Cakrapaninatha: Bhavopaharastotra
with Vivarana commentary by Ramyadeva Bhatta
Based on the ed. by Mukunda Ramashastri
Bombay : Tatva-vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 14)


Input by Somadeva Vasudeva,
2003


Bhāvopahārastotra of Cakrapāṇinātha


REFERENCE SYSTEM:
CakBhst_ = Cakrapaninatha: Bhavopaharastotra
Viv: = Vivarana comm.
Q: = quotation




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Viv:
1. svavimarśavikacakānana&samunmiṣadviṣayakusumasaṃtatyā
karaṇeśvarībhir abhitaḥ & samarcito bodhabhairavo jayati
2. vimarśamayyā nijaśaktidevyā & viśvaprathābhairavakḷptapūjaḥ
jayaty akāmoditaraśmirūpa&svaśaktipuñjātmajacakranāthaḥ \var{puñjātmaja\lem puñjākara \kha}
3. kramākramakriyākrānti&vyatikramanikṛntanam
devaṃ cakraṃ śraye krīḍā&kroḍīkṛtakṛtāntakam

iha hi niruttaranirniketanāvaṭaviṭaṅkasaṃkalitasakalakalanākulaṃ paramabhairavacakreśvarasatatattvam avācyavācakam avarṇanirvarṇanam anādyanantam antarbahīrūpam apūjyapūjakam api prasaradādyodyantṛtāvatārakramāvatāritapañcavāhaprapañcamayākṛtrimapūjyapūjanakakrameṇa protsphurati iti rītir avigītasukhasaṃpradāyasaraṇisamanugatasarvāgamāntaraghumaghumāyamānaśrīvijñānabhairavādiṣu svakaṇṭhenaivabhagavatā nirṇītā, śrīsvatantrabhaṭṭārakādiṣu ca

Q: akṛtvā mānasaṃ yāgaṃ [SvaTa 3.32c]

ityādivākyair dhvanitā mānasayāgātirekiṇī sarvabhāvopahṛtiḥ, tām eva bhaṭṭārakapādāḥ stotramukhena prakaṭayanta ādiślokena āsūtrayanti

CakBhst_1ab: [oṃ] namaḥ sūryakalājāla&kāladehāpahāriṇe
CakBhst_1cd: ādhārādheyapīṭhāya & bhavāyābhavadāyine
Viv: bhavāya helāmātrodbhāvitabhavābhavāya namaḥ / nama iti namaḥśabdagatavarṇadvayavityāsena (?) caturthyantapadāveditatatsvarūpasarvāvedananayena unmanībhāvaḥ tatsamāviṣṭena sūcitaḥ, tena tatra mano vilāpayāmīty arthaḥ / kāladehaṃ vā kālavikalpanollāsikāmīhaṃ vā sūryakalājālena dvādaśātmakamarīcicayena yo 'paharatīti tacchīlo 'yam akramapadena darśitaḥ, sūrīnāmakalājālena madhyamadhāmānuvedhena bhāvābhāvabhūmyullaṅghanātmanā kāladehāpahārī mahāhaṅkārātmakamahākāladeham apahartuṃ śīlaṃ yasya sa tathoktaḥ / tad uktaṃ

Q: kālīṃ mahākālam alaṃgrasantīm [source?]

ityādi / tataś ca sūryakalājālena vā sūryakalājālam eva vā kāladeham apaharatīty alaṃgrāsamahaughaḥ prakaṭitaḥ, na hy akramānākhyaparaciccakreśvarīsamudaye kālo nāma kaścid upapadyate / tad uktaṃ mayaivākramakallolakārikāsu

Q: kālaḥ kālena kālyaś cet & kālaḥ kālyeta kena vā
akālya eva kālaś cet & kālya eva tathāḷna kim
mṛtyuḥ sphuratprakāśāntar&nigīrṇo nigiret katham
asphurann aprakāśatvān & nāntargrāhyo 'thavā na kim

iti / tathādhārādheyau ṣaḍadhvataduttīrṇarūpau bhavābhavau tatsthyaivāsya, udyogāvabhāsacarvaṇavilāpanataduttarakṛtyayogāt pīṭha iva pīṭho yasya \pratika{ādhārādhyeyapīṭhāya} iti tu pāṭhe ādhāre dhyeyā śaktir eva tadadhiṣṭhānena sādhiṣṭhānatvāt pīṭho yasya tasmai bhavāya, abhavadāyine 'śivaparikhaṇḍanāya mokṣapradāya vā nama ity anena kāladehāpahāriṇādhārādheyapīṭhatvapratipādanena sarvātmasātkaraṇalakṣaṇaḥ satatodito 'kṛtrimapūjānaya uṭṭaṅkitaḥ / atrāpahāripadena saṃhāra uktaḥ, pīṭhapadena sthitikramah, bhavapadena sṛṣṭiḥ, ity akramaughaḥ sṛṣṭiparyavasānenānena ślokena carcitaḥ / caturthasya sakalakramākramabhittibhūtatvāt pṛthag anabhidhānam eva /

atha sthitipradhānasṛṣṭisaṃhāraparighaṭṭanena dvitīyaṃ pūjākramaṃ darśayati:

CakBhst_2ab: namaḥ śiśuniśākānta&kalākamalamāline
CakBhst_2cd: paramānandadehāya & śivāyāvyaktamūrtaye

Viv: avyaktā bhavābhavasthitiprādhānyād uṭṭaṅkatvenāprakaṭitā mūrtir yasya tasmai śivāya mahatyāveśe 'py aparibhraṃśaśīlāya / nama iti vyākhyātam / śiśutayādyā bhedasvabhāvena sthitā yeyaṃ niśākāntasya kālarātrīramaṇasya parabhairavasya kalanāt kalā saivāghoraghorāghorātighorāvaraṇatrayopetavargāṣṭakadalalālitā, saiva kamalaṃ tanmāline tadādhārāya tadādheyāya vā / niśākāntakalā saṃhāradevī, tathā cāsmatputraḥ

