Jnanasambhu (c. 12th cent.): Sivapujastava
Based on the edition by K.M. Subrahmanyasastri:
Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ
Devakottai 1935


Input by Dominic Goodall


PADA INDEX






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ JsSpst_42b
aṇoraṇīyānbhavabhīrubhiḥ saḥ JsSpst_9b
atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam JsSpst_30/b
atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram JsSpst_28/a
anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive JsSpst_45b
arkādibimbasahitaṃ varayogapīṭham JsSpst_16b
arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat JsSpst_39/b
arcane sakalaṃ jape sakalākalaṃ satatoditaṃ JsSpst_44a
arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam JsSpst_8d
aśuddhatattvaughabahiṣkriyārthaṃ JsSpst_46a
ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛg- JsSpst_33a
āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr JsSpst_8a
āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya JsSpst_36/a
īśatatpuruṣāghora- JsSpst_23a
īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo JsSpst_45c
īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām JsSpst_26/a
īśānena viyanmayena dhavalaprakhyena sarvaprabhor JsSpst_22a
īśordhvaniṣkalaśivāntavapuḥ sadeśo JsSpst_19c
unmanyatītaviṣayaṃ satataṃ smarāmi JsSpst_6d
ekaivārthata īśaśaktiramitā yānekarūpā śivā JsSpst_2a
aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur JsSpst_21c
kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ JsSpst_12c
kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām JsSpst_2b
kurvansa śaivaṃ padamabhyupeti JsSpst_46d
kodaṇḍamadhyanilayaṃ niyataṃ smarāmi JsSpst_4d
kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyā- JsSpst_7a
gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ JsSpst_14c
granthigranthiṃ śuddhavidyāsarojaṃ JsSpst_15c
cakre bhaktyā bhuktaye muktaye ca JsSpst_47d
candrayugmaguṇārthamātratadardhataddalaṣoḍaśa- JsSpst_32a
candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ JsSpst_12a
candrārkamārgavirahoditacitsvarūpam JsSpst_3b
cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ JsSpst_35/a
japaśca bhaktyā praṇatiḥ śivasya JsSpst_43c
jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham JsSpst_7d
jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ JsSpst_45d
jñeyaḥ śivaḥ sarvagataḥ śarīre JsSpst_9c
taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais JsSpst_11c
tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārd JsSpst_17/a
tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātma JsSpst_10b
tattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam JsSpst_7b
tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam JsSpst_27/a
tatra sthitaṃ hṛdayamantragatātmamantra- JsSpst_16c
tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ JsSpst_11d
tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ JsSpst_25c
taṃ brahmarandhranilayaṃ niyataṃ smarāmi JsSpst_5d
tāpatrayaghnaṃ sakalārthasiddhyai JsSpst_43b
tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi JsSpst_25b
tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manas- JsSpst_42c
tṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam JsSpst_42d
tejonidhānamacalaṃ śivamardharātre JsSpst_6a
tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ JsSpst_22c
triśūlakhaṭvāṅgadharaḥ saśaktir JsSpst_24a
tvatpūjanaṃ nātra vilomato 'stu JsSpst_13d
darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ JsSpst_32c
dṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram JsSpst_20d
dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor JsSpst_1c
dvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā JsSpst_32b
dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ JsSpst_14a
dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā JsSpst_2c
dhyeyaṃ sadā munivarairapavargasiddhyai JsSpst_3c
dhyeyaḥ sadā gaganamaṇḍalamadhyavartī JsSpst_19a
dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye JsSpst_9d
dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā JsSpst_18b
namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline JsSpst_38/a
namaḥ śivāṅgasambhavānhṛdādimantravigrahān JsSpst_41d
namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ JsSpst_37/b
namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ JsSpst_38/b
namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye JsSpst_37/a
narākāraṃ namāmyaham JsSpst_23d
nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ JsSpst_18d
nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ JsSpst_6b
nirvighnaśuddhaśivayogihṛdambujasthaḥ JsSpst_19b
niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumad- JsSpst_34a
niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe JsSpst_44b
payodharārkavātavahnisannibhāninekṣaṇān JsSpst_41b
parāṅmukhārghyaṃ parameśvarasya JsSpst_46b
pavitrabhūtasya pavitradānaṃ JsSpst_43a
pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ JsSpst_33d
pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa JsSpst_35/b
puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam JsSpst_14b
