Kiranatantra, chapters 1-6 Mula text (extracted from the commented version) Based on the ed. by Dominic Goodall: BhaÂÂa RÃmakaïÂha's Commentary on the Kiraïatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) Input by Dominic Goodall This electronic text has NOT BEEN PROOFREAD. PADA INDEX OF MULA TEXT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अक्षहीनो ऽपि कर्षकः KirT_3.11d अक्षोभ्यत्वात्तथा माया KirT_4.18c अचेतनत्वात्प्रेर्या सा KirT_4.17a अज्ञत्वान्न च दोषो ऽस्ति KirT_6.11c अज्ञत्वान्न तुटिः प्रभुः KirT_5.18b अज्ञानगुणतां गतः KirT_2.24b अतः सुनिर्मलं ज्ञेयं KirT_4.12a अदृष्टत्वात्कथं वद KirT_6.15d अधिकन्यूनशून्यत्वात् KirT_5.13a अधिकन्यूनसम्बन्धाद् KirT_5.12c अधिकारान्नियोगो ऽस्य KirT_4.4c अनन्तस्य न युज्यते KirT_4.5d अनन्तस्य परे बलम् KirT_4.14b अनन्तो ऽस्याः प्रचोदकः KirT_4.17d अनादिकर्मसम्बन्धाच् KirT_5.14c अनादि मलकारणम् KirT_3.2b अनादिमलमुक्तत्वात् KirT_2.2c अनादिमलमुक्तस्य KirT_2.17a अनादिमलसम्बन्धात् KirT_2.2a अनेकभविकं कर्म KirT_6.20a अनेन क्रमयोगेन KirT_5.29a अन्यथा न सुखेतरम् KirT_5.12b अन्यथा स्थितिभङ्गः स्यात् KirT_6.13c अन्यस्मिंस्तत्तिरोहितम् KirT_2.25d अन्येषां सन्निकृष्टापि KirT_4.2a अभावात्तत्समत्वस्य KirT_5.16c abhilëastanau सत्यां KirT_3.2c abhilëÃnna किं भवेत् KirT_3.1b अमूर्तं हि विषं यथा KirT_6.26b अविद्या ह्यावृतिर्मूर्छा KirT_2.20a अशक्तत्वाद्विशोधयेत् KirT_6.11b अशक्तानां बलं परम् KirT_4.13d अशुद्धः पुद्गलो ऽप्येवं KirT_2.9c अशेषपाशविश्लेषो KirT_6.18a अस्ति हेतुरतः कश्चित् KirT_3.12c आत्मनः किं न धर्मो ऽसौ KirT_2.23a आत्मनो ऽनादिसम्बन्धाद् KirT_2.23c आत्मनो निर्विकल्पकः KirT_5.28d आत्मस्थं तत्पशुत्वं स्यात् KirT_2.18c आदिमत्त्वं यदा सिद्धं KirT_2.3a आनर्थक्यप्रसङ्गः स्याद् KirT_5.29c आस्ते तस्य वपुर्यतः KirT_4.11d इच्छानुग्रहकर्तृत्वाल् KirT_3.24c इच्छैव करणं तस्य KirT_3.11a ईदृग्रूपं स्मृतं ताभ्यां KirT_2.3c ईशः सदाशिवः शान्तः KirT_3.13c ईश्वरो ऽधःस्थविद्यानां KirT_3.25c उक्ताक्षोभ्या विभुत्वात्सा KirT_4.20a उच्यते सा तिरोहिका KirT_5.25b उपचारेण शब्दानां KirT_5.3a उपर्येव विकारभाक् KirT_4.18b उपायः स नियामकः KirT_6.9d उपायाच्छक्तिसंरोधः KirT_2.28a उपायानामहेतुता KirT_6.6d उपायास्ते प्रकीर्तिताः KirT_6.10b एकदेशे करोत्यसौ KirT_2.13d एकस्मिन्वस्तुनि स्फुटम् KirT_4.27d एकस्मिन्व्यज्यते ज्ञानम् KirT_2.25c एकः कस्मादुपायो न KirT_6.10c एका सती बहूनां सा KirT_5.21a एतच्च कुरुते शम्भुः KirT_4.29c एतस्मादस्य भोक्तृत्वं KirT_3.4c एवमीशः स्थितः साक्षाद् KirT_3.22a एवमुक्तो हरः प्राह KirT_1.11a एवमेतत्समादिष्टं KirT_4.26e एवमेतदनन्तेन KirT_4.28c एवं क्रमाद्विबद्धः सन् KirT_1.22c एवं ज्ञानादिकं सर्वं KirT_6.13a एवं तच्छक्तिसंयोगाद् KirT_5.22c एवं तच्छक्तिसामर्थ्याद् KirT_4.11c एवं तत्त्वकलाबद्धः KirT_1.19a एवं तद्भिन्नसंस्थानं KirT_4.26a एवं पशुत्वमापेक्ष्य KirT_3.4a एवं पुंसो मलक्षयः KirT_2.32b एवं यद्यपि तुल्यत्वं KirT_5.20c एवं येषां यथा प्रोक्तो KirT_6.8c एवं शक्तिनिपातो ऽपि KirT_5.4c एवं शक्तिसमायोगः KirT_5.22a एवं शिवो ह्यमूर्तो