Kiranatantra, chapters 1-6
Mula text only (extracted from the commented version)
Based on the ed. by Dominic Goodall:
Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra,
Vol. I, chapters 1--6 critical edition and annotated translation.
Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998.
(Publications du departement d'indologie, 86.1)



Input by Dominic Goodall
This electronic text has NOT BEEN PROOFREAD.



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








taṃ natvā vimalaṃ śivārkakiraṇe śāstre pare racyate saṅkṣepādvivṛtiḥ padeṣu gamikā vidyākhyapāde yataḥ /
prokto vistarataḥ padārthaviṣayo yuktyāgamairnirṇayaḥ prāyo 'nyatra mayā kṛtāntavimaticchedāya sādhāraṇaḥ // KirT_0.1 //
kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam /
haraṃ dṛṣṭvābravīttārkṣyaḥ stutipūrvamidaṃ vacaḥ // KirT_1.1 //
jayāndhakapṛthuskandha- bandhabhedavicakṣaṇa /
jaya pravaravīreśa- saṃruddhapuradāhaka // KirT_1.2 //
jayākhilasureśāna- śiraśchedabhayānaka /
jaya prathitasāmarthya- manmathasthitināśana // KirT_1.3 //
jayācyutatanudhvaṃsa- kālakūṭabalāpaha /
jayāvartamahāṭopa- saridvegavidhāraṇa // KirT_1.4 //
jaya dāruvanodyāna- munipatnīvimohaka /
jaya nṛttamahārambha- krīḍāvikṣobhadāruṇa // KirT_1.5 //
jayograrūpasaṃrambha- trāsitatridaśāsura /
jaya krūrajanendrāsya- darśitāsṛksunirjhara // KirT_1.6 //
jaya vīraparispanda- dakṣayajñavināśana /
jayādbhutamahāliṅga- saṃsthānabalagarvita // KirT_1.7 //
jaya śvetanimittogra- mṛtyudehanipātana /
jayāśeṣasukhāvāsa- kāmamohitaśailaja // KirT_1.8 //
jayopamanyusantāpa- mohajālatamohara /
jaya pātālamūlordhva- lokālokapradāhaka // KirT_1.9 //
bhaktasya mama bhītasya śivajñānaṃ paraṃ vada /
yadavāpya narāḥ sarve muktimāyānti kevalām // KirT_1.10 //
evamukto haraḥ prāha visphuraccandraśekharaḥ /
bhagavānuvāca|
bhadrametattvayā pṛṣṭaṃ śṛṇu jñānaṃ mahodayam // KirT_1.11 //
kiraṇākhyaṃ mahātantraṃ parāmṛtasukhapradam /
sarvānugrāhakaṃ śubhraṃ padārthoddyotakaṃ sphuṭam // KirT_1.12 //
paśupāśapatijñāna- vicārapratipādakam /
kriyācaryāsamopetaṃ yogabhūtibharāvaham // KirT_1.13 //
garuḍa uvāca|
yadyevaṃ sa paśustāvat- kīdṛśo badhyate katham /
mucyate kathamākhyāhi saṃdehavinivṛttaye // KirT_1.14 //
bhagavānuvāca|
paśurnityo hyamūrto 'jño niṣkriyo nirguṇo 'prabhuḥ /
vyāpī māyodarāntastho bhogopāyavicintakaḥ // KirT_1.15 //
tasyāśuddhasya sambandhaṃ samāyāti śivātkalā /
tayodbalitacaitanyo vidyākhyāpitagocaraḥ // KirT_1.16 //
rāgeṇa rañjitaścāpi pradhānaṃ ca guṇātmanā /
buddhyādikaraṇānīka- sambandhādbadhyate paśuḥ // KirT_1.17 //
