Kiranatantra, chapters 1-6
Mula text only (extracted from the commented version)
Based on the ed. by Dominic Goodall:
Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra,
Vol. I, chapters 1--6 critical edition and annotated translation.
Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998.
(Publications du departement d'indologie, 86.1)



Input by Dominic Goodall
This electronic text has NOT BEEN PROOFREAD.



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


taṃ natvā vimalaṃ śivārkakiraṇe śāstre pare racyate $ saṅkṣepādvivṛtiḥ padeṣu gamikā vidyākhyapāde yataḥ &
prokto vistarataḥ padārthaviṣayo yuktyāgamairnirṇayaḥ % prāyo 'nyatra mayā kṛtāntavimaticchedāya sādhāraṇaḥ // KirT_0.1 //
kailāsaśikharāsīnaṃ $ somaṃ somārdhaśekharam &
haraṃ dṛṣṭvābravīttārkṣyaḥ % stutipūrvamidaṃ vacaḥ // KirT_1.1 //
jayāndhakapṛthuskandha- $ bandhabhedavicakṣaṇa &
jaya pravaravīreśa- % saṃruddhapuradāhaka // KirT_1.2 //
jayākhilasureśāna- $ śiraśchedabhayānaka &
jaya prathitasāmarthya- % manmathasthitināśana // KirT_1.3 //
jayācyutatanudhvaṃsa- $ kālakūṭabalāpaha &
jayāvartamahāṭopa- % saridvegavidhāraṇa // KirT_1.4 //
jaya dāruvanodyāna- $ munipatnīvimohaka &
jaya nṛttamahārambha- % krīḍāvikṣobhadāruṇa // KirT_1.5 //
jayograrūpasaṃrambha- $ trāsitatridaśāsura &
jaya krūrajanendrāsya- % darśitāsṛksunirjhara // KirT_1.6 //
jaya vīraparispanda- $ dakṣayajñavināśana &
jayādbhutamahāliṅga- % saṃsthānabalagarvita // KirT_1.7 //
jaya śvetanimittogra- $ mṛtyudehanipātana &
jayāśeṣasukhāvāsa- % kāmamohitaśailaja // KirT_1.8 //
jayopamanyusantāpa- $ mohajālatamohara &
jaya pātālamūlordhva- % lokālokapradāhaka // KirT_1.9 //
bhaktasya mama bhītasya $ śivajñānaṃ paraṃ vada &
yadavāpya narāḥ sarve % muktimāyānti kevalām // KirT_1.10 //
evamukto haraḥ prāha $ visphuraccandraśekharaḥ &
bhagavānuvāca|
bhadrametattvayā pṛṣṭaṃ % śṛṇu jñānaṃ mahodayam // KirT_1.11 //
kiraṇākhyaṃ mahātantraṃ $ parāmṛtasukhapradam &
sarvānugrāhakaṃ śubhraṃ % padārthoddyotakaṃ sphuṭam // KirT_1.12 //
paśupāśapatijñāna- $ vicārapratipādakam &
kriyācaryāsamopetaṃ % yogabhūtibharāvaham // KirT_1.13 //
garuḍa uvāca|
yadyevaṃ sa paśustāvat- $ kīdṛśo badhyate katham &
mucyate kathamākhyāhi % saṃdehavinivṛttaye // KirT_1.14 //
bhagavānuvāca|
paśurnityo hyamūrto 'jño $ niṣkriyo nirguṇo 'prabhuḥ &
vyāpī māyodarāntastho % bhogopāyavicintakaḥ // KirT_1.15 //
tasyāśuddhasya sambandhaṃ $ samāyāti śivātkalā &
tayodbalitacaitanyo % vidyākhyāpitagocaraḥ // KirT_1.16 //
rāgeṇa rañjitaścāpi $ pradhānaṃ ca guṇātmanā &
buddhyādikaraṇānīka- % sambandhādbadhyate paśuḥ // KirT_1.17 //
tato niyatisaṃśleṣāt $ svārjite 'pi niyamyate &