Q: śivaśivāsanamūrdhni sadā sthitā & vigatakālakalākalanākramā /
Q: kṛśatayā kraśimavyapalāpinī & jayati kāpi kalā vigatakramā

iti / vājasaneyabhaṭṭārikāyām api

Q: avadhūtā nirācārā & sarvabhūtāntare sthitā /
Q: krīḍaty ātmamayair bhāvair & bālaḥ krīḍanakair iva //
Q: prabuddhapūrṇabhāvābhyāṃ & vibhajyātmānam ātmanā /
Q: aprabuddhaprabuddhena & krīḍārthaṃ bhāvayed bhṛśam //

iti / \pratika{māline} dhāriṇe iti sthitiḥ / \pratika{ānandadehāya} iti sṛṣṭis tasyā ānandarūpatvāt, \pratika{avyaktamūrtaye} iti saṃhāraḥ / ayam api satatasiddha eva pūjākramaḥ //

atha guṇībhūtasṛṣṭisthitirūpatṛtīyacakrākramapūjāṃ pratijānīte

CakBhst_3ab: namaḥ pāśaughasaṃghaṭṭalayaviśleṣakāriṇe
CakBhst_3cd: mantragarbhodarasthāya harāya paramātmane

Viv: pāśānām -- āṇavamāyīyakārmikāṇām malānām oghaḥ tasya saṃghaṭṭa ahetukena kenāpi krameṇa ullāsaḥ, tena vā tatra vā tasya vā yo 'yaṃ layaḥ, tathā viśleṣaḥ pṛthagbhāvas tatkaraṇaśīlatvena vartamānāya sadā tritayakāritvān nāntarīyakaṃ tirodhānānugrahakāritvaṃ dhvanitam / \pratika{mantragarbhodarasthāya} ity atra tridhā gurvāmnāyaḥ -- mantrā varṇarūpā garbhe yasyāḥ sā mālinī mantragarbhā tadantargatā tasyā udare vācyatvenābhyantare tiṣṭhatīti sa tathā, athavā mantrāṇāṃ garbho mantragarbhaḥ prathamasvaras tasyodaram uttarapakṣapratikṣepeṇa madhyamakalā tuṭyardharūpā tatra sthitā, athavā mananatrāṇadharmitvān marīciṣu sthityuditāsu mantra ityādirūpatayā yo 'yam anārāvarāvo rāvasaṃghaṭṭakatayā

Q: tvām ajām akṛtapañcakāraṇa&drāvaṇoḍḍamaradhāmabhairavīm /
Q: staumy anāhatahatavyatikrama&sphārarāvakṛtavīraghaṭṭanām [akulakaulikātriṃśikā of RamyadevaBhaṭṭa]

ityādyasmadviracitākulakaulikātriṃśikoktasvarūpas tasya garbhaṃ gahanam avaṭarūpaṃ tadudare tadgamanikāgamye dhāmni tiṣṭhatīti sa tathoktaḥ, sarvatra cātrādyabhaṭṭārakopadeśa eva virājate tasyaiva paramātmatvāt, ata evātra bhavaśivaharaśabdaiḥ ślokatrayoditasṛṣṭyādyupadeśacaramasyānākhyasya sarvāntaścāritvam avāggocaratvāt sūcitam eva / atraughasaṃghaṭṭaśabdābhyāṃ sṛṣṭisthityoḥ, haraśabdena saṃhārasya dyotane 'kṛtakā kāpi pūjā nirūpitaiva //3

tad evam anavacchinnasatatasiddhanirupādānānantanava_dhikasvarūpabhūtapūjāsaṃbhave śambhor nirguṇasyānantaguṇasya vopacārair anantair bāhyair vā kāyikair vācikair mānasair vā pūjayitum aśakyatvāt ko 'yaṃ bhāvopahāro nāma ity āśaṅkyāha

CakBhst_4ab: yadyapi tvaṃ guṇātīto vākpater apy agocaraḥ
CakBhst_4cd: tathāpy ā hṛdayāt stotum udyatā vāk sadā mama
CakBhst_5ab: atibhaktirasāveśavivaśā viśvatomukha
CakBhst_5cd: tvatpreritā yato nātha nāparādho 'sti me kvacit

Viv: yadyapitathāpiśabdābhyām anupapattāv apy upapattiṃ prakāśayadbhyām anupapattir eva sarvopapattir iti kāpi yuktir uktā, tathā hi guṇātīto 'pi tasyaiva viṣayo 'pi tadullāsitena kenāpi durghaṭaghaṭanānayenārvācīnabhūmimūrtitvena viṣayadhāma aśnute / tad uktaṃ tapasviprabodhanāthena

Q: parataratayāpi rūpaṃ & yad yat kalayāmi tat tad adharaṃ te
Q: adharatarāpi na kalanā & sā kācid yatra na sthitāsy abhitaḥ /iti

ā hṛdayād ā paradhāmnaḥ paśyantyādirūpeṇa sadoditāpi vaikharyātmanā tvayaivaitenādyabhaṭṭārakena prakarṣeṇeritā satī prasarati, iti mam na kaś caid aparādha ity ahaṃ tatsamāveśita evoditaḥ, yady ahaṃ nāma kaś cid anyo bhaveyaṃ, bhaven nāma aparādho, yadi param aparādho 'py aham api bhavān apy ekam eva tattvaṃ, tataś ca ko 'parādhaśabdārthaḥ / tad uktaṃḷmayaiva śivaravastotre

Q: atha vā hṛdambaragatena & janinidhanahīnamūrtinā
Q: candravimalamukuṭena nutāv & anumoditā mama matiḥ pravartate / iti

atikrāntā bhaktirasāvibhāgabhūmir yena tādṛg yo 'yam āveśaḥ sarvatodikkatanmayatodayas tena vivaśā viśiṣṭā vaśeva kareṇur iva nijabodharasacarvaṇasadāvaraṇanirāvaraṇamadavighūrṇitatvād viśvataḥ sarvato mukhāni yasya sa tathā, ity anenaitad uktaṃ bhavati---na tad vācyaṃ kṛtyaṃ vā kiṃcana yat tvatparicarvaṇacārurūpatayā na cakāsti / tataś ca suptapralāpagālidānādibhir api tvam eva stūyase ity āha viśvato mukha iti visvata ā mukhaṃ yasyeti vā / paśukukkuṭādimūrtiparyantam asyāvirbhūtatvam abādhyam ity arthaḥ / sarvathāpy anuditān astamitāparimitacidekaghanam iti pratipāditam //4--5//

CakBhst_6ab: tvatpādābjarajaḥpūtacitābhūtivibhūṣitāt
CakBhst_6cd: gṛhāṇa mattaḥ śrīkaṇṭha ! bhāvapūjām akṛtrimām

Viv: śrīr viśvavaicitryaśobhodhāvinī śaktiḥ kaṇṭhe 'vibhāgadhāmni yasya tasyāmantraṇaṃ, `gṛhāṇa' iti saṃpradānasaṃpradeyatayā tvam eva sphurasīti yāñcārthā akṛtktrimaśabdena sūcitā / tava pādāḥ piṇḍasthādibhedena catasro 'vasthās tā evābjaṃ tatra tadullāsitajñeyakāryavastu vikalparūpaṃ, rañjanād rajas tena pūtā tato vā pūtā sadyuktiparipavanena kṣapitā yā citābhūtiḥ sarvasaṃkṣayaparacidrūpā sarvodbhūtirūpā vā tayā viśiṣṭāyāṃ bhuvy uṣitāt prastoṣyamāṇān matto mama sakāśāt tvam api matto nijānandanirbharo bhāvapūjām ātasātkaroṣīti //6//

tām eva snānakrameṇa prastauti

CakBhst_7ab: hṛtpuṣkarākhye snātvāntas tīrthe yoginiṣevite
CakBhst_7cd: saṃbodhadhautavasanaḥ śyāmakaṇṭhaṃ yajāmy aham

Viv: hṛtpuṣkaraṃ hṛtpadmaṃ tatra baddhalakṣyatayā snātvā sakalamalavidhūnananaṃ vidhāya, athavā haratīti hṛt saṃhārasaṃhāriṇīrūpam, etad eva hṛtpuṣkaraṃ tīrthaṃ sarvacakrāṇāṃ tatraiva paramaviśrāntilābhāt, tatra sarvaviśuddhim ādāya yogino 'tra pararaśmirūpāḥ, samyag bodhaḥ saṃbodhas tad eva dhautaṃ sakalakālikāviśuddhaṃ vasanam aśeṣācchādakatayā vartamānam yasya, iti sarvottīrṇasarvamayatoktiḥ, śyāmakaṇṭhaḥ sarvaghaṭṭakamahātamisrārūpasaṃkalanadhāmātmikā śyāmā kaṇṭhe gale yasya / yathoktam
Q: pānāśanaprasādhana&saṃbhuktasamastaviśvayā śivayā
Q: pralayotsavasarabhasayā & dṛḍham upagūḍhaṃ śivaṃ vande [Utp. Stotrāvalī 16.19--21]

iti //7//

arghapātram āha---

CakBhst_8ab: prabhūtabhūtasaṃbhūtaśoṇitair arghabhājanam
CakBhst_8cd: kriyate te mahākālakāyakaṃkālakandale

Viv: prabhau vyāpake bhairavadhāmny ūtāny anusyūtāni yāni bhūtāni pañcātmakaśaktivivartabhūtāni pṛthivyādīni, tatra saṃbhūtāni yāni śoṇitāni tatsvarūpavigalanasamuditacidrasarūpāṇi, tair arghabhājanaṃ mahāvimarśamayapūjanapātram ekaśaktiśuktivigalanarūpaṃ sarveṣām avikalpabhūmyadhirohavidāritavikalpamayamahākālakalevarakaraṅkakapāle kalāsaṃkarṣiṇīdhāmamadhye vidhīyata ity alaṃ rahasyodghāṭanena //8//

CakBhst_9ab: yad yad vikalpanājālaṃ bāhyārthapratipattaye
CakBhst_9cd: tat tad dvārādhipakulaṃ tava pūjyaṃ manasvibhiḥ

Viv: bāhyaviṣayākṣepakatvān manonmanālakṣaṇaṃ dvāraṃ tadvāsi kulaṃ dvāḥsthakulaṃ dvāḥsthasamūhaḥ, vikalparasā eva hi svarūparasāveśadravaṇenāsamvibhaktā bāhyakaṣyāsu kṣipanti, tad anu caivaṃ mānitās te svarūpanarapatisamīpam arpayanti, iti svaśaktibhāgāvadhānena pūjyaṃ svīkṛtamanaskaiḥ //9//

CakBhst_10ab: aśeṣāvaraṇonmuktaguptasauṣuptamaṇḍale
CakBhst_10cd: pūjyase nagajākānta ! grahaṇe candrasūryayoḥ

Viv: camanād abāhyatvenāntar eva cimicimāyamānatvāt, dravaṇāc ca bahirlokayātrātmanā prasaraṇāt, tathā suṣṭhu ūraṇād iti candraśabdena sūryaśabdena ca jāgratsvapnayor grahaṇam, tayor grahaṇe ātmasātkaraṇe sati, aśeṣāvaraṇaiḥ sarvopādhibhiḥ, unmukte guuptasauṣuptamaṇḍale guptaṃ tirohitaṃ sauṣuptaṃ maṇḍalaṃ yatra tasmin turīye dhāmni, nagajā avicalakūṭasthadhāmasamullasitā śaktiḥ tasyāḥ kānta viśrāntadhāman, pūjyase satataṃ saṃbodhanenānubhūyase //10//

CakBhst_11ab: hānādānodayārambhasadasadvibhramojjhitam
CakBhst_11cd: jñaptimātrapratiṣṭhānam āsanaṃ trijagatpate

Viv: tyāgagrahodgamakriyābhāvābhāvavikalpanirmuktam ata eva mātṛmānameyollaṅghanena pramitimātraṃ nirviśeṣeṇa phalarūpam āsanam upalakṣaṇatayā tasyāpi sāpekṣatvāt tad apy ullaṅghitavato 'vyapadeśyasya tava, te nivedyata iti pāṭhe nivedyate niḥśeṣeṇa vedyate tadbhāvenānubhūyate, trijagato mātṛmānameyalakṣaṇasyādhiṣṭhātaḥ! hānādānādipadārthaṣaṭkanirdeśatvānapekṣam āsanaṃ sūcitam //11//

CakBhst_12ab: mūrtidānam anābhāsaśaktibhāsopabṛṃhitam
CakBhst_12cd: turyapīṭhapratiṣṭhānaṃ vitarāmi jagatpate

Viv: upabṛṃhitam upabṛṃhaṇam, bāhyārthāvabhāsarahitān avachinnacamatkārasāraśaktyavabhāsarūpaṃ, mūrter mūrcchitasatattvasya kiṃciducchūnatātmanaḥ pāripūrṇyollekhasya dānaṃ, vitarāmi vimṛśāmi, pūrṇāhantayā ca paradaniviṣṭam //12

CakBhst_13ab: dikkāladeśakalanākalaṅkojjhitacetasaḥ
CakBhst_13cd: kaḥ karoti budhaḥ sthāṇor āhvānādivisarjanam

Viv: sthāṇor sthāsnor apracalitasarvagatacinmātravapuṣaḥ pṛthag digdeśakālaparigaṇanakalpanābhāvād āhvānopakramaṃ visarjanam avagatatattvah kaḥ karoti, vyatiriktadeśakālasaṃbhave hi kasya cid ānayanaṃ kutra cit prahāṇaṃ saṃbhāvyeta, iha tu sarvasyaiva tanmayatvāt kasyāhvānaṃ kuta āhvānaṃ, kasya visarjanaṃ kutra ca visarjanam iti tatsamāveśenaiva sarvasaṃsaktir uktā //13//

CakBhst_14ab: sūryaśītāṃunetrābhyāṃ mathitvā śaktivāridhim
CakBhst_14cd: parāmṛtarasābhyaṅgaṃ śivāya vinivedaye

Viv: abhyajyate 'nabhivyaktam aoi vyaktim ānīyate sṛṣṭikramāvadyotitā yena so 'bhaṅga upasnehakaḥ, netre prathamasūtre 'pi //14//

CakBhst_15ab: indriyeṣv indriyārtheṣu rāgalobhānuyāyiṣu
CakBhst_15cd: niḥsnehatvaṃ prabhutvaṃ ca rūkṣam udvartanaṃ tava

Viv: indriyārtheṣu śabdasparśarūparasagandheṣu viṣayabhūteṣu, indriyeṣu rāgalobhānuyāyiṣu satsv iti vyadhikaraṇe saptamyau, niḥsnehatvaṃ prabhutvaṃ cātyantāyuktir anabhiṣvaṅgas tadadhiṣṭhātṛtvena vā sphuraṇam

Q: buddhavat sarvarāgī syāt & sarvadveṣyo 'tha bhairavaḥ

iti nyāyenodvartanam aśeṣavāsanonmūlanam //15//

CakBhst_16ab: saṃśodhyānacchakalayā baindhavaṃ tīrthamañjasā
CakBhst_16cd: tadvirāmarasasnānaṃ deyaṃ candrārdhamaulaye

Viv: mahānādādyakalāvacūlāya ṣoḍaśasvararūpakalākalāpārambhādyavarṇarūpaśiroṅkuśarūpayā+ anacchakalayā baindhavaṃ tīrtham ubhayaśūnyabilarūpaṃ saṃśodhya nirgranthibandhaṃ vidhāya, nirodhanādanādāntavartiparamatṛptitālakṣaṇarasena kāryam abhiṣecanam //16//

CakBhst_17ab: svaprabodhāmbarodāravikasadvastragharṣaṇam
CakBhst_17cd: viniveśya bhavatsaṃvidvikārān vikarāmahe

Viv: svaprabodhaḥ svavimarśa eva+ ambaram anāvaraṇatvād vyoma ata evodāram udbhaṭaṃ vikasat sarvātmatayā prasarat sollāsitakāryācchādakatayā vastraṃ tena gharṣaṇaṃ pratyāvṛttinayena svāvadhānaṃ vidhāya, prāpte mahāsāmarasye, vigaliteṣu dvaitodayamahāsaṃtrāsaḍambhareṣv akhaṇḍitasvāvabodhanirmatsarabalīn sarvatodikkaṃ kṣipāmaḥ //17//

CakBhst_18ab: jñānajñeyaparityāganaganirjharavisrutam
CakBhst_18cd: paramānandadaṃ me 'ntas tava pādyam anābilam

Viv: ubhayor api sāpekṣatvenānupapadyamānasvarūpatvāj jaḍājaḍayos triṣv api kāleṣu cidatirekeṇābhāva evāgamanād avicalatvān nagaḥ tatra yo nirjharo nirgato jharo vayohānirūpaḥ kālo yasmāt tādṛksvarūpaṃ tataḥ pravṛttaṃ paracamatkārarūpaṃ pādyaṃ

Q: jhṝṣ-vayohānau

ity asya jhara iti rūpam

Q: ṛdorap //18//

CakBhst_19ab: amandānandaniḥṣyandaspandamandirakandarāt
CakBhst_19cd: galatkaivalyasalilam ādatsvācamanaṃ vibho
Viv: guṇādispandaniḥṣyaniṣu yat sāmānyaspandarūpam akramaprakaṭitanimeṣonmeṣasrṣṭisthitiprakāram īṣaducchūnatayā kiṃciccalanātmakam api tad eva mandiraṃ sarvasya prathamanivāsitvād amando 'navacchinna ānandaniḥṣyando 'ham ity ullekhacamatkāraprasaro yatra tādṛśaspandamandirasya kandarād agādhād dhāmnaḥ, unmiṣadananyatvarasarūpam ācamanaṃ gṛhāṇa kaivalyarasam api saṃhara, iti ko 'pi bandhamokṣottīrṇo naya unmīlitaḥ, ``mandarakandarāt'' iti vā pāṭhaḥ //19//

CakBhst_20ab: prakṣālya dhāraṇāmbhobhir granthipañcakamauktikam
CakBhst_20cd: anarghyam arghaṃ pādebhyaḥ prayacchāmi vṛṣākape

Viv: he vṛṣa svaśaktirasavarṣanapravaṇa! tathā+ akape acapala---kūṭastha! granthipañcakam indhikā+dīpikā+rocikā+mocikā+ūrdhvagālakṣaṇaṃ, manograthanād dhāraṇā vāruṇyādyā deśabandharūpāś cittasya tā evāmbhāsi tair aṣṭottaraśatasaṃkhyātāntikamukhyasaṃpradāyasiddhibhūmikolaṅghanakrameṇa+ amalatām āsādya, anarghyamūlyam---atulyatvāt//20//

CakBhst_21ab: turīyodyānavikasatsaṃvitsaurabhanirbharaiḥ
CakBhst_21cd: girīśa tisṛbhir vāgbhiḥ stutipuṣpaiḥ prapūjyase

Viv: giri vāgviṣaye īśa svāmin, turīyodyāne parāsvarūpakānane vikasad yad etat saṃvitsaurabhaṃ bodhāmodas tannirbharaiḥ, stutirūpaiḥ puṣpaiḥ, tisṛbhir vāgbhiḥ pūjyase / tatra paśyantyāḥ tāvat svarūpāvyatiriktāntāsphuṭatedantāhantāvabhāsaparamasāmarasyarūpā stutiḥ, madhyamāyā api grāhyagrāhakākalpakalpanānalpasphurattātātparyaparyavasito 'py aviluptasvāvabhāsas tava stavastabakaḥ, vaikharyās tu maukharyeṇa sphuṭaghaṭapaṭādinaṭanalāmpaṭye 'pi sarvatodikkaprathitaparameśvararūpātirekivācyāntaravirahāt satatam eva tadanuśaṃsaiva kusumitā mitābhidhānanirṇayanirdalanatātparyaparyavasitā ityuktaṃ bhavati //21//

CakBhst_22ab: prāṇavahniśikhāstreṇa bhaṅktvā brahmabilaṃ lasat
CakBhst_22cd: dhūpavartinibhābhāso dhūpas te nagajādhava

Viv: prāṇoddīpitā yeyaṃ vahniśikhā---āgneyadhāmakoṭiḥ, saiva astāt trāyate iti astraṃ, atha vā niṣkalanātho 'tra udvṛttaḥ, tenaiva hikkāpātoddīpitena granthibhedanakrameṇa brahmagranthibhedāt, tatra prāṇo ``ha'' vahniśikhārūpam astram ityādi, sarvaprameyajātaṃ dhūpayati sarvaṃ svaṃparispandenādhivāsayatīti dhūpaḥ //22//

CakBhst_23ab: anāhatā nadaty antar yā gaur dhāmni pare parā
CakBhst_23cd: sā ghaṇṭā vādyate śambhor agre granthārthagarbhiṇī

Viv: aghaṃṭasiditi troṭayati iti aghaṇṭā parā prakṛṣṭā granthārthagarbhiṇī---antaritasakalavācyavācakakalāpā //23//

CakBhst_24ab: kandānalollasacchaktiśikhāṃ dīpaśikhopamām
CakBhst_24cd: uddīpayāmi bhagavan mohadhvāntāpanuttaye

Viv: kandānalāt ādhāramadhyadhāmnaḥ ullasantī śaktiśikhā bindurūpā, tāṃ śāktasphāroddīpanāt dīparūpāṃ nādasūciśekharamudrānupraveśena uddīpayāmi //24//

CakBhst_25ab: vṛttityāgāmṛtakalācandraś candrakirīṭinaḥ
CakBhst_25cd: samālambhanavevāstu mumukṣūṇāṃ vimuktaye

Viv: pramāṇaviparyayavikalpanidrāsmṛtivṛttiprahāṇapariśiṣṭatadanuprāṇakāvināśabodhaghanasārarūpaṃ samyag ālambhanaṃ samālambhanaṃ, sarvācchuraṇāt samālambhakaṃ vā tādṛśā eva hi mumukṣavo mucyante iti / tad uktam utpaladevapādaiḥ---
Q: yo 'vikalpam idam arthamaṇḍalaṃ & paśyatīśa nikhilaṃ bhavadvapuḥ /
Q: svātmapakṣaparipūrite jagaty & asya nityasukhinaḥ kuto bhayam // iti

CakBhst_26ab: nādaśaktyuditaṃ dhāma malatrayavivarjitam
CakBhst_26cd: uṣṇīṣam astu te rudra vidrāvitanabho 'rgalam

Viv: nādaśakter bindūrdhvakalāyā uditam uparigataṃ nādāntatejovyapadeśyaṃ prakāśakatvād dhāma, tad eva avacchedahetunā āṇavādinā malatrayeṇa virahitam, tathā vidrāvitanabho 'rgalaṃ kṣapitaparavyomānuvedhanirodhakagranthicakram, uṣaṇe vikalpaploṣaṇe īśam uṣṇīṣam iti akṣarasāmyenāpi niruktiḥ //

CakBhst_27ab: bhavadbhaktisudhāsārasaṃplāvitahṛdambudheḥ
CakBhst_27cd: prollasadbrahmakamalam amalaṃ te 'stu śekharam

Viv: anugrahaśaktirūpabhaktyamṛtavarṣāgādhīkṛtahṛtsamudrapratibhātabrahmapuṇḍarīkaṃ śikhāntaprāntakoṭyavabhāsanāt śekharam //27//

CakBhst_28ab: bodhāravindasaṃdoho hara hāralatā tava
CakBhst_28cd: nityoditāntaravyāptikalā candrakalā ca te

Viv: nānākārakaraṇeśvarīsamupahṛtaviṣayopahārahāralatāvatas tadaikyasamāpattimahākāśavyāptir evāhlādanadīptidhātvarthānugamāc candrakalā, taveti candrakamalamīlananayaḥ ko 'pi gurumukharahasyakrama uddīpitaḥ //29//

CakBhst_29ab: ākṛṣyārkakaraiḥ śāktair viśvākāśakuśeśayāt
CakBhst_29cd: ciccandrāmṛtaniḥṣyandam āsvādaya jagatpate

Viv: viśvākāśakuśeśayāt plāvakarasayuktyā akhilavigalanakrameṇa / tad uktaṃ mayā cakreśvarabhairavāṣṭake

Q: bhūtacatuṣṭayakavalana&bṛṃhitatanugaganam apy auccaṇḍam /
Q: paramāṇuvatprahīṇaṃ & yatra nabhas tan numaḥ śaivam
iti śaktair arkakarair mahākālasaṃkarṣiṇīkiraṇaiś cidrūpacandrapīyūṣarasacarvaṇena cinnabhaso 'pi u .........(lacuna)....... ṇatāpādanānantarasakaladhāmaghaṭṭanād ghorāghoraghasmararāvārāvavidrāvaṇacakrāticakrottaramahāsphāramayamahāmudrāvidrāvaṇānuttaraparaparispandasaundaryāvadyotanenāmāvasyāvāsanāvāsitaḥ ko 'pi saṃpradāya uṭṭaṅkitaḥ //29//

CakBhst_30ab: mantraṃ manasi tacchaktau tāṃ svadhāmni sadodite
CakBhst_30cd: kṛtvā japavidhiṃ samyak śivāya vinivedaye

Viv: ``sahasro mānasa'' iti nītyā mantram anāhatasatatoccarad akulabhaṭṭārakākāram

Q: ā gopālāṅganābālamlecchāḥ prākṛtabhāṣiṇaḥ
Q: antarjalacarāḥ satvās te 'pi nityaṃ bruvanti tam

iti prāṇātmikakalāṃśāṃśikāsthitasamastatithiviṣuvadayanaparigamapūrapūritāśeṣajapaphalam ekoccāraviprasṛtākṣamālākṣamāloparigatādyantakarmaspandameruparyāvṛttidarśitasṛṣṭisaṃhāraṃ manasy avadhānamaye kṛtvā, tad api manaḥ prāptamantrasāmarasyaṃ śaktau prathanaprathamavīrye kṛtvā, śaktim api nijamahimani nityam aparityaktasārvātmyasarvottīrṇatātirekamahodaye sarvavarṇānāṃ śaktikramasphuritatattatsvarūpānuprāṇanena svarūpalābhāt / tad uktaṃ

Q: tad ākramya balaṃ mantrāḥ

iti / evaṃvidhaṃ japamakaraṇakaraṇena nirvartya, śivāya svātmamaheśvare tādarthyena viśeṣeṇa niravaśeṣaṃ buddhye samyak, ityevaṃvidhamahāvīryasphārasāmarasyamayasatatoditajapāvadhānātirekeṇa paśūnāṃ japa uccaritapradhvaṃsivarṇanirvartyaḥ, etat paramārthatāyām api nirvīryabījatayā na samyaksiddhisādhanabhāvam aśnuta ity uktaṃ bhavati //30//

CakBhst_31ab: niḥśeṣārthaparityāge grahaṇe vāmitād dyute
CakBhst_31cd: anābilaṃ parāṃ vyāptiṃ mudrāṃ badhnāmi dhūrjaṭe

Viv: dhunoti sarvaṃ, raṃhati sarvatra, janayati sarvaṃ, ṭīkate sarvatra iti āgūritākramacatuṣṭayārtho dhūrjaṭiḥ / etāṃ layodayamudrām ekām api pañcadhā vakṣyamāṇanayena sphurantīṃ badhnāmy ātmasātkaromi / akhilārthaparihāre vā svīkāre vā askhalanāt aparicchinnamahiman? vedyavedakakālikābhir akaluṣitām, akṛtrimamahāvyāptimayīm / iyam eva cāntarlakṣyabahirdṛṣṭibhāvena tyāgagrahābhyāṃ bhairavī, akhilāsvādacamatkārasphuraṇābhyām api tyāgagrahavigrahā lelihānā, sarvaparikṣapaṇena ca svāvaśeṣamātreṇāpi tyāgagrahātmikaivakaraṅkiṇī, svarūpākṣamatāyām api tadgrāsagṛdhnusphurattāsāraiva tadrūpaiva krodhinī, paravyomni vyāptyunmimiṣāsaṃjihīrṣātmakollāsopaśamasîdhyaiva khe caratīti khecarī ity etallakṣaṇalakṣitatayaiva sarvamudrîṇîm iyam ekaiva pañcadhî prasarantī tattadvacanabhedaiś carvyate ca //31//

CakBhst_32ab: śaṣkulīkarṇayor baddhvā yo rāvo 'tra vijṛmbhate
CakBhst_32cd: tadgītam atha te vādyam ādyasaṃpuṭaghaṭṭanāt

Viv: śrotrapuṭikayor yo 'ntarninadann iva sāmānyasvarūpo yo 'sau, gītaṃ sa eva, ādyakandobhayapakṣasaṃkocāt nānānāḍīveṇuvane vicarann upajanitatataghanasuṣiratāramandramadhyamabhedāṅkuritakalāprastārāstṛtacañcatpuṭacāṣapuṭapañcapāṇipramukhamukharataratārabhedo vādyabhāvam bhajate / ``śaṣkulīkarṇayor antar'' iti vā pāṭhaḥ --- golakatacchaktyor antar ityarthaḥ / gopya iti pāṭhe bhagavata āmantraṇaṃ svaprakāsatvās ananyaprakāsya! ityarthaḥ, śaṣkulīkarṇayor ādyasaṃpuṭaghaṭṭanād yo rāvas tad gītam iti anvīyate //32//

CakBhst_33ab: bhavadbhāvarasāveśāt tāṇḍavāḍambaroddhataḥ
CakBhst_33cd: mantrādhvani nadāmy antaḥ kim u bāhyārthabhāvanaiḥ

Viv: tvanmayotkarṣeṣu śṛṅgārādiṣv api raseṣv āveśāt tvadanukārivikīrṇanijamarīcimayakarakalpitasaṃkīrṇāsaṃkīrṇapatākādisamudbodhitabhāvavaibhavābhinayo bhavābhavodghaṭṭanavighaṭṭanajavanikāprāveśanirgamanākampitasvarūpo 'pi nṛttam ārabhe, tad uktaṃ mayā śivarātrivicāravārtike

Q: nityamāttakaraṇakramonmiṣac&citrabhāvaśatasaṃniveśinīḥ /
Q: niṣkriyo nijamarīcinartakīr & nartayāmi paranṛttadaiśikaḥ // [Śivarātrivicāravārtika of Ramyadeva]

iti / mantrādhvani dhvanidhāmani guptabhāṣaṇapravaṇapaśyantīpade, yad vā vācyavācakādhvaṣaṭkamadhyavartipañcamantramahimani, nadāmi cidbhairavaikaghanatāpramodena garjāmi / kiṃ varākair bāhyaviṣayavikalpātaṅkaiḥ, iti pararasaparitṛptimahodgāraṃ prakaṭayati ``na māmy antaḥ kim u bāhye 'tra bhauvane'' iti vā pāṭhaḥ, tatra na māmi na varte kim u bhauvane kalādāv akalānte bhuvanādhvanītyarthaḥ //33//

CakBhst_34ab: akhaṇḍamaṇḍalākāraśivatābhāvanāmbaram
CakBhst_34cd: upariṣṭān mayā śambhor vitānam upakalpitam

Viv: vitanoti sarvaṃ vitanyate vā sarvatra iti vitānam //34//

CakBhst_35ab: recayitvā karandhreṇa bhācakraṃ hṛdayāmbarāt
CakBhst_35cd: dhāryate dhūrjaṭer agre cārucāmaravan mayā

Viv: prabuddhakuṇḍalinīspaṣṭībhāvabhāsuramadhyamadhāmadaṇḍānupreraṇaprayatnaprasṛtabrahmabilotkālitabaindhavadīptivṛndaṃ hṛdayagaganaprasṛtaṃ trividhatāpahāritayā cāmaraṃ dhārayāmi //35//

CakBhst_36ab: nāsāpuṭakuṭīkoṭivisṛtaiḥ prasṛtaiḥ puraḥ
CakBhst_36cd: tālavṛntair iva vibho vījyase haṃsamārutaiḥ

Viv: visṛtaiḥ praviṣṭaiḥ, prasṛtaiḥ, haṃsamārutaiḥ prāṇapavanais tāluvṛntair ivotkṣepakatulyaiḥ //36//

CakBhst_37ab: sarvātapavinirmuktaṃ & bhavadbhaktisudhāsitam
CakBhst_37cd: ātapatram athāsmābhir & dhāryate te mahāśaya

Viv: viṣayāsaṅgakalilarahitaṃ, tvanmayatāmṛtavimalaṃ chatraṃ dhāryate //37//

CakBhst_38ab: mamatāmandurātyāgā&trailokyākarṣaṇakṣamaḥ
CakBhst_38cd: ahaṃkāraturaṅgas te & vāhanāya prakalpitaḥ

Viv: bhavanirāvaraṇavijayayātropakrame niyatāhantāmamatāparikṣaye pūrṇāhantātmako 'haṅkāro hayas tvadativahanāya //38//

CakBhst_39ab: svasaṃvinnandanānanda&nāgavallīdalojjvalam
CakBhst_39cd: sphuratspandendusurabhi & tāmbūlaṃ te nivedyate

Viv: tāmbūlaṃ---tāmrabhavāmūlam, akhiloparañjakatvāt, nijabodhānandanandanodyānapraphullo, nāgaḥ śarīraḥ pavanaviśeṣas tasya vallī prathamaprāṇodbhedaśaktiḥ tatsaṃpattikāsundaram, udgacchadādyecchācimicimikākarpūravāsitā---ubhayor api sarvacamatkārakatvāt //39//

CakBhst_40ab: bhogyabhoktṛvibhedottha&vāsanendhanasaṃcayam
CakBhst_40cd: advaitāgnau juhomy antaḥ & śāṃkare sreyasām nidhau

Viv: bhogyabhoktṛvibhāgatadudgatavāsanādāruvisaram avibhāgaśambhudhāmni sāmarasyaṃ lambhayāmi //40//

CakBhst_41ab: prakāśākāśahastābhyām & avalambyonmanāsrucam
CakBhst_41cd: dharmādharmagalatsneha&pūrṇāṃ vahnau juhomy aje

Viv: aje sarvādisiddhe pūrvodite śivadhāmahavyabhuji grāhyagrāhakabhedavāsanendhanadahanasamedhite svarasavigalitapriyāpriyaphaladharmādharanibaddhavāsanāghṛtapūrṇāhutiṃ juhomy avimarśatadvirāmarūpasamanonmanāpāṇibhyāṃ sūkṣmakaraṇaśaktitaduparamāṅgulipañcakopaśobhitābhyāṃ taduparivartanād ``unmanyante paraḥ śivaḥ'' iti dṛśā unmanāsrucaṃ parigṛhya pūrṇāṃ juhomi, iti saṃkṣayapradhānāyām api vṛttāv aviluptam eva pāripūrṇyam---iti pūrnakṛśadevataikātmyamayah ko 'pi nayaḥ prathitaḥ / uktaṃ ca mayaivākulakālikātriṃśikāyāṃ---

Q: svānandatas tribhuvanaṃ kavalaṃ vidhāya & svātmānam apy atitarāṃ samadā grasantī
Q: tṛptā tathāpy aparikhaṇḍitanityasiddha&svātantryapūrṇavibhavā kṛśamūrtir avyāt

iti //41//

CakBhst_42ab: yuṣmaddhyānaniśānātha&kiraṇair uparañjitaḥ
CakBhst_42cd: antarmānavidhau te 'stu & cittacintāmaṇir mama

Viv: bāhyavyāvṛttivigamapūrvakam antarmananam anantatayā sphuraṇam antarmānaṃ tadvidhau, tvadanubhavaśaśiprakāśavivaśīkṛtaḥ, cittam eva cintāmaṇir bhavatsamāveśena tadvad eva saṃkalpamātreṇa sarvasamullāsāt //42//

CakBhst_43ab: mokṣalakṣmīkarāmbhoja&pātre vinyasya saṃskṛtām
CakBhst_43cd: nivedayāmi bhagavan & prāṇasarvasvadakṣiṇām

Viv: prāṇā eva teṣāṃ vā sarvasvam āṇavaṃ svarūpaṃ, tan nivedayāmi---māyīyapārimityābhāsanirāsasamupalabdhasatatasiddhaparapāripūrṇyabṛṃhitatayā niḥśeṣato vedayāmi / mokṣalakṣmyā bhavaunmukhyaparāvṛttāyāḥ saṃviddevyāḥ karāmbhasi paramavīciniḥṣyande jātaṃ yat pātram pātatrāṇātmakam aviluptam avadhānaṃ, tadarpitaṃ kṛtvā, saṃskṛtāṃ kṛtaśāstrācāryasaṃpradāyopaskarām / tad evaṃ māyopakalpitatattadavacchedavicchedikramākramacakracāramahāsāmarasyasamāpattipratipādanena yad eva ``namaḥ sūryakalā'' ityādinā prakrāntaṃ tad eva paryavasitam //43//

CakBhst_44ab: saṃsāravāridheḥ santaḥ & paraṃ pāraṃ titīrṣavaḥ
CakBhst_44cd: candramauleḥ śrayantūccair & bhāvapūjātaraṇḍakam

Viv: śrayantv avadhānena sevantāṃ, bhāvapūjāmayaṃ taraṇḍakaṃ potam //44//

CakBhst_45ab: ittham īśānacaraṇa&nuter yat samupārjitam
CakBhst_45cd: śreyas tena jagat kṛtsnaṃ & dveṣadoṣād vimucyatām

Viv: niyatadarśanāvagrahagrahasamudgatadarśanāntaranirbhartsanākhaṇḍanasamayalopāj jagad vimuktam astu, niyatadarśanahevākitā hi sarvodayaviśrāmabhūmibhūtaparatattvaparikhaṇḍanatvāmastvāt sarvasyaiva paraḥ prakāraḥ / tad uktam mayā kṛtāntatāntiśāntistave---

Q: māyeyaṃ bahurūpatām upagatā nānā yathā te vibho & vidyāpy evam anantabhedagahanā no cet kathaṃ syād idam /
Q: naiḥsvābhāvyagamena ke cana pare vaiviktyataḥ ke 'pi vā & sārvātmyena pare taduttaradṛśā muktāḥ pare sarvatah //

iti / advayadvādaśikāyām api---

Q: yady atattvaparihārapūrvakaṃ & tattvam eṣi tad atattvam eva hi /
Q: yady atattvam atha tattvam eva vā & tattvam eva nanu tattvam īdṛśam //

iti //45//

CakBhst_46ab: stotraṃ gṛhāṇa parameśvara viśvasākṣin & mānāvamānamatojjhitacittavṛtteḥ
CakBhst_46cd: mattas tvadaṅghriyugapīṭhanilīnamauler &bhasmāvaguṇṭhitatanor nṛkapālapāṇeḥ

Viv: viśvasya sākṣī viśvarūpo vāmantryate, mānāvamānayoḥ grahaṇāgrahaṇayor niṣprapañcaprapañcayor mamatayojjhitā cittavṛttir yasya tadyuktā vā tyaktā cittavṛttir yena, aṃhaḥ pāpaṃ haratīti, ahaṃkṛd eva vāṅghris tadyugam anāvaraṇajñānakriyārūpaṃ tasya pīṭhaṃ paramaśivarūpaṃ tatra nilīnamauleḥ praśāntakaraṇapañcakakañcukopacayaploṣapariśiṣṭena ākhilabhūtihetunā avabodhabhūtivibhavena avaguṇṭhitā ācchāditās tanavo mitatayā sphurantaḥ sarvabhāvā yena, nuḥ aṇor yat kapālaṃ, kaṃ mahāsvātantryarūpam anavacchinnaṃ brahma pālayati gopayatīti nṛkapālaṃ karparaṃ tat pāṇau ekasmin udbubhūṣāmarīcilakṣaṇe mitatayā iyattayā tulitaṃ yasya sa tathoktaḥ //46//

CakBhst_47ab: mahāpāśupatodyāne & kaścid viśramya tāpasaḥ
CakBhst_47cd: cakre ciccakranāthasya & śambhor bhāvanutiṃ parām

Viv: ``nirastaśāstrārthavikalpajālā & devyāḥ śmaśāne karavīrakākhye'' iti dṛśā bhasmaśabdavyākhyānavarṇitasvarūpe mahāpāśupatodyāne, bhairavāṇāṃ paśūnāṃ patir akalitaciccakreśvarātmakas tadudyāne tadūrdhvayāne sarvātiśāyini, viśramya ananyatayā pratiṣṭhāṃ prāpya, ata eva kaś cid ajñāyamānapaśuparikalpitaniyatasaṃjñāvacchedaḥ, mahati tapasi citsamāveśamaye bhavaḥs tāpasaḥ ciccakranāthasya---

Q: sarvasaṃvinnadībhedābhinnaviśrāmabhūmaye /
Q: namaḥ pramātṛvapuṣe śivacaitanyasindhave //

ityādinā rājānakotpaladevanirvarṇitasvarūpasya śambhoḥ śreyaḥprabhavasya bhāvena sarvabhāvaikyasamāpattisamāveśamayena nutiṃ parāṃ cakre, iti cakranātha+cakre+śabdābhyām ātmanaś cakrapāṇināma dyotayati //47//

adṛṣtavigrahāgataṃ & marīcicakravistaram /
anugrahaikakāraṇaṃ & namāmy ahaṃ gurukramam //
yogānandābhidhānadvijavaravadanāyātapīṭheśidevī&pādāvadyotitājñapraṇayanajanitānantasotsāhaharṣaḥ /
stotre bhāvopahāre vivaraṇam akarod ramyadevo dvijanmā &janmādyāyāsabhaṅgapravaṇamatilasatsadrahasyopadeśaḥ //