Kiranatantra, chapters 1-6
Mula text (extracted from the commented version)
Based on the ed. by Dominic Goodall:
Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra,
Vol. I, chapters 1--6 critical edition and annotated translation.
Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998.
(Publications du departement d'indologie, 86.1)



Input by Dominic Goodall
This electronic text has NOT BEEN PROOFREAD.



PADA INDEX OF MULA TEXT



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akṣahīno 'pi karṣakaḥ KirT_3.11d
akṣobhyatvāttathā māyā KirT_4.18c
acetanatvātpreryā sā KirT_4.17a
ajñatvānna ca doṣo 'sti KirT_6.11c
ajñatvānna tuṭiḥ prabhuḥ KirT_5.18b
ajñānaguṇatāṃ gataḥ KirT_2.24b
ataḥ sunirmalaṃ jñeyaṃ KirT_4.12a
adṛṣṭatvātkathaṃ vada KirT_6.15d
adhikanyūnaśūnyatvāt KirT_5.13a
adhikanyūnasambandhād KirT_5.12c
adhikārānniyogo 'sya KirT_4.4c
anantasya na yujyate KirT_4.5d
anantasya pare balam KirT_4.14b
ananto 'syāḥ pracodakaḥ KirT_4.17d
anādikarmasambandhāc KirT_5.14c
anādi malakāraṇam KirT_3.2b
anādimalamuktatvāt KirT_2.2c
anādimalamuktasya KirT_2.17a
anādimalasambandhāt KirT_2.2a
anekabhavikaṃ karma KirT_6.20a
anena kramayogena KirT_5.29a
anyathā na sukhetaram KirT_5.12b
anyathā sthitibhaṅgaḥ syāt KirT_6.13c
anyasmiṃstattirohitam KirT_2.25d
anyeṣāṃ sannikṛṣṭāpi KirT_4.2a
abhāvāttatsamatvasya KirT_5.16c
abhilāṣastanau satyāṃ KirT_3.2c
abhilāṣānna kiṃ bhavet KirT_3.1b
amūrtaṃ hi viṣaṃ yathā KirT_6.26b
avidyā hyāvṛtirmūrchā KirT_2.20a
aśaktatvādviśodhayet KirT_6.11b
aśaktānāṃ balaṃ param KirT_4.13d
aśuddhaḥ pudgalo 'pyevaṃ KirT_2.9c
aśeṣapāśaviśleṣo KirT_6.18a
asti heturataḥ kaścit KirT_3.12c
ātmanaḥ kiṃ na dharmo 'sau KirT_2.23a
ātmano 'nādisambandhād KirT_2.23c
ātmano nirvikalpakaḥ KirT_5.28d
ātmasthaṃ tatpaśutvaṃ syāt KirT_2.18c
ādimattvaṃ yadā siddhaṃ KirT_2.3a
ānarthakyaprasaṅgaḥ syād KirT_5.29c
āste tasya vapuryataḥ KirT_4.11d
icchānugrahakartṛtvāl KirT_3.24c
icchaiva karaṇaṃ tasya KirT_3.11a
īdṛgrūpaṃ smṛtaṃ tābhyāṃ KirT_2.3c
īśaḥ sadāśivaḥ śāntaḥ KirT_3.13c
īśvaro 'dhaḥsthavidyānāṃ KirT_3.25c
uktākṣobhyā vibhutvātsā KirT_4.20a
ucyate sā tirohikā KirT_5.25b
upacāreṇa śabdānāṃ KirT_5.3a
uparyeva vikārabhāk KirT_4.18b
upāyaḥ sa niyāmakaḥ KirT_6.9d
upāyācchaktisaṃrodhaḥ KirT_2.28a
upāyānāmahetutā KirT_6.6d
upāyāste prakīrtitāḥ KirT_6.10b
ekadeśe karotyasau KirT_2.13d
ekasminvastuni sphuṭam KirT_4.27d
ekasminvyajyate jñānam KirT_2.25c
ekaḥ kasmādupāyo na KirT_6.10c
ekā satī bahūnāṃ sā KirT_5.21a
etacca kurute śambhuḥ KirT_4.29c
etasmādasya bhoktṛtvaṃ KirT_3.4c
evamīśaḥ sthitaḥ sākṣād KirT_3.22a
evamukto haraḥ prāha KirT_1.11a
evametatsamādiṣṭaṃ KirT_4.26e
evametadanantena KirT_4.28c
evaṃ kramādvibaddhaḥ san KirT_1.22c
evaṃ jñānādikaṃ sarvaṃ KirT_6.13a
evaṃ tacchaktisaṃyogād KirT_5.22c
evaṃ tacchaktisāmarthyād KirT_4.11c
evaṃ tattvakalābaddhaḥ KirT_1.19a
evaṃ tadbhinnasaṃsthānaṃ KirT_4.26a
evaṃ paśutvamāpekṣya KirT_3.4a
evaṃ puṃso malakṣayaḥ KirT_2.32b
evaṃ yadyapi tulyatvaṃ KirT_5.20c
evaṃ yeṣāṃ yathā prokto KirT_6.8c
evaṃ śaktinipāto 'pi KirT_5.4c
