Kiranatantra, chapters 1-6 Mula text (extracted from the commented version) Based on the ed. by Dominic Goodall: Bhañña Ràmakaõñha's Commentary on the Kiraõatantra, Vol. I, chapters 1--6 critical edition and annotated translation. Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998. (Publications du departement d'indologie, 86.1) Input by Dominic Goodall This electronic text has NOT BEEN PROOFREAD. PADA INDEX OF MULA TEXT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अक्षहीनो ऽपि कर्षकः KirT_3.11d अक्षोभ्यत्वात्तथा माया KirT_4.18c अचेतनत्वात्प्रेर्या सा KirT_4.17a अज्ञत्वान्न च दोषो ऽस्ति KirT_6.11c अज्ञत्वान्न तुटिः प्रभुः KirT_5.18b अज्ञानगुणतां गतः KirT_2.24b अतः सुनिर्मलं ज्ञेयं KirT_4.12a अदृष्टत्वात्कथं वद KirT_6.15d अधिकन्यूनशून्यत्वात् KirT_5.13a अधिकन्यूनसम्बन्धाद् KirT_5.12c अधिकारान्नियोगो ऽस्य KirT_4.4c अनन्तस्य न युज्यते KirT_4.5d अनन्तस्य परे बलम् KirT_4.14b अनन्तो ऽस्याः प्रचोदकः KirT_4.17d अनादिकर्मसम्बन्धाच् KirT_5.14c अनादि मलकारणम् KirT_3.2b अनादिमलमुक्तत्वात् KirT_2.2c अनादिमलमुक्तस्य KirT_2.17a अनादिमलसम्बन्धात् KirT_2.2a अनेकभविकं कर्म KirT_6.20a अनेन क्रमयोगेन KirT_5.29a अन्यथा न सुखेतरम् KirT_5.12b अन्यथा स्थितिभङ्गः स्यात् KirT_6.13c अन्यस्मिंस्तत्तिरोहितम् KirT_2.25d अन्येषां सन्निकृष्टापि KirT_4.2a अभावात्तत्समत्वस्य KirT_5.16c अभिलाषस्तनौ सत्यां KirT_3.2c अभिलाषान्न किं भवेत् KirT_3.1b अमूर्तं हि विषं यथा KirT_6.26b अविद्या ह्यावृतिर्मूर्छा KirT_2.20a अशक्तत्वाद्विशोधयेत् KirT_6.11b अशक्तानां बलं परम् KirT_4.13d अशुद्धः पुद्गलो ऽप्येवं KirT_2.9c अशेषपाशविश्लेषो KirT_6.18a अस्ति हेतुरतः कश्चित् KirT_3.12c आत्मनः किं न धर्मो ऽसौ KirT_2.23a आत्मनो ऽनादिसम्बन्धाद् KirT_2.23c आत्मनो निर्विकल्पकः KirT_5.28d आत्मस्थं तत्पशुत्वं स्यात् KirT_2.18c आदिमत्त्वं यदा सिद्धं KirT_2.3a आनर्थक्यप्रसङ्गः स्याद् KirT_5.29c आस्ते तस्य वपुर्यतः KirT_4.11d इच्छानुग्रहकर्तृत्वाल् KirT_3.24c इच्छैव करणं तस्य KirT_3.11a ईदृग्रूपं स्मृतं ताभ्यां KirT_2.3c ईशः सदाशिवः शान्तः KirT_3.13c ईश्वरो ऽधःस्थविद्यानां KirT_3.25c उक्ताक्षोभ्या विभुत्वात्सा KirT_4.20a उच्यते सा तिरोहिका KirT_5.25b उपचारेण शब्दानां KirT_5.3a उपर्येव विकारभाक् KirT_4.18b उपायः स नियामकः KirT_6.9d उपायाच्छक्तिसंरोधः KirT_2.28a उपायानामहेतुता KirT_6.6d उपायास्ते प्रकीर्तिताः KirT_6.10b एकदेशे करोत्यसौ KirT_2.13d एकस्मिन्वस्तुनि स्फुटम् KirT_4.27d एकस्मिन्व्यज्यते ज्ञानम् KirT_2.25c एकः कस्मादुपायो न KirT_6.10c एका सती बहूनां सा KirT_5.21a एतच्च कुरुते शम्भुः KirT_4.29c एतस्मादस्य भोक्तृत्वं KirT_3.4c एवमीशः स्थितः साक्षाद् KirT_3.22a एवमुक्तो हरः प्राह KirT_1.11a एवमेतत्समादिष्टं KirT_4.26e एवमेतदनन्तेन KirT_4.28c एवं क्रमाद्विबद्धः सन् KirT_1.22c एवं ज्ञानादिकं सर्वं KirT_6.13a एवं तच्छक्तिसंयोगाद् KirT_5.22c एवं तच्छक्तिसामर्थ्याद् KirT_4.11c एवं तत्त्वकलाबद्धः KirT_1.19a एवं तद्भिन्नसंस्थानं KirT_4.26a एवं पशुत्वमापेक्ष्य KirT_3.4a एवं पुंसो मलक्षयः KirT_2.32b एवं यद्यपि तुल्यत्वं KirT_5.20c एवं