Kalhana: Ardhanarisvarastotra Based on Slaje, Walter: Kalhaïas Ode an den androgynen Gott (ArdhanÃrÅÓvarastotra). IN: ZDMG 165 (2015), 395-416 Input by Walter Slaje [GRETIL-Version: 2017-07-03] ABBREVIATIONS RT = कल्हण: राजतरङ्गिनी SKA = जगद्धर: Stutikusumäjali श्र्त् = श्रीवर, शुक: राजतरङ्गिनी ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ कल्हण: अर्धनारीश्वरस्तोत्र भालं वह्निशिखाङ्कितं दधद् अधिश्रोत्रं वहन् saæbh­takrŬatkuï¬alij­mbhitaæ जलधिजच्छायाच्छकण्ठच्छविः । वक्षो बिभ्रद् अहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणो ऽस्तु यशसे वामो ऽथ वा दक्षिणः ॥ 1 [= RT 1.2] // वामे säjanam अक्षि दक्षिणदिशि श्यामायमानो गलः पाणौ तिष्ठति दर्पणो ऽत्र मुकुटे ऽमुत्र स्थितश् चन्द्रमाः । तन् मातेयम् अयं पितेति सुचिरात् सप्रत्यभिज्ञं शनैर् यस्योत्सङ्गम् अगाद् गुहो भवतु वः प्रीत्यै स गौरीश्वरः ॥ 2 ॥ मुञ्चेभाजिनम् अस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः किं भालज्वलनेन कज्जलम् अतः कार्यं तवाक्ष्णोः कृते । संधाने वपुरर्धयोर् भगवतोर् इत्थं निषेधे ऽप्य् अहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ 3 [= RT 3.1] // विहितम् अजगोशृङ्गाग्राभ्यां धनुर् घटितं तथा नरकरटिनोर् देहार्धाभ्यां गणं परिगृह्णतः । द्विविधरचनावाल्लभ्यानां निधेर् उचिता विभोर् जयति लटभापुंभागाभ्यां शरीरविनिर्मितिः ॥ 4 [= RT 2.1] // नेदं पर्णसमीरणाशनतपोमाहात्म्यम् उक्षोरगौ पश्यैताव् अत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः । प्रेम्णैवार्धम् इदं चराचरगुरोः प्रापेयम् आत्मस्तुतीर् इत्थं देववधूमुखाच् छ्रुतिसुखाः शृण्वत्य् अपर्णावतात् ॥ 5 [= RT 6.1] // काप्य् एतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृष्यति पुरो दृक् पश्य चक्षुःश्रुतेः । संधाने ऽभिनवे मिथो भगवतोर् जिह्वापृथक्स्पन्दिनी भिन्नार्थां सदृशाक्षराम् अपि वदन्त्य् एवं गिरं पातु वः ॥ 6 [= RT 5.1] // दातुं vächati दक्षिणे ऽपि नयने वामः करः कज्जलं भौजङ्गं च भुजे ऽङ्गदं घटयितुं वामे ऽपि वामेतरः । इत्थं स्वं स्वम् अशिक्षितं भगवतोर् अर्धं वपुः पश्यतोः sÃdhÃrasmitalächitaæ दिशतु वो वक्त्रं manovächitam ॥ 7 // gìhÃliÇgana मङ्गलं भवतु ते स्वस्त्य् अस्तु वश् चाटवः किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न । इत्य् उक्ते निबिडप्रवासचकितैर् यावद् गुणैः स्थीयते संघट्टः शिवयोः स तावद् अधिकस्पष्टः शिवायास्तु वः ॥ 8 ॥ तद् अर्धनारीश्वरमूर्धरत्नम् अर्धं विधोर् अस्तु समृद्धये वः । यद् अद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रमम् आतनोति ॥ 9 ॥ तद्वीतव्यतिरेकम् अद्रितनयादेहेन मिश्रीभवन् निष्प्रत्यूहम् इह व्यपोहतु वपुः स्थाणोर् अभद्राणि वः । वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेर् अपि यत्र भाति दयितामूर्त्येव पृक्ता तनुः ॥ 10 [= RT 4.1] // प्रौढाः कञ्चुकिनो जरद्वृषवरः कुब्जस् तुषारद्युतिर् नित्याप्तो ऽपि बहिष्कृतः परिकरः सो ऽयं समस्तो ऽप्य् अहो । अर्धाद् यद्वसतीकृताद् भगवता चारित्रचर्याविदा सा भिद्याद् दुरितं चराचरगुरोर् अन्तःपुरं पार्वती ॥ 11 [= RT 8.1] // लीलोद्यानवनश्मशानगमने स्वेच्छापराधीनयोः samyaksÃmbaratÃdigambaradaÓÃsavrŬanirvrŬayo÷ / पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः क्षेमं वः शिवयोः समासमदृशोर् दिश्याद् अचिन्त्यं वपुः ॥ 12 ॥ cƬendor इव रोचिषा मुकुलितं वातायनाभं श्रियः पानार्थं परिषेवितं मधुकराकारैः कुमाराननैः । औन्नत्याद् अधिवास्य वक्त्रपवनैर् घ्राणोपयोगीकृतं कस्योरोजसरोजम् अस्ति न मनस्तोषाय गौरीशयोः ॥ 13 ॥ अर्धं स्निग्धविमुग्धम् इद्धहुतभुग्दिग्धं तथार्धं जगत् पायाद् ईश्वरयोस् तद् अक्षि तिलकस्थानस्थितं वीक्ष्य यत् । krŬÃkarmaïi कार्मुकं करतले कर्तुं किरीटेन्दुना सोत्सेकश् च निरुत्सुकश् च युगपद् देवः स्मरो जायते ॥ 14 ॥ व्याला वायुभुजस् तृणेढि च तृणान्य् उक्षा बुभुक्षातुरो निष्कौपीनपटः कुटुम्बभरणो किं त्व् अस्मि चिन्ताकुलः । दौर्गत्याद् इति पिण्डम् एकम् अकरोद् गौरीशरूपेण यो यश् चाभीष्टफलप्रदस् त्रिजगतः कस्मैचिद् अस्मै नमः ॥ 15 ॥ ज्याघोषैर् बधिरीकरोति ककुभो बाहू मुहुः पश्यति स्वस्य स्वेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् । यस्मिन् केवलम् एव केलिरभसाज् जाते ऽर्धनारीश्वरे वीरंमन्यतया स मन्मथभटो वातूलितस् तं स्तुमः ॥ 16 ॥ वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयम् अपि विभुः खण्डपरशुः । तथापि प्रत्यग्रं शरणम् उपयातं प्रति विभोर् अखण्डो व्यापारो जगति करुणाया विजयते ॥ 17 [= SKA 15.37] // प्रेम्नार्धं वपुषो विलोक्य मिलितं देव्या समं स्वामिनो मौलौ यस्य निशापतिर् नगसुतावेणीनिशामिश्रितः । आस्ते स्वाम्यनुवर्तनार्थम् इव तत् कृत्वा वपुः खण्डितं देयाद् अद्वयभावनां स भगवान् देवो ऽर्धनारीश्वरः ॥ 18 [= ÁRT 1.1.2] //