Devikalottara-Agama (Devikalottaragama; mula text only!)
Based on the edition by Vrajavallabha Dwivedi:
Devīkālottarāgamaḥ : Commentary in Sanskrit by Nirañjanasiddha,
edited with Hindi Translation.
Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000.
(Research Publication Series, 21)


Input by Dominic Goodall



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akāyo nirguṇo hyātmā Dka_52c
agnikāryādikāryaṃ ca Dka_62c
aṇimādiguṇāvāptir Dka_80a
ato hi nirbhayo vidvān Dka_4a
adṛśyamagrāhyamacintyarūpam Dka_59d
adhomārgapradāyakāḥ Dka_67b
anādivijñānamajaṃ purāṇaṃ Dka_59a
anicchannapi medhāvī Dka_12c
anenaiva śarīreṇa Dka_78c
antarbhāvavinirmuktaṃ Dka_38c
abhilāṣo na kartavya Dka_73c
aśarīraṃ yadātmānaṃ Dka_51a
asadbhūtamidaṃ sarvaṃ Dka_22c
asmitākalayā yuktaṃ Dka_13a
asmitārahitaṃ cetaś Dka_13c
ahaṅkāraparityāgāt Dka_46c
ahamasmādyasambhinnaṃ Dka_28c
ahamaṃśena yacchūnyaṃ Dka_15a
ahameko na me kaścin Dka_49a
ahameva paraṃ brahma Dka_50a
ākāśamiva sarvaṃ tu Dka_29a
ācāraṃ kathyamānaṃ tu Dka_61c
ātmārāmo bhavedyogī Dka_74a
āmastakaṃ pādatalāvasānaṃ Dka_54a
ārambhataḥ kriyānāśe Dka_45c
āśrayālambanaṃ cittaṃ Dka_35a
āśrayāśrayivijñānaṃ Dka_43c
āśrayo dvandvamityuktaṃ Dka_44a
iti syānniścito mukto Dka_50c
indriyārthe kadācana Dka_73d
īdṛśaṃ jñāninaṃ dṛṣṭvā Dka_82a
īrṣyāṃ paiśunyadambhe ca Dka_77a
īśo 'hamevāsya carācarasya Dka_55a
ekāntikaṃ sukhaṃ yatra Dka_11a
etairnāsti parā muktiś Dka_67c
kathayāmi tavādhunā Dka_2b
kathitaṃ mokṣasiddhaye Dka_61b
kartavyaṃ śivapūjanam Dka_71b
kalahāśca vivarjayet Dka_75d
kāmakrodhau bhayaṃ śokaṃ Dka_77c
kālajñānaṃ varānane Dka_3b
kālajñānaṃ varārohe Dka_84e
kāṣṭhapāṣāṇapūjanam Dka_72d
kimanyat paripṛcchasi Dka_84f
kubhāṣitasubhāṣitān Dka_76b
kurute karmasañcayam Dka_21b
kuryāt svasthaṃ punaḥ punaḥ Dka_33d
kuhakaṃ mantrajālaṃ ca Dka_17a
kṛtārthaḥ paramārthataḥ Dka_7b
kṛtyajātaṃ tu bandhanam Dka_65b
kṛpayā kathayasva me Dka_1d
kṛmikīṭapataṅgāśca Dka_69a
kevalaṃ jñānamityuktaṃ Dka_18c
ko na rajyeta paṇḍitaḥ Dka_11d
kriyāścaryāḥ prakīrtitāḥ Dka_25b
kṣetrapīṭhe ca sandehād Dka_68c
kṣetrapīṭhe ca sevanam Dka_63b
gandharvayakṣāpsarasāṃ gaṇaiśca Dka_56b
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ Dka_82c
