Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: ÁivapÆjÃstava÷ savyÃkhya÷ J¤ÃnaÓambhuÓivÃcÃryapraïÅta÷ Devakottai 1935 Input by Dominic Goodall TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ JsSpst_1ab: प्रातस्+शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैस्+सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैस्+ / JsSpst_1cd: द्वारस्य+अर्चनयागधामगतविघ्नोद्वासनाद्यैस्+प्रभोस्+यस्+श्रीमान्+yajanam+karoti bhavatas+tasya+eva siddhidvayam // JsSpst_ 1 / JsSpst_2ab: एका+एव+अर्थतस्+ईशशक्तिस्+अमिता या+अनेकरूपा शिवा कालोपाधिवशात्+द्विजास्+तु+अनुदिनम्+ब्राह्म्यादिरूपेण ताम् । JsSpst_2cd: ध्यायन्ति+अत्र तु निर्मलात्मशिवयोस्+सन्धिस्+च शैवी पुरा सन्ध्यातस्+शिवस्+एव साधकवरैस्+ध्येयस्+सदा निर्मलस्+ ॥ JsSpst_2 / JsSpst_3ab: प्रातस्+स्मरामि हृदयाब्जस्वमध्यसंस्थम्+चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् । JsSpst_3cd: ध्येयम्+सदा मुनिवरैस्+अपवर्गसिद्ध्यै विश्वात्मकम्+सदसदन्तम्+अनन्तम्+ईशम् ॥ JsSpst_3 / JsSpst_4ab: मध्यन्दिने शतसहस्रनिशाकराभम्+विश्वेश्वरम्+परमकारणम्+अप्रमेयम् । JsSpst_4cd: शम्भुम्+सदोदितम्+अमायवियत्स्वरूपम्+कोदण्डमध्यनिलयम्+नियतम्+स्मरामि ॥ JsSpst_4 / JsSpst_5ab: ब्रह्माक्षरम्+निशिमुखे+अमृतसागराभम्+विश्वाधिपम्+शिवमनूत्थितनादसंस्थम् । JsSpst_5cd: बोधामृतम्+करणकारणकार्यहीनम्+तम्+ब्रह्मरन्ध्रनिलयम्+नियतम्+स्मरामि ॥ JsSpst_5 / JsSpst_6ab: तेजोनिधानम्+अचलम्+शिवम्+अर्धरात्रे नित्यम्+निरस्तविषयैस्+परमार्थदृग्भिस्+ / JsSpst_6cd: विज्ञेयम्+अव्ययम्+अचिन्त्यम्+अभावनीयम्+उन्मन्यतीतविषयम्+सततम्+स्मरामि ॥ JsSpst_6 / JsSpst_7ab: क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदा+आक्रान्तसंशुद्धविद्यातत्त्वान्तव्यापिसादाशिवविशदपदम्+भावयन्+आत्मरूपम् । JsSpst_7cd: शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी जीवम्+हृदि+एव कुर्यात्+रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥ JsSpst_7 / JsSpst_8ab: आयामैस्+श्वनस्य भौतिकमलम्+देहम्+कलाभिस्+सुधीस्+यस्+पञ्चाध्वविसर्पिणीभिस्+अनिशम्+संशोध्य तच्छम्बरैस्+ / JsSpst_8cd: मन्त्रालङ्कृतदेहभृत्+निशि दिवा सन्ध्यासु सन्तोषयन्+अर्चाहोमसमाधिभिस्+शिवम्+असौ संयाति शैवम्+पदम् ॥ JsSpst_8 / JsSpst_9ab: यस्+एष देवस्+महतस्+महीयान्+अणोस्+अणीयान्+भवभीरुभिस्+सस् । JsSpst_9cd: ज्ञेयस्+शिवस्+सर्वगतस्+शरीरे ध्येयस्+स पूज्यस्+शिवलिङ्गमध्ये ॥ JsSpst_9 / JsSpst_10ab: हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयम्+विशुद्धमनसा संस्थाप्य नादात्मना । JsSpst_10cd: लिङ्गम्+तत्+च सुधामयेन पयसा संस्नाप्य सम्यक्+पुनस्+वैराग्येण च चन्दनेन वसुभिस्+पुष्पैस्+अहिंसादिभिस्+ ॥ JsSpst_10 / JsSpst_11ab: प्राणायामभवेन धूपविधिना चिद्दीपदानेन यस्+प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च । JsSpst_11cd: तच्चित्ते बहुधारणाभिस्+अमलध्यानोद्भवैस्+भूषणैस्+तत्साम्याणिनिवेदनेन यजते धन्यस्+सस्+एव+अमलस्+ ॥ JsSpst_11 / JsSpst_12ab: चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे+अनलम्+सन्तर्प्य+ईशमयम्+शिवास्पदगतव्योम्नि स्थिते सर्वगे । JsSpst_12cd: कन्दोद्भूतशिवाणुनादशिखया वृत्त्या+आत्मसंवेदनम्+शैवे ज्योतिषि यस्+करोति पुरुषस्+मुक्तस्+सस्+एव+अक्षयस्+ ॥ JsSpst_12 / JsSpst_13ab: यथावत्+आत्माश्रयवस्तुमन्त्रस्वायत्तलिङ्गादिषु शोधितेषु । JsSpst_13cd: सिद्धान्तमार्गस्थितसाधकानाम्+त्वत्पूजनम्+नात्र विलोमतस्+अस्तु ॥ JsSpst_13 / JsSpst_14ab: धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलम्+पुण्यबोधविरागभूतिपदम्+विलोमचतुष्टयम् । JsSpst_14cd: गात्रकम्+छदनद्वयम्+कमलम्+सकेसरकर्णिकम्+शक्तिमण्डलसङ्घयुक्तम्+अहम्+नमामि शिवासनम् ॥ JsSpst_14 / JsSpst_15ab: पृथ्वीकन्दम्+कालतत्त्वान्तनालम्+लोकौघम्+तत्कण्टकम्+भावसूत्रम् । JsSpst_15cd: ग्रन्थिग्रन्थिम्+शुद्धविद्यासरोजम्+vidyeÓÃnÃrƬhapatrëÂakam+च ॥ JsSpst_15 / JsSpst_16ab: vÃmÃdiÓaktigatakesarakarïikìhyam+अर्कादिबिम्बसहितम्+वरयोगपीठम् । JsSpst_16cd: तत्र स्थितम्+हृदयमन्त्रगतात्ममन्त्रमूर्तिम्+च बिन्दुगतम्+ईशम्+अहम्+नमामि ॥ JsSpst_16 / JsSpst_17ab: तत्कन्दम्+शतकोटियोजनमितम्+नालम्+परार्धान्तकम्+ग्रन्थिस्+कोटिपरार्धपश्चिमसहस्रस्+अब्जम्+च तल्लक्षकम् । JsSpst_17cd: मूर्तिस्+तस्य च कोटिस्+ईश्वरमयी तस्य+अर्बुदस्य+अर्बुदाम्भोजम्+मन्त्रमयम्+सदाशिववपुस्+तद्वान्+अमेयस्+शिवः ॥ JsSpst_17 / JsSpst_18ab: यस्याम्+औषधभूषणध्वनिमयी मूर्तिस्+परा बैन्दवी ध्येया शङ्करमन्त्रतन्त्रनिरतैस्+ज्ञानक्रियाङ्गी शिवा । JsSpst_18cd: सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमस्+ ॥ JsSpst_18 / JsSpst_19ab: ध्येयस्+सदा गगनमण्डलमध्यवर्ती निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थस्+ / JsSpst_19cd: ईशोर्ध्वनिष्कलशिवान्तवपुस्+सदेशस्+बिन्दुस्+स्वरोद्भवकलाभुवनेशगर्भस्+ ॥ JsSpst_19 / JsSpst_20ab: यस्+असौ+ईशानमूर्धा नरमुखकमलस्+अघोरहृद्+वामगुह्यस्+सद्योमूर्तिस्+पुरेशाननहृदयपदस्+षड्विधाध्वस्वरूपस्+ / JsSpst_20cd: भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहस्+क्रियेच्छादृङ्मासार्धाम्बकम्+तम्+कबिलगतम्+अहम्+नौमि विद्याशरीरम् ॥ JsSpst_20 / JsSpst_21ab: श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैस्+ब्रह्माङ्गैस्+व्यक्तमूर्तिस्+भवहरशिवसंयोगतस्+स्फाटिकाभस्+ / JsSpst_21cd: ऐक्यात्+मन्त्रार्थयोस्+इति+अखिलशिवमतेषु+आह+सर्वार्थहेतुस्+वक्त्राणाम्+वर्णभेदस्+चिदचिदधिपतेस्+चित्रम्+एतत्+स्वरूपम् ॥ JsSpst_21 / JsSpst_22ab: ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोस्+व्याप्तम्+वक्त्रचतुष्टयम्+पुरुषहृद्गुह्याजमन्त्रात्मकम् । JsSpst_22cd: तेन+इदम्+धवलप्रभम्+शिवविदस्+pÆrvÃdikëÂhÃbh­tÃm+वर्णानुग्रहहेतुतस्+प्रतिमुखम्+पीतादिवर्णम्+विदुस्+ ॥ JsSpst_22 / JsSpst_23ab: ईशतत्पुरुषाघोरवामाजवदनम्+शिवम् । JsSpst_23cd: बालयौवनवृद्धस्त्रीनराकारम्+नमामि+अहम् ॥ JsSpst_23 / JsSpst_24ab: त्रिशूलखट्वाङ्गधरस्+सशक्तिस्+वराब्जहस्तस्+अभयपाणिस्+ईशस्+ / JsSpst_24cd: सेन्दीवराहिस्+डमरुप्रसक्तस्+सबीजपूरस्+सुभगस्+अक्षसूत्री ॥ JsSpst_24 / JsSpst_25ab: बोधानन्दमयी विभोस्+भवभयप्रध्वंसकृत्+शक्तयस्+तिस्रस्+तास्+परिणामतस्+च विवृतिस्+निःशेषबीजस्य हि । JsSpst_25cd: तपूर्णम्+प्रकृतिस्+कलाद्यभिमुखी दीर्घा+अक्षसूत्रम्+मनस्+शम्भोस्+अस्त्रनिकायस्+आगमपरैस्+ज्ञेयस्+परस्+नापरस्+ ॥ JsSpst_25 / JsSpst_26ab: ईशानम्+सर्वासाम्+विद्यानाम्+ईश्वरम्+च भूतानाम् । JsSpst_26cd: ब्रह्माधिपतिम्+ब्रह्मत्वात्+निष्कलरूपम्+सदाशिवम्+नौमि ॥ JsSpst_26 / JsSpst_27ab: तत्पुरुषम्+भक्तानाम्+शैवज्ञानप्रदम्+महदेवम् । JsSpst_27cd: रुद्रम्+शिवत्वसिद्ध्यै तत्त्वप्रेरकम्+अहम्+वन्दे ॥ JsSpst_27 / JsSpst_28ab: अथ घोरम्+अघोरम्+पशुपाशनिराकरणम्+ghoraghorataram / (this half-line appears to be unmetrical आर्या) JsSpst_28cd: सर्वस्मात्+शरणम्+अहम्+शर्वम्+बहुरूपिणम्+वन्दे ॥ JsSpst_28 / JsSpst_29ab: वामम्+ज्येष्ठम्+रौद्रम्+कलविकरणम्+बलविकरणम्+कान्तम् । JsSpst_29cd: बलप्रमथनम्+सर्वभूतदमनम्+manonmanam+aham+vande // JsSpst_29 / (this half-line appears to be unmetrical आर्या) JsSpst_30ab: सद्योजातम्+सर्वज्ञम्+प्रणतानाम्+भवभयापहरम् । (this half-line appears to be unmetrical आर्या) JsSpst_30cd: अतिभवयोजकम्+अमलम्+भवोद्भवम्+नौमि जगदधिपम् ॥ JsSpst_30 / JsSpst_31ab: श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिवस्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते । JsSpst_31cd: बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने शुद्धाय+अमलतेजसे च महते तस्मै परस्मै नमस्+ ॥ JsSpst_31 / JsSpst_32ab: चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडशद्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा । JsSpst_32cd: दर्शनेषुकरांशभावमिता+उन्मनी परम्+आसनम्+यस्य तम्+प्रणतस्+अस्मि निष्कलम्+अव्ययम्+परमम्+शिवम् ॥ JsSpst_32 / JsSpst_33ab: आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिस्+ / JsSpst_33cd: सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जगस्+उन्मना पातु वस्+सकलापरस्+सकलाकलस्+सकलस्+शिवस्+ ॥ JsSpst_33 / JsSpst_34ab: निष्कलम्+शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् । JsSpst_34cd: शङ्करम्+वसुसागराङ्गुलचारिणम्+रसशून्यगम्+सर्वमन्त्रपतिम्+प्रासादम्+अहम्+नतस्+अस्मि षडध्वगम् ॥ JsSpst_34 / JsSpst_35ab: चिद्व्यक्तिसंस्थित्यवलोकरोधैस्+मुद्रोत्तरैस्+अङ्गशिवैकभावैस्+ / JsSpst_35cd: पादाचमार्घ्यप्रसवप्रदानैस्+त्वदर्चनम्+जन्मफलम्+महेश ॥ JsSpst_35 / JsSpst_36ab: आवाहनम्+स्वात्मनि चित्प्रकाशस्+तत्र स्थितिस्+स्थापनम्+ईश्वरस्य । JsSpst_36cd: सान्निध्यम्+आत्मेश्वरसन्निधानम्+संरोधनम्+स्वस्य शिवे निरोधस्+ ॥ JsSpst_36 / JsSpst_37ab: नमस्+अस्तु संज्ञानहृदे भवाय नमस्+गुणैश्वर्यविशिष्टमूर्तये । JsSpst_37cd: नमस्+अपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमस्+ ॥ JsSpst_37 / JsSpst_38ab: नमस्+पशूनाम्+मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने । JsSpst_38cd: नमस्+अविकाराय षडङ्गमूर्तये सदाशिवाय+अमृतरूपिणे नमस्+ ॥ JsSpst_38 / JsSpst_39ab: स्वभावशुद्धस्य शिवस्य पादम्+आचामम्+आत्मीयविशुद्धिहेतोस्+ / JsSpst_39cd: अर्घ्यप्रदानम्+कुसुमार्पणम्+च सदेशधामाप्तिनिमित्तम्+एतत् ॥ JsSpst_39 / JsSpst_40ab: स्नानम्+स्वात्ममलापहम्+शुभमयैस्+गन्धैस्+समालेपनम्+सद्वस्त्राभरणम्+सुगन्धिकुसुमैस्+मालाभिस्+अभ्यर्चनम् । JsSpst_40cd: सालङ्कारसदाशिवस्य विधिवत्+धूपप्रदानम्+तु+अणोस्+भोगार्थम्+हि सदेशधाम्नि विमलम्+दीपम्+शिवज्ञानदम् ॥ JsSpst_40 / JsSpst_41ab: शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान्+पयोधरार्कवातवह्निसन्निभानिनेक्षणान् । (थे लोकपालस्. इन=सूर्य :: इनेक्षणान् = द्वादशाक्षान् !) JsSpst_41cd: युगाननान्+वराभयत्रिशूलशक्तियुक्करान्+नमस्+शिवाङ्गसम्भवान्+हृदादिमन्त्रविग्रहान् ॥ JsSpst_41 / JsSpst_42ab: भोगाङ्गार्चनम्+आत्मनस्+शिवगुणप्राप्त्यर्थम्+ऐक्यम्+प्रभोस्+अङ्गानाम्+पुनर्+अर्चकस्य शिवसंयोगाय शुद्धात्मनस्+ / JsSpst_42cd: तृप्तस्य+अन्ननिवेदनाम्बुमुखवासादिप्रदानम्+मनस्तृप्त्यर्थम्+शिवभावमङ्गलकरम्+चित्रम्+तत्रार्चाफलम् ॥ JsSpst_42 / JsSpst_43ab: पवित्रभूतस्य पवित्रदानम्+तापत्रयघ्नम्+सकलार्थसिद्ध्यै । JsSpst_43cd: जपस्+च भक्त्या प्रणतिस्+शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुस्+ ॥ JsSpst_43 / JsSpst_44ab: अर्चने सकलम्+जपे सकलाकलम्+सततोदितम्+निष्कलम्+सकलाध्वगम्+परिपूर्णम्+आत्मसमर्पणे । JsSpst_44cd: व्योम्नि सुस्फटिकप्रभम्+भवने कलासहितम्+हरम्+यस्+हि वेत्ति परम्+शिवम्+शिवस्+एव सस्+अस्त्र न संशयस्+ ॥ JsSpst_44 / JsSpst_45ab: भूयस्+पूजनम्+ईशसन्निधिकरम्+सम्प्रार्थनम्+स्वेशयोस्+अन्योन्यम्+तु+अवलोकनाय भुवने भोगाय सादाशिवे । JsSpst_45cd: ईशाग्न्यर्चनम्+अर्पणम्+क्षपयितुम्+बन्धत्रयम्+कर्मणस्+ज्ञेयम्+स्वात्मनिवेदनम्+परशिवे स्थित्यर्थम्+एव+आत्मनस्+ ॥ JsSpst_45 / JsSpst_46ab: अशुद्धतत्त्वौघबहिष्क्रियार्थम्+पराङ्मुखार्घ्यम्+परमेश्वरस्य । JsSpst_46cd: यस्मिन्+अवस्थानकरम्+विसर्गम्+कुर्वन्+स शैवम्+पदम्+अभ्युपेति ॥ JsSpst_46 / JsSpst_47ab: विप्रोत्तुङ्गस्+चोलदेशी च सूरिस्+शम्भोस्+पूजास्तोत्रम्+एतत्+पवित्रम् । JsSpst_47cd: सिद्धान्तज्ञस्+ज्ञानशम्भुस्+शिवोक्त्या चक्रे भक्त्या भुक्तये मुक्तये च ॥ JsSpst_47 /