येषां यथा प्रोक्तो KirT_6.8c एवं शक्तिनिपातो ऽपि KirT_5.4c एवं शक्तिसमायोगः KirT_5.22a एवं शिवो ह्यमूर्तो ऽपि KirT_3.10c एवं सूक्ष्मं समानत्वं KirT_5.9e कञ्चित्कालमपेक्षते KirT_5.15d कथमेतद्ब्रवीहि मे KirT_6.24d कथमेतद्भविष्यति KirT_2.6d कथंचित्क्रियते मले KirT_2.28b कथं तज्ज्ञानयुक्तत्वाद् KirT_2.24a कथं तस्य प्रजायते KirT_5.11b कथं बोधं करोति चेत् KirT_5.21b कथं स्याद्वपुषः स्थितिः KirT_6.18d कर्तव्यो ऽनुग्रहो देव KirT_6.5c कर्तृत्वं युज्यते कथम् KirT_3.9d कर्म चेत् न ह्यचेतनम् KirT_3.12d कर्मणः काल एव सः KirT_5.20d कर्मणां तुल्यतैव च KirT_5.8d कर्मतः संस्थितः पशोः KirT_3.5d कर्मसाम्यविवक्षया KirT_5.30b कर्माप्येवमनादिकम् KirT_3.7b कर्मार्जनं तनौ सत्यां KirT_3.6c कर्मांशो यो ऽधिकः पूर्वं KirT_5.10c कलाद्यवनिलक्षितम् KirT_2.10b कलाहीन इति स्मृतः KirT_3.21d कस्मात्ताम्रं सकालिकम् KirT_2.4b कानिचित्प्रतिबुध्यन्ति KirT_4.3c काममोहितशैलज KirT_1.8d कारणं जगतः स्थिता KirT_4.20b कारणं तेन सा ज्ञेया KirT_4.22a कार्यभोगविमोहितः KirT_1.18d कार्यमागामिको मलः KirT_2.12b कार्यमिच्छा प्रतीयते KirT_3.11f कार्यं बीजनिमित्तजम् KirT_4.26d कार्याणुभिः सदा सिद्धैस् KirT_6.21c काल एव स निष्णातः KirT_5.14a कालकूटबलापह KirT_1.4b कालच्छिद्रमिति प्रोक्तं KirT_5.15a कालदष्टो ऽपि शक्तितः KirT_4.11b कालान्तरवशात्ततः KirT_1.20d कालेन कालसंख्यान- KirT_1.18c कालो ऽपि योग्यता सा चेद् KirT_5.20a कालो वा स च कः प्रोक्तो KirT_5.2c किञ्चिज्ज्ञत्वविवर्जितः KirT_1.21d किञ्चिज्ज्ञो देहसंयुतः KirT_1.19b किञ्चिज्ज्ञो ऽसौ मयोदितः KirT_2.2b किमन्यत्परिपृच्छसि KirT_1.23d किरणाख्यं महातन्त्रं KirT_1.12a किलानन्तः प्रबुध्यति KirT_4.1b किं क्षिपत्यन्यतो जलात् KirT_2.33b किंचिज्ज्ञः सर्वविच्छिवः KirT_2.1b किंनिमित्तं पुनर्बद्धो KirT_2.5a कीदृशो बध्यते कथम् KirT_1.14b कुतो ऽन्यः सहजो मलः KirT_2.18b कुरुते कार्यमिच्छया KirT_3.10d कुरुते ऽनुग्रहं देही KirT_3.18c कुरुते शक्तिसंरोधं KirT_2.33a कुर्वते ऽधस्तनं जगत् KirT_3.26b कृत्यभेदाद्विभिद्यते KirT_3.13d कृत्यसंस्थानभेदगा KirT_5.31b कृत्वा तच्छक्तिसंरोधं KirT_2.29c कृत्स्नं मायात्मकं कार्यं KirT_4.24c केचिच्चात्र क्रियायोग्यास् KirT_6.7c केवलः सकलः शुद्धस् KirT_1.23a कैलासशिखरासीनं KirT_1.1a क्रमो यदि स नेष्यते KirT_5.17b क्रियते भवनिःस्पृहः KirT_2.29d क्रियाख्या सूक्ष्मरूपिणी KirT_4.21b क्रियाचर्यासमोपेतं KirT_1.13c क्रियाज्ञानव्रतादीनाम् KirT_6.6c क्रीडाविक्षोभदारुण KirT_1.5d क्षिप्तं सकलुषे जले KirT_2.32d क्षीणं वा यदि वासमम् KirT_5.9b क्षीरवत्परिणामिनी KirT_5.30d क्षोभो ऽस्याः स्यात्तदीरणम् KirT_4.19b गुणस्तद्व्यतिरिक्तो वा KirT_2.11c गुरुणा दीक्षितो यदा KirT_1.21b गुरुर्यथाग्रतः शिष्यान् KirT_5.6c गृह्यते मन्त्रशक्त्यासौ KirT_6.26c ग्रहणं मोचनं विभोः KirT_3.19d ग्रहणे मोचने ऽपि हि KirT_3.19b चर्यायोग्यास्तथापरे KirT_6.8b चिद्धर्मे पुंसि नो धर्मो KirT_2.25a चिद्रूपानुग्रहः प्रोक्तः KirT_6.4c चेतनस्य न युज्यते KirT_2.26b चैतन्यद्योतिकात्मनः KirT_2.13b चौर्यं हि बीजमापेक्ष्य KirT_3.3c छिन्ना छिन्नोद्भवा यद्वत् KirT_4.9c छिवः कालमपेक्षते KirT_5.14d छिष्टकर्मनिमित्तजम् KirT_4.6d