Goraksanatha: Amaraughasasana (with commentary) Based on the edition by Mukund Ram Shastri, Bombay : Nirnaya-Sagara Press 1918 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Commentary marked with asterisk and brackets. Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ ÃmaraughaÓÃsana ÆrdhvaÓaktinipÃta÷ kandacatu«Âayena j¤Ãyate // 1 * [ * yac candraprabhavaæ varÃmbaragataæ yal liÇgasaæj¤aæ jalaæ sa prÃïas tadadha÷ sthiraæ ca kamalaæ dhatte mukhordhvaæ h­di || 1.1 * baddhvà kumbhakam Ãtmagìharacitaæ tad brahmanìÅgataæ hy Ãnetuæ vadane «a¬adhvagakalà saivaævidhà sÃraïà || 1.2] «a¬adhvagà kathyate // 2 * [ * ghaïÂÃkoÂikapolakoÂarakuÂÅjihvÃgramadhyÃÓrayÃc chaÇkhinyÃgatarÃjadantavivaraæ prÃntordhvavaktreïa yat || 2.1 * saæprÃptaæ hanurandhramÆlavidhinà yac candratoyaæ mukhe tat sarvaæ ravikÃlarÆpasadane rak«et parà sÃraïà || 2.2] karmÃntareïa parà sÃraïà kathyate // 3 * [ * n­tyan nityordhvajihvo yadi pibati pumÃn vaktradhÃrÃm­taughaæ susvÃdaæ ÓÅtalÃÇgaæ duritabhayaharaæ k«utpipÃsÃvinÃÓi || 3.1 * piï¬asthairyaæ yad asmÃd bhavati bata mahÃm­tyurogà dravante daurbhÃgyaæ yÃti nÃÓaæ harati vi«ajarÃæ yÃti kÃle bhramitvà || 3.2] sÃraïÃnantaraæ sÃraïà kathyate // 4 * [ * jihvÃgraæ tv atha rÃjadantavivaraæ nÅtvà tato ghaïÂikÃæ saæsthÃpya pratijihvaparva ÓaÓino mÃrge kalÃæ ca k«ipet || 4.1 * evaæsÃraïike patanti ca sudhÃdhÃrÃ÷ puna÷ «aïmukhagÃndhÃrÃpy atha tatkalÃpamathanaæ nìÅmukhojj­mbhaïam || 4.2] sÃraïÃnantaraæ pratisÃraïà kathyate // 5 * [ * prÃïavÃtena nÅtvordhvaæ koÂare candrajÃæ kalÃm || 5.1 * manthitÃæ divyajÃtÃæ ca tena gÃndhÃrakarmaïà || 5.2] gÃndhÃrÃnantaraæ pratisÃraïà kathyate // 6 * [ * nÃsÃpaÓcimamÃrgavÃhapavanÃt prÃïe 'tidÅrghÅk­te candrÃmbu pratisÃraïÃæ suk­tina÷ prÃgghaïÂikÃyÃ÷ patha÷ || 6.1 * si¤can kÃlaviÓÃlavahnivaÓagaæ bhÆtvà sa nìÅÓataæ tat kÃryaæ kurute punar navatanuæ jÅrïadrumaskandhavat || 6.2] pratisÃraïÃnantaraæ ÓaÇkhasÃraïà kathyate // 7 * [ * protk«iptaæ v­«aïasya golakayugaæ madhye dhvajaæ proddhvajaæ nityordhve bata ÓaÇkhasÃraïavidhau vaktraæ vidheyaæ nijam || 7.1 * sarvasthÃnaÓarÅrabandhanavaÓÃt