Jnanasambhu (c. 12th cent.): Sivapujastava
Based on the edition by K.M. Subrahmanyasastri:
Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ
Devakottai 1935


Input by Dominic Goodall


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ /
dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam // JsSpst_1 //

ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām /
dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ // JsSpst_2 //

prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpam /
dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśam // JsSpst_3 //

madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyam /
śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi // JsSpst_4 //

brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃstham /
bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi // JsSpst_5 //

tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ /
vijñeyamavyayamacintyamabhāvanīyam unmanyatītaviṣayaṃ satataṃ smarāmi // JsSpst_6 //

kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyā- tattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam /
śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham // JsSpst_7 //

āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ /
mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam // JsSpst_8 //

ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ /
jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye // JsSpst_9 //

hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā /
liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ // JsSpst_10 //

prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca /
taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ // JsSpst_11 //

candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage /
kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ // JsSpst_12 //

yathāvadātmāśrayavastumantra- svāyattaliṅgādiṣu śodhiteṣu /
siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato 'stu // JsSpst_13 //

dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam /
gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam // JsSpst_14 //

pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtram /
granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca // JsSpst_15 //

vāmādiśaktigatakesarakarṇikāḍhyam arkādibimbasahitaṃ varayogapīṭham /
tatra sthitaṃ hṛdayamantragatātmamantra- mūrtiṃ ca bindugatamīśamahaṃ namāmi // JsSpst_16 //

tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro 'bjaṃ ca tallakṣakam /*
mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ // JsSpst_17 //*

yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā /
sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ // JsSpst_18 //

dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ /
īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ // JsSpst_19 //

yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ /
bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchā- dṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram // JsSpst_20 //

śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ /
aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam // JsSpst_21 //

īśānena viyanmayena dhavalaprakhyena sarvaprabhor vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam /
tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ // JsSpst_22 //

īśatatpuruṣāghora- vāmājavadanaṃ śivam /
bālayauvanavṛddhastrī- narākāraṃ namāmyaham // JsSpst_23 //

triśūlakhaṭvāṅgadharaḥ saśaktir varābjahasto 'bhayapāṇirīśaḥ /
sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago 'kṣasūtrī // JsSpst_24 //

bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi /
tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ // JsSpst_25 //

īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām /*
brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi // JsSpst_26 //*

tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam /*
rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande // JsSpst_27 //*

atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram /*
(this half-line appears to be unmetrical āryā)
sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande // JsSpst_28 //*

vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam /*
balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande // JsSpst_29 //*
(this half-line appears to be unmetrical āryā)
sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam /*
(this half-line appears to be unmetrical āryā)
atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam // JsSpst_30 //*

śrīmanmūlamanūtthanādaśikhayā brahmādisādāśiva- sthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te /
bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ // JsSpst_31 //

candrayugmaguṇārthamātratadardhataddalaṣoḍaśa- dvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā /
darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam // JsSpst_32 //

ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛg- bhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ /
sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ // JsSpst_33 //

niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumad- rodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam /
śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam // JsSpst_34 //

cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ /*
pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa // JsSpst_35 //*

āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya /*
sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ // JsSpst_36 //*

namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye /*
namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ // JsSpst_37 //*

namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline /*
namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ // JsSpst_38 //*

svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ /*
arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat // JsSpst_39 //*

snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam /
sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam // JsSpst_40 //

śucīśaraktapānilendramṛtyukendusaṃsthitān payodharārkavātavahnisannibhāninekṣaṇān /
(The Lokapālas. ina=sūrya :: inekṣaṇān = dvādaśākṣān !)
yugānanānvarābhayatriśūlaśaktiyukkarān namaḥ śivāṅgasambhavānhṛdādimantravigrahān // JsSpst_41 //

bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ /
tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manas- tṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam // JsSpst_42 //

pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai /
japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ // JsSpst_43 //

arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe /
vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ // JsSpst_44 //

bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive /
īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ // JsSpst_45 //

aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya /
yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti // JsSpst_46 //

viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitram /
siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca // JsSpst_47 //