Goraksanatha: Amaraughasasana (with commentary) Based on the edition by Mukund Ram Shastri, Bombay : Nirnaya-Sagara Press 1918 Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Commentary marked with asterisk and brackets. Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ आमरौघशासन ऊर्ध्वशक्तिनिपातः कन्दचतुष्टयेन ज्ञायते ॥ 1 * [ * यच् चन्द्रप्रभवं वराम्बरगतं यल् लिङ्गसंज्ञं जलं स प्राणस् तदधः स्थिरं च कमलं धत्ते मुखोर्ध्वं हृदि ॥ 1.1 * बद्ध्वा कुम्भकम् आत्मगाढरचितं तद् ब्रह्मनाडीगतं ह्य् आनेतुं वदने षडध्वगकला सैवंविधा सारणा ॥ 1.2] षडध्वगा कथ्यते ॥ 2 * [ * घण्टाकोटिकपोलकोटरकुटीजिह्वाग्रमध्याश्रयाच् छङ्खिन्यागतराजदन्तविवरं प्रान्तोर्ध्ववक्त्रेण यत् ॥ 2.1 * संप्राप्तं हनुरन्ध्रमूलविधिना यच् चन्द्रतोयं मुखे तत् सर्वं रविकालरूपसदने रक्षेत् परा सारणा ॥ 2.2] कर्मान्तरेण परा सारणा कथ्यते ॥ 3 * [ * नृत्यन् नित्योर्ध्वजिह्वो यदि पिबति पुमान् वक्त्रधारामृतौघं सुस्वादं शीतलाङ्गं दुरितभयहरं क्षुत्पिपासाविनाशि ॥ 3.1 * पिण्डस्थैर्यं यद् अस्माद् भवति बत महामृत्युरोगा द्रवन्ते दौर्भाग्यं याति नाशं हरति विषजरां याति काले भ्रमित्वा ॥ 3.2] सारणानन्तरं सारणा कथ्यते ॥ 4 * [ * जिह्वाग्रं त्व् अथ राजदन्तविवरं नीत्वा ततो घण्टिकां संस्थाप्य प्रतिजिह्वपर्व शशिनो मार्गे कलां च क्षिपेत् ॥ 4.1 * एवंसारणिके पतन्ति च सुधाधाराः पुनः षण्मुखगान्धाराप्य् अथ तत्कलापमथनं नाडीमुखोज्जृम्भणम् ॥ 4.2] सारणानन्तरं प्रतिसारणा कथ्यते ॥ 5 * [ * प्राणवातेन नीत्वोर्ध्वं कोटरे चन्द्रजां कलाम् ॥ 5.1 * मन्थितां दिव्यजातां च तेन गान्धारकर्मणा ॥ 5.2] गान्धारानन्तरं प्रतिसारणा कथ्यते ॥ 6 * [ * नासापश्चिममार्गवाहपवनात् प्राणे ऽतिदीर्घीकृते चन्द्राम्बु प्रतिसारणां सुकृतिनः प्राग्घण्टिकायाः पथः ॥ 6.1 * सिञ्चन् कालविशालवह्निवशगं भूत्वा स नाडीशतं तत् कार्यं कुरुते पुनर् नवतनुं जीर्णद्रुमस्कन्धवत् ॥ 6.2] प्रतिसारणानन्तरं शङ्खसारणा कथ्यते ॥ 7 * [ * प्रोत्क्षिप्तं वृषणस्य गोलकयुगं मध्ये ध्वजं प्रोद्ध्वजं नित्योर्ध्वे बत शङ्खसारणविधौ वक्त्रं विधेयं निजम् ॥ 