ऽपि KirT_3.10c एवं सूक्ष्मं समानत्वं KirT_5.9e कञ्चित्कालमपेक्षते KirT_5.15d कथमेतद्ब्रवीहि मे KirT_6.24d कथमेतद्भविष्यति KirT_2.6d कथंचित्क्रियते मले KirT_2.28b कथं तज्ज्ञानयुक्तत्वाद् KirT_2.24a कथं तस्य प्रजायते KirT_5.11b कथं बोधं करोति चेत् KirT_5.21b कथं स्याद्वपुषः स्थितिः KirT_6.18d कर्तव्यो ऽनुग्रहो देव KirT_6.5c कर्तृत्वं युज्यते कथम् KirT_3.9d कर्म चेत् न ह्यचेतनम् KirT_3.12d कर्मणः काल एव सः KirT_5.20d कर्मणां तुल्यतैव च KirT_5.8d कर्मतः संस्थितः पशोः KirT_3.5d कर्मसाम्यविवक्षया KirT_5.30b कर्माप्येवमनादिकम् KirT_3.7b कर्मार्जनं तनौ सत्यां KirT_3.6c कर्मांशो यो ऽधिकः पूर्वं KirT_5.10c कलाद्यवनिलक्षितम् KirT_2.10b कलाहीन इति स्मृतः KirT_3.21d कस्मात्ताम्रं सकालिकम् KirT_2.4b कानिचित्प्रतिबुध्यन्ति KirT_4.3c काममोहितशैलज KirT_1.8d कारणं जगतः स्थिता KirT_4.20b कारणं तेन सा ज्ञेया KirT_4.22a कार्यभोगविमोहितः KirT_1.18d कार्यमागामिको मलः KirT_2.12b कार्यमिच्छा प्रतीयते KirT_3.11f कार्यं बीजनिमित्तजम् KirT_4.26d कार्याणुभिः सदा सिद्धैस् KirT_6.21c काल एव स निष्णातः KirT_5.14a कालकूटबलापह KirT_1.4b कालच्छिद्रमिति प्रोक्तं KirT_5.15a कालदष्टो ऽपि शक्तितः KirT_4.11b कालान्तरवशात्ततः KirT_1.20d कालेन कालसंख्यान- KirT_1.18c कालो ऽपि योग्यता सा चेद् KirT_5.20a कालो वा स च कः प्रोक्तो KirT_5.2c किञ्चिज्ज्ञत्वविवर्जितः KirT_1.21d किञ्चिज्ज्ञो देहसंयुतः KirT_1.19b किञ्चिज्ज्ञो ऽसौ मयोदितः KirT_2.2b किमन्यत्परिपृच्छसि KirT_1.23d किरणाख्यं महातन्त्रं KirT_1.12a किलानन्तः प्रबुध्यति KirT_4.1b किं क्षिपत्यन्यतो जलात् KirT_2.33b किंचिज्ज्ञः सर्वविच्छिवः KirT_2.1b किंनिमित्तं पुनर्बद्धो KirT_2.5a कीदृशो बध्यते कथम् KirT_1.14b कुतो ऽन्यः सहजो मलः KirT_2.18b कुरुते कार्यमिच्छया KirT_3.10d कुरुते ऽनुग्रहं देही KirT_3.18c कुरुते शक्तिसंरोधं KirT_2.33a कुर्वते ऽधस्तनं जगत् KirT_3.26b कृत्यभेदाद्विभिद्यते KirT_3.13d कृत्यसंस्थानभेदगा KirT_5.31b कृत्वा तच्छक्तिसंरोधं KirT_2.29c कृत्स्नं मायात्मकं कार्यं KirT_4.24c केचिच्चात्र क्रियायोग्यास् KirT_6.7c केवलः सकलः शुद्धस् KirT_1.23a कैलासशिखरासीनं KirT_1.1a क्रमो यदि स नेष्यते KirT_5.17b क्रियते भवनिःस्पृहः KirT_2.29d क्रियाख्या सूक्ष्मरूपिणी KirT_4.21b क्रियाचर्यासमोपेतं KirT_1.13c क्रियाज्ञानव्रतादीनाम् KirT_6.6c krŬÃvik«obhadÃruïa KirT_1.5d क्षिप्तं सकलुषे जले KirT_2.32d क्षीणं वा यदि वासमम् KirT_5.9b क्षीरवत्परिणामिनी KirT_5.30d क्षोभो ऽस्याः स्यात्तदीरणम् KirT_4.19b गुणस्तद्व्यतिरिक्तो वा KirT_2.11c गुरुणा दीक्षितो यदा KirT_1.21b गुरुर्यथाग्रतः शिष्यान् KirT_5.6c गृह्यते मन्त्रशक्त्यासौ KirT_6.26c ग्रहणं मोचनं विभोः KirT_3.19d ग्रहणे मोचने ऽपि हि KirT_3.19b चर्यायोग्यास्तथापरे KirT_6.8b चिद्धर्मे पुंसि नो धर्मो KirT_2.25a चिद्रूपानुग्रहः प्रोक्तः KirT_6.4c चेतनस्य न युज्यते KirT_2.26b चैतन्यद्योतिकात्मनः KirT_2.13b चौर्यं हि बीजमापेक्ष्य KirT_3.3c छिन्ना छिन्नोद्भवा यद्वत् KirT_4.9c छिवः कालमपेक्षते KirT_5.14d छिष्टकर्मनिमित्तजम् KirT_4.6d जगत्यस्मिन्विकारिणी KirT_4.15d जगद्योनिर्यतः प्रोक्ता KirT_4.16a जडत्वान्न तनोर्मतः KirT_6.4b जय क्रूरजनेन्द्रास्य- KirT_1.6c जय दारुवनोद्यान- KirT_1.5a जय नृत्तमहारम्भ- KirT_1.5c जय पातालमूलोर्ध्व- KirT_1.9c जय प्रथितसामर्थ्य- KirT_1.3c जय प्रवरवीरेश- KirT_1.2c जय वीरपरिस्पन्द- KirT_1.7a जय श्वेतनिमित्तोग्र- KirT_1.8a जयाखिलसुरेशान- KirT_1.3a जयाच्युततनुध्वंस- KirT_1.4a जयाद्भुतमहालिङ्ग- KirT_1.7c जयान्धकपृथुस्कन्ध- KirT_1.2a जयावर्तमहाटोप- KirT_1.4c जयाशेषसुखावास- KirT_1.8c जयोग्ररूपसंरम्भ- KirT_1.6a जयोपमन्युसन्ताप- KirT_1.9a जातायामर्थनिष्पत्तौ KirT_6.18c जातायां घटनिष्पत्तौ KirT_6.19a ज्ञत्वाद्दोषो महान्भवेत् KirT_6.11d ज्ञानयोग्यास्तथा चान्ये KirT_6.8a ज्ञानं केन निवार्यते KirT_4.8b ज्ञानादीनामुपायानां KirT_6.9a ज्ञेयं कारणशक्त्युत्थं KirT_4.26c ज्ञेया मन्त्राणवः खग KirT_6.26f तच्चिह्नं वासनानिष्ठा- KirT_6.25a तच्छक्तस्य प्रकाशयेत् KirT_6.13b तच्छक्तिप्रतिबोधितः KirT_3.27d तच्छक्तेः क्रियते वधः KirT_2.27d तज्ज्ञश्च bhagavächiva÷ KirT_5.15b तज्ज्ञो ऽपि स शिवस्तद्वत् KirT_5.16a ततः सुखादिकं कृत्स्नं KirT_1.20a ततो नियतिसंश्लेषात् KirT_1.18a तत्कर्मण्यविकल्पना KirT_6.25b तत्कार्यकारिका शक्तिः KirT_4.21a तत्कार्यं विग्रहाश्रयम् KirT_4.26f तत्क्षयान्न च तत्क्षयः KirT_2.30b तत्र स्थितस्य तस्येह KirT_5.28a तत्रापि व्यभिचारिता KirT_6.23b तत्सद्भावात्पशुः पाश्यः KirT_2.21a तत्सामर्थ्यादनन्तस्य KirT_4.5a तत्स्थं सर्पं विषं यद्वत् KirT_4.8c तत्स्थानमभिगच्छति KirT_5.13b तथा करोतु स स्वामी KirT_5.24a तथात्मा देशिकं प्रति KirT_5.6b तथा न तद्विषं क्षीणम् KirT_2.32a तथानादिः शिवः कर्ता KirT_3.8c तथा नैव शिवात्मनोः KirT_2.4d तथान्यानि न जातुचित् KirT_4.3d तथापि प्रभुरत्रेशः KirT_5.20e तथापि भास्करः प्रोक्तो KirT_5.19c तथाप्येतत्सुसंश्लिष्टम् KirT_4.27c तथामूर्ततयापि च KirT_6.24b तथा वपुरिदं स्थितम् KirT_6.19d तथा सकलनिष्कलः KirT_3.13b तथासौ कुरुते सर्वं KirT_3.27c तथेशस्य न तौ यतः KirT_4.4b तथैवेशः प्रसादकृत् KirT_6.7b तदभावान्न निर्वृतिः KirT_2.8b तदभावे न किञ्चित्स्यात् KirT_6.14a तदेकं चेद्द्विधा कथम् KirT_4.25b तद्गतं न विबाधते KirT_4.8d तद्गतः पाशसञ्चयः KirT_4.9b तद्युक्तस्य विमोक्षः स्याद् KirT_5.28c तद्युक्त्या ग्राहपूर्वकम् KirT_6.23d तद्वच्छक्तिनिपातो ऽपि KirT_5.5c तद्वत्कर्मक्षयस्त्विह KirT_6.17d तद्वत्तच्छक्तिसंरोधाद् KirT_2.29a तद्वदेवात्र बोद्धव्यं KirT_3.19c तद्वद्बोधो महाबलः KirT_4.13b तद्वशादखिलं फलम् KirT_4.29f तद्विकाराः कलादयः KirT_4.16b तनुर्भोगो ऽन्यहेतुजः KirT_3.4d तनुस्थं हि कथं चैतत् KirT_6.25c तन्त्रैरुपकृतः कल्यो KirT_4.12c तन्निपातस्य सः कालः KirT_5.8c तन्मयः सहजावृतः KirT_1.19d तयोद्बलितचैतन्यो KirT_1.16c तयोश्चानादिसम्बन्धाद् KirT_2.26c तस्माच्छक्तिनिपातः स्यान् KirT_5.8a तस्मात्कला तुटिः संस्था KirT_4.22c तस्मादनादिकं कर्म KirT_3.8a तस्मादन्यत्र यात्येव KirT_5.6a तस्मादेकादशाक्षाणि KirT_4.23c तस्मान्माया मलो नैव KirT_2.17c तस्मिन्यश्च लयः प्रोक्तः KirT_2.10c तस्य धर्मो न धर्मत्वे KirT_2.24c तस्य नाशो न किं भवेत् KirT_2.27b तस्य भक्तिर्विलक्षणा KirT_5.13d तस्य भेदाः प्रकीर्तिताः KirT_2.21d तस्याशुद्धस्य सम्बन्धं KirT_1.16a तस्यैवं