Karatoyamahatmya Based on the edition included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) Input by Arlo Griffiths (typed with some normalizations and corrections) PADA INDEX PREAMBLE This work is said to be included in a larger work the Uttara-Pauõóra-khaõóa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-màhàtmyam and verses 61 to 85, Karatoyà-màhàtmyam. The text is printed here from that edition. Verse 41 of this work is quoted in Sarvànanda's Tikà sarvasva (1159 A.D.) in the tikà of sloka 32 in vàrivarga; verses 41 and 64, in the Smritichandrikà of Devanabhañña who is quoted by Hemàdri (12th century); verse 41, in the Vyàkhyàsudhà of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedàchàrya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda. NOTE: For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauõóra-khaõóa has come to light yet. Verse 63 is quoted in the Tithi-viveka of Sulapàni (first quarter of the 15th century); verses 30 and 37 in the Kçitya-chintàmani of Vàchaspati Mi÷ra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amàvàsyà-prakaraõa of the Tithitattva of Raghunandanda (first half of the 16th century). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (a)j¤ànataþ snàti yo naraþ KtoM_77b atiguhyatamaü kùetraü KtoM_57e atraiva j¤ànam àsàdya KtoM_27e atraiva pauõóranagare puruùàrthasiddhir KtoM_79a adbhutà kàrità sçùñiþ KtoM_17a adhunàpi yathà tàsàü KtoM_06a adhyàsitaü karajalàmbuvidhåtapàpaü KtoM_24c anyatra påjanàd devi KtoM_45c aparaü kathyatàü deva KtoM_01a aruõodayavelàyàü KtoM_33c a÷vatthàmà kapivaro KtoM_67c a÷vamedhaphalaü labhet KtoM_52d a÷vamedham avàpnoti KtoM_27c asthike÷àdayo yasya KtoM_48a asnàtvà gacchataþ pàraü KtoM_71a asmàt khyàtaü sakalajagatàü ÷rãmahàsthànam etat KtoM_59d aho kùetrasya màhàtmyàd KtoM_74e aho jalasya màhàtmyaü KtoM_43a àdau karkañake devi KtoM_41a àdyaü bhuvo bhavanaü lakùasapàdavipraiþ KtoM_24a àsàü nadãnàü ca jalaü KtoM_83c itthaü ràmo racayati padaü lakùaõànyånaviü÷àny KtoM_59c iyaü ÷rãsundarã devi KtoM_42a uttare bhåtike÷varaþ KtoM_19d udarasthena ye mçtàþ KtoM_46b çùayo munaya÷ caiva KtoM_67a çùibhyo 'py aprakà÷ayat KtoM_11d ekaviü÷ativàrataþ KtoM_13d ekaþ para÷umàtreõa KtoM_13a kathaü và plàvitaü kùetraü KtoM_03c kadotpattiþ kathaü tasyàþ KtoM_02a kanakasya dinatrayam KtoM_17b karajàpa÷cime bhàge KtoM_25a karajàyàs tãre deva- KtoM_45a karajàyàü tapodhane KtoM_48b karatoyàjalaü puõyaü KtoM_51a karatoyàjalaü pràpya KtoM_33a karatoyàjale j¤ànà- KtoM_77a karatoyàjale devi KtoM_40a karatoyàjale ÷ubhe KtoM_63f karatoyànadãjale