Kiranatantra, chapters 1-6
with the commentary of Rāmakaṇṭha
Based on the ed. by Dominic Goodall:
Bhaṭṭa Rāmakaṇṭha's Commentary on the Kiraṇatantra,
Vol. I, chapters 1--6 critical edition and annotated translation.
Pondicherry : Institut Francais de Pondichery / Ecole francaise d'Extreme-Orient, 1998.
(Publications du departement d'indologie, 86.1)



Input by Dominic Goodall
This electronic text has NOT BEEN PROOFREAD.



PLAIN TEXT VERSION



NOTICE:
The file contains some (self-explanatory) TeX-tags.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







taṃ natvā vimalaṃ śivārkakiraṇe śāstre pare racyate saṅkṣepādvivṛtiḥ padeṣu gamikā vidyākhyapāde yataḥ /
prokto vistarataḥ padārthaviṣayo yuktyāgamairnirṇayaḥ prāyo 'nyatra mayā kṛtāntavimaticchedāya sādhāraṇaḥ // KirT_0.1 //


purā kila bhagavatomāpatinā garutmato 'nugrahaṃ kurvatā yathā yādṛgrūpaṃ ca śāstramupadiṣṭaṃ tathā tādṛgrūpaṃ ca kaścittacchiṣyaḥ praśiṣyo vā svaśiṣyebhyaḥ kathayati


_________________________________________________________


kailāsaśikharāsīnaṃ somaṃ somārdhaśekharam /
haraṃ dṛṣṭvābravīttārkṣyaḥ stutipūrvamidaṃ vacaḥ // KirT_1.1 //

__________
Vṛtti:
yattu prathamamevotsūtraṃ kaiścicchāstrasvarūpaṃ tatsambandhābhidheyādi cātra varṇyate tatsūtraireva teṣāṃ vakṣyamāṇatvādayuktameva|
athādau pravṛttihetutvenāvaśyaṃ tadvaktavyamiti cet|
śāstrāntarāṇāmivātra tadabhidhānena pravṛttyayogāt|
atra hi gurūpasadanātprabhṛti guruvākyādeva sarvatra pravartitavyaṃ nānyata iti
darśayiṣyāmaḥ|

tatra kailāsasya śikharamagrapradeśaḥ| tasminnāsīnaṃ taṃ dṛṣṭvetyanena yogimadhyasthitatvena vakṣyamāṇādasya brahmaviṣṇulokābhyāmūrdhvamaṇḍalamadhye vakṣyamāṇasya devasya viśeṣaḥ|
sahomayā vartate yastamityanena kailāsaśikharāsīnāntarācchrīmannandikeśvarāderviśeṣaḥ||

atha rūḍhiryogamapaharatīti nyāyato 'tra somaśabdena kaściccandrameva pratyeṣyatīti tadarthametatsomārdhaṃ śekhare śirasi yasya taṃ dṛṣṭveti|
kiñca harati bandhanāni puṃbhyaḥ puṃso 'pyūrdhvaṃ padamiti haraḥ taṃ svaguruṃ tārkṣyo dṛṣṭvetyarthaḥ|
ata evāsya nirvāṇadīkṣā sampanneti pratīyate|
nādīkṣitānāṃ śravaṇādhikāra iti vakṣyati yataḥ|
haraśabdasya rūḍhyaivomāpatyarthatve vyākhyāyamāne gatārthatvaṃ vyavacchedāntarābhāvāditi viśiṣṭakriyāyogābhidhānenaiva vyākhyānaṃ jyāyaḥ|
atra ca praṇāmasāmarthyādeva darśanasya siddhernāyamartho haraṃ dṛṣṭveti|
api tu stutipūrvaṃ dṛṣṭveti stutipūrvamiti padamatra kriyāviśeṣaṇatvena vyākhyeyam| na tu vacoviśeṣaṇatvena|
tataśca vakṣyamāṇāndhakamathanādikarmastutyā viśiṣṭakarmayuktaṃ bhagavantamārādhyedaṃ vacanaṃ vainateyo 'bravīdityatrārthaḥ| tanna doṣaḥ kaściditi||

atha kāsau stutiryatpūrvaṃ dṛṣṭvetyuktam| tatrocyate


_________________________________________________________


jayāndhakapṛthuskandha- bandhabhedavicakṣaṇa /
jaya pravaravīreśa- saṃruddhapuradāhaka // KirT_1.2 //
jayākhilasureśāna- śiraśchedabhayānaka /
jaya prathitasāmarthya- manmathasthitināśana // KirT_1.3 //
jayācyutatanudhvaṃsa- kālakūṭabalāpaha /
jayāvartamahāṭopa- saridvegavidhāraṇa // KirT_1.4 //
jaya dāruvanodyāna- munipatnīvimohaka /
jaya nṛttamahārambha- krīḍāvikṣobhadāruṇa // KirT_1.5 //
jayograrūpasaṃrambha- trāsitatridaśāsura /
jaya krūrajanendrāsya- darśitāsṛksunirjhara // KirT_1.6 //
jaya vīraparispanda- dakṣayajñavināśana /
jayādbhutamahāliṅga- saṃsthānabalagarvita // KirT_1.7 //
jaya śvetanimittogra- mṛtyudehanipātana /
jayāśeṣasukhāvāsa- kāmamohitaśailaja // KirT_1.8 //
jayopamanyusantāpa- mohajālatamohara /
jaya pātālamūlordhva- lokālokapradāhaka // KirT_1.9 //

__________

Vṛtti:
andhakasya mahāsurasya yau vistīrṇau skandhau tayorbandho vicitraḥ sanniveśaḥ tasya bhedo vidāraṇam| tasminyo vicakṣaṇaḥ paṇḍitastvameva, nānyaḥ| tasyāmantraṇaṃ he tathābhūta bhagavan jayeti|
kiñca prakṛṣṭo varo brahmadatto yeṣāṃ te pravarāśca vīrāśca pravaravīreśāḥ| taireva samuparuddhaṃ yattripuraṃ tasya dāhaka he bhagavañjayeti|
tathākhilānāṃ surāṇāmīśāno brahmā tasya yacchiraḥ tasya cchedaḥ purāṇetihāsādibhiruktastena bhayānako raudramūrtiḥ tasya sambodhanam|
kiṃ ca sakalatrailokyamohakatvena yaḥ prathitasāmarthyo manmathaḥ kāmastasya bhogādisthitihetutvātsthitiḥ śarīraṃ tasya nāśana he bhagavan jayeti|
api cācyutasya viṣṇostanudhvaṃsanahetutvāttanudhvaṃsaḥ kālakūṭastasya vegastamapaharatīti| yaduktaṃ vāyupurāṇe

viṣeṇodbhūtamātreṇa tena kālānalatviṣā|
/quote{viṣeṇodbhūta@/devdot janārdanaḥ
Vāyupurāṇa 54:58.}
nirdagdho raktagaurāṅgaḥ kṛtaḥ kṛṣṇo janārdanaḥ|| iti

tasya balānyapaharatīti balāpaho yastasya sambodhanam|
kiñca āvartaḥ paribhramastenātyantabhīṣaṇāṭopo vegavatpravāhaḥ sa yasyāḥ saritaḥ prakaraṇājjāhṇavyāḥ sāvartamahāṭopasarit| tasyā vego balaṃ tadvidhāraṇa| kila śirasi tathābhūtā mahānadī bhagavataiva dhāryate nānyenetyatiśayastutiḥ|| 2--4||

kiñca dārūṇi devadārūṇi teṣāṃ vane yadudyānamāśramastasminye munayasteṣāṃ teṣāṃ ca yāḥ patnyastāsāṃ vimohaka| avijitakāmakrodhādīnmunīnpatnīśca kenāpi prayojanena vimohayatītyatra praśaṃsārtho 'nyathā kutsaiveyaṃ kutaḥ stutiriti|
tathā nṛttaṃ vicitrābhinayādyātmako gātravikṣepastasya mahārambhalakṣaṇā krīḍā| asya vailakṣaṇyena tāṇḍavarūpaṃ viharaṇam| tayā vikṣobho 'navasthitirjagatastena dāruṇa bhīṣaṇa he bhagavañjayeti| tadidamuktam|

calati mahī dalanti girayaḥ skhalantyudadhayo namanti khecarā ityādi
tribhuvanamasvatantramiha yasya nṛttasamaye sa pātu no hara ityantam|


kiñca ugraṃ bhīṣaṇaṃ yadbhairavākāraṃ rūpamumāsantrāsadānāya ghaṭata itītihāsapurāṇādigītaṃ tasya saṃrambho jagattrāsalakṣaṇābhinayānukārastena trāsitā devāsurā yena tasya sambodhanam|
kiñca krūrajanānāṃ rakṣasāmindro rāvaṇastasyāsyeṣu darśito 'sṛgeva sunirjharaḥ prapāto yena tasyāmantraṇam|
kiñca vīro vīrabhadraḥ tasya parispandaḥ preṣaṇaṃ tena dakṣasya prajāpateryajñavināśana he bhagavañjayeti praśaṃsārtho 'nyathā nindaiva kutsitatvādasyeti|
kiñca adbhutamāścaryabhūtaṃ yanmahāliṅgaṃ sakalatrailokyasya vyāpakaṃ tasya saṃsthānamākāraviśeṣo jvālātmakaḥ tasya balaṃ tejaso 'sahyatvaṃ tena garvita brahmaviṣṇvādibhyo 'pi sātiśaya he bhagavañjayeti| yaduktaṃ vāyupurāṇādau

akasmādbrahmaviṣṇvādyairjvālāliṅgaṃ tadadbhutam|
dṛṣṭamabhyudgataṃ yena vyāptaṃ sarvaṃ carācaram|| iti|| 5--7||

kiñca śveto mahāmuniḥ tannimittamugrasya mṛtyudehasya nipātana he bhagavañjayeti|
api cāśeṣasya sukhasyābhiraterāvāsaḥ sthānaṃ kāmastena mohitā śailajā gaurī yeneti kāmo 'pi yasya vaśe gaurī vā sarvalokeśvarī yaṃ prati sābhilāṣeti praśaṃsārthaḥ|
kiñca upamanyoryaḥ santāpa stapojanitaśarīraklamaḥ yacca mohajālameva pañcavidhaviparyayātmakaṃ tamovṛtti tvāttamastaddharati yastasya sambodhanam|
kiñcānyat| pātālānāṃ mūlaṃ kālāgnibhuvanaṃ tata ūrdhvaṃ lokaḥ sthāvarādimanuṣyāntaḥ ṣaḍvidho bhūtasamūhaḥ| alokastu tadvilakṣaṇaḥ piśācādipitā mahānto 'ṣṭavidho daivasargaḥ| yaduktaṃ sāṃkhyaiḥ

aṣṭavikalpo daivastairyagyoniśca pañcadhā bhavati|
/quote{aṣṭa/devdot sargaḥ
/Sankh/ 53.}


mānuṣyastvekavidhaḥ samāsato bhautikaḥ sargaḥ|| iti|


tasya dāhaketyupalakṣaṇam| sthitisaṃrakṣaṇadānabhavānugrahakartaḥ he bhagavan jaya| jayeti jayatyevāsya śrīkaṇṭhanāthasyādhikārāt|
tadevamapadāna ṣoḍaśakātmikayā stutyā bhagavataḥ śrīkaṇṭhanāthasyāsyaiva darśanaṃ, na yogināṃ vidyeśānāṃ vā madhyapaṭhitasyeti darśyate|
tathaitāvadbhirevāpadānairiyaṃ stutirdṛṣṭā nāpadānāntaraiścakraprasādadehārdhagaurīdhāraṇādibhirapīti|

andhayatītyandhako malaḥ tasya pṛthuskandhāvūrdhvādhodṛkpratirodhaśaktī tābhyāṃ bandhanaṃ puṃsāṃ dṛkkriyāvarodhaḥ| tasya bhede dīkṣādvāreṇa yo vicakṣaṇastasya sambodhanam| ityevaṃ sarvatheyamatra dīkṣānirvartyakāryastutirgauṇalākṣaṇikayā vṛttyeti vyācakṣate|
teṣāṃ prasiddhasyārthasya parityāge 'trāsiddhasya ca kalpane kiṃ kāraṇamiti vaktavyam| kāraṇaṃ vinaiva hi tathātve sarvatra gauṇamukhyārthāvyavasthitiḥ padavākyayorapratipa ttireva| taduktam|

narte prayojanādiṣṭaṃ mukhyaśabdārtha laṅghanam| iti|
/quote{narte/devdot laṅghanam
Source unknown.
Quoted also ad /Mat/VP/ 3:20 and on p.12
of the {Hetubinduṭīkā}.}

śrīmadrauravādadau paramaśivaviṣayatvātstotrasya paramaśive cāśarīratvena śaśāṅkārdhaśekharatvādyasambhavādyuktaivāprasiddhārthakalpanetyavirodhaḥ||8--9||

atha kiṃ tadvaco yadabravīttārkṣyaḥ stutipūrvaṃ dṛṣṭvetyuktam| tatrocyate


_________________________________________________________


bhaktasya mama bhītasya śivajñānaṃ paraṃ vada /
yadavāpya narāḥ sarve muktimāyānti kevalām // KirT_1.10 //

__________

Vṛtti:
bhajatīti bhaktaḥ sevakaḥ bibhe tīti ca bhītaḥ|
tasya yadyapi dīkṣayā saṃsārabhītatvamapākīrṇaṃ tathāpi nityanaimittikādikarma coditatvādanuṣṭheya m|
tadananuṣṭhāne viparītānuṣṭhāne vā punarapi saṃsārādbhītatvamastyeva| yaduktam

ājñāvilaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ|
/quote{ājñā@/devdot samāḥ
Attributed with the expression {pauṣkarādau}
by /Ram/ ad /Mat/ /VP/ 5:6, p.108.}
ityadoṣaḥ|
tataśca yathā pūrvaṃ mama bhaktasya sato bhītasya dayayaiva dīkṣākhyo 'nugrahastvayā kṛtastathaivādhunā śivasya sarvajñasya śreyohetorbhagavataḥ kāryarūpatayā prāpyatvena ca sambandhi jñānaṃ śāstraṃ vadeti|
śivajñānapadena kaulamahāvratādinirāsasteṣāmasarvaviṣayatvena vaiśeṣikāderiva sarvajñakṛtatvābhāvāt|
paramityanena srotontarebhyo vāmadakṣiṇa gāruḍabhūtatantrebhyo 'sya viśeṣasteṣāṃ śivakṛtatve 'pi siddhipradhānatvenāparatvāt|

nanu vedādijñānānyevaṃ hariharahiraṇyagarbhādyātmakaprasiddhaśivakṛtāni parāṇi bhaviṣyantīti| tadayuktaṃ teṣāmaśivatvarūpamuktyupadeśakatvena śivakṛtatvāsiddheḥ| samalatvameva hyātmanāmaśivatā| tadvirahaḥ kevalitvaṃ śivateti| malakaivalyaṃ ca tairmuktāvupadiṣṭaṃ malasvarūpasyāparicchedāt| aparicchinnasya hartumaśakyatvāditi| yajjñānaṃ prāpya narā muktimāyānti kevalāṃ tadvadeti vedādiśāstraniṣedhaḥ
| /crux sarva iti
/quote{Testimonium:
tathā kiraṇavṛttau bhagavatā
rāmakaṇṭhācāryeṇa/devdot (See
1:1.11--12) yadavāpya narāssarva ityatra
`sarva iti ``brāhmaṇāḥ kṣatriyā
vaiśyāśśūdrā mlecchādyo pi hī''ti
śrutyadhikāriṇa eva garutmato
dhikāraprakramatassarvapadasyāniyatārthatvād' iti
vyākhyātam| {Śaivāgamādimāhātmya}
IFP T.372, p.1225, lines 11--16.}

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo 'pi hi| iti

śrutyadhikāriṇa eva| garutmato 'dhikāraḥ prakṛtaṃ sarvapadasya niyatārthatvāt/crux | yaduktam

arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya sannidhiḥ|
/quote{arthaḥ/devdot hetavaḥ
{Vākyapadīya} 2:315cd and 316cd.}


proktāḥ sāmānyaśabdānāṃ viśeṣasthitihetavaḥ|| iti|

evaṃ ca dīkṣitatve 'pyaviditaśāstravivekasya tārkṣyasyāyaṃ praśnastathābhū
taśāstrādhigamāyeti pratīyate na tu jñasyeti||

atha prativacanam
evamukto haraḥ prāha visphuraccandraśekharaḥ /

__________

Vṛtti:
evaṃ stutipūrvadarśanapūrvakaṃ śāstravi ṣayāvivekapradarśanataḥ śāstraṃ vainateyena paryanuyuktaḥ san savismayatve satyutpannaśiraḥkaṃpatvādviśeṣeṇa sphuraccandraśekharaḥ śrīkaṇṭhadevaḥ prāha|
kiñca prāhetyucyate|


_________________________________________________________


bhagavān uvāca
bhadrametattvayā pṛṣṭaṃ śṛṇu jñānaṃ mahodayam // KirT_1.11 //
kiraṇākhyaṃ mahātantraṃ parāmṛtasukhapradam /
sarvānugrāhakaṃ śubhraṃ padārthoddyotakaṃ sphuṭam // KirT_1.12 //

__________

Vṛtti:
yadetadbhadraṃ sakalānyaśāstraphalavilakṣa ṇaśreyaḥsādhakaṃ śāstraṃ vadeti tvayā pṛ ṣṭaṃ tacchṛṇūcyata iti pratijñā| ata evātra bhadrapadasyaiva maṅgalādyarthatvādādisūtratve 'pi nāthaśabdānupādānāderdoṣaḥ|
mahāṃśca darśanāntarasiddhyānabhibhāvya udayaḥ siddhilakṣaṇo yasmādityanenāsya śāstrasya prayoja namuktam|
ata eva tathābhūtārthaprakāśakatvāt kiraṇākhyametaduktam|
mahacca tatparameśvaraprayuktatvāt| tantramityanenāsya prāmāṇyamuktam|
īśvarakṛtatvenaiva śāstra sya prāmāṇyāt, nākṛtakatvenāsaṃbhavāt| racanā kartāraṃ navyabhicaratīti yataḥ|
paraṃ ca tatsarvārthavyāpakatvādamṛtaṃ cāvinaśvaramiti parāmṛtaṃ yatsukhaṃ parā paripūrṇatā sarvajñatvakartṛtvābhivyaktiḥ|
taddadātītyupāyatvenābhivyanaktītyarthaḥ|
/quote{Testimonium:
śrīmatā rāmakaṇṭhena kiraṇavṛttau kiraṇākhyaṃ mahātantraṃ
parāmṛtasukhapradaṃ| ityatra parañca tat
sarvārthavyāpakatvādamṛtañcāvinaśvaraṃ|
yatsukhaṃ| parā paripūrṇatā
sarvajñatvasarvakarttṛtvābhivyaktiḥ
taddadātyupāyatvenābhivyanaktīti
parāmṛtasukhapradamiti|
J/ñānaprakāśa's {Śivaj/ñānabodhavṛtti}, pp.23--4.}
tadetanmuktilakṣaṇaṃ prayojanāntaram| sambandhastūpāyopeyatvādilakṣaṇo 'trārthasiddhaḥ| sarveṣāṃ tu bhaktānāṃ brāhmaṇādīnāmanu paścāt śaktinipātāt
grāhakaṃ svīkārakam| na tu śaktipātaṃ vinā
brāhmaṇajātimātrasyāpi viśiṣṭatarādhikāraviṣayatvamityarthaḥ|

śubhramiti vakṣyamāṇapādacatuṣṭayaśobhāyuktatvāt| na tvānarthakyalūnaviśīrṇātmakamiti viśi ṣṭasvarūpakathanam| padārthā artharāśayaḥ ṣaṭ paśvādayo vakṣyamāṇāsteṣāmuddyotakamityanenāsyābhidheyakatha
nam| sphuṭamityanena saṃhitāntarebhyo 'sya viśeṣaḥ|
tāni hyasphuṭaṃ kṛtvā padārthānāmuddyotakānyatastairagatārthatvamityarthaḥ|
evaṃ ca svarūpāgatārthatvaprāmāṇyādhikārisambandhābhidheyaprayojanāni śāstrasyoktānīti pratijñārūpa metadevādisūtram
athāto 'nādi madhyāntetyādi śrīmadraurava
/quote{athāto 'nādimadhyāntaṃ

{Rauravasūtrasaṅgraha} 1:1a.}
iva athāṇorbandhasopāna
/quote{athāṇorbandhasopāna@
/Mat/VP/ 2:1a.}
ityādi śrīmanmataṅga iva caivaṃrūpatvādādisūtrasya|
na tu paśupāśetyādi tasyaitatsūcitārthāntarapratijñārūpatvenottarasūtratvāditi darśayiṣyāmaḥ|
yattvatra sambandhādīnāmetadabhidhānaṃ pramāṇatvādakartavyamiti codayitvā loka iva saṃśayahetutvenāpi kartavyamiti kenāpi prativihitaṃ tadayuktameva|
tarkaśāstrāṇāmiva laukikavākyasyeva cāsya sūtrasyābhidhānamātratvāsiddheḥ|
parameśvarapraṇītaṃ hyetadāgamarūpaṃ pramāṇamiti kathaṃ sandigdhaviṣayaṃ syāt pramāṇasya svaprameyaniścayarūpatvena tadviṣayasaṃśayanivṛttiphalatvāditi
sambandhādiniścayatvenaivātra pratividheyamiti||

atha kiṃ tasya śubhratvam| kīdṛśāśca te padārthā yeṣāmetaddyotakamuktam|
kiyatsaṃkhyāśce ti tadarthametatpratijñāsūtrāntaram||


_________________________________________________________


paśupāśapatijñāna- vicārapratipādakam /
kriyācaryāsamopetaṃ yogabhūtibharāvaham // KirT_1.13 //

__________

Vṛtti:
paśuśabdo nirmalānāmaprayogātsamalānāmevātmanāmabhidhāyakaḥ|
te ca bahavo 'pi sakalākalabhedena dvirūpāḥ| tatra sakalā dvirūpāḥ sūkṣmadehāḥ sthūladehāśca|
akalā api vijñānākalāḥ pralayākalāśceti dvirūpā eva| te sarva eva paśavaḥ paśuśabdavācyāḥ tāvadatraikaḥ padārthaḥ paśurityucyate|

pāśāstu
/quote{Testimonium:
pāśastu malakarmamāyayosteṣāṃ paśūnāṃ
trividhā| iti rāmakaṇṭhe (sic)
/Isana/ Vol.III, p.23.}
malakarmamāyīyāḥ te ṣāṃ paśūnāṃ trividhāḥ|
tathā hi vijñānakevalino mala eva| pralayakevalino malaḥ karma ca|
sakalasya tu malakarmamāyīyāḥ pāśāḥ|
kasyacicca vijñānayogasannyāsairbhogādvā karmakṣayataḥ saṃskāravaśenaiva
/quote{vijñānayogasannyāsairbhogādvā karmakṣayataḥ
Cf. {Paramokṣanirāsakārikā} 55cd,
which reads bhogādvā karmaṇaḥ
kṣayāt to give a metrical last {pāda}.}
cakrabhramaṇavaddhṛtaśarīratvānmalamāyīyāveveti sarvametadvakṣyāmaḥ|
tatra mala eka evānekapuruṣāvārakānekaśaktiḥ|
na paśutattvāttattvāntaraṃ tena vinā paśutvāyogāt|
vastvantaraṃ tu bhavatyeva| karmāpi na tattvāntaraṃ dharmādibhāvāṣṭakabhedena prakṛtisaṃskārarūpatvāttena vinā prakṛterbandhatvāyogāt|
pratipuruṣamanuṣṭheyatvena bhinnatvāt vicitratvādanekapratyayātmanopabhogyamanantameva|

māyīyastu kalādikṣityantatriṃśattattvātmakaḥ pratipuruṣaṃ sūkṣmadehātmanā bhinno navatyadhikaśatatrayabhuvanātmanā cābhinnaḥ pratibhuvanaṃ bhūtātmaka sthūladehatvena bhinnaścābhinnaśca sthūladehasyātmāntarairapi bhogyatvādityapi nivedayiṣyāmaḥ| māyāpi pāśayonitvātpāśaḥ| tirobhāvanaśaktirapi māyāgarbhādhikārīśvarābhivyaktā pāśa evetyetāvadarthajātamatra dvitīyaḥ padārthaḥ pāśa ityucyate|

patistu bhagavān śivasadāśivarūpatattvadvayabhedena bhuvanapañcakabhedena
/quote{bhuvanapañcakabhedena vakṣyamāṇaḥ
/Kir/ 8:139--41.}
vakṣyamāṇaḥ parameśvaraḥ saha muktaistṛtīyaḥ padārthaḥ kathyate| jñānapadena ca jñāyate 'neneti kṛtvā śaktipadārtho 'treśvaratattvatvena vakṣyamāṇabhuvanacatuṣṭayayuktaścaturtho 'bhidhīyate|
/quote{vakṣyamāṇabhuvanacatuṣṭayayuktaḥ
/Kir/ 8:138c--139a.}
tadadhiṣṭhānaṃ vinā puṃsāṃ jñānānutpādāt|
tathā ca śrutirapi dhiyo yo naḥ pracodayāditi|
/quote{dhiyo yo naḥ pracodayāt
{Ṛgveda} 3.62.10.}

vicārayati puruṣakarmānusāreṇa jagataḥ sādhāraṇāsādhāraṇātmanaḥ sṛṣṭisaṃhārādikamiti vicāro 'tra pañcamapadārthatayā vidyā vidyeśātmakatattvadvayarūpaṣaḍviṃśatibhuvanabhedabhinno 'rtharāśiḥ pratipādyate|
eṣāṃ pañcānāṃ padārthānāṃ pratipādakaṃ śāstraṃ vidyāpādātmakaṃ śṛṇviti pratijñātārthānuṣaṅgaḥ| na tu paśupāśapatīnāṃ yat jñānaṃ yaśca vicāro 'numānaṃ tayoḥ pratipādakametacchāstraṃ śṛṇviti vyākhyeyam|
śāstrasya śabdātmakatvenānanvayāt| na hi śabdāt jñānaṃ pratīyate| /crux vācakatvenāsya vācyasaṃketitvāt/crux | api tvartha eva| jñānaṃ tu tato 'numeyam|

atha jñānaśabdo 'trārthātpaśvādijñānahetau vākye prayukto vicāraśabdo 'pi tadanumānahetau liṅga iti vyākhyāyate|
/crux evamapi rūḍhārthatyāgenānayoratra pravṛtteraviśeṣādvaraṃ/crux/
padārtha viṣayataiva yukteti| padārthānāṃ pañcatvasiddhiḥ| yaduktaṃ śrīmadraurave

padārthāḥ pañca vikhyātā vidyeśavadanodbhavāḥ|
/quote{padārthāḥ/devdot samāsataḥ
/RauS/ 4:48; cf.
vidhiḥ kriyā kalā yogaḥ śivaśceti samāsataḥ|
padārthāḥ pañca vijñeyāḥ śaivaśāstre hyanuttare
quoted by Alaka ad {Haravijaya} 6:147.}

vidhiḥ kriyā kalāyogau śivaśceti samāsataḥ|


iti pūrvaiva vyākhyā yuktā| kriyā karaṇaṃ saṃskaraṇaṃ dīkṣeti| caryā caraṇaṃ nityādikarmānuṣṭhānaṃ tābhyāṃ samaṃ tulyatvenopetaṃ kriyācaryātmakapādadvaya yuktamapyetacchāstraṃ śṛṇvityarthaḥ|
yo yogaścetaso dhyeyenārthena sambandhastadviṣayaḥ samādhirekāgratārūpo vā
tasya bhūtiḥ pratyāhārādyaṅgāvaikalyena bhavanaṃ tasyābharo 'nantaphalāvirbhāvaḥ
tamāvahati yacchāstraṃ tacchṛṇviti caturthasya pādasya pratijñetyarthādatra pādasaṃkhyāpi pratītā| kriyādipādatrayapratipādyaścārthaḥ
ṣaṣṭhaḥ padārthaḥ kathyate yaḥ śrīmataṅgādāvupāyapadārthatvenoktaḥ|
arthatathātvasthitiśca saṃhitāntarātsaṃhitāntara saṃśayaviṣayeṣu yuktaikakartṛkatvācchrutyādiśāstreṣvivetya doṣaḥ|
tadevaṃ

catuṣpādamidaṃ śāstraṃ ṣaṭpadārthābhidhāyi ca|


itya syānuṣaṅgikasya pratijñāsūtrasyārthaḥ||


atra pūrvaḥ pakṣaḥ


_________________________________________________________


garuḍa uvāca
yadyevaṃ sa paśustāvat- kīdṛśo badhyate katham /
mucyate kathamākhyāhi saṃdehavinivṛttaye // KirT_1.14 //

__________

Vṛtti:
yadyevaṃ paśvādayaḥ ṣaṭpadārthāstvayā vyākhyeyatvenoddiṣṭāḥ|
tatra yaḥ prathamapadārthatvena saṅgṛhītaḥ paśuḥ sa kīdṛśa iti tasya tāvallakṣaṇaṃ vaktavyaṃ yataḥ
saugatairasau pratikṣaṇaṃ dhvaṃsitvena vijñānasantānātmakaḥ|
vedāntavidbhiśca kaiścidbrahmakāryatvenānitya iṣyate|
naiyāyikādibhistu nityaḥ| tathā cārvākaiścaturmahābhūtātmakaḥ|
vaiśeṣikādibhistu tadvilakṣaṇaḥ| tathā sāṃkhyaistu baddhāvasthāyāṃ muktyavasthāyāmiva jñatvasvabhāvaścākartā ca|
jaiminīyādibhistu jñaḥ kartā ceti|
naiyāyikādibhiśca buddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārairnavabhirguṇairyuktaḥ|
sāṃkhyaistu nirguṇaḥ| evaṃ puruṣakāravādibhiḥ prabhuḥ svatantraḥ | daivavādibhiścāsvatantraḥ| tathā digambarairjīvotpattivādibhiśca vedāntavidbhiravyāpakaḥ| naiyāyikādibhiśca vyāpaka ityevamanekāpratiṣṭhitakuyuktyadhigamātsaṃśayo 'smākam|
tatastannivṛttyarthamākhyātavyaṃ bhavatā ko 'tra pakṣaḥ sarvajñenānena darśanenānugṛhīto ya āgamasaṃvāditvātpramāṇaṃ
ko vānanugṛhīto ya āgamaviruddhatvādapramāṇamiti|
kiñca badhyate kathamiti kena pra kāreṇa| kiṃ naiyāyikādīnāmiva śarīrendriyairevātha sāṃkhyādīnāmiva buddhyādibhirapīti saṃśayaḥ|
kiñca mucyate kathamiti kiṃ jñānenaiva sāṃkhyādīnāmiva| kiṃ yogena pātañjalādīnāmiva sannyāsena vā vedāntavādināmiva kriyayā vā jaiminīyā nāmiva|
yadāhuḥ

nityanaimittike kuryātpratyavāyajihāsayā|
/quote{nityanaimittike/devdot kāmyaniṣiddhayoḥ
/Sloka/ {sambandhākṣepaparihāra} 110.}

mokṣārthī na pravarteta tatra kāmyaniṣiddhayoḥ|| iti|


evamatrāpi sandeho 'tastannivṛttaye vaktavyamiti||

atha sandehāṣṭakanivṛttaye siddhāntaḥ||


_________________________________________________________


bhagavān uvāca
paśurnityo hyamūrto 'jño niṣkriyo nirguṇo 'prabhuḥ /
vyāpī māyodarāntastho bhogopāyavicintakaḥ // KirT_1.15 //

