Karatoyamahatmya
Based on the edition included as Appendix I in:
Prabhas Chandra Sen: Mahasthan and Its Environs,
Rajshahi, Bengal : Varendra Research Society 1929
(Varendra Research Society's Monographs, 2)


Input by Arlo Griffiths
(typed with some normalizations and corrections)



PADA INDEX



PREAMBLE
This work is said to be included in a larger work the Uttara-Pauṇḍra-khaṇḍa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-māhātmyam and verses 61 to 85, Karatoyā-māhātmyam. The text is printed here from that edition.
Verse 41 of this work is quoted in Sarvānanda's Tikā sarvasva (1159 A.D.) in the tikā of sloka 32 in vārivarga; verses 41 and 64, in the Smritichandrikā of Devanabhaṭṭa who is quoted by Hemādri (12th century); verse 41, in the Vyākhyāsudhā of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedāchārya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda.

NOTE:
For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauṇḍra-khaṇḍa has come to light yet.

Verse 63 is quoted in the Tithi-viveka of Sulapāni (first quarter of the 15th century); verses 30 and 37 in the Kṛitya-chintāmani of Vāchaspati Miśra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amāvāsyā-prakaraṇa of the Tithitattva of Raghunandanda (first half of the 16th century).





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(a)jñānataḥ snāti yo naraḥ KtoM_77b
atiguhyatamaṃ kṣetraṃ KtoM_57e
atraiva jñānam āsādya KtoM_27e
atraiva pauṇḍranagare puruṣārthasiddhir KtoM_79a
adbhutā kāritā sṛṣṭiḥ KtoM_17a
adhunāpi yathā tāsāṃ KtoM_06a
adhyāsitaṃ karajalāmbuvidhūtapāpaṃ KtoM_24c
anyatra pūjanād devi KtoM_45c
aparaṃ kathyatāṃ deva KtoM_01a
aruṇodayavelāyāṃ KtoM_33c
aśvatthāmā kapivaro KtoM_67c
aśvamedhaphalaṃ labhet KtoM_52d
aśvamedham avāpnoti KtoM_27c
asthikeśādayo yasya KtoM_48a
asnātvā gacchataḥ pāraṃ KtoM_71a
asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat KtoM_59d
aho kṣetrasya māhātmyād KtoM_74e
aho jalasya māhātmyaṃ KtoM_43a
ādau karkaṭake devi KtoM_41a
ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ KtoM_24a
āsāṃ nadīnāṃ ca jalaṃ KtoM_83c
itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny KtoM_59c
iyaṃ śrīsundarī devi KtoM_42a
uttare bhūtikeśvaraḥ KtoM_19d
udarasthena ye mṛtāḥ KtoM_46b
ṛṣayo munayaś caiva KtoM_67a
ṛṣibhyo 'py aprakāśayat KtoM_11d
ekaviṃśativārataḥ KtoM_13d
ekaḥ paraśumātreṇa KtoM_13a
kathaṃ vā plāvitaṃ kṣetraṃ KtoM_03c
kadotpattiḥ kathaṃ tasyāḥ KtoM_02a
kanakasya dinatrayam KtoM_17b
karajāpaścime bhāge KtoM_25a
karajāyās tīre deva- KtoM_45a
karajāyāṃ tapodhane KtoM_48b
karatoyājalaṃ puṇyaṃ KtoM_51a
karatoyājalaṃ prāpya KtoM_33a