पाशमुक्तत्वाज् KirT_4.8a तं नत्वा विमलं शिवार्ककिरणे शास्त्रे परे रच्यते KirT_0.1a तावन्नो गुरुपद्धतिः KirT_3.18b तिरस्कारकरस्तमः KirT_2.19d तिरोभावकरी शक्तिर् KirT_5.23c तिरोभावगतानां सा KirT_5.24c तिरोभावगतो भवेत् KirT_5.29b तिरोभावः प्रदृश्यते KirT_5.23b तिरोभावाय पातो न KirT_5.25c तीव्रशक्तिनिपातेन KirT_1.21a तुल्यत्वं कर्मणः कालः KirT_5.9a ते च मन्त्राः शिवात्मिकाः KirT_3.17b तेन जातेर्न वक्तव्यो KirT_6.4a तेन तेनास्वतन्त्रत्वान् KirT_2.8c तेन ते शिवयोजकाः KirT_6.21d तेन तेषां विमुक्तिः स्याद् KirT_6.12a तेन प्रेरितमात्रास्ते KirT_3.26a तेन सामर्थ्ययोगेन KirT_4.14c तेनात्मानं प्रकाशयेत् KirT_5.26b तेनायं नियमः स्थितः KirT_6.14b तेभ्यो भूतानि जातानि KirT_4.23e तेषां मुक्तिस्तथैव हि KirT_6.7d तैः प्रकल्प्य शरीरं स्वं KirT_3.17c त्रासितत्रिदशासुर KirT_1.6b त्रिधासिद्धिविचेष्टितैः KirT_3.20b त्रिविधः कृत्यभेदेन KirT_3.25a त्र्यवस्थः पुरुषः स्मृतः KirT_1.23b त्वयानादिर्मलः प्रोक्तो KirT_2.11a दक्षयज्ञविनाशन KirT_1.7b दग्धबीजमिवाणुभिः KirT_6.20b दर्शितासृक्सुनिर्झर KirT_1.6d दर्शितो नामभेदतः KirT_3.25b दीक्षया भक्तियोगतः KirT_6.12b दीक्षयैव न मोक्षः स्याद् KirT_6.9c दीक्षा कारणमिष्यते KirT_6.9b दीक्षापि क्रियते किल KirT_6.15b दीक्षा यदि च संस्थिता KirT_5.22d दीक्षिते ऽखिलदीक्षणम् KirT_6.3d दीक्षितोत्तरकाले ऽपि KirT_5.23a दीक्षितो ऽपि तिरोहितः KirT_5.27b दूरस्थो मन्त्रमुख्यैस्तु KirT_6.17c दृश्यते फलसाधकः KirT_3.10b दृश्यते भक्तिचिह्नेन KirT_6.22c दृष्टं खद्योतकादेस्तद् KirT_4.25c देवः प्रोक्तो न निष्कलः KirT_3.21b देहपाते विमोक्षः स्यात् KirT_6.21a द्योतको ऽप्युपचारतः KirT_5.20b द्विजातयस्तु ये वर्णा KirT_6.1c द्विजादिवर्णनिश्रेणी KirT_5.31c द्विविधे ऽपि तिरोभावे KirT_5.27c द्विस्वभावगतो यो ऽन्यो KirT_3.21a द्विस्वभावस्तथा यो ऽन्यो KirT_3.14c धर्म इत्युपचर्यते KirT_2.23d न कल्प्यास्त्वसिताः कलाः KirT_3.16d न च कालादृते तत्र KirT_5.19a न च चिह्नं क्वचित्स्फुटम् KirT_6.22d न जातेर्न शरीरस्य KirT_6.3a न तत्कार्यगणो ऽध्वनि KirT_4.20d न तिरोभावकर्तृत्वाद् KirT_5.25a न देहेन विना मुक्तिर् KirT_4.29a न nìŠna च धारणा KirT_3.22d न नियोगं विना स्थितिः KirT_4.4d न पुनस्तादृशी शक्तिः KirT_5.30c न भोगश्चित्क्रियागुरुः KirT_4.29b नरस्य शकटाङ्गवत् KirT_4.28b नरार्थं साधयेद्भिन्नं KirT_4.28a न सञ्जातो न भोगभुक् KirT_2.7d नाक्षुब्धा कार्यकर्त्री चेत् KirT_4.19a नादबिन्दुखमन्त्राणु- KirT_3.23c नान्यथा घटवद्भवेत् KirT_3.12b नान्यथा सास्य जायते KirT_2.7b नान्यथास्य विनिर्दिष्टं KirT_3.5e नामसंकीर्तनादेव KirT_6.17a नित्यं कार्यकरी भवेत् KirT_4.19d नित्यो ऽप्युक्तो विनश्वरः KirT_5.3d निपातश्चिह्नवाचकः KirT_5.8b निपातो न विभुत्वतः KirT_5.1b निपातो भयदो यद्वद् KirT_5.5a निमित्तमनयोर्ब्रूहि KirT_2.1c निमित्तं कल्प्यते तदा KirT_2.3b नियतग्राहकाणि च KirT_4.6b नियतानि यतो ऽक्षाणि KirT_4.6a नियुक्तः स्वसमप्रभुः KirT_3.27b निर्मलत्वाच्छिवस्यात्र KirT_3.16c निष्कलं लक्ष्यते शक्त्या KirT_3.15c निष्कलः स कथं ज्ञेयः KirT_3.14a निष्क्रियो निर्गुणो ऽप्रभुः KirT_1.15b नोपायसाधनापेक्षा KirT_5.17a न्यूनाधिकगतिः