guhāśayaṃ niṣkalamaprapañcam Dka_59b
grāhyābhāvānmanastadvat Dka_30c
cakrāṇi nāḍayaḥ padma- Dka_16a
cañcalaṃ niścalaṃ kuryāt Dka_35c
caladvāyusamaṃ cittaṃ Dka_7c
caladvāyusamaṃ cittaṃ Dka_37c
cālayanna kathaṃcana Dka_34b
cittād buddherahaṅkṛteḥ Dka_32b
citte calati saṃsāro Dka_10a
cidrūpamātmānamananyasiddhim Dka_54d
cidrūpaṃ yannirantaram Dka_47b
cidrūpaṃ vyāpakaṃ vinā Dka_67d
cintayan labhate citam Dka_32d
cinmātrālokamadvayam Dka_15b
caitanyaṃ śaktirucyate Dka_13d
caitanyaṃ sakalaṃ smṛtam Dka_13b
caitanyaṃ sarvatomukham Dka_28d
jagannātho maheśvaraḥ Dka_50b
janmamṛtyuvivarjitam Dka_42d
jāyatāṃ vā na jāyatām Dka_80b
jāyante bandhahetavaḥ Dka_19b
jīvanmuktastadā yogī Dka_44c
jñānamevaṃ varārohe Dka_61a
jñānācārau varārohe Dka_2a
jñānino dhvastakalmaṣam Dka_2d
jñānenaiva yathā mokṣas Dka_79a
jñānaikarūpo jagadekabandhuḥ Dka_58b
jñānotpattinimittaṃ tu Dka_25a
jñānotsāhaparo bhūyāt Dka_4c
jvarabhūtagrahāveśa- Dka_72a
tacchivo 'hamiti dhyātvā Dka_47c
tato nirvāṇameṣyati Dka_27d
tatkṛtsnamevāmṛtarūpamanyac Dka_54c
tattadrūpaṃ svakaṃ dhyāyed Dka_36c
tatpuṇyaṃ vyavasāyinām Dka_8d
tat sarvaṃ kathitaṃ mayā Dka_84d
tathāivātyantikaṃ bhavet Dka_11b
tathā devi vanaspatīn Dka_69b
tathāpi bhogamicchantaḥ Dka_79c
tathāpi mucyate dehī Dka_80c
tathā prakāśitaṃ viśvaṃ Dka_14a
tathā siddhirnirarthikā Dka_79b
tathaiva te vimucyante Dka_83c
tadabhyāsaparo bhavet Dka_41d
tadā bhavati śāntātmā Dka_51c
tadeva janmasāphalyaṃ Dka_37a
tadeva tīrthaṃ dānaṃ ca Dka_9a
tadgatirjāyate yasmān Dka_21c
tadvat kuryānnirāśrayam Dka_35b
tapobhirugrairvividhaiśca dānair Dka_57a
tasmāccittaṃ sthiraṃ kuryāt Dka_10c
tasmātsadā brahmamayo viśokaḥ Dka_53d
taṃ na paśyāmi yo mama Dka_49d
tīrthayātrā vratāni ca Dka_63d
te yānti paramaṃ sthānaṃ Dka_42c
te smṛtāḥ śūnyavedinaḥ Dka_26d
tyajetsarvaṃ śanaiḥ śanaiḥ Dka_77d
devatābījamaṇḍalam Dka_16b
devā devyastathā cānye Dka_43a
deveśa jñānamācāraṃ Dka_1c
deśajātyādisambaddhān Dka_48a
dehatyāgād vimucyate Dka_44d
dehāt sūkṣmagatāt prāṇāc Dka_32a
dehād bhinnaṃ tathaiva ca Dka_28b
dvandvatyāgāt parodayaḥ Dka_44b
dharmādharmaphalaṃ nāsti Dka_64a
dharmādharmau ca tatphalam Dka_43b
dhārayitvā mano hṛdi Dka_41b
