद्रं तद्ग्रहो ऽप्य् अय् अम् KubjT_18.58d त्रिलोहपरिवेष्टिता KubjT_9.68d त्रिवारावर्तयेद् विद्यां KubjT_5.61a trividyÃghorikëÂakam KubjT_17.82b त्रिविधश् चोपदेशश् च KubjT_4.40c त्रिशक्तिगुण मातृजम् KubjT_14.29b त्रिशक्तित्रिगुणोज्ज्वलम् KubjT_1.3b त्रिशक्तिम् अनुपूर्वशः KubjT_25.134d त्रिशिखं खेचरं प्रिये KubjT_6.72b त्रिशिखा तु विधीयते KubjT_6.53d त्रिशिखा नाम मुद्रेयम् KubjT_6.70c त्रिशिखा पद्ममुद्रा च KubjT_6.49a त्रिशिखालक्षणं देवि KubjT_6.69a त्रिशुद्धान्तरभावेन KubjT_12.21c त्रिशुद्धिस्थं त्रितत्त्वगम् KubjT_17.10b त्रिशुद्धेनान्तरात्मना KubjT_13.60b त्रिशून्ये नादविग्रहे KubjT_24.126b त्रिशूलं खेटकं तथा KubjT_25.51b त्रिशूलं त्रिपथं ख्यातं KubjT_25.134c त्रिशूलं वडवामुखम् KubjT_9.81d त्रिशूलासनसंस्थिता KubjT_16.84d त्रिश्रोत्रं पूरितं यस्मात् KubjT_2.111a त्रिश्रोत्रा त्वं तथा भव KubjT_2.111b त्रिष्कालम् एककालं वा KubjT_22.53a त्रिष्कालम् एककालं वा KubjT_22.53a त्रिष्कालं परिवर्तयेत् KubjT_22.51b त्रिष्कालं परिवर्तयेत् KubjT_22.51b त्रिष्कालं पुस्तकाग्रतः KubjT_19.124b त्रिष्कालं प्रणिपातेन KubjT_3.78a त्रिष्कालं मासम् एकं तु KubjT_8.42a त्रिष्कालेन तु सुन्दरि KubjT_8.40b त्रिसन्ध्यं चैव मानवः KubjT_24.141b त्रिसन्ध्यं सम्प्रपूजयेत् KubjT_24.91d त्रिसन्ध्यावेष्टितं दिव्यं KubjT_1.4a त्रिसप्तकं तु मौनेन KubjT_12.10c त्रिसप्तपरिवर्तनात् KubjT_8.91d त्रिस्थं ग्रन्थिचतुष्टयम् KubjT_18.95d त्रिस्था कन्यसगोचरे KubjT_11.115d त्रिस्थां त्रिमार्गगां देवीं KubjT_6.40a त्रिहस्तं मण्डलं कुर्याद् KubjT_10.115c त्रिंशकं कथितं स्फुटम् KubjT_5.30b त्रिंशत्यूनं सबिन्दुकम् KubjT_7.74d त्रिंशमं चतुराधिकम् KubjT_7.78b त्रिंशम् एकाधिकं प्रोक्तं KubjT_7.76a त्रिंशम् एकोत्तरं पदम् KubjT_5.30d त्रिःप्रकारं विलक्षयेत् KubjT_20.23b त्रीणि मासान् स जीवति KubjT_23.28d त्रीणि मासांस् तथा चोर्ध्वे KubjT_23.47c त्रीणि वा एकम् एव वा KubjT_24.164b त्रीण्य् अब्दानि सुभावितः KubjT_3.53b त्रीण्य् एतानि अनुक्रमात् KubjT_16.59b त्रीण्य् एतास् तत्समा ज्ञेया KubjT_3.130a त्रुटिभूता तु सा देवी KubjT_6.5c त्रुटिरूपस्य योगिनः KubjT_6.13b त्रुटिरूपा तु सा देवी KubjT_6.7a त्रुटिलवात् परः कालः KubjT_23.4a त्रैलोक्यजननी देवि KubjT_24.120c त्रैलोक्यज्ञानम् उत्तमम् KubjT_9.38d त्रैलोक्यम् अपि संहरेत् KubjT_22.15b त्रैलोक्यसंहारमहानलेन KubjT_3.18b त्रैलोक्यसृष्टिहेत्वर्थं KubjT_3.30c त्रैलोक्यं व्यापितं तेन KubjT_9.22a त्रैलोक्यं सचराचरम् KubjT_1.13d त्रैलोक्यं सुरडामरम् KubjT_7.9d त्रैलोक्याकर्षणक्षमाः KubjT_10.149b त्रैलोक्याकृष्टिकारिकाम् KubjT_22.36d त्रैलोक्ये ऽपि प्रगीयते KubjT_9.23d त्रैलोक्ये सचराचरे KubjT_2.31d त्रोटनं फलपुष्पयोः KubjT_17.41d त्र्यक्षरं समनुस्मरेत् KubjT_8.74d त्र्यस्रं वै त्रिप्रकारं तु KubjT_1.3a त्वग्रक्तमांस रन्ध्रादौ KubjT_14.28a त्वची स्पर्शवती गन्धा KubjT_15.20a त्वत्पृच्छा रहितं 'नघे KubjT_15.39b त्वत्प्रसादेन देवेश KubjT_1.15a त्वत्प्रीत्या खगगामिनी KubjT_6.58d त्वत्प्रीत्या सुरनायिके KubjT_25.157d त्वत्सकाशात् पुनर् मम KubjT_2.13d त्वत्सकाशान् मनोद्भवाम् KubjT_22.1d त्वत्सङ्गान्येषु मोक्षदम् KubjT_13.89b त्वत्स्वकीयैः शरीरजैः KubjT_1.76d त्वम् एव देवि सा भद्रे KubjT_3.2a त्वम् एवोत्पादितः केन KubjT_1.74c त्वम् एवोत्पादिता मया KubjT_1.75d त्व् अमोघाज्ञाप्रसादतः KubjT_2.41d त्वयादिष्टचतुष्टयं क्रमपथं तेषां क्रमो वै यथा KubjT_25.188c त्वयाधारान्तकावधिम् KubjT_14.56b त्वया न कथ्यम् अभक्तेष्व् KubjT_18.51a त्वया मह्यं मया तुभ्यं KubjT_13.88c त्वया रुद्राः प्रकीर्तिताः KubjT_24.131b त्वया सार्धं महादेव KubjT_3.1a त्वयाहं त्वं मया पुनः KubjT_1.47b त्वयाहं त्वं मया पुनः KubjT_13.88d त्वयोक्तं सत् यम् उच्यते KubjT_4.5b त्वरात् सञ्चरसे यथा KubjT_16.18d त्वरितं लाघवे स्थिताः KubjT_16.14d त्वरिताशब्दं कथं देव KubjT_16.15a त्वं कुब्जा परकुब्जिनी मम पुनस् त्वाहं मया त्वं पुनः KubjT_25.188b त्वं गुरुर् मम देवेशि KubjT_2.18c त्वं च देवो विभुः कर्ता KubjT_4.5a त्वं तावद् अनुशीलय KubjT_2.21d त्वं पुनर् मम दास्यसि KubjT_1.47d त्वं पुनश् चावतारित्वा KubjT_25.186c त्वां मुक्त्वा यो ऽन्यवर्णस् तु KubjT_2.113a थकारे देवता नाम KubjT_21.66c थ-ण-madhyÃsanÃrƬhaæ KubjT_7.76c थ-द-दक्षिणगौ द्वौ तु KubjT_4.104c थ-द-मध्यगतं देवि KubjT_4.105a थ दिण्डी ऊरुदेशे तु KubjT_24.9c थ-पूर्वासनसंस्थितम् KubjT_7.68d थ वक्त्रं ग्रसनी स्मृता KubjT_24.34b थ शिरो ग्रसनी देवी KubjT_17.95a द-उत्तरयुतं तथा KubjT_23.96d दकारे देवता राजाश् KubjT_21.69c दक्षजङ्घासमायुक्ता KubjT_24.38c दक्षजङ्घासमायुक्ता KubjT_24.44c दक्षपीठगतं यदा KubjT_13.46b दक्षरौद्रान्तवामगम् KubjT_18.58b दक्षवामोर्ध्वकौलिके KubjT_20.80d दक्षषट्कं प्रकीर्तितम् KubjT_24.80d दक्षहस्ततलं भ्राम्यं KubjT_25.0*18a दक्षादौ वाम नाभिगम् KubjT_17.8b दक्षादौ वामम् आश्रितौ KubjT_12.36b दक्षिणस्यापि षट्कस्य KubjT_11.32a दक्षिणस्यापि षट्कस्य KubjT_19.69c दक्षिणं कुलशासने KubjT_16.28d दक्षिणं परिकीर्तितम् KubjT_13.87d दक्षिणादौ पदा न्यसेत् KubjT_17.88b दक्षिणाध्वानसंस्थास् ताः KubjT_15.81a दक्षिणान्तम् अनुक्रमात् KubjT_23.54b दक्षिणाम्नायपूर्वकम् KubjT_12.22b दक्षिणास्यो महादेवि KubjT_8.94c दक्षिणे कुक्षिम् आश्रितः KubjT_24.8b दक्षिणे चैव जालाख्यं KubjT_24.69a दक्षिणे तु करे ज्ञेयं KubjT_4.95c दक्षिणेदं सलक्षणम् KubjT_13.96d दक्षिणेन ह्य् उमाकान्तं KubjT_12.35a दक्षिणे पीतपुष्पकैः KubjT_22.57b दक्षिणे पीतपुष्पकैः KubjT_22.57b दक्षिणे ऽमृतमण्डलम् KubjT_16.75b दक्षिणे वामतः शिखी KubjT_16.78b दक्षिणे वामतो ऽप्य् एवं KubjT_17.89c दक्षिणोत्तरगामिनि KubjT_24.123d दक्षिणोर्ध्वगतं प्रिये KubjT_8.51b दक्षे कामेश्वरीपत्त्रे KubjT_15.75a दग्धपापः प्रजायेत KubjT_10.59c दग्धसञ्जीवनं महत् KubjT_17.42b दग्धं तद्वद् इदं प्रिये KubjT_3.60d द-च-रन्ध्रगतोद्धृत्य KubjT_7.70a दण्डधारी प्रचण्डश् च KubjT_20.64c दण्डधारेण सुव्रते KubjT_25.148b दण्डवदृजुरेखा तु KubjT_25.147c दण्डशक्त्यायुधोद्यताम् KubjT_22.40b दण्डहस्तां नगौकसाम् KubjT_22.25b दण्डाकारं nayet'tÃvad KubjT_7.83c दत्ते स्याल्लिङ्गभेदकृत् KubjT_23.127b दत्त्वानुगृह्य राक्षसान् KubjT_2.33b दत्त्वार्घं द्रव्यसंयुतम् KubjT_25.0*19b ददते चामृतं शुभम् KubjT_25.145d ददते दयया शिशोः KubjT_3.54b ददते मनसा क्वचित् KubjT_25.101b ददन्ति मेलकं सर्वं KubjT_25.214c ददाज्ञानुग्रहं मम KubjT_2.9b ददाति सततं देहे KubjT_25.69c ददादेशम् इति ब्रुवन् KubjT_3.64d दद्याद् आचमनं पृथक् KubjT_19.116b द धातृ जानुमध्ये तु KubjT_24.9a दधिमध्वाज्यसंयुतम् KubjT_8.46d दधिमध्वाज्यसंयुतैः KubjT_8.37b दधिहोमात् परा पुष्टिः KubjT_8.44a दधीचिना च शुक्रेण KubjT_9.72c दधीचिः क्षेत्रपालस् तु KubjT_21.55a dantakëÂhäjalÅghaÂam KubjT_17.35b दन्तनासोद्भवाक्षराः KubjT_4.66d दन्तवृद्धिकरं ज्ञानं KubjT_17.44a दन्ताश् च परिशुष्यति KubjT_23.34d दन्ताश् चिटिचिटायते KubjT_23.40b दन्तुरा बृहदोदरा KubjT_16.45d दन्तुरा raudrabhëà च KubjT_21.61c दन्तौष्ठादिम् अधो न्यस्य KubjT_17.88c दमनीं सर्वपापानां KubjT_17.26c दम्भमायाविवर्जिताः KubjT_25.0*16b दया च परमा मह्यं KubjT_14.1a दयां नाथे कुरुष्व मे KubjT_24.140b दरदण्डीं गता पुनः KubjT_2.34d दर्पणोदरभूभागे KubjT_10.113c दर्पेणाकुलितेक्षणः KubjT_10.106b दर्शनं बिन्दुमध्यतः KubjT_4.71d दर्शनाद् एव सर्वतः KubjT_9.40b दर्शनेन गुणावाप्तिर् KubjT_4.73c दर्शयन्ति महाहानिं KubjT_23.72a दर्शितं निखिलं मह्यं KubjT_1.34c दर्शितं निखिलं सर्वं KubjT_1.33c दलोपरि विराजन्ते KubjT_16.5c दश-अष्ट शुभेक्षणे KubjT_5.24b दशकोटिस् तु पूजानां KubjT_24.149a दश कोट्यो जपेत् प्रिये KubjT_5.54d दशत्रितयम् उत्तमम् KubjT_5.22b दशद्वितयम् उत्तमम् KubjT_7.61b दशद्वे च प्रकाशितम् KubjT_5.21d दशधा कलनं तेन KubjT_6.11a दशधा गुणदातारं KubjT_11.27a दशधा तु अनाहतम् KubjT_11.36b दशधा परमेश्वरि KubjT_6.13d दशधा रवते-d-एवम् KubjT_11.26c दशधावस्थिते चक्रे KubjT_11.109a दशनं तु चतुर्थकम् 1 KubjT_24.40d दश पञ्च तथा त्रीणि KubjT_23.50c दशपञ्चाक्षरं प्रिये KubjT_7.63b दशपञ्चावतारकम् KubjT_11.17d दशबाहुं महाघोरं KubjT_8.20c दशभिस् तु महाबलैः KubjT_6.10d दशमं केवलं प्रिये KubjT_7.59d दशमं चैकविंशकम् KubjT_25.210b दशमं दुन्दुभिस्वनः KubjT_11.24d दशमं मोक्षदं परम् KubjT_11.25b दश मासान् स जीवति KubjT_23.22d दश मासान् स जीवति KubjT_23.35b दश-m-एकं तु सुव्रते KubjT_5.21b दश-m-एकादशेनैव KubjT_20.41a दशमे विद्यालयो भूत्वा KubjT_25.62a दशमैकादशे देवि KubjT_25.62c दशलक्षैस् तु सङ्ख्यया KubjT_5.51b दशसप्तकम् उद्धृतम् KubjT_7.65b दशसप्त च एकतः KubjT_5.23d दशस्थाने ह्य् अनुक्रमात् KubjT_6.7d दशाक्षरं समाख्यातं कथितं वीरनायिके KubjT_5.6/b दशावर्ताद् गुरोपेक्षी KubjT_8.92c दशावर्ताद् विशुध्यति KubjT_5.64b दशावर्तेन दुरितं KubjT_8.92a दशावस्था[s] त्यजेत् पुनः KubjT_12.29b दशैते गुणवत्तराः KubjT_2.56d दशैव दुहिता तव KubjT_2.56b दसमं तु भवेद् रुद्रं KubjT_19.8c दहनी दक्षपादगा KubjT_24.21b दहनी दक्षपादस्था KubjT_17.109a दह्यते न तदम्भसा KubjT_23.77d दंष्ट्राली राक्षसी ध्वाङ्क्षी KubjT_21.24a दंष्ट्राली वज्रतुण्डकः KubjT_20.64d दंष्ट्राली शुष्करेवती KubjT_9.5d दंष्ट्राली शुष्करेवती KubjT_16.11b दंष्ट्राली शुष्करेवती KubjT_24.86d दंष्ट्रोत्कटे विद्युज्जिह्वे KubjT_24.132a दाघम् उत्पादयेत् प्रथमं KubjT_7.98a dìimÅkusumadyutim KubjT_6.43b दातव्यं भक्तियुक्तेन KubjT_24.161c दानधर्मस्य देवेशि KubjT_24.166a दारयेद् धरणीतलम् KubjT_17.38d दारिकाननमध्यतः KubjT_10.17d दारिद्रभयनाशनम् KubjT_9.30b दारिद्रशमनं चेदम् KubjT_8.13a दारिद्रसिंहो ऽघोरीशो KubjT_8.89c दासत्वं तु गुरोः कुले KubjT_3.54d दासत्वेन तु रञ्जयेत् KubjT_12.12b दासत्वेन भजेत् तु तम् KubjT_3.50b दास्यन्ति गमनं प्रति KubjT_10.109d दास्यसे नरकार्थिनी KubjT_23.129b दास्यामो मनसेप्सितम् KubjT_1.18b दाहशोषस् तु सन्तापो KubjT_23.160a दिक्चरा गोचरा तथा KubjT_25.214b दिनानि दश पञ्चकैः KubjT_23.49d दिने दिने शतं जप्त्वा KubjT_8.97c दिने दिने सहस्रेण KubjT_8.99c दिवसैर् दशभिर् भवेत् KubjT_19.84b दिवा प्रेषणतन्निष्ठो KubjT_10.108a दिव्यकल्पे पुरा मात्र्यः KubjT_15.21c divyagandhasugandhìhye KubjT_19.121c दिव्यतोयपरिप्लुतम् KubjT_22.58d दिव्यतोयपरिप्लुतम् KubjT_22.58d दिव्यदृष्टिश्रुतागमम् KubjT_9.39b दिव्यदेहत्वम् आप्नोति KubjT_18.73c दिव्यदेहा महाबला KubjT_17.81b divyabhëÃvibhÆ«itam KubjT_25.222d दिव्यरूपप्रकाशिनी KubjT_19.65b दिव्यसिद्धिप्रदातारं KubjT_25.222c दिव्यसिद्धो भविष्यामः KubjT_11.107a दिव्यस्तोत्रं समारब्धम् KubjT_1.70e दिव्यं वर्षसहस्रं तु KubjT_24.145c दिव्याक्षसूत्रनिर्णयम् KubjT_23.85b दिव्याक्षं वद साम्प्रतम् KubjT_23.84d दिव्याज्ञागुणशालिनी KubjT_2.84b दिव्याज्ञातो ऽस्य सम्भवः KubjT_16.104d दिव्याज्ञापरमोज्ज्वलम् KubjT_19.68d दिव्याज्ञायाः क्रमो जातः KubjT_11.4c दिव्याज्ञार्थप्रदायिका KubjT_17.17d दिव्याज्ञां लभते पुनः KubjT_25.0*25d दिव्यादिव्यपरे कल्पे KubjT_15.23a दिव्यादिव्येतरं प्रिये KubjT_5.82b दिव्यादिव्येषु कार्येषु KubjT_8.6c दिव्यादिव्येषु वस्तुषु KubjT_8.57b दिव्यादिव्यैर् निषेवितम् KubjT_1.6b दिव्यादिव्यैर् निषेवितम् KubjT_3.112b दिव्यादिव्यौघवाहिनी KubjT_2.83b दिव्यानन्दप्रदायिका KubjT_11.22b दिव्यामृतपरिप्लुते KubjT_14.67b दिव्याम्नायं सुदुर्लभम् KubjT_25.195b दिव्यैस् तु पूज्यते सो हि KubjT_25.195c दिव्यौघगुणलालसा KubjT_2.69d दिव्यौघागमपद्धतिम् KubjT_19.118b दिशाम् आलोक्य जप्तव्यं KubjT_20.43a दिशो ऽभिमन्त्र्य गच्छेत KubjT_9.76c दीक्षानिर्वाणकारी स्यात् KubjT_8.91c दीक्षा वेधवती शुभा KubjT_10.72d दीपनी केवला चात्र KubjT_24.45a दीपनी दक्षजानुगा KubjT_24.38d दीपनी शूलदण्डं च KubjT_17.102a दीपनी शूलदण्डा तु KubjT_24.26a दीपनीं केवलां दद्यात् KubjT_24.43a दीपन्या केवला चैव KubjT_24.50c दीपन्या च चतुष्टयम् KubjT_24.49d दीपन्यासनसंस्थिता KubjT_18.46d दीपमन्त्रसुसंयुतम् KubjT_23.67d दीपम् आरक्तताम्राभम् KubjT_23.29a दीपमालाभिर् उद्द्योतं KubjT_10.55c दीपमालोपशोभिते KubjT_19.121d दीपवर्तिं न पश्यति KubjT_23.43b दीपोत्सवं सनैवेद्यम् KubjT_19.117a दीप्ततेजानलप्रभम् KubjT_2.50d दीप्ताइका सहुं नाभौ KubjT_18.37ब दीप्ता रुद्रपदे स्मृता KubjT_5.141b दीप्यमाने हुताशने KubjT_23.45d दीर्घस्वरयुतं कुरु KubjT_23.93d दीर्घा ग्राह्या सुलोचने KubjT_23.155d दीर्घे स्थूले ह्य् अरोगता KubjT_19.79d दुन्दुभोमत्स्यघातकः KubjT_5.49b दुमिरीक्षा सुभीषणा KubjT_21.104d दुर्गे कात्यायनी तथा KubjT_24.134b दुर्भगानाम् अभाग्यानाम् KubjT_17.57a दुर्भिक्षं चञ्चुसम्पुटे KubjT_19.77b दुर्भेद्यं षट्पुरं महत् KubjT_15.46d दुर्भेद्या चाक्षयाव्यया KubjT_11.76b दुर्भेद्या दुर्भटा चैव KubjT_21.104c दुर्लभं प्रकटीकृतम् KubjT_25.186b दुर्लभं सिद्धमार्गस्य KubjT_12.69a दुर्लभः प्रकटीकृतः KubjT_11.30d दुर्लभः प्रकटीकृतः KubjT_19.30b दुर्वासेनापि धीमता KubjT_9.72d दुष्टचित्तान्य् अनेकधा KubjT_18.79b दुष्टवेतालराक्षसाः KubjT_9.67d दुष्टसिंहगजेषु च KubjT_9.65d दुष्टसिंहविनाशनम् KubjT_18.60d दुष्टाश् च प्रलयं यान्ति KubjT_9.44c दुष्टाश् च प्रलयं यान्ति KubjT_9.60c दुष्प्रेक्षा दुःसहा भीमा KubjT_15.65c दुहनात् तु जगस्य च KubjT_25.159d दुहित्री तु द्वितीया तु KubjT_25.160a दुःखसिंहः प्रकीर्तितः KubjT_9.30d दुःखाक्रान्तस्य योगिनः KubjT_23.130d दुःखान्तं फलम् अश्नुते KubjT_23.111b दुःखान्ते तु लयातीतं KubjT_25.80a दुःखितो ऽहं विरक्तो ऽहं KubjT_23.142a दुःखे दुःखी सुखे सुखी KubjT_3.73b दुःशीला डमरी भीमा KubjT_15.52a दुःसाध्या भुवनात्मिका KubjT_15.63d दुःस्वप्ने द्विगुणं जाप्यं KubjT_8.96c दूती तु कथिता ह्य् एवं KubjT_7.81a दूतीनां कारणात्मकम् KubjT_14.72d दूतीनां च पृथक् पृथक् KubjT_14.73b दूतीनां लक्षणं यथा KubjT_14.58b दूतीनां लक्षणं सुभम् KubjT_25.152b दूत्यनेकसुसङ्कुलम् KubjT_10.47d दूत्यो ह्य् एवं महाबलाः KubjT_14.92d दूरतः परिवर्जयेत् KubjT_25.114b दूरस्थानि पुरस्थानि KubjT_20.26a दूरात् करोति पर्यायात् KubjT_25.0*23a दूराश्रवणदर्शनम् KubjT_17.39b दृक्क्रियाज्ञाननिर्मुक्तः KubjT_6.14c दृश्यते देहमध्ये तु KubjT_5.85a दृश्यते मृगतृष्णेव KubjT_19.39c दृश्यते सूर्यवद् बिम्बं KubjT_19.79a दृश्यन्ते व्योमगागणाः KubjT_19.57d दृश्यन्ते स्थानहीनानि KubjT_20.36c दृष्टम् अस्माद् विर्जृम्भितम् KubjT_25.201b दृष्टं समस्तपर्यन्तं KubjT_1.37a दृष्टादृष्टफलार्थिनाम् KubjT_6.22b दृष्टिज्वालाप्रसारणम् KubjT_17.43d दृष्टिपातो मदीयकः KubjT_2.7b दृष्टिहीनास् त्व् अहो तुभ्यं KubjT_20.77a दृष्ट्वाक्षरविनिश्चितम् KubjT_14.8b दृष्ट्वा ते रुदमाने नानङ्गः पतिर् भवति मा रुदथः KubjT_3.19/b दृष्ट्वावज्ञां करोति यः KubjT_25.199b दृष्ट्वैतां तु महावस्थां KubjT_12.28a दृष्तिहीना यतस् तु ते KubjT_20.70d देदीप्यन्तगुणोज्ज्वला KubjT_17.14b देदीप्यन्तं प्रचण्डोग्रं KubjT_18.55a देदीप्यन्तं सुवर्चसम् KubjT_11.88b देदीप्यन्तं सुवर्चसम् KubjT_12.24d देदीप्यन्तं सुवर्चसम् KubjT_19.9d देदीप्यन्ती महानन्दा KubjT_19.66c देदीप्यार्चिर् घनोज्ज्वला KubjT_2.67b देदीप्यार्चिसमप्रभम् KubjT_20.3d देदीप्यार्चिसमुज्ज्वलम् KubjT_18.71b देवकी दुर्जया महा KubjT_21.51d देव चोत्कण्ठिता वयम् KubjT_3.22d देवताभिः सुसिद्धिदम् KubjT_19.70d देवतुल्यो भविष्यति KubjT_8.39b देव त्यक्तुं न मे मनः KubjT_2.21b देवदूति नमो ऽस्तु ते KubjT_24.138d देवदेव महादेव KubjT_24.1a देवदेवा ह्य् उपद्रुताः KubjT_3.23b देवदेवीसुतं मुक्त्वा KubjT_3.8a देवदेवेन देव्याया KubjT_25.215a देवदेव्योर् मनोहरौ KubjT_3.14b देवदैत्यैः कुजेश्वरि KubjT_9.73b देवद्रोहे गुरुद्रोहे KubjT_5.44a देवमाता हिरण्या च KubjT_14.85c देवश् च क्षेत्रपालो ऽत्र KubjT_21.106a देवागारं गुरुं त्यक्त्वा KubjT_3.88c देवाधिदेवं परमं KubjT_9.86c देवानाम् अपि दुर्लभः KubjT_3.47d देवासुरमनुष्यानां KubjT_9.31c देवाः pëÃïam­ïmayÃ÷ KubjT_23.108d देविकोट्टं घरट्टं च KubjT_25.112a देविकोट्टं तु cëÂadhà KubjT_24.138b देविकोट्टे महाक्षेत्रे KubjT_24.77c देवि त्वं केन निर्मिता KubjT_1.73d देवीकुलसमाश्रयम् KubjT_14.60b देवीकोटं कृतक्षणात् KubjT_2.115b देवीकोटान्तसंस्थिताः KubjT_15.11b देवीचक्रं प्रकीर्तितम् KubjT_14.36d देवीचतुष्टयं ह्य् एतद् KubjT_14.39a देवीचतुष्टयाधारं KubjT_14.13a देवीचतुष्टयानां तु KubjT_14.57c देवीचतुष्टयान्वितम् KubjT_24.94b देवीतन्त्रे प्रकीर्तितम् KubjT_7.4d देवीदूतीमतं कुब्जि KubjT_15.1a देवीदूत्या महाबला KubjT_7.80d देवीदेहात् समुत्पन्ना KubjT_16.44a देवीदेहात् समुद्भूतं KubjT_18.64a देवीदेहाद् विनिर्गतम् KubjT_18.64b देवीदेहोज्झितो देव KubjT_3.9a देवीनां तु चतुष्टयम् KubjT_14.55b देवीम् उद्वाह्यतां नाथ KubjT_3.24c देवीं च गुणलालसाम् KubjT_13.13b देवीं धायेद् यथा तु ताम् KubjT_10.15b देवेनानन्दभृद्गिरा KubjT_1.70d देवैस् त्व् आराधिता वयम् KubjT_3.2d देवैः प्रचोदितौ तौ द्वौ KubjT_3.14a देवो ऽपि पूर्वसन्ताने KubjT_2.121a देवो भुवनमालिनीम् KubjT_1.80d देवो ऽहं किम् उपागतः KubjT_1.73b देव्या चैवात्मतत्त्वस्था KubjT_18.25a देव्या दशनकल्पना KubjT_4.89b देव्यादृष्टिनिपातेन KubjT_2.28a देव्या देहगतं यथा KubjT_16.71b देव्या देहं परं ह्य् एतच् KubjT_18.76a देव्याधिष्ठानद्वीपेषु KubjT_20.64a देव्याधिष्ठितम् ईसानं KubjT_14.15a देव्याधिष्ठितविग्रहम् KubjT_11.58b देव्यानामप्रतिष्ठितम् KubjT_2.28d देव्या नेत्रसमुद्भूतं KubjT_10.49a देव्या न्यासं हि पूर्ववत् KubjT_8.13d देव्यापीठचतुष्कं तु KubjT_17.5a देव्या माहात्म्यम् उत्तमम् KubjT_7.2b देव्याम्नायो द्वितीयकः KubjT_19.107b देव्याया वीरनायिके KubjT_4.87b देव्याया वीरनायिके KubjT_4.99b देव्याया वीरवन्दिते KubjT_6.48d देव्याया सह विन्यसेत् KubjT_24.68d देव्यायाः सर्वकामदम् KubjT_4.97d देव्यारूपधरं चक्रं KubjT_6.46c देव्यारूपधरां सर्वाम् KubjT_6.41a देव्यासिद्धसमन्वितम् KubjT_24.69d देव्यास् तेजो महाद्भुतम् KubjT_2.51b देव्या हृदयमाहात्म्यं KubjT_10.40c देव्या हृदि समुद्भवा KubjT_10.41b देव्याः शस्त्रस्य धारेण KubjT_10.27c देव्याः शिखिशिखोद्भूता KubjT_10.44a देव्युक्तं च वचः श्रुत्वा KubjT_19.106a देव्यो अक्षययौवनाः KubjT_21.105d देव्यो दूत्यस् तथा मात्र्यो KubjT_14.12a देशभ्रंशो ' ग्निदाहश् च KubjT_19.83a देशं तु कामरूपाख्यं KubjT_21.11a देशं भृत्या[÷] पुरं ग्रामं KubjT_25.56c देशिकं पुत्रकं वापि KubjT_5.63c देशे देशे ऽभिजायन्ते KubjT_25.104c देशे वा सुरसुन्दरि KubjT_9.46d देहनिष्पत्तिकारणम् KubjT_18.36b देहमध्यगतं सर्वं KubjT_23.53a देहमध्यं परित्यज्य KubjT_23.61c देहमध्ये व्यवस्थितम् KubjT_6.37b देहल्या मुषलं तथा KubjT_25.112d देहस्थानि तु तस्यैव KubjT_20.27c देहस्थानि विलक्षयेत् KubjT_20.26b देहं शक्तिमयं शुभम् KubjT_17.109d देहामृतं परं योगं KubjT_23.62a देही देवकुलं सदा KubjT_25.70d देहेनानेन चोत्पतेत् KubjT_10.95d देहेनानेन चोत्पतेत् KubjT_10.104d देहेनानेन भैरवि KubjT_19.101d देहेनानेन सर्वगः KubjT_19.100d दैवत्यं भजते तु सः KubjT_16.98d दोषैर् द्विष्टं यथा भवेत् KubjT_20.34b द्योतयन्तं नभस्तलम् KubjT_25.182d द्रवणी द्रावणी क्षोभा KubjT_21.65a द्रवयन्तीं द्रवन्तीं ताम् KubjT_2.86a द्रव्यम् आवर्जयाम् आस KubjT_11.105a द्रव्यैः पञ्चनवादिभिः KubjT_10.116d द्रष्टव्या गुरुवद् यथा KubjT_3.130b द्रष्टव्या परमेश्वरि KubjT_5.84d द्रावणं क्षोभणं चैव KubjT_6.48a द्रावणं क्षोभणं मोहं KubjT_5.83a द्रावयन्तं जगत् सर्वं KubjT_11.72a द्राविताङ्गं त्वया मम KubjT_3.32b द्रुमाकृष्टि जलप्लवम् KubjT_13.50b द्रोणको भस्मको ऽन्तकः KubjT_2.97b द्वन्द्वद्वेषो रुजान्वितः KubjT_20.29d द्वन्द्वातीतं पदं देवि KubjT_23.163c द्वात्रिंशगुणलक्षिता KubjT_7.11d द्वात्रिंशदक्षरा देवी KubjT_7.37a द्वात्रिंशद्गुणशालिन्यश् KubjT_16.12c द्वात्रिंशमं समाख्यातं KubjT_7.77a द्वात्रिंश मातरस् तास् तु KubjT_9.3a द्वात्रिंशाक्षरभूषितम् KubjT_9.2b द्वात्रिंशाक्षरमालिका KubjT_7.23b द्वात्रिंशाक्षरया तद्वत् KubjT_5.70a द्वात्रिंशाक्षरसंयुक्तां KubjT_17.28a द्वात्रिंशान्ये महाबलाः KubjT_16.8b द्वात्रिंशार्चिभिर् आवृतम् KubjT_8.19d द्वात्रिंसत् स्वर्गचारिणः KubjT_18.69b द्वादशं ध्वजकन्दयोः KubjT_14.16b द्वादशं भास्करं रूपम् KubjT_19.9a द्वादशाङ्गप्रपूरिता KubjT_17.80d द्वादशाङ्गषडङ्गं च KubjT_17.82c द्वादशाङ्गं कुलेशस्य KubjT_11.90c द्वादशाङ्गं तु सुश्रोणि KubjT_24.57a द्वादशादित्यवर्चसे KubjT_24.122d द्वादशाधारमूर्ध्निस्थं KubjT_18.104c द्वादशान्तावलम्बिनि KubjT_24.122b द्वादशान्ते वरानने KubjT_5.84b द्वादशान्ते व्यवस्थितम् KubjT_25.135d द्वादशाब्दं चरेन् मन्त्री KubjT_25.55c द्वादशारे चतुर्दले KubjT_23.49b द्वादशारे प्रपूजयेत् KubjT_21.7b द्वादशारोर्ध्वनालेन KubjT_6.62c द्वादशार्चिसमन्वितम् KubjT_12.33b द्वादशार्चिसमन्वितम् KubjT_13.10b द्वादशार्धं शिखा स्मृता KubjT_7.41b द्वादशैर् गुणसंयुतः KubjT_25.62d द्वादशैव भवे तुभ्यं KubjT_2.74a द्वादशैव स्वरान् शुभान् KubjT_23.65d द्वादशैवात्र योगिन्यो KubjT_21.7a द्वादसाहं चरेन् मन्त्री KubjT_25.53c द्वानवत्या वरानने KubjT_5.31d द्वापरान्ताधिकारिणी KubjT_2.72d द्वाभ्यां तु ग्रथनं कार्यं KubjT_5.77a द्वारपालत्रयोपेतं KubjT_1.4c द्वारेष्व् अर्गलसंयोगं KubjT_23.112c द्वाविंशतिम् उदाहृतम् KubjT_7.69d द्वाव् एतौ तु नपुंसकौ KubjT_11.75b द्वाव् एतौ निश्चितौ बद्धौ KubjT_3.52c द्वासप्ततिसहस्राणाम् KubjT_15.34a द्विगुणेन तु कालेन KubjT_16.98a द्विचतुष्कं वरानने KubjT_5.12d द्विजभूतो व्यवस्थितः KubjT_24.17d द्विजाद् द्विगुण शुध्यति KubjT_5.52d द्वितीयम् एवम् एव हि KubjT_4.77b द्वितीयस्य द्वितीयकम् KubjT_7.58b द्वितीयं कथितं देवि KubjT_5.36c द्वितीयं कुब्जिनीपदम् KubjT_17.62b द्वितीयं च खगान्तरे KubjT_25.203b द्वितीयं चैकविंशेन KubjT_25.210c द्वितीयं ण-ह-सन्धिगम् KubjT_7.56b द्वितीयं पदग्रन्थीनां KubjT_18.93c द्वितीयं वारुणं रूपं KubjT_19.6c द्वितीयं शोभनं प्रिये KubjT_5.13d द्वितीयं सन्निधानो ऽहं KubjT_1.22a द्वितीया कादिभान्तगा KubjT_18.44b द्वितीया तु परापरा KubjT_18.2d द्वितीये ऽत्र परे कल्पे KubjT_20.4c द्वितीये ऽनङ्गरूपो ऽसौ KubjT_13.16c द्वितीयेन तु सम्भिन्नं KubjT_7.57c द्वित्रिचत्वारिसङ्ख्यया KubjT_5.56b द्विधा चैव विसर्पिणी KubjT_5.128d द्विधाभावाभिपन्नस्य KubjT_3.67a द्विधा भूतं तु कर्तव्यं KubjT_18.27c द्विधाभूतं तु कारयेत् KubjT_4.92d द्विधाभूतं प्रकल्पयेत् KubjT_4.94b द्विधाभूतं वरानने KubjT_4.84b द्विधारूपा तु कारयेत् KubjT_18.46b द्विपदं मर्त्यजं लिङ्गं KubjT_13.33a द्विपदं वा चतुष्पदम् KubjT_13.23b द्विबाहु-r-एकवदनां KubjT_6.32c द्विभिर् भेदैर् व्यवस्थिता KubjT_25.35b द्विभिर् मासैर् वपुष्मन्तः KubjT_4.27c द्विभिस् तु अधमा सिद्धिस् KubjT_18.126c द्विभुजाभरणोपेताम् KubjT_16.51c द्विभुजैकमुखी देवी KubjT_19.62a द्विभुजैकवदनां तां KubjT_17.25c द्विरण्डस् तु भ नाभ्यां तु KubjT_24.7a द्विरण्डं तदनन्तरम् KubjT_18.13b द्विरण्डं तु पुनर् देवि KubjT_18.14a द्विरण्डं नाभिमण्डले KubjT_17.91b द्विरण्डेन कृतं देहं KubjT_12.81c द्विरण्डेन तनुस् तस्य KubjT_13.7a द्विरण्डो मध्यपङ्क्तिगाः KubjT_10.126b द्विरब्दं त्रीणि-m-एव वा KubjT_25.54b द्विरब्दैर् यक्षकन्याश् च KubjT_25.57c द्विरभ्यासपदेरितम् KubjT_4.85d द्विर् अभ्यासम् इदं कार्यं KubjT_24.48c द्विर् अभ्यासं तु कारयेत् KubjT_24.47d द्विविधाज्ञाधिकारो ऽयं KubjT_14.61a द्विसप्तकं च कवचं KubjT_7.41c द्विसप्तपरिमाणेन KubjT_5.11c द्विसप्तमं परमेश्वरि KubjT_5.22d द्वीपक्षेत्रसमायुक्तं KubjT_12.33c द्वीपदेशान्तरं यजेत् KubjT_21.6d द्वीपद्वीपाधिपैर् युक्तं KubjT_12.42c द्वीपद्वीपेश्वरं नाथं KubjT_13.10a द्वीपनाथसमन्वितम् KubjT_20.30b द्वीपम् आनन्दगन्धर्वौ KubjT_21.14a द्वीपमार्गविभागेन KubjT_12.68c द्वीपव्यूहं बहिस्थितम् KubjT_20.33b द्वीपसृष्टिपरानन्दम् KubjT_20.18a द्वीपस्थं त्रिचतुष्टयम् KubjT_20.25b द्वीपस्थानं समास्थाय KubjT_20.46a द्वीपं द्वीपाधिपं देव्या KubjT_20.30a द्वीपं द्वीपाधिपैः सह KubjT_12.36d द्वीपाक्षरं तथा वारं KubjT_20.39c द्वीपादिक्रमसंयुतम् KubjT_13.12b द्वीपाधिपतयः प्रोक्ताश् KubjT_20.49a द्वीपाधिपम् अजानन्तो KubjT_20.47a द्वीपानन्दं कथं देव KubjT_20.19a द्वीपाम्नायप्रसङ्गेन KubjT_22.65c द्वीपाम्नायस् तु प्रथमो KubjT_19.107a द्वीपाम्नायः प्रकाशितः KubjT_20.67b द्वीपाम्नायः प्रचोदितः KubjT_20.1b द्वीपाम्नायावतारं तु KubjT_20.2c द्वीपाम्नायेन गोपितम् KubjT_20.39b द्वीपैः कोदण्डकावधिम् KubjT_20.59d द्वीपैः पीठान् विदुर् बुधाः KubjT_23.10d द्वीपोपद्वीपसम्भूतं KubjT_20.16a द्वे अणू त्रुटिम् आश्रिता KubjT_6.5b द्वे द्वे पीठसमावृते KubjT_20.24b द्वे ऽवस्था न भवन्ति हि KubjT_12.1b द्वौ चित्राङ्गसुदुर्जयौ KubjT_21.20b द्वौ बिन्दू चूलिके द्वे तु KubjT_6.110c द्वौ बीजौ चोद्धृतौ भद्रे KubjT_4.105c द्वौ मासौ ध्वनिसन्निधौ KubjT_23.47d द्वौ शङ्खाव् ऊर्ध्वमायान्तं KubjT_18.95a द्वौ सिद्धौ मध्यदेशे तु KubjT_10.115a धकारे देवता ह्य् एताः KubjT_21.72a धनदो नाम विख्यातः KubjT_21.84a धनवान् अपि जायते KubjT_22.62d धनुर् लक्ष्ये मनाख्यं तु KubjT_25.142c ध नेत्रे प्रियदर्शना KubjT_17.95b ध मीनो जङ्घम् आश्रितः KubjT_24.8d धरणद् अजरामरः KubjT_9.58d धरामण्डलगर्भे तु KubjT_21.6c धर्मकर्ता धर्मप्रिया KubjT_21.77c धर्मकामार्थमोक्षाणां KubjT_8.48c धर्मकामार्थसंसिद्धम् KubjT_8.5c धर्मज्ञः सत्यवादिनः KubjT_21.76b धर्मरक्षितवार्ता च KubjT_21.77a धर्मसन्दीपनीति च KubjT_21.77d धर्माधर्मपुटद्वये KubjT_24.125d धर्माधर्मवतीति च KubjT_21.77b धर्मा धर्मवती शीला KubjT_21.76c धर्माधर्मात्मबन्धनैः KubjT_25.70b धर्माधर्मे नियोजयेत् KubjT_15.12d ध-ह-मध्यगतं पुनः KubjT_23.92d ध-ह-रन्ध्रगतं देवि KubjT_7.75c धातुवृक्षसमुद्भवम् KubjT_14.27b धातुं दत्त्वा स्वकां स्वकाम् KubjT_23.136b धात्रीशश् च तथा मीनो KubjT_10.125c धारणाद् इव संयातं KubjT_10.58c धारणाद् धारितं कृत्वा KubjT_9.80a धारणान् न भयं भवेत् KubjT_9.67b धारणीयं सदा गात्रे KubjT_9.50c धारणीया प्रयत्नेन KubjT_9.69a धारयेत् त्रीणि रूपाणि KubjT_23.26c धारामृतं शिवाम्बुं च KubjT_25.225a धावनं वल्गनं रोधम् KubjT_25.141a धावयित्वा विलग्यते KubjT_12.17d धीपुरं कामरूपाख्यम् KubjT_14.48a धीपुरे ऽनुग्रहीशानो KubjT_14.49c धूपचन्दननैवेद्यं KubjT_8.29c धूपयित्वा समुच्चरेत् KubjT_23.139d धूपान्यं सन्नियोजयेत् KubjT_23.137d धूपो ऽयं परमार्थतः KubjT_23.139b धूमो वा मस्तके वास्ति KubjT_23.23c धूम्रवत् ताम्रवर्चसम् KubjT_11.68b धूम्रे उच्चाटनं प्रोक्तं KubjT_19.80a धूयमानं समन्तात् तु KubjT_11.69a धूसरो धूम्रवर्णश् च KubjT_23.38a धृतं येन प्रतापो ऽस्यास् KubjT_2.51c धृत्वा करोत्कण्ठितया च कण्ठे KubjT_3.17c धेनवीं चाम्बरां प्रिये KubjT_9.81b ध्यात्वा प्रेतं पुरा देवि KubjT_8.17a ध्यात्वा मण्डलदायिकाम् KubjT_16.89b ध्यात्वा वाचां प्रसाधयेत् KubjT_13.73b ध्यानधारणयोगतः KubjT_4.38d ध्यानधारणयोगैश् च KubjT_11.1c ध्यानपूजाविसर्जने KubjT_6.57d ध्यानयोगेन तं यजेत् KubjT_3.78b ध्यानस्थानसमायोगात् KubjT_13.12c ध्यानं पूजा जपो होमः KubjT_25.41c ध्यानं पूजा तथा द्रव्यं KubjT_8.85a ध्यानाच् च क्रमशो भवेत् KubjT_5.42d ध्यायन्तो ऽपि सदा भक्त्या KubjT_3.80a ध्यायेद् एवं न संशयः KubjT_6.46d ध्यायेद् रक्तसमप्रभाम् KubjT_6.38d ध्रुवस्थाने तु प्रस्वेदं KubjT_23.33a ध्वजकन्दान्तकावधिम् KubjT_14.13d ध्वजस्थं जनम् इत्य् उक्तं KubjT_14.21a ध्वजं सूनाकरं वापि KubjT_5.66a ध्वजाएकुशधनुर्धरम् KubjT_11.71b ध्वनिकर्णावतंसका KubjT_16.47d ध्वनिदेवपुरे काकी KubjT_15.53c ध्वनेर् नादः समुत्पन्नः KubjT_11.79c ध्वंसिताश् च त्वया लोका KubjT_4.6a ध्वाङ्क्षश् च जयभद्रश् च KubjT_21.17a ध्वाङ्क्षो नामेति विख्यातः KubjT_21.47a न कम्पधुनने तस्य KubjT_10.96a न कस्यचिन् मयाख्यातम् KubjT_5.101a न कस्यचिन् मयोदितम् KubjT_16.29d नकाराक्षरसम्भवा KubjT_17.94b नकाराक्षरसम्भवा KubjT_24.35b नकारे देवताः शुभाः KubjT_21.75b न कालस्य वशं गच्छेन् KubjT_9.17c न किञ्चिच् चिन्तयेत् तत्र KubjT_13.81c न किञ्चिद् अपि चिन्तयेत् KubjT_11.107d न कुर्याच् चोल्बणादिकम् KubjT_10.109b नक्ताशी तु जितेन्द्रियः KubjT_5.52b नक्ताशी शुद्धिम् आप्नोति KubjT_5.55a न क्षयो नैव वृद्धिश् च KubjT_5.96a न गन्तव्यं गुरोः कुलात् KubjT_10.107b नगरे चत्वरे पुरे KubjT_25.103b नगरे तु हलायुधाम् KubjT_22.37b न गुरुं नादिमं चान्तं KubjT_20.52a नग्नद्वीपरताः प्रिये KubjT_21.113d नग्नद्वीपावसानगम् KubjT_21.14d न च तेन समं याति KubjT_3.61c न-च-मध्ये चतुर्थकम् KubjT_5.37d न चान्यं मन्यते प्रभुम् KubjT_4.24b न जरा न च दुःखितः KubjT_9.17d न जानाति कदाचन KubjT_12.54d न जानाति तपोत्कटा KubjT_1.70b न जानाति परात्मानं KubjT_6.78c न जीवेद् वत्सरात् परम् KubjT_23.20d न ज्ञातं याव निश्चयम् KubjT_10.74b न ज्ञायते वरारोहे KubjT_6.77c नटी नाटी कुनाटी च KubjT_21.106c न तत्र विद्यते देवो KubjT_5.115c न तत् सिद्धिपदं भवेत् KubjT_24.170b न तस्य तिष्ठते गात्रे KubjT_9.40c न तस्य दर्शनं देवि KubjT_25.101a न तस्य लक्षणं देवि KubjT_5.95c न तीर्थं जलपूरितम् KubjT_23.106b न तेन रहितं किञ्चित् KubjT_11.70a न तेन रहितं किञ्चित् KubjT_16.55c न तेषां साधनं सिद्धिर् KubjT_13.36c न त्वया रहितं क्वचित् KubjT_2.17d नदते चान्तराधारा KubjT_25.81c नदते दशधा सा तु KubjT_11.22a नदन्ति कालरूपस्था[÷] KubjT_17.64c न दन्तैर् दशनान् स्पृष्ट्वा KubjT_23.161c न-द-मध्यगतं ज्ञेयं KubjT_4.84a नदी तु समुदाहृता KubjT_25.83b नदीनदसमाकीर्णम् KubjT_11.52a नदीप्रवर्तनस्तम्भो KubjT_17.36c नदीरूपासि माङ्गल्ये KubjT_2.111c नदीसङ्गमतीरे वा KubjT_25.48a न दुःखितो न कोपेन KubjT_23.102c न देयम् अपरीक्षिते KubjT_23.62b न देयं दुष्टबुद्धीनाम् KubjT_23.78c न देयं दुष्टबुद्धीनाम् KubjT_24.89c न देयं दुष्टबुद्धीनां KubjT_13.29c न देयं यस्य कस्यचित् KubjT_18.53d न देयं यस्य कस्यापि KubjT_7.5a न देया दुष्टबुद्धीनां KubjT_7.80c न दोषस् तत्प्रसाधने KubjT_23.131b न दोषो विद्यते प्रिये KubjT_5.116b नद्याम्भोधिसरित्सरैः KubjT_25.10b नद्यास् तीरम् उदाहृतम् KubjT_25.84b न धूर्ताय न निन्दके KubjT_10.60b न ध्यानं न जपः पूजा KubjT_19.101a न नन्दत्य् अवशं प्रिये KubjT_18.85b नन्दाभद्रादियोगेन KubjT_23.8c न पश्यन्ति गुणं रूपं KubjT_19.19c न पश्यन्ति परं शम्भुं KubjT_3.79c न पश्यन्त्य् अकुलां तनुम् KubjT_18.115b न पापैर् लिप्यते देवि KubjT_9.17a न पुनः संहरन्ति च KubjT_8.96b नपुंसकगुणान्तस्थं KubjT_11.67a न भयं विद्यते तस्य KubjT_9.58c न भयं विद्यते तस्य KubjT_9.61c न भवत्य् अफलप्रदम् KubjT_19.44b न भवन्ति कुलेश्वराः KubjT_3.119b नभस्यनवमी पुनः KubjT_25.217b न भूतो न भविष्यति KubjT_23.162d न भूयस् ताम्रतां व्रजेत् KubjT_3.104b न भेदः परमार्थतः KubjT_5.144d न भ्राता नैव बान्धवाः KubjT_3.72b न मध्यं पीठसंयुतम् KubjT_20.52b न मन्त्रोच्चारणं ज्ञानं KubjT_13.78c न मन्त्रो नैव चेतना KubjT_5.115d न मन्यन्ते क्षयङ्करी KubjT_2.112d न मया कस्यचित् ख्यातं KubjT_4.50c न मया रहितं किञ्चिन् KubjT_2.17c नमश् चाकाशमातॄणां KubjT_5.3a नमश् चामुण्डे द्वितीयं स्यात् KubjT_5.2c नमस्कारेण तत् पीठं KubjT_25.199c नमस्कारेण भामिनि KubjT_4.9b नमस् ते ज्ञानभैरवि KubjT_24.131d नमस् ते पापमोचनि KubjT_24.128d नमस् ते शक्तिरूपिणि KubjT_24.139d नमस् ते शक्तिरूपिणी KubjT_24.120d न माता न पिता चैव KubjT_3.72a नमामि घनरवोपेतां KubjT_22.40c नमामि त्रिजटोपेतां KubjT_22.39c नमामि देवदेवेशि KubjT_24.132c नमामि धनसिद्धये KubjT_22.37d नमामि पापशुद्ध्यर्थं KubjT_22.38c नमामि रिपुनाशनीम् KubjT_22.32d नमामि रिपुमर्दनीम् KubjT_22.35d नमामि शत्रुभङ्गार्थे KubjT_22.33c नमाम्यङ्कुशधारिणीम् KubjT_22.36b न मुद्रा ध्यान चिन्तनम् KubjT_13.78d न मे ज्ञातं कुलेशान KubjT_14.43c न मे ज्ञातं प्रमाणं तु KubjT_6.2c न मे ज्ञाता महाप्रभो KubjT_6.25b न मेषो वामपादे तु KubjT_24.8c न मे समानो भुवनान्तराले KubjT_10.94c न मोक्षो न च भुक्तिश् च KubjT_13.52c न मोक्षो नैव साधनम् KubjT_10.146d न मोक्षो विद्यते तेषां KubjT_13.56c नमो नमः ऐं विच्चे स्वाहा KubjT_5.30c नमो मातृगणायेति KubjT_5.30a नमो ऽस्तु ते महामाये KubjT_24.114a न म्रियन्ते च बालकाः KubjT_9.49b नयनौ च स्मृतौ देव्याः KubjT_4.84c नयोपादैर् अनेकधा KubjT_2.65b नयोपायैर् अनेकधा KubjT_2.39b नरसिंहं तृतीयं तु KubjT_20.15c न रात्रिर् न दिनं चैव KubjT_5.96c नरास्थि शैलमद्रजम् KubjT_23.138d न रुजा जायते तत्र KubjT_9.47a न रोहति यथा बीजं KubjT_3.60c न लक्षो नैव योजना KubjT_5.95d नवकेन प्रसिध्यति KubjT_9.11d नवकेश्वरदेवस्य KubjT_14.93a नवचक्रेश्वरेश्वरः KubjT_14.45b नवतत्त्वेश्वरं देवं KubjT_15.31c नवतत्त्वेश्वरेशस्य KubjT_14.59c नवतत्त्वेश्वरो नाथो KubjT_14.45a नवदूतीसमन्वितः KubjT_14.69b न वदेद् गुरुणा सह KubjT_3.64b नव द्विपञ्चकं वाथ KubjT_25.55a नवधा निर्णयो यथा KubjT_11.5d नवनव पदानि स्युर् KubjT_14.72c नवनालोपशोभितम् KubjT_14.63d नवपञ्चविधं द्रव्यं KubjT_10.112c नवभेदैर् व्यवस्थिता KubjT_6.75d नवमं केशवात्मकम् KubjT_19.8b नवमं दाघनिर्घोषं KubjT_11.24c नवमं भ-ञ-मध्यगम् KubjT_7.58d नवमान्तेश्वरः प्रभुः KubjT_16.101b नव मासान् स जीवति KubjT_23.36b नवमे तु सदाशिवम् KubjT_25.61d नवलक्षकृते जाप्ये KubjT_7.87c नववर्णम् इदं देवि KubjT_24.51a नवशब्दम् परित्यज्य KubjT_11.25a नवाक्षरम् इदं देवि KubjT_5.4c नवात्मा-अङ्गसंयुक्तं KubjT_24.57c नवात्मानपदाक्षरैः KubjT_19.111d नवात्मानमयं सर्वं KubjT_16.54a नवात्मानेन लभ्यते KubjT_16.53b नवानां चक्रवर्तीनां KubjT_14.53c न विकल्पो विभूतये