कथम् KirT_6.2d न्यूनाधिकतया स्थिताः KirT_6.1d न्यूनाधिकतुटिः कथम् KirT_5.9d पञ्च तन्मात्रकाणि च KirT_4.23d पतितेति तदोच्यते KirT_5.7d पतीन्संप्रेरयत्यसौ KirT_3.25d पदार्थोद्द्योतकं स्फुटम् KirT_1.12d पद्मबोधः समो न किम् KirT_4.3b पद्मबोधे यथा रवेः KirT_5.18d परस्परविरुद्धत्वात् KirT_2.6c परामृतसुखप्रदम् KirT_1.12b परिणामः स्फुटो भवेत् KirT_2.24d परिणामो ऽचेतनस्य KirT_2.26a परो ऽप्यपरतां गतः KirT_3.23b पर्यायास्तस्य चोदिताः KirT_2.20b पशुत्वेन हि भोक्तृत्वं KirT_3.5a पशुपाशपतिज्ञान- KirT_1.13a पशुरप्यध्वमध्यगः KirT_2.18d पशुरेवंविधः प्रोक्तः KirT_1.23c पशुर्नित्यो ह्यमूर्तो ऽज्ञो KirT_1.15a पशोः शक्तिनिपातेन KirT_3.15a पाशच्छेदो यथा प्रोक्तो KirT_5.4a पाशमुक्तस्य यच्चिह्नं KirT_6.22a पाशविश्लेषणार्थं तु KirT_6.15a पाशस्तोभात्क्षयः सिद्धः KirT_6.16a पाश्यादिवृत्तयो यास्तु KirT_2.21c पुरुषस्य मलक्षयः KirT_2.30d पुरुषाणां शिवेच्छया KirT_5.24d पुरुषार्थेन हेतुना KirT_4.17b पुंसामनुग्रहार्थं तु KirT_3.23a पूर्वसंस्कारसंसिद्धं KirT_6.19c प्रकाशो व्यक्तिशब्देन KirT_2.14c प्रकाश्य याति विद्युद्वत् KirT_5.26c प्रक्षीणे ऽपि न तत्क्षयः KirT_2.31b प्रधानं च गुणात्मना KirT_1.17b प्रबोधिका च सा शक्तिः KirT_4.1c प्रभुत्वं किं तुटेर्मतम् KirT_5.17d प्रभुत्वं ज्ञस्वभावत्वाद् KirT_5.18a प्रभुरत्र शिवो ज्ञेयः KirT_5.17c प्रवृत्तः पुरुषस्य तु KirT_3.3b प्रवृत्तिरिह दृश्यते KirT_5.3b प्रागुक्तं योजनं तस्य KirT_6.23c प्राप्नोत्यभीप्सितं स्थानं KirT_4.11a प्रायो ऽन्यत्र मया कृतान्तविमतिच्छेदाय साधारणः KirT_0.1d प्रेरको ऽधस्तने मार्गे KirT_4.15a प्रोक्तस्तेन यदन्यथा KirT_6.10d प्रोक्तं भोगनिबन्धनम् KirT_3.6b प्रोक्तः स निष्कलः स्थूलस् KirT_3.13a प्रोक्तः सूक्ष्मो ऽत्र शासने KirT_5.22b प्रोक्ता तन्त्रे यदा तदा KirT_6.6b प्रोक्तो ऽनन्तो ऽसिते प्रभुः KirT_3.26d प्रोक्तो भवभयप्रदः KirT_5.5d प्रोक्तो येन मतस्तेन KirT_2.19a प्रोक्तो विस्तरतः पदार्थविषयो युक्त्यागमैर्निर्णयः KirT_0.1c प्रोच्यते सोपचारतः KirT_5.4d फलमेवं न किं भवेत् KirT_6.2b फलं कतकवृक्षस्य KirT_2.32c बन्धभेदविचक्षण KirT_1.2b बन्धेनात्मा कलादिना KirT_2.5b बहूनामप्यदोषः स्याद् KirT_5.21c बाधते ऽनन्तमेवं न KirT_4.9a बालबालिशभोगिनाम् KirT_6.5b बिसिनीपत्त्रवद्वपुः KirT_4.12b बुद्धिर्बुद्धेरहंकृतिः KirT_4.23b बुद्ध्यादिकरणानीक- KirT_1.17c बृहच्छरीरमापेक्ष्य KirT_3.21c बोधचिह्नबलेन वै KirT_5.10b बोधं सा कुरुते न किम् KirT_4.2b बोधिनी hyabhilëak­t KirT_4.22d भक्तस्य मम भीतस्य KirT_1.10a भद्रमेतत्त्वया पृष्टं KirT_1.11c भविष्यदपि संरुद्धं KirT_6.20c भवोच्छित्तिर्न किं भवेत् KirT_5.2b भावान्कलादिकान्व्याप्य KirT_4.20e भेदैः सिद्धो मते मते KirT_2.20d भोक्तृत्वं च न केवलम् KirT_2.22b भोक्तृत्वं नाम यत्प्रोक्तम् KirT_3.2a भोक्तृत्वं मलतः प्रोक्तम् KirT_3.1a भोगदस्त्वितरः पुनः KirT_5.10d भोगभोक्तृत्वबन्धनम् KirT_3.5f भोगं भुङ्क्ते स्वकर्मतः KirT_1.20b भोगोपायविचिन्तकः KirT_1.15d mantrarì bhagavächiva÷ KirT_5.4b मन्त्रशक्त्या च सर्वदा KirT_3.15b मन्त्रशक्त्या यथा देहो KirT_4.10c मन्त्रात्मिकाः कलास्तस्य KirT_3.17a मन्त्रेणाशु निरुद्ध्यते