karatoyājale jñānā- KtoM_77a
karatoyājale devi KtoM_40a
karatoyājale śubhe KtoM_63f
karatoyānadījale KtoM_38d
karatoyānadījale KtoM_39f
karatoyānadītīre KtoM_44a
karatoyānadītīre KtoM_52a
karatoyānadīṃ prāpya KtoM_27a
karatoyāpaścime tīre KtoM_26a
karatoyāpaścime tīre KtoM_49a
karatoyāpaścime tīre KtoM_50a
karatoyāphalaṃ yathā KtoM_05d
karatoyāmahātīrtha- KtoM_85a
karatoyāmṛdā ye ca KtoM_55a
karatoyāmbuvāhinī KtoM_41d
karatoyāmbhasi snātvā KtoM_32c
karatoyāsarittaṭe KtoM_68d
karatoyāsarittaṭe KtoM_74d
karatoyāsarinnīra- KtoM_70a
karatoyāsarinnīraṃ KtoM_16c
karatoyāṃ samāsādya KtoM_28a
karatoye sadānīre KtoM_63a
karimukhaś ca ṣaṇmukhaḥ KtoM_68b
kalipāpaharā puṇyā KtoM_06c
kasmāc caiva viśeṣaṭaḥ KtoM_02b
kāratoyena toyena KtoM_46a
kāverī kauśikī candra- KtoM_81a
kiyanto reṇavaḥ pṛthvyāṃ KtoM_31a
kiyān ākāśasaṃbhavaḥ KtoM_31b
kiṃ bahūktena deveśi KtoM_42e
kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam KtoM_21d
kulakoṭīḥ samuddharet KtoM_30d
kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni KtoM_58d
kṛṣṇaveṇī tāmraparṇī KtoM_80a
kena prākāśitā sā ca KtoM_03a
koṭikoṭiguṇaṃ tatra KtoM_54c
koṭikoṭiguṇaṃ bhavet KtoM_36d
koṭikoṭiguṇaṃ bhavet KtoM_53b
koṭīśvarīti viśrutā KtoM_18d
kautukākṛṣtahṛdayaḥ KtoM_15c
kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ KtoM_60d
krośamātraṃ maheśvari KtoM_57d
kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ KtoM_58c
gaṅgāyāḥ karajāyāś ca KtoM_47a
gaṅgā vā karatoyā vā KtoM_62a
garuḍāsana īśvaraḥ KtoM_07d
gartam īśvaranirmitam KtoM_23d
guptā vārāṇasī purī KtoM_56b
gotamī gomukhī revā KtoM_82c
govindamaṇḍapāt pūrvaṃ KtoM_21c
cakre niḥkṣatriyāṃ pṛthvīm KtoM_13c
caturmukhaḥ pañcamukhaḥ KtoM_68a
cāṇḍālāntyajasaṃspṛṣṭaṃ KtoM_75a
citrā citrotpalā tathā KtoM_82b
japahomais tathā dāna- KtoM_54a
jalam atreti sundari KtoM_47b
jalaṃ ye manujāḥ sakṛt KtoM_78b
jalaṃ sarvamalāpaham KtoM_61d
jāmadagnyo mahāvīryas KtoM_14c
jñānaṃ dadāti bhagavān iha tārakāriḥ KtoM_65b
jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ KtoM_79d
tac ca koṭiguṇaṃ bhavet KtoM_34b
tac ca koṭiguṇaṃ bhavet KtoM_35d
tajjalasnānamātreṇa KtoM_72c
tataś caturguṇā proktā KtoM_39e
tataḥ paraśurāmeti KtoM_14a
tato 'pi dviguṇā proktā KtoM_38c
tato 'pi phalabāhulyaṃ KtoM_40c
tatkuṇḍe sutithau snātvā KtoM_20a
tattulyarūpāsti nadī na kā cid KtoM_64a
tatrārohaṇamātreṇa KtoM_56c
tatrāste caṇḍikā devī KtoM_73c
tatraiva kathitaṃ tubhyaṃ KtoM_05c
tatraiva jñānam āsādya KtoM_46e
tatraiva viṣṇunilayaṃ sakalaṃ ca yajño KtoM_79c
tatsabhā vāyukoṇe ca KtoM_23c
tathā cirasarasvatī KtoM_82d
tathātreyī punarbhavā KtoM_81d
tadantargatam etat tu KtoM_57c
