Devikalottara-Agama (Devikalottaragama; mula text only!) Based on the edition by Vrajavallabha Dwivedi: DevÅkÃlottarÃgama÷ : Commentary in Sanskrit by Nira¤janasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) Input by Dominic Goodall PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकायो निर्गुणो ह्यात्मा Dka_52c अग्निकार्यादिकार्यं च Dka_62c अणिमादिगुणावाप्तिर् Dka_80a अतो हि निर्भयो विद्वान् Dka_4a अदृश्यमग्राह्यमचिन्त्यरूपम् Dka_59d अधोमार्गप्रदायकाः Dka_67b अनादिविज्ञानमजं पुराणं Dka_59a अनिच्छन्नपि मेधावी Dka_12c अनेनैव शरीरेण Dka_78c अन्तर्भावविनिर्मुक्तं Dka_38c abhilëo न कर्तव्य Dka_73c अशरीरं यदात्मानं Dka_51a असद्भूतमिदं सर्वं Dka_22c अस्मिताकलया युक्तं Dka_13a अस्मितारहितं चेतश् Dka_13c अहङ्कारपरित्यागात् Dka_46c अहमस्माद्यसम्भिन्नं Dka_28c अहमंशेन यच्छून्यं Dka_15a अहमेको न मे कश्चिन् Dka_49a अहमेव परं ब्रह्म Dka_50a आकाशमिव सर्वं तु Dka_29a आचारं कथ्यमानं तु Dka_61c आत्मारामो भवेद्योगी Dka_74a आमस्तकं पादतलावसानं Dka_54a आरम्भतः क्रियानाशे Dka_45c आश्रयालम्बनं चित्तं Dka_35a आश्रयाश्रयिविज्ञानं Dka_43c आश्रयो द्वन्द्वमित्युक्तं Dka_44a इति स्यान्निश्चितो मुक्तो Dka_50c इन्द्रियार्थे कदाचन Dka_73d ईदृशं ज्ञानिनं दृष्ट्वा Dka_82a ईर्ष्यां पैशुन्यदम्भे च Dka_77a ईशो ऽहमेवास्य चराचरस्य Dka_55a एकान्तिकं सुखं यत्र Dka_11a एतैर्नास्ति परा मुक्तिश् Dka_67c कथयामि तवाधुना Dka_2b कथितं मोक्षसिद्धये Dka_61b कर्तव्यं शिवपूजनम् Dka_71b कलहाश्च विवर्जयेत् Dka_75d कामक्रोधौ भयं शोकं Dka_77c कालज्ञानं वरानने Dka_3b कालज्ञानं वरारोहे Dka_84e këÂhapëÃïapÆjanam Dka_72d किमन्यत् परिपृच्छसि Dka_84f kubhëitasubhëitÃn Dka_76b कुरुते कर्मसञ्चयम् Dka_21b कुर्यात् स्वस्थं पुनः पुनः Dka_33d कुहकं मन्त्रजालं च Dka_17a कृतार्थः परमार्थतः Dka_7b कृत्यजातं तु बन्धनम् Dka_65b कृपया कथयस्व मे Dka_1d कृमिकीटपतङ्गाश्च Dka_69a केवलं ज्ञानमित्युक्तं Dka_18c को न रज्येत पण्डितः Dka_11d क्रियाश्चर्याः प्रकीर्तिताः Dka_25b क्षेत्रपीठे च सन्देहाद् Dka_68c क्षेत्रपीठे च सेवनम् Dka_63b गन्धर्वयक्षाप्सरसां गणैश्च Dka_56b गन्धं पुष्पं फलं धूपं Dka_82c गुहाशयं निष्कलमप्रपञ्चम् Dka_59b ग्राह्याभावान्मनस्तद्वत् Dka_30c