KirT_2.28d मन्दा मन्दतरा शक्तिः KirT_5.30a मन्मथस्थितिनाशन KirT_1.3d मलशब्देन चावृतिः KirT_2.14d मलस्तद्भिन्नलक्षणः KirT_2.19b मलं विदार्य चिद्व्यक्तिम् KirT_2.13c मलान्तःस्थं विशुद्ध्यति KirT_2.9b मलिनो मलिनीकृतः KirT_2.8d मले सति भवन्त्येता KirT_2.22a मलो ऽज्ञानं पशुत्वं च KirT_2.19c मलो ब्रूहि किमात्मकः KirT_2.11d मलो ऽस्य पशुसंगतः KirT_2.22d महानत्र विरोधः स्यात् KirT_6.24c मायाकार्यं समस्तं स्यात् KirT_2.18a मायात्मकं शरीरं तच् KirT_4.6c माया नो मोहिनी प्रोक्ता KirT_2.12c मायापि मोहिनी प्रोक्ता KirT_2.15c मायाप्येवं भवस्तथा KirT_3.8b मायाबन्धस्तनौ स्थितः KirT_3.5b मायाभोगपरिष्वक्तस् KirT_1.19c मायायाः प्रेरकेण किम् KirT_4.15b मायावयववर्जनात् KirT_3.16b मायेयं तद्वपुस्तस्य KirT_2.8a मायेयो ऽस्यात्मनो ऽपि वा KirT_2.11b मायोत्थं बन्धनं तस्य KirT_2.16c मायोदरगतो ऽपि सन् KirT_2.9d मायोदरं हि यत्प्रोक्तं KirT_2.10a मिश्रं वारम्भकं कर्म KirT_5.11c मुक्तिमायान्ति केवलाम् KirT_1.10d मुक्त्यर्थं स पशुर्बद्धो KirT_2.7a मुच्यते कथमाख्याहि KirT_1.14c मुच्यते क्रमयोगतः KirT_1.22d मुद्रामण्डलमन्त्रैश्च KirT_3.20a मुनिपत्नीविमोहक KirT_1.5b मृत्युदेहनिपातन KirT_1.8b मोक्षस्तेनेशयोजनात् KirT_6.8d मोहकत्वे न संस्थिता KirT_2.14b मोहजालतमोहर KirT_1.9b यतः शक्तिमतः शक्तिः KirT_5.31a यतः स्वकार्यसंश्लेषाच् KirT_2.13a यतो ऽनुग्रहधर्मिणी KirT_5.25d यत्र तत्र स्थितस्यास्य KirT_2.16a यथा कश्चिच्चले लक्ष्ये KirT_5.15c यथा कश्चित्प्रसाध्यते KirT_6.17b यथा कालो ह्यमूर्तो ऽपि KirT_3.10a यथाग्नेर्दाहिका शक्तिर् KirT_2.28c यथा चक्रं भ्रमत्यपि KirT_6.19b यथा तण्डुलकम्बूके KirT_2.31a यथा देहगतो रसः KirT_4.12d यथानादिर्मलस्तस्य KirT_3.7a यथा निगडबन्धनम् KirT_3.3d यथा पुमान्विभुर्गन्ता KirT_5.3c यथा भूमण्डलेशेन KirT_3.27a यथा भेषजसामर्थ्याद् KirT_4.13c यथा मन्त्रैर्निरुद्ध्यते KirT_2.31d यथा मायाधिका व्याप्य KirT_4.20c यथा मूर्तविषक्षयः KirT_6.16d यथार्करश्मिसम्पर्कात् KirT_4.3a यथा वस्त्रं सदोषत्वान् KirT_2.9a यथा सद्योगिनो मता KirT_3.11b यथासौ नान्यथा भवेत् KirT_5.24b यथास्मिन्न निमित्तं हि KirT_2.4c यथैव योगिनः शक्तिर् KirT_3.19a यदवाप्य नराः सर्वे KirT_1.10c यदा स्वरूपविज्ञानं KirT_5.7c यदि कालः शिवेन किम् KirT_5.2d यदि जातेस्तदेकस्मिन् KirT_6.3c यदि तस्य न निर्वृतिः KirT_5.23d यदि देव स दीक्षया KirT_6.18b यदि नाम विशेषः स्यात् KirT_4.7a यदि मुक्तिर्न सा भवेत् KirT_5.29d यदि सर्वात्मना वायं KirT_5.27a यदि स्यात्परिणामवान् KirT_2.25b यदेतत्कर्म देवेश KirT_3.6a यद्यनादि न संसिद्धं KirT_3.7c यद्यप्येतन्मिथः कार्यं KirT_4.27a यद्येवं स पशुस्तावत्- KirT_1.14a यद्येवं संस्थितः पाश्यो KirT_2.22c यद्वत्ताम्रे क्षयस्तद्वत् KirT_2.30c यस्मिन्काले तदैव सा KirT_5.9f याति तच्छक्तिसामर्थ्याद् KirT_4.14a यावच्छरीरसंश्लेषो KirT_2.7c यावदेवं न कुरुते KirT_3.18a युक्तितः कल्प्यते मलः KirT_2.23b युगपन्मुक्तिरन्यथा KirT_5.16d ये ऽत्र शक्ता न तेषां तु KirT_6.12c येनासन्नतमः कालस् KirT_5.26a येनेदं तद्धि भोगतः KirT_6.20d ये यथा संस्थितास्तार्क्ष्य KirT_6.7a योगभूतिभरावहम् KirT_1.13d योगिनां योगकारणम् KirT_3.22b योगी