Jnanasambhu (c. 12th cent.): Sivapujastava
Based on the edition by K.M. Subrahmanyasastri:
Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ
Devakottai 1935


Input by Dominic Goodall


TEXT IN PAUSA




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







JsSpst_1ab: prātas+śaṅkaracintanasnapanasaṃsekāsusaṃrodhanais+sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇais+ /
JsSpst_1cd: dvārasya+arcanayāgadhāmagatavighnodvāsanādyais+prabhos+yas+śrīmān+yajanam+karoti bhavatas+tasya+eva siddhidvayam // JsSpst_ 1 /
JsSpst_2ab: ekā+eva+arthatas+īśaśaktis+amitā yā+anekarūpā śivā kālopādhivaśāt+dvijās+tu+anudinam+brāhmyādirūpeṇa tām /
JsSpst_2cd: dhyāyanti+atra tu nirmalātmaśivayos+sandhis+ca śaivī purā sandhyātas+śivas+eva sādhakavarais+dhyeyas+sadā nirmalas+ // JsSpst_2 /
JsSpst_3ab: prātas+smarāmi hṛdayābjasvamadhyasaṃstham+candrārkamārgavirahoditacitsvarūpam /
JsSpst_3cd: dhyeyam+sadā munivarais+apavargasiddhyai viśvātmakam+sadasadantam+anantam+īśam // JsSpst_3 /
JsSpst_4ab: madhyandine śatasahasraniśākarābham+viśveśvaram+paramakāraṇam+aprameyam /
JsSpst_4cd: śambhum+sadoditam+amāyaviyatsvarūpam+kodaṇḍamadhyanilayam+niyatam+smarāmi // JsSpst_4 /
JsSpst_5ab: brahmākṣaram+niśimukhe+amṛtasāgarābham+viśvādhipam+śivamanūtthitanādasaṃstham /
JsSpst_5cd: bodhāmṛtam+karaṇakāraṇakāryahīnam+tam+brahmarandhranilayam+niyatam+smarāmi // JsSpst_5 /
JsSpst_6ab: tejonidhānam+acalam+śivam+ardharātre nityam+nirastaviṣayais+paramārthadṛgbhis+ /
JsSpst_6cd: vijñeyam+avyayam+acintyam+abhāvanīyam+unmanyatītaviṣayam+satatam+smarāmi // JsSpst_6 /
JsSpst_7ab: kṣmādigranthyantatattvakramanihitapadā+ākrāntasaṃśuddhavidyātattvāntavyāpisādāśivaviśadapadam+bhāvayan+ātmarūpam /
JsSpst_7cd: śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvam+hṛdi+eva kuryāt+raviśaśidahanavyomaśaktyantarastham // JsSpst_7 /
JsSpst_8ab: āyāmais+śvanasya bhautikamalam+deham+kalābhis+sudhīs+yas+pañcādhvavisarpiṇībhis+aniśam+saṃśodhya tacchambarais+ /
JsSpst_8cd: mantrālaṅkṛtadehabhṛt+niśi divā sandhyāsu santoṣayan+arcāhomasamādhibhis+śivam+asau saṃyāti śaivam+padam // JsSpst_8 /
JsSpst_9ab: yas+eṣa devas+mahatas+mahīyān+aṇos+aṇīyān+bhavabhīrubhis+sas /
JsSpst_9cd: jñeyas+śivas+sarvagatas+śarīre dhyeyas+sa pūjyas+śivaliṅgamadhye // JsSpst_9 /
JsSpst_10ab: hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayam+viśuddhamanasā saṃsthāpya nādātmanā /
JsSpst_10cd: liṅgam+tat+ca sudhāmayena payasā saṃsnāpya samyak+punas+vairāgyeṇa ca candanena vasubhis+puṣpais+ahiṃsādibhis+ // JsSpst_10 /
JsSpst_11ab: prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yas+pratyāhāramayena somahaviṣā sauṣumnajāpena ca /
