Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: ÁivapÆjÃstava÷ savyÃkhya÷ J¤ÃnaÓambhuÓivÃcÃryapraïÅta÷ Devakottai 1935 Input by Dominic Goodall PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः । द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर् यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् ॥ JsSpst_1 ॥ एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् । ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः ॥ JsSpst_2 ॥ प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् । ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै विश्वात्मकं सदसदन्तमनन्तमीशम् ॥ JsSpst_3 ॥ मध्यन्दिने शतसहस्रनिशाकराभं विश्वेश्वरं परमकारणमप्रमेयम् । शम्भुं सदोदितममायवियत्स्वरूपं कोदण्डमध्यनिलयं नियतं स्मरामि ॥ JsSpst_4 ॥ ब्रह्माक्षरं निशिमुखे ऽमृतसागराभं विश्वाधिपं शिवमनूत्थितनादसंस्थम् । बोधामृतं करणकारणकार्यहीनं तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि ॥ JsSpst_5 ॥ तेजोनिधानमचलं शिवमर्धरात्रे नित्यं निरस्तविषयैः परमार्थदृग्भिः । विज्ञेयमव्ययमचिन्त्यमभावनीयम् उन्मन्यतीतविषयं सततं स्मरामि ॥ JsSpst_6 ॥ क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या- तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् । शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥ JsSpst_7 ॥ आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर् यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः । मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्न् अर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदम् ॥ JsSpst_8 ॥ य एष देवो महतो महीयान् अणोरणीयान्भवभीरुभिः सः । ज्ञेयः शिवः सर्वगतः शरीरे ध्येयः स पूज्यः शिवलिङ्गमध्ये ॥ JsSpst_9 ॥ हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना । लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ॥ JsSpst_10 ॥ प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च । तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस् तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः ॥ JsSpst_11 ॥ चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे ऽनलं सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे । कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः ॥ JsSpst_12 ॥ यथावदात्माश्रयवस्तुमन्त्र- स्वायत्तलिङ्गादिषु शोधितेषु । सिद्धान्तमार्गस्थितसाधकानां त्वत्पूजनं नात्र विलोमतो ऽस्तु ॥ JsSpst_13 ॥ धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् । गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् ॥ JsSpst_14 ॥ पृथ्वीकन्दं कालतत्त्वान्तनालं लोकौघं तत्कण्टकं भावसूत्रम् । ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं vidyeÓÃnÃrƬhapatrëÂakaæ च ॥ JsSpst_15 ॥ vÃmÃdiÓaktigatakesarakarïikìhyam अर्कादिबिम्बसहितं वरयोगपीठम् । तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र- मूर्तिं च बिन्दुगतमीशमहं नमामि ॥ JsSpst_16 ॥ तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्धपश्चिमसहस्रो ऽब्जं च तल्लक्षकम् /* मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयः शिवः ॥ JsSpst_17 ॥* यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा । सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः ॥ JsSpst_18 ॥ ध्येयः सदा गगनमण्डलमध्यवर्ती निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः । ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः ॥ JsSpst_19 ॥ यो ऽसावीशानमूर्धा नरमुखकमलो ऽघोरहृद्वामगुह्यः सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः । भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहः क्रियेच्छा- दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् ॥ JsSpst_20 ॥ श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर् ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः । ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर् वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् ॥ JsSpst_21 ॥ ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर् व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् । तेनेदं धवलप्रभं शिवविदः pÆrvÃdikëÂhÃbh­tÃæ वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः ॥ JsSpst_22 ॥ ईशतत्पुरुषाघोर- वामाजवदनं शिवम् । बालयौवनवृद्धस्त्री- नराकारं नमाम्यहम् ॥ JsSpst_23 ॥ त्रिशूलखट्वाङ्गधरः सशक्तिर् वराब्जहस्तो ऽभयपाणिरीशः । सेन्दीवराहिर्डमरुप्रसक्तः सबीजपूरः सुभगो ऽक्षसूत्री ॥ JsSpst_24 ॥ बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस् तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि । तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः ॥ JsSpst_25 ॥ ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् /* ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि ॥ JsSpst_26 ॥* तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवम् /* रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे ॥ JsSpst_27 ॥* अथ घोरमघोरं पशुपाशनिराकरणं ghoraghorataram /* (this half-line appears to be unmetrical आर्या) सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे ॥ JsSpst_28 ॥* वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् /* बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं vande ॥ JsSpst_29 //* (this half-line appears to be unmetrical आर्या) सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् /* (this half-line appears to be unmetrical आर्या) अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् ॥ JsSpst_30 ॥* श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव- स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते । बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने शुद्धायामलतेजसे च महते तस्मै परस्मै नमः ॥ JsSpst_31 ॥ चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश- द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा । दर्शनेषुकरांशभावमितोन्मनी परमासनं यस्य तं प्रणतो ऽस्मि निष्कलमव्ययं परमं शिवम् ॥ JsSpst_32 ॥ आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्- भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः । सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना पातु वः सकलापरः सकलाकलः सकलः शिवः ॥ JsSpst_33 ॥ निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्- रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् । शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं सर्वमन्त्रपतिं प्रासादमहं नतो ऽस्मि षडध्वगम् ॥ JsSpst_34 ॥ चिद्व्यक्तिसंस्थित्यवलोकरोधैर् मुद्रोत्तरैरङ्गशिवैकभावैः /* पादाचमार्घ्यप्रसवप्रदानैस् त्वदर्चनं जन्मफलं महेश ॥ JsSpst_35 ॥* आवाहनं स्वात्मनि चित्प्रकाशस् तत्र स्थितिः स्थापनमीश्वरस्य /* सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः ॥ JsSpst_36 ॥* नमो ऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये /* नमो ऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः ॥ JsSpst_37 ॥* नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने /* नमो ऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः ॥ JsSpst_38 ॥* स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः /* अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् ॥ JsSpst_39 ॥* स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् । सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर् भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् ॥ JsSpst_40 ॥ शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् पयोधरार्कवातवह्निसन्निभानिनेक्षणान् । (थे लोकपालस्. इन=सूर्य :: इनेक्षणान् = द्वादशाक्षान् !) युगाननान्वराभयत्रिशूलशक्तियुक्करान् नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् ॥ JsSpst_41 ॥ भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोर् अङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः । तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस्- तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलम् ॥ JsSpst_42 ॥ पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै । जपश्च भक्त्या प्रणतिः शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः ॥ JsSpst_43 ॥ अर्चने सकलं जपे सकलाकलं सततोदितं निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे । व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं यो हि वेत्ति परं शिवं शिव एव सो ऽस्त्र न संशयः ॥ JsSpst_44 ॥ भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोर् अन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे । ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः ॥ JsSpst_45 ॥ अशुद्धतत्त्वौघबहिष्क्रियार्थं पराङ्मुखार्घ्यं परमेश्वरस्य । यस्मिन्नवस्थानकरं विसर्गं कुर्वन्स शैवं पदमभ्युपेति ॥ JsSpst_46 ॥ विप्रोत्तुङ्गश्चोलदेशी च सूरिः शम्भोः पूजास्तोत्रमेतत्पवित्रम् । सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या चक्रे भक्त्या भुक्तये मुक्तये च ॥ JsSpst_47 ॥