Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: øivapåjàstavaþ savyàkhyaþ J¤àna÷ambhu÷ivàcàryapraõãtaþ Devakottai 1935 Input by Dominic Goodall PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः JsSpst_42b अणोरणीयान्भवभीरुभिः सः JsSpst_9b अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् JsSpst_30/b अथ घोरमघोरं पशुपाशनिराकरणं घोरघोरतरम् JsSpst_28/a अन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे JsSpst_45b अर्कादिबिम्बसहितं वरयोगपीठम् JsSpst_16b अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् JsSpst_39/b अर्चने सकलं जपे सकलाकलं सततोदितं JsSpst_44a अर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदम् JsSpst_8d अशुद्धतत्त्वौघबहिष्क्रियार्थं JsSpst_46a आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्- JsSpst_33a आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर् JsSpst_8a आवाहनं स्वात्मनि चित्प्रकाशस् तत्र स्थितिः स्थापनमीश्वरस्य JsSpst_36/a ईशतत्पुरुषाघोर- JsSpst_23a ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो JsSpst_45c ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् JsSpst_26/a ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर् JsSpst_22a ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो JsSpst_19c उन्मन्यतीतविषयं सततं स्मरामि JsSpst_6d एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा JsSpst_2a ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर् JsSpst_21c कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं JsSpst_12c कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् JsSpst_2b कुर्वन्स शैवं पदमभ्युपेति JsSpst_46d कोदण्डमध्यनिलयं नियतं स्मरामि JsSpst_4d क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या- JsSpst_7a गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं JsSpst_14c ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं JsSpst_15c चक्रे भक्त्या भुक्तये मुक्तये च JsSpst_47d चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश- JsSpst_32a चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे ऽनलं JsSpst_12a चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् JsSpst_3b चिद्व्यक्तिसंस्थित्यवलोकरोधैर् मुद्रोत्तरैरङ्गशिवैकभावैः JsSpst_35/a जपश्च भक्त्या प्रणतिः शिवस्य JsSpst_43c जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् JsSpst_7d ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः JsSpst_45d ज्ञेयः शिवः सर्वगतः शरीरे JsSpst_9c तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस् JsSpst_11c तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्द् JsSpst_17/a तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्म JsSpst_10b तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् JsSpst_7b तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवम् JsSpst_27/a तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र- JsSpst_16c तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः JsSpst_11d तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः JsSpst_25c तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि JsSpst_5d तापत्रयघ्नं सकलार्थसिद्ध्यै JsSpst_43b तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि JsSpst_25b तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस्- JsSpst_42c तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलम् JsSpst_42d तेजोनिधानमचलं शिवमर्धरात्रे JsSpst_6a तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां JsSpst_22c त्रिशूलखट्वाङ्गधरः सशक्तिर् JsSpst_24a त्वत्पूजनं नात्र विलोमतो ऽस्तु JsSpst_13d दर्शनेषुकरांशभावमितोन्मनी परमासनं JsSpst_32c दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् JsSpst_20d द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर् JsSpst_1c द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा JsSpst_32b धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं JsSpst_14a ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा JsSpst_2c ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै JsSpst_3c ध्येयः सदा गगनमण्डलमध्यवर्ती JsSpst_19a ध्येयः स पूज्यः शिवलिङ्गमध्ये JsSpst_9d ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा JsSpst_18b नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने JsSpst_38/a नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् JsSpst_41d नमो ऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः JsSpst_37/b नमो ऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः JsSpst_38/b नमो ऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये JsSpst_37/a नराकारं नमाम्यहम् JsSpst_23d नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः JsSpst_18d नित्यं निरस्तविषयैः परमार्थदृग्भिः JsSpst_6b निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः JsSpst_19b निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्- JsSpst_34a निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे JsSpst_44b पयोधरार्कवातवह्निसन्निभानिनेक्षणान् JsSpst_41b पराङ्मुखार्घ्यं परमेश्वरस्य JsSpst_46b पवित्रभूतस्य पवित्रदानं JsSpst_43a पातु वः सकलापरः सकलाकलः सकलः शिवः JsSpst_33d पादाचमार्घ्यप्रसवप्रदानैस् त्वदर्चनं जन्मफलं महेश JsSpst_35/b पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् JsSpst_14b