evaṃ śaktisamāyogaḥ KirT_5.22a
evaṃ śivo hyamūrto 'pi KirT_3.10c
evaṃ sūkṣmaṃ samānatvaṃ KirT_5.9e
kañcitkālamapekṣate KirT_5.15d
kathametadbravīhi me KirT_6.24d
kathametadbhaviṣyati KirT_2.6d
kathaṃcitkriyate male KirT_2.28b
kathaṃ tajjñānayuktatvād KirT_2.24a
kathaṃ tasya prajāyate KirT_5.11b
kathaṃ bodhaṃ karoti cet KirT_5.21b
kathaṃ syādvapuṣaḥ sthitiḥ KirT_6.18d
kartavyo 'nugraho deva KirT_6.5c
kartṛtvaṃ yujyate katham KirT_3.9d
karma cet na hyacetanam KirT_3.12d
karmaṇaḥ kāla eva saḥ KirT_5.20d
karmaṇāṃ tulyataiva ca KirT_5.8d
karmataḥ saṃsthitaḥ paśoḥ KirT_3.5d
karmasāmyavivakṣayā KirT_5.30b
karmāpyevamanādikam KirT_3.7b
karmārjanaṃ tanau satyāṃ KirT_3.6c
karmāṃśo yo 'dhikaḥ pūrvaṃ KirT_5.10c
kalādyavanilakṣitam KirT_2.10b
kalāhīna iti smṛtaḥ KirT_3.21d
kasmāttāmraṃ sakālikam KirT_2.4b
kānicitpratibudhyanti KirT_4.3c
kāmamohitaśailaja KirT_1.8d
kāraṇaṃ jagataḥ sthitā KirT_4.20b
kāraṇaṃ tena sā jñeyā KirT_4.22a
kāryabhogavimohitaḥ KirT_1.18d
kāryamāgāmiko malaḥ KirT_2.12b
kāryamicchā pratīyate KirT_3.11f
kāryaṃ bījanimittajam KirT_4.26d
kāryāṇubhiḥ sadā siddhais KirT_6.21c
kāla eva sa niṣṇātaḥ KirT_5.14a
kālakūṭabalāpaha KirT_1.4b
kālacchidramiti proktaṃ KirT_5.15a
kāladaṣṭo 'pi śaktitaḥ KirT_4.11b
kālāntaravaśāttataḥ KirT_1.20d
kālena kālasaṃkhyāna- KirT_1.18c
kālo 'pi yogyatā sā ced KirT_5.20a
kālo vā sa ca kaḥ prokto KirT_5.2c
kiñcijjñatvavivarjitaḥ KirT_1.21d
kiñcijjño dehasaṃyutaḥ KirT_1.19b
kiñcijjño 'sau mayoditaḥ KirT_2.2b
kimanyatparipṛcchasi KirT_1.23d
kiraṇākhyaṃ mahātantraṃ KirT_1.12a
kilānantaḥ prabudhyati KirT_4.1b
kiṃ kṣipatyanyato jalāt KirT_2.33b
kiṃcijjñaḥ sarvavicchivaḥ KirT_2.1b
kiṃnimittaṃ punarbaddho KirT_2.5a
kīdṛśo badhyate katham KirT_1.14b
kuto 'nyaḥ sahajo malaḥ KirT_2.18b
kurute kāryamicchayā KirT_3.10d
kurute 'nugrahaṃ dehī KirT_3.18c
kurute śaktisaṃrodhaṃ KirT_2.33a
kurvate 'dhastanaṃ jagat KirT_3.26b
kṛtyabhedādvibhidyate KirT_3.13d
kṛtyasaṃsthānabhedagā KirT_5.31b
kṛtvā tacchaktisaṃrodhaṃ KirT_2.29c
kṛtsnaṃ māyātmakaṃ kāryaṃ KirT_4.24c
keciccātra kriyāyogyās KirT_6.7c
kevalaḥ sakalaḥ śuddhas KirT_1.23a
kailāsaśikharāsīnaṃ KirT_1.1a
kramo yadi sa neṣyate KirT_5.17b
kriyate bhavaniḥspṛhaḥ KirT_2.29d
kriyākhyā sūkṣmarūpiṇī KirT_4.21b
kriyācaryāsamopetaṃ KirT_1.13c
kriyājñānavratādīnām KirT_6.6c
krīḍāvikṣobhadāruṇa KirT_1.5d
kṣiptaṃ sakaluṣe jale KirT_2.32d
kṣīṇaṃ vā yadi vāsamam KirT_5.9b
kṣīravatpariṇāminī KirT_5.30d
kṣobho 'syāḥ syāttadīraṇam KirT_4.19b
guṇastadvyatirikto vā KirT_2.11c
guruṇā dīkṣito yadā KirT_1.21b
gururyathāgrataḥ śiṣyān KirT_5.6c
gṛhyate mantraśaktyāsau KirT_6.26c
grahaṇaṃ mocanaṃ vibhoḥ KirT_3.19d
grahaṇe mocane 'pi hi KirT_3.19b
caryāyogyāstathāpare KirT_6.8b
ciddharme puṃsi no dharmo KirT_2.25a
cidrūpānugrahaḥ proktaḥ KirT_6.4c
cetanasya na yujyate KirT_2.26b
caitanyadyotikātmanaḥ KirT_2.13b
cauryaṃ hi bījamāpekṣya KirT_3.3c
chinnā chinnodbhavā yadvat KirT_4.9c
chivaḥ kālamapekṣate KirT_5.14d
chiṣṭakarmanimittajam KirT_4.6d
jagatyasminvikāriṇī KirT_4.15d
jagadyoniryataḥ proktā KirT_4.16a