kālena kālasaṃkhyāna- % kāryabhogavimohitaḥ // KirT_1.18 //
evaṃ tattvakalābaddhaḥ $ kiñcijjño dehasaṃyutaḥ &
māyābhogapariṣvaktas % tanmayaḥ sahajāvṛtaḥ // KirT_1.19 //
tataḥ sukhādikaṃ kṛtsnaṃ $ bhogaṃ bhuṅkte svakarmataḥ &
same karmaṇi sañjāte % kālāntaravaśāttataḥ // KirT_1.20 //
tīvraśaktinipātena $ guruṇā dīkṣito yadā &
sarvajñaḥ sa śivo yadvat % kiñcijjñatvavivarjitaḥ // KirT_1.21 //
śivatvavyaktisampūrṇaḥ $ saṃsārī na punastadā &
evaṃ kramādvibaddhaḥ san % mucyate kramayogataḥ // KirT_1.22 //
kevalaḥ sakalaḥ śuddhas $ tryavasthaḥ puruṣaḥ smṛtaḥ &
paśurevaṃvidhaḥ proktaḥ % kimanyatparipṛcchasi // KirT_1.23 //
garuḍa uvāca|
yo 'sāvātmā tvayā proktaḥ $ kiṃcijjñaḥ sarvavicchivaḥ &
nimittamanayorbrūhi % śuddhāśuddhasvarūpayoḥ // KirT_2.1 //
bhagavānuvāca|
anādimalasambandhāt $ kiñcijjño 'sau mayoditaḥ &
anādimalamuktatvāt % sarvajño 'sau tataḥ śivaḥ // KirT_2.2 //
ādimattvaṃ yadā siddhaṃ $ nimittaṃ kalpyate tadā &
īdṛgrūpaṃ smṛtaṃ tābhyāṃ % śuddhāśuddhaṃ yathārthataḥ // KirT_2.3 //
viśuddhaḥ sphaṭikaḥ kasmāt $ kasmāttāmraṃ sakālikam &
yathāsminna nimittaṃ hi % tathā naiva śivātmanoḥ // KirT_2.4 //
garuḍa uvāca|
kiṃnimittaṃ punarbaddho $ bandhenātmā kalādinā &
sa māyāntargataḥ prokto % vyāpakaśca tvayā vibho // KirT_2.5 //
vyāpakatvātsa sarvatra $ sthito māyodare katham &
parasparaviruddhatvāt % kathametadbhaviṣyati // KirT_2.6 //
bhagavānuvāca|
muktyarthaṃ sa paśurbaddho $ nānyathā sāsya jāyate &
yāvaccharīrasaṃśleṣo % na sañjāto na bhogabhuk // KirT_2.7 //
māyeyaṃ tadvapustasya $ tadabhāvānna nirvṛtiḥ &
tena tenāsvatantratvān % malino malinīkṛtaḥ // KirT_2.8 //
yathā vastraṃ sadoṣatvān $ malāntaḥsthaṃ viśuddhyati &
aśuddhaḥ pudgalo 'pyevaṃ % māyodaragato 'pi san // KirT_2.9 //
māyodaraṃ hi yatproktaṃ $ kalādyavanilakṣitam &
tasminyaśca layaḥ proktaḥ % sūkṣmadehavivakṣayā // KirT_2.10 //
garuḍa uvāca|
tvayānādirmalaḥ prokto $ māyeyo 'syātmano 'pi vā &
guṇastadvyatirikto vā % malo brūhi kimātmakaḥ // KirT_2.11 //
bhagavānuvāca|
sahajaḥ syānmalo māyā- $ kāryamāgāmiko malaḥ &
māyā no mohinī proktā % svataḥ kāryātprakāśikā // KirT_2.12 //
yataḥ svakāryasaṃśleṣāc $ caitanyadyotikātmanaḥ &
malaṃ vidārya cidvyaktim % ekadeśe karotyasau // KirT_2.13 //
sthitā prakāśikā kāryān $ mohakatve na saṃsthitā &
prakāśo vyaktiśabdena % malaśabdena cāvṛtiḥ // KirT_2.14 //
vyaktiryāṇormalaḥ proktaḥ $ sphuṭaṃ dīpāndhakāravat &
māyāpi mohinī proktā % viṣayāsvādabhogataḥ // KirT_2.15 //
yatra tatra sthitasyāsya $ svakarmamalahetutaḥ &
māyotthaṃ bandhanaṃ tasya % sanimittaṃ pravartate // KirT_2.16 //
anādimalamuktasya $ śivasyāpi na kiṃ bhavet &