KubjT_3.106d न विद्यारहितो गुरुः KubjT_19.125d न विना च गुरोर् विद्या KubjT_19.125c न वेद्मि को ऽत्र मां स्तौति KubjT_2.6c नवेशानं कुलेश्वरम् KubjT_16.69b नवैते भास्वरेश्वराः KubjT_14.71b नवैव परमा दूत्यो KubjT_14.80c न शक्नोति तलस्यान्ते KubjT_24.144c न शाठ्यं गुरुणा सह KubjT_3.65b न शिवः शक्तिवर्जितः KubjT_11.43b न शिवेन विना शक्तिर् KubjT_11.43a न शृणोति न पश्येत KubjT_4.24a नश्यते शासनं प्रिये KubjT_10.145d नश्यन्ते नात्र सन्देहस् KubjT_23.170a नष्टा यूयं दिवौकसः KubjT_3.11b न सन्ध्या अयनं तथा KubjT_5.96d न-स-मध्यगतं गृह्य KubjT_4.101a न सर्वज्ञपदानुगम् KubjT_19.15b न संसारम् अनुक्रमेत् KubjT_3.104d न सिध्यत्य् अधिकारकृत् KubjT_10.106d न स्तुभ्यन्ति यदा देव्यो KubjT_23.71c न होमो न च भोजनम् KubjT_9.24b नाक्षरेण भवेन् मन्त्रं KubjT_20.35a नाख्याता कस्यचिन् मया KubjT_8.16d नागकार्येषु भैरव KubjT_8.6d नागरूपं महद्भुतम् KubjT_12.83d नागवङ्गस् तथा लोहा KubjT_5.125a नागसङ्गाद् विनश्यति KubjT_13.94d नागा वै भैरवादयः KubjT_25.0*10b नाघोरसदृशो मन्त्रो KubjT_9.78c नाघोरसदृशो मन्त्रो KubjT_9.83a nìisthaæ मुद्रया सह KubjT_8.7b nìÅvarïais तथाक्षरैः KubjT_8.50d nìÅvarïais तथाक्षरैः KubjT_8.69b nìÅsÆtreïa विन्यस्तं KubjT_8.66a nìya÷ पिण्डे सकर्माद्यः KubjT_11.15a नात्र कार्यविचारणात् KubjT_5.124b नात्र कार्यविचारणात् KubjT_10.59d नात्र कार्यविचारणात् KubjT_19.85d नात्र कार्यविचारणात् KubjT_23.168b नात्र कार्यविचारणात् KubjT_24.11d नाथदेव्या समायुक्तं KubjT_24.93c नाथं द्वीपस् तु द्वीपार्चि KubjT_13.12a नाथाज्ञा ह्य् उपदेशतः KubjT_12.41b नादघण्टिकसङ्घृष्टे KubjT_24.125a नादबिन्दुकलाक्रान्तं KubjT_7.65a नादबिन्दुसमायुक्तं KubjT_24.65a नादशक्तिशिखाक्रान्ता KubjT_24.36c नादस्यान्ते ततो ज्ञात्वा KubjT_5.93c नादं संयोगम् एव च KubjT_12.55b नादाक्षी नादरूपा च KubjT_21.109a नादाख्ये तु चरित्रकम् KubjT_25.94b नादाख्ये बिन्दुमालिनि KubjT_24.114d नादान्तपदम् अव्ययम् KubjT_25.147d नादान्तं सन्निवेशितम् KubjT_11.78b नादान्ते संस्थितं लक्ष्यं KubjT_23.168c नादान्तोर्ध्वं तु मायाद्यं KubjT_11.91c नादिनी तु शिखाग्रस्था KubjT_17.94a नादिनी तु शिखान्तस्था KubjT_24.35a नादिनी नादगर्भजा KubjT_14.75b नादिफान्तक्रमेण तु KubjT_5.74b नादिफान्तक्रमेणैव KubjT_4.81c नादिफान्तस्वरूपतः KubjT_4.56d नादिफान्तस्वरूपिणी KubjT_1.71d नादिफान्तस्वरूपेण KubjT_6.84c नादिफान्तं तु मालिनी KubjT_24.56b नादिफान्ता वरारोहे KubjT_17.109c नादेन तु गतिं कुर्यात् KubjT_8.72c नानया सदृशी विद्या KubjT_9.75a नानानन्दप्रदायकम् KubjT_10.40b नानालङ्कारकादिभिः KubjT_9.7d नानालङ्कारसम्पन्नं KubjT_8.20a नानावर्णं विचिन्तयेत् KubjT_8.20b नानेन रहिता सिद्धिर् KubjT_25.232a नानेन रहिता सिद्धिः KubjT_16.63c नानेन सदृशः कश्चिन् KubjT_9.31a नानेन सदृशो देवि KubjT_9.28a नान्यत् तत्र भवेत् किञ्चिच् KubjT_25.165c नान्यथा कुब्जिके वचः KubjT_25.184d नान्यथा वीरनायिके KubjT_25.42b नान्येन तु सुनिर्मिता KubjT_25.160d नान्यो ऽस्ति सचराचरे KubjT_9.31b नापुण्यो लभते स्फुटम् KubjT_10.54d नाबुभुक्षा बुभुक्षा वा KubjT_3.62c नाभिचक्राद् अधश् चाग्निर् KubjT_23.163a नाभिर् देव्या[Ó] च भैरवि KubjT_17.104b नाभिष्ठा तु तथाप्य् एवं KubjT_5.84c नाभिस्थं वर्णम् उद्धरेत् KubjT_10.53b नाभिस्था यस्य तिष्ठेत KubjT_25.130c नाभिं देव्याः प्रकल्पयेत् KubjT_4.101d नाभ्यधस्तात् तु मण्डलम् KubjT_14.59d नाभ्यधः सिद्धपूर्वकम् KubjT_17.7d नाभ्यधोदरहृत्कण्ठे KubjT_14.10a नाभ्युदरनितम्बोरु- KubjT_12.31c नाम तस्य गले क्षिपेत् KubjT_7.102d नाम पञ्चाशकेष्व् अपि KubjT_20.56d नामपर्यायसंज्ञा तु KubjT_25.92c नाममालां प्रकाशयेत् KubjT_10.112b नामं न शक्यते वक्तुम् KubjT_6.101a नामं वक्ष्यामि तच् छृणु KubjT_21.15b नामं वक्ष्यामि पार्वति KubjT_22.16d नामानि कीर्तयिष्यामि KubjT_14.73c नाम्ना तु गुडिका ह्य् एषा KubjT_9.55a नायका देवता नाम KubjT_21.64a नायकैः सो ऽभिभूयेत KubjT_10.106c नायको दण्डधारकः KubjT_11.72d नायातं मर्त्यलोकेदं KubjT_10.37a नायामो न निरोधश् च KubjT_13.79a नायिका ओड्डियाने तु KubjT_21.39a नारकं रत्नपञ्चकम् KubjT_18.63d नारा च शक्ति-r-उच्चारं KubjT_25.136a नाराचा कर्तरी चक्रम् KubjT_25.51c नारायणी ज्ञानशक्त्या KubjT_24.47a नारायणी ण कर्णौ तु KubjT_17.99a नारायणी ण कर्णौ तु KubjT_24.33a नार्हत्वं च भजन्ति ते KubjT_3.119d नालाजैर् दीपकैः सह KubjT_24.109b नावागति गजानां च KubjT_13.21c नावादिशकटस्य च KubjT_17.36d नावान्ते च प्रकीर्तितः KubjT_4.45d नाशयेत भगन्दरम् KubjT_8.46b नाशयेत वरारोहे KubjT_23.160c नाशयेत् साधयेति च KubjT_10.3b नाशिष्याय प्रदातव्यं KubjT_10.60a नासागण्डौ द्विजौष्ठकौ KubjT_17.87b नासाग्रे तु समुत्तीर्णे KubjT_24.124a नासायां नेत्रमध्यतः KubjT_17.95d नासायां नेत्रमध्यतः KubjT_24.32b नासोर्ध्वं पूर्ववद् यजेत् KubjT_17.9b नासौ लिप्यति पापेन KubjT_9.62c नास्तिक्यभावसम्पन्नं KubjT_19.91c नास्ति तद् यन् न साधयेत् KubjT_8.99d नास्ति नास्तीति कथ्यते KubjT_9.34d नास्त्य् अत्र-m-अनृतं वचः KubjT_8.41b निखिलं कथयिष्यामि KubjT_15.39c निगडा कीलनी तथा KubjT_21.59d निग्रहन्त्य् अनुलोमकृत् KubjT_14.5b निग्रहस् तु समाख्यातो KubjT_24.58a निग्रहं सप्तवासरैः KubjT_23.151b निग्रहानुग्रहश् चैव KubjT_3.20c निग्रहानुग्रहं प्रति KubjT_14.61b निग्रहानुग्रहं प्रति KubjT_23.95b निग्रहानुग्रहं प्रति KubjT_23.152b निग्रहानुग्रहे ऽपि वा KubjT_14.4d निग्रहीत्वा तु तं कामं KubjT_3.20a निग्रहेदं प्रकारयेत् KubjT_23.146b नितम्बं मोहनान्वितम् KubjT_24.45b नितम्बं सकलात्मकम् KubjT_4.102b नितम्बाभ्यासयोगेन KubjT_12.48a नितम्बालङ्कृतं प्रिये KubjT_10.54b नितम्बे वामतो ऽषढिम् KubjT_12.35b नित्यक्लिन्नासमाख्याते KubjT_24.134c नित्यक्लिन्नां च देवेशि KubjT_6.40c नित् यम् एव न संशयः KubjT_24.90b नित् यम् एव समभ्यसेत् KubjT_13.15d नित्यम् एव समभ्यसेत् KubjT_23.117d नित् यम् एवं गजो यथा KubjT_12.18b नित्यम् एवाभ्यसन्तस्य KubjT_23.118c नित्यातन्त्रम् अशेषकम् KubjT_10.40d नित्यानन्दकरी दूती KubjT_10.41a नित्यानन्दप्रकर्तारं KubjT_3.41a नित्यारूपेण सैवात्र KubjT_6.38c निदिध्यास्यं श्रुतं देश्यम् KubjT_16.25a निद्रालसभया जरा KubjT_21.82d निन्दते योगिनीं यस् तु KubjT_5.57a निन्दनाच् छुद्धिर् इष्यते KubjT_5.68b निमीलिताक्षे यत् पीतं KubjT_25.177a निम्बपत्त्रैस् त्रिसप्तकम् KubjT_7.105d निम्बस्थां खड्गधारिणीम् KubjT_22.26b नियत्या यो नियामितः KubjT_13.3b नियामिकाचतुष्केण KubjT_14.36a नियामिकापदान्तस्थाः KubjT_14.92a नियामिका भवेत् पृथ्वी KubjT_14.37a नियुक्ता गुणशालिनी KubjT_7.37b नियोजनम् उदाहृतम् KubjT_5.76d निरपेक्षा मुहुर् मुहुः KubjT_12.5d निरयस्थास् तु चत्वारि KubjT_18.70a निरवद्यं वदामि ते KubjT_20.21d निरहङ्कारी दृढव्रतः KubjT_12.22d निराचारपदस्थानां KubjT_8.30c निराचारपदस्थो ऽसौ KubjT_10.10c निराचारपदं यथा KubjT_17.6d निराचारपदं व्रजेत् KubjT_18.124b निराचारपदं ह्य् एतत् KubjT_25.232c निराचारपदावस्था KubjT_14.76a निराचारविधानेन KubjT_19.101c निराचारविवर्जितम् KubjT_2.107b निराचारविवर्जिताः KubjT_10.148b निराचारव्रतं चरेत् KubjT_16.103b निराचारं जगत् सर्वं KubjT_2.107a निराचारं प्रकुर्वन्ति KubjT_10.148a निराचारात्मिका भवेत् KubjT_10.152d निराचारेण मार्गेण KubjT_19.98a निराचारेण यात्य् असौ KubjT_10.150d निराचारेण योगिनः KubjT_16.102b निराचारेण योगेन KubjT_2.107c निराचारेण योगेन KubjT_7.8a निराचारेण योगेन KubjT_7.47c निराचारेण योगेन KubjT_10.150a निराचारेण योगेन KubjT_16.92c निराचारेण योगेन KubjT_19.50a निराचारेण योजयेत् KubjT_10.34b निराचारेण सिध्यति KubjT_8.15d निराचारो भवेत् तु सः KubjT_10.154d निराधारं खगालयम् KubjT_18.100b निरामयाः समाख्याता KubjT_25.174c निरालम्बा तथा देवी KubjT_25.173c निरालम्बे महाशून्ये KubjT_6.23a निरालम्बोर्ध्वरुहणं KubjT_17.45c निरुद्धा तत्र शासने KubjT_7.6b निरोधं तत्समं ज्ञेयं KubjT_11.93a निरोधाल् लक्षम् एव च KubjT_5.130d निरोधितं तु तेनेदं KubjT_11.84a निरोधिनीपदार्थानां KubjT_19.17a निरोधी चैकविंशमम् KubjT_19.12b निरोधोत्क्रमणादीनां KubjT_23.173c निरोध्यान्तम् अपश्चिमम् KubjT_19.2b निर्गताचाररूपिणम् KubjT_10.153d निर्गता परमेश्वरी KubjT_2.3d निर्गुणो गुणसम्भवः KubjT_5.90d निर्जीवं कण्ठकावधिम् KubjT_23.119b निर्णीतं कुब्जिनीमते KubjT_20.57d निर्दहन्तं जगत् सर्वम् KubjT_22.11c निर्दिष्टं कुब्जिकामते KubjT_25.0*13b निर्दुःखा सुखदा तथा KubjT_21.84d निर्बीजीकरणाद्यं च KubjT_17.35c निर्मला अटते प्रिये KubjT_25.135b निर्मले गगनान्तरे KubjT_19.46b निर्मले मलनाशिनी KubjT_2.1b निर्मिता स्वाङ्गजैर् वर्णैर् KubjT_1.71c निर्मुक्तस् तत्त्वबन्धनैः KubjT_6.16b निर्लेपा निर्घृणा माया KubjT_21.80c निर्वपेद् उत्थितो ऽनलः KubjT_3.10b निर्वाणं तु परं विन्द्यात् KubjT_9.15c निर्वाणः स सदाशिवः KubjT_8.88b निर्वाणाग्नौ ज्वलद्दीप्ते KubjT_3.88a निर्वाहेन तु योजयेत् KubjT_5.79b निर्वाहोभयदीपिते KubjT_5.80b निर्विघ्नस् तु ततो मन्त्री KubjT_22.61c निवृत्तिश् च प्रतिष्ठा च KubjT_15.24a निवृत्तिस्थं नियामकम् KubjT_12.84b निवृत्तिस्था नियामिका KubjT_2.46b निवृत्ते तु गमागमे KubjT_23.163b निवृत्त्याद्याः प्रकीर्तिताः KubjT_15.45b निवेश्य चक्रमध्यतः KubjT_6.29d निशाम् एकां सुयन्त्रितः KubjT_22.60b निशाम् एकां सुयन्त्रितः KubjT_22.60b निश्चयत्वं भवेद् देवि KubjT_12.64c निश्चयम् अधिपान् प्रति KubjT_20.56b निश्चयार्थं महादेव KubjT_24.2c निश्चयार्थो ऽन्यथा न हि KubjT_10.137b निश्चयेन तदा काले KubjT_23.100c निश्चलेनान्तरात्मना KubjT_12.87b निश्चितं काललक्षणम् KubjT_23.51b निश्चितं तद् वरारोहे KubjT_23.52a निश्चितेदं मयोदितम् KubjT_23.59d निषिद्धस् तु कुलान्वये KubjT_3.53d निष्कलात् सकलं याति KubjT_9.32c निष्कला सकला देवी KubjT_17.78a निष्क्रियं चेतनाहीनं KubjT_21.5a निष्पद्येत भगालयम् KubjT_8.58d निस्फुराणि यशस्विनि KubjT_20.36b निःशेषं निखिलं विश्वं KubjT_2.64c निःसन्दिग्धं पदं परे KubjT_19.95d निःसंज्ञो मृतवद् योगी KubjT_13.26c निःसृता वामहस्तस्य KubjT_6.56c नीतो वा यमशासनम् KubjT_18.80d नीत्वा नासम् अपुष्पता KubjT_25.0*24b नीराजनं सुभक्त्याथ KubjT_25.0*22c नीलमाले तथापदः KubjT_19.81b नीलमेघप्रभा भीमा KubjT_16.46a nÅlameghäjanaprabhà KubjT_17.15b नीलस्योत्तरभागे तु KubjT_2.103a nÅläjanasamaprakhyà KubjT_2.4a nÅläjanasamaprabham KubjT_16.3b nÅläjanasamaprabhà KubjT_15.69b 'नुग्रहन्ति पुनस् तास् तु KubjT_15.79c नुग्रहः सम्प्रपादितः KubjT_12.21b 'नुग्रहानन्दमूर्ध्निस्थं KubjT_16.61a नुग्रहीशान्वितं प्रिये KubjT_18.16b 'नुग्रहीशेन भेदितम् KubjT_18.31b 'नुग्रहीशो जलोद्भवः KubjT_3.95d 'नुघ्रहाम्य् अखिलं सर्वम् KubjT_3.96c नुदयुग्मं त्रिपञ्चैव KubjT_5.23a 'नुष्ठेयं परमेश्वरि KubjT_23.89d नृत्यगीतरवाकुलम् KubjT_25.18b नृत्यद्वयं तथा चोक्तं KubjT_5.21a नृत्यं वल्गं तथा हास्यं KubjT_6.97c नेतरं तु क्रियाकुलम् KubjT_10.141b नेतरेण प्रशस्यते KubjT_23.83b नेति तत् परमं प्राप्तं KubjT_25.69a नेत्रसिद्धो महायोगी KubjT_10.8c नेत्रं त्रयोदशैः प्रोक्तम् KubjT_7.32a नेत्रं सप्ताक्षरं शुभम् KubjT_7.41d नेत्राधिष्ठितभास्वरा KubjT_15.72d नेहत्रे तु सुखं तस्य KubjT_3.110c नैमिषं भैरवं तथा KubjT_23.107d नैरृती वारुणी तथा KubjT_14.81b नैरृत्यकोणम् आश्रिता KubjT_24.74b नैरृत्यां दंष्ट्रिणो भयम् KubjT_19.82b नैव पश्यति दुर्गतिम् KubjT_22.50d नैव पश्यति दुर्गतिम् KubjT_22.50d नैवास्ति किञ्चित् कर्तव्यम् KubjT_25.171c नैवेद्यफल्गुषालिभ्यां KubjT_19.123a नैवेद्यानि पृथक् पृथक् KubjT_23.136d नोच्छ्वसेन् मासम् एकं तु KubjT_19.59a नोदं गन्धर्वकिन्नरैः KubjT_21.108b नौमि कट्टारिकोद्यताम् KubjT_22.42b नौमि दुष्टप्रमर्दनीम् KubjT_22.34d नौमि दुष्टाङ्गभञ्जनीम् KubjT_22.41d नौमि लक्ष्मीविवर्धनीम् KubjT_22.25d नौमि शत्रुविनाशनीम् KubjT_22.28d नौमि सर्वार्थसिद्धिदाम् KubjT_22.26d नौमि सर्वार्थसिद्धिदाम् KubjT_22.27d न्यसेद् अङ्गे यथोदितम् KubjT_18.36d न्यसेद् अष्टविधाङ्गं तु KubjT_18.35c न्यस्तव्या कलशे तु सा KubjT_10.57b न्यस्तं सर्वाङ्गिकं मन्त्रं KubjT_8.101a न्यस्ता तस्मिन् प्रवर्तते KubjT_6.99d न्यस्त्वा षोडशवारेयं KubjT_18.81a न्यासमण्डलभृत्तनुम् KubjT_18.75d न्यासमात्रं समाख्यातं KubjT_5.138a न्यासमात्रेण चावेशम् KubjT_18.60a न्यासं कृत्वा तु पूर्वकम् KubjT_8.50b न्यासं कृत्वा शरीरे तु KubjT_8.51c न्यासं देहस्य भाविनि KubjT_18.87d न्यासं वक्ष्यामि दुर्लभम् KubjT_18.90b न्यासः प्रोक्तो गमागमे KubjT_5.146b न्यासो ऽयं परिकीर्तितः KubjT_18.93d पकारे देवता राजा KubjT_21.78a पकारो लोहितो रुद्रो KubjT_24.8a pakvÃnandarasÃlìhyaæ KubjT_16.91a पक्षमासादितो ऽथवा KubjT_25.53d पक्षिणां घातने कृते KubjT_5.47b पक्षैकं तस्य देवेशि KubjT_23.49c पङ्कस्थं कमलं यथा KubjT_9.62d पङ्क्ति रत्नं च पञ्चकम् KubjT_24.95b पञ्चकं कथयामि ते KubjT_14.11d पञ्चकं च ततः पुनः KubjT_24.96b पञ्चकं तत् तु विज्ञेयं KubjT_14.41a पञ्चकारणकं ततः KubjT_25.45b पञ्चकेन निबद्धं तु KubjT_23.8a पञ्चतत्त्वस्य मध्यगम् KubjT_23.168d पञ्चत्रिंश स्मृता वर्णाः KubjT_7.79a पञ्चत्वं याति शीघ्रतः KubjT_23.8b पञ्चदशाक्षरं हृदयं KubjT_7.31a पञ्च देव्या उदाहृताः KubjT_24.102b पञ्चदैवसिकं कार्यम् KubjT_25.53a पञ्चद्रव्यभृतं पात्रं KubjT_10.131c पञ्च द्वीपानि देवेशि KubjT_20.60c पञ्चद्वीपान्विता काली KubjT_20.62a पञ्चद्वीपोपचारो ऽयम् KubjT_20.14a पञ्चधा त्व् अमृतं प्रिये KubjT_18.62b पञ्चधा पञ्चविंशकम् KubjT_14.41d पञ्चधा ह्य् अधिकारो ऽयं KubjT_14.12c पञ्च नाभिगता भद्रे KubjT_20.61a पञ्च पञ्च च विद्यास्त्रं KubjT_17.22a पञ्च पञ्च तथा पञ्च KubjT_19.29a पञ्च पञ्च तथा पञ्च KubjT_20.32a पञ्च पञ्च तथा पञ्च KubjT_23.9a पञ्च पञ्च तथा पञ्च KubjT_23.55c पञ्चपञ्चादिभिः क्रमात् KubjT_14.33d पञ्चपञ्चान्तकावधिम् KubjT_23.10b पञ्चप्रकारको ह्य् आत्मा KubjT_23.104c पञ्चप्रणवभेदिताः KubjT_5.74d पञ्चप्रणव-m-आद्यन्तं KubjT_8.61c पञ्चप्रणव-m-आद्यन्ता KubjT_7.23c पञ्चप्रणव-m-आद्यन्ता KubjT_7.32c पञ्चप्रणव-m-आद्येन KubjT_8.52a पञ्चप्रणव-m-उद्धारं KubjT_5.34a पञ्चप्रणव-m-उद्धारं KubjT_5.40c पञ्चप्रणवम् उद्धृतम् KubjT_5.41d पञ्चप्रणवसम्पुटाः KubjT_7.79b पञ्चप्रणवसम्पुटे KubjT_23.156b पञ्चबाणधरं देवं KubjT_11.71c पञ्चबीजैर् मुखकोषं KubjT_17.84c पञ्चभिश् चोपपातकी KubjT_8.93b पञ्चभिः प्रणवैः सह KubjT_25.208b पञ्चभिः शुद्धिर् इष्येत KubjT_5.50c पञ्च भूतानि तेषु वै KubjT_23.11b पञ्चमस्वरयोजितम् KubjT_7.76d पञ्चमस्वरसंयुक्तं KubjT_7.71a पञ्चमं तन्त्रिनिर्घोषं KubjT_11.23c पञ्चमं तु तदग्रतः KubjT_7.42d पञ्चमं तु पदादिस्थं KubjT_7.40c पञ्चमं परिकीर्तितम् KubjT_5.18d पञ्चमं पीठनायकम् KubjT_2.103d पञ्चमं पीठमध्यस्थं KubjT_24.94a पञ्चमं मोक्षदं नृणाम् KubjT_1.23b पञ्चमं य-स-मध्यस्थं KubjT_5.39a पञ्चमं स्थानम् आक्रमेत् KubjT_7.85b पञ्चमान्तं कुलान्तिकम् KubjT_20.32b पञ्चमावस्थयोगेन KubjT_16.99c पञ्चमासान् स जीवति KubjT_23.26d पञ्चमी चलनी नाम KubjT_15.7a पञ्चमी या परा योनिस् KubjT_17.69a पञ्चमुद्राधरो वापि KubjT_25.31c पञ्चमुद्रा भवेद् देवि KubjT_25.45a पञ्चमुद्राव्यवस्थितः KubjT_25.45d पञ्चमे दिव्यकल्पे तु KubjT_20.10a पञ्चमेन तु योगेन KubjT_13.22a पञ्चमोर्ध्वक्रमो देव्या KubjT_16.86c पञ्चयोजनमात्रेण KubjT_3.124a पञ्चयोन्याः स्वरूपेण KubjT_5.75a पञ्चरत्नकृताटोपं KubjT_18.75a पञ्चरत्नविभूषितम् KubjT_18.41d पञ्चरत्नविभेदकम् KubjT_18.67d पञ्चरत्नं प्रपूजयेत् KubjT_24.104b पञ्चरत्नं सतद्ग्रहम् KubjT_3.113b पञ्चरत्नादियोगस्य KubjT_18.66c पञ्चरत्नोपशोभितम् KubjT_18.61b पञ्चवक्त्रतनूद्भूतं KubjT_12.86a पञ्चविंशकभेदस्य KubjT_16.58a पञ्चविंशकयोगस्य KubjT_16.81a पञ्चविंशतिमण्डले KubjT_16.41d पञ्चविंशतिमध्यादौ KubjT_16.35c पञ्चविंशतिमासेन KubjT_16.97c पञ्चविंशपदं प्रिये KubjT_5.27d पञ्चविंश समाख्यातम् KubjT_7.72a पञ्चविंशात्मकं मध्ये KubjT_16.39a पञ्चविंशान्तकाविधिम् KubjT_23.11d पञ्चविंसान्तमध्यगाम् KubjT_16.50b पञ्चव्याप्तम् अतः सर्वं KubjT_7.8c पञ्चव्याप्त्यन्तगोचरम् KubjT_10.10b पञ्चशृङ्गाटकाधारां KubjT_6.43c पञ्चशृङ्गाटकासीनं KubjT_6.46a पञ्च श्लोकान् पठेत् तु यः KubjT_1.21b पञ्चाक्षरम् उदाहृतम् KubjT_5.2d पञ्चात्मानं यदा ज्ञातं KubjT_23.129c पञ्चात्मानः कथं देव KubjT_25.1a पञ्चान्तगुणयोगतः KubjT_19.36b पञ्चामृतैस् तथा चान्यैर् KubjT_24.108c पञ्चावर्ताद् विशुध्येत KubjT_5.62c पञ्चावस्थापरं व्रजेत् KubjT_19.49d पञ्चावस्थाप्रभिन्नस् तु KubjT_4.68a पञ्चावस्था समाख्याता KubjT_4.65c पञ्चावस्था[ s] तु रौद्रजाः KubjT_10.88b पञ्चाशगुणलक्षितम् KubjT_10.119d पञ्चाशत् पञ्चविंश वा KubjT_8.36d पञ्चाशत्पदभूषितम् KubjT_18.57d पञ्चाशद् ऊनम् एकेन KubjT_4.78c पञ्चाशद्वर्णरूपस्थे KubjT_24.131a पञ्चाशद् वा विकल्पना KubjT_24.156b पञ्चाशद्व्युत्क्रमेणैव KubjT_24.3c पञ्चाश पतयस् तु ते KubjT_20.49d पञ्चाशभेदभिन्ना सा KubjT_6.83c पञ्चाशभैरवोपेता KubjT_22.9c पञ्चाश मणयो महान् KubjT_11.18d पञ्चाशाक्षमया तन्तु[r] KubjT_23.87c पञ्चाशैकोन वै देव्या KubjT_6.91a पञ्चाहान् मृत्युलक्षणम् KubjT_23.100b पञ्चाहावान्तरे काले KubjT_23.101c पञ्चैते गुणवत्तराः KubjT_8.61b पञ्चैते शम्भुनादिष्टाः KubjT_25.27c पञ्चौंकारैः खिलं न्यसेत् KubjT_17.84d पटलान्तरिता दृष्टिर् KubjT_20.78a पट्टकार्पासिके ऽपि वा KubjT_23.86d पठनाद् एव संसिद्धा KubjT_7.94c पठिते ' स्मिन् प्रजायते KubjT_18.50d पण्डितो ऽहं सुभक्तो ऽहं KubjT_12.14c पतितम् ईश सोमं हि KubjT_18.26a पतितं सुरनायिके KubjT_18.4b पतितः स्फुटितः कणैः KubjT_3.92b पतित्वे सम्व्यवस्थिताः KubjT_15.49d पतित्वे संव्यवस्थितः KubjT_14.46b पतिमात्र्यो ऽत्र संस्थिताः KubjT_16.13d पतिर् एको visuddhiràKubjT_16.81d पतिर् देवि प्रचक्ष्यते KubjT_9.27d पथत्रयगतं प्रिये KubjT_6.71b पथम् एतद् उदाहृतम् KubjT_25.75d पथं nìÅtrayaæ प्रोक्तम् KubjT_25.76a पथि रौद्रे नियुक्तो ऽयं KubjT_25.16c पदक्रमस्य मध्यस्था KubjT_17.78c पदग्रन्थिविभञ्जकम् KubjT_17.61b पदग्रन्थिसमालब्धस् KubjT_18.1a पदचारेण योगिना KubjT_18.103d पददेहं पदोद्भवम् KubjT_18.76d पददेहोपदेशेन KubjT_18.77a पदद्वयं समाख्यातं KubjT_17.111a पदपत्त्रविभूषितम् KubjT_16.1b पदपत्त्रोर्ध्वगं पद्मं KubjT_15.2a पदपिण्डं चतुर्विधम् KubjT_11.48b पदभाण्डं तु तत्र वै KubjT_15.44b पदभावे प्रसिद्धधीः KubjT_25.26d पदभुक्तिगतानां तु KubjT_14.73a पदभुक्तिमतानां च KubjT_18.99a पदभेदगता ह्य् एका KubjT_5.100a पदभेदस् तु विद्याया KubjT_5.32c पदमन्त्रा यथा स्थिताः KubjT_17.85b पदम् अन्यत् तृतीयकम् KubjT_5.3b पदमानम् अशेषं तु KubjT_17.112a पदमार्गविदानां तु KubjT_18.121c पदमार्गं सुदुर्लभम् KubjT_18.129b पदयोगक्रियाध्वरम् KubjT_18.128d पदयोगसमन्विताः KubjT_18.110b पदरूपसमायुक्तं KubjT_14.94a पदविद्यां यदा यजेत् KubjT_5.81d पदसङ्ख्या समस्तस्य KubjT_5.80a पदसृष्टिं विनिर्मिते KubjT_14.71d पदस्था कुब्जिका चान्या KubjT_17.51c पदस्थेन तु योगेन KubjT_17.24a पदस्थौघमहार्णवम् KubjT_18.125d पदस्यापि हि रूपो ऽस्ति KubjT_18.129c पदं च तदनन्तरम् KubjT_5.78d पदं च पदभेदं च KubjT_5.1c पदं चैव चतुर्थकम् KubjT_5.4b पदं चैव दशाक्षरम् KubjT_5.2b पदं चैव द्विपञ्चकम् KubjT_5.10d पदं जालन्धराख्यं तु KubjT_11.7c पदं ज्ञात्वाजरामरम् KubjT_17.112d पदं देव्यास् तु cëÂamam KubjT_24.55b पदं देव्याः समुद्धृतम् KubjT_24.42b पदं भावं प्रयुज्यते KubjT_10.69b पदं यत् समुदाहृतम् KubjT_5.4d पदं विद्यात् तृतीयकम् KubjT_24.44b पदं विंशमकं भवेत् KubjT_5.25b पदं सर्वगुणावहम् KubjT_5.13b पदं हंसः प्रकीर्तितः KubjT_18.111d पदाङ्गाभरणोज्ज्वला KubjT_17.78d पदाध्वे रामणी रमेत् KubjT_15.65b पदान्तम् अनुवर्तिनी KubjT_19.40b पदान्ते व्यक्त-m-आश्रितः KubjT_11.82b पदार्थपद-m-ईश्वरः KubjT_14.69d पदार्थपदयोगतः KubjT_18.73b पदार्थानां च निर्णयम् KubjT_19.105b पदार्थार्थपदं यथा KubjT_17.86b पदेदं परिकीर्तितम् KubjT_18.99b पदैः षोडशभिः सर्वं KubjT_17.66a पदोद्धारः प्रकीर्तितः KubjT_18.66d पद्मकिञ्जल्कम् आश्रिते KubjT_24.117d padmanìÅnibaddhetÃ÷ KubjT_23.12c पद्मपत्त्रम् अनौपम्यं KubjT_14.64a पद्ममार्गविधायिन्यस् KubjT_14.94c पद्ममुद्रा त्रिधा प्रोक्ता KubjT_6.64a पद्ममुद्रा समाख्याता KubjT_6.55a पद्मरागसमप्रभम् KubjT_20.8b पद्मवर्णं मुखं भवेत् KubjT_23.41b पद्मसूत्रनिभाकारा KubjT_5.87a पद्मस्था पद्ममध्यस्था KubjT_17.77c पद्मं तस्योपरि स्थितम् KubjT_8.18b पद्मं वै अष्टपत्त्रकम् KubjT_25.88b पद्माक्षमाला सा प्रोक्ता KubjT_5.135a पद्माक्षा पद्मजा प्रोक्ता KubjT_5.121c पद्मासनस्थितो योगी KubjT_7.81c पद्मिनीदलसङ्काशं KubjT_11.68a प-ध-मध्यगतं गृह्य KubjT_7.63c प-ध-मध्ये शिखा ज्ञेया KubjT_4.82a प-ब-मध्यं तथैव च KubjT_4.105b पयोघृतवती चान्या KubjT_15.15c पयोमात्र्यो ऽष्ट विश्रुताः KubjT_15.27d पयोष्णी वारुणी शान्ता KubjT_15.27a परकर्म तथा देवि KubjT_5.10a परकायप्रवेशं च KubjT_17.43a परतत्त्वत्रयेण तु KubjT_18.109b परतत्त्वम् इदं स्मृतम् KubjT_12.66b परत्रे बाध्यते तु सः KubjT_3.110d परत्व्' एका तु सा ज्ञेया KubjT_6.82c परदारसमाकुलम् KubjT_25.14b परदृष्टिसमुद्भवा KubjT_10.11b परमं दिव्यरूपिणम् KubjT_24.65d परमं परिकीर्तितम् KubjT_9.28d परमं वद कौलेश KubjT_17.85a परमाणुसमादिष्टः KubjT_25.8a परमात्मस्वरूपो ऽहं KubjT_23.147c परमात्मा सकारो ऽयं KubjT_17.105c परमानन्दलक्षणम् KubjT_12.66d परमार्थं प्रकीर्तितम् KubjT_23.60b परमार्थं यदा देव KubjT_3.37a परमार्थोपदेशतः KubjT_19.128b परमार्थोपदेशेन KubjT_20.1c परमास्त्रप्रयोगेन KubjT_10.52c परमास्त्रस्य मध्ये तु KubjT_10.51a पररूपापकर्षणम् KubjT_17.45d परसामर्थ्यहरणं KubjT_17.47a परसारथिनेरितः KubjT_25.21d परस्तीरे प्रसन्नास्यां KubjT_22.39a परस्त्रियं हसेन् नित्यं KubjT_12.17c परस्परं तु सञ्चिन्त्य KubjT_8.105a परस्य परमां विद्धि KubjT_11.6a परं चाज्ञापहारो ऽस्ति KubjT_23.128a परं चैव परापरम् KubjT_23.3b परं तु षण्णवत्योर्ध्वं KubjT_23.7a परं पुष्टिविवर्धनम् KubjT_8.49d परं बिन्दुः समाख्यातो KubjT_4.51c परं बीजं तथा मूलम् KubjT_4.35a परं विस्मयम् आपन्नः KubjT_1.79a परं वैराग्यम् आपन्नो KubjT_11.105c परः परापरः सिद्धः KubjT_25.3a परः पश्यति तत्र वै KubjT_25.15b परः शैवः सनातनः KubjT_18.108d पराकाशं तु तद् विदुः KubjT_19.92d पराकाशे परे स्थाने KubjT_19.95a पराकाशे परो ह्य् आत्मा KubjT_25.26a पराकाशे व्यवस्थिताः KubjT_14.82b परा कुण्डलिनी तु या KubjT_25.81d परा गर्भार्थचारिणी KubjT_14.75d परा चैवाक्षरा शुभा KubjT_5.138d पराच् च शाम्भवं ज्ञानं KubjT_11.16c परात् परतरे काले KubjT_23.5c परात्मानिर्णयं स्फुटम् KubjT_25.24d परादेहं पराध्वरम् KubjT_18.40b परानन्दपदं दिव्यं KubjT_23.166c परानन्दप्रदायकम् KubjT_19.67d परानन्दसमायुक्तं KubjT_16.61c परापरतनौ स्थितः KubjT_23.82d परापरनिरीक्षणात् KubjT_25.7d परापरपरे शुद्धे KubjT_24.126c परापरवशानुगः KubjT_25.23d परापरविभागज्ञं KubjT_2.102c परापरविभागशः KubjT_17.5d परापरविभागशः KubjT_25.6d परापरविभागशः KubjT_25.151d परापरविभागेन KubjT_3.103a परापरविभागेन KubjT_15.51a परापरस्य कालस्य KubjT_23.63a परापरं तु तत् पीठं KubjT_2.110c परापरं तु तेनेदं KubjT_2.103c परापरेण कालेन KubjT_23.53c परापरो रुदत्य् आशु KubjT_25.15a परामृतपदं ह्य् एतत् KubjT_18.49a परार्धमात्रसम्भिन्नं KubjT_8.59a परावस्था तु गीयते KubjT_5.103d परा सर्वेषु वस्तुषु KubjT_16.27b परा सा व्योमरूपिणी KubjT_5.139b परास्यम् अकुलान्वितम् KubjT_18.75b परा ह्य् अमृतवाहिनी KubjT_25.166b परां देवीं ततो वक्ष्ये KubjT_18.30a परां षड्विंश-m-आदिमाम् KubjT_16.50d परिचर्याम् अनेकधा KubjT_2.65d परिपक्वफलं यद्वत् KubjT_13.64a परिपक्वरसानन्दं KubjT_16.66a परिपाटिस् तु वक्त्राणाम् KubjT_7.43a paribhëÃstravÃdinÃm KubjT_25.121d परिमाणं शतार्धकम् KubjT_5.31b परिवर्तं करोति च KubjT_10.34d परिस्रुङ् मदिरा सुरा KubjT_25.224b परे चत्वारि द्वीपानि KubjT_20.17a परेच्छाध्वं तु केवलम् KubjT_11.43d परेच्छावशवर्तिनः KubjT_12.71d परेच्छेयं चतुर्विधा KubjT_11.6d परेण मनचक्षुषा KubjT_25.143b परे योनौ तु भावना KubjT_6.67d परोक्षमृतकानयनं KubjT_17.43c परो ह्य् आत्मा परा विद्या KubjT_18.108c परो ह्य् आत्मा व्यवस्थितः KubjT_25.4b पर्णद्वीपं कुमाराख्यं KubjT_21.10c पर्यटेत सदा स्थितः KubjT_9.77b पर्यटेत् क्षेत्रम् आश्रितः KubjT_25.46b पर्यटे[t] तु दिवा रात्रौ KubjT_25.87a पर्यटेत् पृथिवीं यदि KubjT_25.100d पर्यटेत् साधको नित्यं KubjT_8.103a पर्यटेद् एषु स्थानेषु KubjT_25.118a पर्याया अक्षमालया KubjT_5.135d पर्यायात् कथिता देवि KubjT_25.166c पर्यायात् कथिताः स्फुटम् KubjT_25.150d पर्यायेण वरानने KubjT_25.137b पर्यायेन सुरार्चिते KubjT_25.74b पर्युषिताच्छाल्य् अगरुं KubjT_25.230a पर्वतं गुरुवक्त्रं तु KubjT_25.73c पर्वताग्रं स्मृतं तेन KubjT_25.74a पर्वताग्रे चतुष्पथे KubjT_25.47b पर्वतान् वज्रमौसलान् KubjT_17.21d पर्वतो ऽयं तवोद्भवः KubjT_2.71b पर्वतोल्लपितं श्रुत्वा KubjT_1.20a पलकोटिपलानां च KubjT_3.101a पलमात्ररसो भव्यं KubjT_3.105c पलमात्ररसो ह्य् अहं KubjT_3.106a पललं मेषात्मकं स्मृतम् KubjT_25.230d पलाण्डुं च विशेषतः KubjT_25.229d पलेन विहितो वेधः KubjT_3.102a पल्लवो आदिदेशे तु KubjT_4.41a पल्लवो मन्त्रबोधे तु KubjT_4.43c पल्लवो मेघनिर्घोषः KubjT_2.59c पल्लवो योगरोधश् च KubjT_4.32c पवनी पावनी तथा KubjT_21.111d पवित्रं परमं पुण्यं KubjT_24.166c पवित्रारोहणं कथम् KubjT_24.142b पवित्रारोहणं परम् KubjT_24.171b पवित्रारोहणे समा KubjT_24.149b पवित्रेण महात्मना KubjT_24.145b पवित्रेण वरानने KubjT_24.168b पशवश् च न नश्यन्ति KubjT_9.48c पशवः समुदाहृताः KubjT_25.167d पशुदेहे विचिन्तयेत् KubjT_22.12b पशु पक्षि तथा वृक्षास् KubjT_13.89c पशुपाशग्रहस्तोभं KubjT_17.35a पशुप्राणहरां देवीं KubjT_17.26a पशुर् मायामलान्विताः KubjT_11.15b पशूनाम् उत्क्रमेषु च KubjT_4.46b पशूनां यत् समाख्यातम् KubjT_25.156c पश्चात् क्रमस्य कुब्जीशे KubjT_8.31c पश्चात् त्रिःशुद्धया भक्त्या KubjT_25.0*21a पश्चाद् धोमं प्रकुर्वीत KubjT_7.104c पश्चाद् ध्यानं नियोजयेत् KubjT_23.147b पश्चाद् ध्यानं प्रकुर्वीत KubjT_7.106c पश्चाद् भव गणाम्बिका KubjT_2.12d पश्चानन्तभवात्मिका KubjT_25.203d पश्चान् मण्डलकोपरि KubjT_8.32b पश्चिमं तु पिनाकाख्यं KubjT_12.84a पश्चिमं सर्वमार्गाणां KubjT_2.21c पश्चिमं हिमगह्वरम् KubjT_2.36d पश्चिमाम्नायमार्गो ऽयं KubjT_2.22a पश्चिमेदं कृतं देव KubjT_2.20c पश्चिमे रक्तपुष्पैस् तु KubjT_22.57c पश्चिमे रक्तपुष्पैस् तु KubjT_22.57c पश्चिमोत्तरम् एव च KubjT_4.88b पश्यते चाग्रतः सर्वं KubjT_10.97a पश्यते तु परापरः KubjT_25.9d पश्यते दक्षिणादिशम् KubjT_23.18b पश्यते निखिलं सर्वं KubjT_10.9a पश्यते पर्वतं माता KubjT_2.68c पश्यते भास्करं बिम्बं KubjT_19.47c पश्यते भुवनत्रयम् KubjT_12.24b पश्यते मदमत्तास् तु KubjT_25.58c पश्यते मनसा प्रिये KubjT_25.98d पश्यते मन्त्रसंस्थो ऽपि KubjT_25.66c पश्यते योगचिन्तकः KubjT_19.83d पश्यते विभ्रमापन्नः KubjT_10.86c पश्यते विरजां शान्तां KubjT_5.102c पश्यते सारथिः सर्वं KubjT_25.19c पश्यते स्वप्नयोगेन KubjT_23.27c पश्यते ह्य् अविचारतः KubjT_7.47b पश्यत्य् अग्रेन्द्रजालवत् KubjT_2.52d पश्यत्य् अमिततेजसा KubjT_2.69b पश्यन्ति च व्रतासक्ताश् KubjT_25.38c पश्यन्ति विषयोज्झिताः KubjT_10.150b पश्यन्तो ऽपि न पश्यति KubjT_16.108b पश्यन्तो ऽपि न पश्यति KubjT_25.101d पश्यन्न् अपि च देवेशि KubjT_25.101c पश्येत् प्रेतपिशाचांश् च KubjT_23.22c पस्यते रूपभृत् सर्वं KubjT_19.42c पस्यते वर्षणादिकम् KubjT_25.10d पाणिमध्ये घनोज्ज्वलम् KubjT_16.72d पाणौ तत् तु नखाग्रतः KubjT_16.73b पातकिनो भवन्ति ते KubjT_3.132b पातयेद् अवलोकनात् KubjT_19.23d पातालम् अनुकाङ्क्षति KubjT_11.106d पातालमर्त्यरत्नं च KubjT_18.63c पातालस्वर्गसंस्थितान् KubjT_13.19d पातालं षोडशैर् व्याप्तं KubjT_18.69c पातालोर्ध्वगतं यच् च KubjT_6.26a पात्रादौ धूपकावधिम् KubjT_23.137b पात्रे सञ्चिन्त्य साधकः KubjT_8.101d पादचारि जगत् सर्वं KubjT_12.43a पादप्रक्षालनं जुष्टं KubjT_17.58c पादमूले व्यवस्थिताः KubjT_24.120b पादलग्नोखलं यथा KubjT_20.73b पादादौ चूलिकावधिम् KubjT_17.83d पादादौ मस्तकावधिम् KubjT_18.52b पादादौ शिरसो यावन् KubjT_18.36c पादान्ते मित्रमण्डलम् KubjT_16.77b पादुकानां प्रकर्तव्यं KubjT_24.155c पादुके पादलेपं वा KubjT_12.45a पादुकोपानहौ छत्त्रं KubjT_3.133c पादुकौ पूजयित्वा तु KubjT_19.120c पादेन संस्पृशेद् यस् तु KubjT_3.133*a पादेनैतान् न संस्पृश्य KubjT_25.113c पादौ ज्ञेयौ विपश्चिता KubjT_4.105d पादौ यत्र न दृश्येते KubjT_19.53c पापकञ्चुकम् उत्सृज्य KubjT_22.50c पापकञ्चुकम् उत्सृज्य KubjT_22.50c पापहा धर्मवर्धनी KubjT_21.76d पापात्मा यत्र तिष्ठति KubjT_3.131d पायूपस्थं तु मान्त्रजम् KubjT_10.78d पारम्पर्यक्रमं पूज्य KubjT_8.32a पारम्पर्यक्रमागतम् KubjT_2.13b पारम्पर्यक्रमायातम् KubjT_10.33a पारम्पर्यक्रमेण वै KubjT_10.13b पारम्पर्यक्रमेण वै KubjT_15.56b पारम्पर्येण संयुताम् KubjT_10.129b पारम्पर्योज्झितस्य च KubjT_19.14d पारम्पर्यौघम् आगता KubjT_19.32b पारम्पर्यौघसन्ततिः KubjT_11.4d पारसे तु महादेव्यो KubjT_21.46c पारसौकुलविख्यातं KubjT_21.10a पार्थिवाचरणे प्रोक्ता KubjT_25.105a पार्थिवादिप्रकृत्यन्तं KubjT_16.6c पार्श्वस्थो हि च पर्वसु KubjT_25.0*23b पार्श्वौ लोहिशिखान्वितौ KubjT_17.90d पालकस्याक्षरं यत्र KubjT_20.51a पालनीयं कुलाम्बिके KubjT_25.219d पालयन्ति कुलस्थितिम् KubjT_10.149d पालयन्ति जगाम्बिकाः KubjT_15.16d पालयेल् लौकिकाचारम् KubjT_10.143a पावनी तु प हृल्लग्ना KubjT_17.103c पावनी तु प हृल्लग्ना KubjT_24.25c पावनी मायया भिन्ना KubjT_24.48a पावनी हर्षणी तथा KubjT_2.58b पाशच्छेदं पशुग्रहम् KubjT_7.91d पाशजालनिकृन्तनीम् KubjT_17.26b पाशजालम् अनन्तकम् KubjT_6.103d पाशम् एतद् विनिर्दिष्टं KubjT_25.131a पाशहस्तं सुलोचनम् KubjT_11.58d पाशहस्तां महाबलाम् KubjT_22.34b पाशाङ्कुशधरां सर्वां KubjT_6.41c पाशैः कुलसमुद्भवैः KubjT_3.52d पाशौघक्षयकर्ता सा KubjT_17.21a पाशौघान् द्रावयन्ति च KubjT_6.80d पांसौ वा कर्दमे वापि KubjT_23.24c पिङ्गग्रन्थिस् ततोर्ध्वतः KubjT_17.72d पिङ्गदूत्यो महावीर्याः KubjT_14.88a पिङ्गनाथावधिस्थितम् KubjT_15.40d पिङ्गलभ्रुवे नामेन KubjT_5.19a पिङ्गलं दहनावस्थं KubjT_11.61c पिङ्गली च सुकेशिनी KubjT_2.108d पिङ्गलैकोनविंशमम् KubjT_19.11d पिङ्गाक्षीं हस्तिनापुरे KubjT_22.33d पिङ्गेशं पिङ्गरूपिणम् KubjT_15.3b पिङ्गो ऽहं पवनोद्भवः KubjT_3.95b पिच्छकभ्रामणेन वै KubjT_10.4b पि टी ङ्ग रि चतुर्थकम् KubjT_19.28d पिण्डकुब्जिचतुष्टयम् KubjT_17.59b पिण्डक्रमस्य पूजायां KubjT_17.48a पिण्डचैतन्यबृंहणम् KubjT_21.3d पिण्डचैतन्ययोगेन KubjT_21.4a पिण्डद्वादशकोपेतं KubjT_14.16c पिण्डपातेन सर्वथा KubjT_10.103b पिण्डबन्धं विना तेन KubjT_18.62c पिण्डबन्धो भवेत् तदा KubjT_14.30d पिण्डमन्त्रास् तथैव च KubjT_4.10d पिण्डम् आद्यं चतुष्कलम् KubjT_11.90b पिण्डम् आवेशयेच् छीघ्रं KubjT_17.24c पिण्डम् ओड्रं प्रकीर्तितम् KubjT_11.7d पिण्डयोगक्रमेणैताः KubjT_17.53c पिण्डयोगस्थितां चाज्ञां KubjT_17.33a पिण्डसिद्धिकरी परा KubjT_17.29b पिण्डस्थां तां विजानथ KubjT_17.27d पिण्डस्थां पतिरूपिणीम् KubjT_17.25d पिण्डस्थां शृणु कुब्जिनि KubjT_17.24d पिण्डस्य बन्धनं ह्य् एतद् KubjT_18.60c पिण्डं कन्दोद्भवं तच् च KubjT_14.27c पिण्डं कुण्डलिनी शक्तिः KubjT_18.111c पिण्डं तु प्रथमं मन्त्र्यम् KubjT_9.75c पिण्डं सर्वत्र सामान्यम् KubjT_14.30a पिण्डः कारणरूपधृक् KubjT_14.33b पिण्डादेस् तु त्रिमध्यगम् KubjT_8.53d पिण्डिकोपरिलिङ्गस्य KubjT_13.38c पिण्डेशिनी परा माता KubjT_17.31c पिण्डो ऽथ पद रूपं च KubjT_17.50c पिण्डो ऽहं 'नङ्गवर्चसः KubjT_12.73b पितु[÷] प्राप्तं यथा सौख्यं KubjT_25.185a पित्तद्रव्यभराक्रान्तो KubjT_25.12a पिनाकिनं तु सीमन्यां KubjT_13.8c पिनाकीगुणसंयुतम् KubjT_16.60b पिपीलिकापरः स्पर्शः KubjT_11.95c पिपीलिका पुष्पहारी KubjT_9.6a पिपीलिका पुष्पहारी KubjT_16.11c पिपीलिका पुष्पहारी KubjT_24.87a पिप्पल्यः कृष्णतण्डुलाः KubjT_25.230b पिशाचभुवनानि च KubjT_25.17b पिशाचः कुब्जवामनः KubjT_2.110b पिशाचीनां च साधनम् KubjT_7.90b पिशाचोरगराक्षसाः KubjT_18.78d पिशिताशसमोपेतां KubjT_22.42a पिषितं फल्गुषामिषम् KubjT_25.227b पिष्टदीपान् घृतान्वितान् KubjT_19.122d पीठक्षेत्रे वने तथा KubjT_25.103d पीठग्रामपुरस्यापि KubjT_20.50c पीठचतुष्कम् एतत् तु KubjT_11.79a पीठत्रयविभूषिता KubjT_10.124b पीठद्वारे ऽथवा प्रिये KubjT_6.35b पीठद्वीपाधिपाश्रयम् KubjT_20.58b पीठनाथक्रमेण तु KubjT_12.68d पीठनाथं तथा क्षेत्रं KubjT_12.36c पीठनाथं तु द्वीपस्थं KubjT_12.38c पीठपीठाधिपैर् युक्ता KubjT_19.64c पीठपीठेश्वरीयुतम् KubjT_11.53d पीठभिन्नक्रमं ज्ञात्वा KubjT_20.30c पीठभिन्नं न पूजयेत् KubjT_20.51d पीठमध्यगता पूज्या KubjT_19.63c पीठमध्यगताभ्यासात् KubjT_6.35a पीठमध्यगतां देवीं KubjT_19.109c पीठम् अध्यात्मिकं प्रिये KubjT_25.96d पीठमार्गक्रमायातम् KubjT_25.220c पीठयुक्तं प्रमेयेन KubjT_20.40c पीठरूपं जगाम्बिके KubjT_11.91b पीठव्याप्तौ परे विदुः l KubjT_11.74b पीठव्यूहवरं मध्ये KubjT_20.33a पीठसङ्कीर्तनात् प्रिये KubjT_22.21d पीठसङ्कीर्तनात् प्रिये KubjT_22.50b पीठसङ्कीर्तनात् प्रिये KubjT_22.50b पीठस्य नगरस्य वा KubjT_20.31b पीठं ग्रन्थिचतुष्टयम् KubjT_17.68b पीठं पीठेश्वरीम् ईशं KubjT_24.93a पीठं वा पदसंयुक्तम् KubjT_18.91a पीठं वा पदसंयुक्तं KubjT_18.95c पीठं वा पदसंयुतम् KubjT_18.93b पीठं वा पदसंयुतम् KubjT_18.97b पीठाधिपतयः प्रोक्ताः