jaḍatvānna tanormataḥ KirT_6.4b
jaya krūrajanendrāsya- KirT_1.6c
jaya dāruvanodyāna- KirT_1.5a
jaya nṛttamahārambha- KirT_1.5c
jaya pātālamūlordhva- KirT_1.9c
jaya prathitasāmarthya- KirT_1.3c
jaya pravaravīreśa- KirT_1.2c
jaya vīraparispanda- KirT_1.7a
jaya śvetanimittogra- KirT_1.8a
jayākhilasureśāna- KirT_1.3a
jayācyutatanudhvaṃsa- KirT_1.4a
jayādbhutamahāliṅga- KirT_1.7c
jayāndhakapṛthuskandha- KirT_1.2a
jayāvartamahāṭopa- KirT_1.4c
jayāśeṣasukhāvāsa- KirT_1.8c
jayograrūpasaṃrambha- KirT_1.6a
jayopamanyusantāpa- KirT_1.9a
jātāyāmarthaniṣpattau KirT_6.18c
jātāyāṃ ghaṭaniṣpattau KirT_6.19a
jñatvāddoṣo mahānbhavet KirT_6.11d
jñānayogyāstathā cānye KirT_6.8a
jñānaṃ kena nivāryate KirT_4.8b
jñānādīnāmupāyānāṃ KirT_6.9a
jñeyaṃ kāraṇaśaktyutthaṃ KirT_4.26c
jñeyā mantrāṇavaḥ khaga KirT_6.26f
taccihnaṃ vāsanāniṣṭhā- KirT_6.25a
tacchaktasya prakāśayet KirT_6.13b
tacchaktipratibodhitaḥ KirT_3.27d
tacchakteḥ kriyate vadhaḥ KirT_2.27d
tajjñaśca bhagavāñchivaḥ KirT_5.15b
tajjño 'pi sa śivastadvat KirT_5.16a
tataḥ sukhādikaṃ kṛtsnaṃ KirT_1.20a
tato niyatisaṃśleṣāt KirT_1.18a
tatkarmaṇyavikalpanā KirT_6.25b
tatkāryakārikā śaktiḥ KirT_4.21a
tatkāryaṃ vigrahāśrayam KirT_4.26f
tatkṣayānna ca tatkṣayaḥ KirT_2.30b
tatra sthitasya tasyeha KirT_5.28a
tatrāpi vyabhicāritā KirT_6.23b
tatsadbhāvātpaśuḥ pāśyaḥ KirT_2.21a
tatsāmarthyādanantasya KirT_4.5a
tatsthaṃ sarpaṃ viṣaṃ yadvat KirT_4.8c
tatsthānamabhigacchati KirT_5.13b
tathā karotu sa svāmī KirT_5.24a
tathātmā deśikaṃ prati KirT_5.6b
tathā na tadviṣaṃ kṣīṇam KirT_2.32a
tathānādiḥ śivaḥ kartā KirT_3.8c
tathā naiva śivātmanoḥ KirT_2.4d
tathānyāni na jātucit KirT_4.3d
tathāpi prabhuratreśaḥ KirT_5.20e
tathāpi bhāskaraḥ prokto KirT_5.19c
tathāpyetatsusaṃśliṣṭam KirT_4.27c
tathāmūrtatayāpi ca KirT_6.24b
tathā vapuridaṃ sthitam KirT_6.19d
tathā sakalaniṣkalaḥ KirT_3.13b
tathāsau kurute sarvaṃ KirT_3.27c
tatheśasya na tau yataḥ KirT_4.4b
tathaiveśaḥ prasādakṛt KirT_6.7b
tadabhāvānna nirvṛtiḥ KirT_2.8b
tadabhāve na kiñcitsyāt KirT_6.14a
tadekaṃ ceddvidhā katham KirT_4.25b
tadgataṃ na vibādhate KirT_4.8d
tadgataḥ pāśasañcayaḥ KirT_4.9b
tadyuktasya vimokṣaḥ syād KirT_5.28c
tadyuktyā grāhapūrvakam KirT_6.23d
tadvacchaktinipāto 'pi KirT_5.5c
tadvatkarmakṣayastviha KirT_6.17d
tadvattacchaktisaṃrodhād KirT_2.29a
tadvadevātra boddhavyaṃ KirT_3.19c
tadvadbodho mahābalaḥ KirT_4.13b
tadvaśādakhilaṃ phalam KirT_4.29f
tadvikārāḥ kalādayaḥ KirT_4.16b
tanurbhogo 'nyahetujaḥ KirT_3.4d
tanusthaṃ hi kathaṃ caitat KirT_6.25c
tantrairupakṛtaḥ kalyo KirT_4.12c
tannipātasya saḥ kālaḥ KirT_5.8c
tanmayaḥ sahajāvṛtaḥ KirT_1.19d
tayodbalitacaitanyo KirT_1.16c
tayoścānādisambandhād KirT_2.26c
tasmācchaktinipātaḥ syān KirT_5.8a
tasmātkalā tuṭiḥ saṃsthā KirT_4.22c
tasmādanādikaṃ karma KirT_3.8a
tasmādanyatra yātyeva KirT_5.6a
tasmādekādaśākṣāṇi KirT_4.23c
tasmānmāyā malo naiva KirT_2.17c
tasminyaśca layaḥ proktaḥ KirT_2.10c
tasya dharmo na dharmatve KirT_2.24c
tasya nāśo na kiṃ bhavet KirT_2.27b
tasya bhaktirvilakṣaṇā KirT_5.13d