tasmānmāyā malo naiva % vyatiriktaḥ sa yuktitaḥ // KirT_2.17 //
māyākāryaṃ samastaṃ syāt $ kuto 'nyaḥ sahajo malaḥ &
ātmasthaṃ tatpaśutvaṃ syāt % paśurapyadhvamadhyagaḥ // KirT_2.18 //
prokto yena matastena $ malastadbhinnalakṣaṇaḥ &
malo 'jñānaṃ paśutvaṃ ca % tiraskārakarastamaḥ // KirT_2.19 //
avidyā hyāvṛtirmūrchā $ paryāyāstasya coditāḥ &
sa cāvidyādiparyāya- % bhedaiḥ siddho mate mate // KirT_2.20 //
tatsadbhāvātpaśuḥ pāśyaḥ $ śodhyo bodhyo matastviha &
pāśyādivṛttayo yāstu % tasya bhedāḥ prakīrtitāḥ // KirT_2.21 //
male sati bhavantyetā $ bhoktṛtvaṃ ca na kevalam &
garuḍa uvāca|
yadyevaṃ saṃsthitaḥ pāśyo % malo 'sya paśusaṃgataḥ // KirT_2.22 //
ātmanaḥ kiṃ na dharmo 'sau $ yuktitaḥ kalpyate malaḥ &
bhagavānuvāca|
ātmano 'nādisambandhād % dharma ityupacaryate // KirT_2.23 //
kathaṃ tajjñānayuktatvād $ ajñānaguṇatāṃ gataḥ &
tasya dharmo na dharmatve % pariṇāmaḥ sphuṭo bhavet // KirT_2.24 //
ciddharme puṃsi no dharmo $ yadi syātpariṇāmavān &
ekasminvyajyate jñānam % anyasmiṃstattirohitam // KirT_2.25 //
pariṇāmo 'cetanasya $ cetanasya na yujyate &
garuḍa uvāca|
tayoścānādisambandhād % viśleṣo na vibhutvataḥ // KirT_2.26 //
sahajaprakṣaye prāpte $ tasya nāśo na kiṃ bhavet &
bhagavānuvāca|
vibhorapi malasyāsya % tacchakteḥ kriyate vadhaḥ // KirT_2.27 //
upāyācchaktisaṃrodhaḥ $ kathaṃcitkriyate male &
yathāgnerdāhikā śaktir % mantreṇāśu niruddhyate // KirT_2.28 //
tadvattacchaktisaṃrodhād $ viśliṣṭa iti kathyate &
kṛtvā tacchaktisaṃrodhaṃ % kriyate bhavaniḥspṛhaḥ // KirT_2.29 //
sahajā kālikā tāmre $ tatkṣayānna ca tatkṣayaḥ &
yadvattāmre kṣayastadvat % puruṣasya malakṣayaḥ // KirT_2.30 //
yathā taṇḍulakambūke $ prakṣīṇe 'pi na tatkṣayaḥ &
viṣasambandhinī śaktir % yathā mantrairniruddhyate // KirT_2.31 //
tathā na tadviṣaṃ kṣīṇam $ evaṃ puṃso malakṣayaḥ &
phalaṃ katakavṛkṣasya % kṣiptaṃ sakaluṣe jale // KirT_2.32 //
kurute śaktisaṃrodhaṃ $ kiṃ kṣipatyanyato jalāt &
śivajñānaṃ tathā tasya % śaktisaṃrodhakārakam // KirT_2.33 //
garuḍa uvāca|
bhoktṛtvaṃ malataḥ proktam $ abhilāṣānna kiṃ bhavet &
sa ca rāgādyato rāgo % vaktavyo 'tra malena kim // KirT_3.1 //
bhagavānuvāca|
bhoktṛtvaṃ nāma yatproktam $ anādi malakāraṇam &
abhilāṣastanau satyāṃ % sā tanuḥ kena hetunā // KirT_3.2 //
rāgo 'pi tannimittatvāt $ pravṛttaḥ puruṣasya tu &
cauryaṃ hi bījamāpekṣya % yathā nigaḍabandhanam // KirT_3.3 //
evaṃ paśutvamāpekṣya $ rāgatattvaṃ pravartate &
etasmādasya bhoktṛtvaṃ % tanurbhogo 'nyahetujaḥ // KirT_3.4 //
paśutvena hi bhoktṛtvaṃ $ māyābandhastanau sthitaḥ &
sukhaduḥkhādiko bhogaḥ % karmataḥ saṃsthitaḥ paśoḥ \
nānyathāsya vinirdiṣṭaṃ # bhogabhoktṛtvabandhanam // KirT_3.5 //
garuḍa uvāca|
