Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: ÁivapÆjÃstava÷ savyÃkhya÷ J¤ÃnaÓambhuÓivÃcÃryapraïÅta÷ Devakottai 1935 Input by Dominic Goodall PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः JsSpst_42b अणोरणीयान्भवभीरुभिः सः JsSpst_9b अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् JsSpst_30/b अथ घोरमघोरं पशुपाशनिराकरणं घोरघोरतरम् JsSpst_28/a अन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे JsSpst_45b अर्कादिबिम्बसहितं वरयोगपीठम् JsSpst_16b अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् JsSpst_39/b अर्चने सकलं जपे सकलाकलं सततोदितं JsSpst_44a अर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदम् JsSpst_8d अशुद्धतत्त्वौघबहिष्क्रियार्थं JsSpst_46a आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्- JsSpst_33a आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर् JsSpst_8a आवाहनं स्वात्मनि चित्प्रकाशस् तत्र स्थितिः स्थापनमीश्वरस्य JsSpst_36/a ईशतत्पुरुषाघोर- JsSpst_23a ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो JsSpst_45c ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् JsSpst_26/a ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर् JsSpst_22a ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो JsSpst_19c उन्मन्यतीतविषयं सततं स्मरामि JsSpst_6d एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा JsSpst_2a ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर् JsSpst_21c कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं JsSpst_12c कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् JsSpst_2b कुर्वन्स शैवं पदमभ्युपेति JsSpst_46d कोदण्डमध्यनिलयं नियतं स्मरामि JsSpst_4d क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या- JsSpst_7a गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं JsSpst_14c ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं JsSpst_15c चक्रे भक्त्या भुक्तये मुक्तये च JsSpst_47d चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश- JsSpst_32a चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे ऽनलं JsSpst_12a चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् JsSpst_3b चिद्व्यक्तिसंस्थित्यवलोकरोधैर् मुद्रोत्तरैरङ्गशिवैकभावैः JsSpst_35/a जपश्च भक्त्या प्रणतिः शिवस्य JsSpst_43c जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् JsSpst_7d ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः JsSpst_45d ज्ञेयः शिवः सर्वगतः शरीरे JsSpst_9c तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस् JsSpst_11c तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्द् JsSpst_17/a तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्म JsSpst_10b तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् JsSpst_7b तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवम् JsSpst_27/a तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र- JsSpst_16c तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः JsSpst_11d तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः JsSpst_25c तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि JsSpst_5d तापत्रयघ्नं सकलार्थसिद्ध्यै JsSpst_43b तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि JsSpst_25b तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस्- JsSpst_42c तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलम् JsSpst_42d तेजोनिधानमचलं शिवमर्धरात्रे JsSpst_6a तेनेदं धवलप्रभं शिवविदः pÆrvÃdikëÂhÃbh­tÃæ JsSpst_22c त्रिशूलखट्वाङ्गधरः सशक्तिर् JsSpst_24a त्वत्पूजनं नात्र विलोमतो ऽस्तु JsSpst_13d दर्शनेषुकरांशभावमितोन्मनी परमासनं JsSpst_32c दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् JsSpst_20d द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर् JsSpst_1c द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा JsSpst_32b धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं JsSpst_14a ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा JsSpst_2c ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै JsSpst_3c ध्येयः सदा गगनमण्डलमध्यवर्ती JsSpst_19a ध्येयः स पूज्यः शिवलिङ्गमध्ये JsSpst_9d ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा JsSpst_18b नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने JsSpst_38/a नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् JsSpst_41d नमो ऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः JsSpst_37/b नमो ऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः JsSpst_38/b नमो ऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये JsSpst_37/a नराकारं नमाम्यहम् JsSpst_23d नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः JsSpst_18d नित्यं निरस्तविषयैः परमार्थदृग्भिः JsSpst_6b निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः JsSpst_19b निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्- JsSpst_34a निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे JsSpst_44b पयोधरार्कवातवह्निसन्निभानिनेक्षणान् JsSpst_41b पराङ्मुखार्घ्यं परमेश्वरस्य JsSpst_46b पवित्रभूतस्य पवित्रदानं JsSpst_43a पातु वः सकलापरः सकलाकलः सकलः शिवः JsSpst_33d पादाचमार्घ्यप्रसवप्रदानैस् त्वदर्चनं जन्मफलं महेश JsSpst_35/b पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् JsSpst_14b