7.1 * सर्वस्थानशरीरबन्धनवशात् स्कन्धोद्धृतानां यथा नाडीनां मुखतः सुधानिधिजलं सिञ्चन्न् अधो गच्छति ॥ 7.2] कर्मान्तरेण शङ्खसारणा कथ्यते ॥ 8 * [ * वृषणाकर्षणं कार्यम् अथवा शङ्खसारणा ॥ 8.1 * बोधनं चैव कुण्डल्यास् तिष्ठेच् चैवोत्कटासनम् ॥ 8.2] शङ्खसारणानन्तरं महासारणा कथ्यते ॥ 9 * [ * पश्चाद् आसनशुद्धवातनिकरान् आदाय कण्ठव्रणात् संस्थाप्या रविमण्डले तु भुजगी संभूतनाडीत्रयात् ॥ 9.1 * देवी मध्यपथोदिता प्रकुरुते कम्पं ततो मूर्छनां दूरकर्षणदर्शनं श्रुतिगणांश् चान्या महासारणा ॥ 9.2] कर्मान्तरेण महासारणा कथ्यते ॥ 10 * [ * आधाराम्बुजकोशकन्दभुजगी संभूय नाडीत्रयात् चन्द्रार्कोद्भवनाडिकोर्ध्वयुगलं चाद्वैतपथ्यागतम् ॥ 10.1 * तत्रैवाङ्गुलिभिर् निपीड्य क्रमशः शान्तिं मनो मारुतं चन्द्रो याति रविं ततश् च भुवने तुल्या महासारणा ॥ 10.2 * सूर्यान्तः शशिवीचिदन्तवदनप्रान्तप्लवौघोरगी संप्राप्ते पवनातिसङ्गहरणे क्षिप्रं ततो धाविता ॥ 10.3 * श्रीमन्मध्यपथान्ततो विदधती कम्पादि कोपान्विता तस्यैवाश्रययायिनो ऽपि शशिनो दत्ता सुधा संमता ॥ 10.4 * आदौ शोषणिको ऽत्र सारणम् अतः कार्यं महासारणं कर्तव्यं प्रतिसारणं च गुरुणा निर्दिष्टमार्गं क्रमात् ॥ 10.5 * पश्चाद् एव च शङ्खसारणविधौ कार्यं महासारणं सम्मूर्छा वितताकृतिः प्रतिदिनं वेलात्रयं दीयताम् ॥ 10.6 * आकुञ्च्यागजकामरूपम् अचलं बन्धत्वजातं तनौ नात्यूर्ध्वे चतुरङ्गुलाग्रविदिते स्थाने हृदा प्राणिते ॥ 10.7 * दन्तैर् बन्धुरिते च वातयुगले प्रश्लेषणाश्लेषणात् नाभिग्रन्थिविमोक्षपातसहजे मार्गे मनःसिद्धयः ॥ 10.8 * दूराकारविसर्पिते च पवने नाभेश् च मार्गस्थिते बन्धेषु त्रिषु सत्सु सो ऽपि शिथिले मध्यप्रबोधे सति ॥ 10.9 * क्षिप्रं च ध्रियते द्विपीठमरुतो ऽप्य् ऊर्ध्वक्रमाकर्षणे संयुक्तो गतिचित्तशोषणम् अतः प्राप्ये ऽनिले तिष्ठति ॥ 10.10 * मूले मूलोर्ध्वचक्रे वृषणकुलतले वह्निमातङ्गकूले कम्पक्षोभभ्रमाढ्ये ध्वनितपरिचयं घर्मपातोर्ध्वरोम ॥ 10.11 * भूमित्यागं कवित्वं परपुरविशनं वश्यम् आकर्षणं च ह्य् एवं वा चेतनाप्ता प्रभवति निखिला खेचरत्वप्रतिष्ठा ॥ 10.12 * द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च तत् ॥ 10.13 * हृदये परमे धाम्नि मध्ये तु रविचन्द्रमाः ॥ 10.14 * नादं तु तं गृहीत्वा च चैतन्यं तत्र योजयेत् ॥ 