dhyānaṃ samāsthāya padaṃ caturthaṃ Dka_55c
dhyāyanti māmeva vimuktikāmāḥ Dka_55d
dhyeyaṃ naiva kadācana Dka_16d
dhriyate yena niścalam Dka_7d
na kiñciccintayet tatra Dka_34c
na kuryāt kṣudrakarmāṇi Dka_72c
na japo dhyānameva ca Dka_18b
na taṃ paśyāmi yasyāhaṃ Dka_49c
na tithirlaukikakriyā Dka_64b
na teṣāṃ jāyate bodhaḥ Dka_3c
na nāśayed budho jīvān Dka_69c
na madhyaṃ nāpyadhaḥ kvacit Dka_20b
na madhyaṃ nāpyadhaḥ kvacit Dka_38b
na mūlotpāṭanaṃ kuryāt Dka_70a
na vai kāryo manīṣiṇā Dka_45b
na sthūlasūkṣmo na ca śūnyarūpo Dka_58a
na snānaṃ na japaḥ pūjā Dka_62a
nātra kiñcidbahirnāntaṃ Dka_20a
nātra pūjā namaskāro Dka_18a
nādeyaheyo hyahamapratarkyas Dka_53c
nārcanaṃ pitṛkāryādi Dka_63c
nāsti karma svabhāvataḥ Dka_22b
nāsti loko na laukikaḥ Dka_22d
nāhamanyasya kasyacit Dka_49b
nidrayā smaraṇādinā Dka_33b
nidrāyāṃ bodhayeccittaṃ Dka_39a
niyamo 'pi na tasyāsti Dka_63a
nirañjanaṃ niṣpratimaṃ nirīśam Dka_59c
nirantaro nirmala īśvaro 'haṃ Dka_58c
nirālambaprakāśitam Dka_23b
nirālambamidaṃ kṛtvā Dka_23c
nirālambamidaṃ sarvaṃ Dka_23a
nirālambo bhaviṣyati Dka_23d
nirālokaṃ tu cintayet Dka_21d
nirāśrayaṃ sadā cittaṃ Dka_40a
nirindhano yathā vahniḥ Dka_30a
nirbhayo vigataspṛhaḥ Dka_74b
nirmamaḥ karuṇopetaḥ Dka_5a
nivṛtto viṣayajñānāt Dka_12a
nivedayanti ye kecid Dka_83a
niścalaṃ dhriyate hi yat Dka_37d
niścalaṃ na tu cālayet Dka_35d
niścalo mokṣa eva tu Dka_10b
niṣkarmaṇi pare tattve Dka_11c
niṣkalajñānatatparaḥ Dka_12b
niṣkalaṃ jñānamucyate Dka_14d
niṣkalaṃ niravasthitam Dka_42b
niṣprapañcaṃ vicintayet Dka_25d
niḥśaṅko vigataspṛhaḥ Dka_4b
naitasyāsti maheśvari Dka_62d
naiva gṛhṇīta sādhakaḥ Dka_66d
naivordhvaṃ dhārayeccittaṃ Dka_38a
pakṣadvayaparityāge Dka_39c
pañcabhūtātmako dehaḥ Dka_81a
paṭhyate hyaja īśvaraḥ Dka_52b
paṇḍitaḥ sa mahābhāgaḥ Dka_7a
patiṃ vijñāya nirmalam Dka_80d
pattracchedaṃ vivarjayet Dka_70b
pade pade so 'hamiti prapaśyet Dka_60b
paramārthamatiryataḥ Dka_69d
parayogapravartakam Dka_15d
parānandamarūpaṃ tu Dka_29c
paśyati jñānacakṣuṣā Dka_51b
paśyannānandabhāgbhavet Dka_29d
pāṇḍityamidameva hi Dka_37b
pātālāt śaktiparyantaṃ Dka_26a
pātālādi rasāyanam Dka_66b
pitā ca mātā ca pitāmahaśca Dka_55b
puṇyapāpe samāpnuyuḥ Dka_84b
puṣpāṇāṃ ca nikṛntanam Dka_70d