__________
Vṛtti:
nityatvaśrutyātra saugatādimatatiraskāreṇa naiyāyikādidṛṣṭahetūnāmanugrahaḥ|
kiṃ cāmūrta iti| mūrtiḥ kāṭhinyaṃ vidyate yasya sa mūrtaḥ sparśavadarthaḥ
mahābhūtacatuṣṭayātmaka ucyate tadrūpo na bhavatīti bhūtacaitanyavāditiraskāreṇa tadvailakṣaṇyapratipādakasaugatādidṛṣṭahetūnāmanugrahaḥ|
api cājño niṣkriya ityakalāvasthāyāṃ
jñānakriyārahita eva saka lāvasthāyāṃ
cālavaṇaḥ sūpa itivadalpajño 'lpakriyaśceti sāṃkhyādi pratikṣepeṇa
jaiminīyādipakṣānugrahaḥ|
nirguṇa ityanena tu naiyāyikādidṛṣṭabuddhisukhaduḥkhādinavātmaguṇapratikṣepeṇa sāṃkhyādidṛṣṭasya nirguṇatvasyānugrahaḥ|
aprabhurityane nāpyalpaprabhutvaṃ prāgvaducyate|
idānīmarjanīyadṛṣṭādṛṣṭaphalavicitrāgniṣṭomādikarmaviṣaya eva prabhuḥ prāga rjitakarmabhoge tvaprabhureveti puruṣakāradaivavādinordvayorapyekāṃśitayānugrahaḥ|
vyāpītyanenāvyāpakajīvapudgalavādipratikṣepeṇa tadvyāpakavādinaiyāyikādyanugrahaḥ| ityata eva sarvānyāgamadarśanajñatvāt garutmato nātrātmanityatvādisiddhau hetavaḥ kathitāḥ|
tairvināpi sthāṇupuruṣa viṣayasaṃśayasya sthāṇurayamityāptavākyādi vāsyāpi saṃśayasya cakrasyānyatarapakṣānugraheṇa taduktahetvanugraheṇa vā nivṛttisiddhesteṣāmala nupayogāt|
yadivānubhavasiddhatvamane nātmanaḥ pratipādyate anubhavasiddhau hetūnāmanupayogāt yathā ghaṭo 'yaṃ lohitaḥ parivartula ityatrānubhavasiddhatvānnāsya hetuḥ sambhavati|
tathā grāhakātmanyapi parātmaprakāśakatayānubhavasiddheḥ sthairyamanubhavasiddhameva tathāvagamāt| iti kimatra hetunā kāryam|
na ca kṣaṇike tasminkālādāviva vibhramāt sthairyamadhyāropitamiti vācyam|
svātmani kriyāvirodhenāvikalpatvādvikalpānāmadhyāropāsambhavāditi darśitamasmābhirmataṅgavṛttau
/quote{darśitamasmābhirmataṅgavṛttau ad
/Mat/ /VP/ 6:24ab.}
tata evāvadhāryam | na ca sthirasyārthakriyānupapattilakṣaṇenānumānenātra kṣaṇikatvaṃ sādhayituṃ śakyam tasyāpyasiddhatvādi doṣaduṣṭatvādityapi darśitamasmābhirnareśvaraparīkṣāprakāśe|
/quote{darśitamasmābhirnareśvaraparīkṣāprakāśe
ad /Nar/ 1:22, pp.52--56.}
tato 'vadheyam|

kiñca amūrtatvamasya prāgvadeva mūrtopalakṣitasparśayuktamahābhūtākāraśarīrādanyatvaṃ tadgrāhakatayā prakāśanādityanubhavenaiva
bhūtātmaniṣedhaḥ|
ata eva bhūtodbhūtāccāsya vilakṣaṇatvenānubhavānna bhūtebhyaḥ samutpattiḥ|
pratijanma pūrvatarajanmānubhavasaṃskārotpannasmaraṇapūrvaceṣṭādarśanato 'nāditvena nityatvena siddheśceti pradarśitaṃ rauravavṛttiviveke
/quote{iti pradarśitaṃ rauravavṛttiviveke paramokṣanirāsakārikāsu
ad /Paramoksa/ 44--6.}
paramokṣanirāsakārikāsvasmābhiḥ| proktañcānyaiḥ

ādyaḥ karaṇavinyāsa ḥ prāṇasyorddhvaṃ samīraṇam|
/quote{ādyaḥ/devdot pūrvavedanām
/Vakya/ 1:130. Quoted ad /Paramoksa/ 44 and /Nar/ 1:19, p.45.}

sthānānāmabhighātaśca na vinā pūrvavedanām|| iti|

tathāsya kiñcijjñatvakartṛtvālpaprabhutvam prāgvadanubhavasiddhameva| evaṃ nirguṇatvamapi buddhisukhaduḥkhādīnāṃ kādācitkatvenānubhavato ghaṭāderiva grāhyatvena tadviruddhadharmatayānubhavāt|
sarvadaiva hi krameṇa yugapadvānekagrāhyaviṣaya grāhakarūpamapyabhinnamevātmatattvamanubhavasiddhamiti darśitamasmābhirnareśvaraparīkṣāprakāśe|
/quote{iti
darśitamasmābhirnareśvaraparīkṣāprakāśe
ad 1:22, pp.52--6.}
vyāpitvamapyasya dikkālānavacchedena tadgrahītṛtayā
pratyagrūpeṇa bhāsanāt na ca grāhyeṇa ghaṭādineva grāhakasyāvacchedo yuktaḥ| tadidamāhuḥ

anavacchinnasadbhāvaṃ vastu yaddeśakālataḥ|
/quote{anavacchinnasadbhāvaṃ/devdot vibhunityate
{Tantravārttika} 2.1.5.}

tannityaṃ vibhu cecchantītyātmano vibhunityate|| iti|


anubhavata eva sarvadharmayuktasyāsya siddhiriti darśayituṃ nātra hetavaḥ kathitāḥ| śrutirapyevamāha

tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti|
/quote{tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti
{Kaṭhopaniṣat} 5:15cd,
{Śvetāśvataropaniṣat} 6:14cd
and {Muṇḍakopaniṣat} 2.2.11cd.}


ityavirodhaḥ| tadevaṃ parasparaviruddhārthānekapaśudarśanajanitaṃ paśuviṣayasaṃśayaṣaṭkaṃ tāvadapākṛtya svadarśanaprasiddhamevāsyāvasthābhedena sthānavaicitryamucyate|
māyāyā udarañcāntaśca tayoḥ sthita iti|
tatra māyodare pralayakevalī sthitaḥ| māyāprānte tanmastake tu vijñānakevalīti bhedaḥ| māyodaramevānta iti tu vyākhyāyamāne viśeṣaṇamaphalameva|
ata eva pralayakevaligatatvena praśno bhaviṣyati|
sthito māyodare kathamiti|
/quote{sthito māyodare katham
/Kir/ 2:6b.}
na tu māyodarānta iti| sakalastu bhogopāyaḥ kāryakaraṇādistatra cintako 'nubhaviteti tatrastha ucyate| yadvakṣyati evaṃ tattvakalābaddhastanmaya iti
/quote{evaṃ tattvakalābaddhastanmayaḥ /Kir/
1:19ad.}
||

adhunā badhyate kathamityasya saṃśayasya nirāsaḥ||

_________________________________________________________


tasyāśuddhasya sambandhaṃ samāyāti śivātkalā /

__________

Vṛtti:
tasyetyanena prakṛtasya paśoreva parāmarśaḥ|
nātrāśuddhasya malayuktasyeti vyākhyeyam|
nāpi kalādiyuktasya sakalasya anukrameṇa vakṣyamāṇatvāt|
api tu malakarmayuktasyeti tato 'yamarthaḥ --- tasya paśormalakarmayuktasyaiva kalā sambandhamāyāti na tu karmarahitasya vijñānakevalinaḥ| yadvakṣyati
bhogaṃ bhuṅkte svakarmata iti|
/quote{bhogaṃ bhuṅkte svakarmataḥ
/Kir/ 1:20b.}
viśeṣaṇopādānasāmarthyādevātra vijñānakevalisvarūpaniścayaḥ|
kalāyāñca bhogyatvaṃ parimitatvamucyate| ata eva ghaṭādivadasyāḥ kāryatvācetanatvayoḥ siddhiriti|
kāraṇamasyāścaturthe 'dhyāye vakṣyati|
/quote{caturthe 'dhyāye vakṣyati see /Kir/
4:17--22.}
iha tu puruṣaṃ prati bandhakatvamātrameva pratipādyate|
sā ca śivāttena saha sambandhamāyāti|
ata evācetanatvādasvātantryeṇeti etacca tattvāntarāṇāṃ vakṣyamāṇānāmapi mantavyaṃ teṣāmapi parimitatvāt| yadvakṣyati
evaṃ tattvakalābaddha iti|
/quote{evaṃ tattvakalābaddhaḥ
/Kir/ 1:19a.}
tato 'yamarthaḥ---yadyadacetanaṃ tattadviśiṣṭajñānakriyāyuktakartṛpreritamevānyena saha sambandhamupayāti ghaṭādivat|
acetanaṃ ca kalādyatastadapi viśiṣṭajñānakriyāyuktakartṛ preritameva puṃsā sambadhyata iti|
yaścāsau kartā sa śiva iti patipadārthasyāpyatraiva nirṇayaḥ|
na ca vāyvādibhiranekāntaḥ teṣāmapi pakṣīkṛtatvāt|
sthūlaṃ vicitrakaṃ kāryamityādinā
/quote{sthūlaṃ vicitrakaṃ kāryam
/Kir/ 3:12a.}
tu tasya kāryatvahetuto 'pi nirṇayo bhaviṣyatītyavirodhaḥ||

nanu kalaiva tāvadasiddheti kutastasyāḥ preraṇataḥ kartā sidhyatīti| tatrocyate
tayodbalitacaitanyo vidyākhyāpitagocaraḥ // KirT_1.16 //
rāgeṇa rañjitaścāpi pradhānaṃ ca guṇātmanā /
buddhyādikaraṇānīka- sambandhādbadhyate paśuḥ // KirT_1.17 //

__________

Vṛtti:
tayā kalayodbalitaṃ malanivṛttidvāreṇa samarthīkṛtaṃ caitanyaṃ yasya puṃsaḥ sa tathoktaḥ| etaduktaṃ bhavati --- vakṣyamāṇasya yuktisiddhasya puṃso dṛkkriyāvaraṇātmano malasyāvaśyaṃ sakalāvasthāyāṃ kaścitparimito 'rtho nivarttako 'bhyupagantavyaḥ|
anyathā pralaya kevalināṃ muktānāmiva saṃvedanasya kiñcidviṣayasyānubhūyamānasyānupapattiḥ|
sa ca na tāvatpuruṣaḥ prāgvadaśakteḥ| nāpi karma ata eva bhogānyathānupapattisiddheśca|
na hi yatkāryāntarānyathānupapattyā saṃsiddhasattākamatyantātīndriyaṃ
vastu tatkāryāntarakāraṇatvena śakyamadhyavasātumanekendriyādikāraṇāntarakḷpterapyabhāvaprasaṅgāt|
ata eva nendriyādi neśvaro veti yastasya nivartakaḥ sā kaleti kalālakṣaṇena tāvadbandhena prathamaṃ badhyata iti|
tadanu vidyākhyāpito gocaro viṣayo yasya sa tathoktaḥ| vinivṛttamalasyāpi hi puṃsaḥ smṛtipratibhāvikalpādivakṣyamāṇabuddhivṛttyātmakasaṃvittau avaśyaṃ karaṇāntareṇa bhavitavyaṃ saṃvittitvādindriyārthasaṃvittivat|
na cātra buddhiḥ karaṇaṃ karmatvāttasyāḥ|
na cāpyahaṃkārādayaḥ teṣāṃ śarīradhāraṇādikriyāntara karaṇatvena vakṣyamāṇatvādatrāpi karaṇatvāsiddher /crux ityuktam/crux |
ato yattatra karaṇaṃ sā vidyeti bandhāntarasiddhiḥ|
kiñca rāgeṇābhiṣvaṅgātmanā rañjito baddhaḥ|
ayamarthaḥ --- yo 'yaṃ viṣaya viṣayo rāgo 'bhiṣvaṅgātmako nāyaṃ viṣayadharmo 'dhyātmanyeva parispanddātmakatvādvītarāgābhāvaprasaṅgācca|
nāpyavairāgyalakṣaṇo buddhidharmaḥ|
tasya bhāvātmakatayā vāsanārūpatvenāvasthiterasaṃvedyatvāt|
nāpi tadvṛttyātmakaḥ abhilaṣaṇīyatānusandhāne 'pi vītarāgasya tadadarśanāt|
nāpi karmādīnāṃ malanivṛttyādivadityuktam|
pāriśeṣyādyasya dharmaḥ sa rāgo 'nyo bandhaḥ|

tataḥ pradhānaṃ sattvādiguṇākāreṇa sthūlabhuvanākāreṇa ca
sambadhyate| caśabdātkālādīnyapi vakṣyamāṇapṛthivyantatattvasahitāni svasvaguṇātmanā bhuvanākāreṇa ca sambadhyanta iti|
tattvasargavadbhuvanasargo 'pyatra bandhatvenoktaḥ|
tataśca buddhyādīni yāni sāṃkhyādiprasiddhāni buddhyahaṃkāramanolakṣaṇāni karaṇāni ca yāni ca pañcabuddhīndriyapañcakarmendriyarūpāṇyanīkaṃ ca yatsamūhātmakaṃ bhūtatanmātrātmakaṃ daśavidhaṃ kāryāntaraṃ tatsambandhāt baddhyata iti sāṃkhyādiprasiddhasya buddhyādervakṣyamāṇaprakāreṇa bandhasyānugrahaḥ na tu vaiśeṣikādidṛṣṭasya dehendriyātmana eveti|
ata eva cātra darśanāntarāprasiddhānāṃ kalādīnāmeva bandhānāṃ kāryadvāreṇopanyāso 'prasiddhatvādeva tatprasiddhānāṃ cānuvādamātrameveti na teṣāṃ lakṣaṇānabhidhānādavyāptidoṣa iti|
ata eva niyatyātmano 'pi bandhasya kāryadvāreṇa svarūpam upanyasyate
tato niyatītyādi


_________________________________________________________


tato niyatisaṃśleṣāt svārjite 'pi niyamyate /

__________
Vṛtti:
tataḥ kāryakaraṇasambandhādanantaraṃ niyatyā yaḥ saṃśleṣaḥ sambandhastato hetoḥ prāgarjite karmaphale niyamyate puruṣaḥ|
ayamarthaḥ---karmaphalaṃ prati niyamaḥ puṃsāṃ na karmahetukaḥ tasya kṛṣyādikarmavat svaphalajananamātra evopayogāt|
nāpi tattvāntarahetuḥ svakāryaireva teṣāṃ siddheḥ kāryāntarahetutve pramāṇābhāvādityuktam|
ataḥ kṛṣyādau rājaniyuktenevātrāpi kenacinniyāmakena bhavitavyam|
yo 'sau niyāmakaḥ sa niyatyākhyo 'paro bandhaḥ|
ata evāsya māyākāryatvena vakṣyamāṇasyāpi kāryakaraṇasambandhottarakālaṃ vyāpāra iti paścādatra nirdeśaḥ| tathā kālasyāpītyadoṣaḥ|

atha kīdṛśo niyatyā niyamyata ityucyate|


_________________________________________________________


kālena kālasaṃkhyāna- kāryabhogavimohitaḥ // KirT_1.18 //

__________

Vṛtti:
kālasya sambandhi yatsaṃkhyānalakṣaṇaṃ kāryaṃ cirakṣiprādi na tu diśaḥ krośayojanādi nāpi saṃkhyāyāḥ śatasahasrādi tena hetunā kālena bhoge mohito yaḥ sa niyatyā niyamyate| kālasyāpi bhogahetutvāt| yadāhuḥ

cireṇa bata labdhāsi na jāne karavāṇi kim|
/quote{cireṇa bata/devdot nigirāmi kim
Source unknown. Also quoted with
bhavantīṃ for pibāmi ad /Mat/VP/ 12:20--1, p.346.}

praviśāmi kimaṃgeṣu pibāmi nigirāmi kim|| iti|


sa ca bhogahetutvenāprasiddhatvādatra kāryadvāreṇopanyastaḥ| svarūpeṇa vaiśeṣikādisiddho 'pi| yadāhuḥ

kālaścirakṣiprapratyayaliṅga iti|
/quote{kālaścirakṣiprapratyayaliṅgaḥ
Cf. {Padārthadharmasaṅgraha} p.63, lines 15--16.}
or a paraphrase of {Vaiśeṣikasūtra} 2.2.7.}


yattu tasya nityatvādi tairgīyate yadāhuḥ
nityamekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām|
/quote{nityamekaṃ/devdot kālavido viduḥ
/Vakya/ 3.9.1. Also quoted ad /Mat/VP/ 12:3--4, p.337.}

vyāpāravyatirekeṇa kālaṃ kālavido viduḥ|| iti|


tanmāyākāryatvena vakṣyamāṇatvāt
/quote{māyākāryatvena vakṣyamāṇatvāt
/Kir/ 4:22.}
bhūtabhaviṣyadvartamānabhedena ca bhedādyatheha neṣyate tathoktaṃ mataṅgavṛttāvasmābhistata evāvadhāryamiti||
/quote{tathoktaṃ mataṅgavṛttau
Chapter 12 of the /VP.}

athaiṣāṃ kalādīnāṃ tattvarūpatvamavyāpakatvaṃ sthūladehapūrvakatvaṃ cocyate


_________________________________________________________


evaṃ tattvakalābaddhaḥ kiñcijjño dehasaṃyutaḥ /
māyābhogapariṣvaktas tanmayaḥ sahajāvṛtaḥ // KirT_1.19 //

__________

Vṛtti:
tattvāni caitāni kalādikṣityantāni prāguktāni kalāśca tā iti
kāryatvena vakṣyamāṇatvādvyaktatve satyavyāpakatvāt|
/quote{kāryatvena vakṣyamāṇatvāt
/Kir/ 4:22--3.}
yaduktaṃ sāṃkhyaiḥ

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam|
/quote{hetumadanityam/devdot viparītamavyaktam
/Sankh/ 10.}

sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti|

tābhirevamuktaprakāreṇa baddhaḥ sakala evāprāptabāhyaśarīraḥ praṇaṣṭabāhyaśarīro vā sūkṣmadehatayetyarthaḥ|
vyāpakatve hyeṣāṃ sūkṣmadehatvānupapattiḥ| yaduktam

antarābhavadehastu niṣiddho vindhyavāsineti|
/quote{antarābhavadehastu niṣiddho vindhyavāsinā
/Sloka/ {Ātmavāda} 62ab.}


tattvakalābaddhaḥ sansthūladehasaṃyuktaḥ kiñcijjño bhavati na tu tadabaddha iti sakalasya bhedāntarapratipādanena bhūtasṛṣṭerapi bandhatvamuktam|
sthūladehayuktaśca pumān---māyāyāḥ sambandhī bhujyate anubhūyata iti māyābhogo 'nātmanyātmābhimānarūpo yo mohastena pariṣvakto vyāptaḥ san tanmayo 'nātmanyātmābhimānamayo bhavati|
na kāryakaraṇebhyo vyatiriktamātmānaṃ manyata iti|
idameva tanmāyāyā mohakatvamiti vakṣyāmaḥ|
/quote{vakṣyāmaḥ
/KirV/ ad 2:15.}
proktaṃ ca śrīmatsvāyambhuve

itthaṃ māyāñjanastho 'ṇurnijadoṣatiraskṛtaḥ|
/quote{itthaṃ/devdot rañjitaḥ
/Svayam/ 1:14.}

yāti tanmayatāṃ teṣu māyābhogeṣu rañjitaḥ|| iti|


malasya tvāvārakatvameva bandhakatvaṃ cakṣuṣaḥ paṭalāderiva pralayakevalādyavasthāyāṃ siddhamityuktam sahajena malenāvṛta iti||

atha karmabandhaḥ|


_________________________________________________________


tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmataḥ /

__________

Vṛtti:
tataḥ sthūladehasambandhādanantaraṃ prāgarjita śubhāśubhakarmajanitabhāvapratyayātmanā sukhaduḥkhādikaṃ phalaṃ bhuṅkta iti bhāvasṛṣṭeḥ karmabandharūpatvamuktam|
tathā kṛtsnaṃ niravaśeṣaṃ sarvakarmakṣaye 'pi tatsaṃskāraśeṣeṇa cakrabhramavaddhṛtaśarīratvāttatsaṃvedanamātraṃ bhogaṃ bhuṅkta iti sakalasyāvasthāntaraṃ bandhatvenoktam|
tadiyatā badhyate kathamityetatpraśnasya nirāsāya pāśapadārthaḥ sarvo 'bhihitaḥ||

adhunā mucyate kathamityetasya samādhiḥ|


_________________________________________________________


same karmaṇi sañjāte kālāntaravaśāttataḥ // KirT_1.20 //
tīvraśaktinipātena guruṇā dīkṣito yadā /
sarvajñaḥ sa śivo yadvat kiñcijjñatvavivarjitaḥ // KirT_1.21 //
śivatvavyaktisampūrṇaḥ saṃsārī na punastadā /

__________

Vṛtti:
kālayati kṛṣṇatāṃ nayati malinī karotīti kālo malaḥ|
kālanīlādīnāṃ padānāṃ varṇaviśeṣābhidhāyakatvāt| yadāhuḥ

yanna kiñcidapi tanmahātmanaḥ saṅgamena parabhāvamaśnute|
/quote{yanna kiñcidapi/devdot yannabhaḥ
Source unknown.}

candramaḥkaranipītakālima kṣīrasindhuriva bhāti yannabhaḥ|| iti|


tasyāntaraṃ pariṇāmastasya vaśaḥ sāmarthyaṃ tasmāt kālāntaravaśāt yastīvraḥ śaktipāto na tvasmādbhūtabhaviṣyadādikālāntaravaśāditi tataḥśabdasyārthaḥ|
malaparipākasyaiva śaktipātahetutvāt| yadvakṣyati

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}


śrīmatsvāyambhuve 'pi

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati|| iti|
/quote{kṣīṇe tasminyiyāsā syātparaṃ
niḥśreyasaṃ prati /Svayam/ 1:17cd.}


tena yadasya samamiṣṭanimittamaniṣṭanimittaṃ ca karma|
yadāhuḥ

na hṛṣyatyupakāreṇa nāpakāreṇa kupyati|
/quote{na hṛṣyatyupakāreṇa/devdot ucyate
Source unknown, but frequently cited, e.g.,
by /Agh/ ad /Rat/
313--4 and in {Sarvaj/ñānottaravṛtti}, IFP T. 985,
p.3; by /Narayana/ ad /Mrg/VP/ 5:5, p.136,
and in the {anubandha} to vol.1 of
the /Mat/ on p.579 and in the {Śataratnollekhanī} p.82.}

yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa ucyate|| iti|


tasmin sañjāte sati guruṇā mantragaṇeneśvareṇācāryādhikaraṇena dīkṣyate nānyathā|
tathābhūtakarmasamatvaṃ vinācāryasya śaktipātāniścayāt|
na tvatra karmaṇāṃ viruddhaphalānāṃ sāmyaṃ yugapatparipākāttīvravegatvena vā vyākhyeyam|
tannimittasya śaktipātasya mokṣahetutvābhāvāt|
ata evāsau viruddhakarmadvayāpekṣa saṃkaṭāt puṃsāṃ mokṣahetuḥ na bandhāntarāttasya prāgvadaviśeṣāditi darśayiṣyāmaḥ|
/quote{iti darśayiṣyāmaḥ
ad /Kir/ 5:12cd and elsewhere in
the commentary on the fifth {paṭala}.}

sa caivaṃ dīkṣitaḥ sadyonirvāṇadīkṣayā yadā bhavati tadā śivavatsarvajñaḥ sarvakartā ca kiñcijjñatvahetubhirbandhairvivarjitaśca bhavati|
yadā tvasadyonirvāṇadīkṣayā dīkṣito na punaḥ saṃsārī yadā
patitaśarīro bhavati tadā śivatvavyaktisaṃpūrṇo bhavati na prāgārabdhakāryakarmabhogoparodhe na sarvātmanā bandhakṣayasya śivatvasya vyakteścākaraṇāditi vakṣyāmo yenedaṃ taddhi bhogata ityatra|
/quote{yenedaṃ taddhi bhogataḥ
/Kir/ 6:20d.}
śivatvasya vyaktiriha mokṣaḥ na tu siddhe saṃkrāntirāveśaḥ samutpattirvetyetadapyataḥ siddham|
evaṃ ceha dīkṣayaiveśvaravyāpārātmikayā puṃsāṃ vimokṣaḥ na vijñānayogasannyāsaiḥ
/quote{vijñānayogasannyāsaiḥ
/Paramoksa/ 55c.}
dravyatvādbandhasya cakṣuṣaḥ paṭalāderiva teṣāṃ nivṛttihetutvāsiddheḥ|
api tu paṭalādeścakṣurvaidyavyāpāreṇeveśvaravyāpāreṇa mantrakaraṇena dīkṣākhyenaiveti jñānavicāropāyapadārthānāmapyatraiva nirṇayaḥ
siddhaḥ|

atha sarveṣāṃ praśnasamādhānānāmupasaṃhāraḥ|

_________________________________________________________


evaṃ kramādvibaddhaḥ san mucyate kramayogataḥ // KirT_1.22 //
kevalaḥ sakalaḥ śuddhas tryavasthaḥ puruṣaḥ smṛtaḥ /

__________

Vṛtti:
yaduktaṃ badhyate kathaṃ mucyate kathamiti
/quote{/devdot badhyate katham| mucyate katham
/Kir/ 1:14bc.}
ca tatroktamevaṃ kalādinā krameṇa viśeṣataḥ sarvabandhena baddhaḥ sakalībhūto yaḥ sa malaparipākaśaktipātakarmasāmyatadanumānadīkṣākrameṇaiva mucyate|
tataśca yo 'krameṇa baddho vijñānakevalī pralayakevalī vā sa malaparipākādanantaraṃ śaktipātamātrādakrameṇaiva mucyata ityuktaṃ bhavati|
yadapyuktaṃ sa paśuḥ kīdṛśa iti tasyāpyupasaṃhāraḥ| kevalaḥ kalādirahitatvāviśeṣādvijñānākalapralayā kalabhedabhinno 'pyeka evoktaḥ|
sakalastu kalādiyogāviśeṣātpūrvaṃ tryavastho 'pi pratipādito 'traikatvenopasaṃhṛtaḥ|
śuddhastu dīkṣitatvāviśeṣātprāk sadehādehabhedena dvividho 'pyatraikatvenopasaṃhṛta iti muktyavasthāvyatirekeṇāvasthāntarabhedataḥ saṃskāryāḥ ṣaḍatra śrīmadrauravādāviva tritvenopasaṃhṛtāḥ| śuddhasyāpi vidyāpadādūrdhvaṃ saṃskāryatvāt| yaduktaṃ śrīmadraurave

cetanasyāpi śuddhasya kṣetrajñasya śarīriṇaḥ|
/quote{cetanasyāpi/devdot iṣyate
Not traced.}

jñasvabhāvātmano 'kartustasya saṃskāra iṣyate||


iti saṃkṣepeṇa tryavasthaḥ puruṣo nityatvādidha rmayukta upasaṃhṛta iti|

yastu tryavasthaḥ puruṣa ityetatsūtramavasthāntaravyudāsaparatvena niyamārtha iti vyācaṣṭe tena sakalasya tāvadavasthābhedena bhedaḥ prāguktaḥ śuddhasya tu yuktisiddhatvādavaśyābhyupagamanīya ityajñānata eva niyamaḥ pradarśitaḥ|
yadapi vijñānakevalino 'sambhavāt kevalāvasthābhedo nopapanna ityuktaṃ tadapya yuktaṃ, tasyā sambhavāsiddheḥ|
tathā hi yo yadbandhavyatirikto yasya bandhaḥ sa tadvyatirekeṇa tasya sambhavatīti nigaḍavyatirekeṇeva vairadaṇḍādi karmamāyīyabandhavyatiriktaśca malo bhavadbhirapi puṃso bandha iṣyate|
na tadavyatirikto naiyāyikādibhiriveti|
tataḥ kevalamalabaddhaḥ puruṣaḥ saṃbhavati| yo 'pi tannirākaraṇāya prayogo racito malakevalino karmabandhenāpi baddhā anādimalasambandhitvātpralayakevalivaditi|
tatra pakṣastāvanmātā me vandhyetivat|
kevalamalabandhatve karmaṇo 'pi bandhatvānupapatteḥ|
tadupapattau vā kevalārthānupapattitaḥ svavacananirākṛtatvādduṣṭa ityayukta eva|
yadāhuḥ

na tasya hetubhistrāṇamutpatsyanneva yo hataḥ| iti|
/quote{na tasya/devdot hataḥ
Source unknown.}


āgamanirākṛtaśca| yaduktaṃ śrīmanmālinīvijayādau

vijñānakevalānaṣṭau sargādāvicchayā patiḥ|
/quote{vijñānakevalānaṣṭau /Malini/
1:19a.}
/quote{sargādāvicchayā patiḥ
/Moksa/ 72d.}

anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ|| iti|
/quote{anugṛhṇāti mantreśānmāyāgarbhādhikāriṇaḥ
/Moksa/ 78ab.}


kiñca yāvatproktayuktisiddhyasaṃbhavāt vijñānakevalino na nirākṛtāstāvadayaṃ
hetuḥ sandigdhavipakṣavyāvṛttatvāt ahetureva|
yāvaccāsya hetutvaṃ na viniścitaṃ tāvanna te nirākartuṃ śakyā iti itaretarāśrayādvyāptyasiddhernāsya hetutvam| atra ca hetutve pralayakevalinirāse 'pi hetutvameva| teṣāmapi kalādibandhairbhavitavyam| anādimalasambandhitvātsakalavaditi|
sādhu samarthitaḥ svanaya ityalaṃ svaśāstravetālotthāpakaiḥ saha nirbandheneti|

atha samastasyāsya prakaraṇasyopasaṃhāraḥ|


_________________________________________________________


paśurevaṃvidhaḥ proktaḥ kimanyatparipṛcchasi // KirT_1.23 //

__________

Vṛtti:
paśupadārtho 'traivaṃvidhaḥ paśvādipadārthapañcakayuktaḥ prakarṣato lakṣaṇenoktaḥ|
vastutaḥ padārthāntarāṇāṃ tādarthyenaiva pravṛttiriti kimanyatparipṛcchasi|
sarvaṃ prāguddiṣṭamatraiva mayā lakṣaṇena
pratipāditamityarthaḥ||


/Colo
iti śrīnārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau prathamaṃ prakaraṇam||

%% CHAPTER 2

atha teṣāmeva padārthānāṃ parīkṣārthaṃ praśnapūrvaṃ prakaraṇāntarametāvata eva praśnasyāvaśiṣṭatvāt


_________________________________________________________


garuḍa uvāca
yo 'sāvātmā tvayā proktaḥ kiṃcijjñaḥ sarvavicchivaḥ /
nimittamanayorbrūhi śuddhāśuddhasvarūpayoḥ // KirT_2.1 //

__________

Vṛtti:
tatrāsya tāvatprakaraṇasyārambhe pañcavidhaḥ sambandho vaktavyaḥ| taduktaṃ śrīmatpauṣkare

anantaraṃ yatpaṭalātsūtraṃ tantre pravartate|
/quote{anantaraṃ yatpaṭalāt/devdot paṭalācca
Not traced. Quoted also at the beginnings
of the third {paṭala}//s of the /MatV/
and of the /MrgV.}

vaktavyastasya sambandhaḥ pañcadhā samavasthitaḥ||

tantravastvātmakātsūtrādvākyātprakaraṇāttathā|

paṭalācca| iti|

tatreha tantravastunaḥ ṣaṭpadārthātmanaḥ pratijñātatvāttatsambandhastatparīkṣātmakaḥ|
sautrastu padārthoddyotakapadena| vākyena tu paśurnitya ityādinā|
/quote{Kir 1:13 and 1:15a.}
prakaraṇena vidyāpādena|
paṭalena tu lakṣaṇapratipādanānantaraṃ parīkṣetyevaṃ vidyāpādaṃ yāvatsūtraprakaraṇapadārthasambandhāḥ pratipaṭalamanusandheyāḥ|
vākyapaṭalasambandhau tu bhedenaiva pratipaṭalamavasthitāviti
tathaiva darśayiṣyāmaḥ|

ayañcātra praśnārthaḥ---yo 'sau nityatvādidharmayuktaḥ sakalākalādyavasthābhedena kiñcijjña ityaśuddhaḥ paśurātmā tvayā proktaḥ prāguktaḥ paśurnitya ityādinā|
/quote{paśurnityaḥ
/Kir/ 1:15a.}

yaścāsau sarvajñaḥ sarvakartā ca śuddhaḥ śivo dṛṣṭāntatvenoktaḥ sarvajñaḥ sa śivo yadvadityādinānayoḥ śivātmanoḥ sambandhinī ye śuddhāśuddhe nirmalamalayukte svarūpe tadviṣayanimittaṃ brūhi|
/quote{sarvajñaḥ sa śivo yadvat
/Kir/ 1:21c.}
/quote{Testimonium:
rāmakaṇṭho 'pyāha---yaścāsau
sarvajñaḥ sarvakartā ca śuddhaḥ śivaḥ
tathā kiñcijjño hyaśuddha ātmā| tayoḥ
śivātmanoḥ samba(ndhī ye? ndhinī) tu
śuddhāśuddhe nirmalamalayukte svarūpe iti
[sic] {/=Iśānaśivagurudevapaddhati}
Vol.3, p.2.}

kena nimittena śiva eva śuddho nātmā kena nimittenātmaivāśuddho na śivaḥ| na hyaheturniyamo yukta iti praśnaḥ|

atra samādhiḥ|
bhagavān uvāca
anādimalasambandhāt kiñcijjño 'sau mayoditaḥ /
anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ // KirT_2.2 //
ādimattvaṃ yadā siddhaṃ nimittaṃ kalpyate tadā /
īdṛgrūpaṃ smṛtaṃ tābhyāṃ śuddhāśuddhaṃ yathārthataḥ // KirT_2.3 //
viśuddhaḥ sphaṭikaḥ kasmāt kasmāttāmraṃ sakālikam /
yathāsminna nimittaṃ hi tathā naiva śivātmanoḥ // KirT_2.4 //