tato niyatisaṃśleṣāt svārjite 'pi niyamyate /
kālena kālasaṃkhyāna- kāryabhogavimohitaḥ // KirT_1.18 //
evaṃ tattvakalābaddhaḥ kiñcijjño dehasaṃyutaḥ /
māyābhogapariṣvaktas tanmayaḥ sahajāvṛtaḥ // KirT_1.19 //
tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmataḥ /
same karmaṇi sañjāte kālāntaravaśāttataḥ // KirT_1.20 //
tīvraśaktinipātena guruṇā dīkṣito yadā /
sarvajñaḥ sa śivo yadvat kiñcijjñatvavivarjitaḥ // KirT_1.21 //
śivatvavyaktisampūrṇaḥ saṃsārī na punastadā /
evaṃ kramādvibaddhaḥ san mucyate kramayogataḥ // KirT_1.22 //
kevalaḥ sakalaḥ śuddhas tryavasthaḥ puruṣaḥ smṛtaḥ /
paśurevaṃvidhaḥ proktaḥ kimanyatparipṛcchasi // KirT_1.23 //
garuḍa uvāca|
yo 'sāvātmā tvayā proktaḥ kiṃcijjñaḥ sarvavicchivaḥ /
nimittamanayorbrūhi śuddhāśuddhasvarūpayoḥ // KirT_2.1 //
bhagavānuvāca|
anādimalasambandhāt kiñcijjño 'sau mayoditaḥ /
anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ // KirT_2.2 //
ādimattvaṃ yadā siddhaṃ nimittaṃ kalpyate tadā /
īdṛgrūpaṃ smṛtaṃ tābhyāṃ śuddhāśuddhaṃ yathārthataḥ // KirT_2.3 //
viśuddhaḥ sphaṭikaḥ kasmāt kasmāttāmraṃ sakālikam /
yathāsminna nimittaṃ hi tathā naiva śivātmanoḥ // KirT_2.4 //
garuḍa uvāca|
kiṃnimittaṃ punarbaddho bandhenātmā kalādinā /
sa māyāntargataḥ prokto vyāpakaśca tvayā vibho // KirT_2.5 //
vyāpakatvātsa sarvatra sthito māyodare katham /
parasparaviruddhatvāt kathametadbhaviṣyati // KirT_2.6 //
bhagavānuvāca|
muktyarthaṃ sa paśurbaddho nānyathā sāsya jāyate /
yāvaccharīrasaṃśleṣo na sañjāto na bhogabhuk // KirT_2.7 //
māyeyaṃ tadvapustasya tadabhāvānna nirvṛtiḥ /
tena tenāsvatantratvān malino malinīkṛtaḥ // KirT_2.8 //
yathā vastraṃ sadoṣatvān malāntaḥsthaṃ viśuddhyati /
aśuddhaḥ pudgalo 'pyevaṃ māyodaragato 'pi san // KirT_2.9 //
māyodaraṃ hi yatproktaṃ kalādyavanilakṣitam /
tasminyaśca layaḥ proktaḥ sūkṣmadehavivakṣayā // KirT_2.10 //
garuḍa uvāca|
tvayānādirmalaḥ prokto māyeyo 'syātmano 'pi vā /
guṇastadvyatirikto vā malo brūhi kimātmakaḥ // KirT_2.11 //
bhagavānuvāca|
sahajaḥ syānmalo māyā- kāryamāgāmiko malaḥ /
māyā no mohinī proktā svataḥ kāryātprakāśikā // KirT_2.12 //
yataḥ svakāryasaṃśleṣāc caitanyadyotikātmanaḥ /
malaṃ vidārya cidvyaktim ekadeśe karotyasau // KirT_2.13 //
sthitā prakāśikā kāryān mohakatve na saṃsthitā /
prakāśo vyaktiśabdena malaśabdena cāvṛtiḥ // KirT_2.14 //
vyaktiryāṇormalaḥ proktaḥ sphuṭaṃ dīpāndhakāravat /
māyāpi mohinī proktā viṣayāsvādabhogataḥ // KirT_2.15 //
yatra tatra sthitasyāsya svakarmamalahetutaḥ /
māyotthaṃ bandhanaṃ tasya sanimittaṃ pravartate // KirT_2.16 //
anādimalamuktasya śivasyāpi na kiṃ bhavet /