yadetatkarma deveśa $ proktaṃ bhoganibandhanam &
karmārjanaṃ tanau satyāṃ % sṛṣṭikāle tanuḥ kutaḥ // KirT_3.6 //
bhagavānuvāca|
yathānādirmalastasya $ karmāpyevamanādikam &
yadyanādi na saṃsiddhaṃ % vaicitryaṃ kena hetunā // KirT_3.7 //
tasmādanādikaṃ karma $ māyāpyevaṃ bhavastathā &
tathānādiḥ śivaḥ kartā % sarvasya jagataḥ sthitaḥ // KirT_3.8 //
garuḍa uvāca|
śivaḥ kartā tvayā proktaḥ $ sa kathaṃ gamyate prabho &
vaikaraṇyādamūrtatvāt % kartṛtvaṃ yujyate katham // KirT_3.9 //
bhagavānuvāca|
yathā kālo hyamūrto 'pi $ dṛśyate phalasādhakaḥ &
evaṃ śivo hyamūrto 'pi % kurute kāryamicchayā // KirT_3.10 //
icchaiva karaṇaṃ tasya $ yathā sadyogino matā &
śalyākṛṣṭikaro dṛṣṭo % hyakṣahīno 'pi karṣakaḥ \
vyāpāro na ca dṛśyeta # kāryamicchā pratīyate // KirT_3.11 //
sthūlaṃ vicitrakaṃ kāryaṃ $ nānyathā ghaṭavadbhavet &
asti heturataḥ kaścit % karma cet na hyacetanam // KirT_3.12 //
proktaḥ sa niṣkalaḥ sthūlas $ tathā sakalaniṣkalaḥ &
īśaḥ sadāśivaḥ śāntaḥ % kṛtyabhedādvibhidyate // KirT_3.13 //
garuḍa uvāca|
niṣkalaḥ sa kathaṃ jñeyaḥ $ sakalo 'pi pumāṃstadā &
dvisvabhāvastathā yo 'nyo % viruddhaḥ sa parasparam // KirT_3.14 //
bhagavānuvāca|
paśoḥ śaktinipātena $ mantraśaktyā ca sarvadā &
niṣkalaṃ lakṣyate śaktyā % sūkṣmaṃ viṣavikāravat // KirT_3.15 //
sakalo 'pi pumānnaiva $ māyāvayavavarjanāt &
nirmalatvācchivasyātra % na kalpyāstvasitāḥ kalāḥ // KirT_3.16 //
mantrātmikāḥ kalāstasya $ te ca mantrāḥ śivātmikāḥ &
taiḥ prakalpya śarīraṃ svaṃ % śuddhākṣādhyāsitaṃ mahat // KirT_3.17 //
yāvadevaṃ na kurute $ tāvanno gurupaddhatiḥ &
kurute 'nugrahaṃ dehī % sarveṣāmeva dehinām // KirT_3.18 //
yathaiva yoginaḥ śaktir $ grahaṇe mocane 'pi hi &
tadvadevātra boddhavyaṃ % grahaṇaṃ mocanaṃ vibhoḥ // KirT_3.19 //
mudrāmaṇḍalamantraiśca $ tridhāsiddhiviceṣṭitaiḥ &
lakṣyate sakalaṃ dhyānāt % sarvajñānapravṛttitaḥ // KirT_3.20 //
dvisvabhāvagato yo 'nyo $ devaḥ prokto na niṣkalaḥ &
bṛhaccharīramāpekṣya % kalāhīna iti smṛtaḥ // KirT_3.21 //
evamīśaḥ sthitaḥ sākṣād $ yogināṃ yogakāraṇam &
yogo na lakṣyahīnatvān % na nāḍī na ca dhāraṇā // KirT_3.22 //
puṃsāmanugrahārthaṃ tu $ paro 'pyaparatāṃ gataḥ &
nādabindukhamantrāṇu- % śaktibījakalāntagaḥ // KirT_3.23 //
yogī yathopakārajñaḥ $ sarvajñatvātphalapradaḥ &
icchānugrahakartṛtvāl % layabhogādhikāravān // KirT_3.24 //
trividhaḥ kṛtyabhedena $ darśito nāmabhedataḥ &
īśvaro 'dhaḥsthavidyānāṃ % patīnsaṃprerayatyasau // KirT_3.25 //
tena preritamātrāste $ kurvate 'dhastanaṃ jagat &
śuddhe 'dhvani śivaḥ kartā % prokto 'nanto 'site prabhuḥ // KirT_3.26 //
yathā bhūmaṇḍaleśena $ niyuktaḥ svasamaprabhuḥ &
tathāsau kurute sarvaṃ % tacchaktipratibodhitaḥ \