KtoM_38d karatoyànadãjale KtoM_39f karatoyànadãtãre KtoM_44a karatoyànadãtãre KtoM_52a karatoyànadãü pràpya KtoM_27a karatoyàpa÷cime tãre KtoM_26a karatoyàpa÷cime tãre KtoM_49a karatoyàpa÷cime tãre KtoM_50a karatoyàphalaü yathà KtoM_05d karatoyàmahàtãrtha- KtoM_85a karatoyàmçdà ye ca KtoM_55a karatoyàmbuvàhinã KtoM_41d karatoyàmbhasi snàtvà KtoM_32c karatoyàsarittañe KtoM_68d karatoyàsarittañe KtoM_74d karatoyàsarinnãra- KtoM_70a karatoyàsarinnãraü KtoM_16c karatoyàü samàsàdya KtoM_28a karatoye sadànãre KtoM_63a karimukha÷ ca ùaõmukhaþ KtoM_68b kalipàpaharà puõyà KtoM_06c kasmàc caiva vi÷eùañaþ KtoM_02b kàratoyena toyena KtoM_46a kàverã kau÷ikã candra- KtoM_81a kiyanto reõavaþ pçthvyàü KtoM_31a kiyàn àkà÷asaübhavaþ KtoM_31b kiü bahåktena deve÷i KtoM_42e kuõóaü kuõóaü viùõuvinirmitam KtoM_21d kulakoñãþ samuddharet KtoM_30d kåpo dvãpaþ kanakapatanaü pauõórakùetre 'dbhutàni KtoM_58d kçùõaveõã tàmraparõã KtoM_80a kena pràkà÷ità sà ca KtoM_03a koñikoñiguõaü tatra KtoM_54c koñikoñiguõaü bhavet KtoM_36d koñikoñiguõaü bhavet KtoM_53b koñã÷varãti vi÷rutà KtoM_18d kautukàkçùtahçdayaþ KtoM_15c kaupaü yat paya eva tailavipulaü pauõóraü puraþ pàtu vaþ KtoM_60d kro÷amàtraü mahe÷vari KtoM_57d kheùu chhattraü na phaõati phaõã dvisvaro jãvalokaþ KtoM_58c gaïgàyàþ karajàyà÷ ca KtoM_47a gaïgà và karatoyà và KtoM_62a garuóàsana ã÷varaþ KtoM_07d gartam ã÷varanirmitam KtoM_23d guptà vàràõasã purã KtoM_56b gotamã gomukhã revà KtoM_82c govindamaõóapàt pårvaü KtoM_21c cakre niþkùatriyàü pçthvãm KtoM_13c caturmukhaþ pa¤camukhaþ KtoM_68a càõóàlàntyajasaüspçùñaü KtoM_75a citrà citrotpalà tathà KtoM_82b japahomais tathà dàna- KtoM_54a jalam atreti sundari KtoM_47b jalaü ye manujàþ sakçt KtoM_78b jalaü sarvamalàpaham KtoM_61d jàmadagnyo mahàvãryas KtoM_14c j¤ànaü dadàti bhagavàn iha tàrakàriþ KtoM_65b j¤ànaü samàdhivividhaü japasàdhyasiddhiþ KtoM_79d tac ca koñiguõaü bhavet KtoM_34b tac ca koñiguõaü bhavet KtoM_35d tajjalasnànamàtreõa KtoM_72c tata÷ caturguõà proktà KtoM_39e tataþ para÷uràmeti KtoM_14a tato 'pi dviguõà proktà KtoM_38c tato 'pi phalabàhulyaü KtoM_40c tatkuõóe sutithau snàtvà KtoM_20a tattulyaråpàsti nadã na kà cid KtoM_64a tatràrohaõamàtreõa KtoM_56c tatràste caõóikà devã KtoM_73c tatraiva kathitaü tubhyaü KtoM_05c tatraiva j¤ànam àsàdya KtoM_46e tatraiva viùõunilayaü sakalaü ca yaj¤o KtoM_79c tatsabhà vàyukoõe ca KtoM_23c tathà cirasarasvatã KtoM_82d tathàtreyã punarbhavà KtoM_81d tadantargatam etat tu KtoM_57c tadàpàraü vidhãyate KtoM_70d tad eva koñiguõitaü KtoM_34c taddakùiõe 'rpità devã KtoM_18c taddhàre pràrthanàmàtràt KtoM_74a