जगत्यस्मिन्विकारिणी KirT_4.15d जगद्योनिर्यतः प्रोक्ता KirT_4.16a जडत्वान्न तनोर्मतः KirT_6.4b जय क्रूरजनेन्द्रास्य- KirT_1.6c जय दारुवनोद्यान- KirT_1.5a जय नृत्तमहारम्भ- KirT_1.5c जय पातालमूलोर्ध्व- KirT_1.9c जय प्रथितसामर्थ्य- KirT_1.3c जय प्रवरवीरेश- KirT_1.2c जय वीरपरिस्पन्द- KirT_1.7a जय श्वेतनिमित्तोग्र- KirT_1.8a जयाखिलसुरेशान- KirT_1.3a जयाच्युततनुध्वंस- KirT_1.4a जयाद्भुतमहालिङ्ग- KirT_1.7c जयान्धकपृथुस्कन्ध- KirT_1.2a जयावर्तमहाटोप- KirT_1.4c जयाशेषसुखावास- KirT_1.8c जयोग्ररूपसंरम्भ- KirT_1.6a जयोपमन्युसन्ताप- KirT_1.9a जातायामर्थनिष्पत्तौ KirT_6.18c जातायां घटनिष्पत्तौ KirT_6.19a ज्ञत्वाद्दोषो महान्भवेत् KirT_6.11d ज्ञानयोग्यास्तथा चान्ये KirT_6.8a ज्ञानं केन निवार्यते KirT_4.8b ज्ञानादीनामुपायानां KirT_6.9a ज्ञेयं कारणशक्त्युत्थं KirT_4.26c ज्ञेया मन्त्राणवः खग KirT_6.26f तच्चिह्नं वासनानिष्ठा- KirT_6.25a तच्छक्तस्य प्रकाशयेत् KirT_6.13b तच्छक्तिप्रतिबोधितः KirT_3.27d तच्छक्तेः क्रियते वधः KirT_2.27d तज्ज्ञश्च भगवाञ्छिवः KirT_5.15b तज्ज्ञो ऽपि स शिवस्तद्वत् KirT_5.16a ततः सुखादिकं कृत्स्नं KirT_1.20a ततो नियतिसंश्लेषात् KirT_1.18a तत्कर्मण्यविकल्पना KirT_6.25b तत्कार्यकारिका शक्तिः KirT_4.21a तत्कार्यं विग्रहाश्रयम् KirT_4.26f तत्क्षयान्न च तत्क्षयः KirT_2.30b तत्र स्थितस्य तस्येह KirT_5.28a तत्रापि व्यभिचारिता KirT_6.23b तत्सद्भावात्पशुः पाश्यः KirT_2.21a तत्सामर्थ्यादनन्तस्य KirT_4.5a तत्स्थं सर्पं विषं यद्वत् KirT_4.8c तत्स्थानमभिगच्छति KirT_5.13b तथा करोतु स स्वामी KirT_5.24a तथात्मा देशिकं प्रति KirT_5.6b तथा न तद्विषं क्षीणम् KirT_2.32a तथानादिः शिवः कर्ता KirT_3.8c तथा नैव शिवात्मनोः KirT_2.4d तथान्यानि न जातुचित् KirT_4.3d तथापि प्रभुरत्रेशः KirT_5.20e तथापि भास्करः प्रोक्तो KirT_5.19c तथाप्येतत्सुसंश्लिष्टम् KirT_4.27c तथामूर्ततयापि च KirT_6.24b तथा वपुरिदं स्थितम् KirT_6.19d तथा सकलनिष्कलः KirT_3.13b तथासौ कुरुते सर्वं KirT_3.27c तथेशस्य न तौ यतः KirT_4.4b तथैवेशः प्रसादकृत् KirT_6.7b तदभावान्न निर्वृतिः KirT_2.8b तदभावे न किञ्चित्स्यात् KirT_6.14a तदेकं चेद्द्विधा कथम् KirT_4.25b तद्गतं न विबाधते KirT_4.8d तद्गतः पाशसञ्चयः KirT_4.9b तद्युक्तस्य विमोक्षः स्याद् KirT_5.28c तद्युक्त्या ग्राहपूर्वकम् KirT_6.23d तद्वच्छक्तिनिपातो ऽपि KirT_5.5c तद्वत्कर्मक्षयस्त्विह KirT_6.17d तद्वत्तच्छक्तिसंरोधाद् KirT_2.29a तद्वदेवात्र बोद्धव्यं KirT_3.19c तद्वद्बोधो महाबलः KirT_4.13b तद्वशादखिलं फलम् KirT_4.29f तद्विकाराः कलादयः KirT_4.16b तनुर्भोगो ऽन्यहेतुजः KirT_3.4d तनुस्थं हि कथं चैतत् KirT_6.25c तन्त्रैरुपकृतः कल्यो KirT_4.12c तन्निपातस्य सः कालः KirT_5.8c तन्मयः सहजावृतः KirT_1.19d तयोद्बलितचैतन्यो KirT_1.16c तयोश्चानादिसम्बन्धाद् KirT_2.26c तस्माच्छक्तिनिपातः स्यान् KirT_5.8a तस्मात्कला तुटिः संस्था KirT_4.22c तस्मादनादिकं कर्म KirT_3.8a तस्मादन्यत्र यात्येव KirT_5.6a तस्मादेकादशाक्षाणि KirT_4.23c तस्मान्माया मलो नैव KirT_2.17c तस्मिन्यश्च लयः प्रोक्तः KirT_2.10c तस्य धर्मो न धर्मत्वे KirT_2.24c तस्य नाशो न किं भवेत् KirT_2.27b तस्य भक्तिर्विलक्षणा KirT_5.13d तस्य भेदाः