__________

Vṛtti:
yathā hyātmano 'nāditvānnānyatsvarūpe nimittaṃ tathā kālikayā saha vartata iti sakālikasya tāmrāderivāśuddhatve 'pi|
yathā ceśvarasya proktena vakṣyamāṇena ca pramāṇena siddhasyānāditvānnānyatsvarūpe nimittaṃ tathā sphaṭikādīnāmiva śuddhatve 'pīti|
ādimato hi vastuno nimittamanviṣyate ghaṭāderivānyathāsiddhyasambhavāditi|
īdṛganādiśuddhāśuddhasvarūpaṃ yathārthataḥ satyārthatvena smṛtaṃ tābhyāmitīśātmābhyāmityarthaḥ|
atra ca malasambandhasyānāditvena malasyāpyanāditvaṃ siddham|

adhunaitadanuvādena praśnāntaram


_________________________________________________________


garuḍa uvāca
kiṃnimittaṃ punarbaddho bandhenātmā kalādinā /

__________

Vṛtti:
dvividhaṃ hi nimittamucyate loke karaṇaṃ prayojanañca| yathā pākāderindhanādi annāderbrāhmaṇa bhojanādi ca|
tatra kalādibandhasyaiva puṃpravṛttau karaṇanimittamuktaṃ karmāṇi|
tasyāśuddhasya sambandhaṃ samāyāti śivātkaletyādinā
/quote{tasyāśuddhasya sambandhaṃ samāyāti śivātkalā
/Kir/ 1:16ab.}
prayojananimittamākṣiptamityarthaḥ|
pūrvameva kalādinā baddhaḥ sanpuruṣaḥ pralayavaśātkevalaḥ
sampanna iti kena prayojanena punariti paścādbaddhaḥ|
mahāpralaya iva kasmātkalādyabaddhānpaśūnadhiṣṭhāya bhagavānnānugṛhṇāti sarvadaiva muktyavadhitvenoktaṃ malaparipākāntaṃ yāvannāsta ityarthaḥ|
nanu tatrāpi puṃbhogaḥ prayojanamuktameva tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmata iti nākṣepaḥ|
/quote{tataḥ sukhādikaṃ kṛtsnaṃ bhogaṃ bhuṅkte svakarmataḥ
/Kir/ 1:20ab.}

satyam| ata eva tadapyākṣiptamatra| prayojanatvābhāvāt| prayojakasya prayojyasya copakārakaṃ prayojanamucyate vaidyarājñoriva pathyayūṣādinopakāraḥ|
na caitatprayojakasya paripūrṇatvātparopakārāyaiva pravṛtterupakārakam|
nāpi prayojyasya duḥkhamoharūpatvenātyantavinaśvarasukhamātrarūpatvena cānartharūpatvādityanenāpi bhogātmanānarthena kinnimittaṃ bhagavatā pumāṃsaḥ kadarthyanta ityapi praśnārthaḥ| tanna virodhaḥ|
dvitīyastu praśnaḥ sa māyāntargata ityādi


_________________________________________________________

sa māyāntargataḥ prokto vyāpakaśca tvayā vibho // KirT_2.5 //
vyāpakatvātsa sarvatra sthito māyodare katham /
parasparaviruddhatvāt kathametadbhaviṣyati // KirT_2.6 //

__________

Vṛtti:
yaduktaṃ prāgvyāpī māyodarāntastha iti
/quote{vyāpī māyodarāntasthaḥ
/Kir/ 1:15c.}
tanmātā ca me vandhyā cetivatparasparaviruddhaṃ vyāpitvañcāvyāpitvañcātmano 'bhidadhadayuktameva|
tatra prathamasya praśnasya nirāsaḥ


_________________________________________________________


bhagavān uvāca
muktyarthaṃ sa paśurbaddho nānyathā sāsya jāyate /
yāvaccharīrasaṃśleṣo na sañjāto na bhogabhuk // KirT_2.7 //
māyeyaṃ tadvapustasya tadabhāvānna nirvṛtiḥ /
tena tenāsvatantratvān malino malinīkṛtaḥ // KirT_2.8 //

__________

Vṛtti:
nāmiśraṃ pariṇamata iti
/quote{nāmiśraṃ pariṇamate
Source unknown. Also cited ad /Mat/VP/
2:19, p.35 and /NarP/ 3:2, p.155.}
nyāyena kevalasya malasya paripākābhāvato muktyasambhavānmalaparipākārthameva bhogātmanā bandhena paśuryojitaḥ|
bhogaśca na vinā māyīyaiḥ kalādibhiḥ kāryakaraṇairiti tairapi sthūlasūkṣmaśarīrākāreṇa bandho yataḥ
tato na śarīrābhāvānnirvṛtirmuktiḥ| yena nāmiśraṃ pariṇamata ityuktaṃ tena kāraṇena baddhatvādeva malinaḥ saṃstena kalādinā malinīkṛtaḥ| atra
dṛṣṭāntaḥ


_________________________________________________________

yathā vastraṃ sadoṣatvān malāntaḥsthaṃ viśuddhyati /
aśuddhaḥ pudgalo 'pyevaṃ māyodaragato 'pi san // KirT_2.9 //

__________

Vṛtti:
atra malino malinīkṛta ityupakramasāmarthyādantaḥśabdo 'ntaraśabdasyārthe vartate|
tadayamarthaḥ---yathā vastraṃ sadoṣatvānmalinatvādeva bhasmagomayādimalāntarasthaṃ viśuddhyati dārṣṭāntike 'pyucyate|
aśuddhaḥ pudgalo 'pyevamityatrāpiśabdo bhinnakramaḥ|
aśuddho 'pi pudgala ātmā māyodaragataḥ sannevamiti viśudhyatyaśuddhyantareṇa yukta ityarthaḥ|
apiśabdādamāyodaragato 'pi vijñānakevalī|
nanuvijñānakevalināmaśuddhyantarasya nivṛttatvāduktadṛṣṭāntanayena śuddhirnopapadyata eva| na|
ata evopapatteḥ nivartyamānenāpi tena vastrādermalanivṛttyanuguṇasya saṃskārasya kṛtasya dṛṣṭatvāt| sarvathā nāśuddhyantaropakāraṃ vinā pūrvāśuddhernivṛttirityatra dṛṣṭāntārthaḥ|

dvitīyasyāpi praśnasya nirāsaḥ|


_________________________________________________________

māyodaraṃ hi yatproktaṃ kalādyavanilakṣitam /
tasminyaśca layaḥ proktaḥ sūkṣmadehavivakṣayā // KirT_2.10 //

__________

Vṛtti:
yaśca vyāpakasyāpyātmano māyodare layo vyāpī
/quote{vyāpī māyodarāntasthaḥ
/Kir/ 1:15c.}
māyodarāntastha ityatroktaḥ sa sūkṣmadeha vivakṣayeti tatkarmākṣiptasya sūkṣmasyāntarābhavadehasya māyodare 'vasthiterupacāreṇoktaḥ tathā bhauvanaśarīrasyāpi|
na tvātmavivakṣayetyavirodhaḥ| tataśca māyordhvavartitvamapi vijñānakevalinaḥ sūkṣmadehasambandhāyogyatvenopacārādvakṣyamāṇādhvavyāptipratipādanārthamityapi draṣṭavyam|

atha malasvarūpaparīkṣārthaṃ praśnaḥ


_________________________________________________________

garuḍa uvāca
tvayānādirmalaḥ prokto māyeyo 'syātmano 'pi vā /
guṇastadvyatirikto vā malo brūhi kimātmakaḥ // KirT_2.11 //

__________

Vṛtti:
iha hi pūrvamanādimalasambandhādityādinānāditvaṃ malasyoktam|
/quote{anādimalasambandhāt
/Kir/ 2:2a.}
sa tu malaḥ svarūpeṇa kimātmaka ityadhunā vaktavyam| yataḥ kaiścitsāṃkhyānusāribhirmāyāyāḥ parasyāḥ prakṛterevāyaṃ māyīyo guṇaḥ puṃdharmāvārako malo 'bhyupagataḥ|
naiyāyikādibhistu puruṣasyaivājñatvātmakaḥ svābhāviko guṇo malaḥ manaḥsaṃyogādinā jñātṛtvābhyupagamādiṣyate|
vedāntavādibhiḥ punarmāyā mala ātmaguṇavyatirikto 'narthabhūta evāsau pratipanna iti darśanāntarāṇāmatra trividhā vipratipattiriti|
tatrāvastutvaṃ tāvanmalasya pratikṣipyate


_________________________________________________________


bhagavān uvāca
sahajaḥ syānmalo māyā- kāryamāgāmiko malaḥ /

__________

Vṛtti:
ātmanaḥ paramārthato janmānupapatteḥ sahajaśabdenātra tenātmanā sahānādisiddho 'rthāntarabhūto malaḥ kathyate|
tataśca nāvastubhūtaḥ| api tu cakṣuṣaḥ paṭalādivadvasturūpa eva mala ityuktaṃ bhavati|
avastutve hi tasya śaśaviṣāṇāderiva nityanivṛttatvāddīkṣājñānādeḥ sarvasyaitannivṛttihetorānarthakyaprasaṅgaḥ|

yadyevaṃ māyākāryātmaka eva vastubhūto malaḥ
prāgukto vidyate| yaduktam
māyābhogapariṣvaktastanmaya iti|
/quote{māyābhogapariṣvaktastanmayaḥ
/Kir/ 1:19cd.}

tatkimanyenānena kalpiteneti|
tadarthametanmāyākāryamāgāmikastaduttarakālabhāvī
mala /crux ityayamarthaḥ/crux/ yadyevaṃ malinasya māyākāryaṃ bandhāya
bhavet tadā anādimalamuktasya śivasyāpi na kiṃ bhavediti vakṣyāmaḥ|
/quote{anādimalamuktasya śivasyāpi na kiṃ bhavet
/Kir/ 2:17ab.}

tasmādbandhamokṣānyathānupapattyā māyākāryādvyatiriktaḥ sahajo vastubhūta eva malo 'bhyupagantavyaḥ|
yadyevaṃ māyaivāsau bhaviṣyatīti māyāmalavādinaḥ| tadapyayuktaṃ yataḥ


_________________________________________________________


māyā no mohinī proktā svataḥ kāryātprakāśikā // KirT_2.12 //

__________

Vṛtti:
no niṣedhe| naiva māyāyāḥ svataḥ puṃ malinīkaraṇamupapadyate śaktirūpatvenāvyaktarūpatve satyakriyāvattvāt kṣīrādyavasthitadadhinavanītādiśaktivat| yaduktaṃ sāṃkhyaiḥ

hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam|
/quote{hetumadanityamavyāpi/devdot viparītamavyaktam
/Sankh/ 10.}

sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam|| iti|


kiñca yaiva kalādikāryaheturmāyā saiva kiṃ malo 'thānyā| yadyanyā tato vyatirikta eva mala iti nāsti vivādaḥ| saiva cettadayuktam|
yataḥ kāryāditi kāryadvāreṇa
prakāśanakartṛsvabhāvāsiddhā tato na mohinī nāvaraṇakartṛsvabhāvā savitṛvat svabhāvaviruddhakāryāsiddhyā gamyata
ityarthaḥ|

na cāyamasiddho heturityucyate|


_________________________________________________________


yataḥ svakāryasaṃśleṣāc caitanyadyotikātmanaḥ /
malaṃ vidārya cidvyaktim ekadeśe karotyasau // KirT_2.13 //
__________

Vṛtti:
yato malanivṛttipūrvamātmanaścidvyaktimekadeśa eva kāryakaraṇādinaiva sā kurvatī dṛśyata ityuktaṃ tayodbalitacaitanya
/quote{tayodbalitacaitanyaḥ
/Kir/ 1:16c.}
ityādinā tatastenaiva kāryakaraṇātmanā svakāryakrameṇa sambandhādātmanaścaitanyopodbalikā siddhaiveti|
atra kalāyā eva malavidāraṇe vidyādīnāṃ cātra cidvyaktau vyāpāra iti darśitaṃ prāgeva| evañca


_________________________________________________________


sthitā prakāśikā kāryān mohakatve na saṃsthitā /

__________

Vṛtti:
kāryadvāreṇa yataḥ prakāśikā siddhā tato mohakatvena puṃso nāvasthiteti svabhāvaviruddhakāryāsiddhyā pratīyata ityuktam|
tataśca yena kāryeṇa saha yadviruddhaṃ kāryaṃ tattatkāraṇavyatiriktakāraṇajanyaṃ yathā prakāśalakṣaṇakāryaviruddhamandhakārātmakaṃ kāryaṃ prakāśakāraṇavyatiriktakāraṇajanyam|
puṃprakāśakāryaviruddhaṃ ca puṃmohātmakaṃ kāryamatastadapi puṃprakāśakāraṇavyatiriktakāraṇajanyamiti
yattatkāraṇaṃ sa māyāvyatirikto malo 'tra kāryaviśeṣānumānasiddha iti tātparyārtho 'sya nigamanavākyasyeti na gatārthatā|
ata evopasaṃhariṣyati vyatiriktaḥ sa yuktita iti|
/quote{vyatiriktaḥ sa yuktitaḥ
/Kir/ 2:17d.}
na cāvyaktakāryaiḥ sattvarajastamobhiratrānaikāntikatā teṣāmavirodhenāpi siddheḥ| yaduktaṃ sāṅkhyaiḥ

anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ| iti|
/quote{anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ
/Sankh/ 12cd. Also cited ad /NarP/ 2:15,
p.142.}


nanu prakāśaviśeṣa eva moho 'nātmanyātmābhimānātmaka iti sāṅkhyāḥ|
yadāhuḥ

bhedastamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ|
/quote{bhedastamaso 'ṣṭavidho/devdot bhavatyandhatāmisraḥ
/Sankh/ 48.}

tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ|| iti||


tato 'tra svabhāvavirodhāsiddheḥ kuto vyatiriktamalasiddhiḥ| tadayuktam


_________________________________________________________


prakāśo vyaktiśabdena malaśabdena cāvṛtiḥ // KirT_2.14 //

__________

Vṛtti:
ayamarthaḥ---nātra prākṛto 'yaṃ moho vivakṣito 'sya śarīrasadbhāva eva siddheḥ|
api tu ātmanaściddharmatvena vyāpakatayā vakṣyamāṇasya sarvajñatvaprasaṅgasya parihārāyāvaśyamāvṛtirūpo malaśabdavācyo 'nya eva moho 'bhyupagantavyaḥ|
sa ca prakāśāvaraṇarūpatvādvyaktiśabdavācyena puṃprakāśena saha virudhyata iti nāsiddho 'tra vyatiriktamalasādhanasvabhāvavirodha iti|
astvasyāvṛtyātmano malasyājñānahetutvānmohakatvaṃ yastvayaṃ prākṛto mohaḥ kathitastasya puṃvyaktirūpatvāttadayuktameveti| na yataḥ|


_________________________________________________________


vyaktiryāṇormalaḥ proktaḥ sphuṭaṃ dīpāndhakāravat /

__________

Vṛtti:
yathā dīpaḥ prakāśako 'pi nīlotpalādau raktotpalādiviparītaprakāśakatvāt andhakāro mohaḥ proktastathātmavyaktirapyanityāśuciduḥkhānātmasu nityaśucisukhātmatvena viparītena prakāśamānā sphuṭameva kṛtvā malo mohaḥ proktaḥ|
/quote{anityāśuciduḥkhānātmasu
Cf. /Agh's {Sarvaj/ñānottaravṛtti} IFP T.85, p.6, lines 5--6:
yadāhuḥ---anityāśuciduḥkhānātmasu
nityaśucisukhātmapratipattiravidyeti
Cf. also {Yogasūtra} 2:5:
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā}
etaduktaṃ bhavati| na kevalamajñānameva yāvadviparītajñānamapi moha evetyadoṣaḥ| ata eva

_________________________________________________________


māyāpi mohinī proktā viṣayāsvādabhogataḥ // KirT_2.15 //

__________

Vṛtti:
tenaiva rūpeṇāsmābhirmāyābhogapariṣvakta
/quote{māyābhogapariṣvaktaḥ
/Kir/ 1:19c.}
ityādinā māyāpi mohinī proktā| na kevalo mala ityapiśabdārthaḥ|
sā ca viṣayiviṣayayorya āsvādo raso 'sya bhogaḥ prakāśastena mohikā kāryadvāreṇetyarthaḥ|
tataḥ sāṅkhyaiḥ sahātrāsmākaṃ na vivādaḥ| vivādaviṣayastu prākṛtamohavyatirikto malaḥ sādhita eveti| evaṃ ca


_________________________________________________________


yatra tatra sthitasyāsya svakarmamalahetutaḥ /
māyotthaṃ bandhanaṃ tasya sanimittaṃ pravartate // KirT_2.16 //
anādimalamuktasya śivasyāpi na kiṃ bhavet /
tasmānmāyā malo naiva vyatiriktaḥ sa yuktitaḥ // KirT_2.17 //

__________

Vṛtti:
kalādikṣityantabhuvaneṣu sarvatra puṃso yathā māyāpravṛttau karmāṇi nimittaṃ tathā malo 'pi|
anyathā tasya ciddharmatvena vakṣyamāṇatvātsarvajñatvasarvakartṛtvena śivatvaprasaṅgato māyīyabandhā pravṛttireva|
nanu karmāṇi tatpravṛttau nimittamastu malena kim|
naivaṃ mala muktasya sarvasya śivatvenānuṣṭhāturabhāvātteṣāṃ karmaṇāmapyasiddheḥ||

nanu karmaivāvaraṇatvena kalpyatāṃ kiṃ maleneti kṣapaṇakāḥ| tadayuktam| tasya kṛṣyādāviva svaphalahetumātratvena siddheḥ āvaraṇatvādarśanāt
arthālocanādāvapyevaṃ tasyaiva hetukalpanenendriyāderabhāvaprasaṅgāccetyuktam|
tataśca māyāpravṛttau karmavyatirikta eva malo 'bhyupagantavya iti| yata evaṃ tasmānna māyā malaḥ|
yathā ca tadvyatiriktastathā yuktito 'numānenaiva sādhita ityupasaṃhāraḥ|

atra pūrvapakṣāśaṅkā


_________________________________________________________


māyākāryaṃ samastaṃ syāt kuto 'nyaḥ sahajo malaḥ /

__________

Vṛtti:
/crux māyākāryaṃ kalādi samastamityavikalaṃ tattvātmakameva bandhanaṃ syāt/crux |
yadvā niravaśeṣabhūtabhuvanātmakaṃ syāditi|
ayamarthaḥ---yadbandhanaṃ tattattvamevādhvani bhuvanādyātmanā vā saṃniviṣṭaṃ yathā māyākāryaṃ bandhanaṃ tadvanmalo bandhanaṃ bhavadbhiruktaṃ so 'pi tattvāntaramadhvani vā bhuvanādyantaramiti tattvātireko bhuvanātirekaśca
prasajyata iti|
atha tattvabhuvanādyātmakatvamasya neṣyate tataḥ śaśaviṣāṇāderiva bandhanatvamapyasyāsiddhamityuktam|
kuto 'nyaḥ sahajo mala iti|

atra parihāraḥ


_________________________________________________________


ātmasthaṃ tatpaśutvaṃ syāt paśurapyadhvamadhyagaḥ // KirT_2.18 //
prokto yena matastena malastadbhinnalakṣaṇaḥ /

__________

Vṛtti:
ayamarthaḥ---karmaṇāsya hetoranaikāntikatvaṃ tasya bandhatve 'pi tattvabhuvanādisthitya bhāvāt|
atha māyātattve sthitatvāttasya nānaikāntikaviṣayateti|
ucyate---yadyevaṃ tadapi paśutvamiti malaḥ paśutattvasthaṃ tena vinātmanāṃ paśutvāyogāt| taddvāreṇa tadapyadhvani sthitamiti māyākāryāttattvabhuvanāderbhinnalakṣaṇo 'pi malaḥ karmavadbandha ityadoṣaḥ||

yastu sahajaḥ syānmalo māye tyevamādibhiḥ padacchedairbalādeva
/quote{sahajaḥ syānmalo māyā
/Kir/ 2:12a.}
sūtrāṇi māyāmalapakṣe 'pi pratyāvṛttyā vyācaṣṭe sa sandigdhaśāstrārtho māyāyā malatve hetuṃ praṣṭavyaḥ|
na hyanyathātyantātīndriyavastunaḥ kāryabhedenendriyāderiva siddhabhedasya śakyamabhedamadhyavasātum| indriyāderapi kalāntasya satanmātrasyābhedaprasaṅgāt|
nanūkto heturmāyāvyatiriktamalāstitve pramāṇābhāvāditi|
na asyāvyāpakarūpabhāvatvenānaikāntikatvāt|
vyāpako hi nivarttamāno vyāpyaṃ nivarttayati vṛkṣa iva śiṃśapāṃ nānyo ghaṭādiranavasthāprasaṅgāt|
na prameyasattāvyāpakaṃ pramāṇaṃ sarvasya sarvajñatāprasaṅgāditi pramāṇanirvṛttāvapyarthābhāvāsiddheḥ saṃśaya evātra vyatiriktasattāyāṃ yuktaḥ| asiddhaścāyaṃ hetuḥ vyatiriktamalāstitve svabhāvaviruddhakāryopalaṃbhalakṣaṇasya pramāṇasya prāguktatvāt|

yadapyasya dūṣaṇatvenānayoḥ kāryayoḥ śivatvapaśutvarūpatvenaikasminnātmani samāveśātsahāvasthānavirodho nāstye vetyuktaṃ tadapyayuktaṃ parasparaparihārāvirodhe 'pyanayoritaretarābhāvarūpatvādvṛkṣatadabhāvayoriva naikasmātkāraṇādudbhavaḥ sambhavati yataḥ|
ayameva cāsmākamatra pratijñāto 'rtha iti|
viruddhayorapyanayoḥ sahānavasthānopadarśanametaddoṣodbhāvanameva pratijñātārthābādhanāt|
na ca śivatvasyeva paśutvasyāpyātmanyavasthānamiti yuktam|
tasya vastvantarākāramalarūpatvena tadvyatiriktatayāvasthiteḥ|
vakṣyati ca ātmano 'nādisambandhāddharma ityupacaryata iti|
/quote{ātmano 'nādisambandho dharma ityupacaryate
/Kir/ 2:23cd.}
nāpi tatkāryayoḥ prakāśāvaraṇayoḥ sahāvasthānamātmano 'vasthābhedātsakalākalādyavasthābhedavaditi|

yadapi cakṣurādinālokādisahakārisannidhānāsannidhānābhyāṃ prakāśāprakāśādiviruddhaṃ kāryaṃ kurvatāsya hetoranaikāntikatvamuktaṃ tadatitarāmayuktam|
sahakāryasannidhāne hi tatsvakāryamakurvaddṛṣṭaṃ na tu tadviruddhaṃ kurvadabhāvasyāvastutvena karaṇāsambhavāt|
savitā puruṣādīnāmivolūkādeḥ prakāśameva karoti|
sa tu prakāśako 'tyantabhāsvaratvena tasya netropaghātahetutvāt mandanetrasyeva svakāryā karaṇādaprakāśaka ityupacaryata iti na tu tamovadaprakāśakaraṇāditi nānaikāntikaviṣayaḥ|
tataśca sarvadoṣarahitātprāguktātsvabhāvaviruddhakāryopalambhānmāyāvyatirikta eva malaḥ siddhyatītyalamāgamārthabahiṣkṛtaiḥ saha vivādeneti|

tadevaṃ pramāṇato māyāvyatiriktasya malasya siddhasya saṃhitāntarairabhikhyānapradarśanāya paryāyāntarāṇyucyante|


_________________________________________________________


malo 'jñānaṃ paśutvaṃ ca tiraskārakarastamaḥ // KirT_2.19 //
avidyā hyāvṛtirmūrchā paryāyāstasya coditāḥ /
sa cāvidyādiparyāya- bhedaiḥ siddho mate mate // KirT_2.20 //

__________

Vṛtti:
atha kimasau malaḥ saṃhitāntareṣviva darśanāntareṣu prasiddhaḥ| netyucyate


_________________________________________________________


tatsadbhāvātpaśuḥ pāśyaḥ śodhyo bodhyo matastviha /

__________

Vṛtti:
tasyāsya malasya sadbhāvādihetyasminneva pārameśvare darśane paśuḥ preryaḥ pāśyaśca kalādinā śodhyaśca dīkṣayā bodhyaśca śāstrātmanā jñānenābhimato na tathā darśanāntareṣu|
tataśca darśanāntaramuktāḥ paśava eva malasya tairajñātatvena vicchettumaśakyatvādityuktaṃ bhavati| yadyevamātmanaḥ pāśyādivṛttibhedā apyanādisthitā eva| tatasteṣāmapi bandhāntaratva prasaṅgaḥ| tadayuktam| yataḥ


_________________________________________________________


pāśyādivṛttayo yāstu tasya bhedāḥ prakīrtitāḥ // KirT_2.21 //
male sati bhavantyetā bhoktṛtvaṃ ca na kevalam /

__________

Vṛtti:
eṣāṃ pāśyādivṛttīnāṃ malanivṛttau nivṛttisiddhermalanimittatvaṃ siddhyati pradīpanimittatvamiva prabhāyā iti|
na pṛthagbandhāntaratvamiti| tadiyatā malasyāvastutve māyāsvabhāvatve ca niṣiddhe adhunā ātmano 'pi vā guṇa
/quote{ātmano 'pi vā guṇaḥ
/Kir/ 2:11bc.}
iti pūrvoktatṛtīyapraśnāntarānuvādena pūrvaḥ pakṣaḥ|


_________________________________________________________


garuḍa uvāca
yadyevaṃ saṃsthitaḥ pāśyo malo 'sya paśusaṃgataḥ // KirT_2.22 //
ātmanaḥ kiṃ na dharmo 'sau yuktitaḥ kalpyate malaḥ /

__________

Vṛtti:
yadyevaṃ cidrūpa evātmā pāśyo vyavasthita iti kiñcijjñatvānyathānupapattyāsyāvārako 'pi malaḥ kalpyate|
hanta tarhi ātmana evāsau ajñānātmā malo dharmatvena yuktito 'numānena kalpyatām| yadāhurnaiyāyikavaiśeṣikāḥ---yadyatra kāraṇāntareṇa kriyate tattatra nāstyevāndhakāra iva pradīpādinā kriyamāṇaḥ prakāśaḥ|
kriyate ca kāryakaraṇādibhirātmani vijñānaṃ| tatastadapi tatra nāstītyajñasvabhāva evātmā sidhyati kuto vyatiriktamalasiddhiḥ|

atra siddhāntaḥ


_________________________________________________________


bhagavān uvāca
ātmano 'nādisambandhād dharma ityupacaryate // KirT_2.23 //
kathaṃ tajjñānayuktatvād ajñānaguṇatāṃ gataḥ /

__________

Vṛtti:
bhavedevaṃ yadyayaṃ heturasmānprati siddhaḥ syāt| asiddhastu kāryakaraṇādīnāṃ tatrāsmābhirjñānavyañjakatvenābhyupagamāt|

nanu tadbhāvatadabhāvayordarśanādarśanābhyāṃ jñānasya kāryakaraṇādikāraṇatvaṃ sidhyati| na tayorvyañjakatvenāpi saṃbhavenānaikāntikatvāditi nānenā siddhena hetunātmanyajñatvasiddhiḥ|
tataścāvaśyaṃ tasyāśuddhātmano 'nādisambandhenāvaraṇena vyatiriktena bhavitavyamiti|
tadyogādaśuddha ityupacārādāgame kathito draṣṭavyo nājñasvabhāvatvādeveti|

tarhyata eva tatrājñatvasaṃśayo yukto na tajjñatva niścayo yena vyatiriktamalasiddhiriti| tatrocyate


_________________________________________________________


tasya dharmo na dharmatve pariṇāmaḥ sphuṭo bhavet // KirT_2.24 //

__________

Vṛtti:
na tasyātmano dharmaḥ svabhāvo vājñānātmā malo ghaṭādivadanātmatvaprasaṅgāt| atha yatra jñānaṃ samavetamutpadyate sa ātmeti| tadapyayuktam|
tasya pūrvamajñānaṃ prati dharmitve ghaṭāderiva paścādapi jñānasamavāyo nopapadyata eva|
athājñānātmanastu tasya jñānābhyupagame sphuṭameva rūpāntarapariṇāmaḥ syādāmalakādeḥ pītatotpattyātmaka iveti vakṣyamāṇo doṣaḥ|
/quote{vakṣyamāṇo doṣaḥ
See /Kir/ 2:26ab.}

nanu jñānaṃ tāvadasmadādipratyakṣatve satyacākṣuṣapratyakṣatvādrasādivadguṇaḥ|
guṇena ca dravyāśritena bhavitavyamiti yastasyāśrayaḥ sa tadvilakṣaṇatvādajñānarūpa evātmā siddhyati| tadapyayuktam| yataḥ|
ciddharme puṃsītyādi|


_________________________________________________________


ciddharme puṃsi no dharmo yadi syātpariṇāmavān /

__________

Vṛtti:
cit jñānameva dharmaḥ svabhāvo yasya
sa tathābhūtaḥ /crux pumityanubhavati sarvamiti
pumān/crux/
ātmā svasaṃvedanena svaparātmaprakāśatayā pratipuruṣaṃ siddhyati kimanyena sādhanena|

nanu jñānasya rasāderiva guṇatve heturukta eva|
so 'pyayuktaḥ dṛṣṭāntasyāsmānprati sādhyadharmā siddhatvāt| rasādayo hi bhāvāḥ saṃhatā eva jāyamānāḥ saṃhatā eva niruddhāśca sāṃkhyasaugatādibhirivāsmābhirapi pramāṇasiddhatvādarthakriyākaraṇāḥ kathyante|
na tvanyaḥ kaścitteṣāmāśrayabhūtastadvyatirekeṇa tasyānupalambhanāditi|
kathaṃ tarhi pṛthivyāṃ gandha ityādivyavahāraḥ|
kudarśanābhyāsamūlo bhrānta eva| yadi vā viśiṣṭasamudāyaikadeśapratipādanāya vanasya dhavaḥ śobhana
/quote{vanasya dhavaḥ śobhanaḥ
cf./ /NarP/ ad 1:4, p.11.}
itivadyukta eveti| ataśca jñānasyāpi guṇatvāsiddhestadrūpa evātmā siddha ityuktam|
tarhi jñānasyānityatvena saṃvedanāda nityatvamasya| tadayuktam|
dvividhaṃ hi jñānamadhyavasāyātmakamitaracca| tatra yadadhyavasāyātmakaṃ tadbuddhidharmatvenāsmābhirapyanityamiṣyata eva|
yadanadhyavasāyātmakaṃ pauruṣaṃ saṃvedanātmakaṃ jñānaṃ tasya na kadācidapyabhāvaḥ saṃvedyate sarvadaiva grāhakarūpatayaikarūpeṇa saṃvedanāt|
nāpi tasya krameṇārthakriyānupapattirityādi sarvaṃ darśitamasmābhirnareśvaraparīkṣāprakāśe vistareṇeti tata evāvadhāryam|
/quote{darśitamasmābhirnareśvaraparīkṣāprakāśe
ad 1:22, p.52.}


tasmiñjñānātmakatvāccitsvabhāve puṃsi nājñānaṃ malo dharmo yuktaḥ| āmalakādīnāmiva rūpāntarapariṇāma prasaṅgāt| tathā hi

_________________________________________________________


ekasminvyajyate jñānam anyasmiṃstattirohitam // KirT_2.25 //

__________

Vṛtti:
ekasminrūpādau viṣaye jñānamutpadyate anyasmiṃstu rasādāvutpannamapi naṣṭaṃ bhavadbhiriṣyate yatastataśca rūpāntarapariṇāmo 'syātmanaḥ| ko doṣa ityucyate|


_________________________________________________________


pariṇāmo 'cetanasya cetanasya na yujyate /

__________

Vṛtti:
yaḥ pariṇāmī so 'cetanaḥ siddho yathāmalakādirartha iti pariṇāmitvādātmano 'pyacetanatvaprasaṅga ityavaśyaṃ tatprasaṅgaparihārāyātmā naivājñānasvabhāvo 'bhyupagantavyaḥ|
api tu vijñānasvabhāva eveti| tasyāvārakasvabhāvo vyatirikto malaḥ siddhaḥ|
anyathā sarvajñatvaprasaṅgāditi tṛtīyasyāpi praśnasya nirāsaḥ|

yadyevaṃ vyatiriktamalapakṣe 'pyeṣa eva doṣa iti samuccayena codakaḥ|


_________________________________________________________


garuḍa uvāca
tayoścānādisambandhād viśleṣo na vibhutvataḥ // KirT_2.26 //
sahajaprakṣaye prāpte tasya nāśo na kiṃ bhavet /