skandhoddh­tÃnÃæ yathà nìÅnÃæ mukhata÷ sudhÃnidhijalaæ si¤cann adho gacchati || 7.2] karmÃntareïa ÓaÇkhasÃraïà kathyate // 8 * [ * v­«aïÃkar«aïaæ kÃryam athavà ÓaÇkhasÃraïà || 8.1 * bodhanaæ caiva kuï¬alyÃs ti«Âhec caivotkaÂÃsanam || 8.2] ÓaÇkhasÃraïÃnantaraæ mahÃsÃraïà kathyate // 9 * [ * paÓcÃd ÃsanaÓuddhavÃtanikarÃn ÃdÃya kaïÂhavraïÃt saæsthÃpyà ravimaï¬ale tu bhujagÅ saæbhÆtanìÅtrayÃt || 9.1 * devÅ madhyapathodità prakurute kampaæ tato mÆrchanÃæ dÆrakar«aïadarÓanaæ ÓrutigaïÃæÓ cÃnyà mahÃsÃraïà || 9.2] karmÃntareïa mahÃsÃraïà kathyate // 10 * [ * ÃdhÃrÃmbujakoÓakandabhujagÅ saæbhÆya nìÅtrayÃt candrÃrkodbhavanìikordhvayugalaæ cÃdvaitapathyÃgatam || 10.1 * tatraivÃÇgulibhir nipŬya kramaÓa÷ ÓÃntiæ mano mÃrutaæ candro yÃti raviæ tataÓ ca bhuvane tulyà mahÃsÃraïà || 10.2 * sÆryÃnta÷ ÓaÓivÅcidantavadanaprÃntaplavaughoragÅ saæprÃpte pavanÃtisaÇgaharaïe k«ipraæ tato dhÃvità || 10.3 * ÓrÅmanmadhyapathÃntato vidadhatÅ kampÃdi kopÃnvità tasyaivÃÓrayayÃyino 'pi ÓaÓino dattà sudhà saæmatà || 10.4 * Ãdau Óo«aïiko 'tra sÃraïam ata÷ kÃryaæ mahÃsÃraïaæ kartavyaæ pratisÃraïaæ ca guruïà nirdi«ÂamÃrgaæ kramÃt || 10.5 * paÓcÃd eva ca ÓaÇkhasÃraïavidhau kÃryaæ mahÃsÃraïaæ sammÆrchà vitatÃk­ti÷ pratidinaæ velÃtrayaæ dÅyatÃm || 10.6 * Ãku¤cyÃgajakÃmarÆpam acalaæ bandhatvajÃtaæ tanau nÃtyÆrdhve caturaÇgulÃgravidite sthÃne h­dà prÃïite || 10.7 * dantair bandhurite ca vÃtayugale praÓle«aïÃÓle«aïÃt nÃbhigranthivimok«apÃtasahaje mÃrge mana÷siddhaya÷ || 10.8 * dÆrÃkÃravisarpite ca pavane nÃbheÓ ca mÃrgasthite bandhe«u tri«u satsu so 'pi Óithile madhyaprabodhe sati || 10.9 * k«ipraæ ca dhriyate dvipÅÂhamaruto 'py ÆrdhvakramÃkar«aïe saæyukto gaticittaÓo«aïam ata÷ prÃpye 'nile ti«Âhati || 10.10 * mÆle mÆlordhvacakre v­«aïakulatale vahnimÃtaÇgakÆle kampak«obhabhramìhye dhvanitaparicayaæ gharmapÃtordhvaroma || 10.11 * bhÆmityÃgaæ kavitvaæ parapuraviÓanaæ vaÓyam Ãkar«aïaæ ca hy evaæ và cetanÃptà prabhavati nikhilà khecaratvaprati«Âhà || 10.12 * dve brahmaïÅ veditavye Óabdabrahma paraæ ca tat || 10.13 * h­daye parame dhÃmni madhye tu ravicandramÃ÷ || 10.14 * nÃdaæ tu taæ g­hÅtvà ca caitanyaæ tatra yojayet || 10.15 * dve brahmaïÅ veditavye Óabdabrahma paraæ ca tat || 10.16 * Óabdabrahmaïi ni«ïÃta÷ paraæ brahmÃdhigacchati || 10.17 * anyat sarvaæ parityajya Óabdabrahma sadÃbhyaset || 10.18 * svasaævedyam asaævedyaæ Óabdabrahma dvidhà sthitam || 10.19 * cinoti prathama÷ ÓabdaÓ ci¤cinoti dvitÅyaka÷ || 10.20 * vivaraÓ ca t­tÅya÷ syÃc chaÇkhaÓabdaÓ caturthaka÷ || 10.21 * pa¤camo meghanirgho«a÷ «a«Âham etad udÅraïam || 10.22 * saptamaæ kÃæsyatÃlÃkhyaæ meghaÓabdas tathëÂamam || 10.23 * navamo 'py agnidÃhaÓ ca daÓamo dundubhisvana÷ || 10.24 * anÃhataninÃdo 'yaæ pavanÃntavinirgata÷ || 10.25 * dhvanitena vinà yas tu nÃdaÓ caivam apaï¬ita÷ || 10.26 * cinoti rasam uddh­tya ci¤cinoti bhagÃÓritam || 10.27 * virasÃæÓena saæprÃptaæ meghaÓabdena cÃviÓet || 10.28 * majjÃæ patati nirgho«a÷ saæsthitodadhibhÅ«aïa÷ || 10.29 * kÃæsyatÃle nabha÷Óabda÷ prÃïameghadhvani÷ kramÃt || 10.30 * jÅvaÓ caivÃgnidÃha÷ syÃn mok«a÷ samaraso bhavet || 10.31 * viÓuddham ittham ÃtmÃnaæ paÓyeta cÃtmanÃtmani || 10.32 * prathame janavÃtsalyaæ dvitÅye roganÃÓanam || 10.33 * t­tÅyena kavitvaæ ca dÆrÃkar«aæ caturthake || 10.34 * pa¤came vÃci kÃmitvaæ «a«Âhe bhÆmiæ parityajet || 10.35 * saptame dÆram Ãlokya cëÂame vajravad bhavet || 10.36 * navame sphurate kÃyo daÓame sÃmarasyakam || 10.37 * p­thvÅmadhye bhavet p­thvÅ cÃpÃm Ãpas tathaiva ca || 10.38 * tejomadhye bhavet tejo vÃyur vÃyau pralÅyate || 10.39 * ÃkÃÓo lÅyate sarva÷ satattva÷ piï¬asaægraha÷ || 10.40 * anÃhato divÃrÃtrau dhvanate tu dhanaæjaya÷ || 10.41 * tatrÃrƬho yadà yogÅ prÃpnuyÃt paramaæ padam || 10.42] ayaæ prak­tibheda÷ p­thvÅ Ãpa÷ teja÷ vÃyu÷ ÃkÃÓaÓ ca iti ÓarÅre pa¤caguïÃ÷ mahÃbhÆtÃni bhavanti tatraiva tÃni pa¤cavidhÃni bhavanti // 11 asthi mÃæsaæ tvak nìŠromÃïi iti pa¤caguïà p­thivÅ // 12 lÃlÃmÆtrÃsruni÷svedaprasvedÃ÷ iti pa¤caguïà Ãpa÷ // 13 k«udhà t­«ïà nidrà Ãlasyaæ kÃntiÓ ca iti pa¤caguïaæ teja÷ // 14 dhÃvanaæ valganam Ãku¤canaæ prasÃraïaæ nirodhaÓ ceti pa¤caguïo vÃyu÷ // 15 rÃgo dve«o lajjà bhayaæ mohaÓ ceti pa¤caguïa ÃkÃÓa÷ iti pa¤caguïÃlaÇk­tÃni