tarpayanti ca ye sadà KtoM_42d tasyeha bhogàn sakalàn KtoM_85e tilakaü dhàrayanti vai KtoM_55b tiùñhaty eva hi sarvadà KtoM_07b tiùñhanti tapaso hetoþ KtoM_69a tãrthatoyaü na pàvanam KtoM_75b turagàn bhavanàni ca KtoM_74b teùàü muktir na sandeho KtoM_28c teùàü muktir na saüdeho KtoM_46c trikoñikulam uddharet KtoM_37b triràtropoùito naraþ KtoM_27b trisandhyam ekasandhyaü và KtoM_85c tretàdye yasya saüsthitiþ KtoM_14d tryahaü gaïgà rajasvalà KtoM_41b dakùiõe såryamaõóapam KtoM_20d dadàti caõóikà devã KtoM_74c dànavendraniùådane KtoM_12b dinapàpàn vina÷ya vai KtoM_77d durvçttàþ pàparahità KtoM_78c devas tàrakamàrako 'pi nitaràü j¤ànaü dadàty adbhutaü KtoM_60c devikàü karatoyàü ca KtoM_29c devi himavatà jalam KtoM_04b devã kàla¤jarã sthità KtoM_18b dairghã haimã ghañitasurabhir yaùñivçddhiþ ÷ilàsthiþ KtoM_58b dvàràvatyàü ca gaõóakyàü KtoM_39a dhanyàsi puõyàsi saridvaràsi KtoM_64c dharitryà nàbhikamalaü KtoM_09c nadã karajalà bhuvi KtoM_03b nadãnàü ca vi÷eùataþ KtoM_01b nadãnàü ca vi÷eùataþ KtoM_06b nadãs tisraþ pibanti ye KtoM_29b namas tasmai munãndràya KtoM_12a na mànuùàs te te devà KtoM_29a naraþ pàpàt pramucyate KtoM_20b naro nàràyaõo bhavet KtoM_56d narmadàyamunàjalam KtoM_75d na ÷rutaü vistaràt prabho KtoM_01d nàràyaõãti vikhyàtà KtoM_37a nàhaü vàràõasãü tyaje KtoM_08d nirgataü karajà bhuvi KtoM_04d nihatya kùatriyàn yudhi KtoM_13b nçõàü pàpaharaü puõyaü KtoM_43c nairçte liïgakoñya÷ ca KtoM_19a naiva mu¤cati ke÷avaþ KtoM_09b pa¤cakro÷am idaü kùetraü KtoM_57a patanti tasya svargaþ syàd KtoM_48c pa÷or j¤ànaü kathayati guhas tadgçhe tàmracåóo KtoM_58a pàõigrahaõakàle te KtoM_04a pàtakàn mucyate naraþ KtoM_44d pàdonà jàhnavã jalà KtoM_25d pàpaü hara karodbhave KtoM_63d pàpaughàn avi÷eùeõa KtoM_76c pàràvàre na dåùayet KtoM_71d pàvanaü bhuvi durlabham KtoM_51b putravàtsalyabhàvena KtoM_11a puruùottame mahàjyaiùñhã- KtoM_32a puraiva kathitaü sarvaü KtoM_05a puùkaraü na tyajet brahmà KtoM_08c påjà÷ràddhakriyàdibhiþ KtoM_54b påjà sarvàrthasàdhikà KtoM_45b påtaü karajalair mama KtoM_09d pårvadharmakùayo bhavet KtoM_71b pårvabhàge tu karajà KtoM_25c pçthivyàü khyàtavikramaþ KtoM_14b pçthivyàü paramo hariþ KtoM_15d pçthvyàü vasantyaþ saritaþ KtoM_83a pauõórakùetrasya màhàtmyaü KtoM_01c pauõórakùetraü mahàpuõyaü KtoM_72a pauõórakùetràd uttare ca KtoM_73a pauõórakùetre ca sundari KtoM_54d pauõóradvãpe pañhitvemaü KtoM_84a pauõórasya ca sure÷vari KtoM_05b pauõóràn pradakùiõãkçtya KtoM_84c pauõóràn plàvayase nityaü KtoM_63c pauõóre koñi÷ilàdvãpe KtoM_16a pauõóre nàràyaõo hariþ KtoM_08b pauùàrke ca yadaiva sà KtoM_34d pauùe