__________

Vṛtti:
tayorātmamalayoryo 'nādyāvāryāvārakalakṣaṇaḥ sambandhaḥ sa svabhāvaviśeṣa eva tasmānna viśleṣo nivṛttiranāditvādeva yathā cetanājjaḍādvā svabhāvādityanirmokṣaḥ|
atha tasmādviśleṣa iṣyate| yadyevaṃ sahajasya svabhāvasya prakṣaye sati tasyāpi nāśaḥ svabhāvāntarotpādarūpaḥ pariṇāmo bhavediti sa eva tadavastho doṣo yaḥ prāgavyatirikta malapakṣe proktaḥ|
atha na tayoḥ svabhāvādviśleṣaḥ api tu parasparasaṃśleṣānnetratadāvaraṇayoriva tato naiṣa doṣa ityucyate so 'pi na yuktaḥ|
vibhutvata iti vyāpakatvāt| avyāpakasya hyavyāpakāddeśāntaranayane viśleṣaḥ| vyāpakasya tu sarvatrāvasthānānna kutaścidviśleṣaḥ sambhavatītyanirmokṣaḥ|
atha tathābhūtasyāpi viśleṣa iṣyate| yadyevaṃ sahajasya sahabhāvina āvarakasya prakṣaye tasyāpyāvāryatvasya svabhāvasya nāśo rūpāntarapariṇāma iti sa doṣastadavastha eva|

atra siddhāntaḥ


_________________________________________________________


bhagavān uvāca
vibhorapi malasyāsya tacchakteḥ kriyate vadhaḥ // KirT_2.27 //
upāyācchaktisaṃrodhaḥ kathaṃcitkriyate male /
yathāgnerdāhikā śaktir mantreṇāśu niruddhyate // KirT_2.28 //
tadvattacchaktisaṃrodhād viśliṣṭa iti kathyate /

__________

Vṛtti:
atra malaviṣayastāvadayamadoṣaḥ| yato na kevalamasyaivāvyāpakasya mohātmanaḥ prākṛtasya malasya yāvadvyāpakasyāpyāṇavamalasyopāyena mantradīkṣātmanā śakterāvārakasvabhāvasyāgnerdāhakatvasyeva vadho 'nyathābhāvaḥ kriyata eva|
kathañcidityārabdhakāryakarmabhogoparodhenāsarvātmanā tadanuparodhena tu sadyonirvāṇadīkṣayā sarvātmaneti|
tataśca malasya pariṇāminityatvābhyupagamānnaiṣa svabhāvāntarapariṇāmasādhanaprasaṅgo yuktaḥ siddhasādhanādityuktaṃ bhavati|
ata eva malasya svabhāvāntarapariṇateḥ svarūpasattve 'pyāmayādviśliṣṭaḥ puruṣa itīva malaśaktirodhādapi viśliṣṭaḥ kathyate|
tato viśleṣo na vibhutvādityayamapyadoṣaḥ|

idānīṃ puruṣaviṣayo 'pi doṣaḥ pratikṣipyate|


_________________________________________________________


kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ // KirT_2.29 //

__________

Vṛtti:
śakteḥ saṃrodhaḥ śaktisaṃrodhaḥ| tasya malasya taṃ kṛtvā bhavaniḥspṛhaḥ krodharāgādirahitaḥ puruṣaḥ kriyate parameśvareṇa|
ata eva śaktipātaniścayāyākrodharāgādīni liṅgāni dīkṣādhikārārthaṃ gurubhiḥ śiṣyāṇāṃ parīkṣyanta ityuktam|
/quote{/devdot ityuktam See 1:22.10--15.}
tataśca malasya rūpāntarāpattimātrameva tadānīṃ na tvātmanaḥ svabhāvāntarapariṇāmaḥ| tasmānna pūrvoktadoṣa ityuktaṃ bhavati|
sati hi male yastasya malānapekṣayārthagrāhakasvabhāvaḥ sa evāsatyapi yataḥ|
kathaṃ tarhi sati male 'rthaṃ na gṛhṇāti| bālabhāṣitametat|
yo hi malānapekṣayārthagrāhakaḥ sa kathaṃ tatsannidhāne bhavet|
nanvadhunāsyārthaḥ prakāśate prāktu neti kathaṃ na svabhāvāntarapariṇāmaḥ|
tadapyayuktam| tadviṣayīkaraṇamevārthānāṃ prakāśo nānyaḥ|
na tu malānapekṣayātmani sarvadāstītyuktam|
ato na svabhāvabhedālambanagatatvādityevamādi vistareṇa svabhāvāntaratvāpādako viruddhadharmādhyāsaprakāro nareśvaraparīkṣāprakāśe parākṛto 'smābhiriti
/quote{nareśvaraparīkṣāprakāśe parākṛtaḥ
It is not certain to which passage this refers.}
tata evāvadhāryam|

yo 'pi sahabhāvyāvaraṇanivṛttita ātmano 'pyāvāryatvanivṛttilakṣaṇasvabhāvāntarapariṇāmadoṣa uktaḥ tatrāpyucyate


_________________________________________________________


sahajā kālikā tāmre tatkṣayānna ca tatkṣayaḥ /
yadvattāmre kṣayastadvat puruṣasya malakṣayaḥ // KirT_2.30 //
yathā taṇḍulakambūke prakṣīṇe 'pi na tatkṣayaḥ /

__________

Vṛtti:
sahacarakālikānivṛttyā na tāmrasya kaścidvikāro dṛśyate yathā tathā malanivṛttyāpyātmano na vikāra ityetāvatāṃśena dṛṣṭāntatvaṃ nānyathā tāmrasya pariṇatidharmatvenābhyupagamāditi|
etaduktaṃ bhavati---aupādhiko 'yaṃ malasannidhānāsannidhānakṛto bhedaḥ|
na tvātmano malānapekṣayārthagrahaṇaikasvabhāvasyānyo 'nāvāryasvabhāvo yo bhedaṃ vidadhyāditi svabhāvāntarapariṇāmābhāvānna pūrvoktadoṣaprasaṅgaḥ|

ayameva pakṣaḥ pramāṇasiddha ityanumānasiddhenāpi dṛṣṭāntāntareṇa poṣyate
viṣasambandhinī śaktir yathā mantrairniruddhyate // KirT_2.31 //
tathā na tadviṣaṃ kṣīṇam evaṃ puṃso malakṣayaḥ /

__________

Vṛtti:
mohamāraṇahetutvānmalasthānīyāyāṃ sahajāyāmapi śaktau puruṣasthānīyasya viṣasyanivṛttāyāṃ na kadācidvarṇākṛtyādisvarūpanāśo yathā tathā puṃso malakṣaya iti|
aṃśena dṛṣṭāntatvādadhunā pratyakṣasiddhadṛṣṭāntāntareṇa prakaraṇopasaṃhāraḥ
phalaṃ katakavṛkṣasya kṣiptaṃ sakaluṣe jale // KirT_2.32 //
kurute śaktisaṃrodhaṃ kiṃ kṣipatyanyato jalāt /
śivajñānaṃ tathā tasya śaktisaṃrodhakārakam // KirT_2.33 //

__________

Vṛtti:
yathā hi katakābhidhānasya vṛkṣaviśeṣasya phalaṃ /crux meghajādi sahajakaluṣayukta/crux/ eva jale prakṣiptaṃ tasyāḥ kaluṣalakṣaṇāyāḥ śakteḥ saṃrodhaṃ vidadhallakṣyate| na tu jalātkiñcidapi svabhāvāntaramanyato 'nyatra kṣipediti kāluṣyamātrameva tasya nivartayati nānyatkiñcidityarthaḥ|
tathā śiva eva jñānaṃ sarveṣāṃ cicchaktivyañjakatvena jñānahetutvāttasyeti malasya śaktisaṃrodhakārakaṃ dīkṣayā tadadhikārotpādanāya vā śaktipātenetyuktam|
yadi vā śivasya jñeyatayā saṃbandhi yaddīkṣitānāṃ nityakartavyatayā
vakṣyamāṇajñānaṃ tadārabdhakāryakarmabhogoparodhenākṣapitasya dīkṣayā sarvātmanā malasyaiva pratyahamapacayāt krameṇa śaktisaṃrodhakārakaṃ na tu puruṣasyeti| tataśca tasyāṃśe 'pi svabhāvāntarapariṇāmābhāvānna pūrvoktamacetanatvaṃ dūṣaṇaṃ malasya tvetadbhūṣaṇameveti na vyatiriktamalapakṣe kaściddoṣa iti|


/Colo
iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛtau dvitīyaṃ prakaraṇam


%% CHAPTER 3

atha padārthānāmeva parīkṣārthaṃ praśnapūrvaṃ rakaraṇāntaram| atra ca sūtrapadārthaprakaraṇasambandhāḥ prāgvaddraṣṭavyāḥ|
pāṭalikastu vyatiriktamalasiddheranantaraṃ malasyaivā rāgatvaparīkṣātmako vākyātmako 'pi rāgeṇa rañjitaśceti
/quote{rāgeṇa rañjitaśca vākyena|
/Kir/ 1:17a.}
tathā ca praśnaḥ|


_________________________________________________________


garuḍa uvāca
bhoktṛtvaṃ malataḥ proktam abhilāṣānna kiṃ bhavet /
sa ca rāgādyato rāgo vaktavyo 'tra malena kim // KirT_3.1 //

__________

Vṛtti:
nanu malaśabdena cāvṛtirityādinā
/quote{malaśabdena cāvṛtiḥ
/Kir/ 2:14d.}
prabandhena malata āvaraṇaṃ kāryaṃ puṃviṣayaṃ mukhyamuktam|
ānuṣaṅgikaṃ tu bhoktṛtvādi| yaduktam

pāśyādivṛttayo yāstu tasya bhedāḥ prakīrtitāḥ|
/quote{pāśyādivṛttayo/devdot bhoktṛtvañca na kevalam
/Kir/ 2:21c--22b.}

male sati bhavantyetā bhoktṛtvañca na kevalam|| iti|


ko 'yaṃ praśnaḥ| athāvāryatvamevātra bhoktṛtvamucyate na tu bhogaikarasikatvamiti praśnaḥ|
yadyevaṃ tato mala eva vaktavyaḥ kiṃ rāgeṇeti rāgākṣepapraśno yuktaḥ, na tu malena kimiti|
rāgādyabhāve 'pi pralayakevalādyavasthāyāṃ tatkāryasya bhāvāditi|
satyametat| kintu nātra sarvathā malābhāvaḥ pūrvapakṣīkṛto yadātra bhoktṛtve malena kimiti|
bhoktṛtvaṃ hi bhogaikarasikatvātmakaṃ rāgakāryātprāguktādabhiṣvaṅgādeva dṛṣṭātsiddhamiti kimatra malasyāpi hetutvena kalpitena|
rāgasyaivātra pāramparyeṇa hetutvamiti praśnārthaḥ|
tanna virodha iti| ata evātra malasyābhyupagamenaiva samādhiḥ


_________________________________________________________


bhagavān uvāca
bhoktṛtvaṃ nāma yatproktam anādi malakāraṇam /

__________

Vṛtti:
yadetadbhoktṛtvamasmābhiḥ prāguktaṃ tadanādi| yato malakāraṇamuktaṃ tato
malasyānāditvāttadapyanādi| etaduktaṃ bhavati---anyadevāsmānmohajanitādbhoktṛtvādbhogayogyatvalakṣaṇametadbhoktṛtvam|
pralayākale vidyate na tu vijñānakevale karmābhāvāt|
tasya karmavanmalo 'pi kāraṇaṃ pariṇatamalasya pralayākalasyāpi parameśvarānugrāhyatvānna tatsambhavati yataḥ|

tataśca nābhilāṣo 'sya nimittamityucyate


_________________________________________________________


abhilāṣastanau satyāṃ sā tanuḥ kena hetunā // KirT_3.2 //
rāgo 'pi tannimittatvāt pravṛttaḥ

__________

Vṛtti:
abhilāṣo 'pyayaṃ sati sthūle 'smiñcharīre bhavatīti| taccharīraṃ sūkṣmadehātmakarāgādisambandhāt|
rāgādīnāṃ tu pravṛttau tadbhoktṛtvaṃ nimittamiti kathamasyābhilāṣo nimittamāśaṅkyate| abhilāṣahetorasya rāgāderapyetannimittatvāt|
tatra dṛṣṭāntaḥ


_________________________________________________________


puruṣasya tu /
cauryaṃ hi bījamāpekṣya yathā nigaḍabandhanam // KirT_3.3 //
evaṃ paśutvamāpekṣya rāgatattvaṃ pravartate /

__________

Vṛtti:
yathā cauryaṃ bījabhūtamā samantādapekṣyapuruṣasya nigaḍādibandhanaṃ pravartate tathaiva prāguktanayena
/quote{prāguktanayena
See /Kir/ 1:16 ff.}
pralayakevalinaḥ paśutvaṃ malamapekṣya rāgādayaḥ pravartanta iti kuto rāgasyātra hetutvamāśaṅkyate| tadevaṃ


_________________________________________________________


etasmādasya bhoktṛtvaṃ tanurbhogo 'nyahetujaḥ // KirT_3.4 //
paśutvena hi bhoktṛtvaṃ māyābandhastanau sthitaḥ /
sukhaduḥkhādiko bhogaḥ karmataḥ saṃsthitaḥ paśoḥ /
nānyathāsya vinirdiṣṭaṃ bhogabhoktṛtvabandhanam // KirT_3.5 //

__________

Vṛtti:
paśutvasaṃjñakānmalādasya bhoktṛtvaṃ māyātastaccharīraṃ karmataḥ punarbhogaḥ karmaṇāmeva sukhaduḥkhātmanā pariṇāmāditi sākṣānnimittatvamatroktaṃ na tu paramparayā pāramparyeṇa sarvasyāsya māyātmanaḥ karmākṣiptatvāditi darśayiṣyāmaḥ|
/quote{iti darśayiṣyāmaḥ
ad /Kir/ 3:7--8.}
proktañca śrīmatsvāyambhuve

karmataśca śarīrāṇi viṣayāḥ karaṇāni ca| iti|
/quote{karmataśca śarīrāṇi viṣayāḥ karaṇāni
ca /Svayam/ 1:13ab.}


nānyathaitasya bhogaśca bhoktṛtvaṃ ca śarīraṃ ca vinirdiṣṭamiti| tadiyatā paśupadārthaḥ parīkṣita iti||

adhunā pāśapadārthaparīkṣāviśeṣārthaḥ prasaṅgātpraśnaḥ


_________________________________________________________


garuḍa uvāca
yadetatkarma deveśa proktaṃ bhoganibandhanam /
karmārjanaṃ tanau satyāṃ sṛṣṭikāle tanuḥ kutaḥ // KirT_3.6 //

__________

Vṛtti:
yadetatsukhaduḥkhādiko bhoga ityādinā karma bhoganibandhanamuktaṃ tanna vyāpakamityadhyāhāraḥ| yato mahāpralayādanantaraṃ sargārambhakāle prathamaḥ śarīrādibhogaḥ kutaścideva nimittādiṣyate| na karmataḥ|
taduttarakālabhāvināṃ karmanimittatvāditi| yadāhuḥ---

ādyo hi dehaḥ puruṣārthamūlastato 'pyanye karmamūlāḥ pratipannā iti|
/quote{ādyo hi dehaḥ/devdot pratipannāḥ
Source unknown. Also quoted in /NarP,
p.212 ad 3:87, but with prapannāḥ for pratipannāḥ}


atra siddhāntaḥ

_________________________________________________________


bhagavān uvāca
yathānādirmalastasya karmāpyevamanādikam /
yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā // KirT_3.7 //

__________

Vṛtti:
puruṣāṇāṃ hi sarvadā śārīrabhogādivaicitryānyathānupapattyā karmaṇaḥ sattvaṃ sṛṣṭikāle 'pi paśumṛgapakṣisarīsṛpasthāvaramanuṣyādi janmavaicitryaśruteḥ|
mahāpralaye 'pi karmasiddhitaḥ pravāhānādiḥ karmaśarīraprabandhaḥ siddhyati|
/quote{Testimonium:
kiraṇavṛttau bhagavatā rāmakaṇṭhena
`puruṣāṇāṃ hi sarvathā
śarīrabhogavaicitryānyathānupapattyā
karmaṇaḥ satvam| prathamasṛṣṭikāle 'pi
paśupakṣimṛgasarīsṛpasthāvaramanuṣyādivaicitryaśruteḥ
mahāpraLaye 'pi karmasiddhitaḥ
pravāhānādiḥ karmaśarīraprabandhaḥ
siddhyatī'ti vyākhyātam| {Siddhāntasārāvalivyākhyā} ad
/VP/ 7, p.58, lines 18--21.}
tataśca malasyāpi kevalasyātra śarīrahetutvapratiṣedhasya sāmarthyasiddheḥ
ādyo hi dehaḥ puruṣārthamūla ityayaṃ pakṣo 'tyantāyukta ityuktaṃ bhavati|
etadevāsya pravāhānāditvamupasaṃhartuṃ māyādhikaraṇatvaṃ ca darśayituṃ sūtram


_________________________________________________________


tasmādanādikaṃ karma māyāpyevaṃ bhavastathā /
tathānādiḥ śivaḥ kartā sarvasya jagataḥ sthitaḥ // KirT_3.8 //

__________

Vṛtti:
evaṃ karmanibandhano bhavaḥ kalādikṣitiparyantatattva bhūtabhuvanarūpaḥ saṃsāro māyīyastannibandhanaṃ ca punararjyamānaṃ karmeti karmabhavayoḥ parasparahetutvena pravāhānāditvasiddhiḥ|
bhavānāditvādeva ca tadupādānena karmānāditvācca tadadhikaraṇenāpi prakṛtyātmanānādinā bhavitavyam|
kṛṣyādikarmaṇāṃ prakṛtisaṃskārakatvena dṛṣṭatvānnaiyāyikādiparikalpitātmasaṃskārakatvāyogādātmanaḥ pariṇāmitvaprasaṅgācca|
yacca tadbhavo pādānaṃ karmādhikaraṇaṃ ca sā māyāpyanādisiddhā|
tathā bhavasya tanukaraṇabhuvanātmanaḥ pravāhānāditvenoktatvāttatkartāpīśvaro 'nādiḥ sidhyatīti|

atha pāśapadārthaparīkṣāviśeṣādanantaraṃ prasaṅgātpatipadārthaparīkṣārthaṃ praśnaḥ


_________________________________________________________


garuḍa uvāca
śivaḥ kartā tvayā proktaḥ sa kathaṃ gamyate prabho /

__________

Vṛtti:
īśvare hi jagatkartari siddhe tasyānāditvaṃ sādhayituṃ śakyam| sa eva kathaṃ gamyate| na tāvatpratyakṣato 'tīndriyatvena tasya bhavadbhirabhyupagamāt| taduktaṃ jaiminīyaiḥ

na ca kaiścidasau jñātuṃ kadācidapi śakyate|
/quote{na ca kaiścidasau/devdot brūyādātmaiśvaryaprasādhanāt
/Sloka/ {sambandhākṣepaparihāra} 57cd, 58ab and 60.
Also cited ad /Mat/VP/ 3:6, p.49 and before /Nar/ 2:1, p.113.}

svarūpeṇopalabdhe 'pi sraṣṭṛtvaṃ nāvagamyate||

na ca tadvacanenaiṣā pratipattiḥ suniścitā|

asṛṣṭvāpi hyasau brūyādātmaiśvaryaprasādhanāt|| iti|


nāpi rūpopalabdhyādinā cakṣurādiriva pūrvoktatanukaraṇabhuvanādikāryānyathānupapatti lakṣaṇenānumānena tasya mahābhūtebhya evotpattidṛṣṭeḥ| yadāhuḥ saugatāḥ

yasminsati bhavatyeva yattato 'nyasya kalpane|
/quote{yasminsati/devdot hetūnāmanavasthitiḥ
{Pramāṇavārttika} 1:26 (with
yeṣu satsu for yasminsati).
Also cited ad /Nar/ 1:4, p.9 and 2:4, p.120 and /Mat/VP/ 6:21, p.152.}
taddhetutvena sarvatra hetūnāmanavasthitiḥ||

śastrauṣadhādisambandhāccaitrasya vraṇaropaṇe|
/quote{śastrauṣadhādi/devdot prakalpyate
{Pramāṇavārttika} 1:24.}

asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ prakalpyate|| iti|


nāpyāgamena tasyākṛtakatvena bhavadbhiranabhyupagamāt|
tatkṛtasyānyonyasaṃśrayeṇāprāmāṇyāt| na ca pramāṇāntaramasti bhavatām|
tatsādhanapramāṇābhāvānna kathaṃcidgamyata ityarthaḥ|

yadyevamata evaitadviṣayasaṃśayo 'stu| nāstīśvara iti kuto bādhakapramāṇābhāvāditi| ucyate|


_________________________________________________________


vaikaraṇyādamūrtatvāt kartṛtvaṃ yujyate katham // KirT_3.9 //

__________

Vṛtti:
karaṇānāmabhāvo vaikaraṇyaṃ tasmādīśvaro jagataḥ kartā na saṃbhavati| karaṇābhāvāddaṇḍacakrasūtrādirahitaḥ kumbhakāra iva kumbhe| tadidamuktaṃ jaiminīyaiḥ

na ca niḥsādhanaḥ kartā kaścitsṛjati kiñcana| iti|
/quote{na ca niḥsādhanaḥ kartā kaścitsṛjati kiñcana
/Sloka/ {sambandhākṣepaparihāra}
50cd. Also quoted ad /Nar/ 3:2, p.155.}


kiñca mūrtatvaṃ kaṭhinatā| atra śarīrayogastadabhāvādīśvaro na sambhavati karteti| tadidamuktaṃ taireva

aśarīro hyadhiṣṭhātā nātmā muktātma vadbhavet|
/quote{aśarīro hyadhiṣṭhātā nātmā muktātmavadbhavet
/Slokas/ 78cd. Also
quoted ad /Nar/ 2:8, p.130 and frequently in the /MatV.}

ityevaṃ sādhakabādhakapramāṇābhāvasadbhāvābhyāmīśvarābhāvasiddhiriti
pūrvaḥ pakṣaḥ| atra siddhānto bādhakanirāsapūrvaḥ| tasminhyanirākṛte sādhakasya hetorapravṛttireva|
tatpratijñāvacanasyānumānanirākṛtatvāt| yadāhuḥ

sandigdhe hetuvacanādvyasto hetoranāśrayaḥ| iti|
/quote{sandigdhe hetuvacanādvyasto hetoranāśrayaḥ
{Pramāṇavārttika}
4:91. Also quoted ad /Nar/ 2:4, p.119.}


tathaivopakramyate


_________________________________________________________


bhagavān uvāca
yathā kālo hyamūrto 'pi dṛśyate phalasādhakaḥ /
evaṃ śivo hyamūrto 'pi kurute kāryamicchayā // KirT_3.10 //

__________

Vṛtti:
tatra yastāvadakartṛtvasiddhāvatrāmūrtatvāditi heturuktaḥ sa kālenānaikāntikastasyāmūrtatve 'pi puṣpaphalādikartṛtvaprasiddheḥ|
atha kālasyācetanatvena svakāryaṃ prati kāraṇatvātkartṛtvāsiddheḥ nānaikāntikaviṣayatā| tatrocyate tarhi kālasyātropalakṣaṇatvādasmadādyātmanānaikāntikastasyāmūrtasyāpi svadehaspandādikāryadarśanāt|
dṛṣṭānto 'pyatra sādhyadharmāsiddhaḥ muktātmano 'pyasmābhiḥ sarvādhiṣṭhātṛtvenābhyupagamāditi|

yastvatravaikaraṇyāditi heturuktaḥ so 'pyasiddha eva| tathā hi


_________________________________________________________


icchaiva karaṇaṃ tasya yathā sadyogino matā /

__________

Vṛtti:
icchātmikaiva śaktistasya karaṇaṃ yogina iva vidyate yataḥ|
yoginaśca sarvavādināṃ siddhā eva cārvākairapi viṣagrahacikitsākāritvena
maṇyauṣadhādivanna pratikṣeptuṃ śakyāḥ| yadāhuḥ

acintyo hi maṇimantrauṣadhīnāṃ prabhāva iti|
/quote{acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ
Also occurs in {Ratnāvalī} Act 2, p.39
and in the {Śuklakurukullāsādhana}
(No.180 in {Sādhanamālā}),
p.365. Also quoted ad 6:16 and ad /Mat/VP/ 7:49, p.249.}


atha vaikaraṇyamatrendriyābhāvo heturabhipretastatrāpyucyate


_________________________________________________________


śalyākṛṣṭikaro dṛṣṭo hy akṣahīno 'pi karṣakaḥ /
vyāpāro na ca dṛśyeta kāryamicchā pratīyate // KirT_3.11 //

__________

Vṛtti:
tadānīmayaskāntamaṇinānaikāntiko hetuḥ| sa hīndriyahīno 'pi śalyātmakāyaḥsamākarṣako dṛṣṭo yataḥ| atrāpi prāguktakālavadanaikāntikākṣepatatsamarthanaṃ tathaiva draṣṭavyamiti|

tadevamasattāniścāyake bādhake 'panīte 'dhunā sattāsaṃśayanivāraṇāya
pramāṇamucyate


_________________________________________________________


sthūlaṃ vicitrakaṃ kāryaṃ nānyathā ghaṭavadbhavet /
asti heturataḥ kaścit

__________
Vṛtti:
iha hīśvarasiddhau sāṃkhyasaugatajaiminīyārhatacārvākāḥ pratipakṣāḥ| tatra pūrvayoryadetadvicitrakamityadṛṣṭakartṛkaṃ tanukaraṇabhuvanādikaṃ prāguktaṃ jagaddharmitvena cikīrṣitaṃ tatpratikṣaṇaṃ pariṇāmādutpādādvā kāryatvena siddhameva| apareṣāṃ tu

na kadācidanīdṛśaṃ jagat
/quote{na kadācidanīdṛśaṃ jagat
Source unknown. Also quoted ad /Nar/ 2:1, p.115.}

ityabhyupagamāttadekadeśabhuvanādi tathā na siddhamiti tānprati
sthūlatvena kāryatvamatra sādhyate| yatsthūlaṃ tatkāryaṃ yathā ghaṭādi sthūlaṃ caitadadṛṣṭakartṛkaṃ bhuvanādi tataḥ kāryamiti|
na cātreśvaraśarīreṇa nityena vedena vānaikāntikatvam| yathoktaṃ jaiminīyaiḥ

anekāntaśca hetuste taccharīrādinā bhavet| iti|
/quote{anekāntaśca hetuste taccharīrādinā bhavet
/Slokas/ 77ab.
Quoted ad /Nar/ 2:8, p.133 and ad /Mrg/ 1:9, p.21.}


tasyāsmābhiḥ sarvathā vedasya cānityatvenābhyupagamāt| tasminnapi ca kārye siddhe 'dhunā kāryatvenātra sarvasmiñjagati kartṛpūrvakatvaṃ sādhyate|
na tu sthūlatvena tadvyāpakatvāditi|
yatkāryaṃ tadviśiṣṭajñānakriyāyuktakartrā vinā na sidhyatīti yathā ghaṭādi| kāryaṃ caitatsarvameva jagat|
atastadapi viśiṣṭajñānakriyāyuktena kartrā vinā na bhavatīti|
yastatkartā sa īśvaraḥ siddha evetyevamatra padatrayasya nānyonyaṃ gatārthatetyavirodhaḥ|
na ca kāryatvamatra tathābhūtaṃ na siddhamityāśaṅkanīyam| yadāhuḥ saugatāḥ

siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat|
/quote{siddhaṃ yādṛgadhiṣṭātṛ/devdot hutāśane
Pramāṇavārttika 1:13--14. Also
quoted ad /Mat/VP/ 6:100, p.227 and ad /Nar/ 2:5, p.122.}

sanniveśādi tadyuktaṃ tasmādyadanumīyate||

vastubhede prasiddhasya śabdasāmyādabhedinaḥ|

na yuktānumitiḥ pāṇḍudravyādiva hutāśane|| iti|


kāryamātrasya kartṛmātreṇa ghaṭādau kṛtakatvamātrasyānityatvamātreṇeva vyāpteḥ siddhatvāt| anyathā tatrāpyanyatrāpi ca dṛṣṭāntasādhyadharmabhedena hetubhedakalpane sarvānumānābhāva eva| aviśeṣātpāṇḍutvasya tu bhāvāt dhūmābhāve 'pi himamakkolādiṣu ca taddarśanāt vahnyanumāpakatvamayuktameva|
nāpyanaikāntikaḥ sarvasyādṛṣṭakartṛkasya vanatṛṇāderapi pakṣīkṛtatvāt| na ca viruddho hetuḥ yathāhurjaiminīyāḥ
tathāsiddhe ca dṛṣṭānte bhaveddhetorviruddhatā|
/quote{tathāsiddhe ca dṛṣṭānte/devdot prasajyate
/Sloka/ {sambandhākṣepaparihāra} 80. Also
quoted ad /Mrg/ 3:1, p.101; ad /Nar/ 2:7, p.128
and frequently in the /MatV.}

anīśvaravināśyādikartṛkatvaṃ prasajyate|| iti|


viparyayavyāptyabhāvāt| dṛṣṭānte hi ghaṭādāvayaṃ hetuḥ svasādhye svakāryasarvajñatvasarvakartṛtvalakṣaṇeneśvaratvena vyāptaḥ siddho yatastasyāṃśenāpi vaikalyena ghaṭādarśanādavināśitvenāpi kumbhakārātmano nityatvāttasyaiva ca kartṛtvāt| nāpi dharmisvarūpaviparītasādhano 'yaṃ viruddhaḥ| yathāha maṇḍanaḥ

sanniveśādimatsarvaṃ buddhimaddhetu yadyapi|
/quote{saṃniveśādimatsarvaṃ/devdot upakāryopakārakāḥ
{Vidhiviveka} pp.219 and 224.
Quoted ad /Mat/VP/ 6:100, p.229 and (second
verse only) ad /Nar/ 2:20, p.146.}

prasiddhasanniveśāderekakāraṇatā kutaḥ||

rathādyavayavā nānātakṣanirmāpitā api|

dṛśyante jagati prāya upakāryopakārakāḥ| iti|


yato rathādyavayavānāmanekatakṣanirmitānāmapi naikasthapatibuddhikriyābhyāṃ vinaikarathārambhakatvaṃ dṛṣṭamiti|

nāpyanīśvarakartṛkaṃ jagat kāryatvāt ghaṭādivaditi viruddhāvyabhicāryākrāntatvādaheturayamiti vācyam|
dhūmādagnyanumānavadatra vastubalapravṛttatvena tadasambhavāditi bhavatāmabhyupagamaḥ|
anyathā parvatādāvapi dhūmādagnyanumāne 'trāparvatavartī vahniḥ dhūmāt yatra dhūmastatrāparvatavartī vahniryathā mahānase 'tra ca dhūmastasmādaparvatavartī vahniriti sarvatra viruddhāvyabhicāryanumānāvaskarasaṃbhavādanumānābhāva evetyevamādayo 'tra hetudoṣā vistareṇāsmābhirnareśvaraparīkṣāprakāśe pratikṣiptā iti tata evāvadhāryāḥ|
/quote{nareśvaraparīkṣāprakāśe pratikṣiptāḥ
Chapter 2.}


atra parābhiprāyaḥ|


_________________________________________________________

karma cet

__________

Vṛtti:
anena hi prayogavacanena bhavadbhiḥ kartṛmātraṃ sādhyamupakṣiptam|
taccobhayavādisiddhaṃ karmāstviti śrāvaṇaḥ śabda itivatsiddhasādhanatvādayuktametat| yadāhurjaiminīyāḥ|

kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate|
/quote{kasyaciddhetumātrasya/devdot siddhasādhanam
/Slokas/ 75. Quoted ad /Nar/ 2:14, p.136.}

karmabhiḥ sarvabhāvānāṃ tatsiddheḥ siddhasādhanam|| iti|


atra siddhāntaḥ|


_________________________________________________________


na hyacetanam // KirT_3.12 //

__________

Vṛtti:
na siddhasādhanaṃ yasmātkarmācetanamiti|
ayamarthaḥ---nāsmābhiratra kartṛtvamātraṃ sādhyate 'pi tu viśiṣṭajñānakriyāyuktaḥ karteti kuto 'cetanaiḥ karmabhiḥ siddhasādhanamiti|
yadyevaṃ dharmiviśeṣaviparītasādhano 'yaṃ viruddhaḥ| yadāhuḥ|

kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat|
/quote{kāryaṃ śarīrayuktena/devdot prasajyate
Source unknown. Also cited ad
/Mat/VP/ 6:100, p.229 with ghaṭādi for sadaiva}

kāryatvāttena jagataḥ kartā dehī prasajyate|| iti|


tadayuktaṃ yataḥ


_________________________________________________________


proktaḥ sa niṣkalaḥ sthūlas tathā sakalaniṣkalaḥ /
īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyate // KirT_3.13 //

