Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: øivapåjàstavaþ savyàkhyaþ J¤àna÷ambhu÷ivàcàryapraõãtaþ Devakottai 1935 Input by Dominic Goodall TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // प्रातः शङ्करचिन्तनस्नपनसंसेकासुसंरोधनैः $ सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः & द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभोर् % यः श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् ॥ JsSpst_1 ॥ एकैवार्थत ईशशक्तिरमिता यानेकरूपा शिवा $ कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् & ध्यायन्त्यत्र तु निर्मलात्मशिवयोः सन्धिश्च शैवी पुरा % सन्ध्यातः शिव एव साधकवरैर्ध्येयः सदा निर्मलः ॥ JsSpst_2 ॥ प्रातः स्मरामि हृदयाब्जस्वमध्यसंस्थं $ चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् & ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै % विश्वात्मकं सदसदन्तमनन्तमीशम् ॥ JsSpst_3 ॥ मध्यन्दिने शतसहस्रनिशाकराभं $ विश्वेश्वरं परमकारणमप्रमेयम् & शम्भुं सदोदितममायवियत्स्वरूपं % कोदण्डमध्यनिलयं नियतं स्मरामि ॥ JsSpst_4 ॥ ब्रह्माक्षरं निशिमुखे ऽमृतसागराभं $ विश्वाधिपं शिवमनूत्थितनादसंस्थम् & बोधामृतं करणकारणकार्यहीनं % तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि ॥ JsSpst_5 ॥ तेजोनिधानमचलं शिवमर्धरात्रे $ नित्यं निरस्तविषयैः परमार्थदृग्भिः & विज्ञेयमव्ययमचिन्त्यमभावनीयम् % उन्मन्यतीतविषयं सततं स्मरामि ॥ JsSpst_6 ॥ क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या- $ तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् & शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी % जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥ JsSpst_7 ॥ आयामैः श्वनस्य भौतिकमलं देहं कलाभिः सुधीर् $ यः पञ्चाध्वविसर्पिणीभिरनिशं संशोध्य तच्छम्बरैः & मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषयन्न् % अर्चाहोमसमाधिभिः शिवमसौ संयाति शैवं पदम् ॥ JsSpst_8 ॥ य एष देवो महतो महीयान् $ अणोरणीयान्भवभीरुभिः सः & ज्ञेयः शिवः सर्वगतः शरीरे % ध्येयः स पूज्यः शिवलिङ्गमध्ये ॥ JsSpst_9 ॥ हृत्पद्माख्यशिवालये मनसिजे $ तत्कर्णिकाख्ये क्रियापीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना & लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुनो % वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ॥ JsSpst_10 ॥ प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः $ प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च & तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणैस् % तत्साम्याणिनिवेदनेन यजते धन्यः स एवामलः ॥ JsSpst_11 ॥ चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डे ऽनलं $ सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे & कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं % शैवे ज्योतिषि यः करोति पुरुषो मुक्तः स एवाक्षयः ॥ JsSpst_12 ॥ यथावदात्माश्रयवस्तुमन्त्र- $ स्वायत्तलिङ्गादिषु शोधितेषु & सिद्धान्तमार्गस्थितसाधकानां % त्वत्पूजनं नात्र विलोमतो ऽस्तु ॥ JsSpst_13 ॥ धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं $ पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् & गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं % शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् ॥ JsSpst_14 ॥ पृथ्वीकन्दं कालतत्त्वान्तनालं $ लोकौघं तत्कण्टकं भावसूत्रम् & ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं % विद्येशानारूढपत्राष्टकं च ॥ JsSpst_15 ॥ वामादिशक्तिगतकेसरकर्णिकाढ्यम् $ अर्कादिबिम्बसहितं वरयोगपीठम् & तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र- % मूर्तिं च बिन्दुगतमीशमहं नमामि ॥ JsSpst_16 ॥ तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं ग्रन्थिः कोटिपरार्धपश्चिमसहस्रो ऽब्जं च तल्लक्षकम् /* मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदाम्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयः शिवः ॥ JsSpst_17 ॥* यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी $ ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा & सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला % नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः ॥ JsSpst_18 ॥ ध्येयः सदा गगनमण्डलमध्यवर्ती $ निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः & ईशोर्ध्वनिष्कलशिवान्तवपुः सदेशो % बिन्दुः स्वरोद्भवकलाभुवनेशगर्भः ॥ JsSpst_19 ॥ यो ऽसावीशानमूर्धा नरमुखकमलो ऽघोरहृद्वामगुह्यः $ सद्योमूर्तिः पुरेशाननहृदयपदः षड्विधाध्वस्वरूपः & भूताम्भोराशिसिद्धिस्मरभुजगकलाकॢप्तदेहः क्रियेच्छा- % दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् ॥ JsSpst_20 ॥ श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणाल्यग्निवर्णैर् $ ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतः स्फाटिकाभः & ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाहसर्वार्थहेतुर् % वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् ॥ JsSpst_21 ॥ ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभोर् $ व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् & तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां % वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः ॥ JsSpst_22 ॥ ईशतत्पुरुषाघोर- $ वामाजवदनं शिवम् & बालयौवनवृद्धस्त्री- % नराकारं नमाम्यहम् ॥ JsSpst_23 ॥ त्रिशूलखट्वाङ्गधरः सशक्तिर् $ वराब्जहस्तो ऽभयपाणिरीशः & सेन्दीवराहिर्डमरुप्रसक्तः % सबीजपूरः सुभगो ऽक्षसूत्री ॥ JsSpst_24 ॥ बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तयस् $ तिस्रस्ताः परिणामतश्च विवृतिर्निःशेषबीजस्य हि & तपूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मनः % शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः ॥ JsSpst_25 ॥ ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् /* ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि ॥ JsSpst_26 ॥* तत्पुरुषं भक्तानां शैवज्ञानप्रदं महदेवम् /* रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे ॥ JsSpst_27 ॥* अथ घोरमघोरं पशुपाशनिराकरणं ghoraghorataram /* (this half-line appears to be unmetrical आर्या) सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे ॥ JsSpst_28 ॥* वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् /* बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं vande ॥ JsSpst_29 //* (this half-line appears to be unmetrical आर्या) सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् /* (this half-line appears to be unmetrical आर्या) अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् ॥ JsSpst_30 ॥* श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव- $ स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते & बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने % शुद्धायामलतेजसे च महते तस्मै परस्मै नमः ॥ JsSpst_31 ॥ चन्द्रयुग्मगुणार्थमात्रतदर्धतद्दलषोडश- $ द्व्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा & दर्शनेषुकरांशभावमितोन्मनी परमासनं % यस्य तं प्रणतो ऽस्मि निष्कलमव्ययं परमं शिवम् ॥ JsSpst_32 ॥ आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृग्- $ भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः & सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना % पातु वः सकलापरः सकलाकलः सकलः शिवः ॥ JsSpst_33 ॥ निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुमद्- $ रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् & शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं % सर्वमन्त्रपतिं प्रासादमहं नतो ऽस्मि षडध्वगम् ॥ JsSpst_34 ॥ चिद्व्यक्तिसंस्थित्यवलोकरोधैर् मुद्रोत्तरैरङ्गशिवैकभावैः /* पादाचमार्घ्यप्रसवप्रदानैस् त्वदर्चनं जन्मफलं महेश ॥ JsSpst_35 ॥* आवाहनं स्वात्मनि चित्प्रकाशस् तत्र स्थितिः स्थापनमीश्वरस्य /* सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः ॥ JsSpst_36 ॥* नमो ऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये /* नमो ऽपराधीनवशित्वरूपशिखाय तेजःकवचात्मने नमः ॥ JsSpst_37 ॥* नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने /* नमो ऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः ॥ JsSpst_38 ॥* स्वभावशुद्धस्य शिवस्य पादमाचाममात्मीयविशुद्धिहेतोः /* अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् ॥ JsSpst_39 ॥* स्नानं स्वात्ममलापहं शुभमयैर्गन्धैः समालेपनं $ सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् & सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणोर् % भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् ॥ JsSpst_40 ॥ शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान् $ पयोधरार्कवातवह्निसन्निभानिनेक्षणान् & (थे लोकपालस्. इन=सूर्य :: इनेक्षणान् = द्वादशाक्षान् !) युगाननान्वराभयत्रिशूलशक्तियुक्करान् % नमः शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् ॥ JsSpst_41 ॥ भोगाङ्गार्चनमात्मनः शिवगुणप्राप्त्यर्थमैक्यं प्रभोर् $ अङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः & तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मनस्- % तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तत्रार्चाफलम् ॥ JsSpst_42 ॥ पवित्रभूतस्य पवित्रदानं $ तापत्रयघ्नं सकलार्थसिद्ध्यै & जपश्च भक्त्या प्रणतिः शिवस्य % ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः ॥ JsSpst_43 ॥ अर्चने सकलं जपे सकलाकलं सततोदितं $ निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे & व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं % यो हि वेत्ति परं शिवं शिव एव सो ऽस्त्र न संशयः ॥ JsSpst_44 ॥ भूयः पूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयोर् $ अन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे & ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो % ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः ॥ JsSpst_45 ॥ अशुद्धतत्त्वौघबहिष्क्रियार्थं $ पराङ्मुखार्घ्यं परमेश्वरस्य & यस्मिन्नवस्थानकरं विसर्गं % कुर्वन्स शैवं पदमभ्युपेति ॥ JsSpst_46 ॥ विप्रोत्तुङ्गश्चोलदेशी च सूरिः $ शम्भोः पूजास्तोत्रमेतत्पवित्रम् & सिद्धान्तज्ञो ज्ञानशम्भुः शिवोक्त्या % चक्रे भक्त्या भुक्तये मुक्तये च ॥ JsSpst_47 ॥