10.15 * द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च तत् ॥ 10.16 * शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ 10.17 * अन्यत् सर्वं परित्यज्य शब्दब्रह्म सदाभ्यसेत् ॥ 10.18 * स्वसंवेद्यम् असंवेद्यं शब्दब्रह्म द्विधा स्थितम् ॥ 10.19 * चिनोति प्रथमः शब्दश् चिञ्चिनोति द्वितीयकः ॥ 10.20 * विवरश् च तृतीयः स्याच् छङ्खशब्दश् चतुर्थकः ॥ 10.21 * पञ्चमो मेघनिर्घोषः षष्ठम् एतद् उदीरणम् ॥ 10.22 * सप्तमं कांस्यतालाख्यं मेघशब्दस् तथाष्टमम् ॥ 10.23 * नवमो ऽप्य् अग्निदाहश् च दशमो दुन्दुभिस्वनः ॥ 10.24 * अनाहतनिनादो ऽयं पवनान्तविनिर्गतः ॥ 10.25 * ध्वनितेन विना यस् तु नादश् चैवम् अपण्डितः ॥ 10.26 * चिनोति रसम् उद्धृत्य चिञ्चिनोति भगाश्रितम् ॥ 10.27 * विरसांशेन संप्राप्तं मेघशब्देन चाविशेत् ॥ 10.28 * मज्जां पतति निर्घोषः संस्थितोदधिभीषणः ॥ 10.29 * कांस्यताले नभःशब्दः प्राणमेघध्वनिः क्रमात् ॥ 10.30 * जीवश् चैवाग्निदाहः स्यान् मोक्षः समरसो भवेत् ॥ 10.31 * विशुद्धम् इत्थम् आत्मानं पश्येत चात्मनात्मनि ॥ 10.32 * प्रथमे जनवात्सल्यं द्वितीये रोगनाशनम् ॥ 10.33 * तृतीयेन कवित्वं च दूराकर्षं चतुर्थके ॥ 10.34 * पञ्चमे वाचि कामित्वं षष्ठे भूमिं परित्यजेत् ॥ 10.35 * सप्तमे दूरम् आलोक्य चाष्टमे वज्रवद् भवेत् ॥ 10.36 * नवमे स्फुरते कायो दशमे सामरस्यकम् ॥ 10.37 * पृथ्वीमध्ये भवेत् पृथ्वी चापाम् आपस् तथैव च ॥ 10.38 * तेजोमध्ये भवेत् तेजो वायुर् वायौ प्रलीयते ॥ 10.39 * आकाशो लीयते सर्वः सतत्त्वः पिण्डसंग्रहः ॥ 10.40 * अनाहतो दिवारात्रौ ध्वनते तु धनंजयः ॥ 10.41 * तत्रारूढो यदा योगी प्राप्नुयात् परमं पदम् ॥ 10.42] अयं प्रकृतिभेदः पृथ्वी आपः तेजः वायुः आकाशश् च इति शरीरे पञ्चगुणाः महाभूतानि भवन्ति तत्रैव तानि पञ्चविधानि भवन्ति ॥ 11 अस्थि मांसं त्वक् नाडी रोमाणि इति पञ्चगुणा पृथिवी ॥ 12 लालामूत्रास्रुनिःस्वेदप्रस्वेदाः इति पञ्चगुणा आपः ॥ 13 क्षुधा तृष्णा निद्रा आलस्यं कान्तिश् च इति पञ्चगुणं तेजः ॥ 14 धावनं वल्गनम् आकुञ्चनं प्रसारणं निरोधश् चेति पञ्चगुणो वायुः ॥ 15 रागो द्वेषो लज्जा भयं मोहश् चेति पञ्चगुण आकाशः इति पञ्चगुणालङ्कृतानि पञ्चतत्त्वानि ॥ 