प्रकीर्तिताः KirT_2.21d तस्याशुद्धस्य सम्बन्धं KirT_1.16a तस्यैवं पाशमुक्तत्वाज् KirT_4.8a तं नत्वा विमलं शिवार्ककिरणे शास्त्रे परे रच्यते KirT_0.1a तावन्नो गुरुपद्धतिः KirT_3.18b तिरस्कारकरस्तमः KirT_2.19d तिरोभावकरी शक्तिर् KirT_5.23c तिरोभावगतानां सा KirT_5.24c तिरोभावगतो भवेत् KirT_5.29b तिरोभावः प्रदृश्यते KirT_5.23b तिरोभावाय पातो न KirT_5.25c तीव्रशक्तिनिपातेन KirT_1.21a तुल्यत्वं कर्मणः कालः KirT_5.9a ते च मन्त्राः शिवात्मिकाः KirT_3.17b तेन जातेर्न वक्तव्यो KirT_6.4a तेन तेनास्वतन्त्रत्वान् KirT_2.8c तेन ते शिवयोजकाः KirT_6.21d तेन तेषां विमुक्तिः स्याद् KirT_6.12a तेन प्रेरितमात्रास्ते KirT_3.26a तेन सामर्थ्ययोगेन KirT_4.14c तेनात्मानं प्रकाशयेत् KirT_5.26b तेनायं नियमः स्थितः KirT_6.14b तेभ्यो भूतानि जातानि KirT_4.23e तेषां मुक्तिस्तथैव हि KirT_6.7d तैः प्रकल्प्य शरीरं स्वं KirT_3.17c त्रासितत्रिदशासुर KirT_1.6b त्रिधासिद्धिविचेष्टितैः KirT_3.20b त्रिविधः कृत्यभेदेन KirT_3.25a त्र्यवस्थः पुरुषः स्मृतः KirT_1.23b त्वयानादिर्मलः प्रोक्तो KirT_2.11a दक्षयज्ञविनाशन KirT_1.7b दग्धबीजमिवाणुभिः KirT_6.20b दर्शितासृक्सुनिर्झर KirT_1.6d दर्शितो नामभेदतः KirT_3.25b दीक्षया भक्तियोगतः KirT_6.12b दीक्षयैव न मोक्षः स्याद् KirT_6.9c दीक्षा कारणमिष्यते KirT_6.9b दीक्षापि क्रियते किल KirT_6.15b दीक्षा यदि च संस्थिता KirT_5.22d दीक्षिते ऽखिलदीक्षणम् KirT_6.3d दीक्षितोत्तरकाले ऽपि KirT_5.23a दीक्षितो ऽपि तिरोहितः KirT_5.27b दूरस्थो मन्त्रमुख्यैस्तु KirT_6.17c दृश्यते फलसाधकः KirT_3.10b दृश्यते भक्तिचिह्नेन KirT_6.22c दृष्टं खद्योतकादेस्तद् KirT_4.25c देवः प्रोक्तो न निष्कलः KirT_3.21b देहपाते विमोक्षः स्यात् KirT_6.21a द्योतको ऽप्युपचारतः KirT_5.20b द्विजातयस्तु ये वर्णा KirT_6.1c द्विजादिवर्णनिश्रेणी KirT_5.31c द्विविधे ऽपि तिरोभावे KirT_5.27c द्विस्वभावगतो यो ऽन्यो KirT_3.21a द्विस्वभावस्तथा यो ऽन्यो KirT_3.14c धर्म इत्युपचर्यते KirT_2.23d न कल्प्यास्त्वसिताः कलाः KirT_3.16d न च कालादृते तत्र KirT_5.19a न च चिह्नं क्वचित्स्फुटम् KirT_6.22d न जातेर्न शरीरस्य KirT_6.3a न तत्कार्यगणो ऽध्वनि KirT_4.20d न तिरोभावकर्तृत्वाद् KirT_5.25a न देहेन विना मुक्तिर् KirT_4.29a न नाडी न च धारणा KirT_3.22d न नियोगं विना स्थितिः KirT_4.4d न पुनस्तादृशी शक्तिः KirT_5.30c न भोगश्चित्क्रियागुरुः KirT_4.29b नरस्य शकटाङ्गवत् KirT_4.28b नरार्थं साधयेद्भिन्नं KirT_4.28a न सञ्जातो न भोगभुक् KirT_2.7d नाक्षुब्धा कार्यकर्त्री चेत् KirT_4.19a नादबिन्दुखमन्त्राणु- KirT_3.23c नान्यथा घटवद्भवेत् KirT_3.12b नान्यथा सास्य जायते KirT_2.7b नान्यथास्य विनिर्दिष्टं KirT_3.5e नामसंकीर्तनादेव KirT_6.17a नित्यं कार्यकरी भवेत् KirT_4.19d नित्यो ऽप्युक्तो विनश्वरः KirT_5.3d निपातश्चिह्नवाचकः KirT_5.8b निपातो न विभुत्वतः KirT_5.1b निपातो भयदो यद्वद् KirT_5.5a निमित्तमनयोर्ब्रूहि KirT_2.1c निमित्तं कल्प्यते तदा KirT_2.3b नियतग्राहकाणि च KirT_4.6b नियतानि यतो ऽक्षाणि KirT_4.6a नियुक्तः स्वसमप्रभुः KirT_3.27b निर्मलत्वाच्छिवस्यात्र KirT_3.16c निष्कलं लक्ष्यते शक्त्या KirT_3.15c निष्कलः स कथं ज्ञेयः KirT_3.14a निष्क्रियो निर्गुणो