tasmānmāyā malo naiva vyatiriktaḥ sa yuktitaḥ // KirT_2.17 //
māyākāryaṃ samastaṃ syāt kuto 'nyaḥ sahajo malaḥ /
ātmasthaṃ tatpaśutvaṃ syāt paśurapyadhvamadhyagaḥ // KirT_2.18 //
prokto yena matastena malastadbhinnalakṣaṇaḥ /
malo 'jñānaṃ paśutvaṃ ca tiraskārakarastamaḥ // KirT_2.19 //
avidyā hyāvṛtirmūrchā paryāyāstasya coditāḥ /
sa cāvidyādiparyāya- bhedaiḥ siddho mate mate // KirT_2.20 //
tatsadbhāvātpaśuḥ pāśyaḥ śodhyo bodhyo matastviha /
pāśyādivṛttayo yāstu tasya bhedāḥ prakīrtitāḥ // KirT_2.21 //
male sati bhavantyetā bhoktṛtvaṃ ca na kevalam /
garuḍa uvāca|
yadyevaṃ saṃsthitaḥ pāśyo malo 'sya paśusaṃgataḥ // KirT_2.22 //
ātmanaḥ kiṃ na dharmo 'sau yuktitaḥ kalpyate malaḥ /
bhagavānuvāca|
ātmano 'nādisambandhād dharma ityupacaryate // KirT_2.23 //
kathaṃ tajjñānayuktatvād ajñānaguṇatāṃ gataḥ /
tasya dharmo na dharmatve pariṇāmaḥ sphuṭo bhavet // KirT_2.24 //
ciddharme puṃsi no dharmo yadi syātpariṇāmavān /
ekasminvyajyate jñānam anyasmiṃstattirohitam // KirT_2.25 //
pariṇāmo 'cetanasya cetanasya na yujyate /
garuḍa uvāca|
tayoścānādisambandhād viśleṣo na vibhutvataḥ // KirT_2.26 //
sahajaprakṣaye prāpte tasya nāśo na kiṃ bhavet /
bhagavānuvāca|
vibhorapi malasyāsya tacchakteḥ kriyate vadhaḥ // KirT_2.27 //
upāyācchaktisaṃrodhaḥ kathaṃcitkriyate male /
yathāgnerdāhikā śaktir mantreṇāśu niruddhyate // KirT_2.28 //
tadvattacchaktisaṃrodhād viśliṣṭa iti kathyate /
kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ // KirT_2.29 //
sahajā kālikā tāmre tatkṣayānna ca tatkṣayaḥ /
yadvattāmre kṣayastadvat puruṣasya malakṣayaḥ // KirT_2.30 //
yathā taṇḍulakambūke prakṣīṇe 'pi na tatkṣayaḥ /
viṣasambandhinī śaktir yathā mantrairniruddhyate // KirT_2.31 //
tathā na tadviṣaṃ kṣīṇam evaṃ puṃso malakṣayaḥ /
phalaṃ katakavṛkṣasya kṣiptaṃ sakaluṣe jale // KirT_2.32 //
kurute śaktisaṃrodhaṃ kiṃ kṣipatyanyato jalāt /
śivajñānaṃ tathā tasya śaktisaṃrodhakārakam // KirT_2.33 //
garuḍa uvāca|
bhoktṛtvaṃ malataḥ proktam abhilāṣānna kiṃ bhavet /
sa ca rāgādyato rāgo vaktavyo 'tra malena kim // KirT_3.1 //
bhagavānuvāca|
bhoktṛtvaṃ nāma yatproktam anādi malakāraṇam /
abhilāṣastanau satyāṃ sā tanuḥ kena hetunā // KirT_3.2 //
rāgo 'pi tannimittatvāt pravṛttaḥ puruṣasya tu /
cauryaṃ hi bījamāpekṣya yathā nigaḍabandhanam // KirT_3.3 //
evaṃ paśutvamāpekṣya rāgatattvaṃ pravartate /
etasmādasya bhoktṛtvaṃ tanurbhogo 'nyahetujaḥ // KirT_3.4 //
paśutvena hi bhoktṛtvaṃ māyābandhastanau sthitaḥ /
sukhaduḥkhādiko bhogaḥ karmataḥ saṃsthitaḥ paśoḥ /
nānyathāsya vinirdiṣṭaṃ bhogabhoktṛtvabandhanam // KirT_3.5 //