16 शब्दः स्पर्शः रसः रूपं गन्धश् चेति पञ्च भूतगुणाः ॥ 17 शृङ्गारादिनवनाट्यरसाः इति हास्यादिभावाः शृङ्गारादीनाम् ॥ 18 कटुकतिक्तकषायाम्लमधुरलवणाश् चेति षट् आस्वादाः ॥ 19 शुभम् अशुभं चेति कर्मद्वयम् ॥ 20 प्राणापानसमानोदानव्याना नागकूर्मकृकरदेवदत्तधनंजयाश् चेति दश वाताः ॥ 21 इडापिङ्गलासुषुम्नागान्धारीहस्तिजिह्वायशस्विनीपूषालम्बुसाकुहूशङ्खिनीप्रभृतयः द्वासप्ततिर् नाडीसहस्राणि ॥ 22 उत्पत्तिस्थितिप्रलयाश् चेति मार्गत्रयम् ॥ 23 अस्थिसंचयं षष्ट्यधिकं शतत्रयम् अस्त्य् अस्य प्राणेन संबन्धः ॥ 24 कामक्रोधलोभमोहमदमानाहङ्काराश् चेति सप्त बन्धनानि ॥ 25 विवेकबोधसंतोषहर्षपुलकक्षमोपशमध्यानज्ञानोत्सवरागवैराग्यानन्दकम्पमूर्छाविकारमनोवासनादीनि प्रकृतिस्वरूपाणि ॥ 26 रोम्णां कोटित्रयं सार्धम् ॥ 27 वातपित्तश्लेष्माण इति प्रकृतित्रयम् ॥ 28 वातः प्राणप्रकृतिः पित्तं हुताशनोद्भूतं श्लेष्मा निरोधात् भवति ॥ 29 त्वक् असृक् मांसं मेदः अस्थि मज्जा शुक्रं प्राणो जीवः शक्तिः इति दश धातवः ॥ 30 प्राणरन्ध्रद्वयं लोचनरन्ध्रद्वयं कर्णरन्ध्रद्वयं मुखरन्ध्रद्वयम् उत्सर्गरन्ध्रद्वयम् इति दश द्वाराणि ॥ 31 अथ दशमद्वारं द्विविधं शुक्रमार्गम् अमृतं कालमार्गश् चेति ब्रह्मदण्डमूले रविशशिमध्ये भगाकारम् अस्ति तस्माद् आगतब्रह्मदण्डाश्रितं पश्चिमलिङ्गम् अस्ति पश्चिमशब्देन स्थानम् अस्ति तस्य मध्ये लिङ्गाकारम् अस्ति ॥ 32 पुरुषाणां रेतोमार्गः स्त्रीणां रजोमार्गः सहैव तेन ब्रह्मदण्डरेखाश्रितपुष्पसमये सर्वव्यापकनाडीसमूहागतं कामिनीरजः स्रवति ॥ 33 तत्रैव कामविषहरनिरञ्जनानां संयोगं बीजपातात् आनन्दागमः प्रलयकालविषकालयोः कर्ता निरञ्जनश् च इति ॥ 34 शक्तित्रयविनिर्भिन्ने चित्ते बीजनिरञ्जनात् ॥ 35 वज्रपूजापदानन्दं यः करोति स मन्मथः ॥ 36 चित्ते तृप्ते मनोमुक्तिर् ऊर्ध्वमार्गाश्रिते ऽनले ॥ 37 उदानचलितं रेतो मृत्युरेखाविषं विदुः ॥ 38 चित्तमध्ये भवेद् यस् तु बालाग्रशतधाश्रये ॥ 39 नानाभावविनिर्मुक्तः स च प्रोक्तो निरञ्जनः ॥ 40 निरञ्जनाश्रिता शक्तिः सूक्ष्मशक्त्या तयाश्रितम् ॥ 41 मनस्य् आश्रयतामेति ज्ञेयं शक्तित्रयं तु तत् ॥ 42 शक्तित्रयोद्भवं बीजं बीजात् कामो विषं ततः ॥ 43 कामः सृष्टितया प्रोक्तो विषं मृत्युपदं भवेत् ॥ 