tadāpāraṃ vidhīyate KtoM_70d
tad eva koṭiguṇitaṃ KtoM_34c
taddakṣiṇe 'rpitā devī KtoM_18c
taddhāre prārthanāmātrāt KtoM_74a
tarpayanti ca ye sadā KtoM_42d
tasyeha bhogān sakalān KtoM_85e
tilakaṃ dhārayanti vai KtoM_55b
tiṣṭhaty eva hi sarvadā KtoM_07b
tiṣṭhanti tapaso hetoḥ KtoM_69a
tīrthatoyaṃ na pāvanam KtoM_75b
turagān bhavanāni ca KtoM_74b
teṣāṃ muktir na sandeho KtoM_28c
teṣāṃ muktir na saṃdeho KtoM_46c
trikoṭikulam uddharet KtoM_37b
trirātropoṣito naraḥ KtoM_27b
trisandhyam ekasandhyaṃ vā KtoM_85c
tretādye yasya saṃsthitiḥ KtoM_14d
tryahaṃ gaṅgā rajasvalā KtoM_41b
dakṣiṇe sūryamaṇḍapam KtoM_20d
dadāti caṇḍikā devī KtoM_74c
dānavendraniṣūdane KtoM_12b
dinapāpān vinaśya vai KtoM_77d
durvṛttāḥ pāparahitā KtoM_78c
devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ KtoM_60c
devikāṃ karatoyāṃ ca KtoM_29c
devi himavatā jalam KtoM_04b
devī kālañjarī sthitā KtoM_18b
dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ KtoM_58b
dvārāvatyāṃ ca gaṇḍakyāṃ KtoM_39a
dhanyāsi puṇyāsi saridvarāsi KtoM_64c
dharitryā nābhikamalaṃ KtoM_09c
nadī karajalā bhuvi KtoM_03b
nadīnāṃ ca viśeṣataḥ KtoM_01b
nadīnāṃ ca viśeṣataḥ KtoM_06b
nadīs tisraḥ pibanti ye KtoM_29b
namas tasmai munīndrāya KtoM_12a
na mānuṣās te te devā KtoM_29a
naraḥ pāpāt pramucyate KtoM_20b
naro nārāyaṇo bhavet KtoM_56d
narmadāyamunājalam KtoM_75d
na śrutaṃ vistarāt prabho KtoM_01d
nārāyaṇīti vikhyātā KtoM_37a
nāhaṃ vārāṇasīṃ tyaje KtoM_08d
nirgataṃ karajā bhuvi KtoM_04d
nihatya kṣatriyān yudhi KtoM_13b
nṛṇāṃ pāpaharaṃ puṇyaṃ KtoM_43c
nairṛte liṅgakoṭyaś ca KtoM_19a
naiva muñcati keśavaḥ KtoM_09b
pañcakrośam idaṃ kṣetraṃ KtoM_57a
patanti tasya svargaḥ syād KtoM_48c
paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo KtoM_58a
pāṇigrahaṇakāle te KtoM_04a
pātakān mucyate naraḥ KtoM_44d
pādonā jāhnavī jalā KtoM_25d
pāpaṃ hara karodbhave KtoM_63d
pāpaughān aviśeṣeṇa KtoM_76c
pārāvāre na dūṣayet KtoM_71d
pāvanaṃ bhuvi durlabham KtoM_51b
putravātsalyabhāvena KtoM_11a
puruṣottame mahājyaiṣṭhī- KtoM_32a
puraiva kathitaṃ sarvaṃ KtoM_05a
puṣkaraṃ na tyajet brahmā KtoM_08c
pūjāśrāddhakriyādibhiḥ KtoM_54b
pūjā sarvārthasādhikā KtoM_45b
pūtaṃ karajalair mama KtoM_09d
pūrvadharmakṣayo bhavet KtoM_71b
pūrvabhāge tu karajā KtoM_25c
pṛthivyāṃ khyātavikramaḥ KtoM_14b
pṛthivyāṃ paramo hariḥ KtoM_15d
pṛthvyāṃ vasantyaḥ saritaḥ KtoM_83a
pauṇḍrakṣetrasya māhātmyaṃ KtoM_01c
pauṇḍrakṣetraṃ mahāpuṇyaṃ KtoM_72a
pauṇḍrakṣetrād uttare ca KtoM_73a
pauṇḍrakṣetre ca sundari KtoM_54d
pauṇḍradvīpe paṭhitvemaṃ KtoM_84a
pauṇḍrasya ca sureśvari KtoM_05b
pauṇḍrān pradakṣiṇīkṛtya KtoM_84c
pauṇḍrān plāvayase nityaṃ KtoM_63c
pauṇḍre koṭiśilādvīpe KtoM_16a