KubjT_20.48a पीठाधिपतिभिर् युक्ताः KubjT_20.49c पीठाधिपसपालकम् KubjT_24.93b पीठान्तस्थानि तत्त्वानि KubjT_23.11a पीठा बाह्यस्वरूपतः KubjT_25.107b पीठाम्नायस् तृतीयस् तु KubjT_19.107c पीठाम्बास् तत्समीपतः KubjT_19.109b पीठाश्रयविभागेन KubjT_25.106a पीठाः क्षेत्रास् तु सुव्रते KubjT_25.117d पीठाः पीठाधिपाः सिद्धाः KubjT_19.109a पीठे द्वीपसमुद्भवः KubjT_20.22b पीठे पीठे समासते KubjT_21.17b पीठेश्वरसमन्वितम् KubjT_12.42b पीठैः षोडशभिः शिरः KubjT_20.59b पीठोपपीठसन्दोहं KubjT_25.116c पीठोपपीठसन्दोहे KubjT_2.100a पीठोपपीठसंयुक्तं KubjT_20.23c pŬanÃd ऋजुतां याति KubjT_6.59c pŬayeta पुनः पुनः KubjT_7.84d pŬayet तत् प्रयत्नतः KubjT_6.69d pŬitÃtÅva भैरव KubjT_3.32d पीतपुष्पैः समभ्यर्च्य KubjT_24.111a पीतरक्तजनाकीर्णं KubjT_20.5a पीतारुणजनाकीर्णं KubjT_20.6c पीते व्याधिभयं भवेत् KubjT_19.53b पुच्छकर्णाङ्घ्रिहस्ताभ्यां KubjT_20.71c पुच्छहस्ता वदन्त्य् एवं KubjT_20.72c पुटरूपौ समाख्यातौ KubjT_11.75c पुटाकारौ करौ कृत्वा KubjT_6.56a पुत्रञ्जीवकसंज्ञा तु KubjT_5.132c पुत्रदारादिबन्धूनां KubjT_23.101a पुत्रवद् उदरे कृत्वा KubjT_5.131c पुत्रार्थी लभते पुत्रान् KubjT_22.63c पुत्रास् त्रयोदशा ह्य् एवं KubjT_2.93c पुत्राः सिंहासनाधिपाः KubjT_2.60b putrÅputrëÂakopetà KubjT_2.46a पुद्गलात्मा नकिञ्चनः KubjT_25.27b पुद्गलात्मा पथि स्थितः KubjT_25.19b पुद्गलात्मा विचिन्तयेत् KubjT_23.82b पुद्गलात्मा व्रजेत् तत्र KubjT_25.11c पुद्गलात्मा समाश्रित्य KubjT_23.56c पुनर् अम्बा च फेत्कारी KubjT_18.46c पुनर् आकृष्य धारयेत् KubjT_7.82b पुनरागमनं प्रिये KubjT_6.102b पुनर् आद्यं नियोजयेत् KubjT_8.69d पुनर् एव तथाप्य् एवं KubjT_24.52a पुनर् एवं ददेद् देवि KubjT_7.74c पुनर् जपत्त्रमध्यस्था KubjT_15.64a पुनर् दक्षिणतो देवि KubjT_24.111c पुनर् महान्तारिकाः पञ्च KubjT_24.67c पुनश् चाज्ञां ददेद् गुरुः KubjT_3.109d पुनश् चैव त्रिधा स्मृता KubjT_6.82d पुनश् चैवं सृजन्ति ते KubjT_14.72b पुनः पीठचतुष्पदम् KubjT_17.63b पुनः पुंदलमध्यस्था KubjT_15.72a पुनः षोडशधा कृतम् KubjT_11.44d पुनः सन्तोषितो ऽतीव KubjT_12.77c पुनः सप्तकम् उच्चार्य KubjT_5.78c पुनः सप्त पदस्यान्ते KubjT_5.78a पुनः सप्तसु सप्तसु KubjT_6.88d पुनः स्तोत्रं समारब्धं KubjT_12.76c पुम्पुरं प्रथमं कन्दं KubjT_14.47a पुम्पुरे श्रीमत्खड्गीशः KubjT_14.48c पुरक्षोभं पृथुश्रियम् KubjT_13.49b पुरतः कथयिष्यामि KubjT_15.83c पुरतः पृच्छयिष्यामि KubjT_14.6a पुरस्थं गृहदेहगम् KubjT_25.116d पुरस्थितानि क्षेत्राणि KubjT_25.109c पुरस्याद्यक्षरं वापि KubjT_20.41c पुरं तत् पारमेश्वरम् KubjT_11.56b पुरं नाम भवेद् यत्र KubjT_20.33c पुरं पीठसमं भवेत् KubjT_25.193d पुरं वै पारमेश्वरम् KubjT_11.63b पुरं साधकपुङ्गवः KubjT_13.18b पुराणोद्बद्धमेखला KubjT_16.47b पुरा देवासुरैर् देवि KubjT_24.143a पुरानन्दं तृतीयकम् KubjT_18.91d पुरा मह्यं त्वया देव KubjT_20.1a पुरुषं जीवरूपिणम् KubjT_12.83b पुरुषं प्रकृतिश् चैव KubjT_14.34a पुरुषाणुसमायुक्तं KubjT_13.2c पुरुषादिनिवृत्[t]यन्तम् KubjT_10.79c पुरुषो लोहदण्डेन KubjT_23.27a puryëÂakam अघोरिस्थं KubjT_18.33a पुष्करद्वीपम् आश्रिताः KubjT_21.63d पुष्करद्वीपम् एव च KubjT_21.11b पुष्पदन्तस् तु विख्यातः KubjT_21.81c पुष्पदन्तो dhanìhyaÓ च KubjT_21.19a पुष्पधाटीं वहेत् सदा KubjT_3.74d पुष्पधान्यावरोहणम् KubjT_17.42d पुष्पधूपैर् अनेकधा KubjT_19.123b पुष्पपल्लवकादिभिः KubjT_3.14d पुष्पपाताद् विलक्षयेत् KubjT_10.120b pu«paprakaragandhìhye KubjT_4.76a पुष्पप्रकरसङ्कीर्णे KubjT_24.60c पुष्पं मोचापयेद् इति KubjT_10.118b पुष्पाघ्राय विसर्ज्येत KubjT_25.0*24a पुष्पावरणके दिव्ये KubjT_19.121a पुष्पितं वनकाननम् KubjT_25.17d पुष्पेण गुडिकां कृत्वा KubjT_9.51a पुष्पैर् नानाविधैर् देवि KubjT_9.7c पुस्तकमण्डलुधरा KubjT_17.18c पुस्तकव्यग्रहस्तां च KubjT_6.31a पुस्तकान्यवरप्रदा KubjT_16.86b पुंजनाकृतसम्पूर्णा KubjT_15.76c पुंसः षड्गुणसंयुतम् KubjT_14.41b पुंसादौ चोन्मनावधिम् KubjT_10.95b पुंसां सृष्टिर् अनाहता KubjT_11.21d पुंसो जन्मन्य् अपश्चिमे KubjT_10.93b पुंसो भेदेन जायन्ते KubjT_11.111a पुंस्त्रियोपकरणं परम् KubjT_17.47b पूजनं तत् प्रकीर्तिर्तम् KubjT_19.108b पूजनात् तत् पदं लभेत् KubjT_13.34b पूजनीयं प्रयत्नतः KubjT_24.97b पूजनीयं प्रयत्नेन KubjT_24.90a पूजनीयाः सदा बुधैः KubjT_21.72b पूजनीयाः सदा बुधैः KubjT_25.118b पूजनीयो ऽत्र मण्डले KubjT_19.113b पूजयन्तौघसन्ततिम् KubjT_19.37b पूजयन्त्य् अविकल्पेन KubjT_3.122c पूजयित्वा क्रमाम्नायं KubjT_23.67c पूजयित्वा पुनः क्रमम् KubjT_23.69b पूजयित्वा विधानेन KubjT_10.116c पूजयित्वा स्मरेत् तस्थाम् KubjT_18.126a पूजयेत् परमाम्नायं KubjT_25.196c पूजयेत् पीठसंयुक्तां KubjT_10.129a पूजयेत् समनुक्रमात् KubjT_24.94d पूजयेत् सर्वभावेन KubjT_19.118c पूजयेद् धृत्स्तनौ नाभिं KubjT_18.125a पूजयेद् यक्षिणीमूला KubjT_23.133a पूजयेद् वाथ नैवेद्यैर् KubjT_23.136a पूजयेन् मण्डलादिभिः KubjT_16.95b पूजा चास्य प्रकर्तव्या KubjT_25.216a पूजादौ विघ्नराकुले KubjT_8.28d पूजाध्यानसमाधिस्थः KubjT_12.43c पूजान्ते तु पवित्रकम् KubjT_24.161d पूजान्ते ऽर्घनिवेदनम् KubjT_19.115d पूजाम्नायम् इदं सर्वं KubjT_19.106c पूजार्थे सम्प्रदर्शितम् KubjT_10.112d पूजाविधानं देवेशि KubjT_6.48c पूजाव्याप्तिपदं यथा KubjT_17.4b पूजां कृत्वा पुरात्मनः KubjT_25.0*19d पूजितं ज्ञानसागरम् KubjT_25.221b पूजिता तु फलप्रदा KubjT_19.21b पूजिता ध्यायिता माता KubjT_19.20a पूजिताराधित[÷] स्तुतः KubjT_12.74b पूजितेन भवत्य् आसु KubjT_19.114c पूज्यते चरणाम्बुजम् KubjT_10.151d पूज्यते योगिनीकुले KubjT_19.99d पूज्यते स मरीचिभिः KubjT_25.196d पूज्यते स शिवो यथा KubjT_7.50b पूज्यते स सुरैः सर्वैः KubjT_13.28a पूज्यपूजकदिग्भागे KubjT_24.105a पूज्यस्य द्व्यधिकं कार्यं KubjT_24.154a पूज्य स्वच्छन्ददेवेशं KubjT_8.34a पूज्यः पूजापकः स्मृतः KubjT_3.114d पूज्योघं पारमेश्वरम् KubjT_25.194d पूज्यो ऽसौ भैरवो यथा KubjT_25.197d पूज्यो ऽहं मण्डले तत्र KubjT_19.111c पूतना छगलण्डा च KubjT_24.25a पूतनाम्रातिकेश्वरे KubjT_22.45b पूतिवक्त्रा महानना KubjT_14.89b पूरयन्तं दिशो दश KubjT_12.37b पूरयन्ती जगत्त्रयम् KubjT_2.64b पूरयेत् स चराचरम् KubjT_15.32b पूरयेद् वर्षसन्तानं KubjT_12.39a पूरितं भुक्तिमुक्तिदम् KubjT_11.20b पूरितं स्यात् तनुर् न हि KubjT_23.62d पूर्णकदलमध्ये तु KubjT_15.69a पूर्णपीठं तथोत्तरे KubjT_24.69b पूर्णमाया समायुक्तं KubjT_11.66a पूर्णमावास्यमध्यस्थं KubjT_23.55a पूर्णशृङ्गसमायुक्तं KubjT_18.97a पूर्णाद्रौ कुलकन्यकाः KubjT_2.78b पूर्णिमा फाल्गुने मता KubjT_25.217d पूर्यष्टकसमन्वितम् लि KubjT_15.31d पूर्यष्टकसमन्वितः KubjT_12.58b पूर्यष्टकसमोपेत KubjT_4.59a पूर्यष्टकस्य मध्यस्था KubjT_15.26c पूर्वकर्मविशुद्धस्य KubjT_3.89a पूर्वकल्पार्थनिर्देशम् KubjT_1.39c पूर्वकाले त्वया मह्यं KubjT_3.34a पूर्वजातिम् अनुस्मरेत् KubjT_12.7d पूर्वतन्त्रे त्वया देव KubjT_11.2a पूर्वद्रव्यैर् लिखित्वा तु KubjT_7.102c पूर्वपाठश्रुतं च यत् KubjT_1.39b पूर्वबीजतनुर् भूत्वा KubjT_1.78a पूर्वभागविवर्जितम् KubjT_2.20d पूर्वभागे व्यवस्थिता KubjT_24.71b पूर्वम् आज्ञा मया तव KubjT_2.15b पूर्वमार्गविधौ स्थितः KubjT_12.49b पूर्वम् आसीद् इहाध्वरे KubjT_2.53b पूर्वम् उक्तम् इदं मया KubjT_2.10b पूर्वम् उक्तं मया तुभ्यम् KubjT_2.12a पूर्वम् उक्ते तथैव च KubjT_25.104b पूर्वम् उत्तरतश् चैव KubjT_22.55c पूर्वम् उत्तरतश् चैव KubjT_22.55c पूर्वम् एकार्णवे घोरे KubjT_12.71a पूर्वम् एव जपेल् लक्षं KubjT_8.82a पूर्वम् एवोदितं मया KubjT_1.25d पूर्वरूपानुयायिनी KubjT_2.120d पूर्वलिङ्गसमो भवेत् KubjT_13.27d पूर्ववच् च यथास्थितम् KubjT_8.14d पूर्ववृत्तान्तसद्भावं KubjT_1.39a पूर्वव्याधिं विचिन्तयेत् KubjT_8.25b पूर्वसञ्चोदितो देवि KubjT_1.47a पूर्वसन्तानगोचरम् KubjT_1.33d पूर्वसन्तानदेवेन KubjT_2.119a पूर्वसन्दर्शितं देव KubjT_1.40a पूर्वसिद्धि[r] यथा यथा KubjT_23.121d पूर्वसिद्धेषु लिङ्गेषु KubjT_18.86c पूर्वस्थाने तु या वाचा KubjT_2.36a पूर्वं च कथिता मन्त्राः KubjT_4.2c पूर्वं चक्रधरः सुधीः KubjT_13.1b पूर्वं तु कथितं मया KubjT_23.173b पूर्वं न्यस्य च मन्त्रेशं KubjT_8.50c पूर्वं ये कामसिद्धिदाः KubjT_4.7d पूर्वं विद्या समुद्धृता KubjT_16.58b पूर्वं व्यावर्णितं तुभ्यम् KubjT_19.97a पूर्वं व्यावर्णितं मय KubjT_19.96b पूर्वं व्यावर्णितं यच् च KubjT_17.27a पूर्वं व्याहरितं यतः KubjT_3.34d पूर्वं शाम्भवविद्धस्य KubjT_10.101c पूर्वं हि कथितं त्वया KubjT_6.1b पूर्वादौ पार्थिवादितः KubjT_16.4d पूर्वाभ्यासफलं लभेत् KubjT_13.46d पूर्वाम्नायप्रपूजनम् KubjT_19.104d पूर्वे तु उदिते सूर्ये KubjT_23.38c पूर्वे तु श्वेतपुष्पैस् तु KubjT_22.57a पूर्वे तु श्वेतपुष्पैस् तु KubjT_22.57a पूर्वेशगोचरान्तास् ते KubjT_11.102a पूर्वोक्तं गुणशालिनम् KubjT_13.9d पूर्वोक्तं यच् चतुर्दलम् KubjT_23.46b पूर्वोक्तं यन् मया तव KubjT_25.221d पूर्वोक्तं लभते फलम् KubjT_19.72d पूर्वोक्तार्चिसमायुक्तं KubjT_17.9c पूर्वोक्ते क्रममण्डले KubjT_19.20b पूर्वोक्तेन तु कालेन KubjT_10.92a पूर्वोक्तेन विधानवित् KubjT_24.63b पूषाकालस् तु कुब्जिके KubjT_23.80b पूषाकालोपलक्षितम् KubjT_23.79b पृच्छ पृच्छ सुदुर्लभम् KubjT_3.33d पृच्छ-m-अन्यं यथारुचि KubjT_19.129d पृच्छसे गुणविस्तरम् KubjT_25.2b पृच्छस्वान्यद् यद् इच्छसि KubjT_13.97b पृच्छामि त्वां न शक्नोमि KubjT_17.2a पृच्छामि नाथ यत्नेन KubjT_15.38c पृच्छामि प्रणयाविष्टा KubjT_3.35c पृच्छितं निर्मलार्थतः KubjT_16.55b पृच्छितं यत् त्वया वाक्यम् KubjT_1.44c पृच्छितं शृणु कल्याणि KubjT_20.21c पृच्छितो ऽहं यथा यथा KubjT_3.97b पृथक्पूजाक्रमे स्थिता KubjT_25.204b पृथक्संज्ञाक्रमोदयाः KubjT_2.48d पृथग्दीपैः पूजयित्वा KubjT_10.117a पृथग्मण्डलचक्रस्थाः KubjT_16.7c पृथग्लक्षणलक्षिताः KubjT_6.2b पृथिव्यादिषु सम्भवाः KubjT_6.94b पृथिव्यादीनि भूतानि KubjT_10.76c पृथ्वीं भ्रमामि निखिलां KubjT_11.104c पृष्टो ऽहं क्लिन्नचेतसे KubjT_3.40b पृष्ठकुक्षोदरेषु च KubjT_20.71d पृष्ठवंश-अधस्तात् तु KubjT_23.164a पृष्ठस्था गृहरूपिणः KubjT_20.73d पृष्ठाधारं सुशोभनम् KubjT_23.120b पृष्ठापुरे विद्युन्मुखीं KubjT_22.40a पृष्ठे दत्त्वा तु भास्करम् KubjT_19.41b पैतृकं शुभम् उद्दिष्टं KubjT_14.29c पैशाचगुणकृद् भवेत् KubjT_16.98b पोतनावाकुलं तु तत् KubjT_14.63b पोषयेद् ब्रह्मणः पदम् KubjT_14.67d पौर्णिमा हस्तदेशस्था KubjT_17.100c प्रकटं नैव कर्तव्यं न मेरुं लङ्घयेत् क्वचित् KubjT_5.114/a प्रकटं शिव विज्ञेयं KubjT_10.119a प्रकटार्थं वदामि ते KubjT_17.86d प्रकटार्थं वदामि ते KubjT_18.3d प्रकाशयति चात्मानं KubjT_14.35c प्रकाशयस्व चाज्ञातो KubjT_25.191c प्रकृतिर् यस्य दृश्यते KubjT_23.42b प्रकृतौ गुण रौद्रजम् KubjT_10.79b प्रकृत्यर्थभरालसः KubjT_25.8d प्रकृत्याक्रान्तशकटो KubjT_25.9a प्रचण्डदुष्टसिंहश् च KubjT_8.90a प्रचण्डबलिनाक्रान्ताः KubjT_3.23c प्रचण्डयोगिनीघ्रातो KubjT_18.80c प्रचण्डः काल-m-अन्तगः KubjT_8.87d प्रचण्डोग्रा गुणोत्कटाः KubjT_16.8d प्रचण्डोग्रा भयानका KubjT_15.71b प्रजावश्यार्थिभिश् चैव KubjT_9.74c प्रज्ञया शूलदण्डकम् KubjT_24.43b प्रज्ञा च मोहनी चैव KubjT_24.32c प्रज्ञाभूषितम् एकं हि KubjT_18.47a प्रज्ञायुक्ता तु कर्तव्या KubjT_24.52c प्रज्वलन्तं महौजसम् KubjT_8.18d प्रज्वलन् दृश्यते भूतैर् KubjT_8.80a प्रणमामि जयावहाम् KubjT_22.31d प्रणमामि सिवङ्करीम् KubjT_22.23d प्रणमामि सुसिद्धिदाम् KubjT_22.24d प्रणम्य तदनुज्ञया KubjT_25.0*21b प्रणम्य शिरसा देवीं KubjT_22.29c प्रणयाविष्टचेतस्का KubjT_15.58a प्रणयेन तु योगेन KubjT_3.32a प्रणवं कौलिकं गृह्य KubjT_13.70c प्रणवादिसमुद्भूताः KubjT_8.61a प्रणवाद्यं नमस्कारम् KubjT_8.35a प्रणवेदं क्रियात्मकम् KubjT_8.59d प्रणवेदं शिखाशिवम् KubjT_8.54b प्रणवोच्चारसंयुक्ता KubjT_18.32a प्रणवो ऽयं कुलागमे KubjT_8.59b प्रणामः क्रियते पश्चाद् KubjT_24.113a प्रणिपत्य पुनः पुनः KubjT_22.61b प्रतिपन्नजनानन्दं KubjT_3.45c प्रतिपव्छुक्लम् आदितः KubjT_23.55d प्रतिपूज्ये चतुराधिकम् KubjT_24.154b प्रतिमा चाधिकारार्थं KubjT_20.29a प्रतिमाजल्पकर्षणम् KubjT_17.44d प्रतिमायां पटे ऽपि वा KubjT_22.52b प्रतिमायां पटे ऽपि वा KubjT_22.52b प्रतिमूर्ति द्वितीयकम् KubjT_11.85b प्रतिष्ठा शब्दपूर्विका KubjT_14.37b प्रत्यक्षगुणलक्षणम् KubjT_3.84b प्रत्यक्षमन्त्रनिहिता KubjT_3.85c प्रत्यक्षं गुरवं त्यक्त्वा KubjT_3.87a प्रत्यक्षं चाग्रतः स्थितम् KubjT_19.79b प्रत्यक्षा कुब्जिकामते KubjT_10.39d प्रत्यक्षानुभवेद् यदि KubjT_11.98b प्रत्यक्षेदं पराध्वरम् KubjT_18.82d प्रत्यक्षो ऽहं व्यवस्थितः KubjT_3.98b प्रत्ययश् चात्र कारणम् KubjT_3.103d प्रत्ययं तु सलक्षणम् KubjT_12.2b प्रत्ययानि भवन्ति हि KubjT_23.118d प्रत्ययान् कुरुते बहून् KubjT_6.29b प्रत्यये सति मोक्षो ' स्ति KubjT_10.103a प्रत्यये सति सञ्जाते KubjT_10.102c प्रथमम् उद्धृतं बीजं KubjT_7.56a प्रथमं तावत् तुभ्यं हि KubjT_1.21a प्रथमं न हि सर्वस्य KubjT_13.34c प्रथमं पीतवर्णं तु KubjT_11.51a प्रथमं बीजम् उत्तमम् KubjT_24.36d प्रथमं मद्गुणैर् भद्रे KubjT_25.203a प्रथमं सप्तमं ज्ञेयं KubjT_7.58a प्रथमा खेचरीमुद्रा KubjT_15.6a प्रथमादौ स्थिता ह्य् एते KubjT_10.122c प्रथमाधारनन्ताख्या KubjT_17.71a प्रथमा या स्थिता पङ्क्तिः KubjT_10.124a प्रथमे ऽहनि छागान्त्रं KubjT_7.106a प्रथमैषा परा सृष्टिः KubjT_14.59a प्रद्युम्नः क्षेत्रपालश् च KubjT_21.114a प्रधानं वडवानलम् KubjT_16.105b प्रपश्यताम् एव कुमारिकोरुम् KubjT_3.17b प्रबुद्धकिरणोज्ज्वला KubjT_2.52b प्रबुद्धकिरणोज्ज्वला KubjT_19.23b प्रबोधो भवते तस्य KubjT_3.51c प्रभाकारेण सुप्रभः KubjT_25.182b प्रभा चण्डा च रुग्मिनी KubjT_2.58d प्रभाते विमले मन्त्री KubjT_22.60c प्रभाते विमले मन्त्री KubjT_22.60c प्रभा प्रसूतिः शान्ताभा KubjT_2.94c प्रभाभिरञ्जितात्मा वै KubjT_12.24a प्रभामण्डलमण्डिताम् KubjT_6.32b प्रभावती सुतारा च KubjT_11.115a प्रभावत्यादितः क्रमात् KubjT_12.23b प्रभावो ऽस्यानुशीलय KubjT_19.5b प्रभावो ऽस्याः समुद्दिष्टो KubjT_25.102c प्रभुर् आनन्द योगाख्यम् KubjT_14.51c प्रभुर् योगी तथैव च KubjT_1.43b प्रभुर् वै भ्रामणी प्रोक्ता KubjT_23.94c प्रमाणपदयोगेन KubjT_11.27c प्रमाणं यदि चान्वयम् KubjT_23.143b प्रमाणं रूपमार्गस्य KubjT_19.3a प्रमादात् समयच्युतः KubjT_22.49d प्रमादात् समयच्युतः KubjT_22.49d प्रमादाद् अपि न व्रजेत् KubjT_3.73d प्रमादाद् घातितो बुधैः KubjT_5.51d प्रमादान् निन्दते यस् तु KubjT_5.64a प्रमादाल्लोपम् आयाते KubjT_22.18a प्रमेयावलियोगस्य KubjT_19.92a प्रमेयासनसंस्थिता KubjT_16.49d प्रयत्नेन कृतोच्चारं KubjT_6.11c प्रयत्नेन वरारोहे KubjT_5.33a प्रयागपुरमध्यस्थाश् KubjT_15.13c प्रयागवरणादिकम् KubjT_2.116b प्रयागं नाभिसंस्थं तु KubjT_25.93a प्रयागं मध्यदेशे तु KubjT_25.110c प्रयागा वरुणा कोला KubjT_25.49a प्रयागा वरुणा कोल्ला KubjT_24.137c प्रयागे तु महाक्षेत्रे KubjT_24.70c प्रयागे पवनोपेतां KubjT_22.28c प्रयाति गृहसायोज्यं KubjT_12.8c प्रयोगविपुलं देव KubjT_8.2a प्रयोगं मृत्युनाशनम् KubjT_23.158b प्रयोगं सम्प्रवक्ष्यामि KubjT_8.48a प्रलयं यान्ति दूरतः KubjT_9.41d प्रलयोत्पत्तिकारकम् KubjT_13.31b प्रलीनः शब्ददेवे तु KubjT_4.64c प्रवरं ह्य् उत्तमोत्तमम् KubjT_16.38b प्रवर्धनान् महाज्योतेर् KubjT_12.63a प्रवाहे सततं प्रिये KubjT_6.104d प्रवाहे संव्यवस्थितः KubjT_13.41b प्रविश्य मम सर्वथा KubjT_12.88b प्रवेशे जपम् आरभेत् KubjT_20.42b प्रशस्ता सर्वकार्येषु KubjT_5.127a प्रशान्ता विषुवत् तथा KubjT_6.8d प्रश्नकाले परीक्षेत KubjT_7.54a प्रश्नम् एतत् क्रमागतम् KubjT_25.0*15b प्रश्नम् एतत् सुदुर्लभम् KubjT_25.157b प्रसङ्गाद् योगिनीकुले KubjT_25.231d प्रसङ्गान् मुक्तिदं प्रिये KubjT_13.91d प्रसन्नगिरया किल KubjT_3.15d प्रसन्नगिरया दिव्यं KubjT_1.20c प्रसन्नो ददते दीक्षां KubjT_3.51a प्रसन्नो यावत् स गुरुः KubjT_3.50d प्रसह्यं पूज्यते यत्र KubjT_16.56a प्रसादयति देवेशं KubjT_1.28c प्रसादं कुरु भैरव KubjT_4.29d प्रसादं कुरु भैरव KubjT_25.0*1b प्रसादं क्रमम् इत्य् उक्तं KubjT_13.57a प्रसादाच् छम्भुवस् तु सः KubjT_25.28d प्रसादाज्ञा द्वितीयका KubjT_3.120b प्रसादाज्ञा विवर्जिता KubjT_13.56d प्रसादाय महादेवि KubjT_2.9a प्रसादो यः कृतः प्रभो KubjT_3.34b प्रसार्य वर्णमालां तु KubjT_1.77c prasiddhakandharÃrƬha÷ KubjT_25.7a प्रसिद्धविहिते मार्गे KubjT_18.116a प्रसिद्धस्कन्धम् आश्रितः KubjT_25.23b प्रसिद्धः कारणेश्वरः KubjT_25.5d प्रसिद्धः पुद्गलात्मकः KubjT_25.3b प्रसिद्धेन तु मार्गेण KubjT_18.114c प्रसिद्ध्यर्थं भजन्ति ते KubjT_18.114d प्रसीद दयया नाथ KubjT_3.24a प्रसुप्तभुजगाकारा KubjT_5.84a प्रसुप्तामृतकुण्डली KubjT_1.78b प्रसुप्तामृतकुण्डली KubjT_5.131d प्रस्तारादि-r-अनेकैश् च KubjT_4.30c प्रस्तारायातमार्गेण KubjT_23.97c प्रस्तुतं शृणु कल्याणि KubjT_23.98a प्रस्तुतायातमार्गेण KubjT_23.90a प्रस्फुरत्किरणानेकैः KubjT_5.88c प्रस्फुरेत कलैर् युक्ता KubjT_6.10c प्रस्रावो ऽङ्घ्रितलं भवेत् KubjT_10.5d प्रस्वेदः पतितः क्वचित् KubjT_3.3d प्रहस्य परमेश्वरः KubjT_15.59b प्रहस्य पालको ह्य् एवम् KubjT_3.9c प्रहस्येमां गिरं शुभाम् KubjT_1.17b प्राकारगोपुराट्टालं KubjT_11.71a प्राकारत्रिपथान्वितम् KubjT_1.4b प्राकारेण विचित्रेण KubjT_11.57a प्राकृतजनसङ्कीर्णा KubjT_15.73a प्राकृतं चापरं पुरम् KubjT_14.47b प्राकृतान् लभते गुणान् KubjT_16.97d प्राकृताम् अधमां सिद्धिं KubjT_19.103a प्राकृतार्थविनाशनी KubjT_15.74b प्राग् उक्तम् अन्य आगमे KubjT_4.111*b प्राङ्मुखो यस्य नाम्ना तु KubjT_8.98a प्राणग्रन्थिः पुनश् चोर्ध्वे KubjT_17.74a प्राणम् इच्छासमन्वितं KubjT_24.48d प्राणरूपं चतुर्थं तु KubjT_19.7a प्राणवृद्धिकरी परा KubjT_21.80b प्राणहारी बलापहा KubjT_21.32b प्राणं जीवसमन्वितम् KubjT_24.43d प्राणं जीवसमायुक्तं KubjT_24.53c प्राणं vahnisamÃrƬhaæ KubjT_18.67a प्राणं vahnisamÃrƬhaæ KubjT_23.154c प्राणान् मुञ्चन्ति तत्क्षणात् KubjT_25.59d प्राणापानी समाननी KubjT_15.20b प्रातर् उत्थाय मन्त्रज्ञः KubjT_22.48a प्रातर् उत्थाय मन्त्रज्ञः KubjT_22.48a प्रातर् उत्थाय यः पठेत् KubjT_22.22b प्रातिचारं विना न हि KubjT_1.26b प्रातिचारास् तदर्धतः KubjT_2.75b प्रातिचारास् तु षड् भद्रे KubjT_2.57a प्राथमिकस्य या आज्ञा; KubjT_3.109a प्राधान्येन व्यवस्थितम् KubjT_6.27b प्राप्तज्ञानं मरीचयः KubjT_3.57d प्राप्तविद्या गुरोः पार्श्वे KubjT_19.126c प्राप्तं मे ज्ञानसद्भावं KubjT_3.59c प्राप्ताः समयिनो ये तु KubjT_24.163a प्राप्नोति चिन्तितान् कामान् KubjT_22.51c प्राप्नोति चिन्तितान् कामान् KubjT_22.51c प्राप्नोति चिन्तितान् कामान् KubjT_24.141c प्राप्नोति तत्त्वसायोज्यं KubjT_25.145a प्राप्यते भैरवानन्दं KubjT_19.74a प्राप्यते येन यज्ञेन KubjT_16.66c प्राप्य सिद्धिं परं ययौ KubjT_22.65b प्रायश्चित्तं कुलान्वये KubjT_5.69d प्रायश्चित्तं चरेद् देवि KubjT_3.126a प्रायश्चित्ती सलक्षेण KubjT_3.131a प्रारब्धं कथयस्व मे KubjT_14.6b प्रार्थयस्व तदा किञ्चिद् KubjT_2.8a प्रार्थयस्व वरं किञ्चिद् KubjT_1.18a प्रालेयावलिसन्निभा KubjT_15.67b प्रालेयावलिसन्निभा KubjT_15.75b प्रावृट्काले न शक्नोमि KubjT_24.147a प्रासादगृहवृक्षाणां KubjT_19.41c प्रियदर्शना ध नेत्रस्था KubjT_24.33c प्रीयते तु शिखादेवः KubjT_8.43c प्रेतपैशाचराक्षसाम् KubjT_12.48d प्रेरयित्वादितोद्दिष्टा KubjT_25.200c प्रेरितानन्तशम्भुना KubjT_1.33b प्रेरितास् तु ममाज्ञया KubjT_2.75d प्रेरितो ऽसौ परात्माना KubjT_25.24a प्रेषिता वद शीघ्रेदं KubjT_3.27c प्रोक्षिते चैव भूतले KubjT_25.0*17d प्लवनी जलमाता च KubjT_15.27c प्लवनी प्लावनीति च KubjT_21.65b प्लावयन्ति चराचरम् KubjT_15.82d प्लाव्यमानं विचिन्तयेत् KubjT_12.65d फकारे देवता राजा KubjT_21.81a फलपुष्पप्रपातेन KubjT_23.124a फलपुष्पादिकर्षणम् KubjT_7.90d फलपुष्पादितः क्रमात् KubjT_13.19b फलं शरीरम् इत्य् उक्तं KubjT_14.27a फलं सारं परापरम् KubjT_25.0*2b फलं हस्ते निवेशयेत् KubjT_8.22b फल्गुषं वा यदि प्रिये KubjT_5.64d फल्गुषालिसुगन्धिभिः KubjT_10.117b फ शिखी वामपार्श्वे तु KubjT_24.7c फादिनान्तगते लक्षे KubjT_6.60a फेत्कारादिनियोगेन KubjT_24.56a बकश् चाङ्कुररूपेण KubjT_13.40c बकारं वदनं तस्या KubjT_24.31c बकारं वदनं देव्या KubjT_17.97a बकारे देवता राजा ह्य् KubjT_21.83c बध्नाति च पुनः पुनः KubjT_14.35d बन्धते पञ्चधात्मानं KubjT_14.33c बन्धमोक्षकरी देवि KubjT_24.129a बन्धमोक्षकरी प्रिये KubjT_6.79d बन्धयेत् खगमण्डलम् KubjT_6.73b बर्बराख्या शिखा ह्य् अस्यास् KubjT_7.15a बर्बरोरुह पिङ्गाक्षी KubjT_16.45c बर्बरोर्ध्वशिरोरुहा KubjT_2.4d बलकौमारवृद्धस्थं KubjT_17.10a बलवतां रिपूणां तु KubjT_8.94a बलाख्या मणिचन्द्रिका KubjT_24.81d बला चातिबला चैव KubjT_21.58c बला चातिबला चैव KubjT_21.80a बला चैव तथापरा KubjT_21.57b बलिनोपद्रुते स्थाने KubjT_23.109c बलिपूजासु नैवेद्यं KubjT_8.31a बलिभिर् नहुषादिभिः KubjT_9.73d बलोत्साहनवर्धनी KubjT_21.79d ब वंशे छगलण्डिनः KubjT_24.7b ब-ह-मध्यासने स्थितम् KubjT_5.39b बहिरङ्गान्तरङ्गानि KubjT_23.16a बहिरङ्गे वर्णरूपा च KubjT_5.145c बहिरन्तरभावं तु KubjT_25.97c बहिरन्तरसंस्थिता KubjT_25.140b बहिर् अन्ते च मातरः KubjT_8.66b बहिष्कोणे पृथक् पृथक् KubjT_7.99b बहिःपीठाः प्रकीर्तिताः KubjT_25.98b बहुतीर्थफलं तथा KubjT_24.165d बहुदुःखसमाकुला KubjT_14.24d बहुनापि किम् उक्तेन KubjT_9.64a बहुनोक्तेन किं देवि KubjT_19.96a बहुयज्ञफलं देवि KubjT_24.165c बहुरूपधरो ह्य् अग्निः KubjT_8.87c बहुरूपसमाकीर्णं KubjT_11.64a बहुरूपं कुजेश्वरि KubjT_9.86b बहुरूपः कुजेश्वरि KubjT_9.24d बहुरूपा अरूपिणी KubjT_16.45b बहुरूपात्र निर्गता KubjT_7.15d बहुवित्तप्रभारेण KubjT_3.28c बहुस्तोकं न चिन्तयेत् KubjT_3.102d बहुस्तोकं न मन्तव्यं KubjT_3.103c बहुस्थानगतां प्रिये KubjT_25.167b बह्वर्थकाले ऽपि विशोधितात्मा KubjT_10.94a बह्वाशी अग्निद्वीपा च KubjT_21.113a बह्वाशी च विरूपा च KubjT_21.24c बालक्रमस्य मध्यस्था KubjT_17.16c बालवृद्धयुवान् अपि KubjT_20.43d बालवृद्धयुवान् पशून् KubjT_7.89b बाहू देव्याः सुरार्चिते KubjT_4.92b बाह्यतः कथयिष्यामि KubjT_25.152a बाह्यतः कथिता ह्य् एवं KubjT_25.117c बाह्यतः कथितो भद्रे KubjT_5.107c बाह्यतः कथितो भेदो KubjT_25.110a बाह्याकाशे स एव हि KubjT_19.94d बाह्याचारस्य बृंहणम् KubjT_21.4b बिन्दु-अर्धेन्दुसंयुता KubjT_24.36b बिन्दुका बिन्दुगर्भा च KubjT_14.75a बिन्दुतत्त्वात् परो बिन्दुर् KubjT_11.11a बिन्दुनादकलाक्रान्तम् KubjT_18.31c बिन्दुनाद-m-अलङ्कृतम् KubjT_5.34d बिन्दुनादयुतं कुरु KubjT_5.40b बिन्दुनादयुते द्वे तु KubjT_18.47c बिन्दुनादसमाक्रान्तं KubjT_5.38c बिन्दुनादसमायुक्ता KubjT_18.45c बिन्दुनादसशक्तिगम् KubjT_7.67b बिन्दुनादाङ्कितं प्रिये KubjT_9.53d बिन्दुनादान्विताः पञ्च KubjT_18.29a बिन्दुना मस्तकाक्रान्तं KubjT_5.37c बिन्दुना मस्तके हतम् KubjT_18.5b बिन्दुमध्यगते देवि KubjT_24.121c बिन्दुमस्तक चाक्रान्तं KubjT_18.67c बिन्दुयुक्तं तु कर्तव्यं KubjT_24.55a बिन्दुयुक्तं द्वितीयं तु KubjT_24.37c बिन्दुयुक्तानि सर्वाणि KubjT_25.209c बिन्दुरूपं जगन्नाथं KubjT_11.87c बिन्दुरूपास् तु ते सर्वे KubjT_19.58a बिन्दुर् व्योमे तथैव च KubjT_19.87d बिन्दु शक्तिस् तथा नादं KubjT_8.58a बिन्दुस्थाने जयन्त्याख्यं KubjT_25.94a बिन्दुस्था बर्बरा परा KubjT_17.52b बिन्दुहीनं यदा पश्येद् KubjT_23.75a बिन्द्वन्ते व्यापको देवो KubjT_5.90a बिन्द्वादीनां च सम्भवैः KubjT_4.60d बिन्द्वी च समुदाहृता KubjT_5.109b बिम्बाख्या वृद्धपञ्चकम् KubjT_24.101b बिम्बा बिम्बखगेश्वरी KubjT_11.115b बिम्बा सावश्यसिद्धिदा KubjT_12.26d बिलयन्त्रप्रसाधनम् KubjT_8.4b बीजमन्त्रैर् अनेकधा KubjT_4.1b बीजं कुण्डलिनी शक्तिर् KubjT_4.52c बीजं कौलिकम् उत्तमम् KubjT_4.53b बीजेनाहतमस्तकम् KubjT_18.66b बुकपुष्पकणाख्यं च KubjT_25.226a बुद्धिजनपदाकीर्णा KubjT_15.65a बुद्धिमन्तो महाप्राज्ञः KubjT_12.9c बुद्धिस् त्वं तेजवर्धनी KubjT_2.1d बुद्धीन्द्रियचतुष्कं तु KubjT_14.40c बुद्ध्यासृग्लोलविग्रहा KubjT_15.65d बृहत्कायो यदा कश्चित् KubjT_16.23a बृहत्कुक्षिः सुरानन्दः KubjT_2.99a बृहत्कुक्षैकदंष्ट्रश् च KubjT_2.61a बृहोदरा च लम्बोष्ठी KubjT_17.16a बोधयामास पुद्गलान् KubjT_15.4d बोधाबोधवतीति च KubjT_25.174b बोधाबोधवती तु सा KubjT_25.180d बौद्धसाङ्ख्यदिगम्बरम् KubjT_10.139d बौद्धारहन्तहन्ता च KubjT_5.52c ब्रह्मकन्दान्तबीजानाम् KubjT_14.68a ब्रह्मग्रन्थिर् उदाहृता KubjT_17.73b ब्रह्मग्रन्थ्यावधिस्थितम् KubjT_14.21d ब्रह्मघ्न गोघ्न एव च KubjT_22.49b ब्रह्मघ्न गोघ्न एव च KubjT_22.49b ब्रह्मघ्नं द्वीपनायकम् KubjT_20.5b ब्रह्मघ्नो ऽपि न संशयः KubjT_5.102b ब्रह्मघ्नो ऽपि स सिध्यति KubjT_25.55d ब्रह्मचक्रे तु नान्यथा KubjT_14.66d ब्रह्मचारी तु स्नातकः ल्ल् KubjT_25.30d ब्रह्मणः पदम् उत्तमम् KubjT_14.14b ब्रह्मणापि ततः पुनः KubjT_9.70d ब्रह्मणालेप्य-m-आत्मानं KubjT_23.147a ब्रह्मणो ऽण्डकटाहस्य KubjT_14.62a ब्रह्मण्याधिष्ठितानि तु KubjT_20.60d ब्रह्मद्वारेति कीर्तितम् KubjT_13.24b brahmanìyà द्विरभ्यासाद् KubjT_6.70a ब्रह्मरन्ध्रगता चाज्ञा KubjT_4.21c ब्रह्मरन्ध्रं स्फुरन्तीव KubjT_23.119a ब्रह्मलोकादि साधयेत् KubjT_25.60b ब्रह्मविष्णुपुरःसराः KubjT_3.21b ब्रह्मविष्णु-r-अनुक्रमात् KubjT_8.60b ब्रह्मविष्णुसुरादीनाम् KubjT_9.87c ब्रह्मविष्ण्वादिभिः सिद्धैः KubjT_12.74a ब्रह्मविष्ण्वीश्वराद्येषु KubjT_9.27c ब्रह्मशक्तिम् अतोर्ध्वतः KubjT_14.19b ब्रह्मसूत्रविभूषणम् KubjT_18.54d ब्रह्मसूत्रं महेशान्याः KubjT_16.47a ब्रह्मसूत्रं विलम्बयेत् KubjT_18.41b ब्रह्मसूत्रोज्ज्वला देव्याः KubjT_17.84a ब्रह्मस्थः सकलो मन्त्र KubjT_4.58c ब्रह्मस्थानगता सूक्ष्मा KubjT_5.140c ब्रह्महत्यादिपातकैः KubjT_18.81d ब्रह्महत्यां व्यपोहति KubjT_8.92b ब्रह्मं भित्त्वा ततो विष्णुं KubjT_8.73a ब्रह्माणीति पदं पूर्वं KubjT_5.14a ब्रह्माण्डशिवसिद्धो ' सौ KubjT_14.45c ब्रह्माण्डान्तम् अनुव्रजेत् KubjT_16.100d ब्रह्माण्डान्तरनिःशेषं KubjT_12.52c ब्रह्माण्याः सप्त-m-उद्दिष्टाः KubjT_6.89a ब्रह्माद्या आत्मनश् च तु KubjT_25.79b ब्रह्माद्या कुलसम्भवा KubjT_14.54b ब्रह्माधारम् इति प्रोक्तं KubjT_14.58c ब्रह्मापि तैः समं देवि KubjT_3.5c ब्रह्मा विष्णुश् च रुद्रश् च KubjT_24.119c ब्रह्मा विष्णुश् च रुद्रश् च KubjT_25.0*9a ब्रह्मा विष्णुस् तथा रुद्र KubjT_6.8a ब्रह्मा विष्णुस् तथा रुद्र KubjT_25.43c ब्रह्मांशा चैव रुद्रांशा KubjT_6.87a ब्राह्मणस् तु यदा देवि KubjT_5.51c ब्राह्मणं क्षत्रियं वैश्यं KubjT_10.139a ब्राह्मीचक्रं समुद्दिष्टम् KubjT_15.14a ब्राह्मी माहेश्वरी चैव KubjT_24.135a ब्रुवामस् त्व् अभयं दद KubjT_3.24b ब्रूमि अन्योपदेशतः KubjT_7.40b ब्रूहि किञ्चिन् मनेप्सितम् KubjT_1.30b ब्रूहि देव गुणोदयम् KubjT_1.38b ब्रूहि निर्देशतः सर्वं KubjT_1.37c ब्रूहि मे परमार्थतः KubjT_1.36d ब्रूहि वाक्यं तु भैरव KubjT_1.74d भकारे देवता ह्य् एता KubjT_21.86a भक्तानां भक्तिवत्सले KubjT_22.67b भक्ताय श्रद्दधानाय KubjT_10.60c भक्तियुक्तः समभ्यसेत् KubjT_20.45d भक्तियुक्तेन भैरवि KubjT_24.169b भक्तियुक्तो जितेन्द्रियः KubjT_16.97b भक्त्या आराधितो ह्य् अहम् KubjT_13.90d भक्त्या चाराधयेन् नाथं KubjT_13.60c भक्त्या-देवं स्वशक्त्या च KubjT_19.122c भक्त्या पृष्टवती मत्वा KubjT_15.59a भक्त्योषधिसुजारणात् KubjT_3.93d भक्षन्तं चिन्तयेद् व्याधिं KubjT_8.23c भक्ष भक्षेति bhëayet KubjT_8.95d भक्ष्यभोज्यादिभिः क्रमात् KubjT_9.7b भक्ष्यभोज्यान्नपानैश् च KubjT_25.118c भगरूपा परा सूक्ष्मा KubjT_25.160c भगाख्यं प्रथमं बीजम् KubjT_5.35a भगिनी त्व् अथ-m-उच्यते KubjT_25.160b भग्नपृष्ठशिरःस्कन्धो ह्य् KubjT_23.116a भग्नशाखाद्रुमं पश्येद् KubjT_23.22a भज्यते म्रियते गवि KubjT_25.9b भज्यते म्रियते तु सः KubjT_25.21b भ-ञ-मध्यगतं देवि KubjT_4.102a भणिष्यामः करिष्यथ KubjT_2.101b भद्रकालि महादेवि KubjT_24.139a भद्रकाली सुकाली च KubjT_21.43a भद्रकाली सुभद्रा च KubjT_9.6c भद्रकाली सुभद्रा च KubjT_16.12a भद्रकाली सुभद्रा च KubjT_24.87c भद्रभीमा सुभद्रिका KubjT_9.6d भद्रभीमा सुभद्रिका KubjT_16.12b भद्रभीमा सुभद्रिका KubjT_24.87d भद्रा चैव शुभानना KubjT_21.42b भवते तु न संशयः KubjT_6.68b भवते तु सुलोचने KubjT_6.75b भवते नात्र सन्देह KubjT_7.28a भवते साधकोत्तमः KubjT_6.72d भवत्पादविनिर्मुक्ता KubjT_3.23a भव त्वं कामरूपिणी KubjT_2.111d भवदाज्ञाषडध्वरम् KubjT_1.37b भवन्ति सर्वसिद्धीनि KubjT_12.41c भवन्तीह न सन्देहो KubjT_25.119c भवन्त्य् अष्टविधा प्रिये KubjT_20.46d भवास्माकं सुरार्चितः KubjT_1.31d भविष्यति कलाचक्रं KubjT_2.102a भविष्यति कलौ प्राप्ते KubjT_2.90c भविष्यति पुरावस्थम् KubjT_2.41a भविष्यति पुरावस्थम् KubjT_2.114c भविष्यति भवे ऽवश्यं KubjT_2.73a भविष्यति ममाज्ञातो KubjT_2.82a भविष्यत् कुब्जिनीमते KubjT_25.206b भविष्यत्य् अचिरेण तु KubjT_2.54d भविष्यत्य् अवतारकम् KubjT_2.106d भविष्यत्य् आधिपत्यत्वं KubjT_2.71a भविष्यद्रक्तचामुण्डे KubjT_2.49c भविष्यन्ति करालिन्यो KubjT_2.56a भविष्यन्ति कलौ युगे KubjT_2.100d भविष्यन्ति कुमारिकाः KubjT_2.74b भविष्यन्ति गणेश्वराः KubjT_2.61d भविष्यन्ति च षड्गुणाः KubjT_2.42b भविष्यन्ति जगद्दीपा KubjT_2.94a भविष्यन्ति तथा पुत्राः KubjT_2.75a भविष्यन्ति तवाध्वरे KubjT_2.105b भविष्यन्ति पुरा कल्पे KubjT_14.51a भविष्यन्ति प्रकाशकाः KubjT_2.80b भविष्यन्ति भवे तुभ्यं KubjT_2.60c भविष्यन्ति ममाज्ञया KubjT_2.63b भविष्यन्ति महानन्दास् KubjT_2.92c भविष्यन्ति ह्य् अनेकधा KubjT_25.189d भविष्यन्त्य् अनुगोचरे KubjT_2.57b भविष्यन्त्य् अपरे कल्पे KubjT_14.52a भविष्यन्त्य् उत्तरानन्दा KubjT_2.56c भविष्यसि कुलाम्बिके KubjT_2.113d भविष्यसि पुरावस्था KubjT_25.202c भविष्यसि पुरावस्था KubjT_25.204c भविष्यसि युगे युगे KubjT_2.72b भविष्यं च लघुत्वता KubjT_17.39d भविष्यामि जगत्त्रये KubjT_1.14d भविष्यामि तवाध्वरे KubjT_1.22b भविष्यामो ह्य् अवश्यतः KubjT_1.21d भस्मकूटं विचिन्तयेत् KubjT_22.11d भस्मनिष्ठो दिगम्बरः KubjT_25.31d भस्मान्ता वडवानला KubjT_21.112d भाग्यहीनो ऽपि सिध्यति KubjT_6.23d भाजनो भुक्तिमुक्तीनां KubjT_20.69c भाण्डारिणो अमीषां च KubjT_15.45a भाद्रपद्यां तथैव च KubjT_25.218b भानुर् अनन्तहेतुश् च KubjT_2.96c भानुवत्या च श्रीबला KubjT_2.94d भारतीशङ्खिकावधिम् KubjT_17.88d भारतीशङ्खिनीद्वारे KubjT_17.87c भारते कुलपर्वतम् KubjT_2.22d भावनान्तानुसारेण KubjT_10.15c भावभूतेषु शाम्भवा KubjT_13.55d भावयेच् छून्यम् आत्मानम् KubjT_4.18a भावयेन् नादिफान्तं तु KubjT_6.62a भावयेन् नादिफान्तं तु KubjT_6.63c भावयेन् मस्तकोपरि KubjT_6.65d भावविद्धस्य भाविनि KubjT_10.84d भावातीतं प्रचक्ष्यते KubjT_23.165d भावाद्वैतेन सर्वथा KubjT_10.142b भावाधिष्ठानयोगेन KubjT_12.87c bhÃvÃnandarasÃlìhyaæ KubjT_13.14a भावाभावविवर्जितम् KubjT_19.90b भावाभावसमन्वितः KubjT_11.109b भावावेशम् अतः शृणु KubjT_10.77b भावावेशम् अतः शृणु KubjT_10.84b भास्करेव प्रपश्यते KubjT_12.37d भिक्षापात्रं निवेद्येत KubjT_3.74c भित्तिरूपं तु कुक्षिस्था KubjT_20.73c भित्त्वा शक्तित्रयं व्रजेत् KubjT_19.38b भिद्य पीठेन चेतरम् KubjT_20.40d भिन्नकलः स्मृतो ह्य् एवं KubjT_4.65a भिन्नभाव इतस् ततः KubjT_3.67b भिन्ना तु कुलपद्धतिः KubjT_18.48d भिन्ने तमसि चैकत्वं KubjT_6.79a भिरि चैव द्विरभ्यासाद् KubjT_5.24c भीमनादं च तालुके KubjT_25.93d भीमनादा जयन्तिका KubjT_25.49b भीमरावा सुरावा च KubjT_21.70c भीमा चित्ररथा सुधी KubjT_14.85b भीमाननसमन्विताम् KubjT_22.44b भीमा भीमवती कान्ती KubjT_21.42c भीषणा गुह्यशक्तिस्था KubjT_24.46c भीषणानासमायुक्ता KubjT_24.46a भीषणा वायुवेगा च KubjT_17.103a भुक्तिमुक्तिप्रदायकम् KubjT_8.12b भुक्तिमुक्तिप्रदायकम् KubjT_20.68d भुक्तिमुक्तिफलप्रदम् KubjT_12.40d भुक्तिमुक्तिफलप्रदम् KubjT_25.117b भुक्तिमुक्तिफलार्थिना KubjT_25.0*21d भुक्तिमुक्तिफलार्थिभिः KubjT_25.0*12d भुक्तिमुक्तिर् न विद्यते KubjT_25.232b भुक्तोद्गीर्णे वपुर् यथा KubjT_3.62b भुक्त्वा चाण्डालजां तनुम् KubjT_16.93b भुजङ्गक्रूरसंयुक्ता KubjT_16.41a भुजङ्ग मणिमस्तके KubjT_13.8b भुजङ्गं कारयेत् ततः KubjT_18.22b भुजङ्गं केवलं देवि KubjT_18.15c भुजङ्गं केवलं पुनः KubjT_18.17b भुजङ्गं केवलं पुनः KubjT_18.19d भुजङ्गं झण्टिदेवेन KubjT_18.18c भुजङ्गं तु चतुर्धा वै KubjT_18.9a भुजङ्गं दक्षिने क्रूरं KubjT_12.83c भुजङ्गाख्यः पिनाकिनः KubjT_10.126d भुजङ्गाधारम् ईश्वरम् KubjT_18.8b भुजङ्गानुग्रहीशेन KubjT_13.85a भुजङ्गासनसंस्थितम् KubjT_16.59d भुजङ्गासनसंस्थितम् KubjT_18.5d भुजङ्गासनसंस्थितम् KubjT_18.21b भुजङ्गेन तु सन्दीप्तम् KubjT_18.7c भुजङ्गेन समन्वितम् KubjT_18.30d भुजहीने पतेद् बन्धुर् KubjT_19.55a भुजैर् द्वादशकोपेता KubjT_17.15c भुजैर् द्वादशकोपेता KubjT_19.25c भुञ्जते तु परापरः KubjT_25.19d भुञ्जते मोहितात्मानः KubjT_3.125c भुञ्जते सततं देवि KubjT_5.133c भुञ्जानस् तिलपिष्टकम् KubjT_10.17b भुञ्जाने शयने चैव KubjT_9.77c भुञ्जानो ऽमृतम् अश्नुते KubjT_8.102b भुञ्जानो मैथुने रतः KubjT_8.78d भुञ्जीयाच् चैव निःशङ्कं KubjT_9.76a भुवनाख्ये वरारोहे KubjT_5.111c भुवनाङ्कुरसंयुक्तं KubjT_16.1a भुवनाद्यं महाह्रदम् KubjT_10.80b भुवनानेकसङ्कुलम् KubjT_11.28d भुवनावलिसंस्थिता[÷] KubjT_6.91b bhuvanëÂottaraæ भाण्डं KubjT_15.44a bhuvanëÂottaraæ शतम् KubjT_15.61d भुवर्लोकं तु कामगम् KubjT_14.20b भुवर्लोकाद् अधोलोके KubjT_14.24a भूगुणो भूचरे मार्गे KubjT_19.35a भूचरी खेचरी तथा KubjT_24.98d भूचरीणां पतित्वं च KubjT_7.49c भूचरीणां पतिर् भवेत् KubjT_19.48d