sarvajñaḥ śuddhadehaśca # sarvajñānaprakāśakaḥ // KirT_3.27 //
garuḍa uvāca|
śivaśaktiprabhāvācca $ kilānantaḥ prabudhyati &
prabodhikā ca sā śaktiḥ % sarvagā paripaṭhyate // KirT_4.1 //
anyeṣāṃ sannikṛṣṭāpi $ bodhaṃ sā kurute na kim &
yogyānāmupakārī ced % rāgavānsyācchivastadā // KirT_4.2 //
bhagavānuvāca|
yathārkaraśmisamparkāt $ padmabodhaḥ samo na kim &
kānicitpratibudhyanti % tathānyāni na jātucit // KirT_4.3 //
rāgadveṣau na cārkasya $ tatheśasya na tau yataḥ &
adhikārānniyogo 'sya % na niyogaṃ vinā sthitiḥ // KirT_4.4 //
tatsāmarthyādanantasya $ sarvajñatvaṃ bhavetkhaga &
garuḍa uvāca|
sarvajñatvaṃ tanau satyām % anantasya na yujyate // KirT_4.5 //
niyatāni yato 'kṣāṇi $ niyatagrāhakāṇi ca &
māyātmakaṃ śarīraṃ tac % chiṣṭakarmanimittajam // KirT_4.6 //
yadi nāma viśeṣaḥ syāt $ sudūraśravaṇādikaḥ &
bhagavānuvāca|
śuddhayonimayaṃ tasya % vapuruktamakarmajam // KirT_4.7 //
tasyaivaṃ pāśamuktatvāj $ jñānaṃ kena nivāryate &
tatsthaṃ sarpaṃ viṣaṃ yadvat % tadgataṃ na vibādhate // KirT_4.8 //
bādhate 'nantamevaṃ na $ tadgataḥ pāśasañcayaḥ &
chinnā chinnodbhavā yadvat % sthānāśrayavaśādbhavet // KirT_4.9 //
sthānayogena mantreśe $ haṭhavattanudhāraṇam &
mantraśaktyā yathā deho % vidhṛtastiṣṭhate ciram // KirT_4.10 //
prāpnotyabhīpsitaṃ sthānaṃ $ kāladaṣṭo 'pi śaktitaḥ &
evaṃ tacchaktisāmarthyād % āste tasya vapuryataḥ // KirT_4.11 //
ataḥ sunirmalaṃ jñeyaṃ $ bisinīpattravadvapuḥ &
tantrairupakṛtaḥ kalyo % yathā dehagato rasaḥ // KirT_4.12 //
sa tiṣṭhati śarīre 'smiṃs $ tadvadbodho mahābalaḥ &
yathā bheṣajasāmarthyād % aśaktānāṃ balaṃ param // KirT_4.13 //
yāti tacchaktisāmarthyād $ anantasya pare balam &
tena sāmarthyayogena % yoniṃ prerayate kṣaṇāt // KirT_4.14 //
garuḍa uvāca|
prerako 'dhastane mārge $ māyāyāḥ prerakeṇa kim &
svata eva vikāreṇa % jagatyasminvikāriṇī // KirT_4.15 //
jagadyoniryataḥ proktā $ tadvikārāḥ kalādayaḥ &
vikārātsarvanāśaḥ syād % vikāro na jagatkatham // KirT_4.16 //
bhagavānuvāca|
acetanatvātpreryā sā $ puruṣārthena hetunā &
svato na vikṛtistasmād % ananto 'syāḥ pracodakaḥ // KirT_4.17 //
vāyuvegādyathodanvān $ uparyeva vikārabhāk &
akṣobhyatvāttathā māyā % savikārā kalādibhiḥ // KirT_4.18 //
nākṣubdhā kāryakartrī cet $ kṣobho 'syāḥ syāttadīraṇam &
sā śaktiḥ preritā tena % nityaṃ kāryakarī bhavet // KirT_4.19 //
uktākṣobhyā vibhutvātsā $ kāraṇaṃ jagataḥ sthitā &
yathā māyādhikā vyāpya % na tatkāryagaṇo 'dhvani \
bhāvānkalādikānvyāpya # sthitākṣobhyā tataḥsmṛtā // KirT_4.20 //
tatkāryakārikā śaktiḥ $ kriyākhyā sūkṣmarūpiṇī &
sthūlakāryāsu sūkṣmāpi % sthitā nyagrodhabījavat // KirT_4.21 //
kāraṇaṃ tena sā jñeyā $ sthūlasyāsya samantataḥ &