tasya bhedāḥ prakīrtitāḥ KirT_2.21d
tasyāśuddhasya sambandhaṃ KirT_1.16a
tasyaivaṃ pāśamuktatvāj KirT_4.8a
taṃ natvā vimalaṃ śivārkakiraṇe śāstre pare racyate KirT_0.1a
tāvanno gurupaddhatiḥ KirT_3.18b
tiraskārakarastamaḥ KirT_2.19d
tirobhāvakarī śaktir KirT_5.23c
tirobhāvagatānāṃ sā KirT_5.24c
tirobhāvagato bhavet KirT_5.29b
tirobhāvaḥ pradṛśyate KirT_5.23b
tirobhāvāya pāto na KirT_5.25c
tīvraśaktinipātena KirT_1.21a
tulyatvaṃ karmaṇaḥ kālaḥ KirT_5.9a
te ca mantrāḥ śivātmikāḥ KirT_3.17b
tena jāterna vaktavyo KirT_6.4a
tena tenāsvatantratvān KirT_2.8c
tena te śivayojakāḥ KirT_6.21d
tena teṣāṃ vimuktiḥ syād KirT_6.12a
tena preritamātrāste KirT_3.26a
tena sāmarthyayogena KirT_4.14c
tenātmānaṃ prakāśayet KirT_5.26b
tenāyaṃ niyamaḥ sthitaḥ KirT_6.14b
tebhyo bhūtāni jātāni KirT_4.23e
teṣāṃ muktistathaiva hi KirT_6.7d
taiḥ prakalpya śarīraṃ svaṃ KirT_3.17c
trāsitatridaśāsura KirT_1.6b
tridhāsiddhiviceṣṭitaiḥ KirT_3.20b
trividhaḥ kṛtyabhedena KirT_3.25a
tryavasthaḥ puruṣaḥ smṛtaḥ KirT_1.23b
tvayānādirmalaḥ prokto KirT_2.11a
dakṣayajñavināśana KirT_1.7b
dagdhabījamivāṇubhiḥ KirT_6.20b
darśitāsṛksunirjhara KirT_1.6d
darśito nāmabhedataḥ KirT_3.25b
dīkṣayā bhaktiyogataḥ KirT_6.12b
dīkṣayaiva na mokṣaḥ syād KirT_6.9c
dīkṣā kāraṇamiṣyate KirT_6.9b
dīkṣāpi kriyate kila KirT_6.15b
dīkṣā yadi ca saṃsthitā KirT_5.22d
dīkṣite 'khiladīkṣaṇam KirT_6.3d
dīkṣitottarakāle 'pi KirT_5.23a
dīkṣito 'pi tirohitaḥ KirT_5.27b
dūrastho mantramukhyaistu KirT_6.17c
dṛśyate phalasādhakaḥ KirT_3.10b
dṛśyate bhakticihnena KirT_6.22c
dṛṣṭaṃ khadyotakādestad KirT_4.25c
devaḥ prokto na niṣkalaḥ KirT_3.21b
dehapāte vimokṣaḥ syāt KirT_6.21a
dyotako 'pyupacārataḥ KirT_5.20b
dvijātayastu ye varṇā KirT_6.1c
dvijādivarṇaniśreṇī KirT_5.31c
dvividhe 'pi tirobhāve KirT_5.27c
dvisvabhāvagato yo 'nyo KirT_3.21a
dvisvabhāvastathā yo 'nyo KirT_3.14c
dharma ityupacaryate KirT_2.23d
na kalpyāstvasitāḥ kalāḥ KirT_3.16d
na ca kālādṛte tatra KirT_5.19a
na ca cihnaṃ kvacitsphuṭam KirT_6.22d
na jāterna śarīrasya KirT_6.3a
na tatkāryagaṇo 'dhvani KirT_4.20d
na tirobhāvakartṛtvād KirT_5.25a
na dehena vinā muktir KirT_4.29a
na nāḍī na ca dhāraṇā KirT_3.22d
na niyogaṃ vinā sthitiḥ KirT_4.4d
na punastādṛśī śaktiḥ KirT_5.30c
na bhogaścitkriyāguruḥ KirT_4.29b
narasya śakaṭāṅgavat KirT_4.28b
narārthaṃ sādhayedbhinnaṃ KirT_4.28a
na sañjāto na bhogabhuk KirT_2.7d
nākṣubdhā kāryakartrī cet KirT_4.19a
nādabindukhamantrāṇu- KirT_3.23c
nānyathā ghaṭavadbhavet KirT_3.12b
nānyathā sāsya jāyate KirT_2.7b
nānyathāsya vinirdiṣṭaṃ KirT_3.5e
nāmasaṃkīrtanādeva KirT_6.17a
nityaṃ kāryakarī bhavet KirT_4.19d
nityo 'pyukto vinaśvaraḥ KirT_5.3d
nipātaścihnavācakaḥ KirT_5.8b
nipāto na vibhutvataḥ KirT_5.1b
nipāto bhayado yadvad KirT_5.5a
nimittamanayorbrūhi KirT_2.1c
nimittaṃ kalpyate tadā KirT_2.3b
niyatagrāhakāṇi ca KirT_4.6b
niyatāni yato 'kṣāṇi KirT_4.6a
niyuktaḥ svasamaprabhuḥ KirT_3.27b
nirmalatvācchivasyātra KirT_3.16c
niṣkalaṃ lakṣyate śaktyā KirT_3.15c
niṣkalaḥ sa kathaṃ jñeyaḥ KirT_3.14a
niṣkriyo nirguṇo 'prabhuḥ KirT_1.15b