và màghamàse và KtoM_36a prapibanti bhavanti te KtoM_78d prabhàvàt tapaso devi KtoM_23a prayàge puùkare tathà KtoM_39b pràtar maunena yaþ snàyàt KtoM_30c pràptimàtreõa sundari KtoM_70b pretya yàti paraü sthànaü KtoM_85g proccà bhåmir bhavati taruõaþ snànataþ kàmyakuõóe KtoM_59a plàvitaü karasaübhavaiþ KtoM_72b badaryàkhye kurukùetre KtoM_39c bàhudà bàhudànàc ca KtoM_66a bàhudàyà÷ ca tãre 'smin KtoM_61c brahmalokam avàpnoti KtoM_77c brahmaviùõu÷ivàtmane KtoM_12d brahmahatyàü vyapohati KtoM_74f bhaktimuktiphalàrthàya KtoM_16e bhàgà ca ciravallabhã KtoM_81b bhàõóànãtajalenàpi KtoM_76a bhàrgavàya prakà÷itam KtoM_11b bhàrgavena prakà÷ità KtoM_06d bhuktvà tadgatamànasaþ KtoM_85f bhuvi pàvanam uttamam KtoM_47d bhåtike÷varadevasya KtoM_20c bhåmiþ saüskçtavedikà KtoM_17d bhogo yaj¤o bhramaõanañanaü tatra vàkyaü hi vedaþ KtoM_59b matputro 'pi guhas tatra KtoM_07a mantreõànena vai snàyàt KtoM_63e mamaiva karasaübhavaü KtoM_43b mahàpàtakanà÷anam KtoM_26d mahàpàtakanà÷anam KtoM_50d mahàpuõye suvi÷rute KtoM_16b màrkaõóeyo mahàmuniþ KtoM_67b màhàtmyaü karatoyàyà KtoM_31c màhàtmyaü tajjalasya ca KtoM_61b màhàtmyaü yaþ pañhec chuciþ KtoM_85b muktikùetraü samàkhyàtaü KtoM_26c muktikùetraü samàkhyàtaü KtoM_50c muktis teùàü kare sthità KtoM_42f muktiþ syàt kevalàmalà KtoM_46f mucyate brahmahatyayà KtoM_84d mu¤canti nàtra saü÷ayaþ KtoM_55d mu¤canti nàtra saü÷ayaþ KtoM_76d munãndrasya mahàtmanaþ KtoM_23b mçttikà muktidàyinã KtoM_49d yat tat phalam avàpnuyàt KtoM_32d yat puõyaü ràhudar÷ane KtoM_35b yatràste 'dbhutakarmaõàm KtoM_22d yatràste bhagavàn viùõur KtoM_07c yatràste bhàrgavo muniþ KtoM_57f yadi somayutà kuhåþ KtoM_33b yadi somayutà kuhåþ KtoM_36b yadi syàn mayy anugrahaþ KtoM_02d yad uktaü bhàrgavena vai KtoM_10b yamunà ca sarasvatã KtoM_80d yasyàü saüsthitamànuùàsthi sakalaü pràpnoti pàùàõatàm KtoM_60b yà påjà phaladàyinã KtoM_39d yàvad indrà÷ caturda÷a KtoM_28d yàvad indrà÷ caturda÷a KtoM_46d yàvad indrà÷ caturda÷a KtoM_48d ye kurvanti sadà snànaü KtoM_42c ye tyajanti kalevaram KtoM_28b yenàkàri dvijàrpaõam KtoM_16f yojanadvayam antarà KtoM_73b rajovihãnà taruõo yato 'si KtoM_64b rajohãnà mahàpuõyà KtoM_69c likhitasya muneþ purà KtoM_66b lohinã yatra mçttikà KtoM_26b lohinã yatra mçttikà KtoM_50b lohinã yatra mçttikà KtoM_73d vaktuü naiva hi ÷akyate KtoM_31d vasanti bhçguõàrpitàþ KtoM_19b vàraõe vijayà caõóã KtoM_19c vàràõasã vyasanam eva paraü naràõàm KtoM_79b vàràõasãsamo vàsaþ KtoM_44c vàràõasyàü kurukùetre KtoM_35a vàràõasyàü kçtà påjà KtoM_38a vàsudevaþ svayaü vibhuþ KtoM_67d vàso và kriyate yadi KtoM_44b vipàpà ca vipà÷à