garuḍa uvāca|
yadetatkarma deveśa proktaṃ bhoganibandhanam /
karmārjanaṃ tanau satyāṃ sṛṣṭikāle tanuḥ kutaḥ // KirT_3.6 //
bhagavānuvāca|
yathānādirmalastasya karmāpyevamanādikam /
yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā // KirT_3.7 //
tasmādanādikaṃ karma māyāpyevaṃ bhavastathā /
tathānādiḥ śivaḥ kartā sarvasya jagataḥ sthitaḥ // KirT_3.8 //
garuḍa uvāca|
śivaḥ kartā tvayā proktaḥ sa kathaṃ gamyate prabho /
vaikaraṇyādamūrtatvāt kartṛtvaṃ yujyate katham // KirT_3.9 //
bhagavānuvāca|
yathā kālo hyamūrto 'pi dṛśyate phalasādhakaḥ /
evaṃ śivo hyamūrto 'pi kurute kāryamicchayā // KirT_3.10 //
icchaiva karaṇaṃ tasya yathā sadyogino matā /
śalyākṛṣṭikaro dṛṣṭo hyakṣahīno 'pi karṣakaḥ /
vyāpāro na ca dṛśyeta kāryamicchā pratīyate // KirT_3.11 //
sthūlaṃ vicitrakaṃ kāryaṃ nānyathā ghaṭavadbhavet /
asti heturataḥ kaścit karma cet na hyacetanam // KirT_3.12 //
proktaḥ sa niṣkalaḥ sthūlas tathā sakalaniṣkalaḥ /
īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyate // KirT_3.13 //
garuḍa uvāca|
niṣkalaḥ sa kathaṃ jñeyaḥ sakalo 'pi pumāṃstadā /
dvisvabhāvastathā yo 'nyo viruddhaḥ sa parasparam // KirT_3.14 //
bhagavānuvāca|
paśoḥ śaktinipātena mantraśaktyā ca sarvadā /
niṣkalaṃ lakṣyate śaktyā sūkṣmaṃ viṣavikāravat // KirT_3.15 //
sakalo 'pi pumānnaiva māyāvayavavarjanāt /
nirmalatvācchivasyātra na kalpyāstvasitāḥ kalāḥ // KirT_3.16 //
mantrātmikāḥ kalāstasya te ca mantrāḥ śivātmikāḥ /
taiḥ prakalpya śarīraṃ svaṃ śuddhākṣādhyāsitaṃ mahat // KirT_3.17 //
yāvadevaṃ na kurute tāvanno gurupaddhatiḥ /
kurute 'nugrahaṃ dehī sarveṣāmeva dehinām // KirT_3.18 //
yathaiva yoginaḥ śaktir grahaṇe mocane 'pi hi /
tadvadevātra boddhavyaṃ grahaṇaṃ mocanaṃ vibhoḥ // KirT_3.19 //
mudrāmaṇḍalamantraiśca tridhāsiddhiviceṣṭitaiḥ /
lakṣyate sakalaṃ dhyānāt sarvajñānapravṛttitaḥ // KirT_3.20 //
dvisvabhāvagato yo 'nyo devaḥ prokto na niṣkalaḥ /
bṛhaccharīramāpekṣya kalāhīna iti smṛtaḥ // KirT_3.21 //
evamīśaḥ sthitaḥ sākṣād yogināṃ yogakāraṇam /
yogo na lakṣyahīnatvān na nāḍī na ca dhāraṇā // KirT_3.22 //
puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ /
nādabindukhamantrāṇu- śaktibījakalāntagaḥ // KirT_3.23 //
yogī yathopakārajñaḥ sarvajñatvātphalapradaḥ /
icchānugrahakartṛtvāl layabhogādhikāravān // KirT_3.24 //
trividhaḥ kṛtyabhedena darśito nāmabhedataḥ /
īśvaro 'dhaḥsthavidyānāṃ patīnsaṃprerayatyasau // KirT_3.25 //
tena preritamātrāste kurvate 'dhastanaṃ jagat /
śuddhe 'dhvani śivaḥ kartā prokto 'nanto 'site prabhuḥ // KirT_3.26 //
yathā bhūmaṇḍaleśena niyuktaḥ svasamaprabhuḥ /