__________

Vṛtti:
kāryasya śarīravyabhicārāt svadehaspandātmakaṃ kāryamasmadāderna dehāntarapūrvakaṃ siddhamityuktaṃ yataḥ|
/quote{ityuktaṃ yataḥ
/KirV/ ad 3:10.}
tataśca kumbhakārādyātmano 'pi svakāryaṃ prati śaktodyuktapravṛttātmanā tryavasthasya siddherjagatkartāpi tryavastha evānumīyate| yadāhuḥ

śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate| iti|
/quote{śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate
Source unknown. Also cited ad /Mat/VP/
3:20, p.69. Bhatt there observes that it
appears as {Śataratnasa/ṇgraha} 14 (p.22) and
is attributed to the /Mrg. In both those places the
first {pāda} reads
śaktodyuktapravṛttaśca---an `improved'
reading in which it is no longer necessary to assume a double sandhi.}


tatra yacchaktatvaṃ kāryaṃ prati yogyatvaṃ sā niṣkalāvasthā śānta ityucyate| yattūdyuktatvaṃ sā sakalaniṣkalāvasthā sadāśivaḥ kathyate|
pravṛttakriyatvaṃ tu sthūlāvasthā īśvara iti|
kṛtyaviṣayo 'yamavasthābhedastenopacārādetattattvatrayaṃ bhinnamityucyate| na paramārthatvādityarthaḥ| yadvakṣyati

puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ| iti|
/quote{puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ
gataḥ
/Kir/ 3:23ab and 9:17cd.}


evaṃ ca jñānapadārthasyāpyatraiva parīkṣāsiddhiḥ| atra praśnaḥ


_________________________________________________________


garuḍa uvāca
niṣkalaḥ sa kathaṃ jñeyaḥ sakalo 'pi pumāṃstadā /
dvisvabhāvastathā yo 'nyo viruddhaḥ sa parasparam // KirT_3.14 //

__________

Vṛtti:
iha hi pūrvaṃ śivajñānaṃ tathā tasyetyādinā
/quote{śivajñānaṃ tathā tasya
/Kir/ 2:33c.}
dīkṣitānāṃ śivo jñeyatvenoktaḥ| na ca niṣkalo jñātuṃ śakyate sākāraviṣayatvādbuddheḥ| yadāhuḥ

ākāravāṃstvaṃ niyamādupāsyo na vastvanākāramupaiti buddhiḥ| iti|
/quote{ākāravāṃstvaṃ/devdot buddhiḥ
Source unknown. Cited ad /Mat/VP/
3:23, p.71; by /Agh/ ad /TatP/ 6;
and by /Tryambaka/ ad /Kir/ 3:20, p./thinspace
66, lines 1--2. Bhatt observes that it is
cited [by J/ñānaprakāśa]
in the [{Śiva-}]{yogasāra} (p.49) and
attributed to a {Yogasa/ṇgraha}.}

tataścāśakyānuṣṭheyatvāttadviṣayajñānamanupadeśyameva|
nāpīśvaraḥ sakalo bhavati śarīritvena devadattādivatsarvajñatvakartṛtvābhāvāt|
nāpi sakalaniṣkalaṃ nāma vastu sambhavati viruddhayorghaṭatadabhāvayorivaikatra samāveśāsambhavāditi tattvatrayādasmādekasya jñānopadeśavaiyarthyāddvayośca svarūpānupapatterevāvaktavyateti praśnārthaḥ| siddhāntastu


_________________________________________________________


bhagavān uvāca
paśoḥ śaktinipātena mantraśaktyā ca sarvadā /
niṣkalaṃ lakṣyate śaktyā sūkṣmaṃ viṣavikāravat // KirT_3.15 //

__________

Vṛtti:
paśoryaḥ parameśvarācchaktipāto yā ca mantraśaktirdīkṣā tābhyāṃ yā śaktirjñānakriyātmikā nirmalīkṛtā tayā sarvadaiva niṣkalatattvaṃ lakṣyate|
viṣadīkṣāśuddhasya mantriṇaḥ śaktyaiva viṣasya vikāro mṛtitāpātmaka iva| śaktyatiśayakhyāpanāṃśatvena dṛṣṭāntatvam|
ayaṃ tvatrārthaḥ---yadi niṣkalatvādevāsya jñeyatvaṃ nopapadyata iti praśnastadātmanā vyabhicāraḥ| tasya kāryakaraṇavyatirekeṇa svataḥ parataśca kāyavāgvyavahārātmanānumānena jñeyatvāt|

atha bauddhasya jñānasyākāragrahaṇenaiva vastuvyavasthāpakatvādanākāro na jñeya iti praśnārthaḥ| tadā siddhasādhanatvameva jñānaśaktyaivātra tasya jñeyatvenoktatvānna buddhyādibhirityadoṣaḥ| yo 'pi sakalatvāt bhagavato 'nīśvaratvaprasaṅga uktaḥ so 'pyayukta ityucyate


_________________________________________________________


sakalo 'pi pumānnaiva māyāvayavavarjanāt /

__________

Vṛtti:
anyadevaitatsakalatvaṃ sakalaśaktiprasarātmakaṃ yadyogādīśvaro 'pi sakala ityucyate| na tu puruṣavanmāyīyakalādiśarīrayogāditi sakalaśabdavācyatve 'pyatra na puruṣatvaṃ tathābhūtasya sakalatvasyāsiddhatvāditi bhāvaḥ|

atha kartṛtvāttasya puruṣasyeva kathaṃ na māyātmikāstāḥ kalāḥ kalpyanta iti| tatrocyate


_________________________________________________________


nirmalatvācchivasyātra na kalpyāstvasitāḥ kalāḥ // KirT_3.16 //

__________

Vṛtti:
anyathāsiddhatvādasya hetoryato na māyātmikāstāḥ kalāḥ puṃsaḥ kartṛtvaṃ janayanti yena tadanyathānupapattyātra kalpyāḥ syuḥ|
pariṇāmitvenācetanatvaprasaṅgādityuktaṃ pariṇāmo 'cetanasyetyādinā|
/quote{pariṇāmo 'cetanasya
/Kir/ 2:26a.}
api tu nirmalīkurvantīti|
tattu nirmalīkṛtaṃ svata eva kāryakaraṇāya pravartata itīśvare svabhāvanairmalyāttathāsvabhāvā na kalāstāḥ kalpayituṃ samarthā iti kutaḥ kartṛtvāttatra kalāsiddhiḥ| kathaṃ tarhyasau sakalaḥ kathyata ityucyate|


_________________________________________________________


mantrātmikāḥ kalāstasya te ca mantrāḥ śivātmikāḥ /

__________

Vṛtti:
śivasyātmabhūtā ye mantrāḥ sadyojātādayo vakṣyamāṇāsta eva
/quote{mantrāḥ sadyojātādayo vakṣyamāṇāḥ
See /Kir/ 62 (/edD/ pp.171--3).}
tasyātyantabhinnasṛṣṭyādikāryapañcakanirvartanāya kalāḥ śakterbhāgā iva kathitāstābhiḥ saha tadānīṃ kāryanirvartakatvena vartata iti sakalaḥ proktaḥ|
etaduktaṃ bhavati---nātra niṣkalātsakalādeḥ pariṇāmāntaratvena cetanānyatvaṃ pariṇāmo 'cetanasyetyādinā tasya niṣedhāt|
/quote{pariṇāmo 'cetanasya
/Kir/ 2:26a.}
nāpi vivartabhedenāsatyatvāttadākārasyāsatyarūpopagrāhitā vivarto yataḥ|
na cāpyaṇvantaratayānantādīnāmiva parameśvarātmano 'traikatvenaiva śruteḥ|
prāgavasthābhedena kalpita eva bhedaḥ proktaḥ|
saṃskāryāṇvapekṣayā tatra sthūlasūkṣmaparabhedena kriyāśaktyabhivyaktikrameṇa sātiśayatvādīśvarasadāśivaśivatattvadīkṣitānāṃ vāstavabheda iti tattvatrayametatkalpitamevāsti|
kathaṃ tarhi pañcavaktrādyākāraḥ śāstre bhagavānuktaḥ iti tadarthametat


_________________________________________________________


taiḥ prakalpya śarīraṃ svaṃ śuddhākṣādhyāsitaṃ mahat // KirT_3.17 //
yāvadevaṃ na kurute tāvanno gurupaddhatiḥ /

__________

Vṛtti:
tairīśānādibhiḥ śivātmakairmantrairmūrdhādibhedena tadavāntarāṣṭatriṃśatkalābhedenendriyādyātmanā cādhyāsitaṃ svaṃ śarīraṃ dhyeyādyākāraṃ parikalpya bhagavānatra yāvadevamiti vakṣyamāṇaprakāreṇa sṛṣṭyādyanugrahaṃ na karoti tāvanna gurusādhakādikrama iti vakṣyati lakṣyate sakalaṃ dhyānāditi|
/quote{lakṣyate sakalaṃ dhyānāt
/Kir/ 3:20c.}
ayamarthaḥ---bhogamokṣapradadhyānādikarmopāyabhūtatvena svātmano rūpaṃ kalpitaṃ na tu tattasya pāramārthikaṃ śarīramiti| tathā hi

_________________________________________________________


kurute 'nugrahaṃ dehī sarveṣāmeva dehinām // KirT_3.18 //

__________

Vṛtti:
śarīradvāreṇa hi sevyamāno rājādiranugrahaṃ kurvandṛśyate nāśarīrī|
asmadādyagocaratvādityatrārādhanopāyatvenākāropadeśo 'yaṃ bhagavata iti||

nanu yadi bhagavatastvapāramārthikaṃ śarīraṃ kathamadhiṣṭheyam|
adhiṣṭhīyamānaṃ kathaṃ na śarīramiti| tatrocyate


_________________________________________________________


yathaiva yoginaḥ śaktir grahaṇe mocane 'pi hi /
tadvadevātra boddhavyaṃ grahaṇaṃ mocanaṃ vibhoḥ // KirT_3.19 //

__________

Vṛtti:
yathā yogaśaktyā yogī kuḍyādikamaśarīrabhūtamapi saṃsāryanugrahārthamadhiṣṭhāya parityajati| yadāhuḥ

sānniddhyamātratastasya puṃsaścintāmaṇeriva|
/quote{sānnidhya/devdot deśanāḥ
/Sloka/ {codanāsūtra} 138. Quoted
ad /Nar/ 2:8, p.131.}

niḥsaranti yathākāmaṃ kuḍyādibhyo 'pi deśanāḥ|| iti|


tathaiva parameśvaro 'pyanugrahārthaṃ bāhyapratimādivattaddhyeyākāraṃ buddhinirmitaśarīrabhūtamapyadhiṣṭhāya parityajatītyadoṣaḥ| api ca


_________________________________________________________


mudrāmaṇḍalamantraiśca tridhāsiddhiviceṣṭitaiḥ /
lakṣyate sakalaṃ dhyānāt sarvajñānapravṛttitaḥ // KirT_3.20 //

__________

Vṛtti:
mudrāḥ parameśvarasyāvāhanavisarjanādau tacchaktyabhivyaktisthānatayā vakṣyamāṇāḥ karasanniveśaviśeṣāḥ|
/quote{vakṣyamāṇāḥ karasanniveśaviśeṣāḥ
See /Kir/ 15 (/edD/ pp.44-5).}
maṇḍalāni ca tasyaivāvāhanapūjanādyadhikaraṇatvena vakṣyamāṇā
/quote{vakṣyamāṇā rajovinyāsaviśeṣāḥ
See /Kir/ 20/ (/edD/ pp.60--3).}
rajovinyāsaviśeṣāḥ| mantrāśca tasyaivāvāhanādau ye sadyojātādayaḥ te sarva eva| uttamādibhedena triprakārāyāṃ siddhau viceṣṭitaṃ yeṣāṃ te tathābhūtāstairapi hetubhūtaiḥ sakalametadupāyatattvaṃ lakṣyate|
niṣkalasya vyāpakatvenāvāhanādyanupapattestadupadeśānarthakyāt|
dhyānāccaitatsakalaṃ lakṣyata ityetatprāgeva darśitam|
/quote{ityetatprāgeva darśitam
/Kir/ 3:18--19 and commentary thereon.}
tathā sarveṣāṃ daśāṣṭādaśabhedabhinnānāṃ jñānānāṃ yā pravṛttistayāpi sakalaṃ lakṣyate| yaduktaṃ śrīmatpauṣkare

mūrdhnastu vijayaṃ tantraṃ lalāṭātpārameśvaram|
/quote{These lines of the [/Pau-]{Pārameśvara}
as quoted by Takṣakavarta on f.4/recto,
lines 6--7 (see Appendix III) read thus:
mūrdhnastu vijayaṃ jñānaṃ lalāṭātpārameśvaram|
netrebhyaścaiva niśśvāsaṃ jñānarājamanuttamam|
śravaṇābhyāṃ ca prodgītaṃ mukhācca mukhabimbakam}

vinirgataṃ maheśasya mukhācca mukhabimbakam|| ityādi|

niṣkalasya tvavayavavibhāgābhāvādetāḥ śrutayo 'nupapannāḥ syuriti|
evametatprakaraṇaṃ dhyeyākāraniṣṭhatvena buddhyākāraniṣṭhatvena ca vyākhyeyam|
na tu baindavaśarīrapratipādakatvena tasya bhagavatyasambhavāt|
śarīraṃ hi yadacetanamapi vyavadhānena jñānakriyāśaktyabhivyañjakaṃ tadasmadāderityucyate|
vidyāvidyeśānāṃ tu kriyāśaktyabhivyañjakameva teṣāṃ sarvajñatvādbhagavatastvabhivyaktasarvaśaktitvānna kathañcittadupapadyata ityadhiṣṭhānamātreṇa tu śarīratve sarvaṃ sarvasya śarīraṃ syādityanavasthā|
tasmātpūrvaiva vyākhyā yukteti|
evaṃ sakalaviṣayamapi dūṣaṇaṃ parihṛtyādhunā sakalaniṣkalaviṣayaṃ parihriyate


_________________________________________________________


dvisvabhāvagato yo 'nyo devaḥ prokto na niṣkalaḥ /
bṛhaccharīramāpekṣya kalāhīna iti smṛtaḥ // KirT_3.21 //

__________

Vṛtti:
yastvābhyāṃ niṣkaleśvarābhyāmanyastṛtīyo devaḥ sadāśivabhaṭṭārakaḥsa
dvisvabhāvagatatayā sakalaniṣkalatvenāpekṣābhedātkevalamasmābhiḥ prokta eva| na tu viruddhasvabhāvo 'bhyupagataḥ|
śivāpekṣayā hyasāvudyuktaśaktyavasthātmakatvāda niṣkalaḥ sakala ityucyate|
īśvaraśarīraṃ tu pravṛttakriyātmakatvena bṛhaditi sthūlataramapekṣya niṣkala ityavirodhaḥ|
tataśca na niṣkalavadatrājñeyatva doṣaḥ prāgukta ucyate|


_________________________________________________________


evamīśaḥ sthitaḥ sākṣād yogināṃ yogakāraṇam /

__________

Vṛtti:
evaṃ dhyeyākāraśarīrayogeneśvaraḥ sadāśivaśca sākṣādākāravattvena cittaviṣayatvādyogādikāraṇaṃ samupapadyate|
tadevam|


_________________________________________________________


yogo na lakṣyahīnatvān na nāḍī na ca dhāraṇā // KirT_3.22 //
puṃsāmanugrahārthaṃ tu paro 'pyaparatāṃ gataḥ /

__________
Vṛtti:
yato niṣkale lakṣyabhūtasyākārasyābhāvānna yogo jñānaṃ vopapadyate|
nāpi madhyanāḍyādinā yogaprakaraṇavakṣyamāṇanayena gamāgamādi vyāpake tadanupapatteḥ|
nāpi deśabandhaścittasya dhāraṇeti tataḥ samastapuruṣānugrahānupapattirityālocya bhagavānniṣkalo 'pi dhyeyākāraśarīreṇāparatāṃ śarīritvaṃ gata iti tathātve prayojanamapyatroktamiti|

na kevalamanenaiva sadāśivādyātmanā dhyeyaśarīrabhedenāparatāṃ gato yāvatsvavācakamantrāvasthābhedena mantrāntaravācyavācakabhedena cetyucyate|


_________________________________________________________


nādabindukhamantrāṇu- śaktibījakalāntagaḥ // KirT_3.23 //

__________

Vṛtti:
tatra nādaḥ kuṇḍalinyabhidhānāyāḥ parasyā vākcchakteravyaktaśabdātmakaḥ prathamaḥ kṣobhaḥ|
binduśca tasyaiveṣatsthūlatāntaḥsaṃjalpātmakatvam|
khaṃ cātra paramākāśaṃ mahāmāyaiva sarvapuruṣasaṃyuktā śaktistata eva nādātmanaḥ śabdasyodayādisaṃvedanāt| proktaṃ ca śrīmatkālottare

āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ|
/quote{āgopālāṅganā/devdot nityaṃ bruvanti tam
/Sar/ 1:6cd--7ab.}

antarjalagatāḥ sattvāste 'pi nityaṃ bruvanti tam|| iti


saiva paśyantya vasthetyāgamāntarānusāriṇaḥ|
yadāhuḥ

avibhāgāttu paśyantī sarvataḥ saṃhṛtakramā|
/quote{avibhāgāttu/devdot vāganapāyinī
Quoted thus ad /Mat/VP/
7:45--6, p.247 and /Sar/ 1:8, p.16.
Bhatt observes that it is cited in the supposed
auto-commentary on the /Vakya/ (ad 1:143).
Rau includes the verse (with avibhāgā
tu) in small type as /Vakya/ 1:166.
Cf./ also /Rat/ 75c--76d:
avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt|
svayaṃprakāśā paśyantī māyūrāṇḍarasopamā|
svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī}

svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī|| iti


mantraśca sthūlaśabdaḥ parameśvarābhidhāyako 'tra vyomavyāpyādika ityevamavasthābhedena catvāri sthānāni vācaḥ proktāni|
śrutirapyāha

catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ|
/quote{catvāri/devdot manuṣyā vadanti
{Ṛg Veda} 1.164.45. Quoted ad /Sar/ 1:8, p.16.}

guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti||


śrīmatkālottare tu bindunādayordvayorapi sūkṣmatayā viśeṣābhāvāttrīṇi rūpāṇyasyāḥ

sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet|
/quote{sthūlaṃ/devdot parikīrtitam
/Sar/ 1:8.}

cintayā rahitaṃ yacca tatparaṃ parikīrtitam|| iti|


āgamāntare 'pi tisro vācaḥ proktāḥ|

ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate|
/quote{ghoṣiṇī/devdot garīyasī
{Mahābhārata} 14.21:16. Quoted ad /Sar/ 1:8, p.15.}

tayorapi ca ghoṣiṇyornirghoṣeha garīyasī|| iti


kevalamātmasamavetā evaikāntatastairiṣyante| asmābhistu tasyāpariṇāmitvātparigrahavartinya iti darśitaṃ nādasiddhau|
/quote{iti darśitaṃ nādasiddhau
{Nādakārikā} 18--20b.}
aṇuśca mantrāntaravācyo mantramantreśvaravargaḥ śaktiśca tadadhiṣṭhāyikā pārameśvarī|
ata eva mantrābhiyuktasya dvayamapyārādhyaṃ śivo mantraścetyuktaṃ bhavati|
bījaṃ cātra prāguktamantrārambhakaṃ praṇavādi|
kalāśca praṇavādibījāvayavabhūtā akārādyāstāsāmanto vigalatkalāvibhāgarūpo 'prāptaviśrāntyātmatvenopalabhyamāna eva ca dhvanirbindunādaḥ kathyate|
tānetānmantrāvasthāviśeṣānpuṃsāmanugrahārthaṃ śarīratayā tadākāradhyeyatvena gato bhagavān|
ata eva teṣāṃ śarīrātmanādhiṣṭheyānāmutkarṣāpakarṣabhedena svarṇarajatapratimādīnāṃ pratiṣṭhayevopakāraṃ sevāviśeṣaṃ jñātvā tadanurūpameva phalaṃ sādhakebhyo bhagavānprayacchati|
anyathā kaḥ sukhasādhyaṃ sthūlaṃ sthūlataraṃ vā sādhanaṃ parihṛtya sūkṣme sūkṣmatare vā pravartteta|
yadāhuḥ

arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet|
/quote{arke cenmadhu/devdot yatnamācaret
Source unknown. Quoted (variously with akke cen and atraiva)
ad /Moksa/ 153--4; /Sar/ 8:12, p.69 and in the
{Śābarabhāṣya} 1.2.1.4, p.11, where the first word is
indisputably arke.}

iṣṭasyārthasya samprāptau ko vidvānyatnamācaret| iti|


atra dṛṣṭāntaḥ|


_________________________________________________________


yogī yathopakārajñaḥ sarvajñatvātphalapradaḥ /

__________

Vṛtti:
sa hyupakārakebhyaḥ svalpamahadupakārāpekṣayā tathārūpameva phalaṃ dadaddṛṣṭo yataḥ| tadevaṃ


_________________________________________________________


icchānugrahakartṛtvāl layabhogādhikāravān // KirT_3.24 //
trividhaḥ kṛtyabhedena darśito nāmabhedataḥ /

__________

Vṛtti:
dhyeyākāraśarīrabhedabhinno 'pi bhagavānparamārthata icchāmātreṇānugrahādikartṛtvādeva prāguktanayataḥ kṛtyabhedena vibhinno layabhogādhikāravān bhinna ityucyate|
sarvajñatvasyābheda iti yāvat|

atha jñānapadārthaparīkṣānantaraṃ vicārapadārthaparīkṣā|


_________________________________________________________


īśvaro 'dhaḥsthavidyānāṃ patīnsaṃprerayatyasau // KirT_3.25 //
/quote{Testimonium:
/Narayana/ quotes this unit exactly as
constituted ad /Mrg/ 13:160, p.133.}


_________________________________________________________


tena preritamātrāste kurvate 'dhastanaṃ jagat /

__________

Vṛtti:
prakṛtatvātpatibhyo 'dhastiṣṭhantīti adhaḥsthā vidyāḥ saptakoṭisaṃkhyātā mantrāsteṣāṃ ye patayo 'nantādayo vakṣyamāṇāstānprerayati|
/quote{anantādayo vakṣyamāṇāḥ
See /Kir/ 3:26c--27 and commentary and
Chapter 4 passim.}
ata eveśvarātteṣāṃ kriyāśaktyā nyūnatvamiti bhāvaḥ|
te ca yadaiva tena niyuktāstadaivādhastanaṃ māyātmakaṃ jagatkurvantaḥ svakāryāya pravartante na tu mantravatkālāntareṇeti|

yadyevamuparitanaṃ jagatkaḥ karotītyucyate|


_________________________________________________________


śuddhe 'dhvani śivaḥ kartā prokto 'nanto 'site prabhuḥ // KirT_3.26 //

__________

Vṛtti:
śuddhe vidyātattvabhuvanādyātmake mantramantreśādhvani śivaḥ kartā|
tatkṛtāste tadbhuvanādikaṃ ca samastamityarthaḥ|
ananto 'nantādirityarthaḥ| anantādiko vargo 'site māyāvartmani prabhuḥ sthityādikarteti|

atha śuddha ivāśuddhe 'pi kathaṃ na sa eva prabhuriti| ucyate|


_________________________________________________________


yathā bhūmaṇḍaleśena niyuktaḥ svasamaprabhuḥ /
tathāsau kurute sarvaṃ tacchaktipratibodhitaḥ /

__________

Vṛtti:
dṛṣṭavadadṛṣṭakalpanā| yathā bhūmaṇḍaleśo 'tra nṛpatirantaraṅgamamātyapurohitādiprakṛtivargaṃ svayameva kurvandṛśyate bahiraṅgamātmakalpāmātyādipreraṇenaivetyevamatrāpi śruteravirodhaḥ|
tacchaktipratibodhita ityanena vijñānakevalinaḥ sato 'nantādivargasyānugraha iti| apratibuddho hi pratibodhyate|
taccāpratibuddhatvaṃ malata evoktaṃ yataḥ|
/quote{malata evoktaṃ yataḥ
e.g./ /Kir/ 2:14d and commentary thereon.}


athānantādeḥ svarūpam


_________________________________________________________


sarvajñaḥ śuddhadehaśca sarvajñānaprakāśakaḥ // KirT_3.27 //
__________

Vṛtti:
īśvarādayaṃ kartṛtvenaiva kalayā nyūno, na tu jñatvenāpītyarthaḥ|
śuddhadehaśca na māyāgarbhādhikārivadaśuddhadehaḥ|
sarveṣāṃ ca daśāṣṭādaśabhedabhinnānāṃ śivajñānānāmupadeṣṭṛtvena sthitaḥ, na tu gurvantaravatkatipayānāmiti||

/Colo
iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau tṛtīyaṃ prakaraṇam||


%% CHAPTER 4

atha vicārapadārthasyaiva vistaraparīkṣārthaṃ praśnapūrvakaṃ prakaraṇāntaram|


_________________________________________________________


garuḍa uvāca
śivaśaktiprabhāvācca kilānantaḥ prabudhyati /
prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate // KirT_4.1 //
anyeṣāṃ sannikṛṣṭāpi bodhaṃ sā kurute na kim /
yogyānāmupakārī ced rāgavānsyācchivastadā // KirT_4.2 //

__________

Vṛtti:
atra ca sūtrapadārthaprakaraṇasambandhāḥ prāgvadeva draṣṭavyāḥ|
pāṭalikastu vicārapadārthasyaivānantaraṃ viśeṣaparīkṣātmakaḥ|
vākyātmakastu prokto 'nanto 'site prabhurityādibhiranekavidhaḥ|
/quote{prokto 'nanto 'site prabhuḥ
/Kir/ 3:26d.}
ayaṃ cātra praśnārthaḥ| tacchaktipratibodhito 'nanteśādivarga ityuktam|
/quote{tacchaktipratibodhitaḥ
/Kir/ 3:27d.}

tataśceśvaraśaktervyāpakatvena sarvatra sannihitatvato viśeṣābhāvāt sarveṣāmātmanāmanantādirūpatā syāt na vā kasyacidapi|
sevanādiyogyatāpekṣayā tatkaraṇe ca tasya rāgadveṣādiyogāt puruṣavadanīśvaratvaprasaṅga iti|

atra siddhāntaḥ


_________________________________________________________


bhagavān uvāca
yathārkaraśmisamparkāt padmabodhaḥ samo na kim /
kānicitpratibudhyanti tathānyāni na jātucit // KirT_4.3 //
rāgadveṣau na cārkasya tatheśasya na tau yataḥ /
adhikārānniyogo 'sya na niyogaṃ vinā sthitiḥ // KirT_4.4 //
tatsāmarthyādanantasya sarvajñatvaṃ bhavetkhaga /

__________

Vṛtti:
satyam| vyāpikā śaktiryogyatāpekṣayā cānugrāhikā|
na ca tayā rāgadveṣānumānam|
tathābhūtāyāstasyā atrāsiddhatvādyato 'dhikāriṇāmadhikāro malasya pakvatvamatra yogyatā|
pakvamalānāṃ sā bodhapradetyucyate|
yathā savitrā pratibodhayogyaṃ pratibodhyate|
tasmādadhikārādyogyatālakṣaṇādanantasya niyogastanniyogaṃ vinā bahiraṅgakāryasya na vyavasthānamupapadyata ityuktaṃ yataḥ|
na ca tathābhūtasya yogyatānusaraṇasya rāgadveṣādyavinābhāvaḥ siddha iti na tato 'trānīśvaratvaprasaṅgaḥ|

adhunātraiva parīkṣāntarāya praśnaḥ|


_________________________________________________________


garuḍa uvāca
sarvajñatvaṃ tanau satyām anantasya na yujyate // KirT_4.5 //
niyatāni yato 'kṣāṇi niyatagrāhakāṇi ca /

__________

Vṛtti:
yaduktaṃ sarvajñaḥ śuddhadehaścānanta ityetannopapadyate|
yataḥ prāguktanayena pratiniyatakāryakaraṇātmakaśarīrayogaḥ pratiniyatagrāhakatvena vyāptaḥ sarvaśarīrigatatayā siddhaḥ|
ataḥ śarīritvena viruddhavyāpyopalabdhyā sarvajñatvaniṣedhaḥ kriyata ityarthaḥ|

nanvasiddho 'yaṃ heturanyatvātkāryakaraṇādeḥ śuddhadehatvenānantasyoktatvāditi| atrocyate


_________________________________________________________


māyātmakaṃ śarīraṃ tac chiṣṭakarmanimittajam // KirT_4.6 //
yadi nāma viśeṣaḥ syāt sudūraśravaṇādikaḥ /

__________

Vṛtti:
na tāvadamāyātmakatvamakarmajatvaṃ vā taccharīrasya śuddhatvaṃ saṃbhavati śarīratvādasmadādiśarīravaditi| yadāhuḥ

māyordhvaṃ dehasadbhāva iti vārtaiva bhadrikā| iti|
/quote{māyordhvaṃ dehasadbhāva iti vārtaiva bhadrikā
Source unknown. Cf./ verses with the
same concluding formula in {Nyāyama/ñjarī} Vol.1,
p.81 (84d) and p.91 (104d).}


/crux yadi paraṃ brahmādiśarīrasyeva viśiṣṭakarmajatvameva tato 'sya vācyam/crux |
tataśca tathābhūtaśarīrayogāttasya tadvadeva sudūraśravaṇādika eva viśeṣaḥ sidhyatīti| yadāhuḥ

yo yatrātiśayo dṛṣṭaḥ sa evānyatra laṅghanāt| iti|
/quote{yo yatrātiśayo dṛṣṭaḥ sa evānyatra laṅghanāt
Source unknown.}


na tu sarvajñatvamato nāyamasiddho heturiti pūrvaḥ pakṣaḥ|

atra siddhāntaḥ|

_________________________________________________________


bhagavān uvāca
śuddhayonimayaṃ tasya vapuruktamakarmajam // KirT_4.7 //
tasyaivaṃ pāśamuktatvāj jñānaṃ kena nivāryate /

__________

Vṛtti:
śarīrasya māyātmakatveneha vyāptirasiddhā, śuddhavidyātmano 'pi sambhavādityuktaṃ śuddhe 'dhvani śivaḥ kartā ityādinā|
/quote{śuddhe 'dhvani śivaḥ kartā
/Kir/ 3:26c.}
ata eva na tat karmajaṃ māyādhikaraṇatvāt karmaṇāṃ tatrāsambhavāt|
api tvadhikāranibandhanameva| tasyānantasyaivamuktena prakāreṇa pāśairmāyātmakairmuktatvātsarvajñatvaṃ kena vārayituṃ śakyamityavirodhaḥ|
astu vā śuddhayonerapi pāśatvaṃ dīkṣayā vicchedyatvāt| tathāpi


_________________________________________________________


tatsthaṃ sarpaṃ viṣaṃ yadvat tadgataṃ na vibādhate // KirT_4.8 //
bādhate 'nantamevaṃ na tadgataḥ pāśasañcayaḥ /

__________

Vṛtti:
yathā hi viṣasraṣṭuḥ sarpasya śarīrasthamapi viṣaṃ
sarpāntarādvā pratisaṃkrāntaṃ tanna viṣatayā bādhakaṃ tathānantasya
/crux tatsthānasādhakagataḥ śarīrādijanakatvākṣiptaśuddhavidyākartṛtvāttadātmakaḥ/crux/ pāśasañcayaḥ śarīrātmako na bādhaka iti|
evaṃ māyā garbhādhikāriṇo 'pi vīrabhadrādayo na māyāpāśasañcayena bādhyanta ityuktaṃ bhavati|
taduktaṃ gurubhiḥ

kalāyoge 'pi no vaśyāḥ kalānāṃ paśusaṅghavat|
/quote{kālayoge 'pi/devdot taduparyataḥ
/Moksa/ 82c--83b. Also quoted ad /Nar/ 2:8, p.133.}

vaśyāstāḥ paśubhiḥ sārdhaṃ teṣāṃ te taduparyataḥ| iti|

yadyevaṃ pāśāntaravacchuddhavidyāpi pāśatvenānantasya bhagavato vicchinneti kathaṃ tato 'yaṃ śarīrātmakaḥ pāśasañcaya iti| tatrocyate


_________________________________________________________


chinnā chinnodbhavā yadvat sthānāśrayavaśādbhavet // KirT_4.9 //
sthānayogena mantreśe haṭhavattanudhāraṇam /