भूतभव्यार्थनिर्देशं KubjT_10.18c भूतभावनशक्तीनां KubjT_10.99a भूतवेतालनयकः KubjT_12.45d भूतवेतालराक्षसान् KubjT_7.89d भूतवेतालशत्रवः KubjT_7.53b भूतं भावं तथा शाक्तम् KubjT_15.80a भूतं भावं तथा शाक्तं KubjT_10.68a भूतं भुवनावरणं KubjT_10.69a भूताकाशपथे संस्थः KubjT_25.27a भूतादिशाम्भवान्तस्य KubjT_10.81a भूताद्यं सम्प्रवर्तते KubjT_10.101d भूतानां भूतसाधनम् KubjT_17.47d भूतान्तशक्तिमन्त्रादौ KubjT_10.100c भूतावेशकरी भव KubjT_25.205d भूतावेशस्य चिह्नेदं KubjT_10.84a भूतावेशं तु तद् विद्धि KubjT_10.77a भूतांशेन समाविशेत् KubjT_13.66b भूतोर्मिगुणसङ्कुला KubjT_13.63d भूयः सत्यं पुनः पुनः KubjT_9.83d भूयो मध्ये प्रपूजयेत् KubjT_8.28b भूर्जपत्त्रे स्थिताक्षरान् KubjT_23.73b भूर् भुवः स्वेति स्वाहान्ते KubjT_24.140a भूषणौ कर्णयोः स्मृतौ KubjT_4.86b भूषितं भूषणेन तु KubjT_24.54b भूषितं भूषणेनैव KubjT_24.50a भूषितो हृदि तिष्ठेत KubjT_25.45c भृकुटी चण्डनायिका KubjT_14.77d भृकुटी चण्डवीर्या च KubjT_21.35a भृगुर् मेखलरूपेण KubjT_13.41c भृगुलाकुलसंवर्तास् KubjT_16.59a भृगुलाकुलसंवर्ताः KubjT_17.92c भृगुश् चैवान्तिमे चक्रे KubjT_10.127c भृगु[æ] कामसमायोगाद् KubjT_13.48c भेदजृम्भनकारिकाम् KubjT_22.40d भेदनं कुञ्चितेनैव KubjT_6.63a भेदनी छेदनी चैव KubjT_21.112a भेदयन्तीं त्रिशूलेन KubjT_8.24c भेदयित्वा तु अष्टाङ्गं KubjT_23.134c भेदयित्वा परं तत्त्वं KubjT_9.1a भेदयित्वा समभ्यसेत् KubjT_23.53d भेदस्तम्भनकारिकाम् KubjT_22.39d भेदं चात्र वदामि ते KubjT_18.27d भेदाः पञ्चाश सुव्रते KubjT_4.34b भेदितं कुरु पार्वति KubjT_18.18d भेदितं तु ञ-पूर्वेण KubjT_7.56c भेदिता द्वादशस्वरैः KubjT_4.14d भेदिनि ब्रह्मरन्ध्रगे KubjT_24.119b भेदैर् द्वादशभिः स्थितम् KubjT_11.36d भेदोपायं पृथक् पृथक् KubjT_10.81b भेदो रन्ध्रं तथा छिद्रम् KubjT_13.68a भेरीमृदङ्गशब्दाद्यैर् KubjT_4.23c भैरवत्वं प्रसाधयेत् KubjT_19.71d भैरवश् च प्रचण्डकः KubjT_2.44d भैरवस् तु यथा हि सः KubjT_9.59d भैरवः शब्दराशिस् तु KubjT_5.75c भैरवाकारसंस्थितम् KubjT_8.101b भैरवानन्दशक्तिस्थम् KubjT_16.36a भैरवाभिमुखे स्थिता KubjT_1.72d भैरवावलिनी देवी KubjT_22.7c भैरवेच्छा प्रवर्तते KubjT_3.20d भैरवेण तु रूपेण KubjT_19.71c भैरवेण महात्मना KubjT_2.3b भैरवेति पदं पश्चाद् KubjT_19.112c भैरवे मथनासक्ते KubjT_3.30a भैरवोवाच कल्याणि KubjT_19.59c भैरवो ऽहम् इति देवि KubjT_8.68c भैरवो हसिताननः KubjT_19.106b भैरवो ऽहं महाप्रभुः KubjT_23.147d भैरव्याश् च महात्मनः KubjT_17.108b भोगश् चास्य हि नादान्ते KubjT_13.86a bhogìhyà भोगपारगा KubjT_21.96d भोगान्ते तत् पदं पुनः KubjT_15.45d भोगा भोगवती महा KubjT_21.96b भौक्तिकं केवलं देवि KubjT_18.28c भौक्तिकं बिन्दुना युतम् KubjT_18.23b भौम्या भीमा महाबला KubjT_24.85b भ्रमणि भ्रामणी गौरि KubjT_24.130a भ्रमते कामरूपिणः KubjT_12.52d भ्रमते चक्रवत् पातः KubjT_10.86a भ्रष्टज्ञानप्रकाशकः KubjT_2.31b भ्रष्टत्वं योगिनीकुले KubjT_23.72b भ्रष्टनष्टकुलं त्यज्य KubjT_10.151a भ्रष्टसिद्धिं न यास्यति KubjT_23.72d भ्रष्टा त्वं न पलायिता KubjT_2.53d भ्रष्टो दुःखी स सर्वतः KubjT_25.198d भ्रष्टो ऽहं समयोज्झितः KubjT_23.142b भ्राजते योनिमण्डलम् KubjT_8.56d भ्रातॄणां भ्रातृपुत्राश् च KubjT_3.122a भ्रान्तचित्तः सुरेश्वरः KubjT_1.78d भ्रान्तं चात्र जगत्त्रयम् KubjT_8.62d भ्रान्तिज्ञानं विनश्यति KubjT_10.82d भ्रान्तिरूपं जगस्य च KubjT_25.25b भ्रान्तिस् तेषां पदे पदे KubjT_25.25d भ्रामणियुग्मम् एतद् धि KubjT_5.25c भ्रामणी मध्यतः पूज्या KubjT_24.80c भ्रामणी शक्तिशूलेन KubjT_24.129c भ्रामयेत जगत् सर्वं KubjT_15.33c भ्रामयेत् षोडशवारं KubjT_23.77c भ्रामिताहं क्रियादिभिः KubjT_11.1b भ्रूमध्यगतम् आत्मानं KubjT_19.78c मकरोदयवेलायां KubjT_23.80a मकारस्य इमा देव्यो KubjT_21.89c मकारं शिवतत्त्वं च KubjT_25.0*6a मकारे कारणाः पञ्च KubjT_25.0*8a मकारे तु शिवं विद्याद् KubjT_25.0*7a मकारे ' नाम यो देवो KubjT_25.0*5a मकारे नित् यम् आत्मानं KubjT_25.0*4a मकारे मातरः सर्वा KubjT_25.0*3a मकारोकार-m-एव च KubjT_11.11b मच्छरीरसमुद्भवम् KubjT_2.102b मच्छरीराङ्गसम्भूतं KubjT_2.105a मच्छरीरे समुत्पन्ना KubjT_22.6c म-छ-मध्यगतोद्धरेत् KubjT_4.90b मज्जबीजाशिनी योगी KubjT_15.77a मज्जास्थिस्नायुमांसस्था KubjT_17.93a मञ्जिष्ठां मेदिनीं पश्येज् KubjT_23.29c मणिकुब्जं परं चान्यं KubjT_17.49c मणिद्वादशभिः खिलम् KubjT_12.39d मणिपूरकदेवस्य KubjT_11.32c मणिपूरक नाभिस्थं KubjT_11.35a मणिपूरक पादस्थं KubjT_12.42a मणिपूरकमालायां KubjT_11.20c मणिपूरक विज्ञेयं KubjT_11.36c मणिपूरक शब्दस्थं KubjT_11.17c मणिपूरगृहान्तस्था KubjT_15.66a मणिपूरपुरान्तस्था KubjT_15.53a मणिपूरं यथा स्थितम् KubjT_12.30b मणिबन्धौ तु संहतौ KubjT_6.54b मणिभेदं पूरयन्ती KubjT_10.45c मणिभेदान्तरालेन KubjT_10.44c मणिमाला वरानने KubjT_5.115b मणिरूपा1पखञ्जिका KubjT_17.30d मणिवद् द्योतयन्तं तु KubjT_12.37a मण्डलं कामदं स्मृतम् KubjT_16.64b मण्डलं खेचरात्मकम् KubjT_16.37b मण्डलं तेन कीर्तितम् KubjT_25.0*2d मण्डलं तेन कीर्तितम् KubjT_25.0*4d मण्डलं तेन कीर्तितम् KubjT_25.0*5d मण्डलं तेन चोच्यते KubjT_25.0*3d मण्डलं न तदोज्झितम् KubjT_16.57d मण्डलं मन्त्रविद्याश् च KubjT_11.21a मण्डलं मेरुपूर्वकम् KubjT_16.77d मण्डलं वडवामुखम् KubjT_16.67d मण्डलं वारिनिर्मितम् KubjT_25.0*18b मण्डलं व्यापकं ततः KubjT_25.0*11d मण्डलाकारसंस्थितम् KubjT_25.148d मण्डलादिप्रपूजनम् KubjT_19.101b मण्डलाधिपतिः स्मृतः KubjT_9.27b मण्डलानां कुलेश्वरी KubjT_16.84b मण्डलानां चतुष्टयम् KubjT_24.110d मण्डलानां तदादिमम् KubjT_16.39b मण्डलानां पतीश्वराः KubjT_16.80d मण्डलानां पृथक् पूजा KubjT_16.70a मण्डलानां विधानं तु KubjT_25.0*1a मण्डलानां सहस्रेण KubjT_3.133a मण्डलानि ह्य् अनेकधा KubjT_16.38d मण्डलान्तर्गतं पूज्य KubjT_16.64a मण्डलान्तर्गता देवी KubjT_16.89a मण्डलान्ते तु षट्कोणं KubjT_23.132c मण्डलाभ्यधिको यतः KubjT_25.0*12b मण्डलाभ्यासयोगेन KubjT_16.102a मण्डलीकैः प्रपूज्यते KubjT_25.56b मण्डलीशकुलाकुलम् KubjT_14.1b मण्डलीशो दशावस्थः KubjT_16.101c मण्डले एकपादे तु KubjT_21.44a मण्डले मण्डले तु तम् KubjT_16.40b मण्डलैश् चैकविंशाभिर् KubjT_16.79a मण्डलोत्तरदिग्भागे KubjT_19.110a मण्डलोद्भृतदीप्यन्तं KubjT_16.67c मण्डलो[ d]भृतदेहा सा KubjT_16.42a मण्डलोद्भृतदेहा सा KubjT_16.83c मण्डलोद्भृतदेहा सा KubjT_16.88c मण्डलोद्भृतविग्रहा KubjT_16.86d मण्डलोद्भृतविग्रहा KubjT_17.12b मण्डलोपरि मण्डलम् KubjT_19.114b मण्डलोपरिसंस्थिता KubjT_16.88d मण्डितं मुखमण्डलम् KubjT_16.48d मतं दिव्यं मया तव KubjT_25.215b मत्तुल्यानुगृहीत्वा तु KubjT_2.12c मत्तेजसः प्रतापेन KubjT_2.53c मत्प्रदत्तं मरीचयः KubjT_23.143d मत्सकाशात् पुनस् तुभ्यं KubjT_2.13c मत्समीपे व्यवस्थितम् KubjT_2.106b मत्समो धारणाद् देवि KubjT_9.70a मत्स्यघातं तु लुब्धकम् KubjT_5.66b मथनं कामरूपके KubjT_24.83d मथनं तत्र कारयेत् KubjT_12.60b मथनं ह्य् एतद् आख्यातम् KubjT_12.61c मथनं ह्य् एतद् एवोक्तम् KubjT_12.65a मथनाच् छिवशक्त्योस् तु KubjT_12.64a मथनाद् भगलिङ्गाभ्यां KubjT_12.63c मदवाहा महाबला KubjT_21.65d मदविभ्रान्तलोचनाम् KubjT_6.41d मदविभ्रान्तलोचनाः KubjT_25.58d मदा गजमदा नाम KubjT_21.87c मदालसानन्दभृतेक्षणेक्षितः KubjT_3.17a मदिरानन्दचेतसः KubjT_25.169b मदिरानन्दचेतसः KubjT_25.170b मदिरानन्दनन्दिताम् KubjT_6.42b मदिरा या परा शक्ति KubjT_25.169c मदोत्कटा मदक्षोभा KubjT_21.65c मदोन्मत्ता मदाकुला KubjT_21.87b मद्भक्ताः कृतनिश्चयाः KubjT_5.71d मद्यमांसं समाचरेत् KubjT_12.18d मद्रूपगुणचेतसः KubjT_12.76b मद्रूपं गुरुणोदितम् KubjT_3.80b मद्वीर्यः पारदो यद्वत् KubjT_3.92a मध्यकोटिगतं न्यसेत् KubjT_18.95b मध्यतः कुब्जनामा तु KubjT_24.103a मध्यतः सर्वजन्तुषु KubjT_25.68d मध्यदक्षिणवामतः KubjT_13.42d मध्यदेशस्थितं तच् च KubjT_2.106a मध्यदेशान्तरस्थो ऽसौ KubjT_11.107c मध्यदेशे तु रन्ध्रस्थं KubjT_11.50c मध्यनाभिगते चक्रे KubjT_12.51a मध्यपीठस्य पूर्वेण KubjT_11.67c मध्यमन्थानयोगेन KubjT_12.62a मध्यमन्थानयोगेन KubjT_14.23c मध्यमस्य ततः पश्चाद् KubjT_12.20a मध्यमं बिलसाधनम् KubjT_18.127d मध्यमाङ्घ्र्याङ्गुलीगता KubjT_17.71b मध्यमादित्रिमध्यस्थं KubjT_8.53c मध्यमादिष्व् अवस्थैताः KubjT_11.114c मध्यमा नाम तेनात्र KubjT_6.102c मध्यमां चोत्तमां च याम् KubjT_19.103b मध्यमे रजसा युक्तं KubjT_11.112c मध्यमौ ऊर्ध्वदिङ्मुखौ KubjT_6.52d मध्यसंस्थं प्रपूजयेत् KubjT_24.78d मध्यसूत्रप्रवाहिनि KubjT_24.124b मध्यस्थं व्यक्तिकारणम् KubjT_20.17d मध्यस्थानन्तवर्चसः KubjT_14.76b मध्यस्था पररूपिणी KubjT_17.12d मध्यान्तं वर्जयेत् प्रिये KubjT_20.54b मध्याह्ने समुपस्थिते KubjT_19.42b मध्ये आत्मा सदा तिष्ठेत् KubjT_12.58a मध्ये ओंकारमध्यगम् KubjT_9.79b मध्ये किञ्चिन् न विद्यते KubjT_13.80d मध्ये गर्भोदमण्डले KubjT_21.86b मध्ये चित्तं समादाय KubjT_12.60a मध्ये छिद्रं चन्द्रमसि KubjT_23.21a मध्ये तस्य यदा छिद्रं KubjT_19.83c मध्ये तु कलशं स्थाप्य KubjT_22.58c मध्ये तु कलशं स्थाप्य KubjT_22.58c मध्ये देवः सदाशिवः KubjT_11.102b मध्ये नाभिर् इति प्रोक्तस् KubjT_12.59a मध्ये प्रवर्तते नित् यम् KubjT_6.101c मध्ये यकारलोपस्य KubjT_23.153a मध्ये लिङ्गस्य लक्षयेत् KubjT_20.50b मध्ये विद्यापदं ददेत् KubjT_5.77d मननत्राणधर्मिणः KubjT_4.16b मनश् चोन्मनकारिकाः KubjT_14.80d मनसा पूजयेत् तस्था KubjT_9.7a मनसा स्मृतमात्रेण KubjT_8.75c मनः कूपं समुद्दिष्टं KubjT_25.67c मनःकोष्ठगतः प्रभुः KubjT_25.71d मनःप्रीतिर् मनेश्वरी KubjT_14.79d मनातीतो भवेद् देवि KubjT_6.21a म नितम्बं महाकाली KubjT_17.106c मनीशानां पिशाचवत् KubjT_15.34d मनोजनपदाकीर्णम् KubjT_15.62a मनोजवा मनोऽध्यक्षा KubjT_14.79a मनोऽनुगा च सुकृता KubjT_25.173a मनोन्मनी मनःक्षोभा KubjT_21.87a मनोन्मनेन समनं KubjT_11.75a मनोन्मन्यादिसम्भवा KubjT_14.78d मनोन्मन्या समायुक्ता KubjT_14.80a मनोन्मन्योर्ध्वसंस्थितम् KubjT_11.73d मनो बुद्धिस् तथा गर्वः KubjT_10.79a मनोरम्यम् अनोपमम् KubjT_2.27b मनोरसाधिपत्यस्था KubjT_15.63c मनोवेगः प्रजायते KubjT_12.45b मनोवेगा च चञ्चला KubjT_21.92b मनोहरा रूपिणी देवी KubjT_21.21a मनोहारी मनोह्लादी KubjT_14.79c मन्तव्यम् अन्वयान्वितैः KubjT_25.194b मन्तव्यं साधकेन्द्रेण KubjT_25.121a मन्त्रकोटिशतैर् अपि KubjT_9.28b मन्त्रकोटिशतैर् अपि KubjT_9.83b मन्त्रगर्भा महादेवी KubjT_22.17c मन्त्रचैतन्यबृंहणम् KubjT_21.3b मन्त्रचैतन्ययोगेन KubjT_21.3c मन्त्रच्छिद्रसमन्वितम् KubjT_16.1d मन्त्रतत्त्वकलात्मकम् KubjT_15.44d मन्त्रतन्त्रक्रियायोगम् KubjT_3.123c मन्त्रतन्त्रक्रियायोगाः KubjT_1.41c मन्त्रतन्त्रेण योगेन KubjT_3.39a मन्त्रतन्त्रैस् त्वया देव KubjT_11.1a मन्त्रदेहा महेश्वरी KubjT_17.81d मन्त्रध्यानतपोपायैश् KubjT_3.79a मन्त्रन्यासे कृते देवि KubjT_5.116c मन्त्रन्यासे कृते ह्य् आत्मा KubjT_5.117c मन्त्रमायात्मकं महत् KubjT_7.16d मन्त्रमुद्रागणो ह्य् अत्र KubjT_7.13a मन्त्रमूर्तिकुलेशानम् KubjT_13.33c मन्त्रम् एतत् सुरार्चितम् KubjT_20.40b मन्त्रयुक्तेन तत् प्रिये KubjT_13.85b मन्त्रराजम् अनुस्मरेत् KubjT_8.51d मन्त्रराजेति कथ्यते KubjT_9.26d मन्त्रविद्याङ्गसम्भूताः KubjT_14.86c मन्त्रविद्या पदः पुरा KubjT_16.34d मन्त्रसन्नद्धदेहस् तु KubjT_8.78a मन्त्रसंस्मरणाच् छुचिः KubjT_8.79b मन्त्रसारं वरारोहे KubjT_22.14a मन्त्रसिद्धिकरी देवी KubjT_17.29a मन्त्रस्थापितलिङ्गानि KubjT_20.36a मन्त्रं चैव तथात्मानम् KubjT_7.83a मन्त्रं त्र्यक्षरम् उत्तमम् KubjT_8.76b मन्त्रं भूर्जे समालिखेत् KubjT_9.51b मन्त्राकाशे परापरः KubjT_25.26b मन्त्राचारविलुप्तो ऽपि KubjT_22.50a मन्त्राचारविलुप्तो ऽपि KubjT_22.50a मन्त्राणाम् अमितौजसाम् KubjT_4.65d मन्त्राणाम् अमितौजसाम् KubjT_4.107b मन्त्राणां दीपकं देवि KubjT_5.41a मन्त्राणां निर्णयं प्रति KubjT_4.2b मन्त्राणां निर्णयं स्फुटम् KubjT_4.30b मन्त्राणां परिकीर्तितम् KubjT_25.0*7d मन्त्राणां बोधनी परा KubjT_25.138b मन्त्राणां षड्विधा गतिः KubjT_4.40b मन्त्राणां साधने हिता KubjT_10.70d मन्त्राध्वानगता योगी KubjT_15.71c मन्त्राध्वा-s-तु विभूषिता KubjT_15.69d मन्त्रान्ते नादगोचरे KubjT_5.93b मन्त्रान्ते वीरनायिके KubjT_4.42d मन्त्रा यस्माद् विनिर्गताः KubjT_9.78d मन्त्राराधनशीलश् च KubjT_22.64c मन्त्रावेशस्य चिह्नेदं KubjT_10.87c मन्त्रावेश[ æ ] सरौद्रजम् KubjT_10.99b मन्त्राश् चैव न संशयः KubjT_25.34d मन्त्रेण छादितं नाम KubjT_9.52c मन्त्रेदं पारमेश्वरम् KubjT_8.15b मन्त्रो ज्ञेयस् तु निष्कलः KubjT_4.62d मन्त्रो ज्ञेयस् तु सुव्रते KubjT_4.61d मन्त्रोद्धारं वरानने/ KubjT_4.75b मन्त्रो भावैर् द्विभिर् युतः KubjT_4.60b मन्थानस्थो भवेत् तद KubjT_3.30d मन्थाने योजितो भद्रे KubjT_24.144a मन्दतारयुतेन तु KubjT_24.162d मन्दत्वं सम्प्रवर्तते KubjT_12.13b मन्दबुद्ध्याल्पचेतसा KubjT_6.3b मन्दं मन्दं प्रवर्तते KubjT_3.90b मन्वन्तरसकल्पकम् KubjT_23.9d manvantarÃdikëÂhÃdau KubjT_23.4c मम तुल्यः कुजाम्बिके KubjT_3.105b मम तुल्यास् तु कुर्वन्ति KubjT_20.55c मम पादाग्रतः स्थितः KubjT_24.146d मम वीर्यप्रसूतास् ते KubjT_3.93a मम हानिः कुजाम्बिके KubjT_2.9d मम हृदयनिःसृतः KubjT_22.9b ममाग्रे विविधं कृतम् KubjT_2.89d ममाग्रे शोकवाहिनी KubjT_2.88b ममाङ्गसम्भवैर् बीजैस् KubjT_1.75c ममाज्ञाङ्गसमुद्भवाः KubjT_3.100b ममापि देवि दुष्प्रेक्ष्यं KubjT_11.62a ममेच्छा तु पुनः प्रिये KubjT_12.73d मया उत्पादिता प्रिये KubjT_1.74b मया ते समुदाहृता KubjT_6.22d मया दत्तां स्वकां तनुम् KubjT_23.142d मयानेकविधानतः KubjT_3.85b मयापि धारिता ह्य् एषा KubjT_9.70c मरुदेशसमन्वितम् KubjT_21.13b मरुदेशाधिपो महान् KubjT_21.95b मरुन्मात्र्यो ऽष्ट कीर्तिताः KubjT_15.20d मर्त्यजान् खेचरान् यक्षान् KubjT_13.17c मर्त्यलोकम् उपागतम् KubjT_3.91b मर्त्यलोकम् उपागताः KubjT_14.51b मर्त्यलोकं समासाद्य KubjT_3.58a मर्त्यलोकादितः कृत्वा KubjT_13.19c मर्त्यलोके ऽथवा पतिः KubjT_7.88b मर्त्यं caivëÂakÃnvitam KubjT_18.69d मर्दयेद् दारिकाननाम् KubjT_10.15d मर्म-m-एकैकभेदिनि KubjT_24.118d मलकायप्रपूर्णस्य KubjT_3.90a मलाङ्गी शिशुनाशनी KubjT_21.83b मलीमसो ऽथ शुक्लो वा KubjT_25.32c म-ष-मध्यगतं गृह्य KubjT_4.98a म-ष-मध्यगतं गृह्य KubjT_7.59c मस्तकान्तं विचिन्तयेत् KubjT_7.107b मस्तके संव्यवस्थितम् KubjT_11.90d महतः कुलवृक्षस्य KubjT_16.65a महतार्तिनिकृन्तनीम् KubjT_22.43d महत् पीठं तवाध्वरम् KubjT_2.90b महदन्यायसम्प्राप्तो KubjT_3.115c महर्लोकं तु गोलकम् KubjT_14.20d महाकर्णसमन्विताम् KubjT_22.46b महाकर्णसमन्विताम् KubjT_22.46b महाकल्पे चतुर्थे तु KubjT_20.8a महाकाल मुखाग्रतः KubjT_13.7d महाकालश् च वालाख्यो KubjT_10.126c महाकालसमोपेतां KubjT_22.27c महाकालं ततः पुनः KubjT_18.13d महाकालं तु केवलम् KubjT_18.11d महाकालं तृतीयकम् KubjT_13.69b महाकालं पुनः पश्चाद् KubjT_18.15a महाकाली तु केवला KubjT_24.46b महाकाली तु कोपस्था KubjT_20.63c महाकाली नितम्बगा KubjT_24.23b महाकाली सुभीषणा KubjT_21.27b महाकालीस्वरूपेण KubjT_24.40c महाकालैकवीरश् च KubjT_2.44c महाकालो मकारस् तु KubjT_24.6c महाकालोर्ध्वतः स्थितः KubjT_12.82d महाकाल्या समाहितम् KubjT_24.41d महाकुण्डलिनी नित्ये KubjT_24.115c महाकृत्या सुदारुणा KubjT_10.24b महाक्रोधसमुद्भवा KubjT_22.6d महाक्रोधसमोपेतां KubjT_22.45a महाक्रोधस्य भैरवि KubjT_22.13d महाग्रन्थिपदे स्थिता KubjT_19.17b महाग्रासी कृतान्तिका KubjT_21.63b महाघण्टसमोपेतां KubjT_22.23c महाघण्टा सुघण्टिका KubjT_21.29b महाघोषातिघोषिका KubjT_21.28d महाजङ्घसमन्विताम् KubjT_22.33b महाजिह्वस् तु विक्रमः KubjT_21.16d महाज्वाला तथैव च KubjT_21.94b महाज्वालार्चिवर्तुलम् KubjT_22.5b महाज्वालालिसन्दीप्तं KubjT_2.50c महाज्वालावती प्रभा KubjT_21.39d महाज्वालावलीटोपं KubjT_2.51a महादर्पवशाद् भ्रष्टा KubjT_3.11a महादंष्ट्रस् तु विख्यातः KubjT_21.60c महादंष्ट्रातिरौरवा KubjT_21.102b महादिव्यो दधीचिश् च KubjT_21.17c महाधंष्ट्रः करालीशः KubjT_21.18a महाध्वाङ्क्षो महानन्दी KubjT_21.18c महानन्दकरं वाक्यं KubjT_11.3a महानन्दपुरं तथा KubjT_18.92d महानन्दमहाविष्टा KubjT_17.19c महानन्दविधायिनि KubjT_1.44b महानन्दः षड् एवैते KubjT_2.61c महानन्दा शुभङ्करी KubjT_21.85b महानन्दा सुनन्दा च KubjT_2.77a महान् अपि न सिध्यति KubjT_9.29b महान्तकल्पमध्यस्थाः KubjT_15.19c महान्तारीति सा प्रोक्ता KubjT_19.18c महान्तारी तृतीयका KubjT_24.100d महान्तारी महद्भुता KubjT_17.51d महान्तारी महाबला KubjT_19.24b महान्तारी स एव हि KubjT_17.22b महान्ते रजकी उमे KubjT_25.162d महापातकनाशनः KubjT_8.90b महापापैः सुदारुणैः KubjT_9.17b महापिशितधूपैस् तु KubjT_24.109a महापीठोपरिस्थितम् KubjT_11.59b महाप्रचण्डदण्डौघैः KubjT_11.68c महाप्रेतसमोपेतां KubjT_22.26c महाबलपराक्रमः KubjT_21.95d महाबलपराक्रमः KubjT_21.114b महाबलसमोपेतां KubjT_22.24c महाभये समुत्पन्ने KubjT_10.26a महाभये समुत्पन्ने KubjT_22.54c महाभये समुत्पन्ने KubjT_22.54c महाभृगुर् जयो नाम KubjT_21.16c महाभैरवधारिता KubjT_9.63b महाभैरवम् अब्रवीत् KubjT_22.14d महाभोगा च रौरवा KubjT_21.103d महाभोगातिभोगा च KubjT_21.96c महामायान्तकावधिम् KubjT_19.33d महामाया परापरा KubjT_22.17b महामाया बलोत्कटाः KubjT_21.44b महामायार्णवं घोरं KubjT_19.18a महामायाविना योगी KubjT_19.34c महामुख्यै सहः शिरे KubjT_18.37च्द् महामुद्रेति विख्याता KubjT_8.16c महामेरुसमोपेतां KubjT_22.43c महायानेन सुन्दरि KubjT_7.84b महायोगविलासा तु KubjT_6.44a महायोगी महासिद्धः KubjT_8.17c महारक्तवनान्तस्थस् KubjT_15.31a महावक्त्रार्जुनो भीमो KubjT_2.97a महावस्तुप्रबोधके KubjT_22.3b महावृक्षवटो यस्य KubjT_16.105c महावेगा क्षणापहा KubjT_21.88b महावेगातिवेगगा KubjT_21.56d महावेगा सुवेगा च KubjT_21.88a महाव्यूहसमन्विते KubjT_24.129d महाशक्तिः क्षान्तिशीला KubjT_21.71c महाशङ्खार्घपात्रेण KubjT_24.110a महाश्चर्यकरं परम् KubjT_11.3b महासंसार-m-अम्भोधेस् KubjT_17.20a महासेनस् ततः परः KubjT_10.122b महासेनं ततः पुनः KubjT_18.20b महासेनाहतं देवि KubjT_18.10c महास्त्रौघसमावृता KubjT_15.76d महाहवे महादेवि KubjT_9.65c महिमेशानदेवस्य KubjT_15.25a महोच्छुष्मवनान्तगम् KubjT_2.103b महोच्छुष्मवनान्तस्था KubjT_2.83a महोच्छुष्मह्रदं यत्र KubjT_2.83c महोच्छुष्मासमन्वितः KubjT_15.30d महोच्छुष्मे महाशान्ते KubjT_24.139c महोच्छुष्मोपशोभितम् KubjT_20.9d महोत्कटा विरूपाक्षी KubjT_9.5a महोत्कटा विरूपाक्षी KubjT_16.10c महोत्कटा विरूपाक्षी KubjT_24.86a महोदधितटे तथा KubjT_25.47d मागधं सैन्धवं वापि KubjT_5.67a मातङ्गकुलसम्भवम् KubjT_2.102d मातङ्गद्वीपम् उत्तमम् KubjT_20.4b मातङ्गमदगामिन्यो KubjT_25.59a मातङ्गम्लेच्छजात्युत्थं KubjT_10.139c मातङ्गानां कुलोत्पन्ने KubjT_2.112a मातङ्गिनीकुलान्तस्थम् KubjT_2.104a मातङ्गी कथिता दूती KubjT_25.164c मातङ्गी च ततोच्यते KubjT_25.163d मातङ्गी च पुलिन्दा च KubjT_24.102c मातङ्गी चाग्रजन्मिका KubjT_25.153d मातङ्गो बाहुको वीरो KubjT_2.109c मातराणां वरारोहे KubjT_20.25c माता दुहिता भगिनी KubjT_25.153a माता वीरावली देवी KubjT_2.2c मातृभिर् गुह्यकैश् चैव KubjT_9.72a मातृहा पितृहा चैव KubjT_22.49a मातृहा पितृहा चैव KubjT_22.49a मातॄणां नामवर्जितम् KubjT_5.32b मातॄणां वचनं शुभम् KubjT_5.12b मातॄणां सम्मतो भवेत् KubjT_22.48d मातॄणां सम्मतो भवेत् KubjT_22.48d मातेयं समयात्मिका KubjT_7.27b मातेव संस्थिता शक्तिर् KubjT_25.158a मात्रयाभ्यधिके लाभं KubjT_23.74c मात्रात्रयम् उदाहृतम् KubjT_8.58b मात्राद्वादशभेदितम् KubjT_23.154d मात्राबिन्दुसुसम्पन्नान् KubjT_23.66a मात्रायोगेन देवेशि KubjT_6.36a मात्राहीने भवेद् व्याधिर् KubjT_23.75c मादिसान्ता तृतीया तु KubjT_18.44c मानभूतं गुरोर् मुखात् KubjT_23.6b मानसं सम्प्रपूजयेत् KubjT_24.90d मानसी मननायिका KubjT_14.79b मानसो मनवर्जितः KubjT_6.18d मानसो योगहेत्वर्थे KubjT_6.20c मान्त्रं द्वादश कीर्तिताः KubjT_10.69d मान्त्रं रौद्रं च शाम्भवम् KubjT_10.68b माययाच्छादयित्वा तु KubjT_9.53a मायया भृतचित्तस् तु KubjT_12.12a मायाकालकलाकीर्णम् KubjT_11.29a मायाजालप्रसारिके KubjT_2.54b मायातीतो निरामयः KubjT_5.90b मायात्रैलोक्यरूपेति KubjT_5.22a मायादेवी इ जिह्वा तु KubjT_17.98c माया देवी इ जिह्वा तु KubjT_24.30a मायानिरोधिमध्यस्थम् KubjT_18.96a मायापुर्यां तु कम्पिनीम् KubjT_22.44d मायायन्त्रप्रवाहिनि KubjT_24.130b मायायन्त्रोदरे चान्या KubjT_11.21c मायारूपधरो मन्त्री KubjT_10.3c मायारूपा तु कुण्डली KubjT_25.130d मायारूपा तु बोधनी KubjT_25.181b मायारूपेण भैरव KubjT_4.6b मायावधिस् तु कूपादौ KubjT_19.3c माया शक्तिस् ततश् चोर्ध्वे KubjT_17.76c माया शम्भुश् च पुरुषं KubjT_12.85c मायाशाम्भवसंस्थानं KubjT_13.2a मा युध्यैवं विमोहिताः KubjT_20.76d मायैव गुणकृद् भवेत् KubjT_19.34d मायैव सा षडध्वस्य KubjT_11.77a मारणिद्वितयं चैव KubjT_5.27a मारणे तां प्रशस्येत KubjT_5.125c मारये टालयेच् छैलान् KubjT_17.38c मारयेद् यस्य क्रुद्धो ऽसौ KubjT_13.22c मार्गशीर्षस्य मासस्य KubjT_23.64a मार्गं पश्यति सर्वथा KubjT_25.22b मार्गो ऽयं कथितो ऽखिलम् KubjT_14.57d मार्गो ऽयं ह्य् अविचारकः KubjT_8.30b मार्जनीशूर्पवातं वा KubjT_25.114a मालयित्वा जगत् स्थिता KubjT_6.84b मालयित्वा स्थिता येन KubjT_4.108a मालाग्रथनम् एतद् धि KubjT_4.43a माला पञ्चाशिका प्रोक्ता KubjT_5.112c माला शिवा तथा दुर्गा KubjT_2.58a मालां पश्यति योगवित् KubjT_19.82d मालां पस्यति योगवित् KubjT_19.81d मालिका शिरसि स्थिता KubjT_17.94d मालिनी द्वादशैर् भेदैः KubjT_5.80c मालिनी विद्यया सार्धं KubjT_24.82a मालिनी व्योमसंस्था च KubjT_19.87c मालिनी शब्दराशिश् च KubjT_4.33c मालिनी शब्दराशिश् च KubjT_17.82a मालिनी सर्वकामदा KubjT_4.107d मालिनी सा उदाहृता KubjT_5.99d मालिनी सिद्धदेहा सा KubjT_17.80a मालिन्याङ्गसमन्वितम् KubjT_24.57d मालिन्यार्धशतान्वितम् KubjT_17.110b मालिन्या सह संयुता KubjT_22.9d मालिन्यास् तद्ग्रहो ह्य् एष KubjT_24.35c मालिन्यां शृणु साम्प्रतम् KubjT_24.20d मालेयं वडवानली KubjT_16.107d मा शङ्का मा विलम्बय KubjT_2.15d मासमासादितः क्रमात् KubjT_12.38d मासमासावधी 'कैकम् KubjT_13.10c मासम् एकं यदाभ्यसेत् KubjT_12.42d मासम् एकं यदाभ्यस्तं KubjT_4.27a मासम् एकं स जीवति KubjT_23.30d मासा-ऋत्वयनावधिम् KubjT_23.9b मासाद् ऊर्ध्वं न जीवति KubjT_23.39d मासे चैकादशे तथा KubjT_23.21d मासे वा त्व् अयने ऽपि वा KubjT_19.51b मासैकं त्रिदिनोज्झितम् KubjT_23.18d मासैकं वायुसामीप्ये KubjT_23.48a माहात्म्यं गोपितं ह्य् अस्याः KubjT_10.37c माहात्म्यं तत्र तस्य वै KubjT_10.48d माहेन्द्रगुणशालिनः KubjT_10.3d माहेशी कादिना पूज्या KubjT_24.72a माहेश्यालङ्कृतास् तु ते KubjT_20.61b माहेश्वरी द्वितीयकम् KubjT_5.14b मां त्वं कथं न जानासि KubjT_1.73c मांसखण्डैः प्रपूज्येत KubjT_23.134a मांसशोणितसुरासवप्रिये नवमं दशमं तु हसद्वयम् KubjT_5.20/b मांसादपिशुनत्वेन ह्य् KubjT_11.103c मांसाहारस्वरूपस्य KubjT_10.34c मांसाहारा च लम्पटा KubjT_15.68d मित्रत्वेन तदा दद KubjT_2.19d मित्रादौ गुरवावधिम् KubjT_24.82d मित्रानन्दः पतिस् तव KubjT_2.47b मित्रेशानसमायुक्ता KubjT_17.54a मित्रेशानो मनःपुरे KubjT_14.49d मिथुनस्थे दिवाकरे KubjT_24.151d मिथ्या किं देव bhëitam KubjT_4.5d मिश्रा ज्ञातुं न शक्यते KubjT_25.102b मिश्राश् चान्ये ऽपि ये स्मृताः KubjT_5.125b मीलनोन्मीलनानि च KubjT_4.22d मुक्तकः शतभेदेन KubjT_5.106a मुक्ताफलनिभाकारं KubjT_11.47a मुक्तावली तथा चान्या KubjT_2.95c मुक्तिदं व्याधिनाशनम् KubjT_9.84b मुक्तिस्थानं गमिष्यति KubjT_9.36d मुक्तिं याति सुराधिपे KubjT_9.69d मुखम् आहवनीयं स्यात् KubjT_8.86a मुखहीना न सिध्यन्ति KubjT_8.85c मुखं नासा श्रुतीक्षणौ KubjT_23.113d मुखे चैव तथैव हि KubjT_15.57b मुखे ऽनङ्गां ततो दुग्ध्वा KubjT_9.81a मुखेन मुखम् आलग्नं ह्य् KubjT_13.13c मुखेन वाथ कर्तव्यं KubjT_10.132c मुखेषु च मुखं देवि KubjT_9.23c मुखे हस्तं प्रदत्त्वा तु KubjT_3.64c मुच्यते सर्वरोगैश् च KubjT_22.62c मु च्य् अन्ते तान्य् अवश्यतः KubjT_13.90b मुद्गरेण तु भेदनम् KubjT_6.64d मुद्रया चोर्ध्वदीपितम् KubjT_8.54d मुद्राख्याः शक्तयः स्मृताः KubjT_6.81b मुद्रा ग्रन्थिश् चतुर्विधा KubjT_11.21b मुद्राचतुष्टयोपेतं KubjT_14.8c मुद्राणां लक्षणं देवि KubjT_6.50a मुद्रा तु सूचिता नाथ KubjT_6.25a मुद्राधारगता देवी KubjT_7.15c मुद्रापट्टिशधारिणीम् KubjT_22.31b मुद्राबन्धम् अतः शृणु KubjT_7.81b मुद्राबन्धं तु कारयेत् KubjT_6.36b मुद्राबन्धे वरानने KubjT_6.99b मुद्रा मन्त्रं तथा bhëà KubjT_4.20a मुद्राराजेति महतां KubjT_9.27a मुद्रालकुटधारिणीम् KubjT_22.35b मुद्रालकुटधारिण्यां KubjT_22.41c मुद्रा शक्तिर् इति ख्याता KubjT_6.76a मुद्रा सर्वेषु चोत्तमा KubjT_6.104b मुद्रास्फोटं शिलाच्छेदं KubjT_17.36a मुद्रितं गोपितं प्रोक्तं KubjT_6.77a मुद्रितं द्रावयिष्यति KubjT_6.76b मुद्रिताः परमेश्वरि KubjT_6.85d मुद्रेशपदसम्भवाः KubjT_14.87d मुद्रेशं दिङ्महेश्वरम् KubjT_14.70d मुषलत्वे स्थितो नादो KubjT_25.141c मुषलाख्यं सदाशिवम् KubjT_25.142b मुषलान्यक्रियान्वितम् KubjT_10.140b मुषलायुधहस्तां तु KubjT_22.33a मुषलौ दन्तिदन्तगौ KubjT_20.74b मुषित्वा यः पलायते KubjT_3.61b मुष्टिभ्यां pŬayet स्कन्धौ KubjT_23.116c मुहूर्तं जीवते सो वै KubjT_23.39a मूकत्वं जनयन्ति वै KubjT_3.60b मूर्तित्रयसमोपेतां KubjT_6.39c मूर्ध्नः पादतलं यावत् KubjT_9.32a मूर्ध्नि पातान् म्रियेद् ध्रुवम् KubjT_19.52d मूर्ध्नि वक्त्राक्षिणौ कर्णौ KubjT_17.87a मूलच्छिन्ने यथा वृक्षे KubjT_3.48c मूलमेढ्रे यदाभ्यसेत् KubjT_12.51b मूलसंज्ञा वरानने KubjT_4.55d मूलं शक्तिः स्मृता कुब्जी KubjT_4.53c मूलात् पर्णलताशाखा[s] KubjT_14.26c मूषकश् चाथ वापि वा KubjT_5.50b मृगजम्बूक ऋक्षयोः KubjT_5.48b मृगतृष्णेव चापलम् KubjT_11.47d मृगा च शशिरेखा च KubjT_21.48a मृणालतन्तुरूपिणि KubjT_24.121b मृतकोत्थापनं शीघ्रं KubjT_17.42a मृतकोत्थापनादिकम् KubjT_7.91b मृतदेहोपमं प्रिये KubjT_21.5b मृतस्य चोपचारेण KubjT_4.12c 'मृतं मुञ्चन्ति भाविताः KubjT_14.66b मृत्युजिद् भवते क्षणात् KubjT_23.172b मृत्युञ्जयेन योगेन KubjT_23.81a मृत्युनाशं पुरक्षोभं KubjT_17.34c मृत्युम् आत्मनि विन्दति KubjT_23.19d मृत्युर् एवाभिजायते KubjT_19.80d मृत्युर् येन सुखेनेह KubjT_25.185c मृत्युस् तस्य वरारोहे KubjT_19.84a मृत्युहन्ता विरूपाक्षी KubjT_14.91c मृत्युं तस्य विजानीयान् KubjT_23.21c मृत्युः स्याद् अक्षरं विना KubjT_23.75d मृषावाद्यप्रवादकः KubjT_3.66b मेखलेयं न्यसेद् देवि KubjT_18.52c मेघवर्णादितो गणाः KubjT_2.60d मेघशब्दं तु cëÂamam KubjT_11.24b मेढ्रम्-आधारमध्यगम् KubjT_6.112b मे न ण ञ ङ पञ्चमं ह्रौं ह्रीं ह्रां षष्ठमं पदम् KubjT_7.22/a मेरूर्ध्ववलये स्थितः KubjT_21.108d मेलकं च प्रयच्छन्ति KubjT_25.99c मेषो लोहित-m-एव च KubjT_10.125d मोक्षतृप्तिकरं फलम् KubjT_16.66b मोक्षतृप्त्यादिसत्फलम् KubjT_16.91b मोक्षदस् तु न संशयः KubjT_6.21b मोक्षभुक्तिप्रदातारः KubjT_14.3c मोक्षमार्गनियामिका KubjT_18.118b मोक्षश् चात्र न संशयः KubjT_18.116b मोक्षः स्वाधीनतां गतः KubjT_3.76d मोक्षान्वेषणतत्परः KubjT_11.105d मोक्षितं ते प्रसादतः KubjT_10.133d मोचनाद् द्रावणाद् यस्मान् KubjT_6.81a मोचयन्ति ग्रहादिभ्यः KubjT_6.80c मोहनी च तथा प्रज्ञा KubjT_17.99c मोहनी च तृतीयका KubjT_18.59b मोहन्या भेदितं प्राणं KubjT_24.41c मोहाविष्टो न जानाति KubjT_12.7a मौक्तिकावलिसादृश्यं KubjT_19.76a मौक्तिका सर्वकामदा KubjT_5.123b मौनम् आदाय निश्चलम् KubjT_1.7d मौनेन वर्तयेन् नित्यं KubjT_25.126a म्रियते कालचोदितम् KubjT_23.53b म्रियते नीयते ऽपि वा KubjT_25.22d य एवं कुरुते कुधीः KubjT_10.110b य एवं मन्यते कुधीः KubjT_10.75b य एवं वर्तते mƬha÷ KubjT_3.67c य एवं वर्तते शिष्यः KubjT_3.76a यकारादौ ह-m-अन्तिमम् KubjT_16.43b यकारे देवता राजा KubjT_21.92c यकारे यक्षिणी मता KubjT_24.80b यक्षराजा महादेवः KubjT_21.30c यक्षविद्याधराणं च KubjT_12.48c यक्षिणीति निगद्यते KubjT_15.54b यक्षिणी भ्रामणी चैव KubjT_23.91c यक्षिणीयक्षकन्याश् च KubjT_7.90a यक्षिणी शक्ति शाम्भवी KubjT_15.77b यक्षिण्याकर्षणं देवि KubjT_7.91a यच् चान्यं खेचरीपदम् KubjT_5.122b यच् छतुष्कं सुसूक्ष्मगम् KubjT_11.44b यजन्ते ब्रह्मवादिनः KubjT_9.22b य-ज-मध्यगतं पुनः KubjT_7.70d यजेद् देवं चतुष्कलम् KubjT_8.33b यज्ञयाजी हिमन्ताख्यो KubjT_3.26c य-ढ-मध्यगतं गृह्य KubjT_7.68a य-ढ-मध्ये तु दण्डकम् KubjT_4.95d यतः पूरयेद् विश्वात्मा KubjT_12.40a यतः सर्वमयं तच् च KubjT_16.104a यतीनां तु यदा सो हि KubjT_25.156e यत् किञ्चिच् चिन्तयेत् पिता KubjT_14.31b यत् किञ्चिच् चिन्तयेन् माता KubjT_14.31a यत् किञ्चित् कुरुते कार्यं KubjT_8.65a यत् किञ्चित् पुरतस् तस्य KubjT_16.94c यत् किञ्चिद् गुरवे कार्यं KubjT_3.75c यत् किञ्चिद् वाङ्मयं 'खिलम् KubjT_15.5d यत् किञ्चिद् वाङ्मयं लोके KubjT_10.18a यत् किञ्चिद् वाङ्मयाखिलम् KubjT_14.55d यत् किञ्चिद् विहितं चित्ते KubjT_8.100c यत् कुब्जीशशिखात्मकम् KubjT_8.75b यत् क्रमात् सम्प्रवर्तते KubjT_13.55b यत् तत् कारणम् अव्ययम् KubjT_9.86d यत् तेजम् उपजायते KubjT_6.23b यत् ते मनसि रोचते KubjT_1.25b यत् ते मनसि रोचते KubjT_2.8b यत् त्वया दर्शितं मम KubjT_2.88d यत् त्वया धारितं चित्ते KubjT_1.30c यत् त्वया परिपृच्छितम् KubjT_20.2b यत् त्वया पृच्छितं सर्वं KubjT_22.66c यत्नेनापि न जायते KubjT_20.26d यत्र ओलम्बिका नाम KubjT_2.37a यत्र तिष्ठत्य् असौ देशे KubjT_7.50c यत्र तिष्ठन्ति ते स्थाने KubjT_23.107a यत्र दूत्यः स्वभाविन्यः KubjT_14.64c यत्र दूत्यो ऽमृतोद्भवाः KubjT_14.65d यत्र निर्भेद्यतां यान्ति KubjT_15.43c यत्र नीलो महाह्रदः KubjT_2.83d यत्र बद्धास्पदं क्वचित् KubjT_23.105d यत्र बन्धतनु[÷] स्थितः KubjT_23.119d यत्र भाण्डानि सर्वाणि KubjT_15.42a यत्र यत् पदविन्यासं KubjT_18.42a यत्र यत्र गता देवी KubjT_2.117a यत्र यत्र स्थिता माला KubjT_5.116a यत्र यत्रावलोकयेत् KubjT_2.117b यत्र वा तिष्ठते देशे KubjT_25.192c यत्र विश्वेश्वरं सर्वं KubjT_7.12c यत्र सर्वं प्रतिष्ठितम् KubjT_9.85b यत्र सर्वे पदा गताः KubjT_17.70b यत्र सर्वे लयं गताः KubjT_9.85d यत्र सा चरते परा KubjT_25.44b यत्र सिद्धक्रमो भद्रे KubjT_16.56c यत्र स्थाने नियोक्तव्याः KubjT_17.85c यत्र स्थाने स्थिता माया KubjT_13.7c यत्रासौ रमते नित् यम् KubjT_14.65a यत्रास्ते चागमः स्वयम् KubjT_19.124d यत्रास्ते भगवान् प्रभुः KubjT_1.11b यत्रेदं तिष्ठते स्थाने KubjT_25.195a यत्रोच्छुष्मा नदी शुभा KubjT_2.82d यत्रोत्पन्नं ततो याति KubjT_8.64a यत् सञ्चिन्तयते रूपं KubjT_19.34a यत्स्थाने संस्थितानि तु KubjT_20.20b यथाकर्मणि योजयेत् KubjT_5.41b यथा गच्छति सागरम् KubjT_10.136b यथा गुरुस् तथा विद्या KubjT_19.126a यथा गोप्यतरं भवेत् KubjT_25.191d यथा गोप्यं न युञ्जेत KubjT_5.118a यथा चाम्बरपर्यन्ता KubjT_6.94a यथा चैवैकपार्श्वे तु KubjT_4.77a यथाज्ञामन्त्रवर्जिताः KubjT_10.148d यथा ज्ञायन्ति तत्त्वतः KubjT_25.122b यथा तत् कथयस्व मे KubjT_25.29d यथा तिष्ठति विग्रहे KubjT_17.6b यथा ते ऽहं प्रसादिता KubjT_2.76b यथा त्वं कुब्जि चेतसा KubjT_15.39d यथा त्वं गह्वरे शृणु KubjT_5.34b यथा त्व् एवं वद प्रभो KubjT_20.1d यथा द्रक्ष्यापितं सर्वम् KubjT_1.38c यथाधिपति देवत्वं KubjT_15.51c यथानन्दः प्रजायते KubjT_12.63d यथा निष्पद्यते पिण्डं KubjT_14.18c यथा पूजा तथाहुतिम् KubjT_8.36b यथा भवति तच् छृणु KubjT_4.51b यथा भवति तच् छृणु KubjT_4.81d यथा भवति तच् छृणु KubjT_25.64d यथा भवति तच् छृणु KubjT_25.124d यथा भवति तत् कथम् KubjT_4.39b यथा भैरव-m-अब्रवीत् KubjT_5.48d यथा भैरव-m-अब्रवीत् KubjT_25.170d यथा मुद्रा खगाधिपे KubjT_6.58b यथाम्लफलभक्षणम् KubjT_13.65b यथा योज्यस् तु भैरवि KubjT_5.73b यथा रुद्रो मखान्तकृत् KubjT_9.64d यथार्थं तु मया तव KubjT_25.0*26b यथालक्षणलक्षितम् KubjT_4.97b यथालब्धोपजीवकः KubjT_19.102b यथावत् प्रवदाम्य् अहम् KubjT_9.50d यथावत् स्फुटतो वद KubjT_6.49d यथावद् अनुपूर्वशः KubjT_7.55b यथावद् अनुपूर्वशः KubjT_24.81b यथावस्थम् अनाहतम् KubjT_11.99d यथावस्थं कुलेश्वरम् KubjT_10.153b यथावस्थं तथा ӭणु KubjT_12.32d यथावस्थं तथा ӭणु KubjT_18.55b यथावस्था प्रपद्यते KubjT_16.32b यथावस्थां वदामि ते KubjT_18.33b यथा विज्ञायते देव KubjT_4.29c यथा विद्या तथा कुरु KubjT_7.32d यथा विद्या तथा गुरुः KubjT_19.126b यथाविभवविस्तरम् KubjT_10.55b यथाविभवविस्तरात् KubjT_24.168d यथाशक्त्या पवित्रकम् KubjT_24.160b यथाशास्त्रविधानतः KubjT_24.59b यथा शास्त्रे उदाहृतम् KubjT_25.128b यथा सिद्धास् तथा देव्याः KubjT_10.129c यथा स्थानगतं शृणु KubjT_13.6d यथास्थानं निगद्यते KubjT_12.70d यथा स्मरणमात्रेण KubjT_8.5a यथेष्टं जायते सिद्धिर् KubjT_8.41a यथोत्पत्तिस् तथा क्षयः । KubjT_4.67b यथोष्मा कृष्णवर्त्मनः KubjT_4.55b यद् अनेन न सिध्यति KubjT_10.21d यद् अस्मात् त्वम् इहायाता KubjT_16.17c यदा ज्ञातं षडध्वरम् KubjT_23.129d यदा ज्योतिर् न दृश्यते KubjT_23.50b यदा तद् रभसोदितम् KubjT_2.16b यदा दृष्टः समस्तार्थो KubjT_13.58a यदा न दृस्यते ज्योतिर् KubjT_23.49a यदानन्दभृतस् तनुः KubjT_10.111b यदा पतति मस्तके KubjT_10.58d यदा पश्यति मानवः KubjT_6.79b यद् आयात-m-इह प्रभुः KubjT_1.15d यदाराध्यं न पश्यति KubjT_3.125b यदा शक्तिसमो भवेत् KubjT_5.83d यदा साधुः प्रसन्नात्मा KubjT_3.132c यदि गोप्यतरं भवेत् KubjT_25.195d यदि चन्द्रं वहेच् चक्रं KubjT_8.67a यद् इच्छेच् छ्रियम् आत्मनः KubjT_25.113d यद् इच्छेत् साधकः सिद्धिं KubjT_8.103c यद् इच्छेत् सिद्धिम् उत्तमाम् KubjT_25.155b यदि तुष्टः कुजेश्वर KubjT_1.37d यदि दत्ता प्रसादतः KubjT_3.117d यद् इदं न तद् आदिमम् KubjT_20.51b