nopāyasādhanāpekṣā KirT_5.17a
nyūnādhikagatiḥ katham KirT_6.2d
nyūnādhikatayā sthitāḥ KirT_6.1d
nyūnādhikatuṭiḥ katham KirT_5.9d
pañca tanmātrakāṇi ca KirT_4.23d
patiteti tadocyate KirT_5.7d
patīnsaṃprerayatyasau KirT_3.25d
padārthoddyotakaṃ sphuṭam KirT_1.12d
padmabodhaḥ samo na kim KirT_4.3b
padmabodhe yathā raveḥ KirT_5.18d
parasparaviruddhatvāt KirT_2.6c
parāmṛtasukhapradam KirT_1.12b
pariṇāmaḥ sphuṭo bhavet KirT_2.24d
pariṇāmo 'cetanasya KirT_2.26a
paro 'pyaparatāṃ gataḥ KirT_3.23b
paryāyāstasya coditāḥ KirT_2.20b
paśutvena hi bhoktṛtvaṃ KirT_3.5a
paśupāśapatijñāna- KirT_1.13a
paśurapyadhvamadhyagaḥ KirT_2.18d
paśurevaṃvidhaḥ proktaḥ KirT_1.23c
paśurnityo hyamūrto 'jño KirT_1.15a
paśoḥ śaktinipātena KirT_3.15a
pāśacchedo yathā prokto KirT_5.4a
pāśamuktasya yaccihnaṃ KirT_6.22a
pāśaviśleṣaṇārthaṃ tu KirT_6.15a
pāśastobhātkṣayaḥ siddhaḥ KirT_6.16a
pāśyādivṛttayo yāstu KirT_2.21c
puruṣasya malakṣayaḥ KirT_2.30d
puruṣāṇāṃ śivecchayā KirT_5.24d
puruṣārthena hetunā KirT_4.17b
puṃsāmanugrahārthaṃ tu KirT_3.23a
pūrvasaṃskārasaṃsiddhaṃ KirT_6.19c
prakāśo vyaktiśabdena KirT_2.14c
prakāśya yāti vidyudvat KirT_5.26c
prakṣīṇe 'pi na tatkṣayaḥ KirT_2.31b
pradhānaṃ ca guṇātmanā KirT_1.17b
prabodhikā ca sā śaktiḥ KirT_4.1c
prabhutvaṃ kiṃ tuṭermatam KirT_5.17d
prabhutvaṃ jñasvabhāvatvād KirT_5.18a
prabhuratra śivo jñeyaḥ KirT_5.17c
pravṛttaḥ puruṣasya tu KirT_3.3b
pravṛttiriha dṛśyate KirT_5.3b
prāguktaṃ yojanaṃ tasya KirT_6.23c
prāpnotyabhīpsitaṃ sthānaṃ KirT_4.11a
prāyo 'nyatra mayā kṛtāntavimaticchedāya sādhāraṇaḥ KirT_0.1d
prerako 'dhastane mārge KirT_4.15a
proktastena yadanyathā KirT_6.10d
proktaṃ bhoganibandhanam KirT_3.6b
proktaḥ sa niṣkalaḥ sthūlas KirT_3.13a
proktaḥ sūkṣmo 'tra śāsane KirT_5.22b
proktā tantre yadā tadā KirT_6.6b
prokto 'nanto 'site prabhuḥ KirT_3.26d
prokto bhavabhayapradaḥ KirT_5.5d
prokto yena matastena KirT_2.19a
prokto vistarataḥ padārthaviṣayo yuktyāgamairnirṇayaḥ KirT_0.1c
procyate sopacārataḥ KirT_5.4d
phalamevaṃ na kiṃ bhavet KirT_6.2b
phalaṃ katakavṛkṣasya KirT_2.32c
bandhabhedavicakṣaṇa KirT_1.2b
bandhenātmā kalādinā KirT_2.5b
bahūnāmapyadoṣaḥ syād KirT_5.21c
bādhate 'nantamevaṃ na KirT_4.9a
bālabāliśabhoginām KirT_6.5b
bisinīpattravadvapuḥ KirT_4.12b
buddhirbuddherahaṃkṛtiḥ KirT_4.23b
buddhyādikaraṇānīka- KirT_1.17c
bṛhaccharīramāpekṣya KirT_3.21c
bodhacihnabalena vai KirT_5.10b
bodhaṃ sā kurute na kim KirT_4.2b
bodhinī hyabhilāṣakṛt KirT_4.22d
bhaktasya mama bhītasya KirT_1.10a
bhadrametattvayā pṛṣṭaṃ KirT_1.11c
bhaviṣyadapi saṃruddhaṃ KirT_6.20c
bhavocchittirna kiṃ bhavet KirT_5.2b
bhāvānkalādikānvyāpya KirT_4.20e
bhedaiḥ siddho mate mate KirT_2.20d
bhoktṛtvaṃ ca na kevalam KirT_2.22b
bhoktṛtvaṃ nāma yatproktam KirT_3.2a
bhoktṛtvaṃ malataḥ proktam KirT_3.1a
bhogadastvitaraḥ punaḥ KirT_5.10d
bhogabhoktṛtvabandhanam KirT_3.5f
bhogaṃ bhuṅkte svakarmataḥ KirT_1.20b
bhogopāyavicintakaḥ KirT_1.15d
mantrarāḍ bhagavāñchivaḥ KirT_5.4b
mantraśaktyā ca sarvadā KirT_3.15b
mantraśaktyā yathā deho KirT_4.10c
mantrātmikāḥ kalāstasya KirT_3.17a