pauṇḍre nārāyaṇo hariḥ KtoM_08b
pauṣārke ca yadaiva sā KtoM_34d
pauṣe vā māghamāse vā KtoM_36a
prapibanti bhavanti te KtoM_78d
prabhāvāt tapaso devi KtoM_23a
prayāge puṣkare tathā KtoM_39b
prātar maunena yaḥ snāyāt KtoM_30c
prāptimātreṇa sundari KtoM_70b
pretya yāti paraṃ sthānaṃ KtoM_85g
proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe KtoM_59a
plāvitaṃ karasaṃbhavaiḥ KtoM_72b
badaryākhye kurukṣetre KtoM_39c
bāhudā bāhudānāc ca KtoM_66a
bāhudāyāś ca tīre 'smin KtoM_61c
brahmalokam avāpnoti KtoM_77c
brahmaviṣṇuśivātmane KtoM_12d
brahmahatyāṃ vyapohati KtoM_74f
bhaktimuktiphalārthāya KtoM_16e
bhāgā ca ciravallabhī KtoM_81b
bhāṇḍānītajalenāpi KtoM_76a
bhārgavāya prakāśitam KtoM_11b
bhārgavena prakāśitā KtoM_06d
bhuktvā tadgatamānasaḥ KtoM_85f
bhuvi pāvanam uttamam KtoM_47d
bhūtikeśvaradevasya KtoM_20c
bhūmiḥ saṃskṛtavedikā KtoM_17d
bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ KtoM_59b
matputro 'pi guhas tatra KtoM_07a
mantreṇānena vai snāyāt KtoM_63e
mamaiva karasaṃbhavaṃ KtoM_43b
mahāpātakanāśanam KtoM_26d
mahāpātakanāśanam KtoM_50d
mahāpuṇye suviśrute KtoM_16b
mārkaṇḍeyo mahāmuniḥ KtoM_67b
māhātmyaṃ karatoyāyā KtoM_31c
māhātmyaṃ tajjalasya ca KtoM_61b
māhātmyaṃ yaḥ paṭhec chuciḥ KtoM_85b
muktikṣetraṃ samākhyātaṃ KtoM_26c
muktikṣetraṃ samākhyātaṃ KtoM_50c
muktis teṣāṃ kare sthitā KtoM_42f
muktiḥ syāt kevalāmalā KtoM_46f
mucyate brahmahatyayā KtoM_84d
muñcanti nātra saṃśayaḥ KtoM_55d
muñcanti nātra saṃśayaḥ KtoM_76d
munīndrasya mahātmanaḥ KtoM_23b
mṛttikā muktidāyinī KtoM_49d
yat tat phalam avāpnuyāt KtoM_32d
yat puṇyaṃ rāhudarśane KtoM_35b
yatrāste 'dbhutakarmaṇām KtoM_22d
yatrāste bhagavān viṣṇur KtoM_07c
yatrāste bhārgavo muniḥ KtoM_57f
yadi somayutā kuhūḥ KtoM_33b
yadi somayutā kuhūḥ KtoM_36b
yadi syān mayy anugrahaḥ KtoM_02d
yad uktaṃ bhārgavena vai KtoM_10b
yamunā ca sarasvatī KtoM_80d
yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām KtoM_60b
yā pūjā phaladāyinī KtoM_39d
yāvad indrāś caturdaśa KtoM_28d
yāvad indrāś caturdaśa KtoM_46d
yāvad indrāś caturdaśa KtoM_48d
ye kurvanti sadā snānaṃ KtoM_42c
ye tyajanti kalevaram KtoM_28b
yenākāri dvijārpaṇam KtoM_16f
yojanadvayam antarā KtoM_73b
rajovihīnā taruṇo yato 'si KtoM_64b
rajohīnā mahāpuṇyā KtoM_69c
likhitasya muneḥ purā KtoM_66b
lohinī yatra mṛttikā KtoM_26b
lohinī yatra mṛttikā KtoM_50b
lohinī yatra mṛttikā KtoM_73d
vaktuṃ naiva hi śakyate KtoM_31d
vasanti bhṛguṇārpitāḥ KtoM_19b
vāraṇe vijayā caṇḍī KtoM_19c
vārāṇasī vyasanam eva paraṃ narāṇām KtoM_79b
vārāṇasīsamo vāsaḥ KtoM_44c
vārāṇasyāṃ kurukṣetre KtoM_35a
vārāṇasyāṃ kṛtā pūjā KtoM_38a
vāsudevaḥ svayaṃ vibhuḥ KtoM_67d