यदि नेत्रं स्रवेद् एकं KubjT_23.31a यदि भक्तिः सुनिश्चला KubjT_3.107d यदि शक्तो न रक्षणे KubjT_23.103b यदि शम्भुविधेर् भक्तः KubjT_19.100a यदि शिष्यं न मन्येथ KubjT_2.19c यदि शिष्यो ऽपमानयेत् KubjT_3.59b यदि साक्षात् सचीपतिः KubjT_7.108d यदि सिद्धिं न गच्छति KubjT_23.58b यदि सिद्धिं समीहते KubjT_4.49d यदि स्यान् मण्डलो देहः KubjT_16.95a यदीच्छसि चिरं देवि KubjT_23.61a यदीच्छेच् छिरजीवितम् KubjT_24.89b यद् उक्तं कर्मसन्ततौ KubjT_10.61d यद् उक्तं कर्मसन्तानं KubjT_17.28c यद् उक्तं ते पुरा मया KubjT_8.48b यद् उक्तं भारतं व्रज KubjT_2.119b यद् एतत् परमं बीजं KubjT_12.54a यद् धृतं विष्णुना पुरा KubjT_10.35d यद् भूतं यद् भविष्यति KubjT_7.54d यद् यद् आभरणं तस्य KubjT_25.34a यद्य् अपि ते त्रिकालज्ञास् KubjT_10.149a यद्य् अर्थी उत्तमो भवेत् KubjT_10.144b यद्य् अष्टम्यां चतुर्दशी KubjT_25.196b यद्य् आक्रोशेन् म्रियेत् तु सः KubjT_18.84b यद्य् आत्मानं न पश्यति KubjT_23.30b यद्य् आत्मानं न संस्मरेत् KubjT_12.16d यद्य् एवं गोपयेत् सुधीः KubjT_20.69d यद्य् एवं लपितं सर्वं KubjT_17.3c यद्य् एषां 'नुक्रमो न हि KubjT_3.118d यद् विकारं प्रकुर्वन्ति KubjT_6.98a यन्त्रमन्त्रापवादिनाम् KubjT_10.23d यन्त्रयेन् मृदुयन्त्रणात् KubjT_23.121b yantrÃrƬhas तु मायया KubjT_15.33d यन् न कस्यचिद् आख्यातं KubjT_23.85c यन् न कस्यचिद् आख्यातं KubjT_25.25a यन् न दह्यति चाग्निना KubjT_23.86b यन् न प्रोतापरे सूत्रे KubjT_23.86c यन् न भिद्यति चक्रेण KubjT_23.86a यन् न सिध्यति भूतले KubjT_7.4b यन् नाथ भवदङ्घ्रिभ्याम् KubjT_1.14a यमदंष्ट्रा महादंष्ट्रा KubjT_21.55c यमान्तका कली नाम KubjT_21.105a यमेन वरुणेन च KubjT_9.71d यया पाशक्षयो भवेत् KubjT_3.51b यया विभज्य चात्मानं KubjT_11.77c यया सृष्टम् इदं सर्वम् KubjT_7.14a यवक्षीरान्नहोमेन KubjT_8.43a यवद्वीपं तथापरम् KubjT_21.10d यवद्वीपे स्थिता देव्य KubjT_21.60a यवमात्रप्रमाणं तु KubjT_4.22a य वालीशस् त्वचामध्ये KubjT_24.6a यशोवती विशालाक्षी KubjT_2.77c यष्टीहता भुजङ्गीव KubjT_19.23c य-स-मध्यगतं गृह्य KubjT_23.93a य-स-मध्यगतं पुनः KubjT_7.57b य-स-मध्यगतं प्राणं KubjT_4.99a यस् तारयेद् दुःखमहार्णवौघात् KubjT_3.71c यस् तिष्ठति सुभावितः KubjT_18.77d यस् तु कुर्वीत साधनम् KubjT_20.55b यस् तु धारयते दिव्यां KubjT_9.57a यस् तु पश्यति भामिनि KubjT_23.21b यस् त्वां नित्याभिवादयेत् KubjT_2.112b यस् त्व् इदं पठते स्तोत्रं KubjT_24.141a यस् त्व् एवं विन्दते देवि KubjT_25.197a यस्मात् तत् सर्वतोमुखम् KubjT_10.138b यस्मात् सञ्जायते सर्वं KubjT_1.42c यस्मात् सम्पद्यते ह्य् एवं KubjT_1.35c यस्मात् सम्भवते ऽखिलम् KubjT_13.54b यस्मात् सर्वं चराचरम् KubjT_23.87d यस्मात् सर्वं प्रपद्यते KubjT_7.5b यस्मात् सर्वं प्रपद्यते KubjT_16.91d यस्मात् सर्वं यथा याति KubjT_15.43a यस्मात् सा कुटिलीतया KubjT_16.26b यस्माद् उत्पत्तिसंस्थानम् KubjT_20.20c यस्माद् भाण्डारम् इत्य् एवं KubjT_7.26c यस्माद् यान्ति त्रुटन्ति च KubjT_15.43b यस्मिन्न् अद्रौ स्थिता देवी KubjT_2.67a यस्मिन् मार्गे पतेत् पुष्पं KubjT_10.118c यस्य कृष्णा भवेज् जिह्वा KubjT_23.41a यस्य गर्भगतं सर्वं KubjT_16.62a यस्य चाज्ञानिपातेन KubjT_3.86c यस्य जातं यशस्विनि KubjT_3.117b यस्य तस्य प्रकाशयेत् KubjT_25.198b यस्य तस्य शतं जपेत् KubjT_23.140b यस्य भावो न चान्यथा KubjT_12.21d यस्य मध्ये स्थितो मेरुर् KubjT_23.87a यस्य यद् यादृशं रूपं KubjT_19.14a यस्य यद् यादृशी व्याप्तिस् KubjT_19.15c यस्य वै स्नातमात्रस्य KubjT_23.23a यस्य सम्भवितं शम्भुम् KubjT_19.99a यस्य सर्वं पुरःसरम् KubjT_19.98d यस्य हानिर् न विद्यते KubjT_23.128b यस्याङ्गे तु वरानने KubjT_15.60b यस्याज्ञा तस्य तत्पदे KubjT_10.111d यस्याज्ञा सम्प्रवर्तते KubjT_3.98d यस्याधारेण वर्तन्ते KubjT_15.45c यस्या मध्यगतं विश्वं KubjT_16.20a यस्या लेखनमात्रेण KubjT_10.5c यस्याश्चर्यं कुलेश्वरि KubjT_20.37b यस्यासौ म्रियते ध्रुवम् KubjT_18.83b यस्याः कमलिनी देवी KubjT_7.13c यस्येदं तिष्ठते जगत् KubjT_6.96d यस्येदं तु शरीरगम् KubjT_8.80b यस्येदं वर्तते चिह्नं KubjT_10.90a यस्येदं हृदि संस्थितम् KubjT_25.214d यस्येषा तिष्ठते कण्ठे KubjT_10.24a यस्यैषा हृदि शालिनी KubjT_17.23d यस्योच्चारात् स्फुटन्त्य् आशु KubjT_17.21c यस्योदरगतं तच् च KubjT_16.25c यस्योपरि सुभावना KubjT_10.132d यं यं स्पृशति सा ह्य् अङ्गं KubjT_6.97a यं वा वदति वाचया KubjT_25.34b यः करोति स सिध्यति KubjT_25.77b यः कुर्याद् विधिहीनं तु KubjT_8.83a यः क्रुद्धो म्रियते तु सः KubjT_13.22d यः पठेद् यस् तु भावितः KubjT_22.53b यः पठेद् यस् तु भावितः KubjT_22.53b यः पुनस् तत्त्ववेत्ता च KubjT_5.59c यः पुनः क्रमवेत्ता च KubjT_5.63a यः पुनः शुद्धभावात्मा KubjT_7.3c यः पुनः शुद्धभावात्मा KubjT_22.51a यः पुनः शुद्धभावात्मा KubjT_22.51a यः पुनः सर्वथा सिद्धः KubjT_17.57c यः पुनः सर्वभावेन KubjT_20.45c यः शिष्यः कुब्जिकामते KubjT_25.0*25b या करोति गमागमम् KubjT_4.52d या करोति गमागमम् KubjT_5.94b या गतिस् त्व् अर्कसोमयोः KubjT_23.45b यागं कृत्वा वरानने KubjT_24.161b यागं तु मानसं कृत्वा KubjT_9.9a याच्यो ऽहं याचका वयम् KubjT_3.26b याति नीयति दूरतः KubjT_25.20b याति मद् ह्येन तेषां वै KubjT_25.10c यात्य् अनेकविधोपायैः KubjT_25.15c यात्य् असौ खेचरामुखः KubjT_25.16d यादृशेन तु भावेन KubjT_13.62a yÃnakrŬÃæ च पश्येत KubjT_25.11a यानाकाशम् अतोर्ध्वतः KubjT_19.95b या nìŠsà भवेद् वर्णस् KubjT_8.66c यानि चिह्नानि जायन्ते KubjT_10.84c यानि स्पृष्टानि तत्परैः KubjT_20.77d यान्त्य् अनेन तु देहेन KubjT_7.45c या पञ्चाशपदात्मिका KubjT_7.11b या भक्तिः सा भवेच् छक्तिः KubjT_13.61a यामलं तु चतुष्कलम् KubjT_8.32d याम्या नैरृत्यवारुणी KubjT_24.136d याम्यायां दिशि संस्थिता KubjT_24.73b याम्यायां म्रियते देवि KubjT_19.85c या यस्याङ्गसमुद्भवाः KubjT_14.73d यावच् चरति तौ द्वौ तु KubjT_17.111c यावच् छक्तिर् लयं गता KubjT_6.11d यावज् ज्ञातं न योगिनः KubjT_3.111b यावज् ज्ञानविरागाभ्यां KubjT_23.62c यावत् कुर्याद् दिने दिने KubjT_23.144b यावत् क्षुभ्यत्य् असौ हस्तः KubjT_10.58a यावत् तद्भवमण्डलम् KubjT_6.111d यावत् तन्निग्रहो भवेत् KubjT_23.151d यावत् तावत् तनौ स्थितम् KubjT_13.32b यावत् तिष्ठत्य् असौ गात्रे KubjT_9.34a यावत् पश्यति विश्वाङ्गी KubjT_2.85a यावत् सन्तिष्ठते कालं KubjT_2.38c यावत् सन्तिष्ठते तत्स्था KubjT_2.65a यावत् स पश्यते तत्स्थं KubjT_1.10a यावत् स्यात् तुलपूर्णिमा KubjT_24.152d यावद् अष्टौ तथा पञ्च KubjT_3.53a यावदाभूतसम्प्लवम् KubjT_4.28b यावद् आलोकयेत् पुनः KubjT_2.87d यावद् आलोकयेद् दिशाम् KubjT_2.25b यावद् उच्चरते पराम् KubjT_6.37d यावद् एवं न विन्देच् च KubjT_25.96c यावद् एवं न विन्देत KubjT_4.66a यावद् एषां न सङ्क्रमेत् KubjT_19.19d यावद् गुरुकुले वसेत् KubjT_18.84d यावद् बद्धः स पुद्गलः KubjT_6.78b यावद् ब्रह्मबिलं गतः KubjT_8.105b यावद् ब्रह्मबिलं गतः KubjT_9.79d यावद् ब्रह्मबिलान्तगम् KubjT_7.83d यावद् रात्रिक्षयं गतः KubjT_23.68d यावन् न तत्प्रसादेन KubjT_19.44c यावन् न सर्वभावेन KubjT_3.91a यावन् न सर्वभावेन KubjT_13.30a यावन् नादेशितः शिशुः KubjT_7.20d यावन् नादेशितः शिशुः KubjT_17.59d यावन् 'नेकविधानेन KubjT_12.77a यावन् नोत्पादयेद् गुणान् KubjT_10.107d यावन् नोपासयेद् गुरुम् KubjT_3.79d यावन् मध्यम् उपागताः KubjT_4.79d यावन् मूर्ध्नोपरि पादा KubjT_3.81a यावाम्नयो न वेदितः KubjT_13.59b यावाम्नायो न वेदितः KubjT_13.52d या विद्या कथिता पूर्वं KubjT_5.74a यावेदं देहसंस्थितम् KubjT_18.83d याश् च ताः शृणु कल्याणि KubjT_11.113a yëÂaæ षष्ठसमायुक्तं KubjT_9.53c या सा कुण्डलिनी शक्तिस् KubjT_6.4a या सा कुब्जि परा महौघजननी सञ्चोदितो ऽहं त्वया KubjT_25.188a या सा देवी (देव एद्.) परा योनिः KubjT_7.1a यास् तु दैत्याङ्गनाः शुभाः KubjT_25.58b यास्यन्ति परमं शैवं KubjT_10.140c यास्यन्ति लिङ्गिनः सर्वे KubjT_10.137a यां दिशं संस्थितास् ते वै KubjT_20.66a युक्तम् उक्तं च देवेशि KubjT_10.67a युक्तं त्वेदं कुजेश्वर KubjT_2.16d युक्तं शतगुणं शतम् KubjT_5.106b युक्ता स्यात् पञ्चमं पदम् KubjT_24.47b युक्ता हृत्पङ्कजेन डरलकसहजा पातु मां रुद्रशक्तिः KubjT_1.81d युक्तो ऽपि पातकैर् घोरैर् KubjT_22.48c युक्तो ऽपि पातकैर् घोरैर् KubjT_22.48c युगमन्वन्तराणि च KubjT_12.39b युगरूपानुसारिणी KubjT_3.101d युगादयः समाख्याता KubjT_25.220a युगे युगे भविष्यन्ति KubjT_2.48c युगैश् चतुर्भिस् तद् व्याप्तं KubjT_17.5c युञ्जन्तः श्रियम् आप्नोति KubjT_13.11a युद्धे जयार्थिभिर् देवि KubjT_9.74a युद्धे दैत्यास् तु निर्जिताः KubjT_9.71b युध्यमानाः परस्परम् KubjT_20.75b ये करिष्यन्ति रिपवः KubjT_9.42c ये गता गदया सह KubjT_25.146b ये चान्ये लातपाणयः KubjT_5.53b ये न कोपवशाद् आज्ञां KubjT_10.109c येन गच्छेन् निराचारं KubjT_18.104a येन जानाति देवेशि KubjT_23.2a येन जानाम्य् अहं देव KubjT_25.0*1c येन जानीमहे ऽखिलम् KubjT_17.2d येन जीवन्ति भूतानि KubjT_17.74c येन ज्ञातः स्वदेहतः KubjT_23.104d येन तत् कथ्यते ' धुना KubjT_11.13d येन तत् क्रियतां प्रभो KubjT_1.27b येन तिष्ठाम्य् अहं तीरे KubjT_2.33c येन ते नामतो ब्रूमि KubjT_2.76a येन पश्यन्ति तं लिङ्गं KubjT_13.9c येन पश्यसि सर्वाङ्गं KubjT_20.78c येन pÃÓä छिनत्त्य् असौ KubjT_25.137d येन पूजितमात्रेण KubjT_16.64c येन पूज्यो भवामीह KubjT_12.78c येन पूज्यो भविष्यसि KubjT_12.88d येन भूयो न सम्भवः KubjT_11.106b येन भ्रान्तिर् विनश्यति KubjT_6.25d येन भ्रान्तिर् विनश्यति KubjT_11.38d येन भ्रान्तिर् विनश्यति KubjT_16.16d येन यत्र गजः स्पृष्टस् KubjT_20.72a येन येन हि भावेन KubjT_3.97a येन येन हि वेषेण KubjT_25.33a येन लज्जापिता वयम् KubjT_2.11b येन लिङ्गेन यस्येदं KubjT_10.135c येन वर्षसहस्राणि KubjT_13.90c येन विज्ञातमात्रेण KubjT_13.53c येन विज्ञातमात्रेण KubjT_23.44c येन विज्ञानमात्रेण KubjT_9.36a येन विद्धस्य लोके ऽस्मिन् KubjT_10.91c येन वेधयते परम् KubjT_25.142d येन वेधेन विद्धस्य KubjT_10.105a येन वै 'नाहतं देवं KubjT_12.1e येन व्याप्तं षडध्वरम् KubjT_7.18d येन संरक्षयेत् सर्वं KubjT_10.1c येन साधयते रूपं KubjT_19.43c येन सिध्यन्ति साधकाः KubjT_5.71b येनाकृष्टाः प्रयान्त्य् आशु KubjT_23.138a येनासौ निधनं याति KubjT_12.6c येनेदं पुस्तकं देव्याः KubjT_25.221c येनेदं पूरितं स्थानं KubjT_2.70c येनेदं संस्कृतं त्वया KubjT_2.71d येनैकेन प्रपद्यते KubjT_3.38d ये पीठास् ते भवेत् क्षेत्राः KubjT_25.92a ये प्राणास् ते महाजीवे KubjT_23.171c ये भूता ये भविष्यन्ति KubjT_4.108c ये मन्त्रा लक्षणान्विताः KubjT_4.38b ये मन्त्राश् चोदिताः प्रिये KubjT_4.30d ये मया कथिता मन्त्राः KubjT_4.7c येषां तीव्रावलोकनम् KubjT_25.0*15d येषां ते तु पुनस् तत्र KubjT_18.102a येषां सञ्चरते देवः KubjT_6.9c येषु योगस्य साधनम् KubjT_11.113b ये हिंसन्ति यदालब्धं KubjT_18.79c यैकाब्जिकुश्री सप्तमं तिवगभ मोन अष्टमम् KubjT_7.22/b यैस् तु तानि वरारोहे KubjT_25.209a यो गत्वा न परिग्रहेत् KubjT_3.47b योगदूत्यो महाबलाः KubjT_14.84b योगपीठे ऽथवा रम्ये KubjT_24.60a योगमार्गक्रियाध्वरम् KubjT_19.93b योगमार्गावलम्बानां KubjT_8.33c योगमूली विशुद्धी च KubjT_6.24a योगयोगीशनायिका KubjT_6.88b योगश् चैव गुणान्वितः KubjT_20.35b योगषट्कं कुलाधारं KubjT_13.97a योगसिद्धा महादेवि KubjT_19.57c योगस् तु कथितो ह्य् एवं KubjT_4.44c योगाख्या व्यापिनीपदे KubjT_14.82d योगाचारसमो योगी KubjT_24.90c योगात्मा वै स सर्वत्र KubjT_19.99c योगाद् ध्यानाच् च मन्त्रिणः KubjT_20.47d योगाभ्यासरतो नित्यं KubjT_22.65a योगिनाम् अप्रमेयता KubjT_25.119b योगिनां तत्त्ववेदिनाम् KubjT_6.15d योगिनां शुभदायकम् KubjT_13.9b योगिनीकुलगर्भस्थः KubjT_13.95c योगिनीचक्रमेलापं KubjT_25.18a योगिनीनां कुलेशा तु KubjT_19.27c योगिनीनां तथा ӭणु KubjT_15.51d योगिनीपञ्चकं चैव KubjT_24.67a योगिनीभिर् यथा यथा KubjT_18.68b योगिनीभिर् वरानने KubjT_19.65d योगिनीवल्लभो भवेत् KubjT_5.101d योगिनीषट्कम् एतद् धि KubjT_24.96a योगिनीसमतां व्रजेत् KubjT_9.38b योगिनीसिद्धिम् इच्छता KubjT_25.50b योगिन्यश् च युगाश् चैव KubjT_24.84a योगिन्यः कोटिसंस्थिताः KubjT_6.93b योगिन्यः क्षेत्रपास् तथा KubjT_22.56d योगिन्यः क्षेत्रपास् तथा KubjT_22.56d योगिन्यः खेचरीगणः KubjT_14.12b योगिन्यः ष कुले स्थिताः KubjT_24.99b योगिन्यः सिद्धसंयुताः KubjT_24.100b योगिन्यो बलवत्तराः KubjT_18.71d योगिन्यो योगसम्पन्नास् KubjT_2.93a योगिषट्कसमायुक्तं KubjT_13.88a योगीन्यासपरायणः KubjT_18.77b योगे च शबरी प्रोक्ता KubjT_17.60c योगेशं तु मनोन्मनम् KubjT_14.70b योगेशी त्वं हि देवेशि KubjT_24.136a योगेशी [']नन्तविग्रहा KubjT_15.78d योगेशी नवमा स्मृता KubjT_14.85d योगेशीनां षडुत्तरम् KubjT_24.154d योगेश्वरादिमुनिभिः KubjT_9.63c योगेश्वर्या च योगांशा KubjT_6.88a योगो ज्ञेयस् तु सर्वदा KubjT_4.43d योगो मध्ये विजानतः KubjT_4.41b यो ऽग्निर् ज्वलति चापेन KubjT_9.21c योग्यतातः प्रदातव्या KubjT_10.73a योग्यो भवति शासने KubjT_10.134b योजना नादिफान्तगा KubjT_6.66b योजयेत् परमार्थतः KubjT_7.110d योजयेल्लक्षसङ्ख्यया KubjT_7.46b यो जानाति वरारोहे KubjT_6.109a यो जानाति वरारोहे KubjT_13.31c यो जानाति स तत्त्ववित् KubjT_13.28d यो जानाति स सिध्यति KubjT_5.1d योजितव्या महाविद्या KubjT_7.79c योज्यमानं तनौ भृतम् KubjT_17.110d यो ऽत्र पीठे भविष्यति KubjT_2.113b यो दद्याद् उत्तरं क्वचित् KubjT_3.56b यो द्वेष्टा गुरवोपरि KubjT_7.110b यो न कुर्यात् पवित्रकम् KubjT_24.150d यो न दद्यात् स सिध्यति KubjT_17.58d यो न पश्यति देवेशि KubjT_23.20c योनयः पञ्चधा यास् तु KubjT_5.82c योनिमध्यगतं लिङ्गं KubjT_12.60c योनिम् आद्यां महाम्बिके KubjT_11.6b योनिमार्गे विचक्षणः KubjT_6.66d योनिमुद्राम् अतः शृणु KubjT_6.55b योनिमुद्राम् अतः शृणु KubjT_6.64b योनिमुद्रा विशेषतः KubjT_6.49b योनिमुद्रा समाख्याता KubjT_6.68c योनिमुद्रा स्मृता भद्रे KubjT_6.57a योनिं योनौ समाक्रम्य KubjT_6.64c योनिं विना न निष्पत्तिर् KubjT_8.57a योनिः स्रीकुब्जिकामते KubjT_16.29b योनीनाम् उत्तमा प्रिये KubjT_6.108d योन्यग्रे मण्डलादिकम् KubjT_19.111b यो ऽन्यत्राग्नौ व्रजेत् कुधीः KubjT_3.88b योन्यश् चत्वारि याः प्रिये KubjT_14.9b योन्याकारस्वरूपतः KubjT_4.62b योन्योदरपुटीकृतम् KubjT_12.60d यो यत्रान्तव्यवस्थितः KubjT_20.64b यो वेत्ति योग्यता तस्य KubjT_24.97c यौवनस्थां मदोन्मत्तां KubjT_6.42a रकारमध्यगा देव्यो KubjT_21.95a रकारं तु अधोर्ध्वतः KubjT_7.98d रकारं तु तद् एवं स्याद् KubjT_7.99a रकारं तु ललाटस्थं KubjT_7.107c रकारे राक्षसी तथा KubjT_24.79b रक्तकृष्णं च वाससम् KubjT_23.25b रक्तचन्दनचूर्णेन KubjT_24.64a रक्तत्वग्वालिमादितः KubjT_17.93b रक्तपात्रं पृथक्कुर्यान् KubjT_23.136c रक्तपुष्पैः प्रपूजयेत् KubjT_24.112b रक्तमण्डलकं कुक्षौ KubjT_16.78a रक्तमण्डलकं सुभम् KubjT_23.132b रक्तमाल्यानुलेपानि KubjT_23.25a रक्तस्था रतिलालसा KubjT_2.37d रक्तं चैवार्घिना युक्तं KubjT_18.17a रक्ताकरालाचण्डाक्षी- KubjT_15.30c रक्ताक्तं होमयेद् बुधः KubjT_7.106b रक्ताख्या च करालाख्या KubjT_24.101c रक्ता चैव विरक्ता च KubjT_21.82a रक्ताम्बरधरा रक्ता KubjT_2.37c रक्ताश्वमारकुसुमैः KubjT_23.156c रक्ते एकाक्षरे परे KubjT_24.134d रक्तेनार्घं प्रदापयेत् KubjT_23.134b रक्ते रोगं वरानने KubjT_19.80b रक्षणार्थं तु सा दूती KubjT_7.94a रक्षणी कालपाशानां KubjT_10.23a रक्षन्ति स्वामिनोद्दिष्टा KubjT_18.72c रक्षपालस् तथैव च KubjT_21.58b रक्षयित्वा पुनः पुनः KubjT_23.66b रक्ष रक्षामृतोद्भवे KubjT_23.70b रक्षःपैशाचगोचरान् KubjT_13.17d रक्षां कुर्वन्ति साधके KubjT_21.15d रक्षां कुर्वन्ति साधके KubjT_21.34b रक्षां कुर्वन्ति साधके KubjT_21.36d रजकी चर्मकारी च KubjT_25.153c रजसा द्वीपम् उज्ज्वलम् KubjT_20.6d रजस्तमोविनिर्मुक्ता KubjT_25.162c रञ्जकेन समायुक्ता KubjT_4.31c रञ्जितं तु जगत्त्रयम् KubjT_25.169d रञ्जिताः शक्तिबीजेन KubjT_4.15a रञ्जितो ऽनुग्रहेद् गुरुः KubjT_12.12d रतिप्रियसुरप्रियौ KubjT_21.20a रतिविष्णुवरुणोद्भवम् KubjT_25.225b रत्नजा परमेश्वरि KubjT_5.123d रत्नद्वीपं सुशोभनम् KubjT_21.12b रत्नद्वीपार्णवे स्थिताः KubjT_21.78b रत्नप्रभावम् अतुलं KubjT_18.71a रत्नभूषणभूषिता KubjT_24.103b रत्नशोभा महाशोभा KubjT_21.99c रत्नाङ्गी रत्नदेहा तु KubjT_18.61c रत्ना च रत्नद्वीपा च KubjT_21.99a रत्नानाम् अधिदेवताः KubjT_18.70b रत्नानां निर्णयं शृणु KubjT_18.61d रत्नानां पञ्चकं देवि KubjT_25.212c रत्नान्य् अमृतम् इत्य् उक्तं KubjT_18.62a रत्नाः पञ्च इमे स्मृताः KubjT_18.59d रथ्यं शिवकुसुम्भकम् KubjT_25.223b रथ्याधारो जगत्पतिः KubjT_25.78d रन्ध्रकामशिखिर् गोलं KubjT_14.13c रन्ध्रकुब्जं ततो ऽपरम् KubjT_17.49d रन्ध्रद्वादशकोपेतं KubjT_14.15c रन्ध्रमण्डलकं वृत्ते KubjT_16.82a रन्ध्रसन्धौ व्यवस्थितः KubjT_13.40d रन्ध्रस्योर्ध्वगतं प्रिये KubjT_6.26d रन्ध्रादौ ग्रन्थिपर्यन्तं KubjT_14.25c रभसाज्ञा प्रकाशिता KubjT_12.3b रभसाविष्टभावेन KubjT_16.30a र भुजङ्गो ऽसृगास्थितः KubjT_24.5d रमते तत्र हंसाख्यः KubjT_25.89c र-म-मध्यगतं तद्वद् KubjT_4.90c रमित्वा कालपर्ययम् KubjT_2.84d र-व-सन्धिगतं तथा KubjT_4.99d रविनक्षत्रमण्डलम् KubjT_6.44d रसद्वीपं च गोमेदं KubjT_21.12c रसनां शून्यमध्यस्थां KubjT_23.161a रसनो विडालः प्रद्युम्नः KubjT_21.20c रसवद् वेधका ज्ञेया KubjT_3.100c रसविद्धं यथा ताम्रं KubjT_3.104a रसो गन्धश् च भावजम् KubjT_10.77d रसोज्झितं न सुस्वादं KubjT_13.65a रहस्यं कथितं तव KubjT_5.40d रागा रागवती क्रोधा KubjT_21.103c रागेण रञ्जितात्मा वै KubjT_13.3a राजगृहम् अपश्चिमम् KubjT_16.6b राजगृहम् अपश्चिमम् KubjT_22.20b राजगृहे भग्ननासां KubjT_22.46a राजगृहे भग्ननासां KubjT_22.46a राजत्वं चक्रधारिणः KubjT_1.22d राजदन्तद्वयोर् मध्ये KubjT_23.167a राजदन्तामृतागमम् KubjT_9.82b rÃjayakÂmaæ tilair होमाद् KubjT_8.45a राजराजेश्वराणां तु KubjT_7.88a राजसा सात्त्विका पुनः KubjT_11.112b राजसो ऽयं समाख्यातश् KubjT_12.14a राजा अधिपतिर् महान् KubjT_21.89d राजा चात्मा समुद्दिष्टः KubjT_25.71a राजा चैव विनश्यति KubjT_19.83b राजा दक्षिणदेशे तु KubjT_21.47c राजिकालवणेनैव KubjT_7.105c राजिकालवणे हुते KubjT_7.87d राज्ञाः सिंहासनाधिपाः KubjT_2.96b rÃjyakrŬÃm अथोर्ध्वे च KubjT_11.103a राज्यभ्रष्टो यथा नृपः KubjT_3.68d राज्यसम्पददायिनीम् KubjT_22.30d राज्यं पालयते देशे KubjT_21.33c राज्याभिषेकम् आपन्नं KubjT_25.18c राज्योपद्रवम् एतद् धि KubjT_25.14a रात्रौ जागरणं यजेत् KubjT_23.64d रात्रौ ज्ञानपरिग्रहः KubjT_10.108b रात्रौ द्योतयते शुक्लं KubjT_25.176a रामणी रमणात्मिका KubjT_15.52d रामणीशिरसान्वितम् KubjT_7.97d रावं मुञ्चन्ति बिन्दुके KubjT_25.129b रिपुनाशे च बलवान् KubjT_9.30a रिपुमर्दकरं चैव KubjT_8.4a रिष्टकाक्षास्थिजा माला KubjT_5.124c रुक्मिणी च मनस्वी च KubjT_14.83c रुचितं कुरु देवेश KubjT_1.19c रुद्रग्रन्थिर् महारौद्रा KubjT_17.75c रुद्रपञ्चाशकोपेतं KubjT_15.61a रुद्रभैरववीराणाम् KubjT_2.19a रुद्रभैरववीराणां KubjT_3.83c रुद्रमण्डलकं दक्षे KubjT_16.73a रुद्रम् ईश्वरम् एव च KubjT_8.73b रुद्रवत्या छलापहा KubjT_21.71b रुद्रशक्तित्रयं ह्य् एतद् KubjT_18.57a रुद्रशक्तिभिर् आवृतम् KubjT_15.36b रुद्रशक्तिसमाविष्टा KubjT_15.73c रुद्रशक्तिसमावेशास् KubjT_21.1c रुद्रशक्तिस् तु बिन्दुकम् KubjT_25.181d रुद्रशक्तिः प्रशस्यसे KubjT_1.76b रुद्रशक्तिः स्वयम्भुना KubjT_1.71b रुद्रस्थानगतो भद्रे KubjT_4.60a रुद्राक्षैः सिद्धिम् आप्नोति KubjT_5.122a रुद्राणां योगिनीनां च KubjT_4.109a रुद्राणी रुद्रशाकी च KubjT_2.43a रुद्राण्यंशाः समाख्याता KubjT_15.11a रुद्रान्तं ब्रह्मणो ऽवधिम् KubjT_15.55b रुद्रान्ता या व्यवस्थिताः KubjT_25.60d रुद्राः शक्त्यात्मकाः प्रिये KubjT_4.110b रुद्रैः सूक्ष्मतरैः प्रिये KubjT_6.95d रुरुकौलेशसंयुक्तास् KubjT_15.23c रुरु[r] हूंकारिका तथा KubjT_21.62b रूपचक्रसमन्वितम् KubjT_19.4b रूपपूर्णह्रदान्तस्थो KubjT_19.56c रूपम् अन्यद् वरारोहे KubjT_19.43a रूपव्याप्तिर् न सिध्यति KubjT_19.66b रूपस्थं शृणु साम्प्रतम् KubjT_18.130b रूपस्था कुब्जिनी चान्या KubjT_17.52a रूपस्था नग्नकुब्जिका KubjT_17.16d रूपस्थो निरपेक्षधीः KubjT_19.56d रूपं तु द्विविधं प्रोक्तं KubjT_19.1a रूपं देव्यास् तु पूर्वोक्तम् KubjT_19.22a रूपं पीठक्रमं देव्या KubjT_17.15a रूपं पूर्णगिरिर् महान् KubjT_11.7b रूपं बिन्दुः समाख्यातं KubjT_18.112a रूपातीतपदं व्रजेत् KubjT_19.57b रूपातीतम् अतः शृणु KubjT_19.88b रूपातीतम् अनामयम् KubjT_18.112b रूपातीतस्य निर्णयम् KubjT_19.89b रूपातीतं च रूपं च KubjT_11.48a रूपातीतं ततश् चोर्ध्वे KubjT_19.95c रूपातीतं तु कामाख्यं KubjT_11.7a रूपातीतं तु तच् छृणु KubjT_19.93d रूपातीतं तु तत्र वै KubjT_18.111b रूपातीतं तु सङ्क्रमः KubjT_18.129d रूपातीतं प्रवर्तते KubjT_17.31b रूपातीता कुलेश्वरी KubjT_17.14d रूपातीता तु रन्ध्रस्था KubjT_17.52c रूपातीतात् परो हिन्दुः KubjT_11.9a रूपातीतादितः क्रमात् KubjT_17.50d रूपातीतादियोगेन KubjT_11.6c रूपातीतादियोगेन KubjT_17.12a रूपातीतादिसंयुतम् KubjT_14.94b रूपात् पदं समुत्पन्नं KubjT_11.12a रूपान्ते गुणशालिनीम् KubjT_17.27b रूपाभ्यासं समभ्यसेत् KubjT_18.110d रूपेण प्रभ्रमाम्य् अहम् KubjT_3.92d रूपेदं परसम्भवम् KubjT_19.69b रूपोपलब्धिसंस्थानं KubjT_19.2c रेखाकारोर्ध्वगः प्रिये KubjT_25.141d रेच्य वायुं स्वकाद् देहात् KubjT_7.82a रेतो ह्य् आत्मादि-m-ईश्वरः KubjT_14.29d रेफसहम् इदं कूटं KubjT_7.25a रेफं दक्षकरे स्थितम् KubjT_24.26b रेफः सम्यग् उदाहृतम् KubjT_17.102b रेफाक्रान्तं तु कर्तव्यं KubjT_23.96c रेवती घोरदायिका KubjT_21.67d रेवती प्रथमा घोरा KubjT_9.4a रेवती प्रथमा घोरा KubjT_16.9c रेवती प्रथमा घोरा KubjT_24.85a रेवती रङ्गिसंज्ञिका KubjT_21.32d रोगव्याधिजयः पुष्टिः KubjT_13.48a रोचनायाथवा पुनः KubjT_9.51d रोचनासृक् सकुङ्कुमम् KubjT_23.65b रोदते सारथिस् तत्र KubjT_25.9c रोदनं स्फोटम् एव च KubjT_6.97d रोदनी क्षोदनी बाला KubjT_21.91c रोधश् चैवानुकथ्यते KubjT_4.44d रोधस् तु आदिमध्यान्ते KubjT_4.41c रोमकोट्योर्ध्वसंस्थितम् KubjT_16.82b रोमजङ्घसमोपेतां KubjT_22.37a रोमशोभा पराद्युतिः KubjT_21.99d romäcaÓ चाश्रुपातश् च KubjT_11.95a रोमाणां तु तदुद्भवा KubjT_6.92d रौद्रदेव्या महाबला KubjT_10.43b रौद्रभावप्रदायिका KubjT_15.73d रौद्रशक्तिभिर् आवृतः KubjT_13.76d रौद्रशक्तिर् महोज्ज्वला KubjT_10.42d रौद्रशक्तिसमावेशात् KubjT_10.89c रौद्रसिद्धिप्रदायिका KubjT_8.10b रौद्रं कलाध्वरं प्रोक्तं KubjT_10.70a रौद्रं चैवम् अतो ब्रूमि KubjT_10.88a रौद्रारौद्रसमायुक्तं KubjT_18.58c रौद्रावेशं तद् उच्यते KubjT_10.90b रौद्रीग्रन्थिर् नलान्तरे KubjT_17.71d रौद्रीभाव[÷] स्मृतो रुद्रस् KubjT_5.129c रौप्यहेममणिर्मयम् KubjT_13.33b लकारम् आत्मतत्त्वं तु KubjT_25.0*6c लकारे अपराः पञ्च KubjT_25.0*8c लकारे देवताः शुभाः KubjT_21.97b लकारे भूचरीवर्गो KubjT_25.0*4c लकारे लाकिनी 'प्य् एवं KubjT_24.79c लकारे लाकिनीवर्गं KubjT_25.0*3c लकारे षड्विधा सृष्टिर् KubjT_25.0*5c लकारे सप्तकोट्यस् तु KubjT_25.0*7c लकुली वाममार्गतः KubjT_13.76b लकुलीशाद् अनन्तरम् KubjT_13.70d लकुलीशादिमं पुनः KubjT_13.71b लकुलीशान्तकारकः KubjT_13.85d लक्षकोटिसुविस्तीर्णम् KubjT_15.2c लक्षजापाच् चलस्य तु KubjT_5.98d लक्षणं वद भैरव KubjT_12.1d लक्षणीयं प्रयत्नतः KubjT_12.55d लक्षणेन उदाहृता KubjT_5.99b लक्षणेन विलक्षितम् KubjT_5.3d लक्षणेन समन्विता KubjT_7.19d लक्षणेन समन्वितौ KubjT_4.106b लक्षभेदम् उदाहृतम् KubjT_5.106d लक्षभेदः समुद्दिष्ट KubjT_6.15a लक्षम्-एके कृते जाप्ये KubjT_7.111a लक्षयित्वा निराकुलम् KubjT_20.50d लक्षयेत पुनः पुनः KubjT_12.61b लक्षयेद् उपदेशतः KubjT_23.76b लक्षलक्षणलक्षिते KubjT_5.110d लक्षवारसहस्रैस् तु KubjT_11.39a लक्षं जप्त्वा भवेच् छुद्धि[r] KubjT_3.127a लक्षं तु सा परा सूक्ष्मा KubjT_5.119a लक्षं वै पूर्वसेवायां KubjT_10.63a लक्षः शतगुणः स्मृतः KubjT_5.104d लक्षाचारमनोरूपाः KubjT_21.1a लक्षाणां वरवर्णिनि KubjT_5.105b लक्षाणि चैव पञ्चाशद् KubjT_6.92c लक्षातीतो मनातीतो KubjT_6.16a लक्षितव्यानि यत्नेन KubjT_20.24c लक्षितव्योपदेशेन KubjT_20.18c लक्षैर् विंशति शुध्येत KubjT_5.52a लक्षैस् तु भवते शुद्धिर् KubjT_5.56a लक्ष्मी शाद्येन सम्पूज्या KubjT_24.78a लक्ष्यते येन सुश्रोणि KubjT_11.46c लक्ष्यते यै रुतैः सो हि KubjT_23.15c लग्ने ग्रन्थित्रयं देवि KubjT_7.86a लघुरूपां सुतेजसाम् KubjT_17.25b लघ्विनी च चतुर्थी स्याद् KubjT_24.101a लङ्घनं समयानां तु KubjT_24.167c लङ्घने समयानां च KubjT_5.46a ल-छौ स्तनौ प्रकीर्तितौ KubjT_24.25b लज्जातो रभसोदिता KubjT_2.14d लज्जायमानेन सकोपनेन KubjT_3.18a ल-ठ-मध्यासनासीनं KubjT_7.64c लडहैव स विज्ञेयः KubjT_25.6c ल पिनाकी स्थितो मांसे KubjT_24.5c लब्ध्[v]à प्रणयसद्भावं KubjT_1.31a लभते चाभिषेकतः KubjT_22.63b लभते स्वप्नयोगेन KubjT_23.25c लभ्यते परमं पदम् KubjT_19.96d लभ्यन्ते च सहस्रधा KubjT_15.42b लम्पटा आमिषप्रिया KubjT_21.24d लम्पटो घण्टकर्णश् च KubjT_2.98c लम्बकर्णी च काकिनी KubjT_15.48b लम्बकर्णी महद्भुता KubjT_15.53b लम्बकं तु विदारयेत् KubjT_23.159b लम्बकामृतसन्तृप्तो KubjT_23.159c लम्बजा प्राणहामुखी KubjT_21.26d लम्बाख्ये परमे देवि KubjT_24.123c लम्बा लम्बमुखी तथा KubjT_21.26b लम्बा लम्बस्तनी सुष्का KubjT_14.89a लम्बिका केवलाप्य् अतः KubjT_24.46d लम्बिकान्ते निवेशयेत् KubjT_6.62d लम्बिका सा समाख्याता KubjT_15.68c लम्बोष्ठी दीर्घदंष्ट्रा च KubjT_21.26c लयभोगाधिकारिका KubjT_15.71d लयं कृत्वा सुराधिपे KubjT_8.64b लयं यान्ति पुनस् तत्र KubjT_15.42c लयः स्याद् व्यापिनीपदे KubjT_13.86b लयातीतस् तु मोक्षदः KubjT_4.65b लयातीता अरूपा तु KubjT_5.95a लयातीते तु कोटयः KubjT_5.108d लयान्ते मेरुसंस्थितम् KubjT_5.113b लये तु लक्षभेदो वै KubjT_5.108c लयोच्चारविनिर्मुक्तं KubjT_19.90c ललनाघण्टिके योज्य KubjT_7.85a ललाटकण्ठवक्षस्थं KubjT_17.83a ललाटस्था विराजते KubjT_17.96d ललाटं चलते यस्य KubjT_23.32c ललाटोर्ध्वं कुलेशस्य KubjT_11.92a लशुनं नासिकावस्थं KubjT_25.229a लाकुलम् अर्घिना युक्तं KubjT_18.18a लाकुलम् अर्घिना युक्तं KubjT_18.26c लाकुलं तदनन्तरम् KubjT_18.4d लाकुलं तु ततो देयं KubjT_18.10a लाकुलं पुनर् उद्धृत्य KubjT_18.5c लाकुलं भृगुसंस्थं हि KubjT_18.30c लाकुलं रक्तसंस्थितम् KubjT_18.27b लाकुलानन्द मध्यस्थं KubjT_10.128a लाकुला मौषलाश् चैव KubjT_5.53a लाकुली तदनन्तरम् KubjT_18.7b लाकुली भृगुसंयुक्तं KubjT_18.16a लाकुलीशं पुनर् भद्रे KubjT_18.21a लाकुलीशं समुद्धरेत् KubjT_18.10d लाकुलीशं समुद्धरेत् KubjT_18.20d लाक्षालक्तकसङ्काशां KubjT_6.39a लाङ्गली दक्षिणे कुक्षौ KubjT_12.34a लाङ्गुलीशो ऽथ दारुकः KubjT_10.124d लाति यस्माद् यमातीतं KubjT_25.0*2c लामा विनायकी देवी KubjT_17.100a लिखितव्यं सक्रुद्धेन KubjT_7.100c लिखित्वा तापयेत् पश्चाज् KubjT_7.101c लिखेत् पूर्वमुखो भूत्वा KubjT_23.65c लिखेद् एवं क्रमेण तु KubjT_4.79b लिख्याक्षरं यथोदितम् KubjT_24.64d लिङ्गपङ्कमलं तथा KubjT_25.226b लिङ्गपूर्णं महावनम् KubjT_2.25d लिङ्गभेदी गुरुस् तु सः KubjT_23.104b लिङ्गमूलं यद् अक्षरम् KubjT_20.53d लिङ्गरन्ध्रं तु रन्ध्रस्थं KubjT_13.14c लिङ्गरूपधरश् चाहं KubjT_12.71c लिङ्गसंज्ञा तु नामस्य KubjT_20.53a लिङ्गसंस्थापनेऽपि वा KubjT_20.28d लिङ्गं प्रविश्य मेधावी KubjT_12.88c लिङ्गाकारो व्यवस्थितः KubjT_12.72b लिङ्गाधारं विभुं प्रिये KubjT_25.86d लिङ्गाधारं शृणु प्रिये KubjT_13.37b लिङ्गिनो वा द्विजन्मा वा KubjT_10.144c लिङ्गे दक्षिणमूर्तौ वा KubjT_22.52c लिङ्गे दक्षिणमूर्तौ वा KubjT_22.52c लिङ्गेदं सर्वतोमुखम् KubjT_12.78b लिङ्गे वै पश्चिमामुखे KubjT_23.149d लिङ्गे स्वाधिष्ठितो येन KubjT_13.1c लीला चैवाणवा प्रोक्ता KubjT_25.180a लुब्धक्रुद्धेषु दुष्टेषु KubjT_23.127c लुब्धक्रुद्धेषु सुप्तके KubjT_23.88b लूताचिपिटगण्डयोः KubjT_5.61d लूता दशगुणं चैव KubjT_8.97a लेखनादिप्रयोगेण KubjT_23.63c लेख्य मात्रा न संशयः KubjT_7.98b लेपनात् सिंहरूपधृक् KubjT_10.35b लेलिहानं सुदारुणम् KubjT_11.61d लोकप्रवृत्तिहेत्वर्थे KubjT_25.98a लोकमार्गविशारदम् KubjT_3.44b लोकानुग्रहहेत्वर्थं KubjT_2.35c लोकालोकं चतुर्थकम् KubjT_20.15d लोकालोकं चराचरम् KubjT_10.8d लोकालोकान्तसंस्थितम् KubjT_2.64d लोकालोकेषु पूज्यते KubjT_12.50b लोके प्रसिद्धम् एवं हि KubjT_4.12a लोप्ये निष्कद्वयस्य च KubjT_23.153b लोभमोहः प्रकीर्तितः KubjT_10.74d लोलाख्या सा प्रकीर्तिता KubjT_25.179d लोलीभूतास् तु ते सर्वे KubjT_1.79c लोलुपादौ तु चत्वारि KubjT_12.11c लोलुपाद्येन गृह्यते KubjT_12.17b लोलुपा रागवत्या च KubjT_11.114a लोलुपा लोहितामुखी KubjT_21.24b लोहके साधनं यथा KubjT_23.149b लोहजङ्घातिजङ्घा च KubjT_21.56c लोहितं झण्टिनाहतम् KubjT_18.16d लोहितं तदनन्तरम् KubjT_18.11b लोहितं तु पुनः पश्चान् KubjT_18.20a लोहिताख्यं शिखीनाथं KubjT_12.36a लोहिते ब्रह्महत्या तु KubjT_19.53a लौल्यचापल्यवर्जितम् KubjT_3.46b लौल्यार्थे ये स्थितानघे KubjT_5.72b व कण्ठे शिखिवाहिनी KubjT_17.99d व कण्ठे शिखिवाहिन्या KubjT_24.29c वकारे देवता ह्य् एताः KubjT_21.100a वक्ताहं बोधको ह्य् अहम् KubjT_12.14d वक्त्रमण्डलनिःसृतम् KubjT_13.15b वक्त्रमूर्ध्नि भयं विन्द्यान् KubjT_19.52c वक्रनासा भवेद् यस्य KubjT_23.39c वक्ष्यमानं निबोधत KubjT_4.58b वक्ष्यमानेन कारयेत् KubjT_6.47d व खड्गीशः सिरान्वितः KubjT_24.5b व-ख-पूर्वद्वयोद्धृत्य KubjT_23.92c वङ्गालं कामरूपकम् KubjT_5.66d वज्रकोदण्डकान्तरम् KubjT_13.74b वज्रतुण्डी वृकोदरी KubjT_21.71d वज्रदेहा मनोन्मनी KubjT_17.78b वज्रपद्माङ्कितं दिव्यं KubjT_15.40c vajrapadmÃsanÃrƬhÃ÷ KubjT_15.49a वज्रपद्मासनासीना KubjT_15.82a वज्रप्राकारमण्डितम् KubjT_11.62d वज्ररन्ध्रान्तरे योज्य KubjT_13.72a वज्रशक्तिधरां नौमि KubjT_22.46c वज्रशक्तिधरां नौमि KubjT_22.46c वज्रशक्तिधरां शुभाम् KubjT_22.32b वज्रशङ्खी नटी चैव KubjT_21.57a वज्रशृङ्खलधारिणीम् KubjT_22.39b वज्रसङ्ख्यात मध्यगम् KubjT_16.78d वज्रस्तम्भमयं दिव्यं KubjT_11.63a वज्रहस्ता तु मालिनी KubjT_11.53b वज्रहस्ता तु वज्रस्था KubjT_19.26a वज्रहस्ता महाबलाः KubjT_15.26d वज्रायुधधरां सौम्यां KubjT_22.44a वज्रार्गलसमोपेतं KubjT_11.53a वज्रिणी कामधेनवी KubjT_15.24d वज्रिणी तु महाकाली KubjT_24.47c वज्रिणी शक्ति दण्डी च KubjT_14.87a वज्रिणी शक्तिर् अव्यया KubjT_17.97b वज्रिणी शक्तिर् अव्यया KubjT_24.31d वञ्चकानां यशस्विनि KubjT_10.101b वञ्चितुं यो न शक्येत KubjT_23.16c वटमालावलम्बिनी KubjT_16.106d वटमालाविभूषितम् KubjT_18.51d वटुकस्य तथा भवेत् KubjT_24.156d वटेन्दीकुसुमार्चिता KubjT_19.21d वटेन्दीवरमालाभिः KubjT_19.37a वडवाख्यं त्रिशूलोर्ध्वं KubjT_16.24c वडवानलकुब्जस्था KubjT_17.30a वडवानलपूरितः KubjT_16.102d वडवानलमध्यस्था KubjT_17.19a वडवानलमध्ये तु KubjT_16.102c वडवानल मन्तव्यं KubjT_18.52a वडवानलम् ÃrƬho KubjT_16.103c वडवानल-m-आसीनम् KubjT_16.69c वडवानलम् आसीनम् KubjT_19.12c वडवानलम् उत्तीर्णा KubjT_17.14a वडवानलयोगस्थं KubjT_18.76c वडवानलयोगेन KubjT_16.95c वडवानलयोगेन KubjT_17.10c वडवानलयोगेन KubjT_17.29c वडवानलरूपेण KubjT_16.84c वडवानलरूपेण KubjT_16.103a वडवानलसन्दीप्ता KubjT_17.17a वडवामणीन्द्रियं यद्वन् KubjT_4.22c वणिग् वै लाभम् अश्नुते KubjT_22.64b वत्सरान्तं न संशयः KubjT_12.44b वदते नाथ नाथस् त्वं KubjT_1.31c वदते मालिनी कस् त्वं KubjT_1.73a वदते मालिनी क्रुद्धा KubjT_1.76c वदत्य् एवं कुलेश्वरी KubjT_1.34b वद नाथ गुणानन्दं KubjT_17.2c वद मन्त्रपदान्वितम् KubjT_7.19b वद मन्त्रं सुराधिप KubjT_23.91d वधितुं तस्य न क्षमः KubjT_3.7d वध्यते मार्यते तु सः KubjT_25.14d वनवासान्त्यजातयः KubjT_5.67d वनोपवनसंयुक्तं KubjT_11.51c वन्ध्या न जायते नारी KubjT_9.49a व-म-मध्यगतोद्धृत्य KubjT_7.65c वयं सर्वगुणेश्वराः KubjT_12.15b वरदाः साधकस्य तु KubjT_25.119d वरदे लोकपूजिते KubjT_24.118b वरं दातुं समुद्यतः KubjT_1.20d वरं प्रार्थय पुष्कलम् KubjT_12.77d वराङ्गोर्ध्वनितम्बाधो KubjT_16.75a वरिष्ठा च परा दिव्या KubjT_21.98a वरुणा द्वारम् आस्रिता KubjT_25.110d वरुणा सौण्डिकी विदुः KubjT_25.107d वरुणा हृत्प्रदेशतः KubjT_25.93b वर्चो ब्रह्मा द्विजन्मा च KubjT_25.225c वर्जयेत् कौलिकान् बौद्धान् KubjT_10.146a वर्जितं पञ्चमं तु तत् KubjT_25.210d वर्णकण्टकसङ्कीर्णं KubjT_16.1c वर्णभाण्डं तु तत्रस्थं KubjT_15.44c वर्णम् एकैकसङ्ख्यया KubjT_5.75b वर्णराशिक्रमो ज्ञेयो KubjT_4.56c वर्णराशिर् अहं भद्रे KubjT_1.75a वर्णराशिसमायुक्तः KubjT_4.35c वर्णरूपम् उपागता KubjT_6.83b वर्णरूपाः प्रकाशिताः KubjT_4.8b वर्णसृष्टेस् तु कर्तारं KubjT_11.88a वर्णहीना परा प्रोक्ता KubjT_6.6a वर्णं मुखसमन्वितम् KubjT_8.85b वर्णाणां च क्रमेण तु KubjT_5.56d वर्णानां च शते द्वे तु KubjT_5.31c वर्णानां प्रभुम् ईश्वरम् KubjT_11.87b वर्णान्तपरिवेष्टितम् KubjT_9.80d वर्णावर्णविवर्जितम् KubjT_6.109d वर्णावर्णैर् व्यवस्थितम् KubjT_25.36d वर्णाश् चैव पृथक् पृथक् KubjT_5.81b वर्णितं सूत्रनिर्णयम् KubjT_23.90b वर्णेश्वरी महादेवी KubjT_15.67c वर्णैर् उत्पादिताहं ते KubjT_1.77a वर्णोच्चारे न संशयः KubjT_6.12b वर्तते चान्तगा परा KubjT_25.161d वर्तते साधकोत्तमः KubjT_25.33b वर्तमानम् अतीतार्थं KubjT_17.39c वर्तमानस्य यत् फलम् KubjT_10.89b वर्तमानिककल्पे तु KubjT_15.28a वर्धतैकैकहेलया KubjT_17.46d वर्धमानी-m-उपालम्भी KubjT_25.112c वर्धमान्यादितः क्रमात् KubjT_25.113b वर्षद्वयेन मन्तव्यं KubjT_23.19c वर्षपूर्णशतेन वा KubjT_20.47b वर्षात् सिद्धिर् यथेप्सिता KubjT_8.93d वर्षासु वसितुं यदा KubjT_24.144d वर्षे वर्षे प्रकर्तव्यं KubjT_24.168c