44 किं बहुना कामविषहरनिरञ्जनानां ब्रह्मदण्डमूलाङ्कुरे निवासः एभिर् यद् अमुखो मोक्षः भस्मीभूतस्य देहस्य पुनर् आगमनकार्यं नास्ति ॥ 45 अहो मूर्खता लोकस्य केचिद् वदन्ति शुभाशुभकर्मविच्छेदनं मोक्षः ॥ 46 केचिद् वदन्ति वेदपाठाश्रितो मोक्षः ॥ 47 केचिद् वदन्ति निरालम्बनलक्षणो मोक्षः ॥ 48 केचिद् वदन्ति ध्यानकलाकरणसम्बद्धप्रयोगसम्भवेन रूपबिन्दुनादचैतन्यपिण्डाकाशलक्षणो मोक्षः ॥ 49 केचिद् वदन्ति पूजापूजकमद्यमांसादिसुरतप्रसङ्गसानन्दलक्षणो मोक्षः ॥ 50 केचिद् वदन्ति ॥ 51 मूलकन्दोल्लासितकुण्डलिनीसंचारलक्षणो मोक्षः ॥ 52 केचिद् वदन्ति सुसमदृष्टिनिपातलक्षणो मोक्षः इत्य् एवंविधभावनाश्रितलक्षणो मोक्षो न भवति ॥ 53 अथ मोक्षपदं कथ्यते यत्र सहजसमाधिक्रमेण मनसा मनः समालोक्यते स एव मोक्षः ॥ 54 कामविषहरस्थानं मानसोद्भवः मनोमध्ये कारणं कारणात् उत्पत्तिस्थितिप्रलयाः प्रवर्तन्ते ॥ 55 उक्तं च भगवता महेश्वरेण ॥ 56 जीवन्मुक्तिपदे देवि चित्तं बीजनिरञ्जनम् ॥ 57 मृत्युमार्गस्थितो योगी ज्ञात्वा कर्म समभ्यसेत् ॥ 58 इति जीवन्मुक्तिपदम् अनेन मार्गेण स्थिरत्वं भवति ॥ 59 अथाधारणकर्मोदितशङ्खिनीभेदव्यवस्थाव्याख्या गुदमेढ्रान्तरे त्रिकोणत्रिधावर्तभगमण्डलम् उच्यते तत्र आधारग्रन्थय एकद्वित्रयश् चेति एकद्वित्रयाणां मध्ये ग्रन्थीनाम् उपान्तरे चतुष्पत्रं पद्मम् अधोमुखं तिष्ठति तत्र कर्णिकामध्ये मृणालसूत्रपरिमाणा शङ्खावर्ता तत्र प्रवालाङ्कुरसन्निभा द्वित्रिनाडीभूता कुण्डलिनी शक्तिः चैतन्यबीजमुखं गत्वा सुप्ता ॥ 60 तत्र त्रिपथमध्ये तु सूक्ष्मीभूता व्यवस्थिता ॥ 61 ऊर्णातन्तुनिभाकारा गता सा नाभिमण्डलम् ॥ 62 चतुरङ्गुलमानेनाप्य् अष्टधा कुटिलाकृतिः ॥ 63 स्फुरिता नाभिमध्ये तु शाखाशाखम् अनेकधा ॥ 64 दशनाड्याश्रितं चक्रं नाभिमध्ये प्रकीर्तितम् । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ 65 ऊर्ध्वमार्गस्थिता ह्य् एता बृहच्छाखावलम्बिताः ॥ 66 जयन्त्य् अलम्बुसा चैका बृहच्छाखावलम्बिनी ॥ 67 प्रणीता सा ह्य् अनेकैस् तु ब्रह्मावर्तेन संस्थिता ॥ 68 ब्रह्मदण्डचक्रेणासौ कपालकर्परं यावत् तस्मिन् कपालकर्परे चन्द्रमण्डलान्तर्गतं कपाललिङ्गं लम्पिकास्थानोर्ध्वे ऽमृतधाराम् अभिस्रवति मस्तकमध्ये गर्भे तिष्ठति तद् एवामृतं राजदन्तमये शङ्खिनी ब्रह्मदण्डतले दमयित्वा स्रवति ॥ 