vāso vā kriyate yadi KtoM_44b
vipāpā ca vipāśā ca KtoM_82a
vipāśāṃ pāpanāśinīm KtoM_29d
viprabhojanamātreṇa hy KtoM_52c
vipraikabhojanād eva KtoM_53c
viśeṣaḥ pauṇḍranagare KtoM_53a
viśeṣaḥ siṃhabhāskare KtoM_69d
viśeṣo nātra vidyate KtoM_62b
viśeṣo lohinī yatra KtoM_49c
viṣṇupādodbhavā puṇyā KtoM_80c
viṣṇupūjā viśeṣataḥ KtoM_40b
viṣṇuprītivivardhanam KtoM_72d
viṣṇurūpadharāḥ pāpān KtoM_55c
vihāya karajāgaṅgā- KtoM_75c
vedapūjāpārāyaṇaḥ KtoM_52b
vedīmadhye 'rpito yūpaḥ KtoM_21a
vedīmadhyottare pārśve KtoM_18a
vyatipātena yogena KtoM_36c
śakralokaṃ ca gacchati KtoM_27d
śarīrādyantapāvanam KtoM_16d
śilādvīpaṃ samāsādya KtoM_34a
śilādvīpaṃ samāsādya KtoM_35c
śivaśaktyoḥ prapūjanāt KtoM_40d
śītavāhinikā śubhā KtoM_66d
śubhaṃ pauṇḍram anuttamam KtoM_03d
śṛṇudhvaṃ munayaḥ sarve KtoM_10a
śṛṇudhvaṃ munayaḥ sarve KtoM_61a
śṛṇuyād vāpi yo naraḥ KtoM_85d
śrīkaṇṭhapāṇiprabhave namas te KtoM_64d
śrīcakrapāṇaye tubhyaṃ KtoM_12c
śrīpauṇḍravardhanapuraṃ śirasā namāmi KtoM_24d
śrīpauṇḍravardhanaṃ kṣetraṃ KtoM_09a
śrīvīro bhārgavo muniḥ KtoM_84b
śrutvā śaṅkarato vākyaṃ KtoM_10c
śrotum icchāmi bhūteśa KtoM_02c
sa eva bhārgavaḥ śrīmān KtoM_11c
sadānīravahā smṛtā KtoM_42b
sadānīrājalārthinaḥ KtoM_69b
sadānīrā mahāpuṇyā KtoM_66c
sadā vahati jāhnavī KtoM_25b
sadā vahati jāhnavī KtoM_49b
sadaiva ca karāmbhasi KtoM_83d
sapādalakṣaṃ viprāṇāṃ KtoM_22c
sabhā rāmasya cādbhutā KtoM_22b
samantāt parikīrtitam KtoM_57b
samaye darśanāt phalam KtoM_32b
sarayūr gaṇḍakī tathā KtoM_80b
saricchreṣṭhe suviśrute KtoM_63b
sarvajñaḥ suvrataḥ śuddhaḥ KtoM_15a
sarvadā sarvabhāvena KtoM_08a
sarvapāpaharaṃ puṇyaṃ KtoM_47c
sarvayajñaphalaṃ labhet KtoM_53d
sarvācāravidhāyakaḥ KtoM_15b
sarvāmalanivāraṇam KtoM_85h
sarvā raktavahā nadyaḥ KtoM_41c
sarvās toyacayāḥ priye KtoM_83b
sarve te paścime bhāge KtoM_68c
saṃdeho nāsti sundari KtoM_45d
saṃpūrṇaphaladāyinī KtoM_38b
saṃpūrṇamāghamāsaṃ tu KtoM_51c
saṃpradattaṃ matkarāc ca KtoM_04c
saṃvādam ubhayor api KtoM_10d
saṃśleṣād vardhate nṛṇām KtoM_21b
sāparā karanirgatā KtoM_62d
sūryagrahaśataiḥ samā KtoM_33d
somavāre kuhūtithau KtoM_30b
skandagivindayor madhye KtoM_56a
skandagovindayor madhye KtoM_17c
skandagovindayor madhye KtoM_30a
skandamaṇḍapavāyavye KtoM_22a
skandādiviṣṇubalabhadraśivādidevaiḥ KtoM_24b
snātvā pītvā tathā nīraṃ KtoM_71c
snātvā viṣṇupuraṃ vrajet KtoM_51d
snānatarpaṇam āvaśyaṃ KtoM_70c
snānapānāc ca muktidam KtoM_43d
snānaṃ kurvanti ye narāḥ KtoM_76b
snānād iyaṃ karajalā duritāni hanti KtoM_65a
snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī KtoM_60a
svarṇā campā vetravatī KtoM_81c
haramūrdhni sthitā gaṅgā KtoM_62c
harisāyujyam āpnuyāt KtoM_27f