वलिर् नन्दो दशग्रीवो KubjT_2.78c वलीपलितनाशस् तु KubjT_13.49c वशीकरणकर्माणि KubjT_8.6a वशीभवति नान्यथा KubjT_8.99b वशीभवति राजानं KubjT_8.98c वश्याकर्षणमारणम् KubjT_13.47d वश्यार्थे चैव योजयेत् KubjT_4.46d वश्यो भवति शोभने KubjT_25.57b व-ष-मध्यगतं गुह्यम् KubjT_4.102c व-ष-मध्यगतं गृह्य KubjT_5.35c वसन्तगुणसम्पन्नं KubjT_1.5c वसन्ततिलकोज्ज्वलाम् KubjT_2.85d वसन्तद्वीपवासिन्यः KubjT_21.97c वसन्तम् उदितं दृष्ट्वा KubjT_3.15c वसन्तं महासरद्वीपम् KubjT_21.13c वसिष्ठप्रमुखान् ऋषीन् KubjT_3.27b वस्तुचोद्यविकल्पिनि KubjT_4.7b वस्तुना बाध्यते तु सः KubjT_18.108b वस्त्रमाल्योपशोभिते KubjT_19.121b वस्त्रमाल्योपहाराणि KubjT_13.93a वस्त्रवाहनभूषणम् KubjT_3.69b वस्त्राभरणभूषितः KubjT_25.32d वस्त्रे वाथ सुशोभने KubjT_10.113d वह्निदेदीप्यवर्चसम् KubjT_1.3d वह्निना दीपितं कृत्वा KubjT_7.78a वह्निनामा चतुर्थिका KubjT_15.6d वह्निमण्डलमध्यस्था KubjT_16.45a वह्निमात्र्यः प्रकीर्तिताः KubjT_15.18d वह्नियुक्तं महाप्राणम् KubjT_7.66c वह्निस्थानावधारिता KubjT_16.31b वह्निस्थास् तु ततः शृणु KubjT_16.13b वह्नीश्वरे तथाप्य् एवं KubjT_14.16a वाक्तत्त्वं केवलं शुद्धं KubjT_24.38a वाक्यम् आनन्दसम्भवम् KubjT_1.32b वाक्स्तम्भे सैन्यस्तम्भने KubjT_4.45b वागीशत्वं पुनः पश्चाद् KubjT_13.75c वागीशत्वं प्रजायते KubjT_4.26d वागीशत्वं प्रपद्येत KubjT_11.96c वागीशत्वं प्रवर्तते KubjT_13.49d वागीशः सृजते ऽखिलम् KubjT_13.75d वागीश्वर्यसमन्विताः KubjT_14.86b वागेश्यन्ताः क्रमेणैव KubjT_10.130a वागेश्वरपदान्तस्था KubjT_14.86a वागेश्वरी तथा माया KubjT_18.59a वाग्वती वाक् तथा वाणी KubjT_14.85a वाग्विलासं ज्वरापहम् KubjT_17.34b वाग्विलासं प्रवर्तते KubjT_11.83b वाङ्मनःकायकर्मणा KubjT_3.75b वाङ्मनःकायकर्मभिः KubjT_3.57b वाङ्मनःकायकर्मभिः KubjT_6.112d वाङ्मयं सचराचरम् KubjT_16.62b वाङ्मयं सचराचरम् KubjT_25.66d वाङ्मयं सचराचरम् KubjT_25.158d वाचनीयं प्रयत्नतः KubjT_24.98b वाचयन् सन्निरूपेत KubjT_23.73c वाचयाज्ञा प्रवर्तते KubjT_13.54d वाचयाज्ञा प्रवर्तते KubjT_13.61d वाचा च चलते यस्य KubjT_23.34c वाचाज्ञामोघशालिनी KubjT_13.75b वाचाज्येष्ठो ऽभिवादयेत् KubjT_18.86b वाचादेवी चतुर्थिका KubjT_14.38d वाचाद्यं कम्पते यस्य KubjT_23.31c वाचान्ते व्यापिनं देवं KubjT_25.80c वाचा पाणिस् तथा पादं KubjT_10.78c वाचामात्रेण चान्येषां KubjT_13.82c वाचामात्रेण मारयेत् KubjT_7.111b वाचासिद्धिश् च माहेन्द्रम् KubjT_17.40a वाचासिद्धिः पुरक्षोभं KubjT_3.111a वाचासिद्धिः प्रभुत्वं च KubjT_13.51a वाचासिद्धिः प्रवर्तते KubjT_11.97d वाचासिद्धिः प्रवर्तते KubjT_22.15d वाचासिद्धेस् तु आधारं KubjT_13.54c वाजिचौरारिपन्नगान् KubjT_13.21d vächitaæ लभते सर्वं KubjT_3.107c वाटकी हाटकी विटी KubjT_21.106d vìavÅyaæ पदं लभेत् KubjT_16.103d वातपित्तभराक्रान्तः KubjT_25.19a वातमेघनदीनां च KubjT_13.50c वातवेगा रवा घोरा KubjT_21.27c वाताक्रान्तो यथा पुनः KubjT_25.16b वाताविष्टाः प्रविश्यन्ति KubjT_25.114c वादम् अज्ञानचेतसः KubjT_12.15d वादयेत् कथयेति च KubjT_25.129d वादस्थं वा तथेतरम् KubjT_17.23b वानरी केकरी चैव KubjT_2.43c वानरी क्रोष्टकी चैव KubjT_21.69a वामकर्णस्य देवेशि KubjT_24.54c वामकर्णस्य सुव्रते KubjT_24.50b वामजङ्घासमायुक्तं KubjT_10.54a वामतो ऽषाढिमेषान्तं KubjT_17.90c वामदक्षाग्रतोर्ध्वतः KubjT_17.7b वामदक्षिण उच्यते KubjT_6.106b वामदक्षिणगौ द्वौ तु KubjT_4.92a वामदक्षिणगौ द्वौ तु KubjT_4.100a वामदक्षिणगौ प्रोक्तौ KubjT_4.106a वामदक्षिणगौ शुभौ KubjT_4.91b वामदक्षिणगौ शुभौ KubjT_4.93d वामदक्षिणतन्त्रेषु KubjT_7.10c वामदक्षिणमार्गेण KubjT_4.86c वामदक्षिणयोर् उभौ KubjT_24.33b वामदक्षिणसिद्धान्ते KubjT_5.58c वामदेवी-m-उवाच ह KubjT_2.5d वामनो हर्षणश् चैव KubjT_2.44a वामनौ कुब्जिकात्मकौ KubjT_19.10b वामपादं ततः पुनः KubjT_24.52d वामपीठगतं यदा KubjT_13.47b वामप्रसारितकरा KubjT_2.5c वामरौद्रान्तदक्षस्थं KubjT_18.58a वामहस्ते प्रदापयेत् KubjT_4.94d वामं चाग्रपदं न्यसेत् KubjT_9.76d वामं दक्षिणमार्गस्य KubjT_16.28c वामाङ्गं चैव शुष्यति KubjT_23.36d वामा ज्येष्ठा च रौद्रिका KubjT_25.74d वामा ज्येष्ठा तथा रौद्री KubjT_5.109a वामा ज्येष्ठा तथा रौद्री KubjT_25.134a वामादिक्रमयोगेन KubjT_12.82a वामादिक्रमयोगेन KubjT_23.76a वामादिपथम् ÃrƬho KubjT_25.10a वामादिपथमार्गेण KubjT_25.8c वामादौ सृष्टिसागरे KubjT_16.68d वामान्तं दक्षिणं पुनः KubjT_17.65b वामामृतम् अलिश् चैव KubjT_25.224c वामामृतादिभिर् द्रव्यैः KubjT_24.108a वामावर्तादियोगेन KubjT_23.54a वामाव्याप्तं जगत् कृत्स्नं KubjT_6.107c वामे दारुकजं विभुम् KubjT_12.34b वामे फेत्कारिका चैव KubjT_24.21a वामे फेत्कारिका मता KubjT_17.109b वामे भार्याभयं भवेत् KubjT_19.55b वामे वामाधसंस्थिता KubjT_17.72b वामे सृष्टिर् इति प्रोक्ता KubjT_6.106c वायवी चैव कौबेरी KubjT_14.81c वायव्यकोणके स्थिता KubjT_24.76b वायव्या चैव कौबेरी KubjT_24.137a वायव्यां तु यदा धूम्रां KubjT_19.81c वायुभक्षो महाबलः KubjT_24.145d वायुवद् भ्रमते सो हि KubjT_12.50c वायुवेगा च भीषण्या KubjT_24.29a वायुवेगां ध्वजायुधाम् KubjT_22.28b वायुस्कन्धोपविष्टो ऽसौ KubjT_2.91a वायोर् वायुभृतेश्वरः KubjT_19.35d वाय्वासनसमन्वितम् KubjT_7.75d वारं वारं पुनः पुनः KubjT_11.39b वारं वारं पुनः पुनः KubjT_16.19d वारं वारं मुहुर् मुहुः KubjT_13.25b वाराणसी कुरुक्षेत्रं KubjT_23.107c वाराणसीपुरान्तस्था KubjT_15.16a वाराणस्यां तु तालस्थाम् KubjT_22.29a वाराणस्यां महाक्षेत्रे KubjT_24.71c वाराही चैव माहेन्द्री KubjT_24.135c वाराही तादिना ह्य् एवं KubjT_24.75a वाराही सप्त-m-उद्दिष्टा KubjT_6.90a वाराह्या पञ्चमं ज्ञेयम् KubjT_5.15a वारितासि पुनः पुनः KubjT_23.128d वारुणं तु द्वितीयकम् KubjT_20.15b वारुण्यां दक्षिणेन तु KubjT_22.55d वारुण्यां दक्षिणेन तु KubjT_22.55d वारुण्यां दिशि भूषिता KubjT_24.75b वारुण्यां सुखम् एधते KubjT_19.85b वालाग्रशतधासूक्ष्मे KubjT_24.117a वालाग्रशतभागस्य KubjT_16.18a वालादौ खड्गपर्यन्तं KubjT_16.40a वालिभौजङ्गपैनाक- KubjT_17.92a वालिवक्त्रं भवेत् पूर्वं KubjT_12.83a वालीश्वरं तु रन्ध्रस्थं KubjT_13.8a विकटा कङ्कटेति च KubjT_21.43b विकराला करालिन्या KubjT_21.56a विकारित्वे प्रवर्तेत KubjT_5.130c विकाशे तु रविस् तु सः KubjT_25.88d विकासश् cordhvanìis तु KubjT_12.58c विकासे भैरवः स्मृतः KubjT_12.57d विकृतदंष्ट्रे पदं ह्य् एतत् KubjT_5.19c विक्षेपम् ऊर्ध्वतः कृत्वा KubjT_6.67c विक्षेपो गुह्यमध्यतः KubjT_6.74b विघ्नजालोज्झितं ह्य् एतत् KubjT_19.72a विघ्नसङ्घानि यानि च KubjT_7.53d विघ्नं वै पालकाः प्रिये KubjT_20.55d विघ्नानि प्रभवन्ति न KubjT_18.78b विघ्नानि सिद्धयोगिन्यः KubjT_25.115a विचरेत् स्वपुरं पुनः KubjT_12.53b विचरेद् अखिलान् लोकान् KubjT_4.28a विचित्ररचनानेकं KubjT_2.52c विचित्रवसनानेका KubjT_16.49a विचित्रा चित्रना शुभा KubjT_21.21d विचित्रानेकरूपिणी KubjT_16.34b विच्चे वै वचनं शुभम् KubjT_5.16d विजृम्भ च तथा युग्मं KubjT_5.21c विज्ञान ऋद्धिसम्पन्नं KubjT_20.68a विज्ञानकटकोज्ज्वला KubjT_16.48b विज्ञानकरणीं पराम् KubjT_17.26d विज्ञानकेवलान्य् अष्टौ KubjT_15.4c विज्ञानपदवीं लभेत् KubjT_14.17d विज्ञानप्रभवो भवेत् KubjT_19.13d विज्ञानप्रलयान्तान्ये KubjT_15.12c विज्ञानफलमालितम् KubjT_16.65d विज्ञानम् उपजायते KubjT_5.97d विज्ञानाङ्कुरशोभितम् KubjT_16.90b विज्ञानानन्दपूरितम् KubjT_19.2d विज्ञानानां वरारोहे KubjT_19.5a विज्ञानानि च सर्वाणि KubjT_13.83c विज्ञानानेकविश्लिष्टा KubjT_17.53a विज्ञानानेकसङ्कुलम् KubjT_11.16d विज्ञानानेकसङ्कुलम् KubjT_23.126d विज्ञानैः पञ्चदशभिः KubjT_11.20a विज्ञेयस् तु परापरः KubjT_25.4d विज्ञेयं तु पुटत्रयम् KubjT_11.91d विज्ञेयं पञ्चविंशकम् KubjT_16.39d विज्ञेयं सप्तधातुकम् KubjT_14.25d विडालः क्षेत्रपालश् च KubjT_21.95c विडालो नाम विख्यातः KubjT_21.111a वित्तशाठ्यं न कर्तव्यम् KubjT_24.169c वित्तशाठ्यं न कारयेत् KubjT_24.170d वित्तोपायविवर्जितम् KubjT_8.8b विदर्भश् च षड् एते हि KubjT_4.33a विदर्भः सर्वकार्येषु KubjT_4.49a विदर्भो मन्त्र-m-आदौ तु KubjT_4.42c विदितं नाथ मे सर्वं KubjT_1.35a विदेशगमनं भवेत् KubjT_19.53d विद्याकुब्जपदे स्थितम् KubjT_4.19b विद्याकुम्भं सवर्धन्या KubjT_23.76c विद्यागुणविभूषितम् KubjT_11.64b विद्याङ्गाभरणोपेतां KubjT_17.27c विद्याङ्गाश् च नवात्मकम् KubjT_24.57b विद्या चैव द्वितीयकम् KubjT_13.69d विद्या ज्ञेया तु योनिस्था KubjT_25.42c विद्यातत्त्वगता मन्त्राः KubjT_18.110a विद्या तत्त्वत्रयात्मिका KubjT_18.32b विद्यातत्त्वं डकारगम् KubjT_25.0*6b विद्यातत्त्वे निवेशयेत् KubjT_18.24d विद्यातत्त्वे निवेशिता KubjT_18.3b विद्यात्रयं तथाप्य् एवं KubjT_24.56c विद्यादण्डसमायुक्ता KubjT_19.27a विद्यादेहगुणोज्ज्वला KubjT_18.32d विद्याधरपुरं पश्येत् KubjT_25.17c विद्या नाम परा शक्तिर् KubjT_25.35a विद्यानाम् अप्रमेयतः KubjT_25.39b विद्यापीठस्य सर्वस्य KubjT_24.155a विद्याप्राप्ते गुरुत्वता KubjT_19.126d विद्याबोधपरं गुरुम् KubjT_19.125b विद्यामण्डलकादिकम् KubjT_7.13b विद्यामन्त्रात्मविग्रहम् KubjT_25.38b विद्याम् अभयदातारं KubjT_3.46a विद्यामाता चतुष्टयम् KubjT_24.159b विद्यामार्गे चरेद् यस् तु KubjT_25.41a विद्यामाहात्म्यम् उत्तमम् KubjT_5.42b विद्यामुद्रागणो महान् KubjT_16.43d विद्यायष्टिहता सन्ती KubjT_19.24c विद्यायावरणं शुभम् KubjT_25.40d विद्याया व्रतम् उत्तमम् KubjT_25.30b विद्यायास् तु प्रसङ्गेन KubjT_5.41c विद्याराजेति कीर्तितम् KubjT_9.84d विद्याराजेति विख्यातो KubjT_9.26c विद्यारूपा तु कुण्डली KubjT_25.40b विद्यार्थी लभते विद्यां KubjT_22.64a विद्या लब्धा तथा ӭणु KubjT_23.69d विद्यावीर्यचिदात्मकम् KubjT_21.6b विद्या शान्तिस् तथैव च KubjT_15.24b विद्याशास्त्रावलम्बिनी KubjT_17.21b विद्यासप्तमकं पदम् KubjT_7.25b विद्यां स्वधातुसंयुक्तां KubjT_23.140a विद्युच्छटलताकुलम् KubjT_22.4b विद्युज्जिह्वा महाजिह्वा KubjT_21.93c विद्युज्जिह्वे चतुर्थकम् KubjT_5.18b विद्युज्ज्योतिलताकारं KubjT_13.15a विद्युतायै सहिम् ऊरुभ्यां KubjT_18.37अच् विद्युत्क्रव्यादनायिका KubjT_14.89d विद्युदन्योन्यतारेभ्यो KubjT_17.55a विद्युद्वज्राशनिश् चैव KubjT_9.66a विद्युन्माला च चन्द्रिणी KubjT_25.172d विद्युन्मालेति चोच्यते KubjT_25.176b विद्युल्लताछटाटोपं KubjT_13.25a विद्रवन्ति दिशो दश KubjT_9.68b विद्रावणि द्विरभ्यासाद् KubjT_5.26a विद्रुता त्रासनी देवी KubjT_21.92a विद्रुमा वश्यकार्येषु KubjT_5.123a विद्रुमो गस्तिनश् चण्डस् KubjT_21.16a विधानविहिता पूजा KubjT_25.196a विधानं मण्डलस्योक्तं KubjT_25.0*24c विधाय मार्जनी शुद्धे KubjT_25.0*17c विधियोगेन भाविनि KubjT_23.63d विधिस् तत्रैव चोदिता KubjT_4.56b विधिहीने तथा पाने KubjT_8.93a विनयाद्यैर् अनेकधा KubjT_1.28d विनयेनोपसङ्गम्य KubjT_1.29a विना तासाम् अनुग्रहात् KubjT_25.102d विना तेन वरारोहे KubjT_9.24a विना तेन वरारोहे KubjT_9.34c विना तेनोपलब्धिं च KubjT_12.54c विना देवि पवित्रकात् KubjT_24.150b विनापि लययोगेन KubjT_9.38a विनायकी च लामा च KubjT_24.28c विनोदकुशले देवि KubjT_3.33a विन्दते निखिलं ज्ञानं KubjT_12.22c विन्दते vatsarëÂakÃn KubjT_13.84b विन्दते वर्णगा येन KubjT_25.36a विन्दते ह्य् आगतं कालम् KubjT_19.51c विन्धन्ति संस्कृताः सन्तो KubjT_3.93c विपरीतमुखं कृत्वा KubjT_7.103a विपरीतेन्द्रियग्रामं KubjT_23.42c विपुलो नन्दकारकः KubjT_21.19b विपुलो नाम विख्यातः KubjT_21.86c विभज्य च निवेशितम् KubjT_11.94b विभज्य नवधात्मानं KubjT_14.71c विभज्य स्वतनुं देवः KubjT_15.47a विभाजयन्ति चात्मानम् KubjT_15.9a विभाति किरणोज्ज्वलः KubjT_19.16b विभिन्नस्य सहस्रधा KubjT_16.18b विभूतिर् भोगदा कान्तिः KubjT_21.31a विभूतिर् वर्धते ' चिरात् KubjT_8.97d विभ्वीया सा परा कला KubjT_25.83d विभ्वी शून्यम् उदाहृतम् KubjT_6.111b विमला मनविकाशिनी KubjT_21.79b विमानपवनौ महान् KubjT_13.21b वियुक्ता लक्षणाधिका KubjT_7.23d वियोगं चेति सुश्रोणि KubjT_12.55c वियोगं तु तदा भवेत् KubjT_19.76d विरजायाम्बिकदेवीं KubjT_22.31a विरजेकाम्रकाद्यं च KubjT_2.116c विरजो रञ्जितात्मा वै KubjT_10.154c विरश्मिमण्डलं पश्येत् KubjT_23.28c विरश्मिं यदि पश्यति KubjT_23.19b विरागस् तस्य योग्यता KubjT_3.55d विलसामो ददाम्य् अहम् KubjT_11.105b विलिप्य चन्दनादिभिः KubjT_25.0*18d विलीनो बिन्दुदेवे तु KubjT_4.62a विलोमविहितं सर्वं KubjT_10.33c विलोमस्थं न सिध्यति KubjT_7.33d विलोमेन कृताभ्यासम् KubjT_7.97a विलोमेन ततः शृणु KubjT_18.25d विलोमेन पदान्य् अष्टौ KubjT_7.23a विलोमेन प्रपूजिताः KubjT_15.55d विलोमेन विलोमतः KubjT_7.29b विलोमेन समुद्धरेत् KubjT_22.7d विलोमेनोद्धरेद् देवी[æ] KubjT_7.24c विलोमेनोद्धृता इयम् KubjT_7.37d विलोमेनोपदेशतः KubjT_18.52d विलोमेनोपदेशतः KubjT_24.58b विवर्णं जायते मुखम् KubjT_23.32d विवर्णं पूर्वम् आख्यातं KubjT_23.18c विवर्णां पश्यते छायां KubjT_23.17c विवाहानन्दकृद् ध्य् अभूत् KubjT_3.28d विवाहो जायते यथा KubjT_3.1b विविक्तोपद्रवोज्झिते KubjT_19.108d विविधा सृष्टिः प्रवर्तते KubjT_14.24b विवेकगुणशालिनी KubjT_2.40b विवेको यदि चित्तस्थस् KubjT_12.19a विशत्य् एका पुनर् द्विधा KubjT_17.55b विशिरां पश्यते छायां KubjT_23.30c विशिरां पश्यते छायां KubjT_23.43c विशुद्धतनुजो ह्य् एवं KubjT_10.95c विशुद्धतनुदेवस्य KubjT_11.48c विशुद्धतनु शाम्भवम् KubjT_11.89b विशुद्धत्वं यथा यथा KubjT_10.99d विशुद्धभावो भवते ह्य् अकाले KubjT_10.94d विशुद्धमण्डलोर्ध्वेदं KubjT_16.57c विशुद्धमालिनी ह्य् एषा KubjT_19.40c विशुद्धं कथितं मया KubjT_11.99b विशुद्धं käcanaæ यद्वन् KubjT_13.94c विशुद्धं परतत्त्वान्तं KubjT_11.45a विशुद्धानाहतं चैव KubjT_24.103c विशुद्धामोघसम्पदम् KubjT_20.8d विशुद्धिगुणदायिका KubjT_13.56b विशुद्धिगृहमध्यगा KubjT_15.72b विशुद्धिभावनासीनं KubjT_10.47c विशुद्धिर् बोधजननी KubjT_11.17a विशुद्धिः कण्ठदेशे तु KubjT_11.35c विशुद्धिः षोडशैर् भेदैर् KubjT_11.36a विशुद्धेनान्तरात्मना KubjT_8.71d विशुद्धोदधिमध्यगम् KubjT_20.10d विशुद्धौ साकिनी स्मृता KubjT_15.53d विशेषेण वरानने KubjT_25.216b विश्रम्य च मुहूर्तैकं KubjT_2.87c विश्रुता भुवनत्रये KubjT_22.17d विश्लेषे द्वन्द्वजः स्मृतः KubjT_4.69b विश्वनाथो गुणानन्दे KubjT_14.49a विश्वमध्यगता तु या KubjT_16.20b विश्वमध्ये रमाम्य् अहम् KubjT_12.72d विश्वरूपा परापरा KubjT_15.78b विश्वरूपो मणिर् यद्वद् KubjT_14.32a विश्वव्याप्तिकरी परा KubjT_6.110b विश्वामृतैः पूरयन्ती KubjT_2.69c विश्वेश्वरकुजेश्वरम् KubjT_8.23d विश्वो ऽहम् इति चिन्तयेत् KubjT_8.67d विषनिद्राविमूर्छितः KubjT_24.144b विषमः समपर्वतम् KubjT_25.20d विषयभावनिर्मुक्तः KubjT_6.17c विषयस्थो ऽपहासित्वं KubjT_10.150c विषयातीतो जितेन्द्रियः KubjT_10.154b विषयेषु न मुच्येत KubjT_10.103c विषयेषु विरज्यते KubjT_10.105d विषयोज्झित-आत्मा वै KubjT_10.104c विषशङ्कागतं च यत् KubjT_9.66d विषशस्त्रज1आग्निभ्यो KubjT_22.53c विषशस्त्रज1आग्निभ्यो KubjT_22.53c विषहारी विषान्तिका KubjT_21.51b विषं च निर्विषं कुर्याद् KubjT_9.40a विषं भक्षन्ति ते mƬhà KubjT_10.148c विषं स्थावरजङ्गमम् KubjT_9.40d विषुवं चन्द्रदर्शनम् KubjT_11.95b विषुवं च सदा तत्र KubjT_9.85a विषुवं नैव देवेशि KubjT_5.97a विषुवेन तु योगेन KubjT_2.71c विषेण गन्धकेनैव KubjT_7.105a विषे वै विंशतिस् तथा KubjT_8.97b विषे स्थावरजङ्गमे KubjT_4.47b विषोन्मत्तरसेन च KubjT_7.100d विषोन्मूर्छागतस् त्व् एवं KubjT_10.96c विष्ठमूत्रसमेकतः KubjT_23.134d विष्णुग्रन्थिस् तु सा ज्ञेया KubjT_17.75a विष्णुत्वं जायते ध्रुवम् KubjT_16.100b विष्णुना देवराजेन KubjT_9.71a विष्णुनापि पुरा चीर्णं KubjT_10.36a विष्णुना सह आलोच्य KubjT_3.6a विष्णु रुद्रसमाश्रितः KubjT_9.12b विष्णुस्थाने चला प्रोक्ता KubjT_5.141a विष्णोः पार्श्वम् उपागताः KubjT_3.5d विसर्गद्वयसंयोगात् KubjT_6.65a विसर्गब्रह्मरन्ध्रगः KubjT_24.16b विसर्गशक्तिसम्पुटम् KubjT_6.110d विसर्गसहितं भद्रे KubjT_4.98c विसर्गस्थेन सुस्वने KubjT_25.143d विसर्गस्थो महात्मानो KubjT_25.129c विसर्गान्त-ख-मध्यस्थं KubjT_4.87c विसर्गाभिरतस् तु यः KubjT_11.86d विसर्गास्त्रेण मोहनी KubjT_25.131d विसृजन्ति महानन्दं KubjT_16.35a विस्फुलिङ्गज्वलन्तौघैर् KubjT_22.5a विस्फुलिङ्गा शिखाशिखी KubjT_21.40d विस्मृतिर् जायते यस्य KubjT_23.52c विस्मृतिर् नित्य चित्तस्य KubjT_23.35a विस्मृतिर् वा तिथिर् याति KubjT_23.59a विह्वलं तु जगत्त्रयम् KubjT_7.27d विंशचत्वारिसङ्ख्यया KubjT_5.27b विंशच्चत्वारिसङ्ख्यया KubjT_5.8b विंशत्कोट्येकसंस्थितम् KubjT_19.3b विंशत्येकसहस्राणि KubjT_18.118c विंशत्रिकम् उदाहृतम् KubjT_5.26d विंशत्रितयम् आख्यातं KubjT_7.70c विंशदेकोन कवचम् KubjT_7.31d विंशद्वयं तथानघे KubjT_5.26b विंशमं न्यूनम् एकेन KubjT_7.67c विंशमं सकलीशानं KubjT_19.12a विंश-m-एकं तु उत्तमम् KubjT_5.25d विंशम् एकाधिकं भद्रे KubjT_7.69a विंश-m-एकोनसङ्ख्यया KubjT_5.24d वीचीतरङ्गकल्लोलैस् KubjT_11.55c वीणावंशरता देवी KubjT_21.108a वीतरागा महोत्साहा KubjT_21.85c vÅrakrŬÃk­te देवि KubjT_24.164c वीरद्रव्यापहारी च KubjT_22.49c वीरद्रव्यापहारी च KubjT_22.49c वीरभोज्यं तु कारयेत् KubjT_22.60d वीरभोज्यं तु कारयेत् KubjT_22.60d वीरमाता सुवीरा च KubjT_21.45c वीरा चैव नखी तथा KubjT_2.108b वीराणां भैरवेषु च KubjT_1.45b वीराधिपतयेति च KubjT_19.112d वीरावलीति तेन त्वं KubjT_1.76a वीरो वीरत्वम् इच्छता KubjT_25.29b वृक्षम् इन्द्रियम् आख्यातं KubjT_25.85a वृक्षवल्लीक्रमस् तथा KubjT_14.60d वृक्षस्फोटं जलप्लवम् KubjT_17.35d वृक्षं शक्तिर् इति स्मृता KubjT_25.85b वृक्षाणां लभनं महत् KubjT_17.36b वृत्ताकारं सरन्ध्रं तु KubjT_13.37c वृत्तिराजविवर्जितम् KubjT_23.171b वृत्तिराजा वरारोहे KubjT_6.29c वृत्तिहीनस् ततस् तत्र KubjT_6.30a वृथाज्ञानपरिश्रमः KubjT_13.65d वृथा दीक्षा वृथा ज्ञानं KubjT_24.149c वृथा परिश्रमस् तस्य KubjT_24.150c वृद्धक्रमस्य मध्यस्थां KubjT_17.25a वृद्धाज्ञेयं प्रकीर्तिता KubjT_19.31b वेगात् पर्यटते सदा KubjT_25.50d वेगेन पर्यटेद् देहे KubjT_25.127a वेत्ति पश्यति चाग्रतः KubjT_13.57d वेत्ति सिद्धः स मे तुल्यः KubjT_19.127c वेदना भवते तीव्रा KubjT_23.32a वेदसिद्धान्तगह्वरम् KubjT_6.34b वेदसिद्धाः पशुस् चोर्ध्वे KubjT_16.28a वेदैः कृतशिरोमाला KubjT_16.46c वेधघट्टनिरोधज्ञं KubjT_3.44a वेधघट्टनिरोधं च KubjT_6.27c वेधते तु निरोधिन्या KubjT_25.136c वेधदीक्षापरं नास्ति KubjT_10.102a वेधनं ब्रह्मरन्ध्रस्य KubjT_6.74c वेश्यागृहं प्रयागाख्यं KubjT_25.107c वेश्यादिक्रमशः सर्वे KubjT_5.68a वेष्टन्तं मातृभिः सैन्यं KubjT_8.95c वैरिञ्ची आदिना पूज्या KubjT_24.71a वैवर्णं वा महद्भुतम् KubjT_23.160b वैशाखस्य तथा पुनः KubjT_25.216d वैष्णव्या चैव याम्यांशा KubjT_6.87c वैष्णव्या तु चतुर्थकम् KubjT_5.14d वैष्णव्याः सप्त एव च KubjT_6.89d व्यक्तत्वं भजते तु सः KubjT_18.38d व्यक्तलिङ्गं कृतं पश्चात् KubjT_12.80c व्यक्तलिङ्गेन वा पुनः KubjT_10.135b व्यक्ताव्यक्तं तु तं यस्मात् KubjT_20.16c व्यक्ताव्यक्तं सनातनम् KubjT_1.6d व्यक्ताव्यक्ते निरामये KubjT_16.22b व्यक्ताव्यक्तो ऽथ कृत्रिमः KubjT_11.80b व्यक्तिं यान्ति कुलाध्वरे KubjT_20.14d व्यङ्गदोषविवर्जितम् KubjT_3.43d व्यतिक्रमं यदा काले KubjT_25.206a व्यस्तम् आवर्तयेत् प्रभुः KubjT_8.94b व्याकुलेन-m-अनेन किम् KubjT_16.92b व्याख्यानं यत्र मार्गस्य KubjT_13.90a व्याख्याने वाचने ऽपि वा KubjT_19.123d व्याघ्रसिंहगजव्याल- KubjT_7.53a व्याधयो विद्रवन्ति च KubjT_9.60d व्याधयो विविधाः प्रिये KubjT_9.45d व्याधितेषु कुलेश्वरि KubjT_9.29d व्याधितो मुच्यते क्षणात् KubjT_8.5b व्याधिदुःखं भवेत् तस्य KubjT_18.84a व्याधिनिर्णाशनं कुब्जि KubjT_8.38a व्याधिनिर्णाशनं कुब्जि KubjT_8.47a व्याधिभिर् नाभिभूयते KubjT_8.79d व्याधिभूतग्रहैर् अपि KubjT_22.53d व्याधिभूतग्रहैर् अपि KubjT_22.53d व्याधिसिंहः कुलेश्वरि KubjT_8.89d व्याधीनां च निकृन्तनम् KubjT_8.11d व्यापयन्ति चराचरम् KubjT_14.84d व्यापयित्वाप्रमेयतः KubjT_6.96b व्यापयित्वा सुदुर्लभम् KubjT_25.212d व्यापयित्वा स्थिता देवी KubjT_6.44c व्यापयित्वा स्थिता देवी KubjT_17.96a व्यापितं तु समस्तं हि KubjT_6.95c व्यापिनीपदम् आपन्ना KubjT_14.84a व्यापिनी व्योमरूपा च KubjT_5.143a व्यापिनी सर्वतत्त्वानाम् KubjT_11.76c व्यापिनो ध्वनिर् एव च KubjT_11.78d व्याप्तिनामविभेदेन KubjT_16.71c व्याप्तिभावम् अतो मत्वा KubjT_16.93a व्याप्तिभूतं मया तव KubjT_13.4d व्याप्तिभूतं यजेत् सर्वं KubjT_17.7c व्याप्तिभूतं यथास्थितम् KubjT_12.79b व्याप्तिभूतं विनिर्गतम् KubjT_11.67b व्याप्तिभेदो यथा स्थितः KubjT_18.68d व्याप्तिमार्ग[÷] प्रदर्शितः KubjT_12.80b व्याप्तिस्थं तु यथा सर्वं KubjT_16.70c व्याप्तिस्थानं कथं तेषां KubjT_15.58c व्याप्यभावेन संस्थिता KubjT_17.106b व्याप्यव्यापकभावेन KubjT_14.84c व्याप्यव्यापकभावेन KubjT_20.20a व्यावर्णितं तु तत्रस्थम् KubjT_10.32a व्यावृतन्ते पुनः पुनः KubjT_18.102b व्याहरित्वा वदेद् इदम् KubjT_23.101b व्याहरेद् दशधा रवम् KubjT_11.25d व्योमनी व्योमरूपा च KubjT_21.50c व्योमव्यापीति कथ्यते KubjT_9.87b व्योमव्यापी परापरे KubjT_24.116b व्योमव्यापी शुभोदया KubjT_21.50d व्योमं कृत्वा समाकाशे KubjT_19.94a व्योमान्ते च परापरा KubjT_5.85b व्योमार्णे वहते सदा KubjT_25.82b व्योमोदार्णवमध्यस्थं KubjT_16.3a व्योम्नि व्योमाधिपो योगी KubjT_19.36a व्रजतोडादिसिद्धानां KubjT_25.201c व्रजत्य् अधोभवं तु सः KubjT_3.88d व्रज त्वं भारते वर्षे KubjT_2.122a व्रजामो गिरिगह्वरम् KubjT_11.104d व्रजेन् निर्वाणजं पदम् KubjT_9.18d व्रणे चैव चतुर्गुणम् KubjT_8.96d व्रतचर्या तु साधनम् KubjT_25.123b व्रतचर्यैर् न सिध्यन्ति KubjT_4.13c व्रतयागविहीनं च KubjT_8.8a व्रतस्थस्य फलं ह्य् एतत् KubjT_25.64a व्रतस्थानेषु सर्वेषु KubjT_25.43a व्रतस्थो ऽप्य् अव्रतस्थो वा KubjT_25.31a व्रतस्थो यस् तु साधकः KubjT_8.81d व्रतं भावम् इति प्रोक्तं KubjT_25.37a व्रतं ह्य् अस्याः सुभीषणम् KubjT_10.36b व्रतैश् च विविधाकारैः KubjT_4.4a शकारे देवता नाम KubjT_21.102c शकारे शाकिनी विद्धि KubjT_24.80a शकुनिः सुमतिर् नन्दो KubjT_2.59a शक्तयो वीर्यसंस्थिताः KubjT_21.1b शक्तिचैतन्यबृंहणम् KubjT_21.2b शक्तिचैतन्ययोगेन KubjT_21.2c शक्तित्यागम् इति स्मृतम् KubjT_12.67b शक्तित्यागं शृणुष्व मे KubjT_12.53d शक्तित्रयम् अतः शृणु KubjT_24.35d शक्तिना तु सुराधिपे KubjT_25.147b शक्तिपञ्चाशकान्वितम् KubjT_15.61b शक्तिपातः सुनिर्मलः KubjT_3.89b शक्तिभैरवपूर्वकम् KubjT_19.112b शक्तिभैरवमण्डलम् KubjT_16.35b शक्तिमार्गगतं विद्धि KubjT_13.87a शक्तिमार्गप्रपन्नानां KubjT_12.40c शक्तिमार्गेण योगवित् KubjT_12.43d शक्तियुक्तस्य वर्णितम् KubjT_19.69d शक्तिर् आद्या मनोन्मनी KubjT_5.89b शक्तिर् आद्या मनोन्मनी KubjT_6.109b शक्तिर् आद्या मनोन्मनी KubjT_25.89d शक्तिविद्या तृतीयं तु KubjT_17.62c शक्तिवेधोपलक्षयेत् KubjT_10.86d शक्तिस् तद्धर्मधर्मिणी KubjT_25.166d शक्तिस् तु मातृका ज्ञेया KubjT_4.110c शक्तिस्थानं तु देवेशि KubjT_6.9a शक्तिस्था व्योमरूपा तु KubjT_5.142a शक्तिहस्तं महावीर्यं KubjT_11.66c शक्तिहीनं गुरुं प्राप्य KubjT_3.48a शक्तिः शक्तिस्थभावेन KubjT_25.146c शक्ती च गर्भिणी चान्या KubjT_14.75c शक्ते यं तु समाख्यातं KubjT_13.5a शक्त्यन्तं तु यदा प्राप्तस् KubjT_4.25c शक्त्याकाशे सुसिद्धस् तु KubjT_25.26c शक्त्याख्ये तु तथैव हि KubjT_5.111d शक्त्यातीतो महाप्रभुः KubjT_5.91b शक्त्याधिष्ठित भास्वरः KubjT_11.9b शक्त्यावस्था वरानने KubjT_4.25b शक्त्या सम्भवते क्रमः KubjT_13.61b शक्त्युच्चारं समभ्यसेत् KubjT_4.26b शक्रश् चण्डाधिपः सिद्धाः KubjT_2.79c श गुह्यं कुसुमाख्या च KubjT_24.23a श गुह्यं कुसुमायुधा KubjT_17.106d शङ्खजं तु श्रियाकामः KubjT_5.121a शङ्खभेदाद् विनिर्गता KubjT_17.54d शङ्खरूपधरौ द्वौ तु KubjT_19.11a शङ्खशब्दं चतुर्थकम् KubjT_11.23b शङ्खस्फटिकरुद्राक्षपुत्रञ् जीवकरिष्टकाः KubjT_5.114/b शङ्खं वा कलशं वापि KubjT_10.56a शङ्खाद्यास् तु वरारोहे KubjT_5.120c शङ्खावर्ता तु या nìŠKubjT_5.127c शठस् तु दुष्टभावश् च KubjT_3.66a शतकोटिप्रमाणेन KubjT_25.4a शतकोटिसुविस्तीर्णं KubjT_11.28c शतकोटिसुविस्तीर्णं KubjT_14.60a शतकोटिसुविस्तीर्णं KubjT_25.189a शतजप्तेन देवेन KubjT_8.91a शतजाप्येन धीमता KubjT_8.98d शततो ' ष्टसहस्रेण KubjT_8.40a शतधा कलनं तस्य KubjT_6.13a शतभेदः समाख्यातस् KubjT_5.104a शतम् अष्टशतं कुब्जि KubjT_8.39a शतम् अष्टाधिकं प्रिये KubjT_24.155d शतम् अष्टोत्तरेणैव KubjT_23.151c शतम् एकम् उदीरयेत् KubjT_5.45d शतसङ्ख्याप्रमाणेन KubjT_6.37c शतं शतं जपित्वा तु KubjT_23.141a शतेन चैव त्रिष्काल्यं KubjT_8.93c शतेन व्याधिनाशनम् KubjT_8.38d शत्रुनाशे च गोनाशे KubjT_9.66c शत्रूणां च परस्परम् KubjT_17.46b शत्रूणां तु निकृन्तनी KubjT_10.23b शत्रोर् युद्धं परस्परम् KubjT_10.26d श बकीशो ऽस्थिमध्ये तु KubjT_24.5a शबरी चम्पका तथा KubjT_24.102d शब्ददेवी द्वितीयका KubjT_14.38b शब्दपङ्कामृतोद्भिन्ना KubjT_16.48c शब्दमालिनिमूर्तिस्था KubjT_18.32c शब्दराशिक्रमो विदुः KubjT_4.57b शब्दराशिस् तु षोडशैः KubjT_5.80d शब्दराशिं तु मालिनी KubjT_7.16b शब्दराशिं सभैरवम् KubjT_22.2b शब्दराशिं सलक्षणम् KubjT_21.7d शब्दरूपं हृदि प्रिये KubjT_5.86b शब्दसूत्रेण येनैताः KubjT_11.18c शब्दस्पर्शरसो रूपं KubjT_5.130a शब्दस्पर्शविनिर्मुक्तो KubjT_4.62c शब्दः स्पर्शस् तथा रूपं KubjT_10.77c शब्दादिगुणभूयिष्ठो KubjT_25.71c शब्दान्ते शक्तिर् उच्चार्या KubjT_5.86c शब्दान् मुञ्चति दारुणान् KubjT_11.96b शमनं सर्वदुःखानां KubjT_8.11c शम्भुकल्पावतारकाः KubjT_15.11d शम्भुर् अत्रापि दक्षिणम् KubjT_11.41b शम्भुरन्ध्रोपलक्षितम् KubjT_13.81b शम्भुः सर्वत्र समरसः KubjT_25.27d शय्यापट्टो ऽथ भाजनम् KubjT_3.133d ÓayyÃrƬho निशासु च KubjT_23.157b शरावसम्पुटस्थं तु KubjT_23.68a शरीरस्थं यथा ब्रूहि KubjT_8.7a शरीरं कुत्र गोप्यं तु KubjT_5.117a शरीरं तत्त्वसंयुतम् KubjT_25.90d शरीरं तस्य lächitam KubjT_10.16b शरीरं द्रव्यविज्ञानं KubjT_3.69a शरीरं मण्डलोद्भवम् KubjT_16.82d शरीरं श्रीकुलेशस्य KubjT_16.87c शरीरे फलपुष्पानि KubjT_17.44c शशाङ्ककृतशेखर KubjT_24.1b शशिश् चैव सितं मधु KubjT_25.226d शाकिनी डाकिनीति च KubjT_21.53d शाकिनीनां यशस्विनि KubjT_23.95d शाकिनीभूतवेतालान् KubjT_10.3a शाकिनीभूतवेतालाः KubjT_18.78c शाकिन्यष्टकमाता त्वम् KubjT_2.42c शाकिन्यो वशगास् तस्य KubjT_9.67c शाकोदरी च विख्याता KubjT_2.96a शाक्तं वर्णाः समाख्याता KubjT_10.69c शाक्तं शक्तिपदानुगम् KubjT_6.35d शाक्ते शक्तिं समभ्यसेत् KubjT_17.56b शाङ्करीं शाङ्करान्विताम् KubjT_22.29d शाठ्येन यत् कृतं कर्म KubjT_24.170a शान्तातीता च पृथिवी KubjT_15.24c शान्तिकादिषु कार्येषु KubjT_4.47c शान्तिपुष्टिकरी तथा KubjT_21.74b शान्तिपुष्टिवशाकर्षं KubjT_12.51c शान्तिपुष्टिवशाकर्षं KubjT_13.49a शान्तिपुष्टिवशाकृष्टि KubjT_17.34a शान्तिम् आशु प्रयच्छति KubjT_5.61b शान्तिर् वागेश्वरी स्मृता KubjT_14.37d शाम्भवस्य गुणास्पदम् KubjT_19.97d शाम्भवं कथितं ज्ञानं KubjT_11.40a शाम्भवं कुब्जिके तनौ KubjT_10.93d शाम्भवं गुणदायकम् KubjT_10.92d शाम्भवं तत्त्वलक्षणम् KubjT_10.70b शाम्भवं तु समभ्यसेत् KubjT_19.98b शाम्भवं परतोत्तरे KubjT_13.5b शाम्भवं परमार्थतः KubjT_3.80d शाम्भवाज्ञाभिमानेन KubjT_10.74c शाम्भवाज्ञासमुत्पन्ने KubjT_10.110a शाम्भवाधिष्ठिते योगे KubjT_14.17a शाम्भवाभ्यासमात्रं तु KubjT_13.55a शाम्भवीयं परा मूर्तिः KubjT_16.83a शाम्भवी या कुलाध्वरे KubjT_14.59b शाम्भवेन तु विद्धस्य KubjT_10.98c शाम्भवेन तु वेधेन KubjT_10.90c शाम्भवेन तु वेधेन KubjT_10.104a शाम्भवेन समस्तार्थान् KubjT_13.57c शाम्भवे न हि सम्प्राप्ते KubjT_10.106a शालितण्डुलसाधितम् KubjT_8.43b शालिनी कन्दुकी तथा KubjT_2.95b शाल्मलीद्वीपम् आश्रिताः KubjT_21.52b शासनस्य च यो द्वेष्टा KubjT_7.110a शासनं भूषयेन् नित्यं KubjT_10.134c शासने सम्प्रतिष्ठिता KubjT_7.94b शास्तारं ब्रह्मजन्तूनां KubjT_14.55a शास्त्रकोटीर् अनेकशः KubjT_6.33b शास्त्रदृष्टेन कर्मणा KubjT_25.41b शास्त्रपट्टांशुकोमला KubjT_16.49b शास्त्रपल्लवसंयुक्तं KubjT_16.90a शास्त्राणि दूषयेद् यस् तु KubjT_5.57c शास्त्रार्थं चैव मन्यते KubjT_4.73b शास्त्रार्थं वदते सुधीः KubjT_6.38b शास्त्रे शास्त्रे पृथक् पृथक् KubjT_25.92d शास्त्रे शास्त्रे वरानने KubjT_5.135b शास्त्रे शास्त्रे सुरार्चिते KubjT_6.19b शास्त्रे शास्त्रे स्मृतं ज्ञानं KubjT_3.85a शास्त्रोक्तेन विधानवित् KubjT_24.66b शिखण्डी खण्डलस् तथा KubjT_2.79b शिखरे वामके स्थितः KubjT_24.13d शिखरौ तौ स्मृतौ भद्रे KubjT_4.91a शिखा गुणकला यस्य KubjT_8.9c शिखा धूम्रा च पिङ्गला KubjT_25.175d शिखान्तसहितं ह्य् एतत् KubjT_18.65c शिखान्ते तु व्यवस्थिता KubjT_5.127d शिखारूपा महेश्वरी KubjT_15.66d शिखासूत्रं प्रवर्तते KubjT_10.46b शिखास्वच्छन्ददेवेशं KubjT_8.15a शिखास्वच्छन्ददेवेशं KubjT_8.26a शिखास्वच्छन्ददेवेशं KubjT_8.32c शिखां शिखात्मकां रक्षे KubjT_8.27c शिखिनोच्छिष्टयोगेन KubjT_10.16a शिखिवक्त्रो महाध्वजः KubjT_2.59d शिखीशश् छगलण्डश् च KubjT_10.126a शिखीशं केवलं ततः KubjT_18.26b शिखीशं केवलं पश्चाल् KubjT_18.4c शिखीशं भुजगान्वितम् KubjT_18.26d शिखीशं वह्निसंयुक्तं KubjT_18.6c शिखोर्ध्वकुण्डलाकारं KubjT_6.45c शिरम् अष्टाक्षरं विद्धि KubjT_7.41a शिरश् चैव त्रयोदश KubjT_7.31b शिरसा धारितः शुचिः KubjT_24.148d शिरसा धारितो देवि KubjT_24.148a शिरसाधिष्ठिता योगी KubjT_15.64c शिरसो वशगा दूती KubjT_7.95a शिरस् त्व् ईशानगोचरे KubjT_8.27b शिरःप्रभृति पादान्तं KubjT_18.41c शिरःसिद्धो ह्य् अनेकधा KubjT_7.92b शिरादौ सर्व-m-अङ्गेषु KubjT_25.125a शिरे dh­tvëÂakaæ जपेत् KubjT_3.133*b शिरोदूती परा ह्य् एषा KubjT_7.112a शिरोदेव्याः समुद्भवम् KubjT_7.109b शिरो [']धिष्ठितयोगेन KubjT_7.89c शिरोमाला तु मालिनी KubjT_24.34d शिरोमाला निगद्यते KubjT_4.82d शिरोरुहसमुत्पन्ना KubjT_7.93c शिवचैतन्ययोगेन KubjT_21.2a शिवज्ञानावलोकनात् KubjT_1.10b शिवतत्त्वगतो योगं KubjT_18.110c शिवतत्त्वगतो योगं KubjT_18.111a शिवतत्त्वानुसारिणीम् KubjT_18.30b शिवभक्तांश् च निन्दति KubjT_5.57b शिवमार्गविदानां तु KubjT_18.122a शिवरूपं सदाशिवम् KubjT_19.47d शिवलोकम् अवाप्नुयात् KubjT_9.69b शिववक्त्रोद्भवाः सर्वे KubjT_4.16a शिवव्रतधरो हतः KubjT_5.58d शिवव्रतविडम्बकाः KubjT_25.168b शिवशक्तिसमन्वितम् KubjT_11.29d शिवशक्तेः कुलाकुलम् KubjT_11.33d शिवशक्त्योर् अभेदतः KubjT_12.64d शिवं परमकारणम् KubjT_25.80d शिवं मूर्ध्नि गतं लिखेत् KubjT_9.53b शिवः परमकारणः KubjT_6.9d शिवः शक्तिस् तथैव च KubjT_5.92b शिवा काली च कङ्कटा KubjT_24.30d शिवाद्यवनिगोचरम् KubjT_6.44b शिवाद्यवनिगोचरम् KubjT_10.9b शिवानन्दं ततोद्धृत्य KubjT_18.22c शिवानन्दं तु देवेशि KubjT_18.17c शिवेशं सद्यसंयुतम् KubjT_18.15d शिवैकरुद्र एव च KubjT_10.123b शिवोत्तमं ततः पश्चात् KubjT_18.19a शिष्यम् एकान्ततो नयेत् KubjT_19.45b शिष्यश् चाराधयेद् गुरुम् KubjT_3.49d शिष्यहस्ते तु तं दत्त्वा KubjT_10.57c शिष्यः सर्वार्थदायकः KubjT_3.115b शिष्यः सुरवरार्चिते KubjT_2.121b शिष्ये मुक्तिः कुतः प्रिये KubjT_3.48b शिष्यो ऽस्य गन्धधूपाद्यैः KubjT_25.0*19c शीघ्रम् एव प्रपद्यते KubjT_3.89d शीघ्रं शुद्धिम् अवाप्नुयात् KubjT_5.49d शीघ्रं संहारयन्ति ताः KubjT_23.145d शीघ्रेदं पिण्डसाधनम् KubjT_23.57b शुकचञ्चुनिभं परम् KubjT_17.49b शुकारुणशुभाननौ KubjT_21.19d शुक्रदेवीत्य् अनुस्वारं KubjT_24.22c शुक्रं देव्यास् तु भैरवि KubjT_17.107b शुक्रं देव्यास् तु भैरवि KubjT_24.22d शुक्रा देवी त्व् अनुस्वारं KubjT_17.107a शुक्रो नामेति विख्यातः KubjT_21.93a शुक्रो विडालो द्वाव् एतौ KubjT_21.19c शुक्लकृष्णप्रयोगेण KubjT_23.54c शुक्लकृष्णौ न चैव हि KubjT_5.96b शुक्लपक्षे चतुर्दश्यां KubjT_25.218c शुक्लपक्षे तृतीयायां KubjT_25.216c शुक्लवर्णं यदा ध्यायेच् KubjT_13.45c शुक्लवस्त्रधरां तां वै KubjT_10.15a शुक्लवस्त्रपरीधानः KubjT_24.61c शुक्लसूत्रं समादाय KubjT_24.157c शुक्लादौ कृष्णकावधिम् KubjT_23.56b शुचिर् अग्निर् भवेद् देवो KubjT_9.24c शुचिर् भूत्वा सुसन्नद्धः KubjT_24.62a शुचिर् वाप्य् अशुचिर् वापि KubjT_9.68a शुचौ स्थाने नयेत् तु ते KubjT_10.14d शुद्धद्वन्द्वजसट्कीर्ण KubjT_4.37c शुद्धनिर्मलम् आदित्यं KubjT_23.19a शुद्धशाम्भववेधस्य KubjT_10.91a ÓuddhasphaÂikasaˆkÃÓaæ KubjT_4.17a शुद्धाशयसमाचारं KubjT_13.94a शुद्धाशुद्धैर् न बाध्यते KubjT_5.63b शुद्धिर् बुद्धिर् मतिः कान्तिर् KubjT_21.79c शुद्धिस् त्रिसहस्राद् देवि KubjT_5.48c शुद्ध्यर्थे कथितं स्फुटम् KubjT_6.19d शुध्यते गुरुपूजया KubjT_3.128b शुध्यते गुरुपूजया KubjT_3.131b शुध्यते जपतत्परः KubjT_5.59b शुध्यते तु प्रमादतः KubjT_5.54b शुभजातिसुवृत्तिस्थं KubjT_3.42a शुभदेशसमुद्भवम् KubjT_3.42b शुभवस्तुनिवेदनम् KubjT_25.0*22d शुभं मेदोऽस्थिमज्जान्तं KubjT_14.28c शुभं वा अशुभं वाथ KubjT_3.63a शुभाननो बलोत्कटः KubjT_21.100d शुभाशुभजलान्तगम् KubjT_14.27d शुभाशुभनिबन्धनम् KubjT_14.23d शुभाशुभनियामिकाः KubjT_14.92b शुभाशुभविलक्षणम् KubjT_23.78b शुभाशुभं वदत्य् आशु KubjT_7.54c शुभाशुभं वदेद् रात्रौ KubjT_23.157c शुभास् ताश् चोदयन्ति वै KubjT_12.23d शुभे ऽहनि मुहूर्ते च KubjT_10.113a शुभे ऽहनि मुहूर्ते वा KubjT_19.45a शुष्का चाकाशमातरा KubjT_9.5b शुष्का चाकाशमातरा KubjT_16.10d शुष्का चाकाशमातरा KubjT_24.86b शुष्यते घण्टिकास्थानं KubjT_23.99a शुष्यते दक्षिणाङ्गं तु KubjT_23.36c शूद्रं प्राकृतम् अन्त्यजम् KubjT_10.139b शून्यभूतम् अनामयम् KubjT_19.91d शून्यमस्तकभूषितम् KubjT_7.59b शून्यमस्तकभूषितम् KubjT_18.6b शून्यमस्तकभूषितम् KubjT_18.18b शून्ययुक्तं daÓëÂamam