tathāsau kurute sarvaṃ tacchaktipratibodhitaḥ /
sarvajñaḥ śuddhadehaśca sarvajñānaprakāśakaḥ // KirT_3.27 //
garuḍa uvāca|
śivaśaktiprabhāvācca kilānantaḥ prabudhyati /
prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate // KirT_4.1 //
anyeṣāṃ sannikṛṣṭāpi bodhaṃ sā kurute na kim /
yogyānāmupakārī ced rāgavānsyācchivastadā // KirT_4.2 //
bhagavānuvāca|
yathārkaraśmisamparkāt padmabodhaḥ samo na kim /
kānicitpratibudhyanti tathānyāni na jātucit // KirT_4.3 //
rāgadveṣau na cārkasya tatheśasya na tau yataḥ /
adhikārānniyogo 'sya na niyogaṃ vinā sthitiḥ // KirT_4.4 //
tatsāmarthyādanantasya sarvajñatvaṃ bhavetkhaga /
garuḍa uvāca|
sarvajñatvaṃ tanau satyām anantasya na yujyate // KirT_4.5 //
niyatāni yato 'kṣāṇi niyatagrāhakāṇi ca /
māyātmakaṃ śarīraṃ tac chiṣṭakarmanimittajam // KirT_4.6 //
yadi nāma viśeṣaḥ syāt sudūraśravaṇādikaḥ /
bhagavānuvāca|
śuddhayonimayaṃ tasya vapuruktamakarmajam // KirT_4.7 //
tasyaivaṃ pāśamuktatvāj jñānaṃ kena nivāryate /
tatsthaṃ sarpaṃ viṣaṃ yadvat tadgataṃ na vibādhate // KirT_4.8 //
bādhate 'nantamevaṃ na tadgataḥ pāśasañcayaḥ /
chinnā chinnodbhavā yadvat sthānāśrayavaśādbhavet // KirT_4.9 //
sthānayogena mantreśe haṭhavattanudhāraṇam /
mantraśaktyā yathā deho vidhṛtastiṣṭhate ciram // KirT_4.10 //
prāpnotyabhīpsitaṃ sthānaṃ kāladaṣṭo 'pi śaktitaḥ /
evaṃ tacchaktisāmarthyād āste tasya vapuryataḥ // KirT_4.11 //
ataḥ sunirmalaṃ jñeyaṃ bisinīpattravadvapuḥ /
tantrairupakṛtaḥ kalyo yathā dehagato rasaḥ // KirT_4.12 //
sa tiṣṭhati śarīre 'smiṃs tadvadbodho mahābalaḥ /
yathā bheṣajasāmarthyād aśaktānāṃ balaṃ param // KirT_4.13 //
yāti tacchaktisāmarthyād anantasya pare balam /
tena sāmarthyayogena yoniṃ prerayate kṣaṇāt // KirT_4.14 //
garuḍa uvāca|
prerako 'dhastane mārge māyāyāḥ prerakeṇa kim /
svata eva vikāreṇa jagatyasminvikāriṇī // KirT_4.15 //
jagadyoniryataḥ proktā tadvikārāḥ kalādayaḥ /
vikārātsarvanāśaḥ syād vikāro na jagatkatham // KirT_4.16 //
bhagavānuvāca|
acetanatvātpreryā sā puruṣārthena hetunā /
svato na vikṛtistasmād ananto 'syāḥ pracodakaḥ // KirT_4.17 //
vāyuvegādyathodanvān uparyeva vikārabhāk /
akṣobhyatvāttathā māyā savikārā kalādibhiḥ // KirT_4.18 //
nākṣubdhā kāryakartrī cet kṣobho 'syāḥ syāttadīraṇam /
sā śaktiḥ preritā tena nityaṃ kāryakarī bhavet // KirT_4.19 //
uktākṣobhyā vibhutvātsā kāraṇaṃ jagataḥ sthitā /
yathā māyādhikā vyāpya na tatkāryagaṇo 'dhvani /
bhāvānkalādikānvyāpya sthitākṣobhyā tataḥsmṛtā // KirT_4.20 //
tatkāryakārikā śaktiḥ kriyākhyā sūkṣmarūpiṇī /
sthūlakāryāsu sūkṣmāpi sthitā nyagrodhabījavat // KirT_4.21 //
kāraṇaṃ tena sā jñeyā sthūlasyāsya samantataḥ /
tasmātkalā tuṭiḥ saṃsthā bodhinī hyabhilāṣakṛt // KirT_4.22 //
sūkṣmaṃ cāto guṇāstebhyo buddhirbuddherahaṃkṛtiḥ /
tasmādekādaśākṣāṇi pañca tanmātrakāṇi ca /
tebhyo bhūtāni jātāni sarvamīśaḥ sṛjatyadhaḥ // KirT_4.23 //
so 'sṛjadbhagavānīśaḥ śivaśaktisamanvitaḥ /
kṛtsnaṃ māyātmakaṃ kāryaṃ śuddhāśuddhavimiśritam // KirT_4.24 //
yonijaṃ buddhibhedācca tadekaṃ ceddvidhā katham /
dṛṣṭaṃ khadyotakādestad viruddhaṃ caikahetukam // KirT_4.25 //
evaṃ tadbhinnasaṃsthānaṃ śuddhāśuddhāṅgasaṃyutam /
jñeyaṃ kāraṇaśaktyutthaṃ kāryaṃ bījanimittajam /
evametatsamādiṣṭaṃ tatkāryaṃ vigrahāśrayam // KirT_4.26 //
yadyapyetanmithaḥ kāryaṃ viruddhamasitātmakam /
tathāpyetatsusaṃśliṣṭam ekasminvastuni sphuṭam // KirT_4.27 //
narārthaṃ sādhayedbhinnaṃ narasya śakaṭāṅgavat /
evametadanantena sṛṣṭaṃ dehanibandhanam // KirT_4.28 //
na dehena vinā muktir na bhogaścitkriyāguruḥ /
etacca kurute śambhuḥ svatantratvātprabhutvataḥ /
sarvānugrāhakaḥ śāntas tadvaśādakhilaṃ phalam // KirT_4.29 //
garuḍa uvāca|
śaktipātādbhaveddīkṣā nipāto na vibhutvataḥ /
śivasya samavetatvāt sarvadaiva sthitā paśau // KirT_5.1 //
sthitatvātsarvadā śakter bhavocchittirna kiṃ bhavet /
kālo vā sa ca kaḥ prokto yadi kālaḥ śivena kim // KirT_5.2 //
bhagavānuvāca|
upacāreṇa śabdānāṃ pravṛttiriha dṛśyate /
yathā pumānvibhurgantā nityo 'pyukto vinaśvaraḥ // KirT_5.3 //
pāśacchedo yathā prokto mantrarāḍ bhagavāñchivaḥ /
evaṃ śaktinipāto 'pi procyate sopacārataḥ // KirT_5.4 //
nipāto bhayado yadvad vastunaḥ sahasā bhavet /
tadvacchaktinipāto 'pi prokto bhavabhayapradaḥ // KirT_5.5 //
tasmādanyatra yātyeva tathātmā deśikaṃ prati /
gururyathāgrataḥ śiṣyān suptāndaṇḍena bodhayet // KirT_5.6 //
śivo 'pi mohanidrāyāṃ suptāñchaktyā prabodhayet /
yadā svarūpavijñānaṃ patiteti tadocyate // KirT_5.7 //
tasmācchaktinipātaḥ syān nipātaścihnavācakaḥ /
tannipātasya saḥ kālaḥ karmaṇāṃ tulyataiva ca // KirT_5.8 //
tulyatvaṃ karmaṇaḥ kālaḥ kṣīṇaṃ vā yadi vāsamam /
samatvaṃ tatkathaṃ gamyaṃ nyūnādhikatuṭiḥ katham /
evaṃ sūkṣmaṃ samānatvaṃ yasminkāle tadaiva sā // KirT_5.9 //
svarūpaṃ dyotayatyāśu bodhacihnabalena vai /
karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadastvitaraḥ punaḥ // KirT_5.10 //
samatve sati yo bhogaḥ kathaṃ tasya prajāyate /
miśraṃ vārambhakaṃ karma same bhogastadā na hi // KirT_5.11 //
vaktavyaścādhikaḥ kaścid anyathā na sukhetaram /
adhikanyūnasambandhād vyākulatvaṃ na jāyate // KirT_5.12 //
adhikanyūnaśūnyatvāt tatsthānamabhigacchati /
sa pāta iti mantavyas tasya bhaktirvilakṣaṇā // KirT_5.13 //