पृथ्वीकन्दं कालतत्त्वान्तनालं JsSpst_15a प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च JsSpst_11b प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः JsSpst_11a प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः JsSpst_1a प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं JsSpst_3a बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे JsSpst_29/b बालयौवनवृद्धस्त्री- JsSpst_23c बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः JsSpst_19d बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने JsSpst_31c बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस् JsSpst_25a बोधामृतं करणकारणकार्यहीनं JsSpst_5c ब्रह्माक्षरं निशिमुखे ऽमृतसागराभं JsSpst_5a ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः JsSpst_21b ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि JsSpst_26/b ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः JsSpst_43d भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः JsSpst_33b भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहः क्रियेच्छा- JsSpst_20c भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोर् JsSpst_45a भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोर् JsSpst_42a भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् JsSpst_40d मध्यन्दिने शतसहस्रनिशाकराभं JsSpst_4a मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्न् JsSpst_8c मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं s JsSpst_17/b मूर्तिं च बिन्दुगतमीशमहं नमामि JsSpst_16d य एष देवो महतो महीयान् JsSpst_9a यथावदात्माश्रयवस्तुमन्त्र- JsSpst_13a यस्मिन्नवस्थानकरं विसर्गं JsSpst_46c यस्य तं प्रणतो ऽस्मि निष्कलमव्ययं परमं शिवम् JsSpst_32d यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी JsSpst_18a यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः JsSpst_8b यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् JsSpst_1d युगाननान्वराभयत्रिशूलशक्तियुक्करान् JsSpst_41c यो ऽसावीशानमूर्धा नरमुखकमलो ऽघोरहृद्वामगुह्यः JsSpst_20a यो हि वेत्ति परं शिवं शिव एव सो ऽस्त्र न संशयः JsSpst_44d रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे JsSpst_27/b रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् JsSpst_34b लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो JsSpst_10c लोकौघं तत्कण्टकं भावसूत्रम् JsSpst_15b वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् JsSpst_21d वराब्जहस्तो ऽभयपाणिरीशः JsSpst_24b वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः JsSpst_22d वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् JsSpst_29/a वामाजवदनं शिवम् JsSpst_23b वामादिशक्तिगतकेसरकर्णिकाढ्यम् JsSpst_16a विज्ञेयमव्ययमचिन्त्यमभावनीयम् JsSpst_6c विद्येशानारूढपत्राष्टकं च JsSpst_15d विप्रोत्तुङ्गश्चोलदेशी च सूरिः JsSpst_47a विश्वात्मकं सदसदन्तमनन्तमीशम् JsSpst_3d विश्वाधिपं शिवमनूत्थितनादसंस्थम् JsSpst_5b विश्वेश्वरं परमकारणमप्रमेयम् JsSpst_4b वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः JsSpst_10d व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् JsSpst_22b व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं JsSpst_44c शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् JsSpst_14d शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं JsSpst_34c शम्भुं सदोदितममायवियत्स्वरूपं JsSpst_4c शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः JsSpst_25d शम्भोः पूजास्तोत्रमेतत्पवित्रम् JsSpst_47b शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् JsSpst_41a शुद्धायामलतेजसे च महते तस्मै परस्मै नमः JsSpst_31d शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी JsSpst_7c शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः JsSpst_12d श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव- JsSpst_31a श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर् JsSpst_21a सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् JsSpst_30/a सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः JsSpst_20b सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् JsSpst_40b सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे JsSpst_12b सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः JsSpst_2d सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः JsSpst_1b सबीजपूरः सुभगो ऽक्षसूत्री JsSpst_24d सर्वमन्त्रपतिं प्रासादमहं नतो ऽस्मि षडध्वगम् JsSpst_34d सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे JsSpst_28/b सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला JsSpst_18c सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः JsSpst_36/b सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर् JsSpst_40c सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना JsSpst_33c सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या JsSpst_47c सिद्धान्तमार्गस्थितसाधकानां JsSpst_13c सेन्दीवराहिर्डमरुप्रसक्तः JsSpst_24c स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते JsSpst_31b स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं JsSpst_40a स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः JsSpst_39/a स्वायत्तलिङ्गादिषु शोधितेषु JsSpst_13b हृत्पद्माख्यशिवालये मनसिजे JsSpst_10a