JsSpst_11cd: taccitte bahudhāraṇābhis+amaladhyānodbhavais+bhūṣaṇais+tatsāmyāṇinivedanena yajate dhanyas+sas+eva+amalas+ // JsSpst_11 /
JsSpst_12ab: candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe+analam+santarpya+īśamayam+śivāspadagatavyomni sthite sarvage /
JsSpst_12cd: kandodbhūtaśivāṇunādaśikhayā vṛttyā+ātmasaṃvedanam+śaive jyotiṣi yas+karoti puruṣas+muktas+sas+eva+akṣayas+ // JsSpst_12 /
JsSpst_13ab: yathāvat+ātmāśrayavastumantrasvāyattaliṅgādiṣu śodhiteṣu /
JsSpst_13cd: siddhāntamārgasthitasādhakānām+tvatpūjanam+nātra vilomatas+astu // JsSpst_13 /
JsSpst_14ab: dhārikābhidhaśaktibījamanantapaṅkajakuḍmalam+puṇyabodhavirāgabhūtipadam+vilomacatuṣṭayam /
JsSpst_14cd: gātrakam+chadanadvayam+kamalam+sakesarakarṇikam+śaktimaṇḍalasaṅghayuktam+aham+namāmi śivāsanam // JsSpst_14 /
JsSpst_15ab: pṛthvīkandam+kālatattvāntanālam+lokaugham+tatkaṇṭakam+bhāvasūtram /
JsSpst_15cd: granthigranthim+śuddhavidyāsarojam+vidyeśānārūḍhapatrāṣṭakam+ca // JsSpst_15 /
JsSpst_16ab: vāmādiśaktigatakesarakarṇikāḍhyam+arkādibimbasahitam+varayogapīṭham /
JsSpst_16cd: tatra sthitam+hṛdayamantragatātmamantramūrtim+ca bindugatam+īśam+aham+namāmi // JsSpst_16 /
JsSpst_17ab: tatkandam+śatakoṭiyojanamitam+nālam+parārdhāntakam+granthis+koṭiparārdhapaścimasahasras+abjam+ca tallakṣakam /
JsSpst_17cd: mūrtis+tasya ca koṭis+īśvaramayī tasya+arbudasya+arbudāmbhojam+mantramayam+sadāśivavapus+tadvān+ameyas+śivaḥ // JsSpst_17 /
JsSpst_18ab: yasyām+auṣadhabhūṣaṇadhvanimayī mūrtis+parā baindavī dhyeyā śaṅkaramantratantraniratais+jñānakriyāṅgī śivā /
JsSpst_18cd: sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namas+ // JsSpst_18 /
JsSpst_19ab: dhyeyas+sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthas+ /
JsSpst_19cd: īśordhvaniṣkalaśivāntavapus+sadeśas+bindus+svarodbhavakalābhuvaneśagarbhas+ // JsSpst_19 /
JsSpst_20ab: yas+asau+īśānamūrdhā naramukhakamalas+aghorahṛd+vāmaguhyas+sadyomūrtis+pureśānanahṛdayapadas+ṣaḍvidhādhvasvarūpas+ /
JsSpst_20cd: bhūtāmbhorāśisiddhismarabhujagakalākḷptadehas+kriyecchādṛṅmāsārdhāmbakam+tam+kabilagatam+aham+naumi vidyāśarīram // JsSpst_20 /
JsSpst_21ab: śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇais+brahmāṅgais+vyaktamūrtis+bhavaharaśivasaṃyogatas+sphāṭikābhas+ /
JsSpst_21cd: aikyāt+mantrārthayos+iti+akhilaśivamateṣu+āha+sarvārthahetus+vaktrāṇām+varṇabhedas+cidacidadhipates+citram+etat+svarūpam // JsSpst_21 /
JsSpst_22ab: īśānena viyanmayena dhavalaprakhyena sarvaprabhos+vyāptam+vaktracatuṣṭayam+puruṣahṛdguhyājamantrātmakam /