ऽप्रभुः KirT_1.15b नोपायसाधनापेक्षा KirT_5.17a न्यूनाधिकगतिः कथम् KirT_6.2d न्यूनाधिकतया स्थिताः KirT_6.1d न्यूनाधिकतुटिः कथम् KirT_5.9d पञ्च तन्मात्रकाणि च KirT_4.23d पतितेति तदोच्यते KirT_5.7d पतीन्संप्रेरयत्यसौ KirT_3.25d पदार्थोद्द्योतकं स्फुटम् KirT_1.12d पद्मबोधः समो न किम् KirT_4.3b पद्मबोधे यथा रवेः KirT_5.18d परस्परविरुद्धत्वात् KirT_2.6c परामृतसुखप्रदम् KirT_1.12b परिणामः स्फुटो भवेत् KirT_2.24d परिणामो ऽचेतनस्य KirT_2.26a परो ऽप्यपरतां गतः KirT_3.23b पर्यायास्तस्य चोदिताः KirT_2.20b पशुत्वेन हि भोक्तृत्वं KirT_3.5a पशुपाशपतिज्ञान- KirT_1.13a पशुरप्यध्वमध्यगः KirT_2.18d पशुरेवंविधः प्रोक्तः KirT_1.23c पशुर्नित्यो ह्यमूर्तो ऽज्ञो KirT_1.15a पशोः शक्तिनिपातेन KirT_3.15a पाशच्छेदो यथा प्रोक्तो KirT_5.4a पाशमुक्तस्य यच्चिह्नं KirT_6.22a पाशविश्लेषणार्थं तु KirT_6.15a पाशस्तोभात्क्षयः सिद्धः KirT_6.16a पाश्यादिवृत्तयो यास्तु KirT_2.21c पुरुषस्य मलक्षयः KirT_2.30d पुरुषाणां शिवेच्छया KirT_5.24d पुरुषार्थेन हेतुना KirT_4.17b पुंसामनुग्रहार्थं तु KirT_3.23a पूर्वसंस्कारसंसिद्धं KirT_6.19c प्रकाशो व्यक्तिशब्देन KirT_2.14c प्रकाश्य याति विद्युद्वत् KirT_5.26c प्रक्षीणे ऽपि न तत्क्षयः KirT_2.31b प्रधानं च गुणात्मना KirT_1.17b प्रबोधिका च सा शक्तिः KirT_4.1c प्रभुत्वं किं तुटेर्मतम् KirT_5.17d प्रभुत्वं ज्ञस्वभावत्वाद् KirT_5.18a प्रभुरत्र शिवो ज्ञेयः KirT_5.17c प्रवृत्तः पुरुषस्य तु KirT_3.3b प्रवृत्तिरिह दृश्यते KirT_5.3b प्रागुक्तं योजनं तस्य KirT_6.23c प्राप्नोत्यभीप्सितं स्थानं KirT_4.11a प्रायो ऽन्यत्र मया कृतान्तविमतिच्छेदाय साधारणः KirT_0.1d प्रेरको ऽधस्तने मार्गे KirT_4.15a प्रोक्तस्तेन यदन्यथा KirT_6.10d प्रोक्तं भोगनिबन्धनम् KirT_3.6b प्रोक्तः स निष्कलः स्थूलस् KirT_3.13a प्रोक्तः सूक्ष्मो ऽत्र शासने KirT_5.22b प्रोक्ता तन्त्रे यदा तदा KirT_6.6b प्रोक्तो ऽनन्तो ऽसिते प्रभुः KirT_3.26d प्रोक्तो भवभयप्रदः KirT_5.5d प्रोक्तो येन मतस्तेन KirT_2.19a प्रोक्तो विस्तरतः पदार्थविषयो युक्त्यागमैर्निर्णयः KirT_0.1c प्रोच्यते सोपचारतः KirT_5.4d फलमेवं न किं भवेत् KirT_6.2b फलं कतकवृक्षस्य KirT_2.32c बन्धभेदविचक्षण KirT_1.2b बन्धेनात्मा कलादिना KirT_2.5b बहूनामप्यदोषः स्याद् KirT_5.21c बाधते ऽनन्तमेवं न KirT_4.9a बालबालिशभोगिनाम् KirT_6.5b बिसिनीपत्त्रवद्वपुः KirT_4.12b बुद्धिर्बुद्धेरहंकृतिः KirT_4.23b बुद्ध्यादिकरणानीक- KirT_1.17c बृहच्छरीरमापेक्ष्य KirT_3.21c बोधचिह्नबलेन वै KirT_5.10b बोधं सा कुरुते न किम् KirT_4.2b बोधिनी ह्यभिलाषकृत् KirT_4.22d भक्तस्य मम भीतस्य KirT_1.10a भद्रमेतत्त्वया पृष्टं KirT_1.11c भविष्यदपि संरुद्धं KirT_6.20c भवोच्छित्तिर्न किं भवेत् KirT_5.2b भावान्कलादिकान्व्याप्य KirT_4.20e भेदैः सिद्धो मते मते KirT_2.20d भोक्तृत्वं च न केवलम् KirT_2.22b भोक्तृत्वं नाम यत्प्रोक्तम् KirT_3.2a भोक्तृत्वं मलतः प्रोक्तम् KirT_3.1a भोगदस्त्वितरः पुनः KirT_5.10d भोगभोक्तृत्वबन्धनम् KirT_3.5f भोगं भुङ्क्ते स्वकर्मतः KirT_1.20b भोगोपायविचिन्तकः KirT_1.15d मन्त्रराड् भगवाञ्छिवः KirT_5.4b मन्त्रशक्त्या च सर्वदा KirT_3.15b मन्त्रशक्त्या यथा देहो KirT_4.10c मन्त्रात्मिकाः