__________

Vṛtti:
yathā chinnodbhavā gaḍūcī mūlato vicchinnāpi sthānaviśeṣamāśrayamāśritya punaḥ prarohaṃ yāti|
evaṃ śuddhavidyāpi chinnāpi anantasya tadadhikāritvalakṣaṇaṃ sthānaviśeṣamāśritya taccharīrādyātmanā punaḥ prarohamāyātītyadhikārasāmarthyādananteśasyānicchato 'pi balādiva śarīradhāraṇamityavirodhaḥ|
yadapi taccharīrasya karmajatve 'numānamuktaṃ tadapyanaikāntikamityucyate|


_________________________________________________________


mantraśaktyā yathā deho vidhṛtastiṣṭhate ciram // KirT_4.10 //
prāpnotyabhīpsitaṃ sthānaṃ kāladaṣṭo 'pi śaktitaḥ /
evaṃ tacchaktisāmarthyād āste tasya vapuryataḥ // KirT_4.11 //
ataḥ sunirmalaṃ jñeyaṃ bisinīpattravadvapuḥ /

__________

Vṛtti:
maraṇakāla eva yo daṣṭaḥ sarpeṇa sa kāladaṣṭaḥ kṣīṇakarmetyarthaḥ|
tasya yathā mantraśaktyaiva dhṛto dehaściraṃ tiṣṭhatyabhīpsitañca sthānaṃ prāpnoti prāguktasyaiva puṃsaḥ śaktyā jñānakriyātmikayā tatheśvaraśaktisāmarthyādadhikārākhyādananteśasya śarīramakarmajameveti|

atastatpūrvayuktyā ca kārmamāyīyalakṣaṇaiḥ|

asaṃspṛṣṭaṃ malairjñeyaṃ padmapatramivāmbhasā|| iti|


asmadādīnāmapi keṣāñcidakarmajadehadarśanāccharīratvādityasya hetoratrānaikāntikatvamityuktaṃ bhavati|
nanu bodhāyatanaṃ śarīramasmadādīnāmiva tasyeti kimucyate haṭhavattanudhāraṇamiti tadarthametat|


_________________________________________________________


tantrairupakṛtaḥ kalyo yathā dehagato rasaḥ // KirT_4.12 //
sa tiṣṭhati śarīre 'smiṃs tadvadbodho mahābalaḥ /

__________

Vṛtti:
yathā kalane gatau sādhuḥ kalyo 'tyantānavasthitaḥ śarīre rasaḥ pārataḥ sa eva tantraistatkuṭumbadhāraṇādibhirdravyāntarairupakṛtaḥ
/quote{tatri kuṭumbadhāraṇe
{Dhātupāṭha} 10:139.}
tasmiñcharīre tiṣṭhati tathaivānanteśasyeśvarecchāśaktyātmakaiḥ tantrairupakṛto 'pi bodho mahābalo 'pi vicchinnamalatvena sarvārthaḥ śarīre tiṣṭhati|
etaduktaṃ bhavati---avicchinnamalānāṃ bodhābhivyañjanāya śarīramupapadyate na tu vicchinnamalānāmīśvaratattvāśritānāmapītyanantasya na bodhopakārāya śarīradhāraṇamiti haṭhataḥ proktam|
kiṃ sarvathā tasyaitadanupakārakameva| netyucyate


_________________________________________________________


yathā bheṣajasāmarthyād aśaktānāṃ balaṃ param // KirT_4.13 //
yāti tacchaktisāmarthyād anantasya pare balam /
tena sāmarthyayogena yoniṃ prerayate kṣaṇāt // KirT_4.14 //

__________

Vṛtti:
aśaktānāṃ yathauṣadhādisāmarthyācchaktirupacayaṃ yāti|
evaṃ tasya śarīrasya yā śaktiḥ tayā yatsāmarthyaṃ kartṛtvasamarthanaṃ tasmādananteśasya parasmiñchivatattve balaṃ saṃskāryasaṃyojanādyātmakaṃ yātīti|
ayamarthaḥ---sarvajñatve 'pi tasya śivātkalayā kartṛtvanyūnatvenātra saṃskāryasaṃyojanādivyāpārānupapatteravaśyaṃ tāvato 'pi kartṛtvāṃśasyābhivyañjanāyāsmadāderiva śarīramupayujyata ityadoṣaḥ|

atraiva parīkṣāntarāya praśnaḥ


_________________________________________________________

garuḍa uvāca
prerako 'dhastane mārge māyāyāḥ prerakeṇa kim /
svata eva vikāreṇa jagatyasminvikāriṇī // KirT_4.15 //
jagadyoniryataḥ proktā tadvikārāḥ kalādayaḥ /
vikārātsarvanāśaḥ syād vikāro na jagatkatham // KirT_4.16 //

__________

Vṛtti:
nanu cāyaṃ praśno 'nupapannaḥ pūrvameveśvarasiddhau nyāyanirākṛtatvātsamādhirapi prāgukta eva yataḥ| yaduktaṃ karma cenna hyacetanamiti|
/quote{karma cenna hyacetanam
/Kir/ 3:12d.}
atha kimatra prayojyena prerakāntareṇeti praśnaḥ|
so 'pi yathā bhūmaṇḍaleśenetyādinā nirākṛtatvādayukta eva|
/quote{yathā bhūmaṇḍaleśena
/Kir/ 3:27a.}
nāpi sāṃkhyadṛśātra punarīśvarākṣepa iti yuktaṃ vyākhyātum|
pūrvameva sthūlaṃ vicitrakaṃ kāryamityādinā taddṛṣṭerapi nirāsasya sambhavāt|
/quote{sthūlaṃ vicitrakaṃ kāryam
/Kir/ 3:12a.}
tadasambhave hi praśnāntaramupapadyetāpi nānyathā kalāderapi prasaṅgāditi|
tatrocyate anya evāyamabhyupagataḥ mahāpralayāpekṣayātreśvarābhāvaprasādhanaprasaṅgaḥ praśnārthaḥ|
mahāpralaye hyanantādīnāmupasaṃhṛtatvādbhagavataśceśvarādyavasthātiraskāreṇa śāntatayaivāvasthiteḥ prerakābhāve sati jagadyonitvānmāyā yathā svata eva sūkṣmasūkṣmatarādyavasthāvikāreṇa svakāryavyaktiyogyatayā pariṇāminī samabhyupagamyate tathaiva sargārambhakāle kalādikāryātmanā bhaviṣyatīti kiṃ tasyāḥ prerakeṇa kalpiteneti|
atha tadāpi prerakopasaṃhāro neṣyate mahāpralayānupapattiraviśeṣāditi prasaṅgaviparyayaḥ|
kiñca vikāritvānmāyāyā niraṃśatve sati sarvātmanā pariṇāmataḥ kṣīradadhyādīnāmiva kāryakāle vināśaprasaṅgaḥ|
sāṃśatve hi tasyā ghaṭādivatkāraṇapūrvakatvena paramakāraṇatvābhāvaḥ|
atha vikārastasyā neṣyate tato 'nupādānatvājjagata utpattyabhāva iti prasaṅgadvayena pūrvaḥ pakṣaḥ|

atra siddhāntaḥ


_________________________________________________________


bhagavān uvāca
acetanatvātpreryā sā puruṣārthena hetunā /
svato na vikṛtistasmād ananto 'syāḥ pracodakaḥ // KirT_4.17 //
__________

Vṛtti:
mahāpralaye 'pi puruṣārthatayā kalādivyaktyanuguṇena sūkṣmasūkṣmatarādyavasthābhedena bhagavataḥ sākṣātpreryaiva|
tadānīmapīśvarādyavasthānupasaṃhārānna pūrvaḥ prasaṅga ityarthaḥ|
yaduktaṃ śrīmanmṛgendre

svāpe 'pyāste bodhayanbodhayogyānrodhyānrundhanpācayankarmikarma|

māyāśaktīrvyaktiyogyāḥ prakurvanpaśyansarvaṃ yadyathā vastujātam|| iti|
/quote{svāpe 'pyāste/devdot vastujātam
/Mrg/VP/ 4:15. Also quoted ad /Nar/
2:31, p.153.}


mahāpralayaśca bahiraṅgakalādikāryopasaṃhāraḥ|
tatraiva cānantādeḥ kartṛtvamityuktaṃ yataḥ|
nāpi dvitīyaprasaṅga ityucyate


_________________________________________________________


vāyuvegādyathodanvān uparyeva vikārabhāk /
akṣobhyatvāttathā māyā savikārā kalādibhiḥ // KirT_4.18 //

__________

Vṛtti:
yathā hyudadhiḥ parimitābhiḥ śaktibhistaraṅgātmakaṃ vikāramanubhavati na sarvābhirevaṃ śaktisamāhārātmakatvānmāyāyāḥ katipayābhireva śaktibhiḥ sā kalādivikāramanubhavati na sarvābhistena rūpeṇākṣobhyatvāditi|
atra parābhiprāyaḥ


_________________________________________________________


nākṣubdhā kāryakartrī cet

__________

Vṛtti:
vikṛtānāmapyavikṛtānāmiva śaktīnāṃ tatsahabhāvitvādakṣobhe tāsāmapi vikārānupapatteḥ kāryānupapattirityavaśyaṃ sarvaiva kṣubdhābhyupagantavyetyakṣobhyatvādityayaṃ heturatrāsiddha iti|

atra siddhāntaḥ|


_________________________________________________________


kṣobho 'syāḥ syāttadīraṇam /
sā śaktiḥ preritā tena nityaṃ kāryakarī bhavet // KirT_4.19 //

__________

Vṛtti:
ayaṃ sāmānyakṣobhaḥ sarvaśaktiviṣayaḥ preraṇātmakastasyā abhyupagamyata eva|
kāryātmakastu viśeṣakṣobhaḥ kasyāścideva śakteriti|
evañca nātrāsiddhatetyucyate


_________________________________________________________


uktākṣobhyā vibhutvātsā kāraṇaṃ jagataḥ sthitā /
yathā māyādhikā vyāpya na tatkāryagaṇo 'dhvani /
bhāvānkalādikānvyāpya sthitākṣobhyā tataḥsmṛtā // KirT_4.20 //

__________

Vṛtti:
vibhutvena sarvaśaktyātmanā na kāryatayā kṣobhyata ityakṣobhyatvenoktā bhavati|
jagatkāraṇātmanānumīyate| tena rūpeṇākṣobhyaiva yato bhavantīti bhāvāstatkāryātmakāḥ kalādayaḥ tānvyāpya sthitā| ghṛtakīṭanyāyena tadgarbha eva teṣāmutpattirityarthaḥ na tu tadbhāvabhāvitvāt|
ghaṭādeḥ kāryasya mṛdādidravyameva kāraṇaṃ loke dṛṣṭaṃ na tu tacchaktiḥ|
tatkimucyate śaktiḥ kāryakarīti| tatrocyate


_________________________________________________________


tatkāryakārikā śaktiḥ kriyākhyā sūkṣmarūpiṇī /
sthūlakāryāsu sūkṣmāpi sthitā nyagrodhabījavat // KirT_4.21 //

__________

Vṛtti:
loke 'pi nyagrodhabījavat sūkṣmāpi śaktistasya sthūlasya kāryasya kārikā pariṇatiśabdavācyā nityānumeyadharmiṇī siddhaiva|
na tu dravyamaśaktyavasthāyāmapi
tasya bhāvāt| yadāhuḥ

śaktiḥ kārakaṃ na dravyaṃ vyabhicārāditi|
/quote{śaktiḥ kārakaṃ na dravyaṃ vyabhicārāt
Source unknown.}


nāpi sahakārisannidhānamaśaktasya tatsahakāriyoge 'pi tatkāryādarśanāditi śobhanamuktam śaktiḥ kāryakarīti|
tataḥ prakṛte kimucyate


_________________________________________________________


kāraṇaṃ tena sā jñeyā sthūlasyāsya samantataḥ /

__________

Vṛtti:
yenaivamanekaśaktirūpāpi māyā na sarvaśaktyātmanā pariṇamata ityuktaṃ
tena kāraṇena sā kācideva śaktirasya sthūlasya kalādeḥ kāryasya sāmastyena kāraṇaṃ proktā|
na tu śaktyantaramiti dvitīyo 'pi prasaṅgo 'nupapanna iti|

atha kiṃ sarvasya jagataḥ sākṣātkāraṇam| netyucyate


_________________________________________________________

tasmātkalā tuṭiḥ saṃsthā bodhinī hyabhilāṣakṛt // KirT_4.22 //
sūkṣmaṃ cāto guṇāstebhyo buddhirbuddherahaṃkṛtiḥ /
tasmādekādaśākṣāṇi pañca tanmātrakāṇi ca /
tebhyo bhūtāni jātāni sarvamīśaḥ sṛjatyadhaḥ // KirT_4.23 //

__________

Vṛtti:
tasmānmāyātattvātkalā tuṭiśca kālaḥ saṃsthā ca prāguktā niyatireva sākṣādutpannāḥ| yaduktaṃ śrīmatsvāyambhuve

tasmātkālakale iti
/quote{tasmātkālakale
/Svayam/ 2:9a. Cf./ /Sadyo's
interpretation (p.43):
kalā ca kalā cetyekaśeṣaḥ| kālaśca kalā ca kālakale|
tatraikaḥ kalāśabdo niyatimabhidhatte,
dvitīyastu kalāmeva| kathaṃ kalāśabdo
niyatimabhidhatte| yataḥ sāpi kalayati
prerayatīti niyatiḥ karmaphalabhojakatvena|}


kalāśabdena tatra niyaterapyupādānāt| bodhanī tu prāguktā vidyā|
hīti yasmātkāraṇādutpannā tasmādevābhilāṣakṛt prāgukto rāgaḥ|
sūkṣmaṃ ca guṇakāraṇatayā prāguktaṃ pradhānamutpannaṃ tata eva|
prakramāntaranirdeśānna māyātaḥ kintu kāryaprakramātpūrvaśrutāyāḥ kalāta eva| yaduktaṃ śrīmadraurave

kalātattvādrāgavidye dve tattve sambabhūvatuḥ|
/quote{kalātattvādrāgavidye/devdot avyaktaṃ ca
/RauS/ 2:15.}

avyaktaṃ ceti


ata iti sūkṣmapadopāttāttattvātpradhānādguṇāḥ sattvādayastrayastebhyo buddhiriti guṇebhyaḥ|
buddhyādeḥ sāmānyaśāstraprasiddhasya tattvādivastunaḥ prakāraviśeṣaparigrahārthamanuvāda iti darśitaṃ prāgeva| proktaṃ ca sāṃkhyaiḥ

prakṛtermahāṃstato 'haṃkārastasmādgaṇaśca ṣoḍaśakaḥ|
/quote{prakṛtermahāṃstato/devdot pañcabhūtāni
/Sankh/ 22.}

tasmādapi ṣoḍaśakātpañcabhyaḥ pañcabhūtāni|| iti|


sarvamiti bhūtabhāvabhuvanātmakam| yaccādhaḥ sthūlabhūtamayaṃ brahmāṇḍaṃ tadapyasṛjat| tadevaṃ


_________________________________________________________


so 'sṛjadbhagavānīśaḥ śivaśaktisamanvitaḥ /
/quote{Cf. /RauS/ 2:19c and /Svayam/ 2:11c, and /RauS/ 1:12d and /Svayam/ 2:10d.}
kṛtsnaṃ māyātmakaṃ kāryaṃ śuddhāśuddhavimiśritam // KirT_4.24 //

__________

Vṛtti:
pāramparyeṇaitatsarvaṃ māyātaḥ sa evānanteśo 'sṛjat|
tat pratisthānaṃ śuddhaiścāśuddhaiścādhikāribhirvimiśritam|
te 'pi tenaiva nirmitā ityarthaḥ| yaduktaṃ śrīmadraurave

patayaścāñjanātītāḥ sāñjanāśca pṛthagvidhāḥ|
/quote{patayaścāñjanātītāḥ/devdot vyavasthitāḥ
/RauS/ 2:20 (Ed./ reads vāpi for devās).}

bhuvane bhuvane devāstanniyogādvyavasthitāḥ|| iti|


svarūpeṇāpi tacchuddhamaśuddhaṃ ca vimiśritaṃ so 'sṛjaditi|
yaduktaṃ sāṃkhyaiḥ

ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ|
/quote{ūrdhvaṃ/devdot @paryantaḥ
/Sankh/ 54. Also quoted ad /Nar/ 3:178, p.271.}

madhye rajoviśālo brahmādistambaparyantaḥ|| iti|

atra parābhiprāyaḥ


_________________________________________________________


yonijaṃ buddhibhedācca tadekaṃ ceddvidhā katham /

__________

Vṛtti:
yonirmāyā tajjatvenāviśeṣāt sarvameva /crux śuddhānāṃ śarīraṃ śuddhaṃ /beginsupply śuddhaṃ /endsupply vā bhuvanaṃ syāt/crux |
ekarūpamevetyarthaḥ|
kiñcittvaśuddhānāmaśuddhaṃ vā miśritaṃ vetyevaṃ dvidhā kathamasṛjat| asaṃbhavāt| yadāhuḥ

nopādānaṃ viruddhasyeti|
/quote{nopādānaṃ viruddhasya
{Pramāṇavārttika}, {pratyakṣapariccheda} 263c.}


athaikasmāddvitayametatprakāratayā bhidyate|
yathānnādodanāpūpāviti|
tato nānayorvirodhasambhava iti| tadayuktamityucyate buddhibhedācceti|
buddhibhede hyannādodanādestatprakāratayā dvitayatvam|
yasya tvekasmādbuddhibhede 'satyanekatvaṃ nāsau tatprakāratayā dvidhā bhavati| ghaṭa iva tadabhāvatayā| buddhibhede 'satyanekatvaṃ ca|
prāguktādaśuddhācchuddhaṃ śuddhāccāśuddham| atastadapi tatprakāratayā dvidhā katham| naiveti| prakārabhedābhāvādatra ghaṭatadabhāvayoriva vastubheda eva|
ato nopādānaṃ viruddhasyeti yukta eva praśnaḥ| siddhāntastu


_________________________________________________________


dṛṣṭaṃ khadyotakādestad viruddhaṃ caikahetukam // KirT_4.25 //

__________

Vṛtti:
ayuktametadasiddhatvāt| na hi /crux prakārāntarasya prakārāntarakāraṇaprakārāntaratvamasmābhistadbuddhibhedādiṣyate/crux |
api tu prakāriṇa eva tathādṛṣṭatvāt|
khadyotamaśakamakṣikādīnāṃ hi prakāśāprakāśarūpeṇa buddhibhede 'pi svedaikayonijatvena buddhyabhedāttatprakāratvaṃ dṛṣṭam|
tadvadatra śuddhāśuddhayorutpadya jñānājñānarūpeṇa buddhibhede 'pi yonijatvena buddhibhedābhāvāttatprakārabhedenaiva dvidhābhāvo yukta iti prakārāṇāṃ parasparaparihāravirodhe 'pyekaprakāryupādānahetutvaṃ khadyotamaśakamakṣikādīnāmiva dṛṣṭaṃ na virudhyata ityadoṣaḥ| tathā hi


_________________________________________________________


evaṃ tadbhinnasaṃsthānaṃ śuddhāśuddhāṅgasaṃyutam /
jñeyaṃ kāraṇaśaktyutthaṃ kāryaṃ bījanimittajam /

__________

Vṛtti:
evamekabījabhūtayoniśaktinimittatve 'pi śuddhāśuddhāmita pakṣasthaṃ bhinnasaṃsthānaṃ bhinnaprakāratayā jñeyam| na ghaṭatadabhāvavadbhedeneti|

atha prakṛtopasaṃhāraḥ

_________________________________________________________


evametatsamādiṣṭaṃ tatkāryaṃ vigrahāśrayam // KirT_4.26 //

__________

Vṛtti:
vigrahe 'sminsthūlaśarīre sūkṣmadehatayāśrayo yasya tanmāyākāryaṃ kalādi sūkṣmadehatayaivamādiṣṭaṃ parameśvareṇa| kathamityucyate


_________________________________________________________


yadyapyetanmithaḥ kāryaṃ viruddhamasitātmakam /
tathāpyetatsusaṃśliṣṭam ekasminvastuni sphuṭam // KirT_4.27 //
narārthaṃ sādhayedbhinnaṃ narasya śakaṭāṅgavat /

__________

Vṛtti:
yadyapyaśuddhaṃ māyākāryaṃ kalādyetatparasparaparihārasvabhāvatayā ghaṭatadabhāvādivattadviruddhaṃ tathāpyetadekasminsūkṣmadehe vastuni saṃśliṣṭaṃ sphuṭaṃ kṛtvā puruṣasyārthaṃ prāguktena caitanyopodbalenopalabdhaṃ kalādivyāpārabhedena sādhayatīti sambhāvyate śakaṭāṅgānīva śakaṭāśliṣṭānīti|


_________________________________________________________


evametadanantena sṛṣṭaṃ dehanibandhanam // KirT_4.28 //

__________

Vṛtti:
yasmādevaṃ puruṣārthasādhakametattasmātkāraṇāddehe nibandhanaṃ sthitiryasya taddehanibandhanaṃ sthūladehādhāratvena puruṣārthasādhakatayānanteśena sṛṣṭaṃ nānyatheti|

atha ko 'sau puruṣārthaḥ kathaṃ ca dehanibandhano 'sāvityucyate


_________________________________________________________


na dehena vinā muktir na bhogaścitkriyāguruḥ /

__________

Vṛtti:
tatra muktirbhogaśca yaścitkriyayorgururupadeṣṭā bhogena hi citkriye upadiśyete|
yenābhoge na pralayakevalādyavasthāyāmityeṣa dvividhaḥ puruṣārthaḥ| sa ca dehena vinā nopapadyate| muktirhi malaparipākaṃ vinā nopapannā|
nāmiśraṃ pariṇamata iti nyāyena|
kevalasya ca tasya paripākāsambhavādavaśyaṃ tatparipākasahabhāvitvena śarīrāpekṣetyuktam|
bhogo 'pi bhogasādhanānāmeṣāmadhikaraṇaṃ vinā vyāpārādarśanāddehāpekṣā susiddhaivetyavirodhaḥ|
na kevalamatrānanta eva kartā yāvat


_________________________________________________________


etacca kurute śambhuḥ svatantratvātprabhutvataḥ /
sarvānugrāhakaḥ śāntas tadvaśādakhilaṃ phalam // KirT_4.29 //

__________

Vṛtti:
parameśvaraśca tatkaroti na kevalo 'nanteśa iti cakāro 'tra bhinnakramaḥ|
prayojyaprayojakabhāvena dvayoratra kartṛtvamityarthaḥ||

/Colo
iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau caturthaṃ prakaraṇam||


%% CHAPTER 5

atha pāśapadārthasyaiva parīkṣāntarārthaṃ praśnapūrvaṃ prakaraṇāntaram||


_________________________________________________________


garuḍa uvāca
śaktipātādbhaveddīkṣā nipāto na vibhutvataḥ /

__________

Vṛtti:
atra sūtrapadārthaprakaraṇasaṃbandhāḥ prāgvaddraṣṭavyāḥ| vākyātmakastu

tīvraśaktinipātena guruṇā dīkṣito yadā
/quote{tīvraśaktinipātena guruṇā dīkṣito yadā
/Kir/ 1:21ab.}

ityādibhiranekavidhaḥ| pāṭalikastu sarvānugrāhakaḥ śānta ityādi|
/quote{sarvānugrāhakaḥ śāntaḥ
/Kir/ 4:29c.}

ayaṃ cātra praśnārthaḥ| yaduktaṃ
tīvraśaktinipātena guruṇā dīkṣita ityetadayuktam| pāto hyavyāpakatvena vyāptaḥ kuṇḍabadarādisiddhastadviruddhaṃ ca vyāpakatvaṃ tato vyāpakaviruddhopalabdhyātra vyāpakatvena śakteravyāpakatvābhāve patanābhāvaḥ sādhyata iti| na cāyamasiddho hetuḥ|

prabodhikā ca sā śaktiḥ sarvagā paripaṭhyata iti
/quote{prabodhikā ca sā śaktiḥ sarvagā paripaṭhyate
/Kir/ 4:1cd.}


pūrvameva vyāpakatvenāsyāḥ samabhyupagamāditi| na tu māyayā naikāntikatvamatretyucyate


_________________________________________________________


śivasya samavetatvāt sarvadaiva sthitā paśau // KirT_5.1 //

__________

Vṛtti:
parigrahavarttinī śaktiracetanā māyetyuktam| tataśca pariṇatisvabhāvatvātkāryakrameṇa puṃsaḥ pralayottarakālaṃ sā patatīti yujyate vaktum| iyaṃ tu parameśvarasamavetatvāccidrūpatvenāpariṇatidharmiṇī| yaduktam

pariṇāmo 'cetanasya cetanasya na yujyata iti|
/quote{pariṇāmo 'cetanasya cetanasya na yujyate
/Kir/ 2:26ab.}


tataśca sarvadaiva paśau sānugrāhikātvena saṃsthiteti nānaikāntikatā samavetatve satīti viśeṣitatvādatra hetorityarthaḥ|

atha saiva sthitiḥ pāta ityucyate| yadyevaṃ


_________________________________________________________


sthitatvātsarvadā śakter bhavocchittirna kiṃ bhavet /

__________

Vṛtti:
tasyāḥ sarvapuruṣagatatvenānādivyavasthiteḥ sarvapuruṣāṇāmapyanādireva dīkṣāyogānmokṣa iti saṃsārābhāvaprasaṅgaḥ| abhyupagamyāpi śakteḥ prāguktaṃ pātamityucyate


_________________________________________________________


kālo vā sa ca kaḥ prokto yadi kālaḥ śivena kim // KirT_5.2 //

__________

Vṛtti:
vāśabdaḥ pakṣāntarābhyupagamasūcanārthaḥ| athavā yaduktaṃ prāk

same karmaṇi sañjāte kālāntaravaśāditi|
/quote{same karmaṇi sañjāte kālāntaravaśāt
/Kir/ 1:20cd.}

malaparipākakālaḥ proktaḥ| caśabdāt ko 'nyaḥ prokta iti| kiṃ prāgukta eva śaktipātasya kālo 'nyo vetyarthaḥ| na tu tasyaivājñātatvena vyākhyeyaṃ prāk pratipāditatvena tasyājñānasambhavābhāvāt|
yadapi kālaḥ śaktipātasya nimittaṃ, śaktipāto dīkṣāyā iti prāguktaṃ tadapyayuktam|
yataḥ kālo yadi śaktipātasya heturiṣyate tataḥ sa eva dīkṣāheturastu kiṃ śivenātra śaktipātadvāreṇa mokṣahetunā kalpitena|
bhoge tu sthūlaṃ vicitrakaṃ kāryamityādinā pratipāditatvāttasya kartṛtvamastviti praśnārthaḥ|
/quote{sthūlaṃ vicitrakaṃ kāryam
/Kir/ 3:12a.}

idaṃ praśnajātaṃ krameṇa nirākaroti|
bhagavān uvāca
upacāreṇa śabdānāṃ pravṛttiriha dṛśyate /
yathā pumānvibhurgantā nityo 'pyukto vinaśvaraḥ // KirT_5.3 //
pāśacchedo yathā prokto mantrarāḍ bhagavāñchivaḥ /
evaṃ śaktinipāto 'pi procyate sopacārataḥ // KirT_5.4 //

__________

Vṛtti:
tatra yaduktaṃ nipāto na vibhutvataḥ śakteriti tatsiddhasādhanameva|
ata eva tvaduktapramāṇabādhitatvānmukhyārthāsambhavenāsmābhirapi śaktipātaśrutīnāmupacaritārthatvamabhyupagataṃ|
yathā nityavyāpakadharmayukto 'pi puruṣo gantā vinaśvaraśca svaśarīreṇopacāreṇocyate| yathā ca pāśānāṃ dīkṣitaṃ puruṣaṃ pratyapravartanameva ccheda iva ccheda ucyate|
na tu vāstavo dvaidhībhāvaḥ| yathā ca mantrairvirājata iti mantrarāṭ parameśvaro 'pi san bhagavānupacārāducyata ityavirodhaḥ|
athātropacārasya nimittamanādisthitāyā vāmaśaktestāvat pātapadapravṛttāvucyate


_________________________________________________________


nipāto bhayado yadvad vastunaḥ sahasā bhavet /
tadvacchaktinipāto 'pi prokto bhavabhayapradaḥ // KirT_5.5 //
tasmādanyatra yātyeva tathātmā deśikaṃ prati /

__________

Vṛtti:
yathā hi pāṣāṇādipāto bhayadaḥ puṃsāmevamanādirapi parameśvaraśakteḥ sambandhaḥ saṃsārabhayahetutvātpāta ivocyate|
jyeṣṭhāśaktisambandhino 'pi dīkṣāpūrvabhāvitvena prāguktasya pātasyopacāranimittamucyate


_________________________________________________________


gururyathāgrataḥ śiṣyān suptāndaṇḍena bodhayet // KirT_5.6 //


_________________________________________________________


śivo 'pi mohanidrāyāṃ suptāñchaktyā prabodhayet /
yadā svarūpavijñānaṃ patiteti tadocyate // KirT_5.7 //
tasmācchaktinipātaḥ syān nipātaścihnavācakaḥ /

__________

Vṛtti:
yathāgre sthitatvāviśeṣe 'pi śiṣyāñchāsane 'rhān yogyāneva gururdaṇḍena bodhayati na tvaśiṣyān|
evaṃ moho malastasya nidrā kāryaṃ pratyasāmarthyaṃ paripākaviśeṣastasyāṃ satyāmapi ye suptāstannivṛttyupāyasaṃvidvikalāstānparameśvarastayaiva pūrvavyavasthitayā śaktyā bodhayati|
evaṃ saiva malaparipākayogyatānusāreṇa yadā viśiṣṭaṃ tannivṛttyupāyavijñānaṃ saṃsāravaitṛṣṇyādikrameṇa janayati tadā jyeṣṭhā śaktitvena kāryahetuḥ patitetyupacārāducyate| yaduktaṃ

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}

śrīmanmataṅge 'pi

saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā| iti|
/quote{saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā
/Mat/VP/ 10:25cd.}


śrīmatsvāyambhuve 'pi

tannipātātkṣaratyasya malaṃ saṃsārakāraṇam|
/quote{tannipātāt/devdot paraṃ niḥśreyasaṃ prati
/Svayam/ 1:17.}

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati| iti||


tataśca yaduktaṃ

sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavediti|
/quote{sthitatvātsarvadā śakterbhavocchittirna kiṃ bhavet
/Kir/ 5:2ab.}


tadapyadūṣaṇameva| sarvadāsthitatve 'pi tasyāstatra malaparipākānusāreṇa tadaiva bhavavicchittikāraṇatvaṃ nānyadānyatra ceti yataḥ|

tṛtīyo 'pi praśnaḥ pratiṣidhyate|


_________________________________________________________

tannipātasya saḥ kālaḥ karmaṇāṃ tulyataiva ca // KirT_5.8 //

__________

Vṛtti:
yaduktaṃ kālo vā sa ca kaḥ prokta
/quote{kālo vā sa ca kaḥ proktaḥ
/Kir/ 5:2c.}
iti tatrocyate---karmaṇāṃ tulyataiva ceti|
caśabdāttuśabdato vā casthānīyāt prāguktaśca malaparipākaḥ| evakāreṇa cātra tṛtīyasya kālasyābhāvaḥ kathyate| na prāguktasyāpi samuccīyamānāvadhāraṇatvāt|
tulyaśabdasyobhayārthatvāt karmaṇordvayoḥ sāmyaṃ paripākastīvravegatā ceti darśayiṣyāmaḥ karmāṃśo yo 'dhikaḥ pūrvaṃ bhogada ityatra|
/quote{karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadaḥ
/Kir/ 5:10cd.}
tadānīṃ hi
yugapattulyabalaviruddhakarmadvayākṛṣṭasya puṃsaḥ kāmukadvayā kṛṣyamāṇāyāḥ kāminyā iva bhogānupapattiriti vakṣyāmaḥ

samatve sati yo bhogaḥ kathaṃ tasya prajāyata iti|
/quote{samatve sati yo bhogaḥ kathaṃ tasya prajāyate
/Kir/ 5:11ab.}


evaṃ ca satyanādau saṃsāre kasyacitkadācittathābhūtakarmasaṃkaṭāntaḥpraveśena bhogānupapatteḥ saṃsārābhāvaprasaṅga ityavaśyaṃ tatparihārāyānīśvaravādibhirapyatreśvaraśaktipātaḥ kāminyādau rājaśaktivadabhyupagantavyo gatyantarābhāvāt|
anenaiva ca rūpeṇa karmaṇoḥ samatvamatra śaktipātasya kālo jñeyo na tu saṃkhyākṛtamiti darśayituṃ punaruktiḥ|