JsSpst_22cd: tena+idam+dhavalaprabham+śivavidas+pūrvādikāṣṭhābhṛtām+varṇānugrahahetutas+pratimukham+pītādivarṇam+vidus+ // JsSpst_22 /
JsSpst_23ab: īśatatpuruṣāghoravāmājavadanam+śivam /
JsSpst_23cd: bālayauvanavṛddhastrīnarākāram+namāmi+aham // JsSpst_23 /
JsSpst_24ab: triśūlakhaṭvāṅgadharas+saśaktis+varābjahastas+abhayapāṇis+īśas+ /
JsSpst_24cd: sendīvarāhis+ḍamaruprasaktas+sabījapūras+subhagas+akṣasūtrī // JsSpst_24 /
JsSpst_25ab: bodhānandamayī vibhos+bhavabhayapradhvaṃsakṛt+śaktayas+tisras+tās+pariṇāmatas+ca vivṛtis+niḥśeṣabījasya hi /
JsSpst_25cd: tapūrṇam+prakṛtis+kalādyabhimukhī dīrghā+akṣasūtram+manas+śambhos+astranikāyas+āgamaparais+jñeyas+paras+nāparas+ // JsSpst_25 /
JsSpst_26ab: īśānam+sarvāsām+vidyānām+īśvaram+ca bhūtānām /
JsSpst_26cd: brahmādhipatim+brahmatvāt+niṣkalarūpam+sadāśivam+naumi // JsSpst_26 /
JsSpst_27ab: tatpuruṣam+bhaktānām+śaivajñānapradam+mahadevam /
JsSpst_27cd: rudram+śivatvasiddhyai tattvaprerakam+aham+vande // JsSpst_27 /
JsSpst_28ab: atha ghoram+aghoram+paśupāśanirākaraṇam+ghoraghorataram /
(this half-line appears to be unmetrical āryā)
JsSpst_28cd: sarvasmāt+śaraṇam+aham+śarvam+bahurūpiṇam+vande // JsSpst_28 /
JsSpst_29ab: vāmam+jyeṣṭham+raudram+kalavikaraṇam+balavikaraṇam+kāntam /
JsSpst_29cd: balapramathanam+sarvabhūtadamanam+manonmanam+aham+vande // JsSpst_29 /
(this half-line appears to be unmetrical āryā)
JsSpst_30ab: sadyojātam+sarvajñam+praṇatānām+bhavabhayāpaharam /
(this half-line appears to be unmetrical āryā)
JsSpst_30cd: atibhavayojakam+amalam+bhavodbhavam+naumi jagadadhipam // JsSpst_30 /
JsSpst_31ab: śrīmanmūlamanūtthanādaśikhayā brahmādisādāśivasthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te /
JsSpst_31cd: bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāya+amalatejase ca mahate tasmai parasmai namas+ // JsSpst_31 /
JsSpst_32ab: candrayugmaguṇārthamātratadardhataddalaṣoḍaśadvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā /
JsSpst_32cd: darśaneṣukarāṃśabhāvamitā+unmanī param+āsanam+yasya tam+praṇatas+asmi niṣkalam+avyayam+paramam+śivam // JsSpst_32 /
JsSpst_33ab: ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛgbhānugadhvanisīrabhāskarasenduvṛttahalākṛtis+ /
JsSpst_33cd: sāṃśumattriśikhadvibimbagatadvikubjagas+unmanā pātu vas+sakalāparas+sakalākalas+sakalas+śivas+ // JsSpst_33 /
JsSpst_34ab: niṣkalam+śivarudrapudgalabhūṣaṇārdhahimāṃśumadrodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam /
JsSpst_34cd: śaṅkaram+vasusāgarāṅgulacāriṇam+rasaśūnyagam+sarvamantrapatim+prāsādam+aham+natas+asmi ṣaḍadhvagam // JsSpst_34 /
JsSpst_35ab: cidvyaktisaṃsthityavalokarodhais+mudrottarais+aṅgaśivaikabhāvais+ /