pa¤catattvÃni // 16 Óabda÷ sparÓa÷ rasa÷ rÆpaæ gandhaÓ ceti pa¤ca bhÆtaguïÃ÷ // 17 Ó­ÇgÃrÃdinavanÃÂyarasÃ÷ iti hÃsyÃdibhÃvÃ÷ Ó­ÇgÃrÃdÅnÃm // 18 kaÂukatiktaka«ÃyÃmlamadhuralavaïÃÓ ceti «a ÃsvÃdÃ÷ // 19 Óubham aÓubhaæ ceti karmadvayam // 20 prÃïÃpÃnasamÃnodÃnavyÃnà nÃgakÆrmak­karadevadattadhanaæjayÃÓ ceti daÓa vÃtÃ÷ // 21 i¬ÃpiÇgalÃsu«umnÃgÃndhÃrÅhastijihvÃyaÓasvinÅpÆ«ÃlambusÃkuhÆÓaÇkhinÅprabh­taya÷ dvÃsaptatir nìÅsahasrÃïi // 22 utpattisthitipralayÃÓ ceti mÃrgatrayam // 23 asthisaæcayaæ «a«Âyadhikaæ Óatatrayam asty asya prÃïena saæbandha÷ // 24 kÃmakrodhalobhamohamadamÃnÃhaÇkÃrÃÓ ceti sapta bandhanÃni // 25 vivekabodhasaæto«ahar«apulakak«amopaÓamadhyÃnaj¤ÃnotsavarÃgavairÃgyÃnandakampamÆrchÃvikÃramanovÃsanÃdÅni prak­tisvarÆpÃïi // 26 romïÃæ koÂitrayaæ sÃrdham // 27 vÃtapittaÓle«mÃïa iti prak­titrayam // 28 vÃta÷ prÃïaprak­ti÷ pittaæ hutÃÓanodbhÆtaæ Óle«mà nirodhÃt bhavati // 29 tvak as­k mÃæsaæ meda÷ asthi majjà Óukraæ prÃïo jÅva÷ Óakti÷ iti daÓa dhÃtava÷ // 30 prÃïarandhradvayaæ locanarandhradvayaæ karïarandhradvayaæ mukharandhradvayam utsargarandhradvayam iti daÓa dvÃrÃïi // 31 atha daÓamadvÃraæ dvividhaæ ÓukramÃrgam am­taæ kÃlamÃrgaÓ ceti brahmadaï¬amÆle raviÓaÓimadhye bhagÃkÃram asti tasmÃd Ãgatabrahmadaï¬ÃÓritaæ paÓcimaliÇgam asti paÓcimaÓabdena sthÃnam asti tasya madhye liÇgÃkÃram asti // 32 puru«ÃïÃæ retomÃrga÷ strÅïÃæ rajomÃrga÷ sahaiva tena brahmadaï¬arekhÃÓritapu«pasamaye sarvavyÃpakanìÅsamÆhÃgataæ kÃminÅraja÷ sravati // 33 tatraiva kÃmavi«aharanira¤janÃnÃæ saæyogaæ bÅjapÃtÃt ÃnandÃgama÷ pralayakÃlavi«akÃlayo÷ kartà nira¤janaÓ ca iti // 34 Óaktitrayavinirbhinne citte bÅjanira¤janÃt // 35 vajrapÆjÃpadÃnandaæ ya÷ karoti sa manmatha÷ // 36 citte t­pte manomuktir ÆrdhvamÃrgÃÓrite 'nale // 37 udÃnacalitaæ reto m­tyurekhÃvi«aæ vidu÷ // 38 cittamadhye bhaved yas tu bÃlÃgraÓatadhÃÓraye // 39 nÃnÃbhÃvavinirmukta÷ sa ca prokto nira¤jana÷ // 40 nira¤janÃÓrità Óakti÷ sÆk«maÓaktyà tayÃÓritam // 41 manasy ÃÓrayatÃmeti j¤eyaæ Óaktitrayaæ tu tat // 42 Óaktitrayodbhavaæ bÅjaæ bÅjÃt kÃmo vi«aæ tata÷ // 43 kÃma÷ s­«Âitayà prokto vi«aæ m­tyupadaæ bhavet // 44 kiæ bahunà kÃmavi«aharanira¤janÃnÃæ brahmadaï¬amÆlÃÇkure nivÃsa÷ ebhir yad amukho mok«a÷ bhasmÅbhÆtasya dehasya punar ÃgamanakÃryaæ nÃsti // 45 aho mÆrkhatà lokasya kecid vadanti ÓubhÃÓubhakarmavicchedanaæ mok«a÷ // 46 kecid vadanti vedapÃÂhÃÓrito mok«a÷ // 47 kecid vadanti nirÃlambanalak«aïo mok«a÷ // 48 kecid vadanti dhyÃnakalÃkaraïasambaddhaprayogasambhavena rÆpabindunÃdacaitanyapiï¬ÃkÃÓalak«aïo mok«a÷ // 49 kecid vadanti pÆjÃpÆjakamadyamÃæsÃdisurataprasaÇgasÃnandalak«aïo mok«a÷ // 50 kecid vadanti // 51 mÆlakandollÃsitakuï¬alinÅsaæcÃralak«aïo mok«a÷ // 52 kecid vadanti susamad­«ÂinipÃtalak«aïo mok«a÷ ity evaævidhabhÃvanÃÓritalak«aïo mok«o na bhavati // 53 atha mok«apadaæ kathyate yatra sahajasamÃdhikrameïa manasà mana÷ samÃlokyate sa eva mok«a÷ // 54 kÃmavi«aharasthÃnaæ mÃnasodbhava÷ manomadhye kÃraïaæ kÃraïÃt utpattisthitipralayÃ÷ pravartante // 55 uktaæ ca bhagavatà maheÓvareïa // 56 jÅvanmuktipade devi cittaæ bÅjanira¤janam // 57 m­tyumÃrgasthito yogÅ j¤Ãtvà karma samabhyaset // 58 iti jÅvanmuktipadam anena mÃrgeïa sthiratvaæ bhavati // 59 athÃdhÃraïakarmoditaÓaÇkhinÅbhedavyavasthÃvyÃkhyà gudame¬hrÃntare trikoïatridhÃvartabhagamaï¬alam ucyate tatra ÃdhÃragranthaya ekadvitrayaÓ ceti ekadvitrayÃïÃæ madhye granthÅnÃm upÃntare catu«patraæ padmam adhomukhaæ ti«Âhati tatra karïikÃmadhye m­ïÃlasÆtraparimÃïà ÓaÇkhÃvartà tatra pravÃlÃÇkurasannibhà dvitrinìÅbhÆtà kuï¬alinÅ Óakti÷ caitanyabÅjamukhaæ gatvà suptà // 60 tatra tripathamadhye tu sÆk«mÅbhÆtà vyavasthità // 61 ÆrïÃtantunibhÃkÃrà gatà sà nÃbhimaï¬alam // 62 caturaÇgulamÃnenÃpy a«Âadhà kuÂilÃk­ti÷ // 63 sphurità nÃbhimadhye tu ÓÃkhÃÓÃkham anekadhà // 64 daÓanìyÃÓritaæ cakraæ nÃbhimadhye prakÅrtitam / i¬Ã ca piÇgalà caiva su«umnà ca t­tÅyakà // 65 ÆrdhvamÃrgasthità hy età b­hacchÃkhÃvalambitÃ÷ // 66 jayanty alambusà caikà b­hacchÃkhÃvalambinÅ // 67 praïÅtà sà hy anekais tu brahmÃvartena saæsthità // 68 brahmadaï¬acakreïÃsau kapÃlakarparaæ yÃvat tasmin kapÃlakarpare candramaï¬alÃntargataæ kapÃlaliÇgaæ lampikÃsthÃnordhve 'm­tadhÃrÃm abhisravati mastakamadhye