mantreṇāśu niruddhyate KirT_2.28d
mandā mandatarā śaktiḥ KirT_5.30a
manmathasthitināśana KirT_1.3d
malaśabdena cāvṛtiḥ KirT_2.14d
malastadbhinnalakṣaṇaḥ KirT_2.19b
malaṃ vidārya cidvyaktim KirT_2.13c
malāntaḥsthaṃ viśuddhyati KirT_2.9b
malino malinīkṛtaḥ KirT_2.8d
male sati bhavantyetā KirT_2.22a
malo 'jñānaṃ paśutvaṃ ca KirT_2.19c
malo brūhi kimātmakaḥ KirT_2.11d
malo 'sya paśusaṃgataḥ KirT_2.22d
mahānatra virodhaḥ syāt KirT_6.24c
māyākāryaṃ samastaṃ syāt KirT_2.18a
māyātmakaṃ śarīraṃ tac KirT_4.6c
māyā no mohinī proktā KirT_2.12c
māyāpi mohinī proktā KirT_2.15c
māyāpyevaṃ bhavastathā KirT_3.8b
māyābandhastanau sthitaḥ KirT_3.5b
māyābhogapariṣvaktas KirT_1.19c
māyāyāḥ prerakeṇa kim KirT_4.15b
māyāvayavavarjanāt KirT_3.16b
māyeyaṃ tadvapustasya KirT_2.8a
māyeyo 'syātmano 'pi vā KirT_2.11b
māyotthaṃ bandhanaṃ tasya KirT_2.16c
māyodaragato 'pi san KirT_2.9d
māyodaraṃ hi yatproktaṃ KirT_2.10a
miśraṃ vārambhakaṃ karma KirT_5.11c
muktimāyānti kevalām KirT_1.10d
muktyarthaṃ sa paśurbaddho KirT_2.7a
mucyate kathamākhyāhi KirT_1.14c
mucyate kramayogataḥ KirT_1.22d
mudrāmaṇḍalamantraiśca KirT_3.20a
munipatnīvimohaka KirT_1.5b
mṛtyudehanipātana KirT_1.8b
mokṣasteneśayojanāt KirT_6.8d
mohakatve na saṃsthitā KirT_2.14b
mohajālatamohara KirT_1.9b
yataḥ śaktimataḥ śaktiḥ KirT_5.31a
yataḥ svakāryasaṃśleṣāc KirT_2.13a
yato 'nugrahadharmiṇī KirT_5.25d
yatra tatra sthitasyāsya KirT_2.16a
yathā kaściccale lakṣye KirT_5.15c
yathā kaścitprasādhyate KirT_6.17b
yathā kālo hyamūrto 'pi KirT_3.10a
yathāgnerdāhikā śaktir KirT_2.28c
yathā cakraṃ bhramatyapi KirT_6.19b
yathā taṇḍulakambūke KirT_2.31a
yathā dehagato rasaḥ KirT_4.12d
yathānādirmalastasya KirT_3.7a
yathā nigaḍabandhanam KirT_3.3d
yathā pumānvibhurgantā KirT_5.3c
yathā bhūmaṇḍaleśena KirT_3.27a
yathā bheṣajasāmarthyād KirT_4.13c
yathā mantrairniruddhyate KirT_2.31d
yathā māyādhikā vyāpya KirT_4.20c
yathā mūrtaviṣakṣayaḥ KirT_6.16d
yathārkaraśmisamparkāt KirT_4.3a
yathā vastraṃ sadoṣatvān KirT_2.9a
yathā sadyogino matā KirT_3.11b
yathāsau nānyathā bhavet KirT_5.24b
yathāsminna nimittaṃ hi KirT_2.4c
yathaiva yoginaḥ śaktir KirT_3.19a
yadavāpya narāḥ sarve KirT_1.10c
yadā svarūpavijñānaṃ KirT_5.7c
yadi kālaḥ śivena kim KirT_5.2d
yadi jātestadekasmin KirT_6.3c
yadi tasya na nirvṛtiḥ KirT_5.23d
yadi deva sa dīkṣayā KirT_6.18b
yadi nāma viśeṣaḥ syāt KirT_4.7a
yadi muktirna sā bhavet KirT_5.29d
yadi sarvātmanā vāyaṃ KirT_5.27a
yadi syātpariṇāmavān KirT_2.25b
yadetatkarma deveśa KirT_3.6a
yadyanādi na saṃsiddhaṃ KirT_3.7c
yadyapyetanmithaḥ kāryaṃ KirT_4.27a
yadyevaṃ sa paśustāvat- KirT_1.14a
yadyevaṃ saṃsthitaḥ pāśyo KirT_2.22c
yadvattāmre kṣayastadvat KirT_2.30c
yasminkāle tadaiva sā KirT_5.9f
yāti tacchaktisāmarthyād KirT_4.14a
yāvaccharīrasaṃśleṣo KirT_2.7c
yāvadevaṃ na kurute KirT_3.18a
yuktitaḥ kalpyate malaḥ KirT_2.23b
yugapanmuktiranyathā KirT_5.16d
ye 'tra śaktā na teṣāṃ tu KirT_6.12c
yenāsannatamaḥ kālas KirT_5.26a
yenedaṃ taddhi bhogataḥ KirT_6.20d
ye yathā saṃsthitāstārkṣya KirT_6.7a