पृथ्वीकन्दं कालतत्त्वान्तनालं JsSpst_15a प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च JsSpst_11b प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः JsSpst_11a प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः JsSpst_1a प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं JsSpst_3a बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे JsSpst_29/b बालयौवनवृद्धस्त्री- JsSpst_23c बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः JsSpst_19d बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने JsSpst_31c बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस् JsSpst_25a बोधामृतं करणकारणकार्यहीनं JsSpst_5c ब्रह्माक्षरं निशिमुखे ऽमृतसागराभं JsSpst_5a ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः JsSpst_21b ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि JsSpst_26/b ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः JsSpst_43d भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः JsSpst_33b भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहः क्रियेच्छा- JsSpst_20c भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोर् JsSpst_45a भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोर् JsSpst_42a भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् JsSpst_40d मध्यन्दिने शतसहस्रनिशाकराभं JsSpst_4a मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्न् JsSpst_8c मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं s JsSpst_17/b मूर्तिं च बिन्दुगतमीशमहं नमामि JsSpst_16d य एष देवो महतो महीयान् JsSpst_9a यथावदात्माश्रयवस्तुमन्त्र- JsSpst_13a यस्मिन्नवस्थानकरं विसर्गं JsSpst_46c यस्य तं प्रणतो ऽस्मि निष्कलमव्ययं परमं शिवम् JsSpst_32d यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी JsSpst_18a यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः JsSpst_8b यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् JsSpst_1d युगाननान्वराभयत्रिशूलशक्तियुक्करान् JsSpst_41c यो ऽसावीशानमूर्धा नरमुखकमलो ऽघोरहृद्वामगुह्यः JsSpst_20a यो हि वेत्ति परं शिवं शिव एव सो ऽस्त्र न संशयः JsSpst_44d रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे JsSpst_27/b रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् JsSpst_34b लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो JsSpst_10c लोकौघं तत्कण्टकं भावसूत्रम् JsSpst_15b वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् JsSpst_21d वराब्जहस्तो ऽभयपाणिरीशः JsSpst_24b वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः JsSpst_22d वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् JsSpst_29/a वामाजवदनं शिवम् JsSpst_23b vÃmÃdiÓaktigatakesarakarïikìhyam JsSpst_16a विज्ञेयमव्ययमचिन्त्यमभावनीयम् JsSpst_6c vidyeÓÃnÃrƬhapatrëÂakaæ च JsSpst_15d विप्रोत्तुङ्गश्चोलदेशी च सूरिः JsSpst_47a विश्वात्मकं सदसदन्तमनन्तमीशम् JsSpst_3d विश्वाधिपं शिवमनूत्थितनादसंस्थम् JsSpst_5b विश्वेश्वरं परमकारणमप्रमेयम् JsSpst_4b वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः JsSpst_10d व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् JsSpst_22b व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं JsSpst_44c शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् JsSpst_14d शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं JsSpst_34c शम्भुं सदोदितममायवियत्स्वरूपं JsSpst_4c शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः JsSpst_25d शम्भोः पूजास्तोत्रमेतत्पवित्रम् JsSpst_47b शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् JsSpst_41a शुद्धायामलतेजसे च महते तस्मै परस्मै नमः JsSpst_31d शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी JsSpst_7c शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः JsSpst_12d श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव- JsSpst_31a श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर् JsSpst_21a सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् JsSpst_30/a सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः JsSpst_20b सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् JsSpst_40b सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे JsSpst_12b सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः JsSpst_2d सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः JsSpst_1b सबीजपूरः सुभगो ऽक्षसूत्री JsSpst_24d सर्वमन्त्रपतिं प्रासादमहं नतो ऽस्मि षडध्वगम् JsSpst_34d सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे JsSpst_28/b सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला JsSpst_18c सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः JsSpst_36/b सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर् JsSpst_40c सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना JsSpst_33c सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या JsSpst_47c सिद्धान्तमार्गस्थितसाधकानां JsSpst_13c सेन्दीवराहिर्डमरुप्रसक्तः JsSpst_24c स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते JsSpst_31b स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं JsSpst_40a स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः JsSpst_39/a स्वायत्तलिङ्गादिषु शोधितेषु JsSpst_13b हृत्पद्माख्यशिवालये मनसिजे JsSpst_10a