कलास्तस्य KirT_3.17a मन्त्रेणाशु निरुद्ध्यते KirT_2.28d मन्दा मन्दतरा शक्तिः KirT_5.30a मन्मथस्थितिनाशन KirT_1.3d मलशब्देन चावृतिः KirT_2.14d मलस्तद्भिन्नलक्षणः KirT_2.19b मलं विदार्य चिद्व्यक्तिम् KirT_2.13c मलान्तःस्थं विशुद्ध्यति KirT_2.9b मलिनो मलिनीकृतः KirT_2.8d मले सति भवन्त्येता KirT_2.22a मलो ऽज्ञानं पशुत्वं च KirT_2.19c मलो ब्रूहि किमात्मकः KirT_2.11d मलो ऽस्य पशुसंगतः KirT_2.22d महानत्र विरोधः स्यात् KirT_6.24c मायाकार्यं समस्तं स्यात् KirT_2.18a मायात्मकं शरीरं तच् KirT_4.6c माया नो मोहिनी प्रोक्ता KirT_2.12c मायापि मोहिनी प्रोक्ता KirT_2.15c मायाप्येवं भवस्तथा KirT_3.8b मायाबन्धस्तनौ स्थितः KirT_3.5b मायाभोगपरिष्वक्तस् KirT_1.19c मायायाः प्रेरकेण किम् KirT_4.15b मायावयववर्जनात् KirT_3.16b मायेयं तद्वपुस्तस्य KirT_2.8a मायेयो ऽस्यात्मनो ऽपि वा KirT_2.11b मायोत्थं बन्धनं तस्य KirT_2.16c मायोदरगतो ऽपि सन् KirT_2.9d मायोदरं हि यत्प्रोक्तं KirT_2.10a मिश्रं वारम्भकं कर्म KirT_5.11c मुक्तिमायान्ति केवलाम् KirT_1.10d मुक्त्यर्थं स पशुर्बद्धो KirT_2.7a मुच्यते कथमाख्याहि KirT_1.14c मुच्यते क्रमयोगतः KirT_1.22d मुद्रामण्डलमन्त्रैश्च KirT_3.20a मुनिपत्नीविमोहक KirT_1.5b मृत्युदेहनिपातन KirT_1.8b मोक्षस्तेनेशयोजनात् KirT_6.8d मोहकत्वे न संस्थिता KirT_2.14b मोहजालतमोहर KirT_1.9b यतः शक्तिमतः शक्तिः KirT_5.31a यतः स्वकार्यसंश्लेषाच् KirT_2.13a यतो ऽनुग्रहधर्मिणी KirT_5.25d यत्र तत्र स्थितस्यास्य KirT_2.16a यथा कश्चिच्चले लक्ष्ये KirT_5.15c यथा कश्चित्प्रसाध्यते KirT_6.17b यथा कालो ह्यमूर्तो ऽपि KirT_3.10a यथाग्नेर्दाहिका शक्तिर् KirT_2.28c यथा चक्रं भ्रमत्यपि KirT_6.19b यथा तण्डुलकम्बूके KirT_2.31a यथा देहगतो रसः KirT_4.12d यथानादिर्मलस्तस्य KirT_3.7a यथा निगडबन्धनम् KirT_3.3d यथा पुमान्विभुर्गन्ता KirT_5.3c यथा भूमण्डलेशेन KirT_3.27a यथा भेषजसामर्थ्याद् KirT_4.13c यथा मन्त्रैर्निरुद्ध्यते KirT_2.31d यथा मायाधिका व्याप्य KirT_4.20c यथा मूर्तविषक्षयः KirT_6.16d यथार्करश्मिसम्पर्कात् KirT_4.3a यथा वस्त्रं सदोषत्वान् KirT_2.9a यथा सद्योगिनो मता KirT_3.11b यथासौ नान्यथा भवेत् KirT_5.24b यथास्मिन्न निमित्तं हि KirT_2.4c यथैव योगिनः शक्तिर् KirT_3.19a यदवाप्य नराः सर्वे KirT_1.10c यदा स्वरूपविज्ञानं KirT_5.7c यदि कालः शिवेन किम् KirT_5.2d यदि जातेस्तदेकस्मिन् KirT_6.3c यदि तस्य न निर्वृतिः KirT_5.23d यदि देव स दीक्षया KirT_6.18b यदि नाम विशेषः स्यात् KirT_4.7a यदि मुक्तिर्न सा भवेत् KirT_5.29d यदि सर्वात्मना वायं KirT_5.27a यदि स्यात्परिणामवान् KirT_2.25b यदेतत्कर्म देवेश KirT_3.6a यद्यनादि न संसिद्धं KirT_3.7c यद्यप्येतन्मिथः कार्यं KirT_4.27a यद्येवं स पशुस्तावत्- KirT_1.14a यद्येवं संस्थितः पाश्यो KirT_2.22c यद्वत्ताम्रे क्षयस्तद्वत् KirT_2.30c यस्मिन्काले तदैव सा KirT_5.9f याति तच्छक्तिसामर्थ्याद् KirT_4.14a यावच्छरीरसंश्लेषो KirT_2.7c यावदेवं न कुरुते KirT_3.18a युक्तितः कल्प्यते मलः KirT_2.23b युगपन्मुक्तिरन्यथा KirT_5.16d ये ऽत्र शक्ता न तेषां तु KirT_6.12c येनासन्नतमः कालस् KirT_5.26a येनेदं तद्धि भोगतः KirT_6.20d ये यथा संस्थितास्तार्क्ष्य KirT_6.7a योगभूतिभरावहम् KirT_1.13d योगिनां