Kalhana: Ardhanarisvarastotra


Based on Slaje, Walter: Kalhaṇas Ode an den androgynen Gott (Ardhanārīśvarastotra). IN: ZDMG 165 (2015), 395-416


Input by Walter Slaje
[GRETIL-Version: 2017-07-03]


ABBREVIATIONS
RT = Kalhaṇa: Rājataraṅginī
SKA = Jagaddhara: Stutikusumāñjali
ŚRT = Śrīvara, Śuka: Rājataraṅginī






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Kalhaṇa: Ardhanārīśvarastotra


bhālaṃ vahniśikhāṅkitaṃ dadhad adhiśrotraṃ vahan saṃbhṛtakrīḍatkuṇḍalijṛmbhitaṃ jaladhijacchāyācchakaṇṭhacchaviḥ /
vakṣo bibhrad ahīnakañcukacitaṃ baddhāṅganārdhasya vo bhāgaḥ puṃgavalakṣmaṇo 'stu yaśase vāmo 'tha vā dakṣiṇaḥ // 1 [= RT 1.2] //

vāme sāñjanam akṣi dakṣiṇadiśi śyāmāyamāno galaḥ pāṇau tiṣṭhati darpaṇo 'tra mukuṭe 'mutra sthitaś candramāḥ /
tan māteyam ayaṃ piteti sucirāt sapratyabhijñaṃ śanair yasyotsaṅgam agād guho bhavatu vaḥ prītyai sa gaurīśvaraḥ // 2 //

muñcebhājinam asya kumbhakuhare muktāḥ kucāgrocitāḥ kiṃ bhālajvalanena kajjalam ataḥ kāryaṃ tavākṣṇoḥ kṛte /
saṃdhāne vapurardhayor bhagavator itthaṃ niṣedhe 'py aheḥ kartavye priyayottarānusaraṇodyukto haraḥ pātu vaḥ // 3 [= RT 3.1] //

vihitam ajagośṛṅgāgrābhyāṃ dhanur ghaṭitaṃ tathā narakaraṭinor dehārdhābhyāṃ gaṇaṃ parigṛhṇataḥ /
dvividharacanāvāllabhyānāṃ nidher ucitā vibhor jayati laṭabhāpuṃbhāgābhyāṃ śarīravinirmitiḥ // 4 [= RT 2.1] //

nedaṃ parṇasamīraṇāśanatapomāhātmyam ukṣoragau paśyaitāv ata eva saṃprati kṛtau tanmātravṛttī bahiḥ /
premṇaivārdham idaṃ carācaraguroḥ prāpeyam ātmastutīr itthaṃ devavadhūmukhāc chrutisukhāḥ śṛṇvaty aparṇāvatāt // 5 [= RT 6.1] //

kāpy eteṣu ruciḥ kaceṣu phaṇināṃ puṃskokilasyeva te gobhiḥ kaṇṭhataṭasya hṛṣyati puro dṛk paśya cakṣuḥśruteḥ /
saṃdhāne 'bhinave mitho bhagavator jihvāpṛthakspandinī bhinnārthāṃ sadṛśākṣarām api vadanty evaṃ giraṃ pātu vaḥ // 6 [= RT 5.1] //

dātuṃ vāñchati dakṣiṇe 'pi nayane vāmaḥ karaḥ kajjalaṃ bhaujaṅgaṃ ca bhuje 'ṅgadaṃ ghaṭayituṃ vāme 'pi vāmetaraḥ /
itthaṃ svaṃ svam aśikṣitaṃ bhagavator ardhaṃ vapuḥ paśyatoḥ sādhārasmitalāñchitaṃ diśatu vo vaktraṃ manovāñchitam // 7 //

gāḍhāliṅgana maṅgalaṃ bhavatu te svasty astu vaś cāṭavaḥ kiṃ brūmaḥ priyayā vilāsakalaha śraddheya evāsi na /
ity ukte nibiḍapravāsacakitair yāvad guṇaiḥ sthīyate saṃghaṭṭaḥ śivayoḥ sa tāvad adhikaspaṣṭaḥ śivāyāstu vaḥ // 8 //