यथोपकारज्ञः KirT_3.24a योगो न लक्ष्यहीनत्वान् KirT_3.22c योग्यानामुपकारी चेद् KirT_4.2c योनिजं बुद्धिभेदाच्च KirT_4.25a योनिं प्रेरयते क्षणात् KirT_4.14d यो ऽसावात्मा त्वया प्रोक्तः KirT_2.1a रागतत्त्वं प्रवर्तते KirT_3.4b रागद्वेषौ न चार्कस्य KirT_4.4a रागवान्स्याच्छिवस्तदा KirT_4.2d रागेण रञ्जितश्चापि KirT_1.17a रागो ऽपि तन्निमित्तत्वात् KirT_3.3a लक्ष्यते सकलं ध्यानात् KirT_3.20c लयभोगाधिकारवान् KirT_3.24d लोकालोकप्रदाहक KirT_1.9d लोके ऽस्मिन्पद्मबोधकः KirT_5.19d वक्तव्यश्चाधिकः कश्चिद् KirT_5.12a वक्तव्यो ऽत्र मलेन किम् KirT_3.1d वपुरुक्तमकर्मजम् KirT_4.7d वस्तुनः सहसा भवेत् KirT_5.5b वाच्यवाचकयोगेन KirT_6.26e वाच्यस्तच्छक्तिको गुणः KirT_6.26d वायुवेगाद्यथोदन्वान् KirT_4.18a वासना सैव जायते KirT_5.28b विकारात्सर्वनाशः स्याद् KirT_4.16c विकारो न जगत्कथम् KirT_4.16d विकासः प्रतिपद्यते KirT_5.19b विचारप्रतिपादकम् KirT_1.13b विद्याख्यापितगोचरः KirT_1.16d विधृतस्तिष्ठते चिरम् KirT_4.10d विभुत्वात्तस्य नो ग्राहस् KirT_6.24a विभुत्वान्न निवार्यते KirT_5.21d विभुत्वे खं यथा शब्दाद् KirT_6.26a विभोरपि मलस्यास्य KirT_2.27c विरुद्धमसितात्मकम् KirT_4.27b विरुद्धं चैकहेतुकम् KirT_4.25d विरुद्धः स परस्परम् KirT_3.14d विशुद्धः स्फटिकः कस्मात् KirT_2.4a विश्लिष्ट इति कथ्यते KirT_2.29b विश्लेषो न विभुत्वतः KirT_2.26d विश्लेषो ऽपि न दृश्येत KirT_6.15c विषयास्वादभोगतः KirT_2.15d विषसम्बन्धिनी शक्तिर् KirT_2.31c विस्फुरच्चन्द्रशेखरः KirT_1.11b वैकरण्यादमूर्तत्वात् KirT_3.9c वैचित्र्यं केन हेतुना KirT_3.7d व्यक्तिर्याणोर्मलः प्रोक्तः KirT_2.15a व्यतिरिक्तः स युक्तितः KirT_2.17d व्याकुलत्वं न जायते KirT_5.12d व्यापकत्वात्स सर्वत्र KirT_2.6a व्यापकश्च त्वया विभो KirT_2.5d व्यापारो न च दृश्येत KirT_3.11e व्यापी मायोदरान्तस्थो KirT_1.15c शक्तिपातस्य संस्थितः KirT_5.20f शक्तिपाताद्भवेद्दीक्षा KirT_5.1a शक्तिबीजकलान्तगः KirT_3.23d शक्तिसंरोधकारकम् KirT_2.33d शक्तेरात्मपरिग्रहः KirT_5.14b शम्बराणामचिन्त्यत्वाद् KirT_6.16c शल्याकृष्टिकरो दृष्टो ह्य् KirT_3.11c शिरश्छेदभयानक KirT_1.3b शिवज्ञानं तथा तस्य KirT_2.33c शिवज्ञानं परं वद KirT_1.10b शिवत्वव्यक्तिसम्पूर्णः KirT_1.22a शिवशक्तिप्रभावाच्च KirT_4.1a शिवशक्तिसमन्वितः KirT_4.24b शिवस्य समवेतत्वात् KirT_5.1c शिवस्यापि न किं भवेत् KirT_2.17b शिवः कर्ता त्वया प्रोक्तः KirT_3.9a शिवः परमकारणः KirT_6.1b शिवो ऽपि मोहनिद्रायां KirT_5.7a शुद्धयोनिमयं तस्य KirT_4.7c शुद्धाक्षाध्यासितं महत् KirT_3.17d शुद्धाशुद्धविमिश्रितम् KirT_4.24d शुद्धाशुद्धस्वरूपयोः KirT_2.1d शुद्धाशुद्धं यथार्थतः KirT_2.3d शुद्धाशुद्धाङ्गसंयुतम् KirT_4.26b शुद्धे ऽध्वनि शिवः कर्ता KirT_3.26c शृणु ज्ञानं महोदयम् KirT_1.11d शोध्यास्तेषां प्रकाशयेत् KirT_6.12d शोध्यो बोध्यो मतस्त्विह KirT_2.21b स कथं गम्यते प्रभो KirT_3.9b सकलो ऽपि पुमान्नैव KirT_3.16a सकलो ऽपि पुमांस्तदा KirT_3.14b सङ्क्षेपाद्विवृतिः पदेषु गमिका विद्याख्यपादे यतः KirT_0.1b स च रागाद्यतो रागो KirT_3.1c स च संस्कारपूर्वकः KirT_6.5d स चाविद्यादिपर्याय- KirT_2.20c सति काले प्रभुत्वं स्यात् KirT_5.18c स तिष्ठति