Devikalottara-Agama (Devikalottaragama; mula text only!)
Based on the edition by Vrajavallabha Dwivedi:
Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha,
edited with Hindi Translation.
Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000.
(Research Publication Series, 21)


Input by Dominic Goodall



PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
deveśa jñānamācāraṃ kṛpayā kathayasva me // Dka_1 //
īśvara uvāca
jñānācārau varārohe kathayāmi tavādhunā /
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam // Dka_2 //
yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane /
na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi // Dka_3 //
ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ /
jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ // Dka_4 //
nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ // Dka_5 //
sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ /
sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ // Dka_6 //
paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ /
caladvāyusamaṃ cittaṃ dhriyate yena niścalam // Dka_7 //
sa upāyo mimokṣasya sadupāttaguṇastu saḥ /
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām // Dka_8 //
tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ /
yenopāyena badhyeta vāyubhiścalanaṃ manaḥ // Dka_9 //
citte calati saṃsāro niścalo mokṣa eva tu /
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ // Dka_10 //
ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet /
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ // Dka_11 //
nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ /
anicchannapi medhāvī labhate mokṣamakṣayam // Dka_12 //
asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate // Dka_13 //
tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate // Dka_14 //
ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam /
muktibījaṃ tadākhyātaṃ parayogapravartakam // Dka_15 //
cakrāṇi nāḍayaḥ padma- devatābījamaṇḍalam /
rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana // Dka_16 //
kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam /
sarvametanna kartavyaṃ mokṣamakṣayamicchatā // Dka_17 //
nātra pūjā namaskāro na japo dhyānameva ca /
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana // Dka_18 //
bahirāhitacittānāṃ jāyante bandhahetavaḥ /
bahiścittaṃ nivāryaiva vindan loke na sīdati // Dka_19 //
nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate // Dka_20 //
yadyadālokya yo jantuḥ kurute karmasañcayam /
tadgatirjāyate yasmān nirālokaṃ tu cintayet // Dka_21 //
heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ // Dka_22 //
nirālambamidaṃ sarvaṃ nirālambaprakāśitam /
nirālambamidaṃ kṛtvā nirālambo bhaviṣyati // Dka_23 //
vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
saṃsārī sa bhavelloke bījakośakrimiryathā // Dka_24 //
jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ /
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet // Dka_25 //
pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ // Dka_26 //
viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam /
sarvaśūnyapade sthitvā tato nirvāṇameṣyati // Dka_27 //
sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca /
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham // Dka_28 //
ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
parānandamarūpaṃ tu paśyannānandabhāgbhavet // Dka_29 //
nirindhano yathā vahniḥ svayameva praśāmyati /
grāhyābhāvānmanastadvat svayameva pralīyate // Dka_30 //
mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ /
suṣuptirjāgṛtiścaiva sarvametat parityajet // Dka_31 //
dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ /
sarvasmādbhinna evāhaṃ cintayan labhate citam // Dka_32 //
sadābhibhūtaye cittaṃ nidrayā smaraṇādinā /
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ // Dka_33 //
yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
na kiñciccintayet tatra sthirameva tu kārayet // Dka_34 //
āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam /
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet // Dka_35 //
sarvabhūtalaye jāte yadyadvyoma sunirmalam /
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam // Dka_36 //
tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat // Dka_37 //
naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam // Dka_38 //
nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
pakṣadvayaparityāge samprāpte naiva cālayet // Dka_39 //
nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam /
mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam // Dka_40 //
sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi /
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet // Dka_41 //
ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam /
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam // Dka_42 //
devā devyastathā cānye dharmādharmau ca tatphalam /
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam // Dka_43 //
āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
jīvanmuktastadā yogī dehatyāgād vimucyate // Dka_44 //
vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
ārambhataḥ kriyānāśe svayameva vipatsyate // Dka_45 //
hṛtsaroje hyahaṃrūpā yā citirnirmalācalā /
ahaṅkāraparityāgāt sā citirmokṣadāyinī // Dka_46 //
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet // Dka_47 //
deśajātyādisambaddhān varṇāśramasamanvitān /
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ // Dka_48 //
ahameko na me kaścin nāhamanyasya kasyacit /
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama // Dka_49 //
ahameva paraṃ brahma jagannātho maheśvaraḥ /
iti syānniścito mukto baddhaḥ syādanyathā pumān // Dka_50 //
aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā /
tadā bhavati śāntātmā sarvato vigataspṛhaḥ // Dka_51 //
yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ // Dka_52 //
vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ // Dka_53 //
āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim // Dka_54 //
īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ // Dka_55 //
brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti // Dka_56 //
tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni // Dka_57 //
na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ // Dka_58 //
anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam // Dka_59 //
sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti // Dka_60 //
jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye /
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā // Dka_61 //
na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
agnikāryādikāryaṃ ca naitasyāsti maheśvari // Dka_62 //
niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca // Dka_63 //
dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ // Dka_64 //
samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ // Dka_65 //
siddhīśca vividhākārāḥ pātālādi rasāyanam /
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ // Dka_66 //
sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā // Dka_67 //
yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk /
kṣetrapīṭhe ca sandehād varjayedyadi kautukam // Dka_68 //
kṛmikīṭapataṅgāśca tathā devi vanaspatīn /
na nāśayed budho jīvān paramārthamatiryataḥ // Dka_69 //
na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam // Dka_70 //
svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam /
māraṇoccāṭanādīni vidveṣastambhane tathā // Dka_71 //
jvarabhūtagrahāveśa- vaśyākarṣaṇamohanam /
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam // Dka_72 //
samo 'mitre ca mitre ca samo loṣṭe ca kāñcane /
abhilāṣo na kartavya indriyārthe kadācana // Dka_73 //
ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
samanindāpraśaṃsaśca sarvabhūtasamastathā // Dka_74 //
samadṛṣṭistu kartavyā yathātmani tathā pare /
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet // Dka_75 //
śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān // Dka_76 //
īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca /
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ // Dka_77 //
sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ /
anenaiva śarīreṇa sarvajñaḥ san prakāśate // Dka_78 //
jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ // Dka_79 //
aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
tathāpi mucyate dehī patiṃ vijñāya nirmalam // Dka_80 //
pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati /
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ // Dka_81 //
īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ /
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam // Dka_82 //
nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ /
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ // Dka_83 //
stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā /
kālajñānaṃ varārohe kimanyat paripṛcchasi // Dka_84 //

iti devīkālottarāgamaḥ parisamāptaḥ