tad ardhanārīśvaramūrdharatnam ardhaṃ vidhor astu samṛddhaye vaḥ /
yad adrikanyāvadanātiriktadvitīyabhāgabhramam ātanoti // 9 //

tadvītavyatirekam adritanayādehena miśrībhavan niṣpratyūham iha vyapohatu vapuḥ sthāṇor abhadrāṇi vaḥ /
veṇyā bhogivadhūśarīrakuṭilaśyāmatviṣā veṣṭitā jūṭāher api yatra bhāti dayitāmūrtyeva pṛktā tanuḥ // 10 [= RT 4.1] //

prauḍhāḥ kañcukino jaradvṛṣavaraḥ kubjas tuṣāradyutir nityāpto 'pi bahiṣkṛtaḥ parikaraḥ so 'yaṃ samasto 'py aho /
ardhād yadvasatīkṛtād bhagavatā cāritracaryāvidā sā bhidyād duritaṃ carācaraguror antaḥpuraṃ pārvatī // 11 [= RT 8.1] //

līlodyānavanaśmaśānagamane svecchāparādhīnayoḥ samyaksāmbaratādigambaradaśāsavrīḍanirvrīḍayoḥ /
paryāptātularāmaṇīyakamahāśrībhairavākārayoḥ kṣemaṃ vaḥ śivayoḥ samāsamadṛśor diśyād acintyaṃ vapuḥ // 12 //

cūḍendor iva rociṣā mukulitaṃ vātāyanābhaṃ śriyaḥ pānārthaṃ pariṣevitaṃ madhukarākāraiḥ kumārānanaiḥ /
aunnatyād adhivāsya vaktrapavanair ghrāṇopayogīkṛtaṃ kasyorojasarojam asti na manastoṣāya gaurīśayoḥ // 13 //

ardhaṃ snigdhavimugdham iddhahutabhugdigdhaṃ tathārdhaṃ jagat pāyād īśvarayos tad akṣi tilakasthānasthitaṃ vīkṣya yat /
krīḍākarmaṇi kārmukaṃ karatale kartuṃ kirīṭendunā sotsekaś ca nirutsukaś ca yugapad devaḥ smaro jāyate // 14 //

vyālā vāyubhujas tṛṇeḍhi ca tṛṇāny ukṣā bubhukṣāturo niṣkaupīnapaṭaḥ kuṭumbabharaṇo kiṃ tv asmi cintākulaḥ /
daurgatyād iti piṇḍam ekam akarod gaurīśarūpeṇa yo yaś cābhīṣṭaphalapradas trijagataḥ kasmaicid asmai namaḥ // 15 //

jyāghoṣair badhirīkaroti kakubho bāhū muhuḥ paśyati svasya svena vikatthate racayati proccaistarāṃ tarjanīm /
yasmin kevalam eva kelirabhasāj jāte 'rdhanārīśvare vīraṃmanyatayā sa manmathabhaṭo vātūlitas taṃ stumaḥ // 16 //

vapuḥkhaṇḍe khaṇḍaḥ prativasati śailendraduhituḥ śikhaṇḍe khaṇḍenduḥ svayam api vibhuḥ khaṇḍaparaśuḥ /
tathāpi pratyagraṃ śaraṇam upayātaṃ prati vibhor akhaṇḍo vyāpāro jagati karuṇāyā vijayate // 17 [= SKA 15.37] //

premnārdhaṃ vapuṣo vilokya militaṃ devyā samaṃ svāmino maulau yasya niśāpatir nagasutāveṇīniśāmiśritaḥ /
āste svāmyanuvartanārtham iva tat kṛtvā vapuḥ khaṇḍitaṃ deyād advayabhāvanāṃ sa bhagavān devo 'rdhanārīśvaraḥ // 18 [= ŚRT 1.1.2] //