yogabhūtibharāvaham KirT_1.13d
yogināṃ yogakāraṇam KirT_3.22b
yogī yathopakārajñaḥ KirT_3.24a
yogo na lakṣyahīnatvān KirT_3.22c
yogyānāmupakārī ced KirT_4.2c
yonijaṃ buddhibhedācca KirT_4.25a
yoniṃ prerayate kṣaṇāt KirT_4.14d
yo 'sāvātmā tvayā proktaḥ KirT_2.1a
rāgatattvaṃ pravartate KirT_3.4b
rāgadveṣau na cārkasya KirT_4.4a
rāgavānsyācchivastadā KirT_4.2d
rāgeṇa rañjitaścāpi KirT_1.17a
rāgo 'pi tannimittatvāt KirT_3.3a
lakṣyate sakalaṃ dhyānāt KirT_3.20c
layabhogādhikāravān KirT_3.24d
lokālokapradāhaka KirT_1.9d
loke 'sminpadmabodhakaḥ KirT_5.19d
vaktavyaścādhikaḥ kaścid KirT_5.12a
vaktavyo 'tra malena kim KirT_3.1d
vapuruktamakarmajam KirT_4.7d
vastunaḥ sahasā bhavet KirT_5.5b
vācyavācakayogena KirT_6.26e
vācyastacchaktiko guṇaḥ KirT_6.26d
vāyuvegādyathodanvān KirT_4.18a
vāsanā saiva jāyate KirT_5.28b
vikārātsarvanāśaḥ syād KirT_4.16c
vikāro na jagatkatham KirT_4.16d
vikāsaḥ pratipadyate KirT_5.19b
vicārapratipādakam KirT_1.13b
vidyākhyāpitagocaraḥ KirT_1.16d
vidhṛtastiṣṭhate ciram KirT_4.10d
vibhutvāttasya no grāhas KirT_6.24a
vibhutvānna nivāryate KirT_5.21d
vibhutve khaṃ yathā śabdād KirT_6.26a
vibhorapi malasyāsya KirT_2.27c
viruddhamasitātmakam KirT_4.27b
viruddhaṃ caikahetukam KirT_4.25d
viruddhaḥ sa parasparam KirT_3.14d
viśuddhaḥ sphaṭikaḥ kasmāt KirT_2.4a
viśliṣṭa iti kathyate KirT_2.29b
viśleṣo na vibhutvataḥ KirT_2.26d
viśleṣo 'pi na dṛśyeta KirT_6.15c
viṣayāsvādabhogataḥ KirT_2.15d
viṣasambandhinī śaktir KirT_2.31c
visphuraccandraśekharaḥ KirT_1.11b
vaikaraṇyādamūrtatvāt KirT_3.9c
vaicitryaṃ kena hetunā KirT_3.7d
vyaktiryāṇormalaḥ proktaḥ KirT_2.15a
vyatiriktaḥ sa yuktitaḥ KirT_2.17d
vyākulatvaṃ na jāyate KirT_5.12d
vyāpakatvātsa sarvatra KirT_2.6a
vyāpakaśca tvayā vibho KirT_2.5d
vyāpāro na ca dṛśyeta KirT_3.11e
vyāpī māyodarāntastho KirT_1.15c
śaktipātasya saṃsthitaḥ KirT_5.20f
śaktipātādbhaveddīkṣā KirT_5.1a
śaktibījakalāntagaḥ KirT_3.23d
śaktisaṃrodhakārakam KirT_2.33d
śakterātmaparigrahaḥ KirT_5.14b
śambarāṇāmacintyatvād KirT_6.16c
śalyākṛṣṭikaro dṛṣṭo hy KirT_3.11c
śiraśchedabhayānaka KirT_1.3b
śivajñānaṃ tathā tasya KirT_2.33c
śivajñānaṃ paraṃ vada KirT_1.10b
śivatvavyaktisampūrṇaḥ KirT_1.22a
śivaśaktiprabhāvācca KirT_4.1a
śivaśaktisamanvitaḥ KirT_4.24b
śivasya samavetatvāt KirT_5.1c
śivasyāpi na kiṃ bhavet KirT_2.17b
śivaḥ kartā tvayā proktaḥ KirT_3.9a
śivaḥ paramakāraṇaḥ KirT_6.1b
śivo 'pi mohanidrāyāṃ KirT_5.7a
śuddhayonimayaṃ tasya KirT_4.7c
śuddhākṣādhyāsitaṃ mahat KirT_3.17d
śuddhāśuddhavimiśritam KirT_4.24d
śuddhāśuddhasvarūpayoḥ KirT_2.1d
śuddhāśuddhaṃ yathārthataḥ KirT_2.3d
śuddhāśuddhāṅgasaṃyutam KirT_4.26b
śuddhe 'dhvani śivaḥ kartā KirT_3.26c
śṛṇu jñānaṃ mahodayam KirT_1.11d
śodhyāsteṣāṃ prakāśayet KirT_6.12d
śodhyo bodhyo matastviha KirT_2.21b
sa kathaṃ gamyate prabho KirT_3.9b
sakalo 'pi pumānnaiva KirT_3.16a
sakalo 'pi pumāṃstadā KirT_3.14b
saṅkṣepādvivṛtiḥ padeṣu gamikā vidyākhyapāde yataḥ KirT_0.1b
sa ca rāgādyato rāgo KirT_3.1c
sa ca saṃskārapūrvakaḥ KirT_6.5d
sa cāvidyādiparyāya- KirT_2.20c
sati kāle prabhutvaṃ syāt KirT_5.18c