pūjayanti ca ye narāḥ Dka_82b
prajñayā parayā budhaḥ Dka_10d
pratyakṣeṇāpi labhyeran Dka_66c
praviśanti yato mokṣaṃ Dka_2c
prāṇāyāmādi dhāraṇam Dka_17b
baddhaḥ syādanyathā pumān Dka_50d
bahirāhitacittānāṃ Dka_19a
bahiścittaṃ nivāryaiva Dka_19c
bījakośakrimiryathā Dka_24d
bodhayitvā prayatnena Dka_33c
brahmādibhirdevamanuṣyanāgair Dka_56a
bhagnaṃ yaiḥ śūnyamantreṇa Dka_26c
bhajet kālottaraṃ devi Dka_5c
bhāvānetān parityajya Dka_48c
bhūtapīḍāṃ na kurvīta Dka_70c
bhūtāni cāhaṃ sthirajaṅgamāni Dka_57c
mano 'vasthāvinirmuktaṃ Dka_40c
markaṭādapi cañcalam Dka_27b
māmeva sarve pratipūjayanti Dka_56d
māmeva sarve pratipūjayanti Dka_57b
māraṇoccāṭanādīni Dka_71c
muktibījaṃ tadākhyātaṃ Dka_15c
muktimārgasya darśanam Dka_1b
muktimārgābhikāṅkṣiṇaḥ Dka_83d
mumukṣuryogatatparaḥ Dka_5d
mokṣamakṣayamicchatā Dka_17d
mohikā mūrcchikā māyā Dka_31a
yajjñānaṃ jāyate spaṣṭaṃ Dka_41c
yajjñānācaraṇaṃ pṛṣṭaṃ Dka_84c
yajñairanekairahameva pūjyo Dka_56c
yathātmani tathā pare Dka_75b
yadā sthiraṃ bhaveccittaṃ Dka_34a
yadyadālokya yo jantuḥ Dka_21a
yadyadvyoma sunirmalam Dka_36b
yā citirnirmalācalā Dka_46b
yāvanti cānyānyahameva tāni Dka_57d
ye cānye kuladharmikāḥ Dka_65d
ye dhyāyanti paraṃ śūnyaṃ Dka_42a
yena kena viśeṣeṇa Dka_68a
yenopāyena badhyeta Dka_9c
yeṣāṃ bodhena saṃjātaṃ Dka_3a
yogaṃ sālambanaṃ tyaktvā Dka_25c
yo bhāvatastiṣṭhati niṣprakampaḥ Dka_60c
yo 'sau sarveṣu śāstreṣu Dka_52a
rāgaṃ mātsaryameva ca Dka_77b
rūpamityādikaṃ kiñcid Dka_16c
labhate mokṣamakṣayam Dka_12d
lokācāraṃ ca sarvaśaḥ Dka_64d
loko 'yaṃ śaṅkarātmakaḥ Dka_81d
varjayedyadi kautukam Dka_68d
varṇāśramasamanvitān Dka_48b
vaśyākarṣaṇamohanam Dka_72b
vāṅmanaḥkāyakarmabhiḥ Dka_83b
vāyubhiścalanaṃ manaḥ Dka_9d
vikṣiptaṃ śamayet punaḥ Dka_39b
vijñāptimātro hi sadā viśuddhaḥ Dka_53a
vijñeyaṃ muktilakṣaṇam Dka_40d
vidveṣastambhane tathā Dka_71d
vindan loke na sīdati Dka_19d
vivādaṃ lokagoṣṭhīṃ ca Dka_75c
viṣaye lolupaṃ cittaṃ Dka_27a
veditavyaṃ na kiñcana Dka_18d
vairāgyeṇa vapustyāgo Dka_45a
vyāpakaṃ yo na bhāvayet Dka_24b
vyāptaṃ caiva tu nirmalam Dka_36d
vyomākāraṃ mahāśūnyaṃ Dka_24a
śaktidhyānamudāhṛtam Dka_14b
śāstrakoṭiśatairapi Dka_3d
śāstragoṣṭhīṃ na kurvīta Dka_76a