69 एकं मुखरन्ध्रं राजदन्तान्तरे एतद् एव शङ्खिनीमुखं दशमद्वारम् इत्य् उच्यते ॥ 70 यत्र च मूलभगमण्डलान्ते कुण्डलिनी शक्तिर् विनिर्गता तत्र वामभागोद्भवसोमनाडिका दक्षिणभागोद्भवसूर्यनाडिका चन्द्रो वामाङ्गव्यापकः सूर्यो दक्षिणाङ्गव्यापकः चन्द्रो वामाङ्गे वामनासापुटं सूर्यो दक्षिणाङ्गे दक्षिणनासापुटम् इत्य् एवं सूर्यचन्द्रौ व्यवस्थितौ ॥ 71 यत्र मूलकन्दे पवनोदयः मनस उदयः तपनोदयः जीवोदयः शब्दोदयः मातृकाक्षरोदयश् चेति ॥ 72 मनोमध्ये निद्राविषयम् इच्छाकार्यो निरञ्जनः परमात्मा ॥ 73 मूलकन्दोद्यतो वायुः सोमसूर्यपथोद्भवः ॥ 74 शक्त्याधारस्थितो याति ब्रह्मदण्डकभेदकः ॥ 75 मूलकन्दे तु या शक्तिः कुण्डलाकाररूपिणी ॥ 76 उद्गमावर्तवातो ऽयं प्राण इत्य् उच्यते बुधैः ॥ 77 कन्ददण्डेन चोद्दण्डैर् भ्रामिता या भुजङ्गिनी ॥ 78 मूर्छिता सा शिवं वेत्ति प्राणैर् एवं व्यवस्थिता ॥ 79 जन्मावस्थानाद् अधो लिङ्गः स चाधारकन्दजातिमध्यस्थितो गुह्य ऊर्ध्वे भवति तस्योर्ध्वे लिङ्गस्थानं स्वाधिष्ठानं नाभिमण्डले मणिपूरकस्योर्ध्वभागे ऽनलकः तेनोद्दण्डकाद्यं समागच्छति अधःप्रदेशे मणिपूरकस्य दक्षिणपश्चिमवर्ति अमेध्यस्थानम् मध्ये नाभेः कन्दः तत्र पद्माकृतिः तत्र शरीरनाडीनाम् आधारः कथ्यते हृदये पृथिवीतत्त्वं पीतवर्णं मध्ये कदम्बगोलकाकृति तत्र चित्तविश्रान्तिस्थानं तद् एव अनलचक्रम् कण्ठे चोदकप्रवाहपूर्णम् आत्मतत्त्वं तद् विशुद्धिस्थानम् तालुमध्ये दीपशिखाकारः सदोद्द्योतः तत् तेजस्तत्त्वम् कपालकन्दराङ्कुरे वायुतत्त्वम् नासाग्रे आकाशतत्त्वम् तस्योर्ध्वे आज्ञास्थानम् आज्ञास्थानान्तरे ग्रन्थिषोडशान्तरे अमृता षोडशी कला तदन्तरे वालाग्रशतधाश्रया अन्ते तस्योर्ध्वे कलान्ते बिन्दुः बिन्दुभेदाद् अनन्तरं शृंगाटकाकृतिर् मस्तकस्योद्देशस् तस्मिन् चित्तलयस्थानम् चित्तस्य शरीरबन्धनाद्वयोपेतस् त्रैलोक्यविहारः तस्याश्रिता ज्ञानशक्तिः एवं शक्तित्रयालंकृतश् चिद्दर्पणप्रतिबिम्बः समो विविधभावकलाकलितः संसारचेष्टावलोकनकुशलः सुप्तावस्थायां रूपी जलचन्द्रवत् दृश्यते यः स परमात्मा सर्वव्यापी महेश्वरः चतुर्दशविधभूतग्रामकर्ता च इति सो ऽयं परमात्मा ॥ 80