_________________________________________________________


tulyatvaṃ karmaṇaḥ kālaḥ

__________

Vṛtti:
samasaṃkhyatvena hyavirodhato na kadā cidbhogānupapattiḥ|
anyathā viśeṣābhāvāt sarvadaiva śaktipātaprasaṅgataḥ karmabhogāsambhavāt|
nābhuktaṃ karma naśyatītyāgamavirodhaḥ|
/quote{nābhuktaṃ karma naśyati
Source unknown. Also quoted (as {śruti})
ad /Mat/VP/ 8:103, p.288 and thereafter (see note to translation).}

ata eva malaparipākaliṅgatvena prāguktādapi karmasāmyādidamanyadeva karmavirodhātmakaṃ śaktipātaikanivartyaṃ karmasāmyamityadoṣaḥ|

atha śaktipātātkīdṛśaṃ tatkarmadvayaṃ bhavatīti tadarthametat


_________________________________________________________


kṣīṇaṃ vā yadi vāsamam /

__________

Vṛtti:
yadā tayorviruddhayorapi karmaṇoravaśiṣṭaṃ sarvameva karmāvāpagatatvena samameva sampadyate tadānīṃ karmāntarasyānāvāpagatasyānurodhyasyāsambhavāttattvaiḥ samagraireva saha kṣīṇaṃ bhavatīti puṃsāṃ vijñānakevalitvameva|
yadvakṣyati same bhogastadā na hīti|
/quote{same bhogastadā na hi
/Kir/ 5:11d.}
yadi veti pakṣāntaram| yadā punarna sarvameva tayorviruddhayorapi karmaṇoravaśiṣṭamāvāpagamanāya yogyamapi tu kiñcijjātyantarādihetutvenāpi sambhavatīti tadānīṃ tadanuroghena śaktipātādanyataradasamamapatitaśaktikaṃ bhavatīti virodhābhāvātsarvāṇyeva bhogyāni sampadyanta iti vakṣyati

adhikanyūnasambandhādvyākulatvaṃ na jāyata iti|
/quote{adhikanyūnasambandhādvyākulatvaṃ na jāyate
/Kir/ 5:12cd.}


atra parābhiprāyaḥ


_________________________________________________________


samatvaṃ tatkathaṃ gamyaṃ

__________

Vṛtti:
yadetadyugapatparasparavirodhātmakaṃ samatvaṃ tatkathaṃ tābhyāṃ karmaviśeṣābhyāṃ prāpyam|
naivetyarthaḥ| anuṣṭhānakramasyaiva phaladānāpekṣitatvāditi bhāvaḥ|

atra siddhāntaḥ

_________________________________________________________


nyūnādhikatuṭiḥ katham /

__________

Vṛtti:
nyūnā cādhikā ca tuṭiḥ kālaḥ| sa kathaṃ gamyate|
kṛṣyādibhirdṛṣṭaiḥ karmabhirityadhyāhāraḥ|
etaduktaṃ bhavati---kṛṣyādikarmabhirayaṃ heturanaikāntikaḥ|
yatasteṣāṃ krameṇāpyanuṣṭhitānāṃ kadācitpaścādanuṣṭhitasya nyūnaḥ kālaḥ śīghrameva pūrvānuṣṭhitena sahabhāva phalaṃ kurvandṛśyate|
pūrvānuṣṭhitasya tvadhikaścirātmaka iti tadvadatrāpi sambhavādgamyamevaitat karmaṇoḥ samatvamityavirodhaḥ| tataśca


_________________________________________________________


evaṃ sūkṣmaṃ samānatvaṃ yasminkāle tadaiva sā // KirT_5.9 //


_________________________________________________________


svarūpaṃ dyotayatyāśu bodhacihnabalena vai /

__________

Vṛtti:
evaṃ dṛṣṭasyevādṛṣṭasyāpi karmaṇaḥ sambhāvyamānaṃ parasparavirodhātmakaṃ samānatvamasmadādyagocaratvāt sūkṣmaṃ yasmin kāle bhavati tasminneva kāle sā pārameśvarī śaktiḥ|
bodhacihnasya yadbalaṃ malaparipāko yaduktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}


śrīmanmataṅge 'pi
saṃsārātsa virajyeta pradhvastakaluṣaḥ sadeti|
/quote{saṃsārātsa virajyeta pradhvastakaluṣaḥ sadā
/Mat/VP/ 10:25cd.}

śrīmatsvāyambhuve 'pi

kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ pratīti|
/quote{kṣīṇe tasminyiyāsā syātparaṃ niḥśreyasaṃ prati
/Svayam/ 1:17cd.}


tena svarūpaṃ sarvajñatvādi puṃso dīkṣādvāreṇa dyotayati| yaduktaṃ

guruṇā dīkṣito yadā|
/quote{guruṇa dīkṣito yadā|
sarvajñaḥ sa śivo yadvat
/Kir/ 1:21bc.}

sarvajñaḥ sa śivo yadvaditi

na tatra malaparipākāpekṣo 'nyaḥ śaktipātaḥ api tu sa eva prasaṅgādubhayanimittaṃ sampadyata iti bhāvaḥ|
vaiśabdo 'pi prakārāntare bodhacihnabalābhāve tu
kṣīṇaṃ vā yadi vāsamamityuktameva
/quote{kṣīṇaṃ vā yadi vāsamam
/Kir/ 5:9b.}
prakārāntaraṃ yataḥ|
evaṃ ca yaḥ śaktipāto malaparipākanimittatvena saṃhitāntareṣu śrutaḥ sa dīkṣākrameṇātrāpi mokṣahetutayā prokta eva| yastu karmasāmyanimitto 'tra śrutaḥ tatsāmyaparihārāyaproktena nayena tatkṣayāya vā paryavasyatītyavirodho 'tra saṃhitāntarairasya viśeṣasya tairanukteriti|

nanūbhayorapyanayormokṣahetutvamastu| evamapyeṣa virodho na bhavatyeveti| astu yadi malaparipākasyeva karmasāmyasyāpi tannimittatvapratipādakaṃ sphuṭaṃ vacanaṃ bhavettasya tu karmasāmyaparihāramātraphalaṃ śaktipātaṃ prati tannimittatvaṃ pratipādayati nānyatretyuktam|
vakṣyati ca same bhogastadā na hīti|
/quote{same bhogastadā na hi
/Kir/ 5:11d.}
sāmānyaśāstreṣvapi tasya karmasāmya nivṛttiphalatvena siddheriti darśayiṣyāmaḥ|
/quote{darśayiṣyāmaḥ
ad /Kir/ 5:12cd.}
na codbhūtavirodhanivartanāya pravṛttasyānudbhūtavirodhamala nivartanamapi śaktipātasya yuktam| sarvātmasvaviśeṣatastannivartanaprāptermokṣaprasaṅgāt|
nanu yathā malaparipākanimittaśaktipāto dīkṣayā karmaṇāṃ kṣayamanudbhūtavirodhānāmapi vidhatta iti bhavadbhiriṣyate, tadvatkarmasāmyanimitto malasyānudbhūtavirodhasyāpi tayaiva kṣayaṃ vidhāsyatīti naiṣa prasaṅgaḥ|
na teṣāṃ tadānīmapyanupajātavirodhitvāsiddheḥ| karmaṇāṃ hi bhogadānāya malaḥ sahakārikāraṇamavidyānubandhaṃ vinā muktasyeva bhogāyogāditi tasyānyathābhāve teṣāmudbhūtavirodhitvameveti yukta eva tadā kṣayaḥ na tvevaṃ karmāvirodho malasyāvasthiteḥ sahakārikāraṇaṃ yena tannivṛttau tasyāvasthānānupapattestadānīmudbhūtavirodhitvena kṣayaḥ sambhāvyeta|
anāditvena siddheranudbhūtavirodhasyāpi kṣayābhyupagame prokta eva prasaṅga ityanya evāyaṃ karmavirodhaparihāramātraphalaḥ śaktipātastridhāyuktito 'bhyupagantavya ityavirodhaḥ|

atha kena hetunā viruddhayoḥ karmaṇoryugapatsambhava ityucyate


_________________________________________________________


karmāṃśo yo 'dhikaḥ pūrvaṃ bhogadastvitaraḥ punaḥ // KirT_5.10 //

__________

Vṛtti:
śubhāśubhānekakarmavattve 'pi puṃso ya eva karmaviśeṣaḥ kṛṣyādivatpaścādanuṣṭhito 'pi karmāntarādyupakārajanitaparipākavaśāttīvravegatvena cādhikaḥ śaktyā bhavati sa eva prathamaṃ bhogapradaḥ| proktaṃ cānyairapi tīvravegānāmāsannaṃ phalamiti|
yastu tasmādanyaḥ punariti paścātkutaścitkarmāntarapratibandhakāpagamataḥ śaktipratilambhato vā bhogada iti| kimata ityucyate


_________________________________________________________


samatve sati yo bhogaḥ kathaṃ tasya prajāyate /

__________

Vṛtti:
evaṃ ca sati kutaścitkāraṇasāmarthyāddvayoḥ śubhayoraśubhayorvā paripākavaśāttīvravegatvena vā samatve saṃjāte sati tasya puṃso yugapadviruddhakarmadvayākṛṣṭasya kathaṃ bhogaḥ|
naiva jāyata ityavaśyaṃ virodhaparihārāyātra śaktipāto 'bhyupagantavya ityuktaṃ prāgeva|
nanvevaṃ sarvāṇyeva karmāṇi svasvaphalamātrasādhakatvātparasparaviruddhatvena
samānānīti sarvadā śaktipātaprasaṅgaḥ| netyucyate


_________________________________________________________


miśraṃ vārambhakaṃ karma same bhogastadā na hi // KirT_5.11 //
vaktavyaścādhikaḥ kaścid anyathā na sukhetaram /

__________
Vṛtti:
trividhaṃ hi karma jātyāyurbhogadaṃ puṃso bhogārambhakaṃ na kevalaṃ bhogapradamevāyuḥpradaṃ vā jātiviśeṣaṃ vinā bhogānupapatteḥ| nāpi jātipradameva tābhyāṃ vinā janma samanantarameva puṃso maraṇāt bhogā nupapatteriti|
same vijātīyenāmiśre kevalabhogaprade kevalāyuḥprade kevalajātiprade vā karmaṇi sati bhogo nopapadyata iti tatrādhikaḥ kaścitkarmaviśeṣo vijātīyaḥ| bhogaprade jātipradaḥ| tasminvā bhogaprada ityādirvaktavyaḥ|
anyathā sukhaduḥkhabhogānupapattestathābhūtakarmasadbhāve 'pi vijñānakevalitvameva tasyeti na sarvadā karmaṇāṃ virodhena śaktipātaprasaṅgaḥ| tadavirodhasyaiva sarvadā sambhavāditi|


_________________________________________________________


adhikanyūnasambandhād vyākulatvaṃ na jāyate // KirT_5.12 //

__________

Vṛtti:
yatrāpi puruṣe dvayorviruddhayoryugapadupasthitayoḥ karmaṇoḥ sāmyaṃ tatrāpi prāguktanayena karmāntarānurodhataḥ śaktipāto na kṣayaṃ vidhatte| api tu kasyacidadhikatvaṃ kasyacinnyūnatvamiti tayorvyākulatvaṃ virodho na jāyata iti|
ayamevāyurvede 'pyāyuṣyānāyuṣya karmaṇorvyākulatvaparihārāya prakāraḥ proktaḥ

śilājatuprayogādvā prasādādvāpi śāṅkarāt|

ajāsatraprayogādvā kṣayaḥ kṣīyeta nānyathā|| iti|

nidrāstotrādau ca nārāyaṇabhaṭṭokta eva mahābhārate ca darśitaḥ

kāntāreṣu ca sannānāṃ magnānāṃ ca mahārṇave|
/quote{kāntāreṣu ca/devdot gatiḥ paramā nṛṇām
Not traced in {Mahābhārata}.}

dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām||

saugatairapi tārāstotrādau

harikariśikhiphaṇitaskaranigaḍamahārṇavapiśācabhayaśamani|
/quote{harikariśikhiphaṇitaskara@/devdot bhagavati tāre namastubhyam
Source unknown.}

śaśikiraṇakāntihāriṇi bhagavati tāre namastubhyam|| iti|


kathaṃ tarhi tajjāyata itītyāha


_________________________________________________________


adhikanyūnaśūnyatvāt tatsthānamabhigacchati /

__________

Vṛtti:
yadā tayorviruddhayordvayorapi karmaṇoḥ sarvamevānyat karmāvāpagatatvenādhikanyūnarahitaṃ samameva saṃpadyate kasmiṃścitpuruṣe tadānīṃ vyākulatvaṃ na jāyata iti karmāntarasyānurodhyasyā sambhavena śaktipātātteṣāṃ sarveṣāṃ kṣayaḥ prokta iti
sa kṣīṇakarmā puruṣastadānīṃ tatsthānaṃ prāk yatsame bhogastadā na hītyatroktaṃ
/quote{same bhogastadā na hi
/Kir/ 5:11d.}
vijñānakevalitvaṃ prāpnotītyetattadānīṃ śaktipātasya prayojanamityarthaḥ|

atha yathāyaṃ śaktipāto 'smadādyagocaratvena prāksūkṣma ukto vyādhyādinivṛttyanumeyo vā tathaiva kimasau prāgukto na vetyucyate


_________________________________________________________


sa pāta iti mantavyas tasya bhaktirvilakṣaṇā // KirT_5.13 //

__________

Vṛtti:
sa prāgukto malaparipākakālabhāvī śaktipāta ityevaṃ niyatapuruṣagatatvena mantavyaḥ| yasya hyasau bhavati tasya bhaktirvilakṣaṇā bhavatīti| yaduktaṃ prāk

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛha iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}

śrīmatsvāyambhuve 'pi kṣīṇe tasminyiyāsā syādityādi|
/quote{kṣīṇe tasminyiyāsā syāt
/Svayam/ 1:17c.}

athāsmātkāladvayāt


_________________________________________________________


kāla eva sa niṣṇātaḥ śakterātmaparigrahaḥ /

__________

Vṛtti:
sa eva prāguktaḥ śakteḥ pātakālaḥ| sa niṣṇātaḥ kuśalaḥ yasmādātmā parigṛhyate anugṛhyate tasminnityātmaparigrahaḥ sa kāla iti|
tasmāttameva tatrāpekṣate bhagavānnānyaṃ punaḥ


_________________________________________________________


anādikarmasambandhāc chivaḥ kālamapekṣate // KirT_5.14 //
kālacchidramiti proktaṃ tajjñaśca bhagavāñchivaḥ /

__________

Vṛtti:
anādiryaḥ karmātmakaḥ samyagbandhastasmādeva yo bhogastasyānupapattyā kālacchidramityanena śabdena proktaḥ karmavirodhātmakastamatrāpekṣate śaktipātahetutvena| śaktipātātteṣāṃ virodhaparihāraḥ kṣayo vā nānyathā sambhavatītyevaṃ bhagavān jānāti yataḥ|

atha kathamasau tameva kālaṃ karmaṇāṃ kṣaye 'pekṣate| na tu tadavirodhakālamapītyucyate|


_________________________________________________________


yathā kaściccale lakṣye kañcitkālamapekṣate // KirT_5.15 //
tajjño 'pi sa śivastadvat samakālamapekṣate /

__________

Vṛtti:
yathā hyatyantasuśikṣito 'pyarjunādirdhanurdharo na sadaiva śatruto vinirgataṃ śarādyāyudhajātaṃ svaśaraiśchinatti|
api tu yadā svaśarīropaghātāyāyuṣyakarmavirodhena tadupasthitaṃ bhavati tasminneva kāle viruddhatvādeva tadvadeva tat bhagavānapi karmavirodhalakṣaṇaṃ sāmyameva śaktipāte 'pekṣate viruddhatvādeva tadānīṃ bhogāsambhavādityuktam| na tu tadavirodhakālamapyavirodhenaiva tadānīṃ bhogopapatteriti|
yadā tvetannābhyupagamyate tadā


_________________________________________________________


abhāvāttatsamatvasya yugapanmuktiranyathā // KirT_5.16 //

__________

Vṛtti:
anyathā virodhābhāvena sarvapuruṣāṇāṃ yugapacchaktipātaprasaṅgāt karmabhyo
muktirvijñānakevalitvaṃ syādityavaśyaṃ tatparihārāyātra karmasāmyameva hetutvena vācyamityavirodhaḥ|

yadyevaṃ sa malaparipākalakṣaṇaḥ kālo bhagavatānugrahe 'pekṣyate| na tu tadaparipākalakṣaṇo 'pītyatra ko heturityucyate


_________________________________________________________


nopāyasādhanāpekṣā kramo yadi sa neṣyate /

__________

Vṛtti:
yadi sa kramaḥ kālo 'nugrahe nāpekṣyate tadā gurvādyupāyadīkṣādisādhanāpekṣā nātra bhavet| sarveṣāṃ yugapadanugrahastadānīṃ prasajyata ityarthaḥ| tataścāvaśyaṃ tatparihārāya kenāpi nimittena bhavitavyam|
taccakṣurādau paṭalādīnāmiva malasya paripākātmakamevoktamiti na kaściddoṣaḥ||

adhunā caturthamapi praśnaṃ nivartayati


_________________________________________________________


prabhuratra śivo jñeyaḥ prabhutvaṃ kiṃ tuṭermatam // KirT_5.17 //
prabhutvaṃ jñasvabhāvatvād ajñatvānna tuṭiḥ prabhuḥ /
__________

Vṛtti:
yaduktaṃ kāla eva mokṣaheturastu| kiṃ śaktipātahetunātra śivena kalpiteneti| tadayuktaṃ hetutvabhedāt| nimittaṃ hi kālo 'trācetanatvādamāvāsyādiryāgāderiva kartā tu bhagavānamāvāsyādiyāge dvijātivaccetanatvāt|
na ca nimittābhyupagame kartrabhāvaprasaṅgo yuktaḥ| virodhābhāvāt| kartrantarābhyupagame tu sa yukta eva| sa evāvirodhaḥ kārye kartṛnimittayordṛṣṭāntenocyate


_________________________________________________________


sati kāle prabhutvaṃ syāt padmabodhe yathā raveḥ // KirT_5.18 //
na ca kālādṛte tatra vikāsaḥ pratipadyate /
tathāpi bhāskaraḥ prokto loke 'sminpadmabodhakaḥ // KirT_5.19 //
kālo 'pi yogyatā sā ced dyotako 'pyupacārataḥ /

__________

Vṛtti:
dārṣṭāntike 'pyucyate


_________________________________________________________


evaṃ yadyapi tulyatvaṃ karmaṇaḥ kāla eva saḥ /
tathāpi prabhuratreśaḥ śaktipātasya saṃsthitaḥ // KirT_5.20 //

__________

Vṛtti:
paśūnāmaśaktatvenāndhādīnāmiva pāśavimokṣakartṛtvāsambhavāt|
pāśānāñca jaḍatvena paṭalādīnāmiva svataḥ paśubhyo nivṛttyanupapattestatpatireva pratiniyatakālāpekṣayā cakṣurvaidyādiriva mokṣakartā yukta eva prokta ityadoṣaḥ|

atra śakteranekapuruṣaprabodhakartṛtvādanekatvaprasaṅgadoṣa iti parābhiprāyaḥ


_________________________________________________________

ekā satī bahūnāṃ sā kathaṃ bodhaṃ karoti cet /

__________

Vṛtti:
siddhāntastu


_________________________________________________________


bahūnāmapyadoṣaḥ syād vibhutvānna nivāryate // KirT_5.21 //

__________

Vṛtti:
yato vyāpakatvena bahūnāmapyupakāro 'syāḥ śakterna nivāryate| tato 'yamadoṣa iti|

atha prakaraṇārthopasaṃhāraḥ


_________________________________________________________


evaṃ śaktisamāyogaḥ proktaḥ sūkṣmo 'tra śāsane /

__________

Vṛtti:
evaṃ śaktipātaḥ prāguktaḥ| sarvapraśnaśūnyo mayā prokto 'treti| atra prasaṅgātpraśnaḥ


_________________________________________________________


garuḍa uvāca
evaṃ tacchaktisaṃyogād dīkṣā yadi ca saṃsthitā // KirT_5.22 //
dīkṣitottarakāle 'pi tirobhāvaḥ pradṛśyate /
tirobhāvakarī śaktir yadi tasya na nirvṛtiḥ // KirT_5.23 //
tathā karotu sa svāmī yathāsau nānyathā bhavet /

__________

Vṛtti:
evamanena krameṇa viśiṣṭāt parameśvaraśaktisambandhādyadi puṃso dīkṣeti mokṣaheturanugrahastato dīkṣottara kālamapi tacchaktisambandhasya bhāvāttirobhāvaḥ samayollaṅghanādyātmako na bhavet| dṛśyate cāsau tatastadbhāvabhāvitvasya vyabhicārācchaktipātasyānugrahahetutvāsiddheḥ| yaduktaṃ

tīvraśaktinipātena guruṇā dīkṣito yadā|
/quote{tīvraśaktinipātena guruṇā dīkṣito yadā
/Kir/ 1:21ab.}

ityetatpunarapyayuktameva| athānugrahaheturasāviṣyate yadyevaṃ tathā karotu sa śaktipātalakṣaṇaṃ svamasyāstīti svāmī yathāsau puruṣo nānyathā bhavenna tirobhāvahetuṣu pravartata ityarthaḥ| na ca tathā karoti tadānīmapi tirobhāvahetuṣvanuṣṭhānadarśanāttat nānugrahahetuḥ śaktipāta iti pūrvaḥ pakṣaḥ| atra siddhāntaḥ


_________________________________________________________


bhagavān uvāca
tirobhāvagatānāṃ sā puruṣāṇāṃ śivecchayā // KirT_5.24 //
na tirobhāvakartṛtvād ucyate sā tirohikā /
tirobhāvāya pāto na yato 'nugrahadharmiṇī // KirT_5.25 //

__________

Vṛtti:
iha tāvattirobhāvagatānāmapariṇatamalānāṃ na sā śaktiranugrāhikā saṃsthiteti sambandhaḥ| nāpi sā dīkṣā teṣāmācāryairlobhājñānādibhiḥ kṛtā śivecchayā tasyāḥ saṃsthitatvādityuktam| na tasyā jñānaṃ sambhavatīti śūdrāṇāmupanayanādivadanadhikāriṇāṃ sā niṣphalaiva|
teṣāṃ tu tirobhāvakartrī tadānīmanyaiva tirohikā śaktiḥ saṃsthitetyucyate|
yatastasyā naiva tirobhāvāya pātaḥ sambhavati anugrahadharmitvāditi yaduktam

tirobhāvakarī śaktiryadi tasya na nirvṛtiḥ
/quote{tirobhāvakarī śaktiryadi tasya na nirvṛtiḥ
/Kir/ 5:23cd.}


ityetattāvadasiddhameva| yadyevamanugrahadharmitvāt kathaṃ na sarveṣāmanugrahaṃ vidhatta iti| tatrocyate


_________________________________________________________


yenāsannatamaḥ kālas tenātmānaṃ prakāśayet /

__________

Vṛtti:
yena kāraṇena yasyaiva puṃso malaparipākakālo 'sāvāsannastena tasyaivātmānaṃ prakāśayatītyuktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛha iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}

tato 'yamapyadoṣaḥ| yaduktaṃ dīkṣottarakālamapi sā śaktiḥ kathaṃ tirobhāvahetutvena saṃsthiteti| tadapyayuktam| yataḥ


_________________________________________________________


prakāśya yāti vidyudvat sā śaktiḥ puṃprabodhinī // KirT_5.26 //

__________

Vṛtti:
puṃsastadānīṃ pratibodhaṃ malakṣayātmakaṃ kṛtvā sā śaktiracireṇaiva kālena vidyudvadyāti tasmādvyāpārānnivarttate| kṛtasya punaḥ karaṇāsambhavāditi nyāyasiddha evāyamartha iti bhāvaḥ|
dīkṣottaraṃ tu mokṣaprāptiryāvat sāmānyena sā tasyādhiṣṭhāyakatvena sthiteti na śaktipātasyānugrahaṃ prati vyabhicāradoṣaḥ|
evamapi dīkṣāyā mokṣavyabhicāraprasaṅgadoṣastaduttarakālaṃ tirobhāvadarśanāditi| atrāpyucyate


_________________________________________________________


yadi sarvātmanā vāyaṃ dīkṣito 'pi tirohitaḥ /
dvividhe 'pi tirobhāve sthānaprāptiḥ kvacidbhavet // KirT_5.27 //

__________

Vṛtti:
/crux adīkṣitastāvatsarvātmanā tirohito 'pi sankṛtadīkṣastasyetyuktam|
yadi samyagdīkṣito 'pyayaṃ kadāciddaivānmānuṣādvā pratibandhātsarvātmanā tirohito vāśabdādasarvātmanā ca tadāsyāsmin dvividhe 'pi tirobhāve kvaciditi kasmiṃścitkravyādayonyādau samayātikramaphalaprāptirbhavatīti| yaduktaṃ śrīmatpauṣkare

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ| iti|
/quote{samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ
Not traced in /Pau, but = /Sar/ 25:2cd.
Cf./ note ad /KirV/ 1:10.5.
The same half-verse is quoted there and in 6:8.12.}

na tu sarvasminsamayātikrame vakṣyamāṇaiḥ prāyaścittaiḥ kṣapita iti kvacidgrahaṇam| kimata ityucyate|


_________________________________________________________


tatra sthitasya tasyeha vāsanā saiva jāyate /
tadyuktasya vimokṣaḥ syād ātmano nirvikalpakaḥ // KirT_5.28 //

__________

Vṛtti:
tatra samayātikramaphalabhogasthāne kravyādayonyātmani piśācādiśarīre 'pyavasthitasya samayātikramakarturdīkṣitasya vāsanā saiveti| yaivānatikrāntasamayānāṃ śivabhaktyādiheturvāsanā dṛṣṭā saivābhivyajyate|
ataśca dīkṣitatvavāsanāyogāttatprāyaścittaphalaṃ kāmyavaddīkṣāphalavighnabhūtaṃ bhuktvāsāvātmā mokṣaṃ dīkṣāphalaṃ prāpnotyeva| yaduktam

prāyaścittaviśuddhasya gatiḥ śuddhā prakīrtitā| iti|
/quote{prāyaścittaviśuddhasya gatiḥ śuddhā prakīrtitā
Source unknown.}

tathā hi


_________________________________________________________


anena kramayogena tirobhāvagato bhavet /
ānarthakyaprasaṅgaḥ syād yadi muktirna sā bhavet // KirT_5.29 //

__________

Vṛtti:
pūrvaṃ malaparipākastataḥ śaktipātastato dīkṣetyanena kramayogena yo dīkṣitaḥ kathañcittirobhāvagato bhavettasya yadi samayātikramaphalabhogādanantaraṃ na taddīkṣāphalaṃ muktirbhavet|
tatastaddīkṣākramasyānarthakyaṃ prasajyeta| na ca parameśvaravyāpāratvāttasyāsāvupapadyata iti avaśyaṃ tata eva tasya tadānīṃ muktirabhyupagantavyeti na dīkṣāyā api svakāryavyabhicāraprasaṅgadoṣa iti|
nanu tulye śaktipāte dīkṣāyoge vā kathaṃ kaścidevottarakālaṃ tirobhāvena yujyate nānya ityatrocyate|


_________________________________________________________


mandā mandatarā śaktiḥ karmasāmyavivakṣayā /

__________

Vṛtti:
karmaṇā malaparipākalakṣaṇena yatsāmyaṃ mandatvaṃ mandataratvaṃ vā tasya vivakṣāhetutvādvivakṣā jñānameva tayā hetubhūtayā mandā mandatarā vā śaktiḥ pārameśvarī dīkṣā vā yasyopatiṣṭhate tasya pratyavāyayogo bhavatyeva| yasya tu malaparipākalakṣaṇena karmaṇā tīvreṇa tīvratareṇa vā sāmyaṃ tadvivakṣayā tīvrā tīvratarā vā śaktiḥ patati tasya na pratyavāyaḥ kathamapi sambhavatītyuktaṃ bhavati|
evamanugrahaśaktermandatvopacāreṇa pratyavāyahetutvaṃ mantavyam| nānyathetyucyate


_________________________________________________________


na punastādṛśī śaktiḥ kṣīravatpariṇāminī // KirT_5.30 //
yataḥ śaktimataḥ śaktiḥ kṛtyasaṃsthānabhedagā /
dvijādivarṇaniśreṇī sā ca mocayati sphuṭam // KirT_5.31 //

__________

Vṛtti:
na punaranugrahaśaktireva tirobhāvātmatāṃ gacchatītyupapadyate yataḥ parameśvarasya śaktiḥ kṛtyasya yatsaṃsthānaṃ sthitiḥ tenaiva bhedaṃ prāptā na mukhyata ityuktam|

īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyata iti|
/quote{īśaḥ sadāśivaḥ śāntaḥ kṛtyabhedādvibhidyate
/Kir/ 3:13cd}

tataśca parameśvaravatsāpyapariṇāminyeva| yaduktam

pariṇāmo 'cetanasya cetanasya na yujyate| iti|
/quote{pariṇāmo 'cetanasya cetanasya na yujyate
/Kir/ 2:26ab.}

sā ca dvijādīnāṃ varṇānāṃ paramapadaṃ mokṣākhyaṃ gacchatāṃ niśreṇī sopānapaṅktiḥ ūrdhvagatihetutvāditi| evaṃ

tīvraśaktinipātena guruṇā dīkṣito yadā
/quote{tīvraśaktinipātena guruṇā dīkṣito yadā
/Kir/ 1:21ab.}


ityetatsūktameveti|| evaṃ samāptaśca pañcamo 'dhyāyaḥ||

/Colo
iti nārāyaṇakaṇṭhātmajabhaṭṭarāmakaṇṭhaviracitāyāṃ śrīmatkiraṇavṛttau pancamaṃ prakaraṇam||

%% CHAPTER 6


athopāyapadārthasya parīkṣārthaṃ praśnapūrvakaṃ prakaraṇāntaram


_________________________________________________________


garuḍa uvāca
sarvānugrāhakaḥ proktaḥ śivaḥ paramakāraṇaḥ /
dvijātayastu ye varṇā nyūnādhikatayā sthitāḥ // KirT_6.1 //
saṃskāro 'pi yadaivaṃ syāt phalamevaṃ na kiṃ bhavet /
saṃskāraḥ sadṛśasteṣāṃ nyūnādhikagatiḥ katham // KirT_6.2 //

__________

Vṛtti:
atra sūtrapadārthaprakaraṇasambandhāḥ prāgvaddraṣṭavyāḥ| vākyātmakastu guruṇā dīkṣito yadetyādibhiranekavidhaḥ|
/quote{guruṇā dīkṣito yadā
/Kir/ 1:21b.}
pāṭalikastu pūrvapaṭalopasaṃhāra eva darśita iti|
ayaṃ cātra praśnārthaḥ---parameśvarastāvanmalaparipākādanu paścātsaṃskāryatayā sarveṣāṃ grāhaka ityuktam|
eteṣāṃ madhyāddvijātayastrayo varṇāḥ, naikaḥ| yaduktam

mātṛtaḥ prathamā jātiraupanāyanikāparā|

brahmakṣatraviśāṃ yena tenoktāste dvijātayaḥ|| iti|
/quote{mātṛtaḥ prathamā/devdot tenoktāste dvijātayaḥ
Source unknown.}

jātisvābhāvyādevagogavayagardabhādivatsāmānyaśāstreṣūttamamadhyamanyūnatvena sthitāsteṣāṃ ca yaḥ sāmānyaśāstravihito garbhādhānādiraṣṭacatvāriṃśadbhedabhinnaḥ saṃskāraḥ tajjātereva patitatvamātranivṛttiphalo vedavidbhiriṣyate taccharīrasya vā| yadāha manuḥ

kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca|

gārbhairhomairjātakarmacaulamauñjīnibandhanaiḥ|| iti|
/quote{kāryaḥ śarīrasaṃskāraḥ/devdot @mauñjīnibandhanaiḥ
{Manusmṛti} 2:26.}

tataścāyamapi dīkṣākhyaḥ saṃskāraḥ saṃskāratvā devamiti jāteḥ śarīrasya vā syāt| tathā ca phalaṃ tadvadevāsyānugrahātmakaṃ na kiṃ bhavet| naiva kiñcidbhavediti| tataśca

guruṇā dīkṣito yadā|
sarvajñaḥ sa śivo yadvad
/quote{guruṇā dīkṣito yadā| sarvajñaḥ sa śivo yadvat
/Kir/ 1:21bc.}

ityasyāḥ śrutervirodha ityarthaḥ| yato vaidikenāyaṃ saṃskāraḥ sadṛśasteṣāṃ tato vaidikāt nyūnā gatirasmāccādhiketyetatkatham| naivopapadyata iti praśnaḥ| siddhāntastu