tasmātkalā tuṭiḥ saṃsthā % bodhinī hyabhilāṣakṛt // KirT_4.22 //
sūkṣmaṃ cāto guṇāstebhyo $ buddhirbuddherahaṃkṛtiḥ &
tasmādekādaśākṣāṇi % pañca tanmātrakāṇi ca \
tebhyo bhūtāni jātāni # sarvamīśaḥ sṛjatyadhaḥ // KirT_4.23 //
so 'sṛjadbhagavānīśaḥ $ śivaśaktisamanvitaḥ &
kṛtsnaṃ māyātmakaṃ kāryaṃ % śuddhāśuddhavimiśritam // KirT_4.24 //
yonijaṃ buddhibhedācca $ tadekaṃ ceddvidhā katham &
dṛṣṭaṃ khadyotakādestad % viruddhaṃ caikahetukam // KirT_4.25 //
evaṃ tadbhinnasaṃsthānaṃ $ śuddhāśuddhāṅgasaṃyutam &
jñeyaṃ kāraṇaśaktyutthaṃ % kāryaṃ bījanimittajam \
evametatsamādiṣṭaṃ # tatkāryaṃ vigrahāśrayam // KirT_4.26 //
yadyapyetanmithaḥ kāryaṃ $ viruddhamasitātmakam &
tathāpyetatsusaṃśliṣṭam % ekasminvastuni sphuṭam // KirT_4.27 //
narārthaṃ sādhayedbhinnaṃ $ narasya śakaṭāṅgavat &
evametadanantena % sṛṣṭaṃ dehanibandhanam // KirT_4.28 //
na dehena vinā muktir $ na bhogaścitkriyāguruḥ &
etacca kurute śambhuḥ % svatantratvātprabhutvataḥ \
sarvānugrāhakaḥ śāntas # tadvaśādakhilaṃ phalam // KirT_4.29 //
garuḍa uvāca|
śaktipātādbhaveddīkṣā $ nipāto na vibhutvataḥ &
śivasya samavetatvāt % sarvadaiva sthitā paśau // KirT_5.1 //
sthitatvātsarvadā śakter $ bhavocchittirna kiṃ bhavet &
kālo vā sa ca kaḥ prokto % yadi kālaḥ śivena kim // KirT_5.2 //
bhagavānuvāca|
upacāreṇa śabdānāṃ $ pravṛttiriha dṛśyate &
yathā pumānvibhurgantā % nityo 'pyukto vinaśvaraḥ // KirT_5.3 //
pāśacchedo yathā prokto $ mantrarāḍ bhagavāñchivaḥ &
evaṃ śaktinipāto 'pi % procyate sopacārataḥ // KirT_5.4 //
nipāto bhayado yadvad $ vastunaḥ sahasā bhavet &
tadvacchaktinipāto 'pi % prokto bhavabhayapradaḥ // KirT_5.5 //
tasmādanyatra yātyeva $ tathātmā deśikaṃ prati &
gururyathāgrataḥ śiṣyān % suptāndaṇḍena bodhayet // KirT_5.6 //
śivo 'pi mohanidrāyāṃ $ suptāñchaktyā prabodhayet &
yadā svarūpavijñānaṃ % patiteti tadocyate // KirT_5.7 //
tasmācchaktinipātaḥ syān $ nipātaścihnavācakaḥ &
tannipātasya saḥ kālaḥ % karmaṇāṃ tulyataiva ca // KirT_5.8 //
tulyatvaṃ karmaṇaḥ kālaḥ $ kṣīṇaṃ vā yadi vāsamam &
samatvaṃ tatkathaṃ gamyaṃ % nyūnādhikatuṭiḥ katham \
evaṃ sūkṣmaṃ samānatvaṃ # yasminkāle tadaiva sā // KirT_5.9 //
svarūpaṃ dyotayatyāśu $ bodhacihnabalena vai &
karmāṃśo yo 'dhikaḥ pūrvaṃ % bhogadastvitaraḥ punaḥ // KirT_5.10 //
samatve sati yo bhogaḥ $ kathaṃ tasya prajāyate &
miśraṃ vārambhakaṃ karma % same bhogastadā na hi // KirT_5.11 //
vaktavyaścādhikaḥ kaścid $ anyathā na sukhetaram &
adhikanyūnasambandhād % vyākulatvaṃ na jāyate // KirT_5.12 //
adhikanyūnaśūnyatvāt $ tatsthānamabhigacchati &
sa pāta iti mantavyas % tasya bhaktirvilakṣaṇā // KirT_5.13 //