sa tiṣṭhati śarīre 'smiṃs KirT_4.13a
sadyonirvāṇadāpi vā KirT_6.21b
sanimittaṃ pravartate KirT_2.16d
sa pāta iti mantavyas KirT_5.13c
samakālamapekṣate KirT_5.16b
samatvaṃ tatkathaṃ gamyaṃ KirT_5.9c
samatve sati yo bhogaḥ KirT_5.11a
samayāṃścāṅganādīnām KirT_6.11a
samāyāti śivātkalā KirT_1.16b
sa māyāntargataḥ prokto KirT_2.5c
same karmaṇi sañjāte KirT_1.20c
same bhogastadā na hi KirT_5.11d
sambandhādbadhyate paśuḥ KirT_1.17d
saridvegavidhāraṇa KirT_1.4d
sarvagā paripaṭhyate KirT_4.1d
sarvajñatvaṃ tanau satyām KirT_4.5c
sarvajñatvaṃ bhavetkhaga KirT_4.5b
sarvajñatvātphalapradaḥ KirT_3.24b
sarvajñaḥ śuddhadehaśca KirT_3.27e
sarvajñaḥ sa śivo yadvat KirT_1.21c
sarvajñānaprakāśakaḥ KirT_3.27f
sarvajñānapravṛttitaḥ KirT_3.20d
sarvajño 'sau tataḥ śivaḥ KirT_2.2d
sarvadaiva sthitā paśau KirT_5.1d
sarvamīśaḥ sṛjatyadhaḥ KirT_4.23f
sarvasya jagataḥ sthitaḥ KirT_3.8d
sarvānugrahakartṛtvād KirT_6.5a
sarvānugrahakartṛtvād KirT_6.10a
sarvānugrāhakatvena KirT_6.14c
sarvānugrāhakaṃ śubhraṃ KirT_1.12c
sarvānugrāhakaḥ proktaḥ KirT_6.1a
sarvānugrāhakaḥ śāntas KirT_4.29e
sarvānugrāhakaḥ śivaḥ KirT_6.4d
sarveṣāmeva dehinām KirT_3.18d
savikārā kalādibhiḥ KirT_4.18d
sahajaprakṣaye prāpte KirT_2.27a
sahajaḥ syānmalo māyā- KirT_2.12a
sahajā kālikā tāmre KirT_2.30a
saṃdehavinivṛttaye KirT_1.14d
saṃruddhapuradāhaka KirT_1.2d
saṃsārī na punastadā KirT_1.22b
saṃsiddhaiḥ so 'pi śambaraiḥ KirT_6.16b
saṃskāraḥ prāṇino mataḥ KirT_6.3b
saṃskāraḥ sadṛśasteṣāṃ KirT_6.2c
saṃskāreṇaiva muktiḥ syāt KirT_6.6a
saṃskāro 'pi yadaivaṃ syāt KirT_6.2a
saṃsthānabalagarvita KirT_1.7d
sā ca mocayati sphuṭam KirT_5.31d
sā tanuḥ kena hetunā KirT_3.2d
sā śaktiḥ puṃprabodhinī KirT_5.26d
sā śaktiḥ preritā tena KirT_4.19c
sukhaduḥkhādiko bhogaḥ KirT_3.5c
sudūraśravaṇādikaḥ KirT_4.7b
suptāñchaktyā prabodhayet KirT_5.7b
suptāndaṇḍena bodhayet KirT_5.6d
sūkṣmadehavivakṣayā KirT_2.10d
sūkṣmaṃ cāto guṇāstebhyo KirT_4.23a
sūkṣmaṃ viṣavikāravat KirT_3.15d
sṛṣṭaṃ dehanibandhanam KirT_4.28d
sṛṣṭikāle tanuḥ kutaḥ KirT_3.6d
somaṃ somārdhaśekharam KirT_1.1b
so 'sṛjadbhagavānīśaḥ KirT_4.24a
stutipūrvamidaṃ vacaḥ KirT_1.1d
sthānaprāptiḥ kvacidbhavet KirT_5.27d
sthānayogena mantreśe KirT_4.10a
sthānāśrayavaśādbhavet KirT_4.9d
sthitatvātsarvadā śakter KirT_5.2a
sthitākṣobhyā tataḥsmṛtā KirT_4.20f
sthitā nyagrodhabījavat KirT_4.21d
sthitā prakāśikā kāryān KirT_2.14a
sthitiścoktā śivāgame KirT_6.13d
sthito māyodare katham KirT_2.6b
sthityupāyavivakṣayā KirT_6.14d
sthūlakāryāsu sūkṣmāpi KirT_4.21c
sthūlasyāsya samantataḥ KirT_4.22b
sthūlaṃ vicitrakaṃ kāryaṃ KirT_3.12a
spandenāpyanumīyate KirT_6.25d
sphuṭaṃ dīpāndhakāravat KirT_2.15b
sphuṭaṃ yatra kvaciddṛṣṭaṃ KirT_6.23a
svakarmamalahetutaḥ KirT_2.16b
svata eva vikāreṇa KirT_4.15c
svatantratvātprabhutvataḥ KirT_4.29d
svataḥ kāryātprakāśikā KirT_2.12d
svato na vikṛtistasmād KirT_4.17c
svarūpaṃ dyotayatyāśu KirT_5.10a
svalpamapyatra kiṃ na tat KirT_6.22b
svārjite 'pi niyamyate KirT_1.18b
haṭhavattanudhāraṇam KirT_4.10b
haraṃ dṛṣṭvābravīttārkṣyaḥ KirT_1.1c