योगकारणम् KirT_3.22b योगी यथोपकारज्ञः KirT_3.24a योगो न लक्ष्यहीनत्वान् KirT_3.22c योग्यानामुपकारी चेद् KirT_4.2c योनिजं बुद्धिभेदाच्च KirT_4.25a योनिं प्रेरयते क्षणात् KirT_4.14d यो ऽसावात्मा त्वया प्रोक्तः KirT_2.1a रागतत्त्वं प्रवर्तते KirT_3.4b रागद्वेषौ न चार्कस्य KirT_4.4a रागवान्स्याच्छिवस्तदा KirT_4.2d रागेण रञ्जितश्चापि KirT_1.17a रागो ऽपि तन्निमित्तत्वात् KirT_3.3a लक्ष्यते सकलं ध्यानात् KirT_3.20c लयभोगाधिकारवान् KirT_3.24d लोकालोकप्रदाहक KirT_1.9d लोके ऽस्मिन्पद्मबोधकः KirT_5.19d वक्तव्यश्चाधिकः कश्चिद् KirT_5.12a वक्तव्यो ऽत्र मलेन किम् KirT_3.1d वपुरुक्तमकर्मजम् KirT_4.7d वस्तुनः सहसा भवेत् KirT_5.5b वाच्यवाचकयोगेन KirT_6.26e वाच्यस्तच्छक्तिको गुणः KirT_6.26d वायुवेगाद्यथोदन्वान् KirT_4.18a वासना सैव जायते KirT_5.28b विकारात्सर्वनाशः स्याद् KirT_4.16c विकारो न जगत्कथम् KirT_4.16d विकासः प्रतिपद्यते KirT_5.19b विचारप्रतिपादकम् KirT_1.13b विद्याख्यापितगोचरः KirT_1.16d विधृतस्तिष्ठते चिरम् KirT_4.10d विभुत्वात्तस्य नो ग्राहस् KirT_6.24a विभुत्वान्न निवार्यते KirT_5.21d विभुत्वे खं यथा शब्दाद् KirT_6.26a विभोरपि मलस्यास्य KirT_2.27c विरुद्धमसितात्मकम् KirT_4.27b विरुद्धं चैकहेतुकम् KirT_4.25d विरुद्धः स परस्परम् KirT_3.14d विशुद्धः स्फटिकः कस्मात् KirT_2.4a विश्लिष्ट इति कथ्यते KirT_2.29b विश्लेषो न विभुत्वतः KirT_2.26d विश्लेषो ऽपि न दृश्येत KirT_6.15c विषयास्वादभोगतः KirT_2.15d विषसम्बन्धिनी शक्तिर् KirT_2.31c विस्फुरच्चन्द्रशेखरः KirT_1.11b वैकरण्यादमूर्तत्वात् KirT_3.9c वैचित्र्यं केन हेतुना KirT_3.7d व्यक्तिर्याणोर्मलः प्रोक्तः KirT_2.15a व्यतिरिक्तः स युक्तितः KirT_2.17d व्याकुलत्वं न जायते KirT_5.12d व्यापकत्वात्स सर्वत्र KirT_2.6a व्यापकश्च त्वया विभो KirT_2.5d व्यापारो न च दृश्येत KirT_3.11e व्यापी मायोदरान्तस्थो KirT_1.15c शक्तिपातस्य संस्थितः KirT_5.20f शक्तिपाताद्भवेद्दीक्षा KirT_5.1a शक्तिबीजकलान्तगः KirT_3.23d शक्तिसंरोधकारकम् KirT_2.33d शक्तेरात्मपरिग्रहः KirT_5.14b शम्बराणामचिन्त्यत्वाद् KirT_6.16c शल्याकृष्टिकरो दृष्टो ह्य् KirT_3.11c शिरश्छेदभयानक KirT_1.3b शिवज्ञानं तथा तस्य KirT_2.33c शिवज्ञानं परं वद KirT_1.10b शिवत्वव्यक्तिसम्पूर्णः KirT_1.22a शिवशक्तिप्रभावाच्च KirT_4.1a शिवशक्तिसमन्वितः KirT_4.24b शिवस्य समवेतत्वात् KirT_5.1c शिवस्यापि न किं भवेत् KirT_2.17b शिवः कर्ता त्वया प्रोक्तः KirT_3.9a शिवः परमकारणः KirT_6.1b शिवो ऽपि मोहनिद्रायां KirT_5.7a शुद्धयोनिमयं तस्य KirT_4.7c शुद्धाक्षाध्यासितं महत् KirT_3.17d शुद्धाशुद्धविमिश्रितम् KirT_4.24d शुद्धाशुद्धस्वरूपयोः KirT_2.1d शुद्धाशुद्धं यथार्थतः KirT_2.3d शुद्धाशुद्धाङ्गसंयुतम् KirT_4.26b शुद्धे ऽध्वनि शिवः कर्ता KirT_3.26c शृणु ज्ञानं महोदयम् KirT_1.11d शोध्यास्तेषां प्रकाशयेत् KirT_6.12d शोध्यो बोध्यो मतस्त्विह KirT_2.21b स कथं गम्यते प्रभो KirT_3.9b सकलो ऽपि पुमान्नैव KirT_3.16a सकलो ऽपि पुमांस्तदा KirT_3.14b सङ्क्षेपाद्विवृतिः पदेषु गमिका विद्याख्यपादे यतः KirT_0.1b स च रागाद्यतो रागो KirT_3.1c स च संस्कारपूर्वकः KirT_6.5d स चाविद्यादिपर्याय- KirT_2.20c सति काले प्रभुत्वं स्यात् KirT_5.18c