JsSpst_35cd: pādācamārghyaprasavapradānais+tvadarcanam+janmaphalam+maheśa // JsSpst_35 /
JsSpst_36ab: āvāhanam+svātmani citprakāśas+tatra sthitis+sthāpanam+īśvarasya /
JsSpst_36cd: sānnidhyam+ātmeśvarasannidhānam+saṃrodhanam+svasya śive nirodhas+ // JsSpst_36 /
JsSpst_37ab: namas+astu saṃjñānahṛde bhavāya namas+guṇaiśvaryaviśiṣṭamūrtaye /
JsSpst_37cd: namas+aparādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namas+ // JsSpst_37 /
JsSpst_38ab: namas+paśūnām+malakṛtanakṣamāsahapratāpāstradharāya śūline /
JsSpst_38cd: namas+avikārāya ṣaḍaṅgamūrtaye sadāśivāya+amṛtarūpiṇe namas+ // JsSpst_38 /
JsSpst_39ab: svabhāvaśuddhasya śivasya pādam+ācāmam+ātmīyaviśuddhihetos+ /
JsSpst_39cd: arghyapradānam+kusumārpaṇam+ca sadeśadhāmāptinimittam+etat // JsSpst_39 /
JsSpst_40ab: snānam+svātmamalāpaham+śubhamayais+gandhais+samālepanam+sadvastrābharaṇam+sugandhikusumais+mālābhis+abhyarcanam /
JsSpst_40cd: sālaṅkārasadāśivasya vidhivat+dhūpapradānam+tu+aṇos+bhogārtham+hi sadeśadhāmni vimalam+dīpam+śivajñānadam // JsSpst_40 /
JsSpst_41ab: śucīśaraktapānilendramṛtyukendusaṃsthitān+payodharārkavātavahnisannibhāninekṣaṇān /
(The Lokapālas. ina=sūrya :: inekṣaṇān = dvādaśākṣān !)
JsSpst_41cd: yugānanān+varābhayatriśūlaśaktiyukkarān+namas+śivāṅgasambhavān+hṛdādimantravigrahān // JsSpst_41 /
JsSpst_42ab: bhogāṅgārcanam+ātmanas+śivaguṇaprāptyartham+aikyam+prabhos+aṅgānām+punar+arcakasya śivasaṃyogāya śuddhātmanas+ /
JsSpst_42cd: tṛptasya+annanivedanāmbumukhavāsādipradānam+manastṛptyartham+śivabhāvamaṅgalakaram+citram+tatrārcāphalam // JsSpst_42 /
JsSpst_43ab: pavitrabhūtasya pavitradānam+tāpatrayaghnam+sakalārthasiddhyai /
JsSpst_43cd: japas+ca bhaktyā praṇatis+śivasya brahmendraviṣṇvādipadatvahetus+ // JsSpst_43 /
JsSpst_44ab: arcane sakalam+jape sakalākalam+satatoditam+niṣkalam+sakalādhvagam+paripūrṇam+ātmasamarpaṇe /
JsSpst_44cd: vyomni susphaṭikaprabham+bhavane kalāsahitam+haram+yas+hi vetti param+śivam+śivas+eva sas+astra na saṃśayas+ // JsSpst_44 /
JsSpst_45ab: bhūyas+pūjanam+īśasannidhikaram+samprārthanam+sveśayos+anyonyam+tu+avalokanāya bhuvane bhogāya sādāśive /
JsSpst_45cd: īśāgnyarcanam+arpaṇam+kṣapayitum+bandhatrayam+karmaṇas+jñeyam+svātmanivedanam+paraśive sthityartham+eva+ātmanas+ // JsSpst_45 /
JsSpst_46ab: aśuddhatattvaughabahiṣkriyārtham+parāṅmukhārghyam+parameśvarasya /
JsSpst_46cd: yasmin+avasthānakaram+visargam+kurvan+sa śaivam+padam+abhyupeti // JsSpst_46 /
JsSpst_47ab: viprottuṅgas+coladeśī ca sūris+śambhos+pūjāstotram+etat+pavitram /
JsSpst_47cd: siddhāntajñas+jñānaśambhus+śivoktyā cakre bhaktyā bhuktaye muktaye ca // JsSpst_47 /