KubjT_7.66b शून्यं राजगृहं तेन KubjT_25.73a शून्ये राजगृहे मन्त्री KubjT_25.47a शून्ये शून्यमनो भूत्वा KubjT_6.61a शून्ये शून्यान्तरावस्थे KubjT_24.123a शून्यो मन-m-उदाहृतः KubjT_25.72d शूलज्वालोर्मिसङ्कुलम् KubjT_22.4d शूलदण्डं समुद्धृत्य KubjT_10.53a शूलदण्डासनस्थं तु KubjT_10.53c शूलदण्डासनासीनं KubjT_24.53a शूलदण्डासने स्थितम् KubjT_24.53d शूलदण्डासने स्थिता KubjT_24.52b शूलस्य कथितं भद्रे KubjT_4.96a शूलहस्तो महाबलः KubjT_21.70b शृङ्गाटकं चोर्ध्वमुखं KubjT_6.45a शृङ्गाटके तु पीठानि KubjT_13.42a शृङ्गाटपुरमध्यगम् KubjT_6.26b शृङ्गाटं चतुरस्रकम् KubjT_13.43b शृङ्गाटा कुटिला स्फुटा KubjT_21.93d शृङ्गाटाकृतिवर्चसम् KubjT_13.38b शृङ्गातकाकृति ह्य् एवं KubjT_10.116a शृणु कुब्जि महाधिपे KubjT_22.8b शृणु चान्यं वरारोहे KubjT_5.12a शृणु तत्त्वेन शोभने KubjT_5.137b शृणु त्वं करणं यथा KubjT_23.114d शृणु त्वं परमानन्दं KubjT_23.2c शृणु त्वं भावितात्मना KubjT_22.14b शृणु त्वं वरवर्णिनि KubjT_25.3d शृणु त्वं व्याप्तिलक्षणम् KubjT_15.1d शृणु देवि प्रवक्ष्यामि KubjT_4.30a शृणु देवि प्रवक्ष्यामि KubjT_23.85a शृणु देवि प्रवक्ष्यामि KubjT_25.30a शृणु देवि यथातथ्यं KubjT_7.2a शृणु देवि यथा देहे KubjT_20.59a शृणु देवि यथावस्थं KubjT_12.70a शृणु देवि वदाम्य् अहम् KubjT_10.1b शृणु नेत्रं यथास्थितम् KubjT_10.8b शृणुष्व करणात्मकम् KubjT_19.43b शृणुष्व गदतो मम KubjT_24.3d शृणुष्व वरवर्णिनि KubjT_23.44b शृणुष्व सर्वभावेन KubjT_19.89c शृणुष्वायतलोचने KubjT_25.122d शृणुष्वेकमनाधुना KubjT_8.49b शृणुष्वेकमना भद्रे KubjT_7.52a शेषषट्कं तु यद् देवि KubjT_8.76c शेषहोमस् तु भूतिदः KubjT_8.47b शेषहोमं तु भूतिदम् KubjT_8.38b शेषं च गुरवाननात् KubjT_19.56b शेषान्यत्केवलाक्षराः KubjT_16.58d शेषान्यत् पुरतः पुनः KubjT_10.67d शेषान्यद् विस्तृतं पुरा KubjT_20.18d शेषा वक्त्राणि चोर्ध्वतः KubjT_12.81d शेषा वर्णा यथासुखम् KubjT_23.153d शेषा वर्णास् तु केवलाः KubjT_4.9d शेषो ऽन्यच् चोत् तरे पुनः KubjT_13.87b शेषो ऽन्यो विस्तरो ऽप्य् अस्य KubjT_20.67c शैवमार्गविहीनानां KubjT_18.114a शैवानाम् अन्यधर्मिणाम् KubjT_18.114b शैवो याति न कुत्रचित् KubjT_10.140d शोकेनान्तरितात्मनः KubjT_12.8b शोधनीयो मनीषिभिः KubjT_25.149b शोधितस् तु यदा शिशुः KubjT_10.92b शोषयन्तं चराचरम् KubjT_11.69b शोषयन्ति क्षणे क्षणे KubjT_23.13b शोषयेज् जलधीश्वरान् KubjT_7.48d शौर्यवन्तं दृढव्रतम् KubjT_3.45d श्मशानकल्पवृक्षे तु KubjT_22.56c श्मशानकल्पवृक्षे तु KubjT_22.56c श्मशानगतचेतसः KubjT_25.65d श्मशानं तु गृहं प्रोक्तं KubjT_25.65a श्मशानाङ्गारसंयुक्तं KubjT_7.101a श्मशाने कानने कूपे KubjT_25.46c श्मशाने वा नदीतीरे KubjT_7.104a श्यामदन्तं मुखं चैव KubjT_23.42a श्यामवर्णं sutejìhyaæ KubjT_11.58c श्रवणे चक्षुषी नासा KubjT_15.57a श्रियापुष्टिकरा प्रिये KubjT_5.121d श्री अनन्ताङ्गसम्भूताः KubjT_14.74a श्री अनन्तीश नाथान्तो KubjT_14.71a श्रीकण्ठ अम्बिका चैव KubjT_18.46a श्रीकण्ठं केवलं पश्चाद् KubjT_18.23a श्रीकण्ठं चोष्मणा युक्तं KubjT_13.71a श्रीकण्ठात् सेनकावधिम् KubjT_17.87d श्रीकण्ठादि चतुर्विंशैर् KubjT_24.158c श्रीकण्ठादिभृगोऽन्ता वै KubjT_18.48a श्रीकण्ठानन्तसूक्ष्मेशं KubjT_10.120c श्रीकण्ठो ऽहं निवृत्[t]यन्ते KubjT_3.96a श्रीकुब्जौघमहागजम् KubjT_20.78d श्रीकुलेश्वरदेवस्य KubjT_13.37a श्रीकुलेश्वरदेवस्य KubjT_15.29a श्रीकुलेश्वरदेवस्य KubjT_15.46a श्रीकोटे श्रीपदां नौमि KubjT_22.30c श्रीपर्वतं कुमाराख्यं KubjT_2.23c श्रीफलः कष्मलश् चण्डश् KubjT_2.109a श्रीमज्जालन्धरं पीठं KubjT_11.60a श्रीमतस्याग्रतो देवि KubjT_25.0*14a श्रीमतं ये न विन्दन्ति KubjT_25.25c श्रीमतेन विना युक्ताः KubjT_20.70a श्रीमत्कुब्जिमते सर्वं KubjT_19.87a श्रीमत्कौमारपर्वतम् KubjT_2.24b श्रीमदोड्रकुलेश्वरम् KubjT_11.50d श्रीमदोड्रमहेशानं KubjT_2.121c श्रीमद्गुह्येश्वरी परा KubjT_10.22b श्रीमद्धिमवतः पृष्ठे KubjT_1.2a श्रीमद्बर्बरम् ओड्डीशं KubjT_18.125c श्रीमन्नाथादितः कृत्वा KubjT_16.80a श्रीमन्मित्राङ्गजोद्भवाः KubjT_15.8b श्रीमहानन्दवृक्षो ऽयं KubjT_16.89c श्रीलोपे सन्नियोक्तव्यं KubjT_7.25c श्रीसिद्धाख्यं चतुष्कलम् KubjT_8.33d श्रुतं देव मयाख्यातम् KubjT_8.1a श्रुतं देवि त्वया सर्वं KubjT_20.56c श्रुतं सर्वं च देवेश KubjT_19.105a श्रुता देव महाव्याप्तिः KubjT_22.1a श्रुतिदृष्टान्तवर्जितम् KubjT_19.91b श्रुतिरूपं तनूज्झितम् KubjT_11.72b श्रुतीधरो निगद्यते KubjT_21.18b श्रुत्वा कलकलारावं KubjT_1.9a श्रुत्वा देवी पराङ्मुखी KubjT_2.14b श्रुत्वा सविस्मयं वाक्यम् KubjT_10.65c श्रुत्वैवं विस्मयापन्ना KubjT_25.200a श्रुत्वैवं सकुटुम्बिनः KubjT_1.16d श्रूयतां कुल-m-ईशानि KubjT_10.28a श्रूयतां तेषु निश्चयम् KubjT_25.152d श्रूयतां परमार्थतः KubjT_10.67b श्रेयं गृह्णन्त्य् अतो ऽर्थतः KubjT_25.115b श्रेयं चामृतसम्भवम् KubjT_15.81d श्रेयार्थिनां मयाख्याता KubjT_5.71c श्रोत्रपूर्णा भवेद् विद्या KubjT_14.37c श्रोत्रं त्वक् चक्षुषी जिह्वा KubjT_10.78a श्लोकद्वादशकं चान्यत् KubjT_3.113a श्लोकद्वादशकं ह्य् एतद् KubjT_18.51c श्लोकद्वादशकोपेतं KubjT_13.72c श्लोकद्वादशभिर् माला KubjT_17.83c श्लोकमालान्वितं दिव्यं KubjT_18.74c श्लोकानां दशकं द्विकम् KubjT_18.49b श्वसूकरनकुलादि KubjT_5.50a श्वानवद् विचरन्ति ते KubjT_10.147d श्वेतपुष्पैः प्रपूजयेत् KubjT_24.112d श्वेतरक्तजनाकीर्णं KubjT_20.8c श्वेतं प्रणालरन्ध्रस्थं KubjT_13.47a श्वेतः प्रणालके द्विस्थः KubjT_13.41a श्वेतानन्दस् तथैव च KubjT_10.127b श्वेतानन्दं कुलाधिपे KubjT_18.12d षकारे देवताः शुभाः KubjT_21.105b षट्कम् अन्यत् ततो बाह्ये KubjT_24.97a षट्कमार्गेति याः प्रोक्ताः KubjT_12.23c षट्कम् उत्तरसंज्ञकम् KubjT_24.82b षट्कलाभिर् वृतो नित्यं KubjT_12.72c षट्कं तु पञ्चकं तथा KubjT_17.1b षट्कं षट्कं तु कर्तव्यं KubjT_22.56a षट्कं षट्कं तु कर्तव्यं KubjT_22.56a षट्कं षट्कं नियोजयेत् KubjT_23.94b ष कुलाधिपतीश्वराः KubjT_2.48b षट्कुलानां त्व् असौ नाथस् KubjT_14.53a षट्कौशिकं तु मार्गो ऽयम् KubjT_14.42a षट्कौषकुलसम्भवम् KubjT_12.86b षट्कौषकुलसम्भवा KubjT_14.14d षट्कौषिकम् इदं स्थानं KubjT_13.4c षट्कौषिकेन युक्तो ऽहं KubjT_12.73a षट्क्रमौघप्रकाशकाः KubjT_14.50d षट्चतुष्कविभूषिता KubjT_16.44d षट्तन्तु डादिषट्कस्य KubjT_24.159c षट्त्रिंशत्कोटिमध्यस्थः KubjT_25.5c षट्त्रिंशानां विशेषतः KubjT_11.77b षट्त्रिंशे ऽप्य् अथवाध्वनि KubjT_25.71b षट्पत्त्रं तु विकाश्येत KubjT_6.61c षट्पत्त्रं मूर्ध्नितः कृत्वा KubjT_6.60c षट्पत्त्रे पूजिताः सन्त्यः KubjT_14.5c षट्पदाकाशगामिनाम् KubjT_23.123d षट्पदार्थपदेन च KubjT_11.13b षट्पदार्थपदेन च KubjT_15.47b षट्पदार्थफलप्रदाः KubjT_14.5d षट्पदार्थयुतो देवि KubjT_9.11c षट्पदार्थविनिर्णयम् KubjT_11.2d षट्पदार्थविभागो ऽयं KubjT_11.30c षट्पदार्थविभेदकः KubjT_11.11d षट्पदार्थस्य चान्यस्य KubjT_16.105a षट्पदार्थोपदेशेन KubjT_14.7a षट्पदार्थोपरिस्थिता KubjT_16.85b षट्पदार्थो मया ज्ञातः KubjT_14.1c षट्पदोन्मत्तसङ्कुलम् KubjT_3.15b षट्पादार्थं स विन्दति KubjT_13.96b षट्पुराणां तम् आधारं KubjT_14.54c षट्पुराधिपतिर् नाथाः KubjT_14.50a षट्पुराधिपतिः प्रभुः KubjT_14.46d षट्पुराधिपतीनां च KubjT_15.49c षट्पुरे सन्निवेशिताः KubjT_15.47d षट्प्रकारत्रयश् चाज्ञा KubjT_25.0*15c षट्प्रकारम् इदं कुब्जि KubjT_11.30a षट्प्रकारम् इदं देवि KubjT_24.91c षट्प्रकारम् इदं लिङ्गं KubjT_13.28c षट्प्रकारविधानेन KubjT_10.153c षट्प्रकारविधानेन KubjT_23.94a षट्प्रकारविधानेन KubjT_24.70a षट्प्रकारसमन्वितम् KubjT_24.65b षट्प्रकारं गुरोर् मुखात् KubjT_15.56d षट्प्रकारं प्रदातव्यं KubjT_7.99c षट्प्रकारं वरानने KubjT_4.57d ष प्रकाराणि ष सिद्धा KubjT_10.64a ष प्रकाराः कथं स्थिताः KubjT_1.43d षट्प्रकारोपरिस्था सा KubjT_19.25a षट्प्रकारो भवेन् मन्त्रो KubjT_4.37a षट्शतैश् च समन्विता KubjT_18.118d षट्सिद्धपुरनिश्चयम् KubjT_14.42d षट्सिद्धपुरनिश्चयम् KubjT_14.43b षट्सिद्धाधिष्ठितं तु तत् KubjT_13.6b षट्स्वराधिष्ठिता तु सा KubjT_23.94d षडक्षरं द्वितीयं तु KubjT_24.42a षडङ्गन्यासयोगेन KubjT_18.38c षडङ्गन्यासयोगेन KubjT_18.40a षडङ्गपरिवेष्टिताम् KubjT_17.28b षडङ्गभोगसंस्थानं KubjT_24.95a षडङ्गयजनाद् वाथ KubjT_8.15c षडङ्गं षट्प्रकारं च KubjT_10.63c षडङ्गावयवोपेता KubjT_17.81a षडङ्गेन महामते KubjT_19.78d षडध्वगुणगोचरम् KubjT_12.80d षडध्वरोपदेशेन KubjT_12.81a षडध्वं वद मे प्रभो KubjT_10.66b षडध्वानप्रयोगतः KubjT_15.79d षडध्वानविधायिकाः KubjT_15.77d षडध्वेदं कुलान्वये KubjT_10.68d षडस्रपुरमध्यस्थं KubjT_7.98c षडस्रमण्डलान्तस्थं KubjT_11.69c षडस्रं चतुरस्रं तु KubjT_12.75a षडस्रं पिङ्गलोचनम् KubjT_7.18b षडारे डादिषट्कं तु KubjT_10.130c षड् एताः षट्कनायिकाः KubjT_14.3d षड् एते प्रातिचारकाः KubjT_2.45d षड्गुणा गुणबोधनी KubjT_5.142d षड्घटिकाभ्यन्तरेण वै KubjT_23.124d षड्भिन्ना मध्यपीठे त्रिपथपदगता त्वं च शृङ्गातकारा KubjT_1.81b षड्भिर् द्वादशकाब्देन KubjT_18.127a षड्भिर् मासैः क्रमात् क्रमात् KubjT_19.103d षड्योगिकुलमध्यगा KubjT_19.26b षड् योगिन्यः परापराः KubjT_15.54d षड्योगिन्यः षडध्वरम् KubjT_10.63d षड् योगिन्यो घटाधारे KubjT_15.77c षड् योगिन्यो महातेजाः KubjT_15.47c षड् योगिन्यो वद प्रभो KubjT_14.1d षड्रसार्णवसङ्कुलम् KubjT_11.55b षड्रसास्वादनं क्रमात् KubjT_13.11b षड् लोप्याः षट्क्रमेण तु KubjT_4.76d षड्वक्त्रं चिन्त्यम् आत्मानं KubjT_13.13a षड्वक्त्रा बर्बरालका KubjT_17.15d षड्वक्त्रा बृहदोदरा KubjT_19.25b षड्वर्णरहिता कला KubjT_5.140b षड्विधस् तु कुलक्रमः KubjT_4.35d षड्विधः सम्प्रकीर्तितः KubjT_25.0*11b षड्विधाध्वप्रबोधिका KubjT_7.14d षड्विधाध्वानयोगेन KubjT_11.12c षड्विधो ह्य् अल्पस्वल्पवत् KubjT_10.76b षड्विंशकम् अनुत्तमम् KubjT_5.28b षड्विंशकम् उदाहृतम् KubjT_7.72d षण्डं तु कथयामि ते KubjT_25.87d षण्णवत्या परापरम् KubjT_23.7b षण्नवतिपदो हंसः KubjT_18.102c षण्नवत्यापदानुगा KubjT_18.101b षण्नवत्येव कोटीनां KubjT_25.4c षण्मासम् अथवाब्दं च KubjT_25.54a षण्मासाच् चोत्पतेद् देवि KubjT_5.43a षण्मासाच् छुध्यते देवि KubjT_5.102a षण्मासाज् जायते सिद्धिः KubjT_8.40c षण्मासात् तु घृतं हुत्वा KubjT_8.44c षण्मासात् तु न संशयः KubjT_19.77d षण्मासाद् युक्तमार्गस्य KubjT_25.120c षण्मासान् म्रियते ध्रुवम् KubjT_19.52b षण्मासान् म्रियते ध्रुवम् KubjT_23.47b षण्मासाभ्यासयोगतः KubjT_13.83d षण्मासाभ्यासयोगेन KubjT_19.48c षण्मासाभ्यासयोगेन KubjT_23.125a षण्मासाल्लक्षयेत् सर्वम् KubjT_19.55c षण्मासावधिपूर्वकम् KubjT_23.118b षण्मासांस् तु स जीवति KubjT_23.25d षण्मासेन अवश्यं हि KubjT_12.44a षण्मासेन वरारोहे KubjT_13.16a षण्मुखस् तु परो ह्य् आत्मा KubjT_14.34c षण्मुखः कालरूपो ऽहं KubjT_12.72a ष-व-मध्यगतोद्धृत्य KubjT_7.60a ष श्वेतो मज्जम् आस्थितः KubjT_24.4d षष्ट्ःईशानसमायुक्ता KubjT_19.26c षष्ठनाथः परः साक्षात् KubjT_25.28a षष्ठमण्डलकं नाभौ KubjT_16.79c षष्ठमं तु पदं देव्या KubjT_24.49a षष्ठमं तु सुलोचने KubjT_5.19b षष्ठम् आत्मवतं रूपं KubjT_19.7c षष्ठम् ऊर्ध्वपरं स्थानं KubjT_13.24a षष्ठमेन तु योगेन KubjT_16.100a षष्ठस्वरयुतं देवि KubjT_9.56c षष्ठं वंशरवस् तथा KubjT_11.23d षष्ठं वै बीजम् उत्तमम् KubjT_7.57d षष्ठी भानुमती स्मृता KubjT_15.7b षोडशद्वादशाराभ्यां KubjT_23.45a षोडशम् उद्धृतं बीजं KubjT_7.64a षोडशाक्षरभेदेन KubjT_17.70c षोडशाक्षरसम्भवा KubjT_17.79d षोडशान्त-m-अधोर्ध्वतः KubjT_11.17b षोडशान्तर्गतं यच् च KubjT_23.46a षोडशान्तामृताह्रदम् KubjT_18.116d षोडशान्ते व्यवस्थिते KubjT_24.129b षोडशारकमध्यस्था KubjT_19.64a षोडशारं तु pŬayet KubjT_6.59b षोडशारं सकर्णिकम् KubjT_14.64b षोडशारे महापद्मे KubjT_14.67a षोडशावयवं तनुम् KubjT_11.93d षोडशावयवं पिण्डं KubjT_18.74a षोडशावयवा देवी KubjT_17.77a षोडशैते महावस्थाः KubjT_11.98a षोडशैव पदान्य् आहुर् KubjT_17.63c षोडशैव प्रमाणेन KubjT_18.105c षोडशैव वरानने KubjT_20.48b «o¬aÓaivëÂa चान्तिमाः KubjT_16.35d षोढाद्वादशभेदतः KubjT_5.138b षोढाद्वादशभेदेन KubjT_5.146a षोढान्यासक्रमं ज्ञात्वा KubjT_3.113c षोढान्यासप्रपूर्वकम् KubjT_24.91b षोढान्यासविधानं तु KubjT_23.173a षोढान्यासविशारदः KubjT_5.59d षोढान्याससुयन्त्रितम् KubjT_18.74b षोढान्यासस्य तत्त्वज्ञो KubjT_24.104c षोढान्यासं ततः पश्चाद् KubjT_24.98a षोढान्यासं स्वके तनौ KubjT_23.148b षोढान्यासेन कुब्जिके KubjT_24.62b षोढा शक्तिः समाख्याता KubjT_5.138c षोदरं लम्बनोदरा KubjT_24.23d षोदरं लम्बिका स्थिता KubjT_17.103d स एव कालो विज्ञेयः KubjT_9.12c स एव चन्द्ररूपी स्यात् KubjT_9.10c स एव नादसंलीनो KubjT_9.79c स एव मन्त्रम् उच्चार्य KubjT_8.72a स एव लीयते माया KubjT_9.13a स एव लीयते विष्णोर् KubjT_9.12a स एवात्र वरानने KubjT_24.162b स एवान्योन्यतः क्रमात् KubjT_11.79b स कथं तिष्ठते mƬho KubjT_3.62a स कथं धारितस् त्वया KubjT_2.7d स कथं स्वार्थनिर्मुक्तो KubjT_10.105c सकलस्था तु साचारा KubjT_7.44a सकलाख्ये महामाये KubjT_24.118a सकलाद् अजरामरः KubjT_18.121d सकलादिक्रमेणैव KubjT_4.58a सकला निष्कलाश् च ये KubjT_15.12b सकलान् निष्कलं पदम् KubjT_9.32d सकलीकृतविग्रहः KubjT_5.117d सकलीकृतविग्रहः KubjT_22.10b सकलो निष्कलश् चासौ KubjT_4.61c सकलो निष्कलश् चैव KubjT_4.36a सकारे च परापरा KubjT_24.24b सकारे देवता नाम KubjT_21.107c स कालः कलते तनुम् KubjT_23.4d सकिन्नरमहोरगाः KubjT_1.8b सकुटुम्बः स्तुतिं दिव्यां KubjT_1.11c स कुब्जीशः प्रकीर्तितः KubjT_9.15d स कुलं तारयिष्यति KubjT_9.48b सकृत्संस्मरणाद् एवम् KubjT_12.52a सकृत्संस्मरणाद् एवम् KubjT_13.83a सकृत् सिद्धिः प्रजायते KubjT_8.77b सकृद् अन्यत्र चोच्चारं KubjT_20.44c सकृदभ्यासयोगेन KubjT_19.51a सकृदुच्चारणात् तु तम् KubjT_10.21b सकृद् उच्चारिता विद्या KubjT_5.33c सकृन्न्यासे कृते देवि KubjT_18.81c सक्रमानुक्रमेण तु KubjT_3.120d स गुरुर् न मनुष्यानां KubjT_3.47c सङ्कल्पं कुरुते बहून् KubjT_25.67d सङ्कीर्णलक्षणा देव्यो KubjT_25.102a सङ्कीर्णे लयसंस्था हि KubjT_4.69c सङ्केतात् कथितं प्रिये KubjT_14.8d सङ्कोचे तु परा शक्तिर् KubjT_12.57c सङ्कोचोऽधः प्रकीर्तितः KubjT_12.58d सङ्कोच्य मूलचक्रन् तु KubjT_23.158c सङ्क्रान्तिर् नैव विद्यते KubjT_5.97b सङ्क्रान्तिः पञ्चलक्षणा KubjT_4.70d सङ्क्रुद्धः संहरेत् खिलम् KubjT_10.20d सङ्क्षेपात् कथयिष्यामि KubjT_10.67c सङ्क्षेपार्चनकर्म च KubjT_8.7c सङ्ख्याग्रहणकार्येषु KubjT_5.120a सङ्ख्येयं ह्य् अकुले तनौ KubjT_18.123b सङ्गमं तेन चाख्यातं KubjT_25.83a सङ्गमं परया युक्तम् KubjT_25.82c सङ्गमे शिवशक्तीनां KubjT_14.30c सङ्गाद् एव न मुक्तिदम् KubjT_13.92b सङ्ग्रामकाले स्मर्तव्यम् KubjT_8.95a सङ्ग्रामे च सदा जयः KubjT_9.61d सङ्घट्टे pŬanaæ कृत्वा KubjT_23.159a स च क्रौञ्चो यथोत्पन्नस् KubjT_3.3a स च तुर्यपदं प्राप्य KubjT_9.14c स च nìÅpathe स्थितः KubjT_11.14d स-च-मध्यगतं वक्त्रं KubjT_4.87a स च योग्यो ऽन्वयी शिष्यो KubjT_24.105c स च वै सकलः पिण्डः KubjT_18.113a स च सूक्ष्मो निगद्यते KubjT_4.63b स चाकाशे व्यवस्थितः KubjT_11.82d स चानेकविधः स्थितः KubjT_11.79d स चाम्नायविदां विदुः KubjT_18.102d स चासनं परं तस्य KubjT_9.26a स जानाति वरारोहे KubjT_10.64c स ज्येष्ठः कुलसन्ताने KubjT_13.76c स ज्येष्ठः कुलसन्ताने KubjT_25.197c सञ्जातं तु कुलाकुलम् KubjT_11.49d सञ्जातं परमेश्वर KubjT_1.36b सञ्जातं पुण्यपावनम् KubjT_2.118d सञ्जाता कुब्जिकारूपा KubjT_2.14c सञ्जाता तेन मे देवि KubjT_2.10a सञ्जातानि विदुर् बुधाः KubjT_12.82b सञ्जातेदं चतुष्कलम् KubjT_11.88d सञ्जातोपशमं न हि KubjT_23.99d सञ्जीवनं मृतानां च KubjT_13.50a सञ्जीवनिपदे द्वे तु KubjT_5.27c सततं जपते यस् तु KubjT_5.101c सततं योगम् अभ्यसेत् KubjT_18.109d सततानन्दपूरितम् KubjT_1.5d सतताभ्यासयोगेन KubjT_4.26c सतताभ्यासयोगेन KubjT_19.16c सतताभ्यासयोगेन KubjT_23.122c स-त-मध्यगतं चान्यं KubjT_7.73a स-त-मध्यस्थितः कण्ठः KubjT_4.90a स-त-रन्ध्रगतं बीजं KubjT_7.78c स तु नश्यति दुष्टात्मा KubjT_3.56c स तु भोजनकाले तु KubjT_8.101c स ते नाथो भविष्यति KubjT_2.55d सत्तामात्रस्थितो देही KubjT_6.17a सत्त्वावस्थादितोत्तमः KubjT_11.112d सत्त्वावस्थो जितेन्द्रियः KubjT_11.108b सत् यम् एतद् उदाहृतम् KubjT_4.13d सत् यम् एतद् उदाहृतम् KubjT_5.43b सत्यलोकं तु तत्त्वस्थं KubjT_14.21c सत्यलोकाद् अधः सृष्टिः KubjT_14.22a सत्यलोकावधिं व्रजेत् KubjT_16.99d सत्यं सत्यं गणाम्बिके KubjT_4.50d सत्यं सत्यं न चान्यथा KubjT_8.10d सत्यं सत्यं न संशयः KubjT_5.47d सत्यं सत्यं न संशयः KubjT_25.123d सत्यं सत्यं पुनः सत्यं KubjT_9.83c सत्यं सत्यं पुनः सत्यं KubjT_18.82c सत्यं सत्यं महातपे KubjT_8.81b सत्यं सत्यं यशस्विनि KubjT_9.64b सत्यं सत्यं यशस्विनि KubjT_9.70b सत्येदं कुलनन्दिनि KubjT_23.39b सत्येदं न म्रियेत् तु सः KubjT_18.81b सत्येदं परमार्थतः KubjT_16.55d सत्येदं साधु देवेशि KubjT_20.2a सत्सङ्गं न विवर्जयेत् KubjT_13.93d सदन्तम् आनयेच् छिरः KubjT_7.102b सदा क्रुद्धेन कर्तव्यं KubjT_23.151a सदाख्ये द्रवसम्भवा KubjT_5.141d सदानन्दमदोन्मत्तः KubjT_10.98a सदा प्रवर्तते यस् तु KubjT_18.87c सदा वर्धति गोकुलम् KubjT_9.48d सदा सिद्धिप्रदायिका KubjT_25.178d स देवासुरत्रैलोक्यं KubjT_13.23a सदेवासुरमानुषम् KubjT_14.57b स देशो भुक्तिभाग् भवेत् KubjT_25.192d सदोदितं सदानन्दं KubjT_19.67c सद्भावगुणसंस्थिता KubjT_5.143d सद्यम् उत्क्रमणे क्षमः KubjT_23.122d सद्यम् उत्क्रान्तिलक्षणम् KubjT_23.118अद् सद्यम् एव विनश्यति KubjT_19.78b सद्यःप्रत्ययकर्तारं KubjT_14.2c सद्यःप्रत्ययकारकः KubjT_5.100d सद्यःप्रत्ययकारकाः KubjT_4.3b सद्यःप्रत्ययकारकैः KubjT_4.1d सद्यःप्रत्ययकारिका KubjT_6.86b सद्यःप्रत्ययकारिका KubjT_10.11d सद्यःसम्पददायिनः KubjT_7.88d सद्यःसिद्धा महादेवि KubjT_10.11c सद्यःसिद्धां कुलोद्भवाम् KubjT_10.5b सद्यःसिद्धिफलप्रदा KubjT_10.19b सद्यानन्दान्वितं कुरु KubjT_18.22d सद्यावेशः प्रजायेत KubjT_18.50a सद्योजातस् त्व् अनुग्रही KubjT_10.121d सद्योजातेन भूषितम् KubjT_18.19b सद्योजातेन भेदितम् KubjT_18.17d सद्योमेलकदायकम् KubjT_13.88b सद्योमेलकदायकम् KubjT_14.2d सद्विधानसमायुक्तं KubjT_25.0*20a स ध्रुवो वासुदेवश् च KubjT_9.16a स नवात्मा वद प्रभो KubjT_16.54d स नष्टः कञ्जिकं यथा KubjT_3.67d स नष्टः कञ्जिनी यथा KubjT_3.66d स नाथः सर्वसिद्धानां KubjT_14.46a सन्तानपुरमध्यगम् KubjT_1.2c सन्तानभुवनं दिव्यं KubjT_1.6a सन्त्रासितस् तु रविना KubjT_25.20c सन्दीपितो ऽसौ पतितः क्षणेन KubjT_3.18c सन्दोहगुणलक्षणम् KubjT_15.60d सन्दोहानि ततो ऽप्य् अधः KubjT_18.105b सन्दोहे द्वे विजानतः KubjT_16.5b सन्धयेद् ग्रन्थिमध्यतः KubjT_6.67b सन्धानस्य विधौ प्रिये KubjT_4.44b सन्धाने तु वरारोहे KubjT_4.48c सन्धिनालान्तरस्थो ऽसौ KubjT_11.106c सन्धौ डामरमण्डलम् KubjT_16.75d सन्ध्याकालान्तरे स्थितः KubjT_19.41d सन्ध्याबिन्दु मनोऽनुगा KubjT_25.176d सन्ध्यालोपे कृते देवि KubjT_5.45a सन्नद्धो भ्रमते ह्य् अणुः KubjT_14.36b सन्निधानः प्रयत्नेन KubjT_1.21c सन्निधाना भवन्ति हि KubjT_23.138b सन्निधानो गुरुर् यत्र KubjT_23.108a सन्निधानो ऽस्ति तस्य वै KubjT_8.63b सन्निरुद्धस् तु सर्वत्र KubjT_3.68c स पश्यति परं वृक्षं KubjT_16.93c सपादलक्षपूर्वकम् KubjT_10.31d स पापी ह्य् आत्मभेदकः KubjT_23.102b सप्त अष्ट तथापि वा KubjT_25.54d सप्तकोटिर् असङ्ख्यया KubjT_4.2d सप्तकोटिसहस्राणां KubjT_25.39a सप्त कोट्यस् तु मन्त्राणाम् KubjT_6.85a सप्त कोट्यस् तु विद्यानां KubjT_4.107a सप्तजप्तेन जायते KubjT_8.90d सप्तजिह्वासमोपेतं KubjT_11.65c सप्तत्रयोदशैर् भागैः KubjT_4.76c सप्त नव तथैव च KubjT_4.77d सप्तमस् तु बलोत्कटः KubjT_2.99b सप्तमं कंसतालं तु KubjT_11.24a सप्तमं तत्त्वम् उद्दिष्टं KubjT_14.14a सप्तमं पदम् उद्धृतम् KubjT_24.51b सप्तमं परिकीर्तितम् KubjT_5.19d सप्तमं शक्तिपूर्वकम् KubjT_19.7d सप्त मासान् स जीवति KubjT_23.24d सप्त मासान् स जीवति KubjT_23.38b सप्त माहेश्वरी पुनः KubjT_6.89b सप्तमी महिमा नाम KubjT_15.7c सप्तमेन तु योगेन KubjT_16.100c सप्तमे ऽब्दे वरारोहे KubjT_25.60c सप्तमे ऽहनि भासुराः KubjT_23.144d सप्तरात्रं स जीवति KubjT_23.40d सप्तरात्रान्तकावधिम् KubjT_23.145b सप्तलोकसमन्वितम् KubjT_14.19d सप्तलोकान्तसंस्थिताः KubjT_3.4d सप्त वर्णान् ददेच् चादौ KubjT_5.77c सप्तवारावधि प्रिये KubjT_20.43b सप्तवासरम् एवं तु KubjT_24.164a सप्तविंशतिमं पदम् KubjT_5.28d सप्तादशानि लक्षाणि KubjT_18.120c सप्ताधारसमन्वितम् KubjT_14.58d सप्ताधिकं शिवस्योक्तं KubjT_24.154c सप्ताविंशतिभिर् भेदैः KubjT_25.0*15a सप्ताविंशतिमं भद्रे KubjT_7.73c सप्ताहात् स बलोपेतो KubjT_8.99a सप्ताहात् साधयिष्यति KubjT_8.100d सप्तैते प्रातिचारकाः KubjT_2.93d सप्तैते विषमाः क्रुद्धाः KubjT_2.99c सप्रत्ययगुणाधारम् KubjT_11.46a सबाह्याभ्यन्तरं भद्रे KubjT_13.59c सबाह्याभ्यन्तरं मत्वा KubjT_20.66c सबाह्याभ्यन्तरेणैव KubjT_14.11a सबाह्याभ्यन्तरे ध्यात्वा KubjT_24.62c सबाह्याभ्यन्तरे सर्वं KubjT_14.9c सबीजाश् चेति निर्बीजाः KubjT_13.68c सबीजो बीजवर्जितः KubjT_13.77d स भवेत् कुलनन्दनः KubjT_19.129b स भृगुः शुक्रतो नित्यं KubjT_24.4c स भैरवः शिवो भाति KubjT_9.33c समकाय ऋजुःशिरः KubjT_7.81d समनौघपदान्तस्था[÷] KubjT_14.82a समन्तात् परिमण्डलम् KubjT_2.26b समन्तात् परिमण्डलम् KubjT_13.41d समन्तात् परिमण्डलम् KubjT_14.62b समन्तात् परिवेष्टितम् KubjT_11.63d समन्तान् निचितं तु तम् KubjT_11.56d समन्तान् निचितं पुरम् KubjT_11.70d समन्त्री सपुरोगमः KubjT_25.56d समपादेन चारुह्य KubjT_3.127c समपादोरुजङ्घस् तु KubjT_23.115c समयघ्नः शुध्यते यथा KubjT_22.19d समयज्ञो भवत्य् असौ KubjT_5.33d समयव्रतपालके KubjT_25.120d समयस्था कुलेश्वरी KubjT_7.12b समया कुब्जिनी परा KubjT_7.1b समयाख्यं जपन्तस्य KubjT_7.10a समयाख्यां महेश्वरीम् KubjT_7.3d समयाचारनिर्गता KubjT_7.7d समयाद्यं विनिर्गतम् KubjT_7.12d समयानां प्रपालनम् KubjT_25.41d समयानां विशुद्धये KubjT_22.22d समयानि न मन्यन्ते KubjT_12.4c समयान् सम्प्रपालयेत् KubjT_13.35d समयालब्धोदकं पृथक् KubjT_19.115b समयिन्यगता सूक्ष्मा KubjT_25.151a समयिन्यश् च संयोज्य KubjT_25.202a समयेन विना देवि KubjT_10.152a समयेषु कृतास्पदम् KubjT_3.46d समर्थाचारयुक्तस्य KubjT_3.108c समर्थो भवते कथम् KubjT_10.152b समले तु तथा हानिर् KubjT_19.81a समसक्तुघृतेनाशु KubjT_8.46a समसप्तगते सूर्ये KubjT_23.79c समस्तपदसंयोगात् KubjT_5.31a समस्तव्यस्तविस्तरात् KubjT_22.1b समस्तव्यस्तव्याप्तिस् तु KubjT_22.66a समस्तस्यापि शोभने KubjT_5.77b समस्तं कथितं मया KubjT_14.7b समस्तानन्दपूर्वकम् KubjT_19.74b समस्ताम्नायपद्धतिम् KubjT_10.64d समस्तार्थविदो भवेत् KubjT_13.64d समस्तार्थविशारदम् KubjT_3.42d समस्तेदं वरारोहे KubjT_25.186a समं हीनं सुवृद्धिदम् KubjT_23.73d समागत्य समीपतः KubjT_1.8d समाचारो गुरुः कथम् KubjT_3.38b समाधिगुणयोगतः KubjT_23.17b समाधिविषये स्थिताः KubjT_11.116b समाधिस्थः प्रपश्यति KubjT_12.26b समाधिस्थः स्वबिम्बं तु KubjT_12.27a समाप्येवं पुनर् भज KubjT_25.206d समुदायपतीनां च KubjT_16.81c समुद्रम् अनुगृहीत्वा KubjT_2.34c समुद्रवत् कुलानन्दं KubjT_10.138a समुद्रस्य त्व् अशङ्किता KubjT_2.33d समेखलचतुष्कलम् KubjT_19.113d समे चारोग्यवत्सलम् KubjT_23.74d स मे तुल्यो भविष्यति KubjT_2.30d सम्पद्यन्ते स्वभावधृक् KubjT_10.85d सम्पन्नं भवते प्रिये KubjT_24.164d सम्पर्के ऽपि न लिप्यो ऽसौ KubjT_18.82a sampŬyeta परस्परम् KubjT_6.61b सम्पुटश् चादि-r-अन्तगः KubjT_4.41d सम्पुटस् तु प्रशयते KubjT_4.47d सम्पुटं चोर्ध्वदिङ्मुखम् KubjT_6.50d सम्पुटीकृत्य मन्त्रयेत् KubjT_23.70d सम्पुटे[c] च पृथक् पृथक् KubjT_5.76b सम्पुटो ग्रथनस् तथा KubjT_4.32d सम्पुटो मन्त्ररक्षासु KubjT_4.46c सम्पूज्य मानसैः पुष्पैर् KubjT_17.32a सम्पूज्य योगिनीषट्कं KubjT_7.97c सम्पूर्णघटवद् यथा KubjT_10.100b सम्पूर्णचन्द्रमध्यस्थम् KubjT_8.102c सम्पूर्णपूर्णिमा चैव KubjT_24.28a सम्पूर्णमण्डलं ध्यात्वा KubjT_9.9c सम्पूर्णमण्डलाकारो KubjT_2.73c सम्पूर्णमण्डलार्चीभिः KubjT_2.64a सम्पूर्णशशिनं ध्यायेद् KubjT_8.102a सम्पूर्णं सुसमं पीतं KubjT_19.86a सम्पृच्छतेदं प्रणता कुजेशी KubjT_3.31d सम्प्रदानक्रियां कुरु KubjT_3.27d सम्प्रदायम् इदं कौलं KubjT_6.35c सम्प्रदायविधिः शुभः KubjT_4.50b सम्प्रदायश् च कौलिकः KubjT_4.29b सम्प्रदायं प्रयच्छन्ति KubjT_25.100a सम्प्रदायाः प्रकीर्तिताः KubjT_4.33b सम्प्रदायो भवेद् देवि KubjT_4.32a सम्प्रेष्यात्मगतं क्रमौघपरमं चाज्ञा गृहीतानघे KubjT_25.188d सम्बन्धः प्रथमः स्मृतः KubjT_11.8d सम्बोधः शाम्भवो भवेत् KubjT_3.86d sambhëaæ चात्मदर्शनम् KubjT_4.70b sambhëe तु भवेत् स्तोभः KubjT_4.73a सम्मोहध्वंसकारकम् KubjT_10.48b सम्मोहनं तु तेनेदं KubjT_10.48c सम्यक् कौलिकवेदिनाम् KubjT_5.136d सम्यक् शुद्धिम् अवाप्नोति KubjT_22.22a स यत्र तिष्ठते देशे KubjT_3.121c स-य-मध्यगतं ददेत् KubjT_7.64b स याति गुरुसन्निधौ KubjT_23.16d स याति नीयते यत्र KubjT_25.7c स योग्यः क्रमिको शिष्यो KubjT_3.114a सरद्वीपाधिवासिता[÷] KubjT_21.100b सरद्वीपे सुवासिनः KubjT_21.81b सरहस्यं प्रकाशितम् KubjT_12.67d सरहस्यं प्रबुद्धानां KubjT_11.49a सरहस्यं महामतम् KubjT_23.125d सरहस्यं सुगोपितम् KubjT_10.155b सरहस्यं सुगोपितम् KubjT_13.29b स रागः सहजो भवेत् KubjT_14.32d सरि त्सरसमाकुलम् KubjT_11.54d सरोजं हृदयात्मकम् KubjT_25.89b सरोजः कमलासनः KubjT_25.225d सर्पमार्जारहन्तारो KubjT_5.49a सर्पव्याघ्रवृकाकीर्णं KubjT_25.22a सर्व-अध्वहृदि स्थिता KubjT_25.149d सर्वकर्माणि साधयेत् KubjT_8.70b सर्वकामार्थसाधकीनां KubjT_5.4a सर्वकारणकारणम् KubjT_8.17b सर्वकारणकारणम् KubjT_8.23b सर्वकारणकारणम् KubjT_14.18b सर्वकारी क्षुधाशनी KubjT_21.112b सर्वकार्यप्रसाधनी KubjT_7.52d सर्वकार्ये नियोक्तव्या KubjT_23.95a सर्वग्रासा कृतान्तका KubjT_21.101d सर्वग्रासी कृतान्ती च KubjT_21.111c सर्वज्ञगुणभूषितः KubjT_10.98b सर्वज्ञगुणशालिनान् KubjT_10.114b सर्वज्ञगुणसंयुक्तं KubjT_8.18a सर्वज्ञत्वं पृथुश्रियम् KubjT_12.51d सर्वज्ञत्वं प्रपद्यते KubjT_10.91d सर्वज्ञत्वं प्रपद्यते KubjT_13.34d सर्वज्ञत्वं प्रपद्यते KubjT_13.53d सर्वज्ञत्वं भवेत् तस्य KubjT_13.74c सर्वज्ञत्वं लभाम्य् अहम् KubjT_1.15b सर्वज्ञत्वं लभेत् तु सः KubjT_17.29d सर्वज्ञत्वे ऽपि सम्प्राप्ते KubjT_13.35c सर्वज्ञमार्गविहितं KubjT_10.141c सर्वज्ञविहिते मार्गे KubjT_23.131a सर्वज्ञं परमं मन्त्रं KubjT_9.84a सर्वज्ञं सर्वदं मन्त्रम् KubjT_20.38a सर्वज्ञः परमेश्वरः KubjT_2.91d सर्वज्ञः स परापरः KubjT_25.28b सर्वज्ञः सर्वजन्तुषु KubjT_9.33d सर्वज्ञा च पुलिन्दिका KubjT_17.60b सर्वज्ञानावतारकम् KubjT_25.211d सर्वज्ञानावबोधेन KubjT_16.86a सर्वज्ञा सर्वदा देवी KubjT_7.19c सर्वज्ञा सर्वदायिका KubjT_19.64d सर्वज्ञास् ते प्रकीर्तिताः KubjT_15.68b सर्वज्ञां शाम्भवं क्रमम् KubjT_17.11b सर्वज्ञो गुण-m-ईश्वरः KubjT_19.36d सर्वतन्त्रेषु लुप्तेदम् KubjT_19.75c सर्वतीर्थनमस्कृतः KubjT_9.59b सर्वतीर्थफलं चैव KubjT_9.18a सर्वतीर्थमयः सो हि KubjT_23.105a सर्वतीर्थानि तत्र वै KubjT_23.108b सर्वतीर्थाभिषेकश् च KubjT_8.90c सर्वतीर्थेषु यः स्नातः KubjT_9.58a सर्वतो अधिपावृतम् KubjT_20.53b सर्वत्राप्रतिहतगतीनां पदं षष्ठं वरानने KubjT_5.6/a सर्वत्रैव प्रकाशितम् KubjT_19.70b सर्वत्रैवम् अशङ्कितः KubjT_12.50d सर्वथा ग्रन्थतो ऽर्थतः KubjT_19.127b सर्वथा तद् यजेन् नित्यं KubjT_16.92a सर्वथा यत्र संस्थितः KubjT_10.142d सर्वदं भृगु-r-आवधिम् KubjT_13.71d सर्वदं सर्वकालस्थं KubjT_20.38c सर्वदा ते समुद्दिष्टा KubjT_5.124a सर्वदुःखप्रमर्दकम् KubjT_8.37d सर्वदुःखविनिर्मुक्तं KubjT_8.39c सर्वदुःखविमर्दनम् KubjT_8.4d सर्वदुःखैः प्रमुच्यते KubjT_8.89b सर्वदेवमयो देवि KubjT_9.35c सर्वदेवैर् नमस्कृता KubjT_9.63d सर्वदोषविवर्जितम् KubjT_24.166d सर्वपापक्षयङ्करी KubjT_21.80d सर्वपापप्रणाशनम् KubjT_10.52b सर्वबीजसमाकीर्णं KubjT_11.52c सर्वभक्षो हुताशनः KubjT_9.12d सर्वभावेषु भाविनि KubjT_25.126d सर्वभूता वशं यान्ति KubjT_9.39c सर्वमङ्गलमाङ्गल्यम् KubjT_3.29a सर्वमन्त्रेषु हृदयं KubjT_8.75a सर्वम् अस्मात् प्रसाधयेत् KubjT_19.50d सर्वमातृगुह्यहृदयपरमसिद्धं पदं तु नवमं भवेत् KubjT_5.9/a सर्वमार्गप्रबोधकम् KubjT_23.89b सर्वमार्गेषु गुप्तेदम् KubjT_23.89c सर्वम् एतच् चराचरम् KubjT_20.16b सर्वम् एतत् क्रमाम्नायं KubjT_19.114a सर्वम् एतत् प्रकाशितम् KubjT_22.65d सर्वम् एतद् भविष्यति KubjT_2.20b सर्वम् एतद् यथाक्रमम् KubjT_16.16b सर्वम् एव न पश्येत KubjT_19.78a सर्वम् एव प्रपद्यते KubjT_10.89d सर्वम् एवोदरे जगत् KubjT_16.106b सर्वयज्ञफलं लभेत् KubjT_8.91b सर्वयज्ञेषु दीक्षितः KubjT_9.18b सर्वयज्ञेषु दीक्षितः KubjT_9.58b सर्वरक्षाकरं परम् KubjT_9.54d सर्वरुद्रात्मका मन्त्रा KubjT_4.110a सर्वरूपोपरिस्थिता KubjT_19.18d सर्वरोगविमर्दनी KubjT_9.55b सर्वलक्षणलक्षिता KubjT_1.72b सर्वलक्षणहीनो ऽपि KubjT_9.37a सर्वलोकधरः प्रभुः KubjT_8.17d सर्वलोकस्य सम्पूज्यो KubjT_9.50a सर्ववर्णधरं देवम् KubjT_8.21a सर्ववर्णधरी देवि KubjT_24.127a सर्वविघ्नोपशमनं KubjT_8.76a सर्वव्याधिनिकृन्तनम् KubjT_8.47d सर्वव्याधिविनाशनम् KubjT_8.44d सर्वव्याधिहरं ध्यानं KubjT_8.49c सर्वव्यापिकुलेश्वरम् KubjT_11.69d सर्वव्यापितया नान्यो KubjT_25.0*12a सर्वव्यापिमयस्य च KubjT_9.35b सर्वव्याप्तिपदं लभेत् KubjT_16.64d सर्वव्याप्तिभृतोदरम् KubjT_16.108d सर्वव्याप्तिसमोपेतम् KubjT_17.11c सर्वव्याप्त्यन्तसंस्थितम् KubjT_7.8d सर्वव्रतानि चीर्णानि KubjT_9.59a सर्वशास्त्रविशारदैः KubjT_5.111b सर्वश्रेयम् अवाप्नुयात् KubjT_8.103b सर्वसत्त्ववशङ्करी[÷] KubjT_21.41b सर्वसन्तानपालकाः KubjT_2.99d सर्वसम्पददायिनी KubjT_7.80b सर्वसाधारणं कौलं KubjT_7.40a सर्वसाधारणं तच् च KubjT_2.101c सर्वसाधारणं देवि KubjT_19.44a सर्वसाधारणं परम् KubjT_18.98d सर्वसाधारणा ह्य् एते KubjT_2.100c सर्वसिद्धिकरी देवी KubjT_7.52c सर्वस्य जगतः स्थितम् KubjT_11.86b सर्वस्यापि हि क्षेत्रस्य KubjT_20.42a सर्वस्वं योगिनीकुले KubjT_7.26d सर्वस्वं योगिनीकुले KubjT_18.29d सर्वं क्षस्थं परं मन्त्रं KubjT_9.54c सर्वं जानाति तत्त्वतः KubjT_4.20b सर्वं तत्र न संशयः KubjT_10.52d सर्वं तत्रैव लीयते KubjT_18.107b सर्वं व्याप्तम् इदं देव्या KubjT_16.22c सर्वं सम्पादितं तुभ्यम् KubjT_20.81a सर्वं सम्पादितं तुभ्यम् KubjT_22.67c सर्वं साधयते क्षणात् KubjT_3.107b सर्वं स्वच्छन्ददेवेशी KubjT_7.112c सर्वाकारसमोपेतं KubjT_24.65c सर्वाकारी गमागमा KubjT_21.109b सर्वाक्षरमयी देवी KubjT_1.72a सर्वाङ्गभक्तियुक्तस् तु KubjT_13.60a सर्वाङ्गसुन्दरं देव्याः KubjT_16.82c सर्वाचारप्रपालकम् KubjT_10.141d सर्वाण्य् एतानि सुव्रते KubjT_10.90d सर्वाधाराः परापराः KubjT_15.10d सर्वाधिक्यम् अतो पुनः KubjT_25.0*10d सर्वानुग्रहकं देवि KubjT_8.12a सर्वानुग्रहकारकम् KubjT_10.138d सर्वानुग्रहकारकाः KubjT_2.79d सर्वानुग्रहके देवि KubjT_2.17a सर्वान् तान् कुरुते देवि KubjT_5.83c सर्वाभरणभूषितः KubjT_25.32b सर्वाभरणभूषिताम् KubjT_6.31d सर्वाम्नायं स गोपयेत् KubjT_19.118d सर्वायुधविमर्दनी KubjT_10.22d सर्वार्थगुणरूपधृक् KubjT_10.30d सर्वार्थप्रतिपादकम् KubjT_15.41b सर्वार्थप्रतिपादिकाः KubjT_14.86d सर्वावयवसम्पन्नं KubjT_3.43c सर्वावस्थगतिं ज्ञात्वा KubjT_5.97c सर्वावस्थगतो वापि KubjT_9.69c सर्वावस्थो ऽथ सिद्धिदः KubjT_25.31b सर्वावस्थो ऽपि साधकः KubjT_8.78b सर्वाशी च महाभक्षा KubjT_21.102a सर्वासाम् एव दीक्षानां KubjT_10.73c सर्वासां चैव मातॄणां KubjT_5.17a सर्वाः कनकपिङ्गलाः KubjT_21.89b सर्वाः क्लिद्यन्ति नान्यथा KubjT_5.82d सर्वे ग्रहाश् च दिक्पाला KubjT_25.0*10a सर्वे चामोघशक्तयः KubjT_4.15d सर्वे ते दर्शनात् तस्य KubjT_9.60a सर्वे ते निष्फलाः प्रोक्ताः KubjT_4.11c सर्वे देवगणाः प्राप्ता KubjT_3.21c सर्वे यास् तु नवैव हि KubjT_14.74b सर्वेषां किम् अपि स्तुतम् KubjT_9.33b सर्वेषां क्षोभकारिका KubjT_6.57b सर्वेषां चैव शास्त्राणाम् KubjT_25.165a सर्वेषां विद्यते ह्य् एतत् KubjT_13.32c सर्वोपस्करणैः सह KubjT_12.10d सर्वोपायविवर्जितम् KubjT_8.2b सर्वोपायविहीनो ऽसौ KubjT_13.79c सर्वोपायसमन्वितम् KubjT_3.36d सलज्जा गद्गदेक्षना KubjT_2.10d सवरी बर्बरी गृध्री KubjT_21.101a स विघ्नैश् चाभिभूयते KubjT_8.83b स विद्विष्टो मरीचिभिः KubjT_7.26b स विष्णुः शिवतां याति KubjT_9.14a सविस्मयकरं देवि KubjT_23.60c सविस्मयकरं भद्रे KubjT_25.2c सविस्मयकरं वाक्यम् KubjT_23.84a स वै संस्कारम् अर्हति KubjT_3.69d सव्यासव्यगतौ ज्ञेयौ KubjT_4.104a सव्यासव्यगतौ तेन KubjT_6.107a सव्यासव्यौ विजानतः KubjT_4.93b सशब्दोच्चारयोगेन KubjT_6.19c स शिवः परमो ब्रह्मा KubjT_8.88a स शिवः सर्वसत्त्वानां KubjT_15.33a स शिवो भावनातीतो KubjT_5.90c स शीघ्रं फलभाग् भवेत् KubjT_19.102d सशूलां हेतुकान्विताम् KubjT_22.30b स शृङ्गारी मदस्रावी KubjT_12.18a सशैलवनकाननम् KubjT_11.51b सषडङ्गपदक्रमात् KubjT_16.46d सषडङ्गा भवेद् उमे KubjT_23.155b सषोडशपदैर् युक्तः KubjT_19.113a ससंज्ञो भूतवद् यथा KubjT_10.83d स संस्मृत्य विलापयेत् KubjT_19.94b स साधयति सर्वज्ञो KubjT_19.100c स सिद्धो ह्य् अत्र शासने KubjT_13.31d स सिध्यत्य् अचिरात् प्रिये KubjT_17.57d सहजा तु तथा न्त्यजा KubjT_25.153b सहजा शिवतत्त्वगा KubjT_18.2b सहस्रकोटिविस्तीर्णम् KubjT_14.62c सहस्रपरिवर्तनीनां KubjT_5.22c सहस्रभेदम् इत्य् उक्तं KubjT_5.104c सहस्रं तु समुद्दिष्टं KubjT_6.13c सहस्रं परिवर्तयेत् KubjT_8.100b सहस्रं लक्षम् एव च KubjT_6.1d सहस्रं वा शतं वाथ KubjT_8.36c सहस्रं हुनते तु सः KubjT_8.42b सहस्राच् छुद्धिर् इष्यते KubjT_5.46d सहस्राच् छुद्धिर् इष्यते KubjT_5.58b