_________________________________________________________


bhagavān uvāca
na jāterna śarīrasya saṃskāraḥ prāṇino mataḥ /

__________

Vṛtti:
nāyaṃ saṃskāro jāteḥ śarīrasya vā mataḥ| api tu prāṇinaścetanasyaivānugrahātmakaḥ tathāśruteriti na sādharmyamātreṇānyathā kalpanīyaḥ| tannaiṣa doṣa iti|
ye tvayamapi saṃskāratvājjāteḥ śarīrasya vā saṃskāro bhavanna dṛṣṭenaiva rūpeṇa śrāddhādi pitṛpitāmahāderiva puruṣasyopakāro bhaviṣyatīti kalpayanti tānpratyucyate

_________________________________________________________


yadi jātestadekasmin dīkṣite 'khiladīkṣaṇam // KirT_6.3 //
tena jāterna vaktavyo jaḍatvānna tanormataḥ /
cidrūpānugrahaḥ proktaḥ sarvānugrāhakaḥ śivaḥ // KirT_6.4 //

__________

Vṛtti:
jāteḥ sarvapuruṣagatatvenāviśeṣādekapuruṣamokṣoddeśena saṃskāre sarvapuruṣamokṣaprasaṅgaḥ| śarīrasya tu puruṣabhedena bhedādetatprasaṅgābhāve 'pi jaḍatvānniṣphala eva saṃskāraḥ proktaḥ|
atha taddvāreṇa cetanasyaivāsau saṃskāra ityucyate yadyevamavirodhaḥ| yataścidrūpānugrahaḥ prokto 'smābhiriti|

atraiva parīkṣāntarāya praśnaḥ


_________________________________________________________


garuḍa uvāca
sarvānugrahakartṛtvād bālabāliśabhoginām /
kartavyo 'nugraho deva sa ca saṃskārapūrvakaḥ // KirT_6.5 //
saṃskāreṇaiva muktiḥ syāt proktā tantre yadā tadā /
kriyājñānavratādīnām upāyānāmahetutā // KirT_6.6 //

__________

Vṛtti:
iha hi parameśvaraḥ sarveṣāmeva malaparipākātpaścātsaṃskāryatayā grāhakaḥ| teṣāṃ madhyāt

āṣoḍaśādbhavedbālaḥ
/quote{ā ṣoḍaśādbhavedbālaḥ
Source unknown. More of the verse is quoted in the
/MrgVD/ ad /VP/ 10:14, pp.266--7 and ad
/Mat/VP/ 12:5c--6c, p.339, where
Bhatt observes that it appears (with some
differences) in the {Śabdakalpadruma}
(s.v. {bāla}) attributed to Bharata.}

iti smṛterbālo bālo 'prāptapadavākyapramāṇaśāstrābhyāsakālaḥ kathyate| bāliśastu na tato 'pi nyūnavarṣaḥ śaktipātaniścayābhāvādātmano 'nadhikāritvādasaṃskārya evāsau yataḥ| api tu strīśūdrādivat padavākyapramāṇaśāstraśravaṇāyogyo bāliśa iva bāliśaḥ kathyate|
bhogī punarna bhoganiṣṭha eva| tasya malaparipākābhāvena saṃskārānadhikārāt| yaduktam

kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ| iti|
/quote{kṛtvā tacchaktisaṃrodhaṃ kriyate bhavaniḥspṛhaḥ
/Kir/ 2:29cd.}


śrīmadvidyādhipatirapyāha

te tvacchaktyā naiva niyuktāḥ kila nūnaṃ yeṣāṃ bhoge saṃsṛtikartaryabhilāṣaḥ|

kiṃ te tīrṇā bhīmamahāmbhonidhipāraṃ ye yādobhirluptaśarīrāḥ prataranta iti|
/quote{te tvacchaktyā/devdot ye yādobhirluptaśarīrāḥ pratarante
Probably from the lost {Mānastotra}, three
verses of which are quoted in {Tantrāloka} 14:10--12. These
are also in {mattamayūra} metre and have a
similar rhetorical structure. (A Vidyādhipati is
also cited ad /Moksa/ 69.)}

api tu śrutapadavākyādiśāstraḥ saṃprāptatadabhyāsakālaścaiśvaryavyākṣepāttvakṛtatadabhyāso rājā direvocyate| teṣāṃ malaparipāke sati avaśyamanugrahaḥ śaktipātātmakaḥ kartavyaḥ parameśvareṇa| sa ca tathābhūto 'nugrahaḥ saṃskārasya dīkṣātmanaḥ pūrva eva pūrvokto heturityarthaḥ| tataśca

tīvraśaktinipātena guruṇā dīkṣito yadā|

sarvajñaḥ sa śivo yadvaditi
/quote{tīvraśaktinipātena guruṇā dīkṣito yadā|
sarvajñaḥ sa śivo yadvat
/Kir/ 1:21.}


śrutyātrāgame saṃskāreṇaiva bālāderiva
proktā sarvasya muktiḥ syāditi dīkṣottarakālamanuṣṭheyatvenoktānāmasmākaṃ jñānādīnāṃ niṣprayojanatvameva padavākyapramāṇasaṃskārarahitatvenehāpi jñānādyayogyānāṃ bālādīnāṃ saṃskārādeva mukteḥ siddhatvādityasmākamapi puruṣārthānupāyabhūtametatkriyājñānādyanuṣṭhānamakartavyamiti praśnaḥ| siddhāntastu


_________________________________________________________

bhagavān uvāca
ye yathā saṃsthitāstārkṣya tathaiveśaḥ prasādakṛt /

__________

Vṛtti:
ye padavākyādisaṃskāreṇa vyavasthitā ye ca prakārāntareṇa bālādayaḥ teṣāṃ sarveṣāmeva bhagavānmalaparipākaparīkṣayā tatprakārānusāreṇa prasādaṃ karoti| na tu jñānāyogyānparityajatītyarthaḥ| tathā hi


_________________________________________________________


keciccātra kriyāyogyās teṣāṃ muktistathaiva hi // KirT_6.7 //
jñānayogyāstathā cānye caryāyogyāstathāpare /
evaṃ yeṣāṃ yathā prokto mokṣasteneśayojanāt // KirT_6.8 //

__________

Vṛtti:
yeṣāṃ muktiḥ sadā śivatvalakṣaṇā tathaiva dīkṣāprakaraṇenaivoktā teṣāṃ madhyātkecidatra dīkṣottarasminkāle kriyāyāṃ yāgātmikāyāṃ japabāhyamānasabhinnāyāmeva yogyā bālā bhoginaśca na jñāne| nanu jñānaṃ vinā kriyāyāṃ yogyataiva na sambhavatīti| yadāhuḥ
jñātvā cānuṣṭhānamiti|
/quote{jñātvā cānuṣṭhānam
Source unknown. Cf. Jayaratha ad {Tantrāloka} 15:11:
jñātvā hi anuṣṭhānaṃ bhavediti bhāvaḥ}
satyam| tattu kriyākṣiptatvājjñānaṃ śāstraikadeśamātraviṣayaṃ
kriyaivoktamityavirodhaḥ| ye tu proktebhyo 'nye padavākyapramāṇakuśalāste jñāne vyākhyāne ca tadartha vicāre ca yogyatvādācāryā evādhikriyanta ityarthaḥ| ye tvapare bāliśatvenoktāḥ kriyāyāmapyayogyāste caryāyāmeva kṛcchracāndrāyaṇādivratarūpāyāṃ yogyatvādadhikriyanta ityevamīśaniyojanāddīkṣānantaraṃtena bhagavatā yeṣāṃ kriyājñānādyadhikāriṇāṃ yathā nityanaimittikānuṣṭhānaprakāreṇa mokṣaḥ pratyavāyaphalebhyaḥ proktastaistathaivānuṣṭheya ityadhyāhāraḥ| anyathā

samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ| iti|
/quote{samayollaṅghanātproktaṃ kravyādatvaṃ śataṃ samāḥ
/Sar/ 25:2cd; but cf. /KirV/ 5:27.6 and 1:10.5 and the
footnote to the translation of the latter.}

na pratyavāyaphalebhyasteṣāṃ mokṣa ityarthaḥ|
evaṃ tāvadyathādhikāraṃ jñānādīnāṃ coditatvātsarvānuṣṭheyatvadoṣaḥ parihṛtaḥ|
yattūktaṃ kimarthamanuṣṭhīyanta iti tatrocyate


_________________________________________________________

jñānādīnāmupāyānāṃ dīkṣā kāraṇamiṣyate /
dīkṣayaiva na mokṣaḥ syād upāyaḥ sa niyāmakaḥ // KirT_6.9 //

__________

Vṛtti:
na jñānādīnāṃ niṣprayojanatvamatropāyatvena śrutatvāt| kevalaṃ dīkṣāpūrvatvena teṣāṃ śrutatvāt na dīkṣayā kāryabhūto bandhamokṣaḥ tasya tayaivāsampāditatvāt| api tūpāyaḥ sa niyāmaka iti yeṣāṃ yathā bandhanānāṃ mokṣārthaṃ vicchedātmako niyamo dīkṣayā na kṛtaḥ teṣāṃ keṣāñcideva sa jñānādirupāyo niyāmako vicchedako heturuktaḥ| tathā hi


_________________________________________________________


sarvānugrahakartṛtvād upāyāste prakīrtitāḥ /
ekaḥ kasmādupāyo na proktastena yadanyathā // KirT_6.10 //

__________

Vṛtti:
iha hi vakṣyamāṇayuktyārabdhakāryakarmopabhogoparodhenāsadyonirvāṇadīkṣayā
/quote{vakṣyamāṇayuktyā
/Kir/ 6:20 and commentary.}
sarvātmanā malādivicchedaśivatvavyakyātmako 'nugraho yo bhagavatā na kṛtaḥ so 'pi tena tathaivopadeśadvāreṇa kartavyaḥ|
tataśca tasmindīkṣayā pariśiṣṭe tāvatyapi malacchedādau te jñānādaya upāyāḥ prakīrtitāḥ| tairupāyaiḥ pratyahaṃ krameṇa tathā malādinivṛttiḥ śivatvavyaktiśca kartavyā dīkṣitairyathā naivārabdhakāryakarmavirodho jāyate|
nāpi punastathābhūtabandhanivṛtteḥ śivatvavyakteśca kāraṇāntarāpekṣeti yadyevaṃ nābhimataṃ parameśvarasya syāt tadaika eva kasmādupāyo dīkṣākhyastena noktaḥ|
yaditi yasmādanyathetyanekaḥ prokto mokṣo vātha catuṣṭayādityādiśrutibhiḥ|
/quote{mokṣo vātha catuṣṭayāt
/Mat/VP/ 26:63d.}
tasmādetadgamyate---yo dīkṣayā na kṛto 'nugrahastatra jñānādīnāmupāyateti| evaṃ ca| yaduktam

kriyājñānavratādīnāmupāyānāmahetutā| iti|
/quote{kriyājñānavratādīnāmupāyānāmahetutā
/Kir/ 6:6cd.}
saṃskāreṇaiva muktiḥ syāditi ca,
/quote{saṃskāreṇaiva muktiḥ syāt
/Kir/ 6:6a.}

tadasiddhaṃ darśitameva viśiṣṭādhikāraviṣayatvena caitatsiddhasādhanamityucyate

_________________________________________________________


samayāṃścāṅganādīnām aśaktatvādviśodhayet /
ajñatvānna ca doṣo 'sti

__________

Vṛtti:
bāliśāstāvadatyantājñatvena
/quote{Testimonium: from bāliśāstāvadatyantājñatvena
up to and including dīkṣāyāmanadhikāra eva
is quoted (prefaced by tathā coktaṃ śrīmatkiraṇavṛttikāreṇa
bhagavatā rāmakaṇṭhaguruṇā
``samayāścetyādi/devdot'')
by Nirmalamaṇi (=/Nirmala) in his {Prabhāvyākhyā} on the
{Kriyākramadyotikā}, pp.346--7.}
caryāyogyā ityuktam| ye tu jñatve 'pi vyādhinā jarayā vā atyantamaśaktāsteṣāṃ vṛddhavyādhitāṅganādīnāṃ nityatayā vaśyānuṣṭheyatvena coditatvādye samayaśabdenoktāḥ kriyājñānacaryātmakā upāyāstānviśodhayedācāryo dīkṣayaivetyuktaṃ kvacitparameśvareṇa

teṣāṃ nirbījikā dīkṣā samayādivivarjitā| iti|
/quote{teṣāṃ nirbījikā dīkṣā samayādivivarjitā
{Svacchandatantra} 4:88ab.}


na tvatra niṣiddhāḥ samayatvena mantavyāḥ| teṣāṃ devagurvagnidrohātmanāṃ pātakopapātakamahāpātakabhedena kṛcchracāndrāyaṇādiprāyaścittakṣapaṇīyatvena vakṣyamāṇatvāt|
/quote{kṛcchracāndrāyaṇādiprāyaścittakṣapaṇīyatvena vakṣyamāṇatvāt
/Kir/ Chapters 43 and 44.}
tataścājñatvādityatyantaśaktivaikalyena jñānakriyādyananuṣṭhāne 'pi na doṣaḥ pratyavāyātmakasteṣāmastīti|
caśabdādye pūrvaṃ tadanuṣṭhitavanto 'pi paścādaśaktyā nānutiṣṭhanti teṣāmapi na doṣaḥ|
yato 'rthī śakto vidvān śāstreṇāparyudastaḥ karmaṇyadhikriyata ityāha
/quote{arthī śakto vidvān śāstreṇāparyudastaḥ karmaṇyadhikriyate
Quoted also ad /Sar/ 1:2, p.6.
Bhatt notes (ad loc.) that it appears as number 719 of
a {Laukikanyāyasāhasrī}. Cf. {Śābarabhāṣya} 1.3.25.}


_________________________________________________________

jñatvāddoṣo mahānbhavet // KirT_6.11 //
tena teṣāṃ vimuktiḥ syād dīkṣayā bhaktiyogataḥ /
ye 'tra śaktā na teṣāṃ tu śodhyāsteṣāṃ prakāśayet // KirT_6.12 //

__________

Vṛtti:
jñatvamatra śaktatvameva| yathāha ye 'tra śaktā na teṣāṃ dīkṣayā śodhyāḥ| kiṃ tu nityānuṣṭheyatvena prakāśayediti| tataśca śaktatve sati ye nityādyanuṣṭhānaṃ na kurvanti teṣāṃ mahāndoṣaḥ prāyaścittalakṣaṇo bhavet|
nāśaktānāmiti| tarhi kiṃ tairnityamanuṣṭheyam|
laukikena rūpeṇa śivadharmoditena vā yathāśakti devagurutadbhaktaparicaraṇādikameva svataḥ putrabhṛtyādipreṣaṇena vā| tadeva ca teṣāṃ prāguktajñānādikṛtyaṃ sādhayati| yathāha bhaktiyogata iti|
anyathā teṣāmatyantamūḍhatvena tiraścāmiva śaktipātakāryasya bhaktyāderaniścayāddīkṣāyāmanadhikāra eva| na ca putrādestatsaṃskārārthitayā teṣāṃ śaktipātānumānaṃ yuktaṃ vyadhikaraṇatvāt|
na hi dhave dhūmaḥ khadire svakāraṇamagnimanumāpayatīti|
kāraṇaṃ ca śaktipāto bhaktyādīnāmityuktam| na tvarthitādeḥ| viśeṣato bhinnādhikaraṇasya snehasaṃskārapūrvakatvenaiva tasya siddheḥ| yadāhuḥ

iṣṭaṃ dharme niyojayediti
/quote{iṣṭaṃ dharme niyojayet
Source unknown.}


na tataḥ śaktipātānumānaṃ yuktaṃ pratibandhābhāvāditi| bhaktiyogata eva teṣāṃ tiryagvailakṣaṇyena jñānasiddheratyantāśaktatvena ca śāstracoditānuṣṭhānāsambhavādaprāptadīkṣāṇāmivopāsakānāṃ bhagavadviṣayastutinamaskārasaparyādyeva nityamanuṣṭheyaṃ yuktamityavirodhaḥ|
yenaiva teṣāṃ jñānādyananuṣṭheyamityuktaṃ tena kāraṇena yaduktam

kriyājñānavratādīnāmupāyānāmahetutā| iti
/quote{kriyājñānavratādīnāmupāyānāmahetutā
/Kir/ 6:6cd.}

saṃskāreṇaiva muktiḥ syāt
/quote{saṃskāreṇaiva muktiḥ syāt
/Kir/ 6:6a.}

iti ca tasminviṣaye siddhasādhanatvādayuktamiti|


athopasaṃhāraḥ


_________________________________________________________

evaṃ jñānādikaṃ sarvaṃ tacchaktasya prakāśayet /
anyathā sthitibhaṅgaḥ syāt sthitiścoktā śivāgame // KirT_6.13 //
tadabhāve na kiñcitsyāt tenāyaṃ niyamaḥ sthitaḥ /
sarvānugrāhakatvena sthityupāyavivakṣayā // KirT_6.14 //

__________

Vṛtti:
jñānayogyasya jñānaṃ nityānuṣṭheyatayā prakāśayedācāryaḥ|
kriyādiyogyasya tu kriyādīni| so 'pi tathaivānutiṣṭhet| anyathāgamavihitāyā nityādyanuṣṭhānātmikāyāḥ sthiterananuṣṭhānāt bhaṅgaḥ syādeva| evaṃ sthiterbhaṅge jāte sati na kiñcitsyāditi vakṣyamāṇaprāyaścittākrāntatvāt tasya na dīkṣāphalaṃ samanantaraṃ syāt|
prāyaścittavighnākrāntatvāditi tena kāraṇenāyaṃ jñānādīnāṃ nityānuṣṭheyatayā puruṣārthatvena niyamaḥ sthita iti|
tadananuṣṭhāne tu teṣāṃ prāyaścittaphalabhoktṛtā| tadante tu viśuddhajñānakevalitvena parameśvarādanugrahastāvato 'pi malasya dravyatvena svato nivṛttyasaṃbhavādityevaṃ sthityupāyavivakṣayāpi sarveṣāṃ pariṇatamalānāmanugrāhako bhagavānityadoṣaḥ|

atraiva parīkṣāntarāya praśnaḥ


_________________________________________________________


garuḍa uvāca
pāśaviśleṣaṇārthaṃ tu dīkṣāpi kriyate kila /
viśleṣo 'pi na dṛśyeta adṛṣṭatvātkathaṃ vada // KirT_6.15 //

__________

Vṛtti:
dīkṣā pāśaviśleṣahetuḥ| apiśabdācchivatvavyaktihetuśca na bhavati kriyātvāddarśanāntaradṛṣṭajyotiṣṭomabrahmahatyādikriyāvat| karmaṇāṃ ca pāśānāṃ dīkṣayā viśleṣo na sambhavet|
śarīrāntarabhogyatve sati tato deśakāladūravartitvena dṛṣṭatvāt|
khaḍgavicchedo dūrasthitabhaṭādīnāmiveti praśnārthaḥ| siddhāntastu


_________________________________________________________


bhagavān uvāca
pāśastobhātkṣayaḥ siddhaḥ saṃsiddhaiḥ so 'pi śambaraiḥ /
śambarāṇāmacintyatvād yathā mūrtaviṣakṣayaḥ // KirT_6.16 //
__________

Vṛtti:
pāśānāṃ duṣkṛtakarmarūpāṇāṃ stobhātkṣayaḥ| yasmātpāśastobhakarma prāyaścittātmakamucyate tasmātkṣayo duṣkṛtalakṣaṇānāṃ karmaṇāṃ yena bhavatāṃ siddhaḥ tenātra prathamo heturanaikāntika ityarthaḥ|
asiddhaścākarmatvāddīkṣāyā mantraśaktirhyācāryavyāpārābhivyaktā dīkṣetyuktam|
mantrāṇāṃ ca samyaksiddhānāmacintyaśaktitvādviṣakṣayādiriva so 'pi pāśaviśleṣādiḥ sambhāvyata ityadoṣaḥ|
loke 'pyāhuḥ

acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ| iti|
/quote{acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ
Occurs also in {Ratnāvalī} Act 2, p.39 and is quoted ad /Mat/VP/
7:49, p.249 and ad /KirV/ 3:11.}


dvitīyo 'pi heturanaikāntika ityucyate


_________________________________________________________


nāmasaṃkīrtanādeva yathā kaścitprasādhyate /
dūrastho mantramukhyaistu tadvatkarmakṣayastviha // KirT_6.17 //

__________

Vṛtti:
atra dūrasthito 'pi kāminyādirarthaḥ tannāmnā saṅkīrttitamātreṇa mantraviśeṣaiḥ sādhyamāno dṛṣṭaḥ| aśubhasūcakaiśca karmabhirakāla eva puṣpaphalādiḥ| yadāhuḥ

akālajaṃ puṣpaphalaṃ śītamuṣṇamakālajam|

akālajo nadīvego sūcayanti mahadbhayam|| iti|
/quote{akālajaṃ puṣpaphalaṃ/devdot sūcayanti mahadbhayam
Source unknown.}


tathaiva śarīrāntarabhogyasvakarmākāla eva mantrabalādupasthāpitamupabhuktatvāttatraiva kṣayameṣyatīti na doṣaḥ kaścit|

atraiva praśnāntaram

_________________________________________________________


garuḍa uvāca
aśeṣapāśaviśleṣo yadi deva sa dīkṣayā /
jātāyāmarthaniṣpattau kathaṃ syādvapuṣaḥ sthitiḥ // KirT_6.18 //

__________

Vṛtti:
yadi dīkṣayā karmādisarvapāśavicchittirbhavet tato nimittābhāvāddīkṣitānāṃ śarīraṃ na bhavet| bhavacca dṛṣṭam| tato dīkṣāyāṃ sarvapāśakṣayaśrutiragninā siñceditiśrutivatpratyakṣādibādhitatvādapramāṇamiti pūrvaḥ pakṣaḥ|
/quote{agninā siñcet
An old example, this occurs also, e.g., in {Śābarabhāṣya} 3.2.4.}
siddhāntastu


_________________________________________________________


bhagavān uvāca
jātāyāṃ ghaṭaniṣpattau yathā cakraṃ bhramatyapi /
pūrvasaṃskārasaṃsiddhaṃ tathā vapuridaṃ sthitam // KirT_6.19 //

__________

Vṛtti:
ghaṭasya niṣpattyarthaṃ hi cakrabhramaṇaṃ tasyāṃ jātāyāṃ sampannāyāmapi yathā tatsaṃskārata eva cakrabhramaṇaṃ dṛśyate tathā sadyonirvāṇadīkṣāyāṃ karmādisarvapāśakṣaye 'pi tatsaṃskāreṇaiva dīkṣitānāṃ kiyantaṃ kālaṃ śarīraṃ tiṣṭhatīti nimittābhāvādityasya hetostatkālanaimittikābhāvāsiddhāvanaikāntikatvānna proktadīkṣāphalaśrutibādhakṣatiriti| tadidamāhuḥ

tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīra iti
/quote{tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ
/Sankh/ 67cd.}

/noindent
asadyonirvāṇadīkṣāviṣaye tu sarvapāśakṣayāśruterayaṃ heturasiddhatvādevābādhaka ityucyate


_________________________________________________________

anekabhavikaṃ karma dagdhabījamivāṇubhiḥ /
bhaviṣyadapi saṃruddhaṃ yenedaṃ taddhi bhogataḥ // KirT_6.20 //
dehapāte vimokṣaḥ syāt sadyonirvāṇadāpi vā /
kāryāṇubhiḥ sadā siddhais tena te śivayojakāḥ // KirT_6.21 //

__________

Vṛtti:
sadyonirvāṇadīkṣāyāṃ tāvatsarvāṇyeva prāgarjitāni karmāṇi mantraśaktitaḥ phalāprasavenāpyakāla eva bhogataḥ kṣayaṃ nīyanta ityuktam| asadyonirvāṇadīkṣāyāṃ tu sadyomumukṣoranadhikārānna tasya śarīrasya vināśāya mantrāḥ prayujyante| api tu rakṣaṇāyaiva yasmādyenedaṃ karmaṇā yathā ca śarīramārabdhaṃ tasya bhogenaiva kṣayaḥ| nānayeti| yattu dīkṣottarakālamanuṣṭheyatvādbhaviṣyadityuktaṃ karma tatsaṃskārārambhasāmarthyābhāvadvāreṇānayā saṃruddham| yataḥ prakṛtau karmaṇāṃ saṃskāraḥ kārya ityuktam|
ataśca sarva eva mantraśaktyā dīkṣitaṃ prati dagdhabījāḥ sampannāste karmaviśeṣāḥ| na punastatsaṃskārapātratāṃ yāntīti sadyonirvāṇadīkṣāyāñcārādhitamantrasāmarthyatastatkṣaye 'pi cakrabhramavaddhṛtaśarīrāvasthiteruktatvānna dīkṣānantarameva śarīrapātadoṣa iti|

atra praśnaḥ


_________________________________________________________


garuḍa uvāca
pāśamuktasya yaccihnaṃ svalpamapyatra kiṃ na tat /
dṛśyate bhakticihnena na ca cihnaṃ kvacitsphuṭam // KirT_6.22 //
sphuṭaṃ yatra kvaciddṛṣṭaṃ tatrāpi vyabhicāritā /

__________

Vṛtti:
yadyevamasadyonirvāṇadīkṣayaitaccharīrabhogapradakarmapāśāmuktvatve 'pi tasya malādyanyapāśamuktatve yaccihnamavinābhāvi sarvajñatvādikaṃ tatsvalpamapi kathaṃ na dṛśyate| taddarśanābhāvena pramāṇāntarasiddhapradīpāvaraṇanivṛttyasiddhivat na tasya tadānīṃ pāśamuktatvasiddhiriti punarapi dīkṣāphalaśruteḥ pramāṇāntareṇaiva bādhāt aprāmāṇyamiti praśnārthaḥ|

na ca vācyaṃ bāhyacihnāntareṇa bhaktyātmanāsau pāśamukto dṛśyata iti yato na kvacittatpāśamuktasya caitaccihnamuktam| api tu śaktipātayuktasyaiva| sphuṭaṃ ca kṛtvā yatrāpi śaktipātayukte taccihnaṃ dṛṣṭaṃ tatrāpyasya vyabhicāritetyuktaṃ prāk tirobhāvakarī śaktirityādinā|
/quote{tirobhāvakarī śaktiḥ
/Kir/ 5:23b.}
tatkathamasya vyabhicāritvamucyate| sarvathā pāśamuktasya liṅgādarśanenāsiddheḥ prokta eva doṣa iti prathamaḥ praśnaḥ| dvitīyastu


_________________________________________________________


prāguktaṃ yojanaṃ tasya tadyuktyā grāhapūrvakam // KirT_6.23 //
vibhutvāttasya no grāhas tathāmūrtatayāpi ca /
mahānatra virodhaḥ syāt kathametadbravīhi me // KirT_6.24 //

__________

Vṛtti:
yaduktaṃ prāk mokṣasteneśayojanāditi
/quote{mokṣasteneśayojanāt
/Kir/ 6:8d.}
tadayuktaṃ yato yasya pratyakṣeṇa paricchedātmakaṃ grahaṇaṃ
/crux yuktyā ādāneṣikayā/crux/ svīkārātmakaṃ ca sambhavati tasya yojanaṃ devadattāderiva rājādau| na cātmano 'smadādigrahaṇasvīkārau sambhavato vyāpakatvādīśvarāderiveti yojanānupapattiḥ|
atha śarīradvāreṇa tasya tau bhavata ityucyate yaduktaṃ prāk sūkṣmadehavivakṣayeti|
/quote{sūkṣmadehavivakṣayā
/Kir/ 2:10d.}
tadapyayuktaṃ yatastatheti tasyāpyasmadādigrahaṇaṃ na sambhavati amūrtatvāt| kāryaśaktyavasthāvat| atyantasūkṣmatvādityarthaḥ| api cetyanenaivānuktaṃ hetvantaraṃ samuccitamadṛṣṭavaśāditi|
grahaṇe hi tasya bāndhavādibhiraparityāgātpuṃsāṃ maraṇādyanupapattirityatrādṛṣṭenaiva tato 'smadādigrahaṇaṃ vyāvartyate| yadāhuḥ

pumarthadādṛṣṭavaśāddeho naivātivāhikaḥ|

akṣādhāro 'kṣagamyo 'yamanīśānāṃ piśācavat|| iti|
/quote{pumarthadādṛṣṭavaśād/devdot piśācavat
{Bhogakārikā} 8.}


tadevamātmanaḥ sarvathā grahaṇābhāvena saṃyojanādyabhāvātparapuruṣārthaikaprāptyupāyatvenoktāyā dīkṣāyā anupapattermahānvirodha iti dvitīyaḥ praśnārthaḥ| siddhāntastu prathamapraśnanirodhāya|


_________________________________________________________


bhagavān uvāca
taccihnaṃ vāsanāniṣṭhā- tatkarmaṇyavikalpanā /

__________

Vṛtti:
ayamartho 'sadyonirvāṇadīkṣāyāṃ tāvadetaccharīrabhogapradaṃ karma puṃso na kṣapaṇīyamityuktam| malena ca kāryakaraṇaiśca vinā bhogānupapatterarthānmalasya sūkṣmadehasya ca na sarvātmanā viccheda iti pratīyate| api tu tadbhogoparodhena vāsanātmanāṃśena viccheda iti tatra sarvātmanā pāśāntaravicchedasyāpyasiddheḥ śivatvavyaktyasambhavāttaccihnaṃ sarvajñatvādi na dṛśyata ityadhyāhāraḥ| yato malādivāsanā vidyata iti|
yattu cihnāntaramapi tasya nopalabhyata ityuktaṃ tadayuktaṃ yato yā malaliṅgayoranayoranayā dīkṣayā pariśeṣitāṃśamātrarūpā vāsanetyuktaṃ tasyā niṣṭhāntyo vināśaḥ tadarthaṃ yatkarma nityanaimittikamaniṣiddhaṃ jñānakriyācaryātmakaṃ prāk pratipāditaṃ tasminnavikalpanā vikalpābhāvaḥ|
yathācoditatvenānuṣṭhānavivekitāsyatāvatyapi pāśamokṣe cihnamavyabhicāri dṛśyata eva| anyathā tathābhūtatvānupapattiriti na tadabhāvāttasya pāśamuktatvāsiddheḥ proktadoṣa iti|

dvitīyasyāpi praśnasya nirāsaḥ|


_________________________________________________________


tanusthaṃ hi kathaṃ caitat spandenāpyanumīyate // KirT_6.25 //

__________

Vṛtti:
yadā vibhutvādātmano grahaṇaṃ na sambhavatīti ayaṃ hetvarthastadā tanusthamiti kāryakaraṇābhivyaktaṃ kathametadvyāpakaṃ svarūpamasyātmanaḥ svasaṃvedanenānumīyate gṛhyate jñānayogādibhiśca saṃskriyata iti tenāyaṃ heturanaikāntika ityarthaḥ| tathā svātmavadanyātmanyapi parispandeneti kāyavāgvyavahārādinā talliṅgenānumīyate gṛhyata iti tenāpyanaikāntikaḥ| ākāśenāpītyucyate


_________________________________________________________


vibhutve khaṃ yathā śabdād amūrtaṃ hi viṣaṃ yathā /
gṛhyate mantraśaktyāsau vācyastacchaktiko guṇaḥ /

__________

Vṛtti:
ākāśasya prākkāryatvenoktervibhutvāsambhavādatrānyabhūtāpekṣayā visṛtatve 'pi yathā viśiṣṭena śabdātmanā guṇena tadgṛhyate yogibhiśca svīkriyate| tathaiva dīkṣyasyātrāgame mantraśaktyā grahaṇam|
saṃskāryatvasambhavānna yojanānupapattiriti|
yadapyuktaṃ sūkṣmadehasyāmūrtatvenādṛṣṭavaśāccāsmadādyagocaratvānna taddvāreṇāpi dīkṣitasya grahaṇamiti| tadapi mantraśaktyāsmadādibhiramūrtāyā api viṣaśaktergrahaṇanidarśanādanaikāntikamiti|
yathā sā viṣaśabdavācyā māraṇaśaktirasmadādibhirgṛhyate tathaivātmaśabdavācyo jñānakriyātmako guṇaḥ sūkṣmadehaśabdenaiva vācyaśca bhogasādhanātmaka āgamamantraśaktyā gṛhyate saṃskriyate ceti nātra yojanānupapatteḥ saṃskārānupapattidoṣa iti|

atheha kimātmako mantro yasya śaktyetyucyate


_________________________________________________________


vācyavācakayogena jñeyā mantrāṇavaḥ khaga // KirT_6.26 //

__________

Vṛtti:
/devdot
mantrī guptabhāṣaṇo
/quote{matri guptabhāṣaṇe
{Dhātupāṭha} 10:140.}
vipadyeteti śabdabhāṣaṇayogānyathaiva mantrā vācakā api ca mantraśabdenocyante| tathaiva tadvācyāścāṇavo viśiṣṭā iti|| /crux/

%% NO colophon---text breaks off here and resumes toward the beginning of
%% chapter 7