kāla eva sa niṣṇātaḥ śakterātmaparigrahaḥ /
anādikarmasambandhāc chivaḥ kālamapekṣate // KirT_5.14 //
kālacchidramiti proktaṃ tajjñaśca bhagavāñchivaḥ /
yathā kaściccale lakṣye kañcitkālamapekṣate // KirT_5.15 //
tajjño 'pi sa śivastadvat samakālamapekṣate /
abhāvāttatsamatvasya yugapanmuktiranyathā // KirT_5.16 //
nopāyasādhanāpekṣā kramo yadi sa neṣyate /
prabhuratra śivo jñeyaḥ prabhutvaṃ kiṃ tuṭermatam // KirT_5.17 //
prabhutvaṃ jñasvabhāvatvād ajñatvānna tuṭiḥ prabhuḥ /
sati kāle prabhutvaṃ syāt padmabodhe yathā raveḥ // KirT_5.18 //
na ca kālādṛte tatra vikāsaḥ pratipadyate /
tathāpi bhāskaraḥ prokto loke 'sminpadmabodhakaḥ // KirT_5.19 //
kālo 'pi yogyatā sā ced dyotako 'pyupacārataḥ /
evaṃ yadyapi tulyatvaṃ karmaṇaḥ kāla eva saḥ /
tathāpi prabhuratreśaḥ śaktipātasya saṃsthitaḥ // KirT_5.20 //
ekā satī bahūnāṃ sā kathaṃ bodhaṃ karoti cet /
bahūnāmapyadoṣaḥ syād vibhutvānna nivāryate // KirT_5.21 //
evaṃ śaktisamāyogaḥ proktaḥ sūkṣmo 'tra śāsane /
garuḍa uvāca|
evaṃ tacchaktisaṃyogād dīkṣā yadi ca saṃsthitā // KirT_5.22 //
dīkṣitottarakāle 'pi tirobhāvaḥ pradṛśyate /
tirobhāvakarī śaktir yadi tasya na nirvṛtiḥ // KirT_5.23 //
tathā karotu sa svāmī yathāsau nānyathā bhavet /
bhagavānuvāca|
tirobhāvagatānāṃ sā puruṣāṇāṃ śivecchayā // KirT_5.24 //
na tirobhāvakartṛtvād ucyate sā tirohikā /
tirobhāvāya pāto na yato 'nugrahadharmiṇī // KirT_5.25 //
yenāsannatamaḥ kālas tenātmānaṃ prakāśayet /
prakāśya yāti vidyudvat sā śaktiḥ puṃprabodhinī // KirT_5.26 //
yadi sarvātmanā vāyaṃ dīkṣito 'pi tirohitaḥ /
dvividhe 'pi tirobhāve sthānaprāptiḥ kvacidbhavet // KirT_5.27 //
tatra sthitasya tasyeha vāsanā saiva jāyate /
tadyuktasya vimokṣaḥ syād ātmano nirvikalpakaḥ // KirT_5.28 //
anena kramayogena tirobhāvagato bhavet /
ānarthakyaprasaṅgaḥ syād yadi muktirna sā bhavet // KirT_5.29 //
mandā mandatarā śaktiḥ karmasāmyavivakṣayā /
na punastādṛśī śaktiḥ kṣīravatpariṇāminī // KirT_5.30 //
yataḥ śaktimataḥ śaktiḥ kṛtyasaṃsthānabhedagā /
dvijādivarṇaniśreṇī sā ca mocayati sphuṭam // KirT_5.31 //
garuḍa uvāca|
sarvānugrāhakaḥ proktaḥ śivaḥ paramakāraṇaḥ /
dvijātayastu ye varṇā nyūnādhikatayā sthitāḥ // KirT_6.1 //
saṃskāro 'pi yadaivaṃ syāt phalamevaṃ na kiṃ bhavet /
saṃskāraḥ sadṛśasteṣāṃ nyūnādhikagatiḥ katham // KirT_6.2 //
bhagavānuvāca|
na jāterna śarīrasya saṃskāraḥ prāṇino mataḥ /
yadi jātestadekasmin dīkṣite 'khiladīkṣaṇam // KirT_6.3 //
tena jāterna vaktavyo jaḍatvānna tanormataḥ /
cidrūpānugrahaḥ proktaḥ sarvānugrāhakaḥ śivaḥ // KirT_6.4 //
garuḍa uvāca|
sarvānugrahakartṛtvād bālabāliśabhoginām /