शरीरे ऽस्मिंस् KirT_4.13a सद्योनिर्वाणदापि वा KirT_6.21b सनिमित्तं प्रवर्तते KirT_2.16d स पात इति मन्तव्यस् KirT_5.13c समकालमपेक्षते KirT_5.16b समत्वं तत्कथं गम्यं KirT_5.9c समत्वे सति यो भोगः KirT_5.11a समयांश्चाङ्गनादीनाम् KirT_6.11a समायाति शिवात्कला KirT_1.16b स मायान्तर्गतः प्रोक्तो KirT_2.5c समे कर्मणि सञ्जाते KirT_1.20c समे भोगस्तदा न हि KirT_5.11d सम्बन्धाद्बध्यते पशुः KirT_1.17d सरिद्वेगविधारण KirT_1.4d सर्वगा परिपठ्यते KirT_4.1d सर्वज्ञत्वं तनौ सत्याम् KirT_4.5c सर्वज्ञत्वं भवेत्खग KirT_4.5b सर्वज्ञत्वात्फलप्रदः KirT_3.24b सर्वज्ञः शुद्धदेहश्च KirT_3.27e सर्वज्ञः स शिवो यद्वत् KirT_1.21c सर्वज्ञानप्रकाशकः KirT_3.27f सर्वज्ञानप्रवृत्तितः KirT_3.20d सर्वज्ञो ऽसौ ततः शिवः KirT_2.2d सर्वदैव स्थिता पशौ KirT_5.1d सर्वमीशः सृजत्यधः KirT_4.23f सर्वस्य जगतः स्थितः KirT_3.8d सर्वानुग्रहकर्तृत्वाद् KirT_6.5a सर्वानुग्रहकर्तृत्वाद् KirT_6.10a सर्वानुग्राहकत्वेन KirT_6.14c सर्वानुग्राहकं शुभ्रं KirT_1.12c सर्वानुग्राहकः प्रोक्तः KirT_6.1a सर्वानुग्राहकः शान्तस् KirT_4.29e सर्वानुग्राहकः शिवः KirT_6.4d सर्वेषामेव देहिनाम् KirT_3.18d सविकारा कलादिभिः KirT_4.18d सहजप्रक्षये प्राप्ते KirT_2.27a सहजः स्यान्मलो माया- KirT_2.12a सहजा कालिका ताम्रे KirT_2.30a संदेहविनिवृत्तये KirT_1.14d संरुद्धपुरदाहक KirT_1.2d संसारी न पुनस्तदा KirT_1.22b संसिद्धैः सो ऽपि शम्बरैः KirT_6.16b संस्कारः प्राणिनो मतः KirT_6.3b संस्कारः सदृशस्तेषां KirT_6.2c संस्कारेणैव मुक्तिः स्यात् KirT_6.6a संस्कारो ऽपि यदैवं स्यात् KirT_6.2a संस्थानबलगर्वित KirT_1.7d सा च मोचयति स्फुटम् KirT_5.31d सा तनुः केन हेतुना KirT_3.2d सा शक्तिः पुंप्रबोधिनी KirT_5.26d सा शक्तिः प्रेरिता तेन KirT_4.19c सुखदुःखादिको भोगः KirT_3.5c सुदूरश्रवणादिकः KirT_4.7b suptächaktyà प्रबोधयेत् KirT_5.7b सुप्तान्दण्डेन बोधयेत् KirT_5.6d सूक्ष्मदेहविवक्षया KirT_2.10d सूक्ष्मं चातो गुणास्तेभ्यो KirT_4.23a सूक्ष्मं विषविकारवत् KirT_3.15d सृष्टं देहनिबन्धनम् KirT_4.28d सृष्टिकाले तनुः कुतः KirT_3.6d सोमं सोमार्धशेखरम् KirT_1.1b सो ऽसृजद्भगवानीशः KirT_4.24a स्तुतिपूर्वमिदं वचः KirT_1.1d स्थानप्राप्तिः क्वचिद्भवेत् KirT_5.27d स्थानयोगेन मन्त्रेशे KirT_4.10a स्थानाश्रयवशाद्भवेत् KirT_4.9d स्थितत्वात्सर्वदा शक्तेर् KirT_5.2a स्थिताक्षोभ्या ततःस्मृता KirT_4.20f स्थिता न्यग्रोधबीजवत् KirT_4.21d स्थिता प्रकाशिका कार्यान् KirT_2.14a स्थितिश्चोक्ता शिवागमे KirT_6.13d स्थितो मायोदरे कथम् KirT_2.6b स्थित्युपायविवक्षया KirT_6.14d स्थूलकार्यासु सूक्ष्मापि KirT_4.21c स्थूलस्यास्य समन्ततः KirT_4.22b स्थूलं विचित्रकं कार्यं KirT_3.12a स्पन्देनाप्यनुमीयते KirT_6.25d स्फुटं दीपान्धकारवत् KirT_2.15b स्फुटं यत्र क्वचिद्दृष्टं KirT_6.23a स्वकर्ममलहेतुतः KirT_2.16b स्वत एव विकारेण KirT_4.15c स्वतन्त्रत्वात्प्रभुत्वतः KirT_4.29d स्वतः कार्यात्प्रकाशिका KirT_2.12d स्वतो न विकृतिस्तस्माद् KirT_4.17c स्वरूपं द्योतयत्याशु KirT_5.10a स्वल्पमप्यत्र किं न तत् KirT_6.22b स्वार्जिते ऽपि नियम्यते KirT_1.18b हठवत्तनुधारणम् KirT_4.10b हरं दृष्ट्वाब्रवीत्तार्क्ष्यः KirT_1.1c