सहस्रादित्यवर्चसा KubjT_19.66d सहस्रादित्यसङ्काशं KubjT_16.3c सहस्रादित्यसङ्काशा KubjT_17.14c सहस्रान्ताः शतार्धिकाः KubjT_4.11b सहस्रेण ज्वरं याति KubjT_8.41c सहस्रेण निपातयेत् KubjT_8.94d सहस्रेण महाभूतिः KubjT_8.38c सहस्रैर् द्विभिः शुध्येत KubjT_5.47c सहस्रैस् तु कुलान्वये KubjT_5.50d सहस्रो विश्लेषके विदुः KubjT_5.108b सहीं लक्ष्मीति गुह्यगा KubjT_18.37अद् सहूं नालाइका हृदि KubjT_18.37ब्ब् सहें शिवाइका कण्ठे KubjT_18.37ब्च् सहैं वसुमुखी मुखे KubjT_18.37ब्द् सहों नासा वमन्यायै KubjT_18.37च संज्ञाभेदान् पुनः पुनः KubjT_2.62d संज्ञाभेदैर् अनेकधा KubjT_3.99b संयोक्त्री च वियोक्त्री च KubjT_5.143c संयोगकारिणी व्योम्नि KubjT_5.119c संयोगं यदि तस्य वै KubjT_13.84d संयोगा च वियोगा च KubjT_21.110a संयोगात् प्रत्ययायते KubjT_11.41d संयोगान् मण्डलायते KubjT_16.6d संयोगेन तु जायते KubjT_4.80d संयोगेन वरारोहे KubjT_6.53a संयोगेन वरारोहे KubjT_6.108a संयोजनवियोजनम् KubjT_6.103b संवत्सरं युगं चेति KubjT_23.9c संवरेच् छुक्लसूत्रेण KubjT_23.66c संवर्तकमहाकालं KubjT_16.60a संवर्तवीरसंयुक्ताः KubjT_15.11c संवर्तः केवलो नाथः KubjT_13.77c संवर्ताङ्गसमुद्भवा KubjT_10.28d संवर्तादिशिवान्तस्थं KubjT_7.18a संवर्तानन्दसंयुतम् KubjT_10.128b संवर्तानलदह्यन्तं KubjT_22.13a संवर्तानलसङ्काशा KubjT_15.72c संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा KubjT_1.1a संश्लिष्टम् उभयेष्व् अपि KubjT_6.51b संश्लिष्टौ मध्यसंस्थितौ KubjT_6.51d संश्लिष्टौ सम्मुखौ द्वौ तु KubjT_6.52c संसरन्ति कलार्णवे KubjT_23.12b संसारपथगोचरम् KubjT_13.26b संसारपथलक्षणम् KubjT_18.119d संसारपथवर्त्मनि KubjT_14.39d संसारार्णवतारिणि KubjT_24.127d संसारी कुरुते सङ्ख्या ह्य् KubjT_18.119a संसारे तु गतिस् तस्या KubjT_18.118a संसारे विरतात्मनः KubjT_19.100b संसारे ऽस्मिन् व्यवस्थिता KubjT_2.2b संसिद्धं भोगसाधनम् KubjT_8.7d संसृज्याद्यं चतुष्कम् अकुलकुलगतं पञ्चकं चान्यषट्कम् KubjT_1.1b संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशम् KubjT_1.1d संसृष्टा चैव मध्यगा KubjT_4.85b संस्कारे सति सर्वत्र KubjT_3.102c संस्कृतं प्राकृतं चैव KubjT_6.34a संस्तारी सवराक्षिका KubjT_21.70d संस्थानं कारयेत् तदा KubjT_20.31d संस्थितं तु नियामकम् KubjT_13.8d संस्थितः कतमः शिवः KubjT_25.1b संस्थितः पुद्गलात्मकः KubjT_25.6b संस्थिता कुलपद्धतिः KubjT_18.48b संस्थिता कृत्यभेदतः KubjT_5.144b संस्थिता तु शिवेच्छया KubjT_6.80b संस्थिता भुवनावलिः KubjT_6.91d संस्थिता व्योममालिनी KubjT_19.60d संस्थिताः कुलगोचरे KubjT_14.4b संस्थिता[÷ ] परतीरके KubjT_21.66d संस्थितो मणिपूरकः KubjT_12.32b संस्थितो वरवर्णिनि KubjT_24.9b संस्फुटं कथयस्व मे KubjT_14.43d संस्फुटं कथितं तव KubjT_7.38b संस्फुटं कथितं तव KubjT_19.87b संस्फुटं गुरुवक्त्रस्थं KubjT_7.33c संस्फुटं व्याप्तिलक्षणम् KubjT_7.1d संस्फुटं सर्वभावेन KubjT_20.57c संस्फुटा गुरुवानने KubjT_19.29d संस्मरेन् मध्यतिर्यगाम् KubjT_17.33b संहरन्तं जगत् सर्वम् KubjT_22.11a संहरन्ति चराचरम् KubjT_14.90d संहरन्ति पुनस् तास् तु KubjT_15.55c संहारक्रमषट्कस्य KubjT_19.31a संहारपथवर्तिणी KubjT_20.63d संहारपदषट्कस्य KubjT_11.34a संहारपदसंस्थिताः KubjT_14.90b संहारं दक्षिणे विदुः KubjT_6.106d संहारात्मा जगत्त्रयम् KubjT_11.103b संहारानलमध्यगम् KubjT_22.12d संहारान्तं तदा प्रिये KubjT_6.107d संहारिका क्षकारो ऽयं KubjT_17.104a संहारी च क्षयान्तिका KubjT_21.62d संहारेण सुरेशान KubjT_24.2a संहार्या इच्छयान्विता KubjT_18.47d संहार्यादि प्रपूजयेत् KubjT_10.129d संहितार्थम् अनेकधा KubjT_1.41b सः जुं अन्ते नियोजयेत् KubjT_23.81d सा अणु[÷ ] कथिता तन्त्रे KubjT_6.5a सा कला अमृतात्मिका KubjT_5.94d सा कला परमा सूक्ष्मा KubjT_25.138a साकारं रूपदर्शनम् KubjT_19.47b साकिनीकुलसामान्यः KubjT_7.91c साकिनी यक्षिणी चान्या KubjT_15.48c साकिनीयं महाघोरा KubjT_15.74c साक्षात् पश्यति भैरवीम् KubjT_8.40d साक्षाद् वागीश्वरो भवेत् KubjT_6.33d सागरांश् च नदानदीन् KubjT_10.9d साङ्ख्यज्ञानविदो भूत्वा KubjT_12.53a साङ्ख्ययोगस्य दायकौ KubjT_19.11b सा च तत्त्ववतां चैव KubjT_10.71c सा च त्वं किं न बुध्यसि KubjT_16.22d सा च धर्मप्रवृत्ता च KubjT_1.27a सा च मण्डलमध्यगा KubjT_16.83d सा चर्या कथिता तस्य KubjT_25.34c सा च विष्णुः प्रकीर्तिता KubjT_9.13b सा चाज्ञा गुरवो विदुः KubjT_3.84d सा चाज्ञा पूर्विका सिद्धा KubjT_10.71a सा चाज्ञा विद्यते यस्य KubjT_3.105a सा चान्यत्र प्रकाशिता KubjT_18.101d साचारकुलयोगीनां KubjT_18.101a साचारं कुलयोगिनाम् KubjT_18.123d साचारेण न तद् यजेत् KubjT_16.92d सा चोक्ता अक्षमालिका KubjT_5.120b सा ज्ञेया तु शिवात्मिका KubjT_4.110d säjanaæ चारुरूपिणम् KubjT_11.66b सा तु ज्ञेया वरारोहे KubjT_4.34a सा तु माया परा ज्ञेया KubjT_11.18a सा तु माया परा देवी KubjT_11.76a सा तु मुद्रा उदाहृता KubjT_6.77d सा तु सिद्धा कुलान्वये KubjT_7.44d सा तु सृष्टिर् हृदि स्थिता KubjT_9.2d सात्त्वराजसतामसाः KubjT_11.111b सात्त्विकं राजसं भावं KubjT_13.27a सात्त्विकेन तु रूपेण KubjT_17.58a सा त्व् अत्रैव भविष्यति KubjT_2.36b सादाख्यस् तु परा ग्रन्थिस् KubjT_17.76a सादाख्यः खेचराणां च KubjT_3.95a सादाख्येश्वररुद्राणां KubjT_8.60a सा देवी मण्डलोद्भवा KubjT_16.44b साधकस्य ददन्ति हि KubjT_25.120b साधकस्य भवेद् ग्लानिः KubjT_22.18c साधकस्य महात्मनः KubjT_9.60b साधकं समयज्ञकम् KubjT_5.63d साधकः साधनात्मकः KubjT_8.65b साधकाक्षरसंयुक्तं KubjT_20.40a साधकानां तु वत्सलाः KubjT_21.75d साधकानां प्रकाशिताः KubjT_5.70d साधकानुग्रहात्मिका KubjT_3.108b साधकाय प्रयच्छन्ति KubjT_9.38c साधकेन्द्रस्य यः कश्चित् KubjT_10.25c साधको निश्चयात्मकः KubjT_23.2b साधनं खेचरीपदे KubjT_16.63d साधनं मन्त्रयोगस्य KubjT_20.28c साधनं लोकविख्यातं KubjT_13.6a साधनं सर्ववस्तूनां KubjT_3.38c साधनं सिद्धिलक्षणम् KubjT_15.83b साधनानि पुनस् तेषां KubjT_4.3a साधयेत् परमेश्वरी KubjT_10.27b साधयेत् सर्वरूपाणि KubjT_19.21c साधयेद् इतरांस् तु सः KubjT_18.82b साधयेन् निखिलं रूपं KubjT_19.37c साधयेन् महता देवी KubjT_17.79c साधितं विधिना यदि KubjT_10.20b साधिता सति सर्वदा KubjT_10.19d साधितो ऽहं त्वया विष्णो KubjT_12.87a साधु कामिनि सर्वत्र KubjT_2.88c साधु कुब्जिनि भद्रे त्वं KubjT_8.9a साधु देवि महादुर्गे KubjT_16.17a साधु देवि महाप्राज्ञे KubjT_10.82a साधु देवि महाप्राज्ञे KubjT_25.157a साधु पूर्णमनोरथे KubjT_2.70b साधु भद्रे पुनः साधु KubjT_22.3a साधु भैरवि यत्नेन KubjT_16.55a साधु मालिनि सर्वथा KubjT_20.21b साधु साधु महाप्राज्ञे KubjT_4.7a साधु साधु महाभागे KubjT_1.44a साधु साधु महाभागे KubjT_20.21a साध्यते येन मार्गेण KubjT_19.93c साध्यनामं तु मध्यतः KubjT_7.101b साध्यलक्षणसाधकः KubjT_10.59b sÃdhyÃrƬho हृदि स्थितः KubjT_8.98b सा नदी ओघभूता तु KubjT_25.82a सान्तःपुरवरो राजा KubjT_25.57a सान्ता पूर्वं तु कर्तव्या KubjT_9.55c सान्निध्यकरणार्थं तु KubjT_23.137c सा पतिः सर्वयोगीनां KubjT_15.78c सा परा पररूपिणी KubjT_6.43d सा परा लभ्यते येन KubjT_16.54c सामर्थज्ञम् अकुत्सितम् KubjT_3.43b सामर्थज्ञविदानां च KubjT_25.231a सामर्थज्ञः स सर्वशः KubjT_10.72b सामर्थ्यगुणयुक्तात्मा KubjT_10.154a सामर्थ्यतो ऽथ दयया KubjT_12.3c सामर्थ्यतो न मृत्युः स्याद् KubjT_23.72c सामर्थ्यं तु गुरोः कुले KubjT_10.108d सामर्थ्यादिनिराकुलम् KubjT_17.61d सामर्थ्यानेकसङ्कुलम् KubjT_10.49d सामर्थ्येन विना चर्या KubjT_10.152c सामर्थ्येन सतां द्विष्टो KubjT_25.198c सामर्थ्येनापि दत्ताज्ञा KubjT_13.66a सामर्थ्यो ऽन्यो न मे तुल्यो KubjT_10.75a सामलं सिद्धिदं प्रोक्तं KubjT_19.86c सा महान्तारिकाप्य् अत्र KubjT_17.20c सा मातैव निगद्यते KubjT_4.109b सा मात्रा गीयते चात्र KubjT_6.36c सामान्यजपहोमेन KubjT_7.88c सामान्यत्वामरालये KubjT_16.99b सामान्यप्रतिपत्त्या वा KubjT_3.64a सामान्यस् तत्समो न हि KubjT_19.127d सामान्यस्मरणाद् एव KubjT_8.79c सामान्या समया परा KubjT_7.10d सामान्या सर्वसिद्धानां KubjT_16.41c सा मुद्रा तु समाख्याता KubjT_6.110a साम्प्रतं कुलमार्गस् तु KubjT_4.51a साम्प्रतं खेचरीणां तु KubjT_6.58a साम्प्रतं निर्णयं शृणु KubjT_10.91b साम्प्रतं निर्णयं शृणु KubjT_11.32b साम्प्रतं न्यासम् आख्यामि KubjT_5.137a साम्प्रतं पदभेदस् तु KubjT_5.73a साम्प्रतं योगमार्गेण KubjT_25.64c साम्प्रतं वै 'धिकं शृणु KubjT_13.67b साम्प्रतं शृणु कल्याणि KubjT_5.42a सा यथा कथ्यते ' धुना KubjT_23.112b सा यदि क्रमशः प्राप्ता KubjT_3.120c सायुधान् श्वेतपुष्पैस् तु KubjT_22.58a सायुधान् श्वेतपुष्पैस् तु KubjT_22.58a सा योनिः परमा ज्ञेया KubjT_11.10c सारथिस् तु भवेत् तत्र KubjT_25.14c सारसङ्ग्रहम् एतद् धि KubjT_25.207a सारं मण्डलम् आख्यातं KubjT_25.0*2a सारात् सारतरं देवि KubjT_8.10c सारात् सारतरं विभो KubjT_8.2d सार्णवे सा च एकता KubjT_6.24b सा वारा मृत्युकाङ्क्षिणी KubjT_23.52d सा वारा सा तिथिर् देवि KubjT_23.59c सावित्री चैव गायत्री KubjT_24.21c सावित्रीसहितं कार्यं KubjT_24.44a सावित्र्या सहितं कार्यं KubjT_24.54a सा विद्या प्रथमा ज्ञेया KubjT_18.2c सा विशुद्धिप्रबोधिका KubjT_3.109b सा शक्तिर् निर्मला कुब्जि KubjT_9.13c सा सा मुद्रा विधीयते KubjT_6.97b सासीमा उभयोर् अपि KubjT_2.29d सिञ्चयेत् क्षयवृक्षाणि KubjT_23.14c सितगन्धाम्बरान्वितः KubjT_10.26b सितचन्दननैवेद्यैर् KubjT_23.67a सितरक्तं तु पीतगम् KubjT_19.76b सितवस्त्रावगुण्ठितम् KubjT_10.16d सिद्धकौलं महातपे KubjT_22.3d सिद्धकौलाभिपन्नानाम् KubjT_18.103a सिद्धक्रमम् इदं देवि KubjT_24.88c सिद्धक्रमसमायुक्तं KubjT_18.97c सिद्धक्रमं निराचारं KubjT_1.45c सिद्धदेव्यान्वितं यजेत् KubjT_24.93d सिद्धद्रव्यं समाख्यातं KubjT_25.231c सिद्धपङ्क्तिव्यवस्थितं KubjT_1.46b सिद्धपङ्क्तौ निवेशिता KubjT_19.26d सिद्धपञ्चाशकोपेतं KubjT_17.110a सिद्धपालकसंयुक्तं KubjT_2.106c सिद्धपिण्डचतुष्टयम् KubjT_17.5b सिद्धभावं न गच्छति KubjT_10.103d सिद्धमन्त्रोपदेशो ऽयं KubjT_17.86c siddhamÃtÂ÷ प्रपूजयेत् KubjT_24.88d सिद्धमार्गक्रमायातं KubjT_1.46a सिद्धमार्गसुदुर्लभम् KubjT_7.34b सिद्धमार्गं यथा ब्रूमि KubjT_7.29a सिद्धमार्गे ऽन्यथा देवि KubjT_7.11c सिद्धमार्गे ऽन्यथा ӭणु KubjT_18.122b सिद्धयोगेश्वरीतन्त्रे KubjT_10.43c सिद्धयोगेश्वरी नाम KubjT_10.42c सिद्धवर्णास् त्रिषष्टि च KubjT_10.30b सिद्धविद्यामहौघैषा KubjT_10.38c सिद्धविद्यां तु कौलिकीम् KubjT_23.157d सिद्धवृन्दसपालकैः KubjT_17.9d सिद्धसंज्ञेति चम्पका KubjT_17.60d सिद्धसारथिना युक्तः KubjT_25.23c सिद्धसारथिनाहतः KubjT_25.7b सिद्धसारथिनेरितः KubjT_25.11d सिद्धाईति सहं पद्भ्यां KubjT_18.37Aa सिद्धाज्ञामोघचण्डिका KubjT_7.111d सिद्धाज्ञा सिद्धगोचरे KubjT_3.85d सिद्धातन्त्रं शिरोद्भूतं KubjT_10.42a सिद्धानाम् अखिलं दद KubjT_2.22b सिद्धान् सप्त वदाम्य् अः अम् KubjT_14.44d सिद्धाम्नायश् चतुर्थकः KubjT_19.107d सिद्धाम्नाये कुजेश्वरि KubjT_3.116b सिद्धार्थयोगयुक्तानाम् KubjT_8.35c सिद्धाव्वापीठपादुकौ KubjT_18.125b सिद्धाश् चत्वार्य् अनुक्रमात् KubjT_24.68b सिद्धाश् चैव प्रपूजयेत् KubjT_24.92b सिद्धा सा परमेश्वरी KubjT_17.24b सिद्धिकरं च एवात्र KubjT_5.10c सिद्धिदं परमं पदम् KubjT_23.85d सिद्धिपर्यायशासने KubjT_25.222b सिद्धिमार्गे विधिर् ह्य् अयम् KubjT_3.122d सिद्धिर् अन्यासु का कथा KubjT_8.77d सिद्धिसाधनयुक्तस्य KubjT_8.30a सिद्धे[r] भ्रान्तिं न कारयेत् KubjT_12.28b सिद्धे समयमण्डले KubjT_22.18b सिद्धे सिद्धं विनिर्दिष्टं KubjT_3.84a सिद्धैर् भृगुपुरःसरैः KubjT_10.37d सिद्धैर् या वेष्टिताङ्गी परिवृतचतुरैः षष्टिभिर् योगिवृन्दैर् KubjT_1.81c सिद्धैश् चतुर्भिः संयुक्तं KubjT_24.94c सिद्धैः षोडशभिर् वृतम् KubjT_16.36d सिद्धैः संस्थापितानि तु KubjT_20.36d सिद्धोदयफलान्वितम् KubjT_16.90d सिद्धो ऽसौ सिद्धसन्ताने KubjT_13.96a सिद्धो ह्य् आत्मा व्यवस्थितः KubjT_25.5b सिद्ध्यर्थं साधकेश्वर KubjT_16.70b सिद्ध्यर्थे ऽपांशुर् उद्दिष्टः KubjT_6.20a सिध्यते घोरमूर्धजम् KubjT_8.82b सिध्यते नात्र सन्देहो KubjT_25.170c सिध्यते नात्र सन्देहो KubjT_25.213c सिध्यते नात्र संशयः KubjT_4.74d सिध्यते नात्र संशयः KubjT_10.63b सिध्यते नात्र संशयः KubjT_23.156d सिध्यते मांसहोमेन KubjT_8.42c सिध्यते ह्य् अविचारतः KubjT_7.8b सिध्यते ह्य् अविचारतः KubjT_20.30d सिध्यन्ति साधकेन्द्रस्य KubjT_25.61a सिध्यन्ति सुरनायिके KubjT_25.57d सिध्यन्ते जीवयुक्तास् तु KubjT_4.14a सिध्यन्ते लीलया नराः KubjT_4.68d सिध्यन्ते वरवर्णिनि KubjT_4.15b सिन्दूरारुणसप्रभम् KubjT_20.4d सिन्दूरेण-m-अथाम्बिके KubjT_24.64b सिन्दूरैः किंशुकैस् तथा KubjT_24.107b सिन्धूच्चारं निगद्यते KubjT_25.79d सिंहलद्वीपम् आश्रिताः KubjT_21.25b सिंहवक्त्रो महाबलः KubjT_2.44b सिंहव्याघ्रगजा ऋक्षा KubjT_18.79a सिंहस्यैव यथा मृगाः KubjT_8.80d सिंहस्यैव यथा मृगाः KubjT_9.44d सिंहासनाधिपत्ये ताः KubjT_2.78a सीवन्या बदिरास्थिवत् KubjT_23.165b सुकृता समुदाहृता KubjT_25.177b सुकृष्णा रोदनी कुष्मा KubjT_21.83a सुक्लयज्ञोपवीतिनः KubjT_24.61d सुखदुःखपरापरः KubjT_25.78b सुखदुःखसमाश्रयी KubjT_3.76b सुखदुःखात्मिकानि तु KubjT_5.133b सुखम् उत्पादयेद् यथा KubjT_8.8d सुखावस्थो जितक्रोधः KubjT_11.108a सुखास्वादो न विद्यते KubjT_10.105b सुगन्धश् च सुदीप्तश् च KubjT_11.97c सुगन्धी च गोपालकः KubjT_21.18d सुगन्धैर् धूपगुग्गुलैः KubjT_24.107d सुगुप्ते जनवर्जिते KubjT_24.60d सुगुप्ते भूसमे शुद्धे KubjT_4.75c सुगुप्तो गुरुपूजकः KubjT_25.184b सुगोप्यं गोपनीभूत्वा KubjT_25.187a सुगोप्यं तु तवानघे KubjT_23.172d सुगोप्यं प्रकटामि ते KubjT_20.2d सुगोप्यं प्रकटामि ते KubjT_23.2d सुगोप्यं प्रकटीकृतम् KubjT_8.62b सुगोप्यं प्रकटीकृतम् KubjT_16.27d सुगोप्यं रूपसाधनम् KubjT_19.75b सुग्रीवो गोपतिर् भीष्मः KubjT_2.79a सुतेजा काममतिका KubjT_21.75a सुतेजा निर्मलोज्ज्वला KubjT_21.40b सुदुर्लभतरं देवि KubjT_25.192a सुदुर्लभः प्रयोगो ऽयं KubjT_8.63c सुद्वीपा रत्नमालिनी KubjT_21.99b सुधारा परमोज्ज्वला KubjT_21.31d सुन्दरी द्वादशी तथा KubjT_2.77d सुपरीक्ष्य प्रयत्नतः KubjT_25.0*14d सुपुष्पप्रकरैर् युक्तं KubjT_25.0*18c सुप्तावस्था प्रजायते KubjT_4.20d सुप्तावस्थाव्यवस्थितः KubjT_4.21b सुप्तो भुक्तः प्रबुद्धश् च KubjT_9.65a सुप्रकीर्णा प्रकीर्णा च KubjT_21.26a सुप्रणीतं सुभक्तं च KubjT_10.117c सुप्रबुद्धा प्रबुद्धा च KubjT_14.91a सुप्रसिद्धाक्षभूता तु KubjT_18.117c सुप्रसिद्धां ततो ज्येष्ठां KubjT_25.0*14c सुभक्तस्य कुलाध्वरे KubjT_10.73b सुभक्तं गुरुवत्सलम् KubjT_3.44d सुभक्ता वत्सलाः शान्ता KubjT_25.0*16a सुभगं प्रियदर्शनम् KubjT_3.41d सुभटा च भटोद्भवा KubjT_21.107b सुभटोद्भटा विकटा KubjT_21.45a सुभद्रा कामदा शुभा KubjT_21.22b सुभद्रा जम्बुहाटकी KubjT_14.83d सुभद्रा भीमभद्रा च KubjT_21.42a सुमतिर् दुर्मतिर् मेधा KubjT_21.79a सुमुखी दुर्मुखी बला KubjT_9.3d सुमुखी दुर्मुखी बला KubjT_16.9b सुमुखी दुर्मुखी बला KubjT_24.84d सुमुखो दुर्मुखस् तथा KubjT_2.80d सुराजः सुन्दरस् तथा KubjT_2.96d सुरासवमधुप्रिया KubjT_21.69b सुरासववरप्रियः KubjT_21.106b सुरूपा च विरूपा च KubjT_2.5a सुवर्णस्य यथाकाराः KubjT_3.99a सुवर्णं च तृतीयकम् KubjT_21.8b सुव्रता या गुणोज्ज्वला KubjT_10.39b सुशुक्लां च परापराम् KubjT_6.30d सुषुम्णाचारयोगेन KubjT_4.18c सुषुम्णाधारगोचरः KubjT_4.64b सुसन्तुष्टम् अलोभिष्ठं KubjT_3.45a सुसमे भूप्रदेशे तु KubjT_24.59c सुसम्पूर्णगुणोज्ज्वलः KubjT_2.46d सुसिद्धपुम्भिः सर्वैस् तु KubjT_23.105c सुसिद्धप्रतिमासु च KubjT_18.86d सुसूक्ष्मं शृणु साम्प्रतम् KubjT_19.60b सुसूक्ष्माद्यं चतुष्टयम् KubjT_11.8b सुस्वादगुणसंयुतम् KubjT_13.64b सूकरी कुक्कुटी तथा KubjT_21.38b सूक्ष्मदेहे परापरे KubjT_24.114b सूक्ष्मनादो गुहावासी KubjT_11.81c सूक्ष्मबीजवटो यथा KubjT_16.105d सूक्ष्मभावस्य सम्भवः KubjT_11.84b सूक्ष्मरूपम् अनन्तगम् KubjT_19.1d सूक्ष्मरूपा गभस्तयः KubjT_25.99b सूक्ष्मरूपा सुसूक्ष्मगा KubjT_19.38d सूक्ष्मरूपास् तथा रुद्रा KubjT_6.95a सूक्ष्मश् चैव सुसूक्ष्मश् च KubjT_11.80a सूक्ष्मसूक्ष्मतरा परा KubjT_19.39b सूक्ष्मसूक्ष्माणवो ह्रदम् KubjT_19.42d सूक्ष्मसूक्ष्मान्तरूपेण KubjT_19.57a सूक्ष्मं तु त्रिगुणीकृतम् KubjT_24.153b सूक्ष्मा चैव सुसूक्ष्मा च KubjT_24.99c सूक्ष्मात् सूक्ष्मतरो देवि KubjT_4.63a सूक्ष्माधारस्थितो ह्य् एकः KubjT_4.61a सूक्ष्माधारो जगत्पतिः KubjT_6.12d सूक्ष्मानन्देन सम्भिन्नं KubjT_18.11c सूक्ष्मानन्देन सम्भिन्नं KubjT_18.14c सूक्ष्मे वस्तुनि सूक्ष्मगा KubjT_16.20d सूक्ष्मो भिन्नकलश् चैव KubjT_4.36c सूचितं न प्रकाशितम् KubjT_11.2b सूचिता मन्त्रमार्गे तु KubjT_4.38a सूचितो ऽप्य् अस्य निर्णयः KubjT_20.57b सूत्रसङ्ग्रहलक्षणम् KubjT_25.190b सूत्रं कुण्डलिनी स्मृता KubjT_5.118d सूत्रं शक्तिः शिवात्मिका KubjT_5.112d सूर्यकान्तिमणिप्रख्यं KubjT_12.37c सूर्यकोटिकराभासं KubjT_22.4a सूर्यकोटिसमप्रभम् KubjT_11.61b सूर्यग्रन्थिस् ततोर्ध्वतः KubjT_17.73d सूर्यद्वीपे महायोगी[÷] KubjT_21.89a सूर्यमण्डलसंस्थिताः KubjT_16.7b सूर्यमध्ये शिखि[÷] स्थितः KubjT_16.33b सूर्यसोमस्थितिः प्रोक्ता KubjT_16.31a सूर्यं रात्रौ च पश्यति KubjT_11.95d सूर्यं वा चक्रम् उत्तमम् KubjT_8.67b सृजते येन सुश्रोणि KubjT_4.54c सृजते वर्णसागरम् KubjT_16.42d सृजते संहरन्ति च KubjT_11.12d सृजामि निखिलं सर्वं KubjT_3.94c सृणु सूर्यं च साम्प्रतम् KubjT_23.48d सृष्टिकृत् कारणेश्वराः KubjT_12.75d सृष्टिकृद् भगवानन्तः KubjT_14.69c s­«ÂikrŬÃvatÃrÃrthe KubjT_1.74a सृष्टिचक्रे ह्य् अनेकधा KubjT_19.24d सृष्टिन्यासेन मे श्रुताः KubjT_24.1d सृष्टिमार्गक्रमायातं KubjT_11.33c सृष्टिमार्गावलम्बिकाः KubjT_15.29d सृष्टिमार्गेण शक्तिगम् KubjT_11.40b सृष्टिसन्दोहम् आनन्दं KubjT_20.13c सृष्टिसंहारकारकम् KubjT_11.66d सृष्टिसंहारगोचरे KubjT_11.70b सृष्टिसंहारगोचरे KubjT_15.50d सृष्टिसंहारयोगेन KubjT_6.112a सेतुमध्येन गमनं KubjT_8.73c सेतुं भित्त्वा कुलेश्वरि KubjT_9.14b सेवनाज् जपहोमाद् वा KubjT_5.42c सेवनान् निर्मलो भवेत् KubjT_22.21b सेव्यते किं न mantraràKubjT_9.26b सेव्यते पुद्गलालीनं KubjT_25.89a सेहारी जातहारी च KubjT_9.5c सेहारी जातहारी च KubjT_16.11a सेहारी जातहारी च KubjT_24.86c सेहारी मांसहारी च KubjT_21.32a सैन्यस्तम्भाम्भशोषणम् KubjT_17.34d सैन्यस्तम्भोर्ध्वरोपणम् KubjT_17.37b सैवल्योत्पलयूथीभिः KubjT_24.107a सो' ग्निर् देवमुखं विन्द्याद् KubjT_9.23a सोच्चारोपांशुभूतस् तु KubjT_6.18c सोपारे अग्निवक्त्रां तु KubjT_22.42c सो ऽपि षट्सु प्रभेदतः KubjT_4.32b सोमग्रन्थिस् ततश् चोर्ध्वे KubjT_17.73c सोमचक्रम् इदं प्रोक्तं KubjT_23.48c सोमच्छायां महापथम् KubjT_23.20b सोमपानं मदालसी KubjT_25.224d सोममण्डलकोरुभ्यां KubjT_16.75c सोममण्डलमध्यस्था KubjT_16.13a सोममण्डलमध्ये तु KubjT_16.8a सोममध्ये रविस्थानं KubjT_16.33a सोमसूर्याग्निमध्यस्थे KubjT_24.116a सोमाधस्ताद् दले नष्टे KubjT_23.47a सोमेशादौ शिखान्तिकम् KubjT_12.31b सोमेशोदरसंस्थं तु KubjT_12.33a सोमेश्वरस् टकारे तु KubjT_24.12a सोमेश्वरं समुद्धृत्य KubjT_18.4a सोमेश्वराद्युमाकान्तं KubjT_17.90a सो ऽष्टाकपालः प्रवरस् KubjT_9.10a सो ऽष्टाकपालो विज्ञेयस् KubjT_9.1c सौकर्यरचनान् बहून् KubjT_2.66b सौम्यरूपा सुलालसा KubjT_17.19b सौम्या चैव निरञ्जना KubjT_25.173b सौम्यादिभग्ननासान्ताः KubjT_16.7a सौम्या भीमा महाबला KubjT_9.4b सौम्या भीमा महाबला KubjT_16.9d सौम्यास्यां वज्रधारिणीम् KubjT_22.23b सौवर्णरजतादीभिस् KubjT_19.122a सौवर्णं तु कृतं सूत्रं KubjT_24.153a स्कन्धयोर् उभयोर् अपि KubjT_17.103b स्कन्धयोर् उभयोर् अपि KubjT_24.29b स्कन्धादौ चाङ्गुलावधिम् KubjT_17.89b स्कन्धोभौ तद्ग्रहान्वितौ KubjT_17.84b स्तनवामोपरिस्थितम् KubjT_18.65d स्तनौ छलौ परिस्थितौ KubjT_17.104d स्तब्धाक्षी विरलद्विजा KubjT_17.16b स्तम्भकृद् वाचहारिणः KubjT_13.50d स्तम्भनी घोररक्षा च KubjT_21.68a स्तम्भनी रोषणी रौद्रा KubjT_21.71a स्तम्भने मोहने तथा KubjT_5.125d स्तम्भयेत् सर्वसैन्यानि KubjT_13.51c स्तम्भयेद् गगनाम्भोभिर् KubjT_13.21a स्तम्भयेद् वज्रपातं तु KubjT_17.38a स्तम्भाकृष्टिकरीं देवीं KubjT_22.44c स्तम्भोभौ हस्तलग्नौ तु KubjT_20.74a स्तुतिस्तोत्ररवैर् दिव्यैस् KubjT_3.22a स्तुतिस्तोत्रैर् अनेकधा KubjT_1.29b स्तुतिं कृत्वा उवाचेदं KubjT_15.38a स्तुत्यानन्दाकुलीकृता KubjT_2.6b स्तुत्वा स्तोत्रादिभिः क्रमात् KubjT_25.0*20d स्तुनोति विविधैः स्तोत्रैर् KubjT_1.80c स्तोकं स्तोकं बहुं बहुम् KubjT_3.100d स्तोत्रं पश्चात् प्रकुर्वीत KubjT_24.113c स्तोभकृत् पर्वतादिषु KubjT_13.51b स्तोभम् आयाति तत्क्षणात् KubjT_4.19d स्तोभस्तम्भनम् आवेशो KubjT_6.28a स्तौ ति रात्री निगद्यते KubjT_6.105d स्त्रियम् आकोटयेति च KubjT_5.57d स्त्रियालिङ्गनचुम्बनम् KubjT_25.13d स्त्रियो घाती दुराचारो KubjT_5.54c स्त्रियो वा पुरुषस्य वा KubjT_9.42d स्त्रीजनं क्षोभयेत् सर्वं KubjT_7.89a स्त्रीणां भवति वल्लभः KubjT_22.51d स्त्रीणां भवति वल्लभः KubjT_22.51d स्त्रीणां भवति वल्लभः KubjT_24.141d स्त्रीपुंनपुंसके द्वे तु KubjT_11.74a स्थाणुनामो हरस् तथा KubjT_10.121b स्थाणुसंज्ञा मनोन्मनम् KubjT_11.74d स्थातव्यं वरवर्णिनि KubjT_9.78b स्थाननिर्देशतो वक्ष्ये KubjT_25.3c स्थानवैकल्यभावेन KubjT_20.37a स्थानषट्कम् अतः परम् KubjT_24.95d स्थानं वा कथयन्त्य् अपि KubjT_25.100b स्थानात् स्थानं क्रमन्त्याशु KubjT_3.3c sthÃnëÂakagatisthita÷ KubjT_25.91b स्थाने स्थाने प्रदापयेत् KubjT_22.59b स्थाने स्थाने प्रदापयेत् KubjT_22.59b स्थाने स्थाने प्रवर्तते KubjT_18.53b स्थापयित्वा जपेन् मन्त्रं KubjT_23.68c स्थितभूचक्रमातराम् KubjT_22.47b स्थितभूचक्रमातराम् KubjT_22.47b स्थितं तत्र वरानने KubjT_6.46b स्थितं द्वादशभेदेन KubjT_12.31a स्थितं षोडशभेदेन KubjT_11.89c स्थिता सञ्जनते सर्वं KubjT_16.88a स्थितिभेदो द्विधा स्थितः KubjT_13.68d स्थितिभोगलयान्तस्थं KubjT_17.4a स्थितिर् वै यत्र मन्तव्या KubjT_20.44a स्थितो महाम्भसि मध्ये KubjT_14.69a स्थितौ कालस्य कालकृत् KubjT_23.5d स्थित्वा कालस्य वञ्चनम् KubjT_23.5b स्थिरं द्रवनभोयुतम् KubjT_5.137d स्थूलजालकलैर् युक्तो KubjT_4.60c स्थूलदन्तो गजाननः KubjT_2.98d स्थूलदेहं यथा स्थितम् KubjT_19.22d स्थूलमार्गेण सूक्ष्मत्वं KubjT_13.67c स्थूलम् एकविधं भद्रे KubjT_19.1c स्थूलरूपं वरारोहे KubjT_19.70a स्थूलसूक्ष्मपरान्तगम् KubjT_15.51b स्थूलसूक्ष्मपरान्तगा KubjT_15.74d स्थूलसूक्ष्मपरापराम् KubjT_15.8d स्थूलसूक्ष्मम् अतीन्द्रियम् KubjT_19.37d स्थूलसूक्ष्मविभागतः KubjT_17.64b स्थूलसूक्ष्मसुसूक्ष्मगम् KubjT_19.19b स्थूलसूक्ष्मं प्रकीर्तितम् KubjT_19.1b स्थूलसूक्ष्मान् तथान्तिमान् KubjT_17.64d स्थूलसूक्ष्मे तु सङ्क्षुब्धे KubjT_24.125c स्थूलसूक्ष्मे परे तत्त्वे KubjT_16.22a स्थूलं संसाधयेत् सर्वं KubjT_19.33c स्थूलो ऽपि कृषतां गतः KubjT_23.37d स्निग्धं रूक्षत्ववर्जितम् KubjT_19.86b स्पन्दने विलयं गते KubjT_23.164b स्पर्शनं चावलोकं च KubjT_4.70a स्पर्शनं हृदिसंस्थं तु KubjT_4.71a स्पर्शने कम्पनं ज्ञेयम् KubjT_4.72c स्पर्शाख्यो मन्त्रवेदकः KubjT_4.61b स्फाटिकं तेन चोद्दिष्टं KubjT_5.129a स्फाटिकं मुक्तिहेतवे KubjT_5.121b स्फाटिकेनाक्षसूत्रेण KubjT_6.31c स्फालनोल्लाललालसैः KubjT_11.68d स्फिचादौ 'ङ्घ्र्यान्त दक्षिणम् KubjT_17.90b स्फुटते मस्तके या सा KubjT_5.128c स्फुटत्य् आशु न संशयः KubjT_18.87b स्फुटम् एतत् कुलेश्वरि KubjT_5.11d स्फुटार्थं तद्ग्रहात्मकम् KubjT_24.3b स्फुटैकैकं पृथक् पृथक् KubjT_17.85d स्फुरन्ती मालिका दिव्या KubjT_19.67a स्फोटनं Óu«kakëÂhÃnÃæ KubjT_17.41c स्फोटनार्थं गरुत्मीश KubjT_3.7a स्फोटयेच् छैलवृक्षांश् च KubjT_7.49a स्फोटयेत् पर्वतान् अपि KubjT_13.16b स्मरणमात्रयोगेन KubjT_13.73c स्मरणं शक्तिर् उद्दिष्टा KubjT_5.94a स्मरणाच् छुद्धिर् इष्येत KubjT_5.60a स्मरणात् कल्मषापहः KubjT_9.37b स्मरणात् केवलो मन्त्रः KubjT_8.8c स्मरणात् प्रलयं यान्ति KubjT_9.46a स्मरणाद् एव मुच्यते KubjT_8.92d स्मरणाद् देवदेवस्य KubjT_9.43c स्मरणान् नाशम् आयान्ति KubjT_7.53c स्मरेद् देव्याः स्वरूपं तु KubjT_6.42c स्मृतेनैव तु सुन्दरि KubjT_9.36b स्रग्दामलम्बितगलां KubjT_6.32a स्रवन्तम् अमृतं दिव्यं KubjT_11.86a स्रवन्तं चिन्तयेत् तस्थम् KubjT_9.8a स्रष्टारः सिद्धसद्भावाः KubjT_24.68a स्लोकद्वादशमेखला KubjT_18.40d स्वकं कायं न पश्यति KubjT_23.34b स्वकं कार्यं न जानति KubjT_23.35d स्वकीयदयया प्रभो KubjT_1.19b स्वकीयाङ्गसमुद्भूतम् KubjT_8.26c स्वचक्रपरिवारितम् KubjT_12.34d स्वच्छन्दगतिगामिनी KubjT_10.45b स्वच्छन्दगतिभावितम् KubjT_8.104b स्वच्छन्दगतिभावितः KubjT_8.72d स्वच्छन्दभैरवी देवि KubjT_24.130c स्वच्छन्दसहितं देवं KubjT_9.80c स्वच्छन्दस्यामितद्युतेः KubjT_8.9d स्वच्छन्दः कतिरूपधृक् KubjT_8.1d स्वच्छन्दाघोररूपस्य KubjT_10.46c स्वच्छन्दाद्यं विनिर्मितम् KubjT_10.44d स्वच्छन्दानेकभेदतः KubjT_10.44b स्वच्छन्दार्थप्रबोधिका KubjT_10.45d स्वच्छन्देन कुजेश्वरि KubjT_9.20b स्वच्छन्देन स्वरूपेण KubjT_10.46a स्वच्छन्दो घोररूपधृक् KubjT_8.43d स्वजुष्टान्यं न दापयेत् KubjT_13.93b स्वत एव प्रसादतः KubjT_17.2b स्वतन्त्रस्थास् तु ताः सर्वा KubjT_6.85c स्वतन्त्रं सिद्धसागरम् KubjT_10.31b स्वतन्त्रा सहजा शान्ता KubjT_10.45a स्वतन्त्रा सा उदःर्ता KubjT_7.51d स्वतेजोदीपितं शम्भुं KubjT_20.37c स्वतोत्पन्ना स्वयं जाता KubjT_25.161a स्वपुरस्थं प्रयत्नेन KubjT_3.125a स्वप्नकाले ऽथवा सुधीः KubjT_22.48b स्वप्नकाले ऽथवा सुधीः KubjT_22.48b स्वप्नमानवकाम्बिकाम् KubjT_23.154b स्वप्ने वा यदि प्रत्यक्षं KubjT_23.17a स्वप्रवृत्तो हृदि स्थितः KubjT_6.20b स्वभावगुणसंयुक्तं KubjT_11.110a स्वभ्रा चैव निरभ्रा च KubjT_24.98c स्वमनीषिकतो ऽन्यथा KubjT_16.108a स्वमनीषिकातो ऽन्यथा KubjT_7.26a स्वयङ्कर्ता स्वयंहर्ता KubjT_16.84a स्वयमाविशने देवि KubjT_4.74a स्वयमावेशनं चैव KubjT_4.70c स्वयमावेशनं देवि KubjT_4.72a स्वयम् एव चलत्य् असौ KubjT_10.58b स्वयम्भूर् जगतः पतिः KubjT_1.75b स्वयम्भौ बाणलिङ्गे वा KubjT_23.150a स्वयंवेद्याविचारतः KubjT_5.95b स्वयंसम्भृतमण्डलम् KubjT_16.83b स्वरङ्गेन तु रञ्जिता KubjT_25.163b स्वरपञ्चकयुक्तानि KubjT_23.12a स्वरवर्णसमायोगं KubjT_23.56a स्वराः स्पर्शा यथावृत्त्या KubjT_4.79c स्वरूपपररूपपरिवर्तनीनां पदं सप्तमकं भवेत् KubjT_5.7/a स्वरूपाक्षरमालिका KubjT_19.29b स्वरूपे चाध्वनिर्मितम् KubjT_11.77d स्वरैः पीठाधिपास् तथा KubjT_24.88b स्वरैः षोडशभिर् देव्यः KubjT_24.92a स्वर्गपातालभूर्लोकैर् KubjT_22.6a स्वर्गपाताललोकान्तं KubjT_25.17a स्वर्गरत्नामृतं तथा KubjT_18.63b स्वर्गं वा स्वभ्रम् एव वा KubjT_13.3d स्वर्णद्वीपाधिकारिण्यश् KubjT_21.28a स्वर्लोकं शिखिम् इत्य् उक्तं KubjT_14.20c स्वल्पे व्याचरते गृहे KubjT_16.23b स्वशक्तिकिरणोज्ज्वलः KubjT_14.68d स्वस्तिकेन तु कुम्भोर्ध्वं KubjT_10.16c स्वस्थानन्यासविन्यासं KubjT_8.14c स्वस्थानस्थस् तु अव्यक्तः KubjT_11.82a स्वस्थानस्थोपदेशगम् KubjT_16.96d स्वस्थानस्य च तस्य वै KubjT_2.29b स्वस्थानात्मकमन्त्रेण KubjT_20.42c स्वस्थाने क्षोभकृद् भवेत् KubjT_20.41d स्वस्थानेन पुरं विशेत् KubjT_20.42d स्वस्थाने वा सुरेश्वरि KubjT_6.10b स्वागमार्थविशारदः KubjT_12.9d स्वाङ्गं वह्निसमप्रभम् KubjT_23.31d स्वाधिकारी तु नान्यो वै KubjT_18.86a स्वाधिष्ठानगते योगे KubjT_17.56a स्वाधिष्ठानगुणाश्रयम् KubjT_14.15b स्वाधिष्ठानगृहाकुला KubjT_15.64d स्वाधिष्ठानपुरान्तस्था KubjT_15.52c स्वाधिष्ठानफलं लभेत् KubjT_17.48b स्वाधिष्ठानम् अतो ऽर्थतः KubjT_13.2d स्वाधिष्ठानं तथाधारं KubjT_24.104a स्वाधिष्ठानं तु तत् तस्य KubjT_13.34a स्वाधिष्ठानं तु तेन वै KubjT_13.1d स्वाधिष्ठानं तु लिङ्गजम् KubjT_11.34d स्वाधिष्ठानं तु लिङ्गस्थं KubjT_13.6c स्वाधिष्ठानं तु षट्कलम् KubjT_11.37b स्वाधिष्ठानं परं योगं KubjT_12.88a स्वाधिष्ठानं पृथक् पृथक् KubjT_11.30b स्वाधिष्ठानं वदामि ते KubjT_12.70b स्वाधिष्ठानं विनिर्मितम् KubjT_11.28b स्वाधिष्ठानं षडाश्रयम् KubjT_14.13b स्वाधिष्ठानं समाश्रिता KubjT_10.41d स्वाधिष्ठाने निरामये KubjT_14.17b स्वाभाविकम् अनुच्चार्य KubjT_6.12c स्वाभाविकम् उदाहृता KubjT_5.140d स्वाभाविकं चलं दीप्तं KubjT_5.137c स्वामिनं प्रणमेद् भक्त्या KubjT_25.0*23c स्वामिपादप्रसादेन KubjT_25.0*25c स्वामिपादम् अनुक्रमात् KubjT_17.32d स्वामिपूजाविधिक्रमः KubjT_25.0*24d स्वामी तत्र विवर्धते KubjT_9.47b स्वामुखं देशम् उत्तमम् KubjT_21.8d स्वामुखे मण्डले स्थिताः KubjT_21.33b स्वाहा ओं वै परित्यज्य KubjT_10.30a स्वाहाप्रणवसंयुतम् KubjT_5.17b स्वेष्टमन्त्रस्य साधयेत् KubjT_20.46b स्वैः स्वैर् अंशैर् व्यवस्थिता KubjT_6.86d स्व्लें हूं ह्रीं च पुनर् जाप्यं KubjT_23.70c हकारं नाम नामतः KubjT_9.1b हकारं नाम नामतः KubjT_9.11b हकाराक्षरसम्भवाः KubjT_21.110d हकारार्धकलाधारे KubjT_24.117c हकारार्धार्धधारिणि KubjT_24.116d हट्टकी डाकिनी महा KubjT_21.54b हतदर्पाः प्रजायन्ते KubjT_8.96a हतं बीजेन कारयेत् KubjT_25.211b हत्वा शुद्धिम् अवाप्नोति KubjT_5.53c हननेन विना येन KubjT_11.25c हनन्त्य् उच्चारयोगतः KubjT_17.66d ह-पूर्व-m-आसने स्थितम् KubjT_23.96b ह प्राणे अम्बिका देवी KubjT_24.24a ह प्राणे लाकुली स्थितः KubjT_24.4b ह प्राणे शक्तिर् अम्बिका KubjT_17.105d हयग्रीवा च जङ्घा च KubjT_21.101c हयग्रीवो हयस् तथा KubjT_2.78d हयवेगा सुवेगा च KubjT_21.90c हरणं शब्ददृष्टीनां KubjT_17.46c हरते नागराजस् तु KubjT_24.150a हरिकेशा सहं त्र्यक्षी KubjT_18.37च्च् हरिणाक्षी सुजीवा च KubjT_21.49a हरिणाक्षी सुवर्णा च KubjT_21.98c हरिणापि पुनश् चोक्तं KubjT_3.7c हरिणा ब्रह्मणोदिताः KubjT_3.11d हरिणी रोहिणी तथा KubjT_21.48b हर्ता कर्तावतारकः KubjT_14.45d हर्ता कर्ता स्वतन्त्रास् ते KubjT_12.76a हर्ता कर्ता स्वतन्त्रो ऽसौ KubjT_2.31a हर्ता कर्ता स्वयं प्रभुः KubjT_7.46d हर्ता कर्ता स्वयं प्रभुः KubjT_19.49b हर्षा वाणी सुलोचना KubjT_2.76d हसनाद् ध्वंसम् आयाति KubjT_3.63c हसिते हिंसितो हि सः KubjT_3.63d हस्तवृद्धिर् मनःसिद्धिर् KubjT_17.39a हस्ताभ्यां कारयेद् आदौ KubjT_6.50c हस्ताभ्यां सम्पुटं कार्यं KubjT_6.55c हस्तिनो ऽङ्गानि सर्वाणि KubjT_20.77c हस्तिरूपो ऽन्यथा स्थितः KubjT_20.77b हस्तौ तु परिकीर्तितौ KubjT_8.22d हस्तौ तेन समाख्यातौ KubjT_6.106a हस्त्यन्धवद् विभज्यन्ते KubjT_20.70c हस्त्यादिशकटयन्त्रे KubjT_4.45c haæsagranthisamÃrƬhÃæ KubjT_18.3c हंसज्ञानपदं प्रोक्तं KubjT_18.130a हंसदेवः परापरः KubjT_12.57b हंसभेदपदं व्रजेत् KubjT_18.1d हंसभेदप्रयोगेन KubjT_18.90a हंसभेदादिमार्गस्य KubjT_2.80a हंसभेदे परा शक्तिः KubjT_18.2a हंसमध्ये व्यवस्थिते KubjT_24.115d हंसरूपं तु पञ्चमम् KubjT_19.7b हंसस्था हंसवाहिनी KubjT_17.77d हंसस्वरोद्वहे देवि KubjT_24.133c हंसः समीरणान्तस्थः KubjT_11.14c हंसाख्यं तु महात्मनम् KubjT_4.80b हंसाख्यं हृदि संस्थितम् KubjT_12.54b हंसाख्या च विसालिनी KubjT_21.110b हंसाख्या तु निरालम्बा KubjT_25.178a हंसाख्ये प्राणधारिणि KubjT_24.123b हंसावली सुतारा च KubjT_2.76c हाटकेश्वर क्रव्यादं KubjT_14.70c हानिम् अर्थस्य तत्र वै KubjT_23.75b हारिका हारि गान्धारी KubjT_2.108a हारी च हारिणी चैव KubjT_2.95a हास्यतां याति निश्चितम् KubjT_6.28d हा स्वा यै प्रथमं पदं KubjT_19.28a हिङ्गुलेन तथा रक्ते KubjT_24.64c हिन्दोलं वाथ कर्तव्यं KubjT_24.162c हिमचन्द्रशिलाभिश् च KubjT_11.56c हिमवद्गिरेर् दुहिता KubjT_3.12c हिमवन्त गिरे साधु KubjT_1.17c हिमवन्त पुनर् वद KubjT_1.23d हिमवन्त महाप्राज्ञ KubjT_1.18c हिमवन्तविलापो ऽयं KubjT_1.16c हिमवान् अब्रवीद् इदम् KubjT_1.19d हिमवान् तु प्रसन्नात्मा KubjT_1.9c हिमवान् वाक्यम् अब्रवीत् KubjT_1.11d हिरण्या च सुवर्णा च KubjT_14.83a हिरिद्वितयम् एकत्र KubjT_5.24a हुताशकणिकाकृतिम् KubjT_5.85d हृच्चक्रस्थः सनातनः KubjT_25.96b हृच्चक्रे विधिसंस्थितः KubjT_9.44b हृत्कण्ठतालुजिह्वौष्ठौ KubjT_4.66c हृत्तनुत्राणपर्यन्तं KubjT_8.33a हृत्पद्मे ' ष्टदले स्थिताः KubjT_15.29b हृत्पद्मे संव्यवस्थितम् KubjT_4.17d हृत्पद्मे संस्थिता नित्यम् KubjT_5.134c हृत्पद्मे सुरनायिके KubjT_4.51d हृदयं च दशाक्षरम् KubjT_7.40d हृदयं तु सरः प्रोक्तं KubjT_25.88a हृदयं शुष्यते यस्य KubjT_23.35c हृदयं सर्वमन्त्राणां KubjT_9.28c हृदयादिप्रभेदेन KubjT_8.14a हृदयाद्यस्त्रपर्यन्तम् KubjT_7.28c हृदये तु महाकालम् KubjT_17.91c हृदयेन तु देव्यायाः KubjT_7.87a हृदये मृत्युभाग् भवेत् KubjT_19.54d हृदये यस्य सन्तापं KubjT_23.34a हृदये यः स्थितो ग्रन्थिस् KubjT_7.82c हृदये सर्वजन्तुषु KubjT_24.6d हृदादौ क्रमशो वृद्ध्या KubjT_10.20c हृदि कृत्वा कुजेश्वरम् KubjT_8.103d हृदि gƬhaæ परापरम् KubjT_25.126b हृदि पादौ च शुष्यति KubjT_23.23b हृदिस्थं च अनाहतम् KubjT_11.35b हृदिस्थः परमेश्वरः KubjT_15.33b हृदिस्था सम्प्रवर्तते KubjT_7.13d हृद्योर्ध्वघट-m-अन्तरे KubjT_15.46b हृन्नादं मनसोत्थाप्य KubjT_9.18c हृन्नाभौ लिङ्गमध्यगम् KubjT_18.90d हृन्मध्ये चिन्तयेच् चक्रं KubjT_8.69a हृल्लेखे परमानन्दे KubjT_24.124c हेतुतर्कविवर्जितम् KubjT_19.90d हेमप्राकारमण्डितम् KubjT_11.51d हेयोपायविनिर्मुक्तं KubjT_19.91a हेरम्बो धूलिसंज्ञस् तु KubjT_2.110a हेरियुग्मं स्मृतं भद्रे KubjT_5.28a हेलया cÃïimëÂakam KubjT_17.79b हेलया मण्डलं तु तम् KubjT_16.66d हेलागमनमार्गेण KubjT_6.100a हेलादोलैकतत्परः KubjT_13.24d हेलादोलैर् व्यवस्थितम् KubjT_13.14b हेला नामेति चोच्यते KubjT_25.179b हेला लोला तथा लीला KubjT_25.174a होममण्डलकं यच् च KubjT_7.108a ह्रस्वा त्याज्या प्रयत्नेन KubjT_23.155c ह्रस्वे नीले भयं विन्द्याद् KubjT_19.79c ह्रास्यमाना पदे पदे KubjT_25.204d ह्रीं हूं स्व्लें स्वाहापतये KubjT_23.70a