kāla eva sa niṣṇātaḥ $ śakterātmaparigrahaḥ &
anādikarmasambandhāc % chivaḥ kālamapekṣate // KirT_5.14 //
kālacchidramiti proktaṃ $ tajjñaśca bhagavāñchivaḥ &
yathā kaściccale lakṣye % kañcitkālamapekṣate // KirT_5.15 //
tajjño 'pi sa śivastadvat $ samakālamapekṣate &
abhāvāttatsamatvasya % yugapanmuktiranyathā // KirT_5.16 //
nopāyasādhanāpekṣā $ kramo yadi sa neṣyate &
prabhuratra śivo jñeyaḥ % prabhutvaṃ kiṃ tuṭermatam // KirT_5.17 //
prabhutvaṃ jñasvabhāvatvād $ ajñatvānna tuṭiḥ prabhuḥ &
sati kāle prabhutvaṃ syāt % padmabodhe yathā raveḥ // KirT_5.18 //
na ca kālādṛte tatra $ vikāsaḥ pratipadyate &
tathāpi bhāskaraḥ prokto % loke 'sminpadmabodhakaḥ // KirT_5.19 //
kālo 'pi yogyatā sā ced $ dyotako 'pyupacārataḥ &
evaṃ yadyapi tulyatvaṃ % karmaṇaḥ kāla eva saḥ \
tathāpi prabhuratreśaḥ # śaktipātasya saṃsthitaḥ // KirT_5.20 //
ekā satī bahūnāṃ sā $ kathaṃ bodhaṃ karoti cet &
bahūnāmapyadoṣaḥ syād % vibhutvānna nivāryate // KirT_5.21 //
evaṃ śaktisamāyogaḥ $ proktaḥ sūkṣmo 'tra śāsane &
garuḍa uvāca|
evaṃ tacchaktisaṃyogād % dīkṣā yadi ca saṃsthitā // KirT_5.22 //
dīkṣitottarakāle 'pi $ tirobhāvaḥ pradṛśyate &
tirobhāvakarī śaktir % yadi tasya na nirvṛtiḥ // KirT_5.23 //
tathā karotu sa svāmī $ yathāsau nānyathā bhavet &
bhagavānuvāca|
tirobhāvagatānāṃ sā % puruṣāṇāṃ śivecchayā // KirT_5.24 //
na tirobhāvakartṛtvād $ ucyate sā tirohikā &
tirobhāvāya pāto na % yato 'nugrahadharmiṇī // KirT_5.25 //
yenāsannatamaḥ kālas $ tenātmānaṃ prakāśayet &
prakāśya yāti vidyudvat % sā śaktiḥ puṃprabodhinī // KirT_5.26 //
yadi sarvātmanā vāyaṃ $ dīkṣito 'pi tirohitaḥ &
dvividhe 'pi tirobhāve % sthānaprāptiḥ kvacidbhavet // KirT_5.27 //
tatra sthitasya tasyeha $ vāsanā saiva jāyate &
tadyuktasya vimokṣaḥ syād % ātmano nirvikalpakaḥ // KirT_5.28 //
anena kramayogena $ tirobhāvagato bhavet &
ānarthakyaprasaṅgaḥ syād % yadi muktirna sā bhavet // KirT_5.29 //
mandā mandatarā śaktiḥ $ karmasāmyavivakṣayā &
na punastādṛśī śaktiḥ % kṣīravatpariṇāminī // KirT_5.30 //
yataḥ śaktimataḥ śaktiḥ $ kṛtyasaṃsthānabhedagā &
dvijādivarṇaniśreṇī % sā ca mocayati sphuṭam // KirT_5.31 //
garuḍa uvāca|
sarvānugrāhakaḥ proktaḥ $ śivaḥ paramakāraṇaḥ &
dvijātayastu ye varṇā % nyūnādhikatayā sthitāḥ // KirT_6.1 //
saṃskāro 'pi yadaivaṃ syāt $ phalamevaṃ na kiṃ bhavet &
saṃskāraḥ sadṛśasteṣāṃ % nyūnādhikagatiḥ katham // KirT_6.2 //
bhagavānuvāca|
na jāterna śarīrasya $ saṃskāraḥ prāṇino mataḥ &
yadi jātestadekasmin % dīkṣite 'khiladīkṣaṇam // KirT_6.3 //
tena jāterna vaktavyo $ jaḍatvānna tanormataḥ &
cidrūpānugrahaḥ proktaḥ % sarvānugrāhakaḥ śivaḥ // KirT_6.4 //
garuḍa uvāca|
sarvānugrahakartṛtvād $ bālabāliśabhoginām &