चक्राणि nìaya÷ पद्म- Dka_16a चञ्चलं निश्चलं कुर्यात् Dka_35c चलद्वायुसमं चित्तं Dka_7c चलद्वायुसमं चित्तं Dka_37c चालयन्न कथंचन Dka_34b चित्ताद् बुद्धेरहङ्कृतेः Dka_32b चित्ते चलति संसारो Dka_10a चिद्रूपमात्मानमनन्यसिद्धिम् Dka_54d चिद्रूपं यन्निरन्तरम् Dka_47b चिद्रूपं व्यापकं विना Dka_67d चिन्तयन् लभते चितम् Dka_32d चिन्मात्रालोकमद्वयम् Dka_15b चैतन्यं शक्तिरुच्यते Dka_13d चैतन्यं सकलं स्मृतम् Dka_13b चैतन्यं सर्वतोमुखम् Dka_28d जगन्नाथो महेश्वरः Dka_50b जन्ममृत्युविवर्जितम् Dka_42d जायतां वा न जायताम् Dka_80b जायन्ते बन्धहेतवः Dka_19b जीवन्मुक्तस्तदा योगी Dka_44c ज्ञानमेवं वरारोहे Dka_61a ज्ञानाचारौ वरारोहे Dka_2a ज्ञानिनो ध्वस्तकल्मषम् Dka_2d ज्ञानेनैव यथा मोक्षस् Dka_79a ज्ञानैकरूपो जगदेकबन्धुः Dka_58b ज्ञानोत्पत्तिनिमित्तं तु Dka_25a ज्ञानोत्साहपरो भूयात् Dka_4c ज्वरभूतग्रहावेश- Dka_72a तच्छिवो ऽहमिति ध्यात्वा Dka_47c ततो निर्वाणमेष्यति Dka_27d तत्कृत्स्नमेवामृतरूपमन्यच् Dka_54c तत्तद्रूपं स्वकं ध्यायेद् Dka_36c तत्पुण्यं व्यवसायिनाम् Dka_8d तत् सर्वं कथितं मया Dka_84d तथाइवात्यन्तिकं भवेत् Dka_11b तथा देवि वनस्पतीन् Dka_69b तथापि भोगमिच्छन्तः Dka_79c तथापि मुच्यते देही Dka_80c तथा प्रकाशितं विश्वं Dka_14a तथा सिद्धिर्निरर्थिका Dka_79b तथैव ते विमुच्यन्ते Dka_83c तदभ्यासपरो भवेत् Dka_41d तदा भवति शान्तात्मा Dka_51c तदेव जन्मसाफल्यं Dka_37a तदेव तीर्थं दानं च Dka_9a तद्गतिर्जायते यस्मान् Dka_21c तद्वत् कुर्यान्निराश्रयम् Dka_35b तपोभिरुग्रैर्विविधैश्च दानैर् Dka_57a तस्माच्चित्तं स्थिरं कुर्यात् Dka_10c तस्मात्सदा ब्रह्ममयो विशोकः Dka_53d तं न पश्यामि यो मम Dka_49d तीर्थयात्रा व्रतानि च Dka_63d ते यान्ति परमं स्थानं Dka_42c ते स्मृताः शून्यवेदिनः Dka_26d त्यजेत्सर्वं शनैः शनैः Dka_77d देवताबीजमण्डलम् Dka_16b देवा देव्यस्तथा चान्ये Dka_43a देवेश ज्ञानमाचारं Dka_1c देशजात्यादिसम्बद्धान् Dka_48a देहत्यागाद् विमुच्यते Dka_44d देहात् सूक्ष्मगतात् प्राणाच् Dka_32a देहाद् भिन्नं तथैव च Dka_28b द्वन्द्वत्यागात् परोदयः Dka_44b धर्माधर्मफलं नास्ति Dka_64a धर्माधर्मौ च तत्फलम् Dka_43b धारयित्वा मनो हृदि Dka_41b ध्यानं समास्थाय पदं चतुर्थं Dka_55c ध्यायन्ति मामेव विमुक्तिकामाः Dka_55d ध्येयं नैव कदाचन Dka_16d ध्रियते येन निश्चलम् Dka_7d न किञ्चिच्चिन्तयेत् तत्र Dka_34c न कुर्यात् क्षुद्रकर्माणि Dka_72c न जपो ध्यानमेव च Dka_18b न तं पश्यामि यस्याहं Dka_49c न तिथिर्लौकिकक्रिया Dka_64b न तेषां जायते बोधः Dka_3c न नाशयेद् बुधो जीवान् Dka_69c न मध्यं नाप्यधः क्वचित् Dka_20b न मध्यं नाप्यधः क्वचित् Dka_38b न मूलोत्पाटनं कुर्यात् Dka_70a न वै कार्यो मनीषिणा Dka_45b न स्थूलसूक्ष्मो न च शून्यरूपो Dka_58a न स्नानं न जपः पूजा Dka_62a नात्र किञ्चिद्बहिर्नान्तं Dka_20a नात्र पूजा नमस्कारो Dka_18a नादेयहेयो ह्यहमप्रतर्क्यस् Dka_53c नार्चनं पितृकार्यादि Dka_63c नास्ति कर्म स्वभावतः Dka_22b नास्ति लोको न लौकिकः Dka_22d नाहमन्यस्य कस्यचित् Dka_49b निद्रया स्मरणादिना Dka_33b निद्रायां बोधयेच्चित्तं Dka_39a नियमो ऽपि न तस्यास्ति Dka_63a निरञ्जनं निष्प्रतिमं निरीशम् Dka_59c निरन्तरो निर्मल ईश्वरो ऽहं Dka_58c निरालम्बप्रकाशितम् Dka_23b निरालम्बमिदं कृत्वा Dka_23c निरालम्बमिदं सर्वं Dka_23a निरालम्बो भविष्यति Dka_23d निरालोकं तु चिन्तयेत् Dka_21d निराश्रयं सदा चित्तं Dka_40a निरिन्धनो यथा वह्निः Dka_30a निर्भयो विगतस्पृहः Dka_74b निर्ममः करुणोपेतः Dka_5a निवृत्तो विषयज्ञानात् Dka_12a निवेदयन्ति ये केचिद् Dka_83a निश्चलं ध्रियते हि यत् Dka_37d निश्चलं न तु चालयेत् Dka_35d निश्चलो मोक्ष एव तु Dka_10b निष्कर्मणि परे तत्त्वे Dka_11c निष्कलज्ञानतत्परः Dka_12b निष्कलं ज्ञानमुच्यते Dka_14d निष्कलं निरवस्थितम् Dka_42b निष्प्रपञ्चं विचिन्तयेत् Dka_25d निःशङ्को विगतस्पृहः Dka_4b नैतस्यास्ति महेश्वरि Dka_62d नैव गृह्णीत साधकः Dka_66d नैवोर्ध्वं धारयेच्चित्तं Dka_38a पक्षद्वयपरित्यागे Dka_39c पञ्चभूतात्मको देहः Dka_81a पठ्यते ह्यज ईश्वरः Dka_52b पण्डितः स महाभागः Dka_7a पतिं विज्ञाय निर्मलम् Dka_80d पत्त्रच्छेदं विवर्जयेत् Dka_70b पदे पदे सो ऽहमिति प्रपश्येत् Dka_60b परमार्थमतिर्यतः Dka_69d परयोगप्रवर्तकम् Dka_15d परानन्दमरूपं तु Dka_29c पश्यति ज्ञानचक्षुषा Dka_51b पश्यन्नानन्दभाग्भवेत् Dka_29d पाण्डित्यमिदमेव हि Dka_37b पातालात् शक्तिपर्यन्तं Dka_26a पातालादि रसायनम् Dka_66b पिता च माता च पितामहश्च Dka_55b पुण्यपापे समाप्नुयुः Dka_84b पुष्पाणां च निकृन्तनम् Dka_70d पूजयन्ति च ये नराः Dka_82b प्रज्ञया परया बुधः Dka_10d प्रत्यक्षेणापि लभ्येरन् Dka_66c प्रविशन्ति यतो मोक्षं Dka_2c प्राणायामादि धारणम् Dka_17b बद्धः स्यादन्यथा पुमान् Dka_50d बहिराहितचित्तानां Dka_19a बहिश्चित्तं निवार्यैव Dka_19c बीजकोशक्रिमिर्यथा Dka_24d बोधयित्वा प्रयत्नेन Dka_33c ब्रह्मादिभिर्देवमनुष्यनागैर् Dka_56a भग्नं यैः शून्यमन्त्रेण Dka_26c भजेत् कालोत्तरं देवि Dka_5c भावानेतान् परित्यज्य Dka_48c bhÆtapŬÃæ न कुर्वीत Dka_70c भूतानि चाहं स्थिरजङ्गमानि Dka_57c मनो ऽवस्थाविनिर्मुक्तं Dka_40c मर्कटादपि चञ्चलम् Dka_27b मामेव सर्वे प्रतिपूजयन्ति Dka_56d मामेव सर्वे प्रतिपूजयन्ति Dka_57b मारणोच्चाटनादीनि Dka_71c मुक्तिबीजं तदाख्यातं Dka_15c मुक्तिमार्गस्य दर्शनम् Dka_1b मुक्तिमार्गाभिकाङ्क्षिणः Dka_83d मुमुक्षुर्योगतत्परः Dka_5d मोक्षमक्षयमिच्छता Dka_17d मोहिका मूर्च्छिका माया Dka_31a यज्ज्ञानं जायते स्पष्टं Dka_41c यज्ज्ञानाचरणं पृष्टं Dka_84c यज्ञैरनेकैरहमेव पूज्यो Dka_56c यथात्मनि तथा परे Dka_75b यदा स्थिरं भवेच्चित्तं Dka_34a यद्यदालोक्य यो जन्तुः Dka_21a यद्यद्व्योम सुनिर्मलम् Dka_36b या चितिर्निर्मलाचला Dka_46b यावन्ति चान्यान्यहमेव तानि Dka_57d ये चान्ये कुलधर्मिकाः Dka_65d ये ध्यायन्ति परं शून्यं Dka_42a येन केन विशेषेण Dka_68a येनोपायेन बध्येत Dka_9c येषां बोधेन संजातं Dka_3a योगं सालम्बनं त्यक्त्वा Dka_25c यो भावतस्तिष्ठति निष्प्रकम्पः Dka_60c यो ऽसौ सर्वेषु शास्त्रेषु Dka_52a रागं मात्सर्यमेव च Dka_77b रूपमित्यादिकं किञ्चिद् Dka_16c लभते मोक्षमक्षयम् Dka_12d लोकाचारं च सर्वशः Dka_64d लोको ऽयं शङ्करात्मकः Dka_81d वर्जयेद्यदि कौतुकम् Dka_68d वर्णाश्रमसमन्वितान् Dka_48b वश्याकर्षणमोहनम् Dka_72b वाङ्मनःकायकर्मभिः Dka_83b वायुभिश्चलनं मनः Dka_9d विक्षिप्तं शमयेत् पुनः Dka_39b विज्ञाप्तिमात्रो हि सदा विशुद्धः Dka_53a विज्ञेयं मुक्तिलक्षणम् Dka_40d विद्वेषस्तम्भने तथा Dka_71d विन्दन् लोके न सीदति Dka_19d विवादं लोकगोष्ठीं च Dka_75c विषये लोलुपं चित्तं Dka_27a वेदितव्यं न किञ्चन Dka_18d वैराग्येण वपुस्त्यागो Dka_45a व्यापकं यो न भावयेत् Dka_24b व्याप्तं चैव तु निर्मलम् Dka_36d व्योमाकारं महाशून्यं Dka_24a शक्तिध्यानमुदाहृतम् Dka_14b शास्त्रकोटिशतैरपि Dka_3d शास्त्रगोष्ठीं न कुर्वीत Dka_76a शिवस्तत्रैव तिष्ठति Dka_81b शिवाद्यवनिपर्यन्तो Dka_81c श्रद्दद्धानो निराकुलः Dka_4d स इन्द्रः स षडाननः Dka_6b स उपायो मिमोक्षस्य Dka_8a स गुरुः सर्वदेवाश्च Dka_6c स तपश्च न संशयः Dka_9b सदा कुर्यान्निराश्रयम् Dka_38d सदाभिभूतये चित्तं Dka_33a सदुपात्तगुणस्तु सः Dka_8b सनातनं ब्रह्म निरन्तरं यत् Dka_60a सन्ततं जनवर्जितः Dka_78b सन्त्यजेत्सर्वकर्माणि Dka_64c सबाह्याभ्यन्तरं प्रिये Dka_29b स ब्रह्मभूतो ऽमृततामुपैति Dka_60d स ब्रह्मा स शिवो विष्णुः Dka_6a समदृष्टिस्तु कर्तव्या Dka_75a समनिन्दाप्रशंसश्च Dka_74c समयाचारनिःशेषान् Dka_65a समो ऽमित्रे च मित्रे च Dka_73a समो लोष्टे च käcane Dka_73b सम्प्राप्ते नैव चालयेत् Dka_39d स योगी स तपोधनः Dka_6d सर्वज्ञः सन् प्रकाशते Dka_78d सर्वतत्त्वाद्यसम्भिन्नं Dka_28a सर्वतो विगतस्पृहः Dka_51d सर्वत्र यस्मात्सततं विमुक्तः Dka_53b सर्वद्वन्द्वविनिर्मुक्तः Dka_78a सर्वभूतलये जाते Dka_36a सर्वभूतसमस्तथा Dka_74d सर्वभूताभयप्रदः Dka_5b सर्वमेतत् परित्यजेत् Dka_31d सर्वमेतदभीप्सितम् Dka_26b सर्वमेतन्न कर्तव्यं Dka_17c सर्वशून्यपदे स्थित्वा Dka_27c सर्वस्माद्भिन्न एवाहं Dka_32c सर्वाकारं निराकारं Dka_20c सर्वालम्बनवर्जितम् Dka_40b सर्वालम्बनशून्यं च Dka_41a सर्वालम्बविनिर्मुक्तं Dka_14c सर्वावस्थो ऽपि योगधृक् Dka_68b सर्वासक्तिं विसर्जयेत् Dka_47d सर्वे ते पशुबन्धाः स्युर् Dka_67a सर्वेषामपि मुक्त्यर्थं Dka_1a सर्वोपाधिविनिर्मुक्तं Dka_47a संकल्पं च विकल्पं च Dka_65c संसारस्य च बन्धनम् Dka_43d संसारी स भवेल्लोके Dka_24c सा चितिर्मोक्षदायिनी Dka_46d सान्तर्बहिश्चर्मपटावनद्धम् Dka_54b सा प्रज्ञा तदिह स्थैर्यं Dka_8c साम्प्रतं शृणु तं मया Dka_61d सिद्धिमिच्छन्ति साधकाः Dka_79d सिद्धीश्च विविधाकाराः Dka_66a सुषुप्तिर्जागृतिश्चैव Dka_31c सो ऽहमस्मि न संशयः Dka_52d स्तुतिनिन्दाकरास्तस्य Dka_84a स्थिरमेव तु कारयेत् Dka_34d स्नानं वस्त्रं च भोजनम् Dka_82d स्वप्नश्चेति चतुर्विधः Dka_31b स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः Dka_58d स्वभावं भावयेद्बुधः Dka_48d स्वयमेव प्रलीयते Dka_30d स्वयमेव प्रशाम्यति Dka_30b स्वयमेव विपत्स्यते Dka_45d स्वयंपतितपुष्पैस्तु Dka_71a स्वसंवेद्यं विराजते Dka_20d हृत्सरोजे ह्यहंरूपा Dka_46a हेतुर्नास्ति फलं नास्ति Dka_22a होमो नैव च साधनम् Dka_62b