śivastatraiva tiṣṭhati Dka_81b
śivādyavaniparyanto Dka_81c
śraddaddhāno nirākulaḥ Dka_4d
sa indraḥ sa ṣaḍānanaḥ Dka_6b
sa upāyo mimokṣasya Dka_8a
sa guruḥ sarvadevāśca Dka_6c
sa tapaśca na saṃśayaḥ Dka_9b
sadā kuryānnirāśrayam Dka_38d
sadābhibhūtaye cittaṃ Dka_33a
sadupāttaguṇastu saḥ Dka_8b
sanātanaṃ brahma nirantaraṃ yat Dka_60a
santataṃ janavarjitaḥ Dka_78b
santyajetsarvakarmāṇi Dka_64c
sabāhyābhyantaraṃ priye Dka_29b
sa brahmabhūto 'mṛtatāmupaiti Dka_60d
sa brahmā sa śivo viṣṇuḥ Dka_6a
samadṛṣṭistu kartavyā Dka_75a
samanindāpraśaṃsaśca Dka_74c
samayācāraniḥśeṣān Dka_65a
samo 'mitre ca mitre ca Dka_73a
samo loṣṭe ca kāñcane Dka_73b
samprāpte naiva cālayet Dka_39d
sa yogī sa tapodhanaḥ Dka_6d
sarvajñaḥ san prakāśate Dka_78d
sarvatattvādyasambhinnaṃ Dka_28a
sarvato vigataspṛhaḥ Dka_51d
sarvatra yasmātsatataṃ vimuktaḥ Dka_53b
sarvadvandvavinirmuktaḥ Dka_78a
sarvabhūtalaye jāte Dka_36a
sarvabhūtasamastathā Dka_74d
sarvabhūtābhayapradaḥ Dka_5b
sarvametat parityajet Dka_31d
sarvametadabhīpsitam Dka_26b
sarvametanna kartavyaṃ Dka_17c
sarvaśūnyapade sthitvā Dka_27c
sarvasmādbhinna evāhaṃ Dka_32c
sarvākāraṃ nirākāraṃ Dka_20c
sarvālambanavarjitam Dka_40b
sarvālambanaśūnyaṃ ca Dka_41a
sarvālambavinirmuktaṃ Dka_14c
sarvāvastho 'pi yogadhṛk Dka_68b
sarvāsaktiṃ visarjayet Dka_47d
sarve te paśubandhāḥ syur Dka_67a
sarveṣāmapi muktyarthaṃ Dka_1a
sarvopādhivinirmuktaṃ Dka_47a
saṃkalpaṃ ca vikalpaṃ ca Dka_65c
saṃsārasya ca bandhanam Dka_43d
saṃsārī sa bhavelloke Dka_24c
sā citirmokṣadāyinī Dka_46d
sāntarbahiścarmapaṭāvanaddham Dka_54b
sā prajñā tadiha sthairyaṃ Dka_8c
sāmprataṃ śṛṇu taṃ mayā Dka_61d
siddhimicchanti sādhakāḥ Dka_79d
siddhīśca vividhākārāḥ Dka_66a
suṣuptirjāgṛtiścaiva Dka_31c
so 'hamasmi na saṃśayaḥ Dka_52d
stutinindākarāstasya Dka_84a
sthirameva tu kārayet Dka_34d
snānaṃ vastraṃ ca bhojanam Dka_82d
svapnaśceti caturvidhaḥ Dka_31b
svapnādyavasthācyutiniṣprapañcaḥ Dka_58d
svabhāvaṃ bhāvayedbudhaḥ Dka_48d
svayameva pralīyate Dka_30d
svayameva praśāmyati Dka_30b
svayameva vipatsyate Dka_45d
svayaṃpatitapuṣpaistu Dka_71a
svasaṃvedyaṃ virājate Dka_20d
hṛtsaroje hyahaṃrūpā Dka_46a
heturnāsti phalaṃ nāsti Dka_22a
homo naiva ca sādhanam Dka_62b