pṛthvīkandaṃ kālatattvāntanālaṃ JsSpst_15a
pratyāhāramayena somahaviṣā sauṣumnajāpena ca JsSpst_11b
prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ JsSpst_11a
prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ JsSpst_1a
prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ JsSpst_3a
balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande JsSpst_29/b
bālayauvanavṛddhastrī- JsSpst_23c
binduḥ svarodbhavakalābhuvaneśagarbhaḥ JsSpst_19d
bodhānandamayāya sarvavibhave nityāya viśvātmane JsSpst_31c
bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas JsSpst_25a
bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ JsSpst_5c
brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ JsSpst_5a
brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ JsSpst_21b
brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi JsSpst_26/b
brahmendraviṣṇvādipadatvahetuḥ JsSpst_43d
bhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ JsSpst_33b
bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchā- JsSpst_20c
bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor JsSpst_45a
bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor JsSpst_42a
bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam JsSpst_40d
madhyandine śatasahasraniśākarābhaṃ JsSpst_4a
mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann JsSpst_8c
mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ s JsSpst_17/b
mūrtiṃ ca bindugatamīśamahaṃ namāmi JsSpst_16d
ya eṣa devo mahato mahīyān JsSpst_9a
yathāvadātmāśrayavastumantra- JsSpst_13a
yasminnavasthānakaraṃ visargaṃ JsSpst_46c
yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam JsSpst_32d
yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī JsSpst_18a
yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ JsSpst_8b
yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam JsSpst_1d
yugānanānvarābhayatriśūlaśaktiyukkarān JsSpst_41c
yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ JsSpst_20a
yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ JsSpst_44d
rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande JsSpst_27/b
rodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam JsSpst_34b
liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno JsSpst_10c
lokaughaṃ tatkaṇṭakaṃ bhāvasūtram JsSpst_15b
vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam JsSpst_21d
varābjahasto 'bhayapāṇirīśaḥ JsSpst_24b
varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ JsSpst_22d
vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam JsSpst_29/a
vāmājavadanaṃ śivam JsSpst_23b
vāmādiśaktigatakesarakarṇikāḍhyam JsSpst_16a
vijñeyamavyayamacintyamabhāvanīyam JsSpst_6c
vidyeśānārūḍhapatrāṣṭakaṃ ca JsSpst_15d
viprottuṅgaścoladeśī ca sūriḥ JsSpst_47a
viśvātmakaṃ sadasadantamanantamīśam JsSpst_3d
viśvādhipaṃ śivamanūtthitanādasaṃstham JsSpst_5b
viśveśvaraṃ paramakāraṇamaprameyam JsSpst_4b
vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ JsSpst_10d
vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam JsSpst_22b
vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ JsSpst_44c
śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam JsSpst_14d
śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ JsSpst_34c
śambhuṃ sadoditamamāyaviyatsvarūpaṃ JsSpst_4c
śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ JsSpst_25d
śambhoḥ pūjāstotrametatpavitram JsSpst_47b
śucīśaraktapānilendramṛtyukendusaṃsthitān JsSpst_41a
śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ JsSpst_31d
śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī JsSpst_7c
śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ JsSpst_12d
śrīmanmūlamanūtthanādaśikhayā brahmādisādāśiva- JsSpst_31a
śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair JsSpst_21a
sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam JsSpst_30/a
sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ JsSpst_20b
sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam JsSpst_40b
santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage JsSpst_12b
sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ JsSpst_2d
sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ JsSpst_1b
sabījapūraḥ subhago 'kṣasūtrī JsSpst_24d
sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam JsSpst_34d
sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande JsSpst_28/b
sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā JsSpst_18c
sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ JsSpst_36/b
sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor JsSpst_40c
sāṃśumattriśikhadvibimbagatadvikubjaga unmanā JsSpst_33c
siddhāntajño jñānaśambhuḥ śivoktyā JsSpst_47c
siddhāntamārgasthitasādhakānāṃ JsSpst_13c
sendīvarāhirḍamaruprasaktaḥ JsSpst_24c
sthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te JsSpst_31b
snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ JsSpst_40a
svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ JsSpst_39/a
svāyattaliṅgādiṣu śodhiteṣu JsSpst_13b
hṛtpadmākhyaśivālaye manasije JsSpst_10a