Karatoyamahatmya
Based on the edition included as Appendix I in:
Prabhas Chandra Sen: Mahasthan and Its Environs,
Rajshahi, Bengal : Varendra Research Society 1929
(Varendra Research Society's Monographs, 2)


Input by Arlo Griffiths
(typed with some normalizations and corrections)



PLAIN TEXT VERSION



PREAMBLE
This work is said to be included in a larger work the Uttara-Pauṇḍra-khaṇḍa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-māhātmyam and verses 61 to 85, Karatoyā-māhātmyam. The text is printed here from that edition.
Verse 41 of this work is quoted in Sarvānanda's Tikā sarvasva (1159 A.D.) in the tikā of sloka 32 in vārivarga; verses 41 and 64, in the Smritichandrikā of Devanabhaṭṭa who is quoted by Hemādri (12th century); verse 41, in the Vyākhyāsudhā of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedāchārya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda.

NOTE:
For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauṇḍra-khaṇḍa has come to light yet.

Verse 63 is quoted in the Tithi-viveka of Sulapāni (first quarter of the 15th century); verses 30 and 37 in the Kṛitya-chintāmani of Vāchaspati Miśra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amāvāsyā-prakaraṇa of the Tithitattva of Raghunandanda (first half of the 16th century).

__________________________________


ITALICS for comments
§ for interlocutors




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






     

atha karatoyāmāhātmyam ||

§śrīpārvaty uvāca |
aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ /
pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho // KtoM_01 //

kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ /
śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ // KtoM_02 //

kena prākāśitā sā ca nadī karajalā bhuvi /
kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam // KtoM_03 //


§īśvara uvāca |
pāṇigrahaṇakāle te devi himavatā jalam /
saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi // KtoM_04 //

puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari /
tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā // KtoM_05 //

adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ /
kalipāpaharā puṇyā bhārgavena prakāśitā // KtoM_06 //

matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā /
yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ // KtoM_07 //

sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ /
puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje // KtoM_08 //

śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ /
dharitryā nābhikamalaṃ pūtaṃ karajalair mama // KtoM_09 //


§sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai /
śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api // KtoM_10 //

putravātsalyabhāvena bhārgavāya prakāśitam /
sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat // KtoM_11 //

namas tasmai munīndrāya dānavendraniṣūdane /
śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane // KtoM_12 //

ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi /
cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ // KtoM_13 //
tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ /
jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ // KtoM_14 //

sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ /
kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ // KtoM_15 //

pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute /
karatoyāsarinnīraṃ śarīrādyantapāvanam /
bhaktimuktiphalārthāya yenākāri dvijārpaṇam // KtoM_16 //

adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam /
skandagovindayor madhye bhūmiḥ saṃskṛtavedikā // KtoM_17 //

vedīmadhyottare pārśve devī kālañjarī sthitā /
taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā // KtoM_18 //

nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ /
vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ // KtoM_19 //

tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate /
bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam // KtoM_20 //

vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām /
govindamaṇḍapāt pūrvaṃ kuṇḍaṃ viṣṇuvinirmitam // KtoM_21 //

skandamaṇḍapavāyavye sabhā rāmasya cādbhutā /
sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām // KtoM_22 //

prabhāvāt tapaso devi munīndrasya mahātmanaḥ /
tatsabhā vāyukoṇe ca gartam īśvaranirmitam // KtoM_23 //

ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ /
adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi // KtoM_24 //

karajāpaścime bhāge sadā vahati jāhnavī /
pūrvabhāge tu karajā pādonā jāhnavī jalā // KtoM_25 //

karatoyāpaścime tīre lohinī yatra mṛttikā /
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_26 //

karatoyānadīṃ prāpya trirātropoṣito naraḥ /
aśvamedham avāpnoti śakralokaṃ ca gacchati /
atraiva jñānam āsādya harisāyujyam āpnuyāt // KtoM_27 //
[COMM.: e. atraiva: corr., atrava ed. Cf. vs. 46.]

karatoyāṃ samāsādya ye tyajanti kalevaram /
teṣāṃ muktir na sandeho yāvad indrāś caturdaśa // KtoM_28 //

na mānuṣās te te devā nadīs tisraḥ pibanti ye /
devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm // KtoM_29 //

skandagovindayor madhye somavāre kuhūtithau /
prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet // KtoM_30 //

kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ /
māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate // KtoM_31 //

puruṣottame mahājyaiṣṭhīsamaye darśanāt phalam /
karatoyāmbhasi snātvā yat tat phalam avāpnuyāt // KtoM_32 //

karatoyājalaṃ prāpya yadi somayutā kuhūḥ /
aruṇodayavelāyāṃ sūryagrahaśataiḥ samā // KtoM_33 //

śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet /
tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā // KtoM_34 //

vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane /
śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet // KtoM_35 //

pauṣe vā māghamāse vā yadi somayutā kuhūḥ /
vyatipātena yogena koṭikoṭiguṇaṃ bhavet // KtoM_36 //

cāpārke mūlasaṃyukte yadi somayutā kuhūḥ /
nārāyaṇīti vikhyātā trikoṭikulam uddharet // KtoM_37 //

vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī /
tato 'pi dviguṇā proktā karatoyānadījale // KtoM_38 //
[COMM.: b. saṃpūrṇa-: corr., samparṇa- ed.]

dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā /
badaryākhye kurukṣetre yā pūjā phaladāyinī /
tataś caturguṇā proktā karatoyānadījale // KtoM_39 //

karatoyājale devi viṣṇupūjā viśeṣataḥ /
tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt // KtoM_40 //

ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā /
sarvā raktavahā nadyaḥ karatoyāmbuvāhinī // KtoM_41 //

iyaṃ śrīsundarī devi sadānīravahā smṛtā /
ye kurvanti sadā snānaṃ tarpayanti ca ye sadā /
kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā // KtoM_42 //

aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ /
nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam // KtoM_43 //

karatoyānadītīre vāso vā kriyate yadi /
vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ // KtoM_44 //

karajāyās tīre devapūjā sarvārthasādhikā /
anyatra pūjanād devi saṃdeho nāsti sundari // KtoM_45 //

kāratoyena toyena udarasthena ye mṛtāḥ /
teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa /
tatraiva jñānam āsādya muktiḥ syāt kevalāmalā // KtoM_46 //

gaṅgāyāḥ karajāyāś ca jalam atreti sundari /
sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam // KtoM_47 //

asthikeśādayo yasya karajāyāṃ tapodhane /
patanti tasya svargaḥ syād yāvad indrāś caturdaśa // KtoM_48 //

karatoyāpaścime tīre sadā vahati jāhnavī /
viśeṣo lohinī yatra mṛttikā muktidāyinī // KtoM_49 //

karatoyāpaścime tīre lohinī yatra mṛttikā /
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_50 //

karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham /
saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet // KtoM_51 //

karatoyānadītīre vedapūjāpārāyaṇaḥ /
viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet // KtoM_52 //

viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet /
vipraikabhojanād eva sarvayajñaphalaṃ labhet // KtoM_53 //

japahomais tathā dānapūjāśrāddhakriyādibhiḥ /
koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari // KtoM_54 //
[COMM.: b. -kriyādibhiḥ: corr., -kniyādibhiḥ ed.]

karatoyāmṛdā ye ca tilakaṃ dhārayanti vai /
viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ // KtoM_55 //

skandagivindayor madhye guptā vārāṇasī purī /
tatrārohaṇamātreṇa naro nārāyaṇo bhavet // KtoM_56 //

pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam /
tadantargatam etat tu krośamātraṃ maheśvari /
atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ // KtoM_57 //

paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ /
kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni // KtoM_58 //

proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ /
itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat // KtoM_59 //

snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām /
devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ // KtoM_60 //
[COMM.: c. adbhutaṃ: corr., adbhūtaṃ ed.]

ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam ||


§sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca /
bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham // KtoM_61 //

gaṅgā vā karatoyā vā viśeṣo nātra vidyate /
haramūrdhni sthitā gaṅgā sāparā karanirgatā // KtoM_62 //

karatoye sadānīre saricchreṣṭhe suviśrute /
pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave /
mantreṇānena vai snāyāt karatoyājale śubhe // KtoM_63 //

tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si /
dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te // KtoM_64 //

snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ // KtoM_65 //
[COMM.: verse incomplete?]

bāhudā bāhudānāc ca likhitasya muneḥ purā /
sadānīrā mahāpuṇyā śītavāhinikā śubhā // KtoM_66 //

ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ /
aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ // KtoM_67 //

caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ /
sarve te paścime bhāge karatoyāsarittaṭe // KtoM_68 //

tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ /
rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare // KtoM_69 //

karatoyāsarinnīraprāptimātreṇa sundari /
snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate // KtoM_70 //

asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet /
snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet // KtoM_71 //

pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ /
tajjalasnānamātreṇa viṣṇuprītivivardhanam // KtoM_72 //

pauṇḍrakṣetrād uttare ca yojanadvayam antarā /
tatrāste caṇḍikā devī lohinī yatra mṛttikā // KtoM_73 //

taddhāre prārthanāmātrāt turagān bhavanāni ca /
dadāti caṇḍikā devī karatoyāsarittaṭe /
aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati // KtoM_74 //
[COMM.: a. taddhāre: is this the intended reading? Or taddhari? The printing is unclear.]

cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam /
vihāya karajāgaṅgānarmadāyamunājalam // KtoM_75 //

bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ /
pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ // KtoM_76 //

karatoyājale jñānājñānataḥ snāti yo naraḥ /
brahmalokam avāpnoti dinapāpān vinaśya vai // KtoM_77 //

ajñānenāpi karajājalaṃ ye manujāḥ sakṛt /
durvṛttāḥ pāparahitā prapibanti bhavanti te // KtoM_78 //

atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām /
tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ // KtoM_79 //

kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā /
viṣṇupādodbhavā puṇyā yamunā ca sarasvatī // KtoM_80 //

kāverī kauśikī candrabhāgā ca ciravallabhī /
svarṇā campā vetravatī tathātreyī punarbhavā // KtoM_81 //

vipāpā ca vipāśā ca citrā citrotpalā tathā /
gotamī gomukhī revā tathā cirasarasvatī // KtoM_82 //

pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye /
āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi // KtoM_83 //

pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ /
pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā // KtoM_84 //

karatoyāmahātīrthamāhātmyaṃ yaḥ paṭhec chuciḥ /
trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ /
tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ /
pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam // KtoM_85 //


ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |