Devikalottara-Agama (Devikalottaragama; mula text only!) Based on the edition by Vrajavallabha Dwivedi: Devãkàlottaràgamaþ : Commentary in Sanskrit by Nira¤janasiddha, edited with Hindi Translation. Varanasi: Shaiva Bharati Shodha Pratishthanam, 2000. (Research Publication Series, 21) Input by Dominic Goodall PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकायो निर्गुणो ह्यात्मा Dka_52c अग्निकार्यादिकार्यं च Dka_62c अणिमादिगुणावाप्तिर् Dka_80a अतो हि निर्भयो विद्वान् Dka_4a अदृश्यमग्राह्यमचिन्त्यरूपम् Dka_59d अधोमार्गप्रदायकाः Dka_67b अनादिविज्ञानमजं पुराणं Dka_59a अनिच्छन्नपि मेधावी Dka_12c अनेनैव शरीरेण Dka_78c अन्तर्भावविनिर्मुक्तं Dka_38c अभिलाषो न कर्तव्य Dka_73c अशरीरं यदात्मानं Dka_51a असद्भूतमिदं सर्वं Dka_22c अस्मिताकलया युक्तं Dka_13a अस्मितारहितं चेतश् Dka_13c अहङ्कारपरित्यागात् Dka_46c अहमस्माद्यसम्भिन्नं Dka_28c अहमंशेन यच्छून्यं Dka_15a अहमेको न मे कश्चिन् Dka_49a अहमेव परं ब्रह्म Dka_50a आकाशमिव सर्वं तु Dka_29a आचारं कथ्यमानं तु Dka_61c आत्मारामो भवेद्योगी Dka_74a आमस्तकं पादतलावसानं Dka_54a आरम्भतः क्रियानाशे Dka_45c आश्रयालम्बनं चित्तं Dka_35a आश्रयाश्रयिविज्ञानं Dka_43c आश्रयो द्वन्द्वमित्युक्तं Dka_44a इति स्यान्निश्चितो मुक्तो Dka_50c इन्द्रियार्थे कदाचन Dka_73d ईदृशं ज्ञानिनं दृष्ट्वा Dka_82a ईर्ष्यां पैशुन्यदम्भे च Dka_77a ईशो ऽहमेवास्य चराचरस्य Dka_55a एकान्तिकं सुखं यत्र Dka_11a एतैर्नास्ति परा मुक्तिश् Dka_67c कथयामि तवाधुना Dka_2b कथितं मोक्षसिद्धये Dka_61b कर्तव्यं शिवपूजनम् Dka_71b कलहाश्च विवर्जयेत् Dka_75d कामक्रोधौ भयं शोकं Dka_77c कालज्ञानं वरानने Dka_3b कालज्ञानं वरारोहे Dka_84e काष्ठपाषाणपूजनम् Dka_72d किमन्यत् परिपृच्छसि Dka_84f कुभाषितसुभाषितान् Dka_76b कुरुते कर्मसञ्चयम् Dka_21b कुर्यात् स्वस्थं पुनः पुनः Dka_33d कुहकं मन्त्रजालं च Dka_17a कृतार्थः परमार्थतः Dka_7b कृत्यजातं तु बन्धनम् Dka_65b कृपया कथयस्व मे Dka_1d कृमिकीटपतङ्गाश्च Dka_69a केवलं ज्ञानमित्युक्तं Dka_18c को न रज्येत पण्डितः Dka_11d क्रियाश्चर्याः प्रकीर्तिताः Dka_25b क्षेत्रपीठे च सन्देहाद् Dka_68c क्षेत्रपीठे च सेवनम् Dka_63b गन्धर्वयक्षाप्सरसां गणैश्च Dka_56b गन्धं पुष्पं फलं धूपं Dka_82c गुहाशयं निष्कलमप्रपञ्चम् Dka_59b ग्राह्याभावान्मनस्तद्वत् Dka_30c चक्राणि नाडयः पद्म- Dka_16a चञ्चलं निश्चलं कुर्यात् Dka_35c चलद्वायुसमं चित्तं Dka_7c चलद्वायुसमं चित्तं Dka_37c चालयन्न कथंचन Dka_34b चित्ताद् बुद्धेरहङ्कृतेः Dka_32b चित्ते चलति संसारो Dka_10a चिद्रूपमात्मानमनन्यसिद्धिम् Dka_54d चिद्रूपं यन्निरन्तरम् Dka_47b चिद्रूपं व्यापकं विना Dka_67d चिन्तयन् लभते चितम् Dka_32d चिन्मात्रालोकमद्वयम् Dka_15b चैतन्यं शक्तिरुच्यते Dka_13d चैतन्यं सकलं स्मृतम् Dka_13b चैतन्यं सर्वतोमुखम् Dka_28d जगन्नाथो महेश्वरः Dka_50b जन्ममृत्युविवर्जितम् Dka_42d जायतां वा न जायताम् Dka_80b जायन्ते बन्धहेतवः Dka_19b जीवन्मुक्तस्तदा योगी Dka_44c ज्ञानमेवं वरारोहे Dka_61a ज्ञानाचारौ वरारोहे Dka_2a ज्ञानिनो ध्वस्तकल्मषम् Dka_2d ज्ञानेनैव यथा मोक्षस् Dka_79a ज्ञानैकरूपो जगदेकबन्धुः Dka_58b ज्ञानोत्पत्तिनिमित्तं तु Dka_25a ज्ञानोत्साहपरो भूयात् Dka_4c ज्वरभूतग्रहावेश- Dka_72a तच्छिवो ऽहमिति ध्यात्वा Dka_47c ततो निर्वाणमेष्यति Dka_27d तत्कृत्स्नमेवामृतरूपमन्यच् Dka_54c तत्तद्रूपं स्वकं ध्यायेद् Dka_36c तत्पुण्यं व्यवसायिनाम् Dka_8d तत् सर्वं कथितं मया Dka_84d तथाइवात्यन्तिकं भवेत् Dka_11b तथा देवि वनस्पतीन् Dka_69b तथापि भोगमिच्छन्तः Dka_79c तथापि मुच्यते देही Dka_80c तथा प्रकाशितं विश्वं Dka_14a तथा सिद्धिर्निरर्थिका Dka_79b तथैव ते विमुच्यन्ते Dka_83c तदभ्यासपरो भवेत् Dka_41d तदा भवति शान्तात्मा Dka_51c तदेव जन्मसाफल्यं Dka_37a तदेव तीर्थं दानं च Dka_9a तद्गतिर्जायते यस्मान् Dka_21c तद्वत् कुर्यान्निराश्रयम् Dka_35b तपोभिरुग्रैर्विविधैश्च दानैर् Dka_57a तस्माच्चित्तं स्थिरं कुर्यात् Dka_10c तस्मात्सदा ब्रह्ममयो विशोकः Dka_53d तं न पश्यामि यो मम Dka_49d तीर्थयात्रा व्रतानि च Dka_63d ते यान्ति परमं स्थानं Dka_42c ते स्मृताः शून्यवेदिनः Dka_26d त्यजेत्सर्वं शनैः शनैः Dka_77d देवताबीजमण्डलम् Dka_16b देवा देव्यस्तथा चान्ये Dka_43a देवेश ज्ञानमाचारं Dka_1c देशजात्यादिसम्बद्धान् Dka_48a देहत्यागाद् विमुच्यते Dka_44d देहात् सूक्ष्मगतात् प्राणाच् Dka_32a देहाद् भिन्नं तथैव च Dka_28b द्वन्द्वत्यागात् परोदयः Dka_44b धर्माधर्मफलं नास्ति Dka_64a धर्माधर्मौ च तत्फलम् Dka_43b धारयित्वा मनो हृदि Dka_41b ध्यानं समास्थाय पदं चतुर्थं Dka_55c ध्यायन्ति मामेव विमुक्तिकामाः Dka_55d ध्येयं नैव कदाचन Dka_16d ध्रियते येन निश्चलम् Dka_7d न किञ्चिच्चिन्तयेत् तत्र Dka_34c न कुर्यात् क्षुद्रकर्माणि Dka_72c न जपो ध्यानमेव च Dka_18b न तं पश्यामि यस्याहं Dka_49c न तिथिर्लौकिकक्रिया Dka_64b न तेषां जायते बोधः Dka_3c न नाशयेद् बुधो जीवान् Dka_69c न मध्यं नाप्यधः क्वचित् Dka_20b न मध्यं नाप्यधः क्वचित् Dka_38b न मूलोत्पाटनं कुर्यात् Dka_70a न वै कार्यो मनीषिणा Dka_45b न स्थूलसूक्ष्मो न च शून्यरूपो Dka_58a न स्नानं न जपः पूजा Dka_62a नात्र किञ्चिद्बहिर्नान्तं Dka_20a नात्र पूजा नमस्कारो Dka_18a नादेयहेयो ह्यहमप्रतर्क्यस् Dka_53c नार्चनं पितृकार्यादि Dka_63c नास्ति कर्म स्वभावतः Dka_22b नास्ति लोको न लौकिकः Dka_22d नाहमन्यस्य कस्यचित् Dka_49b निद्रया स्मरणादिना Dka_33b निद्रायां बोधयेच्चित्तं Dka_39a नियमो ऽपि न तस्यास्ति Dka_63a निरञ्जनं निष्प्रतिमं निरीशम् Dka_59c निरन्तरो निर्मल ईश्वरो ऽहं Dka_58c निरालम्बप्रकाशितम् Dka_23b निरालम्बमिदं कृत्वा Dka_23c निरालम्बमिदं सर्वं Dka_23a निरालम्बो भविष्यति Dka_23d निरालोकं तु चिन्तयेत् Dka_21d निराश्रयं सदा चित्तं Dka_40a निरिन्धनो यथा वह्निः Dka_30a निर्भयो विगतस्पृहः Dka_74b निर्ममः करुणोपेतः Dka_5a निवृत्तो विषयज्ञानात् Dka_12a निवेदयन्ति ये केचिद् Dka_83a निश्चलं ध्रियते हि यत् Dka_37d निश्चलं न तु चालयेत् Dka_35d निश्चलो मोक्ष एव तु Dka_10b निष्कर्मणि परे तत्त्वे Dka_11c निष्कलज्ञानतत्परः Dka_12b निष्कलं ज्ञानमुच्यते Dka_14d निष्कलं निरवस्थितम् Dka_42b निष्प्रपञ्चं विचिन्तयेत् Dka_25d निःशङ्को विगतस्पृहः Dka_4b नैतस्यास्ति महेश्वरि Dka_62d नैव गृह्णीत साधकः Dka_66d नैवोर्ध्वं धारयेच्चित्तं Dka_38a पक्षद्वयपरित्यागे Dka_39c पञ्चभूतात्मको देहः Dka_81a पठ्यते ह्यज ईश्वरः Dka_52b पण्डितः स महाभागः Dka_7a पतिं विज्ञाय निर्मलम् Dka_80d पत्त्रच्छेदं विवर्जयेत् Dka_70b पदे पदे सो ऽहमिति प्रपश्येत् Dka_60b परमार्थमतिर्यतः Dka_69d परयोगप्रवर्तकम् Dka_15d परानन्दमरूपं तु Dka_29c पश्यति ज्ञानचक्षुषा Dka_51b पश्यन्नानन्दभाग्भवेत् Dka_29d पाण्डित्यमिदमेव हि Dka_37b पातालात् शक्तिपर्यन्तं Dka_26a पातालादि रसायनम् Dka_66b पिता च माता च पितामहश्च Dka_55b पुण्यपापे समाप्नुयुः Dka_84b पुष्पाणां च निकृन्तनम् Dka_70d पूजयन्ति च ये नराः Dka_82b प्रज्ञया परया बुधः Dka_10d प्रत्यक्षेणापि लभ्येरन् Dka_66c प्रविशन्ति यतो मोक्षं Dka_2c प्राणायामादि धारणम् Dka_17b बद्धः स्यादन्यथा पुमान् Dka_50d बहिराहितचित्तानां Dka_19a बहिश्चित्तं निवार्यैव Dka_19c बीजकोशक्रिमिर्यथा Dka_24d बोधयित्वा प्रयत्नेन Dka_33c ब्रह्मादिभिर्देवमनुष्यनागैर् Dka_56a भग्नं यैः शून्यमन्त्रेण Dka_26c भजेत् कालोत्तरं देवि Dka_5c भावानेतान् परित्यज्य Dka_48c भूतपीडां न कुर्वीत Dka_70c भूतानि चाहं स्थिरजङ्गमानि Dka_57c मनो ऽवस्थाविनिर्मुक्तं Dka_40c मर्कटादपि चञ्चलम् Dka_27b मामेव सर्वे प्रतिपूजयन्ति Dka_56d मामेव सर्वे प्रतिपूजयन्ति Dka_57b मारणोच्चाटनादीनि Dka_71c मुक्तिबीजं तदाख्यातं Dka_15c मुक्तिमार्गस्य दर्शनम् Dka_1b मुक्तिमार्गाभिकाङ्क्षिणः Dka_83d मुमुक्षुर्योगतत्परः Dka_5d मोक्षमक्षयमिच्छता Dka_17d मोहिका मूर्च्छिका माया Dka_31a यज्ज्ञानं जायते स्पष्टं Dka_41c यज्ज्ञानाचरणं पृष्टं Dka_84c यज्ञैरनेकैरहमेव पूज्यो Dka_56c यथात्मनि तथा परे Dka_75b यदा स्थिरं भवेच्चित्तं Dka_34a यद्यदालोक्य यो जन्तुः Dka_21a यद्यद्व्योम सुनिर्मलम् Dka_36b या चितिर्निर्मलाचला Dka_46b यावन्ति चान्यान्यहमेव तानि Dka_57d ये चान्ये कुलधर्मिकाः Dka_65d ये ध्यायन्ति परं शून्यं Dka_42a येन केन विशेषेण Dka_68a येनोपायेन बध्येत Dka_9c येषां बोधेन संजातं Dka_3a योगं सालम्बनं त्यक्त्वा Dka_25c यो भावतस्तिष्ठति निष्प्रकम्पः Dka_60c यो ऽसौ सर्वेषु शास्त्रेषु Dka_52a रागं मात्सर्यमेव च Dka_77b रूपमित्यादिकं किञ्चिद् Dka_16c लभते मोक्षमक्षयम् Dka_12d लोकाचारं च सर्वशः Dka_64d लोको ऽयं शङ्करात्मकः Dka_81d वर्जयेद्यदि कौतुकम् Dka_68d वर्णाश्रमसमन्वितान् Dka_48b वश्याकर्षणमोहनम् Dka_72b वाङ्मनःकायकर्मभिः Dka_83b वायुभिश्चलनं मनः Dka_9d विक्षिप्तं शमयेत् पुनः Dka_39b विज्ञाप्तिमात्रो हि सदा विशुद्धः Dka_53a विज्ञेयं मुक्तिलक्षणम् Dka_40d विद्वेषस्तम्भने तथा Dka_71d विन्दन् लोके न सीदति Dka_19d विवादं लोकगोष्ठीं च Dka_75c विषये लोलुपं चित्तं Dka_27a वेदितव्यं न किञ्चन Dka_18d वैराग्येण वपुस्त्यागो Dka_45a व्यापकं यो न भावयेत् Dka_24b व्याप्तं चैव तु निर्मलम् Dka_36d व्योमाकारं महाशून्यं Dka_24a शक्तिध्यानमुदाहृतम् Dka_14b शास्त्रकोटिशतैरपि Dka_3d शास्त्रगोष्ठीं न कुर्वीत Dka_76a शिवस्तत्रैव तिष्ठति Dka_81b शिवाद्यवनिपर्यन्तो Dka_81c श्रद्दद्धानो निराकुलः Dka_4d स इन्द्रः स षडाननः Dka_6b स उपायो मिमोक्षस्य Dka_8a स गुरुः सर्वदेवाश्च Dka_6c स तपश्च न संशयः Dka_9b सदा कुर्यान्निराश्रयम् Dka_38d सदाभिभूतये चित्तं Dka_33a सदुपात्तगुणस्तु सः Dka_8b सनातनं ब्रह्म निरन्तरं यत् Dka_60a सन्ततं जनवर्जितः Dka_78b सन्त्यजेत्सर्वकर्माणि Dka_64c सबाह्याभ्यन्तरं प्रिये Dka_29b स ब्रह्मभूतो ऽमृततामुपैति Dka_60d स ब्रह्मा स शिवो विष्णुः Dka_6a समदृष्टिस्तु कर्तव्या Dka_75a समनिन्दाप्रशंसश्च Dka_74c समयाचारनिःशेषान् Dka_65a समो ऽमित्रे च मित्रे च Dka_73a समो लोष्टे च काञ्चने Dka_73b सम्प्राप्ते नैव चालयेत् Dka_39d स योगी स तपोधनः Dka_6d सर्वज्ञः सन् प्रकाशते Dka_78d सर्वतत्त्वाद्यसम्भिन्नं Dka_28a सर्वतो विगतस्पृहः Dka_51d सर्वत्र यस्मात्सततं विमुक्तः Dka_53b सर्वद्वन्द्वविनिर्मुक्तः Dka_78a सर्वभूतलये जाते Dka_36a सर्वभूतसमस्तथा Dka_74d सर्वभूताभयप्रदः Dka_5b सर्वमेतत् परित्यजेत् Dka_31d सर्वमेतदभीप्सितम् Dka_26b सर्वमेतन्न कर्तव्यं Dka_17c सर्वशून्यपदे स्थित्वा Dka_27c सर्वस्माद्भिन्न एवाहं Dka_32c सर्वाकारं निराकारं Dka_20c सर्वालम्बनवर्जितम् Dka_40b सर्वालम्बनशून्यं च Dka_41a सर्वालम्बविनिर्मुक्तं Dka_14c सर्वावस्थो ऽपि योगधृक् Dka_68b सर्वासक्तिं विसर्जयेत् Dka_47d सर्वे ते पशुबन्धाः स्युर् Dka_67a सर्वेषामपि मुक्त्यर्थं Dka_1a सर्वोपाधिविनिर्मुक्तं Dka_47a संकल्पं च विकल्पं च Dka_65c संसारस्य च बन्धनम् Dka_43d संसारी स भवेल्लोके Dka_24c सा चितिर्मोक्षदायिनी Dka_46d सान्तर्बहिश्चर्मपटावनद्धम् Dka_54b सा प्रज्ञा तदिह स्थैर्यं Dka_8c साम्प्रतं शृणु तं मया Dka_61d सिद्धिमिच्छन्ति साधकाः Dka_79d सिद्धीश्च विविधाकाराः Dka_66a सुषुप्तिर्जागृतिश्चैव Dka_31c सो ऽहमस्मि न संशयः Dka_52d स्तुतिनिन्दाकरास्तस्य Dka_84a स्थिरमेव तु कारयेत् Dka_34d स्नानं वस्त्रं च भोजनम् Dka_82d स्वप्नश्चेति चतुर्विधः Dka_31b स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः Dka_58d स्वभावं भावयेद्बुधः Dka_48d स्वयमेव प्रलीयते Dka_30d स्वयमेव प्रशाम्यति Dka_30b स्वयमेव विपत्स्यते Dka_45d स्वयंपतितपुष्पैस्तु Dka_71a स्वसंवेद्यं विराजते Dka_20d हृत्सरोजे ह्यहंरूपा Dka_46a हेतुर्नास्ति फलं नास्ति Dka_22a होमो नैव च साधनम् Dka_62b