garbhe ti«Âhati tad evÃm­taæ rÃjadantamaye ÓaÇkhinÅ brahmadaï¬atale damayitvà sravati // 69 ekaæ mukharandhraæ rÃjadantÃntare etad eva ÓaÇkhinÅmukhaæ daÓamadvÃram ity ucyate // 70 yatra ca mÆlabhagamaï¬alÃnte kuï¬alinÅ Óaktir vinirgatà tatra vÃmabhÃgodbhavasomanìikà dak«iïabhÃgodbhavasÆryanìikà candro vÃmÃÇgavyÃpaka÷ sÆryo dak«iïÃÇgavyÃpaka÷ candro vÃmÃÇge vÃmanÃsÃpuÂaæ sÆryo dak«iïÃÇge dak«iïanÃsÃpuÂam ity evaæ sÆryacandrau vyavasthitau // 71 yatra mÆlakande pavanodaya÷ manasa udaya÷ tapanodaya÷ jÅvodaya÷ Óabdodaya÷ mÃt­kÃk«arodayaÓ ceti // 72 manomadhye nidrÃvi«ayam icchÃkÃryo nira¤jana÷ paramÃtmà // 73 mÆlakandodyato vÃyu÷ somasÆryapathodbhava÷ // 74 ÓaktyÃdhÃrasthito yÃti brahmadaï¬akabhedaka÷ // 75 mÆlakande tu yà Óakti÷ kuï¬alÃkÃrarÆpiïÅ // 76 udgamÃvartavÃto 'yaæ prÃïa ity ucyate budhai÷ // 77 kandadaï¬ena coddaï¬air bhrÃmità yà bhujaÇginÅ // 78 mÆrchità sà Óivaæ vetti prÃïair evaæ vyavasthità // 79 janmÃvasthÃnÃd adho liÇga÷ sa cÃdhÃrakandajÃtimadhyasthito guhya Ærdhve bhavati tasyordhve liÇgasthÃnaæ svÃdhi«ÂhÃnaæ nÃbhimaï¬ale maïipÆrakasyordhvabhÃge 'nalaka÷ tenoddaï¬akÃdyaæ samÃgacchati adha÷pradeÓe maïipÆrakasya dak«iïapaÓcimavarti amedhyasthÃnam madhye nÃbhe÷ kanda÷ tatra padmÃk­ti÷ tatra ÓarÅranìÅnÃm ÃdhÃra÷ kathyate h­daye p­thivÅtattvaæ pÅtavarïaæ madhye kadambagolakÃk­ti tatra cittaviÓrÃntisthÃnaæ tad eva analacakram kaïÂhe codakapravÃhapÆrïam Ãtmatattvaæ tad viÓuddhisthÃnam tÃlumadhye dÅpaÓikhÃkÃra÷ sadoddyota÷ tat tejastattvam kapÃlakandarÃÇkure vÃyutattvam nÃsÃgre ÃkÃÓatattvam tasyordhve Ãj¤ÃsthÃnam Ãj¤ÃsthÃnÃntare granthi«o¬aÓÃntare am­tà «o¬aÓÅ kalà tadantare vÃlÃgraÓatadhÃÓrayà ante tasyordhve kalÃnte bindu÷ bindubhedÃd anantaraæ Ó­ægÃÂakÃk­tir mastakasyoddeÓas tasmin cittalayasthÃnam cittasya ÓarÅrabandhanÃdvayopetas trailokyavihÃra÷ tasyÃÓrità j¤ÃnaÓakti÷ evaæ ÓaktitrayÃlaæk­taÓ ciddarpaïapratibimba÷ samo vividhabhÃvakalÃkalita÷ saæsÃrace«ÂÃvalokanakuÓala÷ suptÃvasthÃyÃæ rÆpÅ jalacandravat d­Óyate ya÷ sa paramÃtmà sarvavyÃpÅ maheÓvara÷ caturdaÓavidhabhÆtagrÃmakartà ca iti so 'yaæ paramÃtmà // 80