स तिष्ठति शरीरे ऽस्मिंस् KirT_4.13a सद्योनिर्वाणदापि वा KirT_6.21b सनिमित्तं प्रवर्तते KirT_2.16d स पात इति मन्तव्यस् KirT_5.13c समकालमपेक्षते KirT_5.16b समत्वं तत्कथं गम्यं KirT_5.9c समत्वे सति यो भोगः KirT_5.11a समयांश्चाङ्गनादीनाम् KirT_6.11a समायाति शिवात्कला KirT_1.16b स मायान्तर्गतः प्रोक्तो KirT_2.5c समे कर्मणि सञ्जाते KirT_1.20c समे भोगस्तदा न हि KirT_5.11d सम्बन्धाद्बध्यते पशुः KirT_1.17d सरिद्वेगविधारण KirT_1.4d सर्वगा परिपठ्यते KirT_4.1d सर्वज्ञत्वं तनौ सत्याम् KirT_4.5c सर्वज्ञत्वं भवेत्खग KirT_4.5b सर्वज्ञत्वात्फलप्रदः KirT_3.24b सर्वज्ञः शुद्धदेहश्च KirT_3.27e सर्वज्ञः स शिवो यद्वत् KirT_1.21c सर्वज्ञानप्रकाशकः KirT_3.27f सर्वज्ञानप्रवृत्तितः KirT_3.20d सर्वज्ञो ऽसौ ततः शिवः KirT_2.2d सर्वदैव स्थिता पशौ KirT_5.1d सर्वमीशः सृजत्यधः KirT_4.23f सर्वस्य जगतः स्थितः KirT_3.8d सर्वानुग्रहकर्तृत्वाद् KirT_6.5a सर्वानुग्रहकर्तृत्वाद् KirT_6.10a सर्वानुग्राहकत्वेन KirT_6.14c सर्वानुग्राहकं शुभ्रं KirT_1.12c सर्वानुग्राहकः प्रोक्तः KirT_6.1a सर्वानुग्राहकः शान्तस् KirT_4.29e सर्वानुग्राहकः शिवः KirT_6.4d सर्वेषामेव देहिनाम् KirT_3.18d सविकारा कलादिभिः KirT_4.18d सहजप्रक्षये प्राप्ते KirT_2.27a सहजः स्यान्मलो माया- KirT_2.12a सहजा कालिका ताम्रे KirT_2.30a संदेहविनिवृत्तये KirT_1.14d संरुद्धपुरदाहक KirT_1.2d संसारी न पुनस्तदा KirT_1.22b संसिद्धैः सो ऽपि शम्बरैः KirT_6.16b संस्कारः प्राणिनो मतः KirT_6.3b संस्कारः सदृशस्तेषां KirT_6.2c संस्कारेणैव मुक्तिः स्यात् KirT_6.6a संस्कारो ऽपि यदैवं स्यात् KirT_6.2a संस्थानबलगर्वित KirT_1.7d सा च मोचयति स्फुटम् KirT_5.31d सा तनुः केन हेतुना KirT_3.2d सा शक्तिः पुंप्रबोधिनी KirT_5.26d सा शक्तिः प्रेरिता तेन KirT_4.19c सुखदुःखादिको भोगः KirT_3.5c सुदूरश्रवणादिकः KirT_4.7b सुप्ताञ्छक्त्या प्रबोधयेत् KirT_5.7b सुप्तान्दण्डेन बोधयेत् KirT_5.6d सूक्ष्मदेहविवक्षया KirT_2.10d सूक्ष्मं चातो गुणास्तेभ्यो KirT_4.23a सूक्ष्मं विषविकारवत् KirT_3.15d सृष्टं देहनिबन्धनम् KirT_4.28d सृष्टिकाले तनुः कुतः KirT_3.6d सोमं सोमार्धशेखरम् KirT_1.1b सो ऽसृजद्भगवानीशः KirT_4.24a स्तुतिपूर्वमिदं वचः KirT_1.1d स्थानप्राप्तिः क्वचिद्भवेत् KirT_5.27d स्थानयोगेन मन्त्रेशे KirT_4.10a स्थानाश्रयवशाद्भवेत् KirT_4.9d स्थितत्वात्सर्वदा शक्तेर् KirT_5.2a स्थिताक्षोभ्या ततःस्मृता KirT_4.20f स्थिता न्यग्रोधबीजवत् KirT_4.21d स्थिता प्रकाशिका कार्यान् KirT_2.14a स्थितिश्चोक्ता शिवागमे KirT_6.13d स्थितो मायोदरे कथम् KirT_2.6b स्थित्युपायविवक्षया KirT_6.14d स्थूलकार्यासु सूक्ष्मापि KirT_4.21c स्थूलस्यास्य समन्ततः KirT_4.22b स्थूलं विचित्रकं कार्यं KirT_3.12a स्पन्देनाप्यनुमीयते KirT_6.25d स्फुटं दीपान्धकारवत् KirT_2.15b स्फुटं यत्र क्वचिद्दृष्टं KirT_6.23a स्वकर्ममलहेतुतः KirT_2.16b स्वत एव विकारेण KirT_4.15c स्वतन्त्रत्वात्प्रभुत्वतः KirT_4.29d स्वतः कार्यात्प्रकाशिका KirT_2.12d स्वतो न विकृतिस्तस्माद् KirT_4.17c स्वरूपं द्योतयत्याशु KirT_5.10a स्वल्पमप्यत्र किं न तत् KirT_6.22b स्वार्जिते ऽपि नियम्यते KirT_1.18b हठवत्तनुधारणम् KirT_4.10b हरं दृष्ट्वाब्रवीत्तार्क्ष्यः KirT_1.1c