ca KtoM_82a vipà÷àü pàpanà÷inãm KtoM_29d viprabhojanamàtreõa hy KtoM_52c vipraikabhojanàd eva KtoM_53c vi÷eùaþ pauõóranagare KtoM_53a vi÷eùaþ siühabhàskare KtoM_69d vi÷eùo nàtra vidyate KtoM_62b vi÷eùo lohinã yatra KtoM_49c viùõupàdodbhavà puõyà KtoM_80c viùõupåjà vi÷eùataþ KtoM_40b viùõuprãtivivardhanam KtoM_72d viùõuråpadharàþ pàpàn KtoM_55c vihàya karajàgaïgà- KtoM_75c vedapåjàpàràyaõaþ KtoM_52b vedãmadhye 'rpito yåpaþ KtoM_21a vedãmadhyottare pàr÷ve KtoM_18a vyatipàtena yogena KtoM_36c ÷akralokaü ca gacchati KtoM_27d ÷arãràdyantapàvanam KtoM_16d ÷ilàdvãpaü samàsàdya KtoM_34a ÷ilàdvãpaü samàsàdya KtoM_35c ÷iva÷aktyoþ prapåjanàt KtoM_40d ÷ãtavàhinikà ÷ubhà KtoM_66d ÷ubhaü pauõóram anuttamam KtoM_03d ÷çõudhvaü munayaþ sarve KtoM_10a ÷çõudhvaü munayaþ sarve KtoM_61a ÷çõuyàd vàpi yo naraþ KtoM_85d ÷rãkaõñhapàõiprabhave namas te KtoM_64d ÷rãcakrapàõaye tubhyaü KtoM_12c ÷rãpauõóravardhanapuraü ÷irasà namàmi KtoM_24d ÷rãpauõóravardhanaü kùetraü KtoM_09a ÷rãvãro bhàrgavo muniþ KtoM_84b ÷rutvà ÷aïkarato vàkyaü KtoM_10c ÷rotum icchàmi bhåte÷a KtoM_02c sa eva bhàrgavaþ ÷rãmàn KtoM_11c sadànãravahà smçtà KtoM_42b sadànãràjalàrthinaþ KtoM_69b sadànãrà mahàpuõyà KtoM_66c sadà vahati jàhnavã KtoM_25b sadà vahati jàhnavã KtoM_49b sadaiva ca karàmbhasi KtoM_83d sapàdalakùaü vipràõàü KtoM_22c sabhà ràmasya càdbhutà KtoM_22b samantàt parikãrtitam KtoM_57b samaye dar÷anàt phalam KtoM_32b sarayår gaõóakã tathà KtoM_80b saricchreùñhe suvi÷rute KtoM_63b sarvaj¤aþ suvrataþ ÷uddhaþ KtoM_15a sarvadà sarvabhàvena KtoM_08a sarvapàpaharaü puõyaü KtoM_47c sarvayaj¤aphalaü labhet KtoM_53d sarvàcàravidhàyakaþ KtoM_15b sarvàmalanivàraõam KtoM_85h sarvà raktavahà nadyaþ KtoM_41c sarvàs toyacayàþ priye KtoM_83b sarve te pa÷cime bhàge KtoM_68c saüdeho nàsti sundari KtoM_45d saüpårõaphaladàyinã KtoM_38b saüpårõamàghamàsaü tu KtoM_51c saüpradattaü matkaràc ca KtoM_04c saüvàdam ubhayor api KtoM_10d saü÷leùàd vardhate nçõàm KtoM_21b sàparà karanirgatà KtoM_62d såryagraha÷ataiþ samà KtoM_33d somavàre kuhåtithau KtoM_30b skandagivindayor madhye KtoM_56a skandagovindayor madhye KtoM_17c skandagovindayor madhye KtoM_30a skandamaõóapavàyavye KtoM_22a skandàdiviùõubalabhadra÷ivàdidevaiþ KtoM_24b snàtvà pãtvà tathà nãraü KtoM_71c snàtvà viùõupuraü vrajet KtoM_51d snànatarpaõam àva÷yaü KtoM_70c snànapànàc ca muktidam KtoM_43d snànaü kurvanti ye naràþ KtoM_76b snànàd iyaü karajalà duritàni hanti KtoM_65a snànàd yatra nihanti pàpanicayaü ÷rãpàõitoyà nadã KtoM_60a svarõà campà vetravatã KtoM_81c haramårdhni sthità gaïgà KtoM_62c harisàyujyam àpnuyàt KtoM_27f