kartavyo 'nugraho deva sa ca saṃskārapūrvakaḥ // KirT_6.5 //
saṃskāreṇaiva muktiḥ syāt proktā tantre yadā tadā /
kriyājñānavratādīnām upāyānāmahetutā // KirT_6.6 //
bhagavānuvāca|
ye yathā saṃsthitāstārkṣya tathaiveśaḥ prasādakṛt /
keciccātra kriyāyogyās teṣāṃ muktistathaiva hi // KirT_6.7 //
jñānayogyāstathā cānye caryāyogyāstathāpare /
evaṃ yeṣāṃ yathā prokto mokṣasteneśayojanāt // KirT_6.8 //
jñānādīnāmupāyānāṃ dīkṣā kāraṇamiṣyate /
dīkṣayaiva na mokṣaḥ syād upāyaḥ sa niyāmakaḥ // KirT_6.9 //
sarvānugrahakartṛtvād upāyāste prakīrtitāḥ /
ekaḥ kasmādupāyo na proktastena yadanyathā // KirT_6.10 //
samayāṃścāṅganādīnām aśaktatvādviśodhayet /
ajñatvānna ca doṣo 'sti jñatvāddoṣo mahānbhavet // KirT_6.11 //
tena teṣāṃ vimuktiḥ syād dīkṣayā bhaktiyogataḥ /
ye 'tra śaktā na teṣāṃ tu śodhyāsteṣāṃ prakāśayet // KirT_6.12 //
evaṃ jñānādikaṃ sarvaṃ tacchaktasya prakāśayet /
anyathā sthitibhaṅgaḥ syāt sthitiścoktā śivāgame // KirT_6.13 //
tadabhāve na kiñcitsyāt tenāyaṃ niyamaḥ sthitaḥ /
sarvānugrāhakatvena sthityupāyavivakṣayā // KirT_6.14 //
garuḍa uvāca|
pāśaviśleṣaṇārthaṃ tu dīkṣāpi kriyate kila /
viśleṣo 'pi na dṛśyeta adṛṣṭatvātkathaṃ vada // KirT_6.15 //
bhagavānuvāca|
pāśastobhātkṣayaḥ siddhaḥ saṃsiddhaiḥ so 'pi śambaraiḥ /
śambarāṇāmacintyatvād yathā mūrtaviṣakṣayaḥ // KirT_6.16 //
nāmasaṃkīrtanādeva yathā kaścitprasādhyate /
dūrastho mantramukhyaistu tadvatkarmakṣayastviha // KirT_6.17 //
garuḍa uvāca|
aśeṣapāśaviśleṣo yadi deva sa dīkṣayā /
jātāyāmarthaniṣpattau kathaṃ syādvapuṣaḥ sthitiḥ // KirT_6.18 //
bhagavānuvāca|
jātāyāṃ ghaṭaniṣpattau yathā cakraṃ bhramatyapi /
pūrvasaṃskārasaṃsiddhaṃ tathā vapuridaṃ sthitam // KirT_6.19 //
anekabhavikaṃ karma dagdhabījamivāṇubhiḥ /
bhaviṣyadapi saṃruddhaṃ yenedaṃ taddhi bhogataḥ // KirT_6.20 //
dehapāte vimokṣaḥ syāt sadyonirvāṇadāpi vā /
kāryāṇubhiḥ sadā siddhais tena te śivayojakāḥ // KirT_6.21 //
garuḍa uvāca|
pāśamuktasya yaccihnaṃ svalpamapyatra kiṃ na tat /
dṛśyate bhakticihnena na ca cihnaṃ kvacitsphuṭam // KirT_6.22 //
sphuṭaṃ yatra kvaciddṛṣṭaṃ tatrāpi vyabhicāritā /
prāguktaṃ yojanaṃ tasya tadyuktyā grāhapūrvakam // KirT_6.23 //
vibhutvāttasya no grāhas tathāmūrtatayāpi ca /
mahānatra virodhaḥ syāt kathametadbravīhi me // KirT_6.24 //
bhagavānuvāca|
taccihnaṃ vāsanāniṣṭhā- tatkarmaṇyavikalpanā /
tanusthaṃ hi kathaṃ caitat spandenāpyanumīyate // KirT_6.25 //
vibhutve khaṃ yathā śabdād amūrtaṃ hi viṣaṃ yathā /
gṛhyate mantraśaktyāsau vācyastacchaktiko guṇaḥ /
vācyavācakayogena jñeyā mantrāṇavaḥ khaga // KirT_6.26 //