kartavyo 'nugraho deva % sa ca saṃskārapūrvakaḥ // KirT_6.5 //
saṃskāreṇaiva muktiḥ syāt $ proktā tantre yadā tadā &
kriyājñānavratādīnām % upāyānāmahetutā // KirT_6.6 //
bhagavānuvāca|
ye yathā saṃsthitāstārkṣya $ tathaiveśaḥ prasādakṛt &
keciccātra kriyāyogyās % teṣāṃ muktistathaiva hi // KirT_6.7 //
jñānayogyāstathā cānye $ caryāyogyāstathāpare &
evaṃ yeṣāṃ yathā prokto % mokṣasteneśayojanāt // KirT_6.8 //
jñānādīnāmupāyānāṃ $ dīkṣā kāraṇamiṣyate &
dīkṣayaiva na mokṣaḥ syād % upāyaḥ sa niyāmakaḥ // KirT_6.9 //
sarvānugrahakartṛtvād $ upāyāste prakīrtitāḥ &
ekaḥ kasmādupāyo na % proktastena yadanyathā // KirT_6.10 //
samayāṃścāṅganādīnām $ aśaktatvādviśodhayet &
ajñatvānna ca doṣo 'sti % jñatvāddoṣo mahānbhavet // KirT_6.11 //
tena teṣāṃ vimuktiḥ syād $ dīkṣayā bhaktiyogataḥ &
ye 'tra śaktā na teṣāṃ tu % śodhyāsteṣāṃ prakāśayet // KirT_6.12 //
evaṃ jñānādikaṃ sarvaṃ $ tacchaktasya prakāśayet &
anyathā sthitibhaṅgaḥ syāt % sthitiścoktā śivāgame // KirT_6.13 //
tadabhāve na kiñcitsyāt $ tenāyaṃ niyamaḥ sthitaḥ &
sarvānugrāhakatvena % sthityupāyavivakṣayā // KirT_6.14 //
garuḍa uvāca|
pāśaviśleṣaṇārthaṃ tu $ dīkṣāpi kriyate kila &
viśleṣo 'pi na dṛśyeta % adṛṣṭatvātkathaṃ vada // KirT_6.15 //
bhagavānuvāca|
pāśastobhātkṣayaḥ siddhaḥ $ saṃsiddhaiḥ so 'pi śambaraiḥ &
śambarāṇāmacintyatvād % yathā mūrtaviṣakṣayaḥ // KirT_6.16 //
nāmasaṃkīrtanādeva $ yathā kaścitprasādhyate &
dūrastho mantramukhyaistu % tadvatkarmakṣayastviha // KirT_6.17 //
garuḍa uvāca|
aśeṣapāśaviśleṣo $ yadi deva sa dīkṣayā &
jātāyāmarthaniṣpattau % kathaṃ syādvapuṣaḥ sthitiḥ // KirT_6.18 //
bhagavānuvāca|
jātāyāṃ ghaṭaniṣpattau $ yathā cakraṃ bhramatyapi &
pūrvasaṃskārasaṃsiddhaṃ % tathā vapuridaṃ sthitam // KirT_6.19 //
anekabhavikaṃ karma $ dagdhabījamivāṇubhiḥ &
bhaviṣyadapi saṃruddhaṃ % yenedaṃ taddhi bhogataḥ // KirT_6.20 //
dehapāte vimokṣaḥ syāt $ sadyonirvāṇadāpi vā &
kāryāṇubhiḥ sadā siddhais % tena te śivayojakāḥ // KirT_6.21 //
garuḍa uvāca|
pāśamuktasya yaccihnaṃ $ svalpamapyatra kiṃ na tat &
dṛśyate bhakticihnena % na ca cihnaṃ kvacitsphuṭam // KirT_6.22 //
sphuṭaṃ yatra kvaciddṛṣṭaṃ $ tatrāpi vyabhicāritā &
prāguktaṃ yojanaṃ tasya % tadyuktyā grāhapūrvakam // KirT_6.23 //
vibhutvāttasya no grāhas $ tathāmūrtatayāpi ca &
mahānatra virodhaḥ syāt % kathametadbravīhi me // KirT_6.24 //
bhagavānuvāca|
taccihnaṃ vāsanāniṣṭhā- $ tatkarmaṇyavikalpanā &
tanusthaṃ hi kathaṃ caitat % spandenāpyanumīyate // KirT_6.25 //
vibhutve khaṃ yathā śabdād $ amūrtaṃ hi viṣaṃ yathā &
gṛhyate mantraśaktyāsau % vācyastacchaktiko guṇaḥ \
vācyavācakayogena # jñeyā mantrāṇavaḥ khaga // KirT_6.26 //